________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभवादः।
म. टौ.। परः पृच्छति। कस्येति । प्रमाणं विना हस्तसमाचरणमात्र सर्वमिदमिति भावः। श्रयमिति। बौलत्वमेवाङ्करं प्रति स्वरूपयोग्यतावच्छेदक न बकरे कुर्वपत्वमिति प्रतिपादनार्थ यः पूर्वोको व्यापारकलाप इत्यर्थः । उत्तरम् । तदुत्पत्तीति। तत उत्पत्तिस्तदुत्पत्तिः कार्यकारणभावः। स च प्रत्यक्षानुपलम्माभ्यामन्वयव्यतिरेकाभ्यामेव गम्यते तथा च बौजे सत्यङ्करस्तं विना नाकर इति प्रत्यक्षादेवान्वयव्यतिरेकग्रहसहकारिणोनुमानाद्वा ग्टह्यत इति का तत्र कथन्तेत्यर्थः । नमु तथापि कथायां न्याय उपदर्शनीयो भवतीत्यत आह । अथेति । सौगतमतानुसारेणैव न्यायमुगदर्शयति। यदिति। बौजजातीयं नाङ्करं प्रति प्रयोजकमिति लयाभ्युपगम्यते तदा त्वदभ्युपगमानुसारेण कुशलस्थस्य बौजस्य बाजजातीयत्वं न स्थादित्यर्थः । यदि कुशूलस्थं बौजमकरं प्रति प्रयोजकं न स्थाहौज न स्यादित्यस्मद्दिशा तर्कोनिः । ननु कुशूलसंस्थाकुराप्रयोजकत्वमापादकमेवासिङ्घमित्यत आह । अभ्युपेतमिति । पराभ्युपगममात्रेणैव तर्कप्रवृत्ते पादकामिद्धिस्तत्र दोष दव्यर्थः। परैः सौगतैः। प्रभङ्गात्मको हेतः प्रसङ्गतः। व्यापकानुपाधिरिति । बोजत्वस्य व्यापकमङ्कुरप्रयोजकत्वं त्वया च तथा नायुपगम्यत इति बदिशा तदनुपलब्धिरित्यर्थः ॥
भगौ. टौ । अयमिति । कार्यमामान्ये कारणमामान्य प्रवीजकमिति किं प्रमाणनिश्चयमित्यर्थः । तदुत्पत्तीति । कारणावर्ष कार्यान्वयस्तदभावे कार्याभाव इति ग्राहकम्य प्रत्यक्षस्थेत्यर्थः ।
For Private and Personal Use Only