SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटीके साधनमिति भावः । यत्त सहकारिममवहिते महकारिसमवधानेन करणप्रसञ्जने सिद्धमाधनमिष्टापत्तिरिति । तत्र तादृशप्रमङ्गस्या प्रस्तुतत्वेन तत्र दूषणोपन्यासायोगात् ॥ प्रातिस्विकी तु योग्यता अन्वयव्यतिरेकविषयीभूतं बोजत्वं वा स्यात तदवान्तरजातिभेदो वा सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वं वा ।। शङ्क० टौ । बौजे सत्यङ्करं तदिना नेत्यन्वयव्यतिरेको । तदवान्तरजातिभेदः कुर्वद्रूपवत्त्वं पराभ्युपगतमित्यर्थः । उभयसाधारणौँ योग्यतामाह । सहकारौति । सहकारिवैकल्यप्रयुक्तो व्याप्यो यः कार्याभावस्तद्वत्त्वमित्यर्थः । शिलाशकले कार्याभावो न महकारिवैकल्यप्रयुकः किं तु शिलात्वप्रयुक एवं बौजे महकारिमाकल्ये कार्याभावो न भवत्येव ॥ भगौ• टौ. । बोजत्वमिति खमते अन्वयेत्यादिना तत्र मानं सूचितम् । तदवान्तरेति । बौद्धाभिमतकुर्वट्रपतेत्यर्थः । उभयमतमाधारणमाह । सहकारीति । सहकार्यभावावच्छिनकार्याभावनिरूपितव्याप्यत्वम् । सहकार्यभावस्य व्यर्थत्वात् नेदं सहकार्यभावव्याप्यजनकत्वं वा स्वरूपयोग्यत्वमित्यर्थः । बौजादौ कार्याभावव्याप्यतायाः महकार्यभावेनावच्छेदात् शिलायां तु शिलावेनैवावच्छेदात् ॥ - - For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy