________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
तथाप्यन्वय उपाधौ माध्यमिडिप्रमङ्गो व्यतिरे के तु माध्याव्यापकल्ल अप्रतिमन्धाने कार्यकारणभावाभावम्याव्यापकत्वात् ॥
रघ० टौ । स्था देतत् मियत क्षणभङ्गो मा वा मैत्मोत् स्थिर: पुनरात्मा कुतः मिद्ध इति पृच्छति। कः पुनरिति । यद्यपि म एवाहमिति प्रत्यभिज्ञानं स्थैर्य प्रत्यक्षमेव प्रमाणं, विना बाधक धियामौत्सर्गिकस्य प्रामाण्यम्यापवदितुमशक्यत्वात्, तथाऽप्यनुमानमुद्रया तम्य गमकत्वे दोषमाशङ्कते । तथ्यमित्यादि । तथ्यं यथार्थम् । विरुद्धम् । अमेदभ्रमस्य भेदव्याप्तत्वात् । अविशिष्टं प्रत्यभिज्ञानमामान्यम् । अनेकान्तिक ज्ञानादौ। तत्किमित्यादि। किं वितर्के । विवक्षित इति विपरिणतेन पोषेऽन्वयः ! कार्यकार पायोः स्मरणानुभवयोः । मोऽपि विरुद्धः सन्तानस्य भेदव्याप्तत्वात् । पूर्वेति । योऽहं घटमद्राचं मोऽहमिदानौं तं स्मरामौ ति पूर्वापर घियामेकाश्रयत्वनिश्चय इत्यर्थः। नवयं निश्चयो निश्चेतुः पूर्वापरकालावस्थायित्वे हेतुः पूर्वापरप्रत्ययवतोरभेदे वा. पाये जानमात्रम्य गमकत्वे शेषवैयर्थं, द्वितीये तु भ्रममाधारणोऽयं व्यभिचारी, प्रमारू पस्त्वमिद्धः, माक्षात्कारोऽपि चौपनयिकोजालौकिकश्चाने कान्तः सर्वाण लौकिकस्त्वमिद्धः इति। मेवम् । परप्रतौतिः पूर्वप्रतीत्याश्रयाश्रिता पूर्वप्रतीत्याश्रये माक्षा स्क्रियमाणत्वात् पूर्वप्रतौतिवदित्यर्थात् । न चेदममिद्धं योऽहमद्रानं मोऽहं म्पयामि योऽहम स्पा मोऽहं स्मरामौति पूर्वप्रतीत्याश्रये
(१) भंदा न यतत्वादिति २ प. पा० | १२) परेषामसिइयापिकं चयधिकमाठः ३ १० दृश्य ते ।
For Private and Personal Use Only