________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८१
पत्रमुपपन्नश्वाऽहं जानामौत्यादिकः प्रत्ययो भवता मिवास्माकमपि जानम्याज्ञानोपादेयत्वादिति भावः । अचैतन्ये देहत्वादेरप्रयोजकत्वमागाड्याह । न चति । भेदेऽपि देहानां वामनासन्तानानुवृत्तेन म्मरणानुपपत्तिरत आह। दहम्येति। अत एव । देहवच्चक्षगदेरपि सादित्वेनाद्यप्रवृत्त्यनुपपत्तेरेव । एकार्थग्रहणं एकटहौतम्यार्थम्यापरेण प्रतिमन्धानं, यमहमद्राक्षं तं शामि यमपानं तं पश्यामोति, तथाच नयनेन दृष्टस्य त्वचा, त्वचा स्पष्टस्य च नयनेन प्रत्यभिज्ञानमिति । तम्यति । तथा च सूत्रं “ ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् इति । ज्ञातुश्चाणत्वे सुखादेरतौन्द्रियत्वादणदेशत्वापत्तिः, ज्ञातुः सुखादिमत्त्वस्य न्यायानुभवसिद्धत्वादिति विपक्षे बाधकाभावात् । प्रतिबन्धस्य देहत्वादेरचैतन्यच्याप्यत्वस्य सिद्धिः । परलोको पूर्वजन्मवान् । प्रथमप्रवृत्तेः प्राग्भवौयमनुभवमन्तरेणानपपत्तेः । वौतेति ! सरागजन्मदर्शनादिति सूत्रार्थः । पूर्वजन्मन्यपि प्रथमप्रवृत्त्यनुरोधेन तत्पर्वम्य, एवं तत्तत्पूर्वस्य जन्मनः मिद्धेरित्यर्थः । मूर्तरवच्छिन्नपरिमाणस्य विरहो घटादावाद्यक्षणे ऽन्त्यतो नित्येति । निस्कियत्वादिति । नित्यत्वे सतीत्यनुषज्यते । एवं प्रत्यक्षधर्मेत्यत्रापि, तत्र तदने च धर्मपदं गुणपरम् ॥
ताश्चाच भवन्ति। आदिमत्त्वे प्रथमग्रवृत्त्यनुपपत्तौ सर्वथैवाप्रत्तिप्रसङ्गः। सान्तत्वेऽनादेः सत्त्वानुपपत्तिप्रसङ्गः। अद्रव्यत्वे निर्गणत्वप्रसङ्गः। अविभुत्वे दहनपवनादेः क्रियानुपपत्तिप्रसङ्गः । न च संयुक्तमयोगा
(१) क्रियानुत्पत्ति प्रसङ्ग इति पाठः ।
For Private and Personal Use Only