________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्व विवेक सटों के
त्पत्तिप्रसङ्गः। अशालिवदबीजेऽप्यसौ भवतु विशेषः तथापि बोजत्वैकार्थसमवेत एवासावङ्करं प्रति प्रयोजक इति चेत् न शालित्वव्यभिचारे शालित्वैकार्थसमवायवद् बौजत्वव्यभिचारे बोजत्वैकार्थसमवायेनापि नियन्तुमशक्यत्वादविशेषात् ॥
प्राङ्क • टौ । प्रशालेयवादितः कुर्वद्रूपत्वं यथा शालिवं व्यभिचरति तथा बोजत्वमपि व्यभिचरतु न चातिप्रसङ्गः बौजवैकार्थसमवेतस्यैवाङ्कुरकुर्वट्रपत्वस्याङ्कुरजनकतावच्छेदकत्वमित्याह । अशालिवदिति । यथाऽणालेरङ्कुरस्तथाऽबोजादपि भवन् केन वारणीयः । अत्र यदि बोजवं विशेषणं तदा तम्य प्रयोजकत्वमेव स्यात् उपलक्षणं चेत् तदा तु न तन्त्रमुपलचतावच्छेदकैकस्याभावा(१)दित्याह । शालिवेति ॥
भगौ० टी० । ननु बोजत्वस्याप्रयोजकत्वे ऽपि नैष दोषोऽङ्करकुर्वद्रूपत्वस्य बोजत्वव्याप्यत्वादित्याह । बौजस्येति। अङ्कुरकुर्वद्रूपत्वं यथाशालित्वव्याप्यत्वे ऽपि मालित्वं व्यभिचरति तथा बोजत्वव्याप्यत्वे ऽपि तद्दोजत्वं व्यभिचरेदित्याह । तौति । न च तच्छास्तित्वव्यापकमेव कुशूलम्यशालौ तदभावादिति भावः। तथा चाङ्करत्वं यदि शालित्वव्याप्यावच्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकं स्थादशाजिबीजजन्यवृत्तिन स्थादित्यापादनम् तथाप्यबीजादरानुत्पत्ति
(१) वच्छेदकैकल्पाभावा-या० ३ पु० ।
For Private and Personal Use Only