________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन् पलम्भवाद:
यदापि तत्प्रस्तावः, तदापि न कार्यमात्रेण कारकाधिष्ठानमात्र वा तदनुमान, ततः कर्तुमावमिङ्घः, किं तु हपभयशोकस्मितादिलिङ्गस्तानन्नौय तेर्भोक्तरनमानमिति न किंचिदेतत !
प्रक, टा. दितीये पोनि । पादृग्य चतनमाधारण्येन तदन्यन्तिग्रहो श शाक्य इत्यरत्यर्थः । कार कन्यापागऽविनिर्भागवृचिरिति । कारकव्यापारनियत इत्यर्थः । निवृत्तदिति । नूनमदृश्य चतनव्यतिरेकोऽपि तब त्वया वाच्य इति न व्यतिो कमंशय इत्यर्थः । ननु तत्र दण्डा दिव्यापार गरौरिचतनम्यान्वय इति व्यतिगेकोऽपि तम्यव वक्तव्य दति पाइन्ते । तथाऽपोति । गूढाभिमन्धिः परिहरति । कोऽवति। उक्रमाशयमाक्षप्ताह। देहोति । प्राशयमुद्दाटयति। किमिति। चतनम्य देहित्वं मर्वत्र कार्य न प्रयोजकमिति ममुदायार्थः । विषेति । तत्र देहप्रयुक्तरभावादित्यर्थः । सुगममन्यत् । देह एवेति । चैत्रदेहो मैत्रानधिष्ठेयोऽपि चैत्राधिष्ठेय एवेति व्यभिचार इत्यर्थः । उपयुक्तांगेति । कारकव्यापारम्तादृशं देहमन्तरेणवेत्यर्थः । यथेति । धूममात्र प्रति तार्णदहनान्वयतिगेकयोम्पयुक्तांगविवेचने कर्तव्ये यथाऽऽलोकवत्ता स्वमात्मानं न निवेशयति म्वप्रयोजकत्वात्, तथा कार्य प्रति चेतनस्यान्वयव्यतिरेकयोः पारौरवत्ताऽप्यप्रयोजिकैवेत्यर्थः । अत्रैव विपक्ष दण्डमाह । यदि चंति। एकम्यात्मनोऽदृष्टवशात् ( कुल्लालवत् ) कुन्नान्नकरभगरौरोपग्रहः मम्भाव्यत एव तथा(च) करभारीरावच्छेदेनापि तस्यात्मनो घटकर्टन्ट प्रमज्यतेत्यर्थः । अतत्प्रयोजकेति । अकारकव्यापारत्वादेवेत्यर्थः ।
For Private and Personal Use Only