________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
आत्मतत्त्वविवेके मौके
तृतीये पौाकषाये चशषौ निमौल्य न्यायानुसारः श्रूयताम् । इह जगति नास्येव तत्कायं नाम, यत्कारकचक्रमवधौर्यात्मानमासादयेदित्यविवादम् । तच्च सर्व चेतनोपहितमर्यादम् । अन्यथा तल्लक्षणव्यवस्थाऽनुपपत्तेः। तथा हि आधेयकारकोपहितमर्यादमधिकरणस्य रूपम् । आधारत्वात्। अपनेयापगन्तकारकोपहितं च स्वरूपमपादानस्य । तदवधित्वात् । करणीभूतकर्मोपहितं च रूपं सम्प्रदानस्य । तदभिप्रेयत्वात्। करणोपहितं च रूपं कर्मणः । तद्याप्यत्वात् । कर्बुपहितं च रूपं करणस्य । साक्षात्तद्यापारविषयत्वात् । समस्तकारकोपहितं च रूपं कर्तुः। तत्प्रयोजकत्वात् । ज्ञानचिकौर्षाप्रयत्नाधारत्वव्यवस्थितेश्च न चक्रकेतरेतराश्रयदोपः। एवं मति कर्तृव्यात्तेस्तदुपहितसौमसमस्तकारकव्यावृत्तावकारककार्योत्पत्तिप्रसङ्ग इति स्थलः प्रमादः । ___ भवेदेवं यदि कई कारकमात्रस्य व्याप्तिः स्यात् , सैव तु कुत इति चेत् । कुतः पुनरव्याप्तिः, न हि घड्भ्योऽन्यत् कर्चनुपहितं कारकमस्ति, न चैपामेव कर्चपधानशून्यं लक्षणमस्ति, एकैकमपोह्य शेषतः कार्यसम्भावनायां सर्वापोहसम्भावनाप्रसङ्गात् । न च समस्तविशेषापोहे सामान्यस्थितिः, यतः पङ्कारकव्याहत्तावपि कारकमावतः कार्यप्रत्याशा स्यात्,
For Private and Personal Use Only