________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ප
व्यत्मतत्त्वविवेके सटोके
स्युरित्यर्थः । तेन न वैयधिकरण्यम् । तथा चेति । तुल्यन्यायतया सर्वेषामेवाकारणत्वादिति भावः ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवं च द्वितीयपक्षविवक्षायामक्षेपकारित्वमेव भावस्य स्वभावः । तृतीयपक्षविवक्षायां तु क्षेपकारित्वमेव भावस्य स्वरूपमिति नोभयप्रकार निवृत्तिरिति ॥
(१)
शङ्क ० टौ० ० । ननु तथापि भावस्य कः स्वभाव इति प्र किमुत्तरमत श्राह । एवं चेति । महकारिसमवधानासमव
धानरूपावच्छेदभेदमादायाक्षेपकारित्वचेपकारित्वयोरुभयोरप्येकस्मिन्
बौजजातीये दर्शनान्नानयोर्विरोध दूत्यर्थ: (९) ।
भगी० टी० । श्रशयं स्फुटयति । एवं चेति । तथा चैकधर्मिगतत्वेन न तयोर्विरोध इत्यर्थः ।
रघु० टी० । एवं चेत्यादि ॥
तथापि किमसमर्थस्यैव सहकारिविरहः स्वरूपलाभानन्तरं कर्तुरेव वा सहकारिसमवधानम् अन्यथा वेति । किं नियामकमिति चेत् इदमुच्यते कुलस्थबौजस्याङ्कुरानुकूलः शिलाशकलात् कश्चिदस्ति विशेषो वा न चेन्नियमेनैकच प्रवृत्तिः अन्यस्मा (९) निरृत्तिश्व
(२) नोभयाकार - पा० १ ५० |
(२) इति भावः
(३) व्यपरस्मा - पा० १ ५० ।
For Private and Personal Use Only
--
पा० २ पु० ।