SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४२ आत्मतत्त्वविवेके सटौके यस्तु हेतुः परामिद्धः स्वतः मिद्धोऽभिधीयते । भवेत्तत्र प्रतीकारः स्वतोऽमिद्धे तु का क्रिया' । इति । मोपहासमाह । यदि चेति । सहसा अपसिद्धान्तभयविरहेण । येन यदृश्यं तदन्येन तस्यादृष्टिरमत्त्वमाधिका तेनैव वा। नाद्यः, वाद्यदृश्यस्य प्रतिवादिबुद्ध्यादेः सत्त्वोपगमात् । द्वितीये तु येन यदृश्यं नहष्टस्तत्र मत्वादसिद्धिरित्याह । यदि चेति । एतेन योग्यानुपलब्या तनिषेध इत्यपि प्रत्यक्रम् । दृश्यं दृश्यत्वविशिष्टम् । तं प्रात्मानम् । तस्य दृश्यत्वविशिष्टस्य । इतिवत् इत्यवेव । यथा स्थिरस्य धर्मिण: मिद्यमियो धाश्रया-- मिद्धिभ्यां तत्रासत्त्वमाधनमशक्यं तथाऽऽत्मन्यपौति । किं नासत्त्वं नात्यन्ताभावप्रतियोगित्वम्, मिद्धमाधनात् । नापि मर्वकालावछेदेन सर्वदेशवृत्तरत्यन्ताभावस्य प्रतियोगित्वम्, मर्वत्र देश सर्वस्य कालस्यावच्छेदकत्वासम्भवात्, क्वचिदन्यत्राय्यप्रसिद्धः, प्रमख्यातेर्निरामात्, श्रात्मनि मिद्धसाधनाच । नापि प्रागभावध्वंमप्रतियोगित्वम्, घटादावविवादात् । अात्मनि च वीतरागजन्मादर्शनादित्यादिना न्यायेनानादित्वमियाऽनादेच भावस्य कारणाभावाद् ध्वंमासम्भवेन बाधात्, माधकविरहाच्च, मेयत्वद्रव्यत्वादेरप्रयोजकत्वात् । नापि सत्ताया जातेविरहः, घटादाविवात्मन्यपि तत्साधकस्य प्रत्यक्षम्य मम्भवात्, तथात्वेपि च धर्मिणोऽनपायात् । अत एव न देशकालसम्बन्धविरहः, तत्माधकमानबाधितत्वात्, साधकाभावाच्च । अत एव न स्वरूपमत्त्व विरहः, स्वरूपमियमिडिभ्यां व्याघाता। अत एव च न प्रमेयत्वाभावः, मायाप्रमिद्धेश्च । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy