________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभगवादः ।
७१३
तथात्वप्रमगान रूपस्पर्शात्मकमित्यर्थः । ननु तथाप्येकमेव वस्तु रूपाश्रयत्वेन चक्षुषा स्पर्शाश्रयत्वेन त्वचोपलभ्यतेत्यभ्युपगमः । न च तद्रपमविरुद्धम्, रूपत्वादिकं तु विरुद्धमिति वाच्यम् । रूपत्वस्पर्णत्वयोरविरोधात्, प्रतीतेरविरोधात् । न चैवमन्धोपि नौलादिकमुपलभेत, नौलत्वादिव्यावृत्तिविशेषाज्ञानेनान्धत्वमम्भवात्. न हि नौलमेव नौलत्वम् ।
अत्राहुः । अन्यूनानतिरिकप्रतियोगित्वेन व्यावृत्त्योन भेदः स्यात् । नौलपृथिवौशब्दयोश्चैवं पर्यायतापत्तिः, तथा मत्यन्यतरपदश्रवणेनान्यतरपदमन्देहो न स्यात्, पृथिव्यभिन्नजातीयस्य कथं तोयतेजसोरभेदः स्यात् । किञ्च विरुद्धधर्माध्यामेप्यभेदे भेदोच्छेदः स्यादित्याह। भेदेति ॥
रघु० टौ । रूपस्पर्णयोर्भेदाच्चाक्षषे चेतसि स्पर्शस्य स्पार्शने च रूपम्य भानानुपपत्तिरित्याह। न हौति । अथ चक्षुषा त्वचा रूपं स्पो वा ग्राह्यतामित्यत आह । न हि रूपं स्पर्णा वा त्वगिन्द्रियग्राह्यमिति । अन्धस्यापौति । पुरोवर्तिनि उक्लत्वादिवदत्वादरपि ग्रहणप्रमादित्य पि द्रष्टव्यम् । एकमेव वस्तु नयनेन रूपत्वेन त्वचा च स्पर्गत्वेन ग्टह्यत इति च न युक्रम्, विरुद्धयोरेकत्र वृत्त्यसम्भवात्, एकतरवत्तायां च नियामकाभावावस्तुन उभयरूपशून्यत्वप्रसङ्गात्, विरुद्धयोश्चैकत्र वृत्तौ धर्मिणो भेदप्रमङ्गात्, तथापि चाभेदे भेदमात्रोछेदै भेदाभेद व्यवस्थाऽनुपपत्तिरित्याह । न चैकमेवेत्यादिना। अथ रूपत्वस्पर्शत्वे एकत्रैव वर्तते
90
For Private and Personal Use Only