________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३८
अात्मतत्त्वविवेके सटौके
विदूरादौति । पक्ष: पक्षतुल्यकक्षः । नवित्यादि । यमर्थमन्वभिनवं तमेव पश्यामौति लैङ्गिकप्रत्यक्षयोरेकविषयताग्राहकोऽनुव्यवमा यो धर्माधर्मिणोरभेदात् तत्तद्धर्माग्राहिणो लैङ्गिकप्रत्ययस्य धर्मिविषयत्वानुपपत्या बाधकेनाप्रमाणीकर्तव्यः, मिद्धे न धर्मधर्मिणो दे बाधकाभावात् प्रमाणेनानुव्यवसायेन बाधित लैङ्गिकाध्यक्षयोरेकविषयत्वाभावमाधकमनुमानं, यदा तु धर्मधर्मिणोर्भद सन्देहस्तदा बाधकसन्देहादापाततोऽनुव्यवसायस्य प्रामागय मन्देहेपि दूरादिप्रत्ययः मन्दिग्धानेकान्यं नदित्यर्थः । अथ दूरादिप्रत्यया अपि पक्षकुचौ निविष्यन्ते ? तदाऽप्रयोजकत्वमित्याह । तावतापोति । धर्मधर्मिणोरभेदमाधकं तु न मानमस्तोत्याशयः ॥
यदि च नैवं, दूरतमादिपत्य येषु यः समाश्वासविषयः । यस्यार्थी लभ्यत इति चेत् । ननु लाभोऽपि
मानुपमर्दनेनैव । न हि सत्त्वद्रव्यत्वपार्थिवत्ववृक्षत्वादिकं परिभूय शिंशपा लभ्यते।
शाङ्क • टौ । यदि च नैवमिति । न विषयाभेदः, किं तु दूरदूरतरादिप्रत्यया भिवविषया एवेत्यर्थः । धर्मज्ञानविषयस्य प्राप्तिरेव ज्ञानसमाधीहेतुरित्याह। यस्येति । स्ट्रव्यं पृथिवी वृक्षः शिंशपेति दूरादिप्रत्यया जायन्ते । तत्र शिशपालाभेपि मदादौनां लाभोऽस्तौति ताबद्धर्मविशिष्टपिण्डगोचरा एव सर्वे प्रतिभासा ने तु विषयभेद इत्यर्थः ॥
For Private and Personal Use Only