________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवाद::
भावः। किंविति। यथायुर्वेदे नरुज्यकामः प्रवर्तते तशा यागादौ स्वर्गादिकामो न तु विप्रन्नम्मकत्वादित्यर्थः ।
रघ. टौ । सत्यपि बहुभिः परिग्रहे सुगतादौनां वेदेधिव भवतामपि विद्वेषमात्रादेव तदागमेषु नाऽऽदर इत्याशयेनाशङ्कते । कथं पुनरिति । अप्रामाण्यादेव तत्र नादरोऽस्माकमित्यभिप्रायेण प्राह सिद्धान्तौ । वैदेत्यादि । तत् तेव्येवादरणम् । कम्य हेतोः, यदि तादृशापुरुषप्रणीतं निष्यमाणं तेषां स्वतोऽप्रामाण्येऽपि प्रमाण.. मूलकत्वात्तयत्याह । महाजनेत्यादि । पृच्छति । कुतस्तौति । उन्तरयति । सिद्धेति । अविरुद्धभागम्यापि प्रमाणामलकत्वेनाप्रमाणत्वात्। उडम्बरग? देशविषमतदौयस्तन्तवायः कुविन्द : बौद्ध विशेषः । मरभो बौद्धविशेषः । श्रव्यग्रता अलेपता । तथा च वदन्ति ।
__ अत्यन्तमलिनः कायो देहौ चात्यन्तनिर्मल इत्यादि ॥
सुभूतिबौद्धभेदः । सामान्य श्रमणकः सामान्यनामा क्षपणकः स हि बहुधनं दत्वा स्वदर्शने बौद्धैः प्रवर्तितः। दोपङ्करो बहुसुषिरो यन्त्रविशेषः तन्मध्यस्थितो ह्येक एव प्रदीपः परितो निम्मरत्नभोऽनेकवत्प्रतिभाति ।
किं पुनरमौषां मूलं, न ह्येतावन्तो ग्रन्थराशयः परविप्रलम्भनार्थं प्रणीयन्ते, न च विश्वमेव विमलभ्यमिति वेत् ! भवतु किच्चिन्मलं किमनेन चिन्तितेन । अतिनिर्बन्धे तु क्षणिकनैराग्यादिप्रतिपादकानां
For Private and Personal Use Only