SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कानुयलम्भवादः । मम्प्रदायविदस्तु हेत्वाभासपरतया व्याचक्षते विगतमधिकरणं यधिकरणमिति व्युत्पत्त्याऽऽश्रया सिद्धत्वं व्यधिकरणत्वं ज्ञानातिरिक्रम्य मंस्कारम्य भौगतेग्ननी* - - - - । रघु० टी० ! ११ सन्ताने आहितः सन्तानोपानः। अतिरिक्रति मंकारमन्तानान्तःपातिनः स्मृतिहेतोः संस्कारम्य विज्ञानमन्तानावृत्तित्वातत्र नातिन स्यात्, स्याच संम्कारसन्तान इत्यर्थः । तदनं तत्रैव मृत्यादिप्रसङ्ग इत्यादि । विशेषेति । तदत्तबुद्धिधाराविशवात्मकम्य संस्कारस्य यत् स्वरूपं अननुभविदमन्तानच्यावृत्तं जातिभेदादि भवदभिमतं तम्या सिद्धत्वात् । तदकं चिद्र पतामात्रेणानवृत्तेरिति । अविशिष्टोत्तरेति। मै बौयपीताद्यनुभवोत्तरत्र कपादिप्रवाहेननुभूतपौतादिकचैत्रीयज्ञानप्रवाहे वा पौतादिम्मरणप्रसङ्गेन तदत्तरकार्यप्रवाहमात्रम्य संम्कारताया विरुद्धत्वात् । तदकम् । एवं चाननभूतेऽपि स्मरणप्रसङ्ग इति । अनुभवप्रभवन्नानत्वं च निराकृतमिति भावः । अतिरिक्रति । अत्र यदि स्थिरः मन्तन्यमानो वा मनिजनकः संस्कारः पक्षः, तदा हेतावैयधिकरण्यमपक्षधर्मत्वं. स्थिरम्याम्यिगोपादेयताया उभयमतविरुद्धत्वात्, उपादाननाश उपादेयनाणाम्यावश्य - कत्वात् उत्तरस्य च संस्कारम्य पूर्वसंम्कारोपादेयत्वात्। आझम्य पनत्व च बाधः, तेन विज्ञानमन्ताने किञ्चिदजननात्, तथा च विषय 'यधिकम्गात्वाद् इत्याग्भ्य तद लमनन व्यन्तं मूलग्रयम्ब टोका खगिडतान्ति । १२) सन्तानेनोपहितः सन्तानोपात्त इति १ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy