________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
103
Acharya Shri Kailassagarsuri Gyanmandir
भोगमिति । उपकारं मनुते इत्यनुषज्यते । अन्यत्राभिलषितsatara ) अभिनतिपरिपन्थिनश्च
तथापि दुःखहेतुत्वादिन्द्रियादिवदमौ हौयतामिति चेत् ! यादृशो दुःखहेतुस्तादृशो हेय एव, सोपाधिश्व तथा । निरुपाधिरपि हौयतामिति चेत् ! न । अशक्यत्वात्, निष्प्रयोजनत्वाच । न हि तस्य हानं विनाशो नित्यत्वात् । नापि विप्रयोगो व्यापकत्वात् । नाप्यप्रतिपत्तिः, यथा यथा तदर्थं यत्नः, तथा तथा प्रतिपत्तेः । उपेक्षात इति चेत ? कृतैवैतावन्तं कालमुपेक्षा, तथापि तानासिद्धेः । निष्प्रयोजनं चैतत्, सोपाधेर्हि त्यागी दुःखहानाय, निरुपाधेस्तु किमर्थम् । पुनः सोपाधित्वशङ्कया इति चेत् । न । बौजाभावादिति । कुतः पुनरुपादेयः ! तथा सति भावनाक्रमेण निःश्रेयसमिद्धेः । किमस्योपादानं ? विवेकः । कुतः ? अनात्मनः शरौरादेः ।
१७
शङ्क० टौ० । सोपाधिरिति । शरौरादिसम्भिन्न दूत्यर्थः । अशक्यत्वादिति स्फोरयति । न हौति । विप्रयोगो विप्रकर्षः । श्रप्रतिपत्तिरित्यत्र हानमित्यनुषचनौयम् । उपेक्षात दूत्यत्राप्रतिपत्तिकृतैवैतावन्तमिति । श्रात्मप्रतिपत्तावुपेक्षा
रित्यनुषच्चनौयम् ।
(१) व्यन्यदिति १ पु० पाठः । (२) चेति : १ पु० नास्ति ।
For Private and Personal Use Only