SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वति पीक वा। अविदितेति । न विदितः म इति मर्वनाम्नः परामर्षविषयो येन म तथा। न चैवमिति । अप्रामाणिकाद्यथा क्रमयोगपद्यविरहादप्रामाणिकोऽमावहारस्तवदप्रामाणिकात् क्रमयोग पद्यमद्भावादप्रामाणिकः मावहारोऽपि किं न म्यादिति भावः । रघ० टौ. वयात्यं धाम । अप्रतौ तेति । न प्रतीतः म इति तच्छब्दपरामर्शविषयो येन सः ॥ नन्वप्रतीते व्यवहागभाव इति युक्तं कुर्मरोमादयस्तु प्रतौयन्त एव न ह्येते विकल्पाः कच्चिदर्थभेदमनुल्लिखन्त एव उत्पद्यन्ते न च प्रमाणास्पदमेव व्यवहारास्पदमिति तत्त्वमुक्तम् ) तथाहि शशविषाणमिति ज्ञानमन्यथाख्यातिर्वा स्यात् असत्ख्यातिर्वा। न तावदाद्यस्ते गेचते तथा सति हि किञ्चिदारोप्यं किञ्चिदारोपविषय इति स्यात् तथा चारोपविषयस्तवैवास्ति आगेपणीयस्त्वन्यपैवेति जितं नैयायिकैः । नापि द्वितीयः कारणानुपपत्तेः। इन्द्रियस्य ज्ञानजनने विषयाधिपत्येनैव व्यापारात् । लिङ्गशब्दाभासयोग्न्यथाख्या तिमात्रजनकत्वात् । अपहस्तितस्वार्थयोश्चासतख्यातिजनकत्वे शश (१) तन्न युक्तम् – पा. १ पु. । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy