SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्याभङ्गवादः । ५०५ पाह। प्रपञ्चम्येति । ब्रह्मभिन्नत्वं यदि परमार्थमद्भवेत् तदा तत्प्रतियोगिकनिषेधरूपता म्यात् न त्वेव मित्यर्थः । तर्हि मति स्वप्रकाशज्ञाने शून्यत्वाभिधानं कथमित्यत आह । अविचारितेति । ज्ञानभिन्नं किमपि नास्तीत्येव शून्यतेत्यर्थः । तथापीति । विषयवियिभावम्य वयाऽनभ्युपगमादिति भावः । वस्तुगत्येति । तस्यापि प्रपञ्चान्तर्गतत्वादित्यर्थः । व्यवहारं ममर्थयति। मम्बत्यति । ननु विषयविर्षायभावः क. इत्यत आह । म चेति । वेद्यनिष्ठ इति। तेन प्रपञ्चेन महेव निवर्तत इत्यर्थः । न च नैयायिकानामिव जाननिष्ठः ज्ञानस्यापारमार्थिक प्रपन सम्बन्धाभावादिति भाव । अम्मिन दर्णने वेढान्तदाने । नन्वेवं घटपटादौनां घटज्ञानपटजानादौनां च कथं भेदाभिमान इत्यत पाह। अविद्यव होति । अनाद्य विद्यावशात्तथाऽनुभव इत्यर्थ: । एक एवानुभवो ब्रह्मात्मकः कथमविद्यावशादपि भेदन भामतामित्यनुपपत्तिं दृष्टान्तेन निरस्यति । गगनमिवति । तदास्तामिति । ददानौं योगाचारमनिरासाय प्रवृत्तोऽहं वेदान्तिमतमग्रे निराकरिष्यामौत्यर्थः । वेदान्तिमतम्य मुनिरमत्वमुपहासेन दर्शयति । किमिति । वहित्रम्य चिरमाध्यत्वमा कम्यापि च निवर्त्तनौयत्वं यथा तथा योगाचारमतस्य दुर्निरमत्वमस्य तु सुनिरसत्व मित्यर्थः ॥ भगौ• टी० । तेषामेव मतं प्रपञ्चति । तथाहोति । खप्रकाशतया तज्ज्ञानरूपमित्यर्थः । एवं श्रौतं नित्यत्वादिव्यपदेश For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy