________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभडवादः ।
मध्यस्थितबीजे तदध्यक्ष सिद्धं तस्योच्छलत्वादिविषयतया (?) तादृशस्वभावाविषयत्वात् तस्य च सहकारिरूपत्वात् । यद्यक्षेपकरणस्वभावं बोज न स्यात् न कुर्याच्छिलावदिति । सामग्रीमध्यनिविष्टबीजे तसिद्धमित्याह । प्रसङ्गति । तादृशस्वभावस्य प्रतियोगिनोप्रमिड्या तदभावामिद्धिरिति न प्रसङ्गावतार इत्याह । परस्परेति । प्रतियोगितादृशस्वभावसिद्धौ तदभावप्रसिद्मा प्रसङ्गमिद्धिस्ततश्च प्रतियोगिसिद्धिरित्यर्थः ॥
रघु० टी० । तस्य कुर्वट्रपत्वस्य दृष्टान्तस्य । अङ्करकारिणो बीजस्य माधनं प्रमङ्गमाधनं कुर्वद्रपत्वं तदिकलत्वं तदप्रसिद्ध्या तबत्वयहाभावः । तथा च प्रसङ्गहेतोरप्रसिद्धिः । अत एव तदभावरूपस्य विपर्यये माध्यस्याप्रमिद्धिः अतो व्याप्यत्वा मिया नैकस्यापि प्रवृत्तिरिति भावः नानभ्युपगममात्रेण प्रामाणिकार्थो निवर्तत इत्याह । को हौति । प्रत्यक्षं निर्विकल्पकम् । अनुभवनं विषयोकरणम् । प्रत्यक्षमिन्द्रियमनुभवोनिर्विकल्प कमिति वा । अवमायः मविकल्पकम् । तदभावे निर्विकल्पकाभावस्य तवाप्यभिमतत्वादिति भावः । बौजमङ्करं करोतौति बुद्धेश्च फलोपहितं स्वरूपं फालाव्यवहितप्राक्कालवृत्तिवरूपं वा विषयो न तु कुर्वपत्वमिति । लिङ्गाभावादिति । माध्याप्रमिया व्याप्यग्रहेण लिङ्गवायोगादिति तज्जातीयत्वाविशेषे ऽपि करणाकरणेन विना प्रयोजकविशेषमुपपद्येत । श्रतः करणोपपादकतया विशेषः मिध्यन् परिशेषान्जातिरूप एव सिद्ध्यति तदभावादेव चाकरणमित्याशङ्कते । यदौति ।
For Private and Personal Use Only