SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अनुपलम्भवादः । Acharya Shri Kailassagarsuri Gyanmandir ७४१ तस्य दृश्यत्वानभ्युपगमादभ्युपगमे सिद्ध श्रात्मत्यत श्राह । तदमिद्धेरिति । नैयायिकैस्तथाऽभ्युपगमात् परमिद्धेन दृश्यत्वं स्वानुपलम्भे विशेषणमित्याह । परेति । तर्क इवानुमानमपि परमिद्धेन न प्रवर्त्तते, स्वतोऽसिद्धे तु का क्रियेत्याह । स्वतन्त्रेति । नन्वनुमानमपि परमिद्धेन प्रवर्त्स्यति विशेषाभावादित्यत श्राह । यदि चेति । परानुमानदूषणार्थं यदि नैयायिको न तथाऽङ्गीकुर्यात्, तदेदं साधनं न स्यादित्यर्थः । यदि चेति । परैरात्मनो दृश्यत्वस्वीकारे अनुपलम्भो नेव्यत इति तथा प्रसिद्धेरेवेत्यर्थः । तस्येति । दृश्यस्य दृट्युपहितत्वादित्यर्थः । ननु शशश्टङ्गस्येवासत्यात्युपस्थितस्य निषेधः स्यादित्यत आह । विस्तरस्त्विति । श्रमत्ख्याते दूषितत्वात्तत्रापि शशे श्टङ्गं नास्तीति निषिद्यते न तु शशश्टङ्गम्, नास्त्यात्मा प्रजातत्वात् शशश्टङ्गवदित्यत्राश्रयमियमिद्धिभ्यां व्याघातः, प्रतियोग्यप्रसिद्ध्या शरीरादावपि धर्मिणि तनिषेधोऽशक्य इत्यर्थः ॥ रघु० टौ० । तुरौयं बाधकमाशङ्कते । श्रस्तु तति । अनुपलब्धिर्न ज्ञानमात्राभावो नास्त्यात्मेत्येव ज्ञानात्, परन्तु माचात्काराभावः, तत्राह । मर्वादृष्टेरित्यादि । मन्देहादित्यापाततः, व्यतिरेक एव च व्यक्तौभविष्यति । व्यभिचारस्वतौ द्रियानभ्युपगमेन शक्यपरिहारत्वान्नोद्भावितः । नैवम् न स्वादृष्टे - र्व्यभिचारः । स्वतन्त्रेति । प्रमङ्गो हि पराभ्युपगममिद्धेन हेतुना प्रवर्त्तते, पराभ्युपगमेऽनिष्टप्रसञ्जनरूपत्वात्, नानुमानम्, तदुक्तम् । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy