________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
बात्मतत्त्वविके सटौके
नन्वयदर्शि चेविज्ञानम्, कथं भेदप्रथा। आकारदयदर्ति चेत्, कथमेकं सद्दयात्मकम् । चित्राकारमिति चेत, चित्रमेकमनेकं वेति विकल्पगिलितमेव तव पश्यतः। अनेकत्वे व एकविज्ञानतादात्म्यम् । विज्ञानस्यापि यावदाकारमनेकत्वे क चित्राकारसम्वेदनम्, स्वस्वमाचमग्नत्वात्। एकत्वे व भेदप्रतौतिः। ___शङ्क० टौ० । ननु विकल्यानिनस्यालोकभेदस्य विषयतां नाङ्गोकुर्म इत्याह । भेदेपोति । कथमिति । वस्ववस्तुमोस्तादाम्यानुपपत्तेरित्यर्थः । तदाकार इति । श्राकाराकारिणोरभेदादिति भावः । अस्विति । सम्मेव भेदो विकल्पाकारोस्तु तथा चन पूर्वदोष इत्यर्थः । अथेति । पयोर्भेदो रह्यते तदभयाविषयं चेदित्यर्थः । न हि प्रतियोग्य नुयोगिनोर्नोलपौतयोरज्ञानेपि भेदज्ञाममिति भावः । ननु नौलपौताकारयोरनुयोगिप्रतियोगिनोर्ज्ञाने मत्येव भेदज्ञानमस्तु को दोष इत्यत आह । श्राकारेति । तर्षि विरुद्धदयाकारं ज्ञानमपि विरोधादेकं न स्थादित्यर्थः । रत्नकौनिमतं शरते। चित्राकार(दयामिति । म इयदर्शि नाप्यद यदर्शि किं तु चित्राकारमित्यर्थः । प्रचापि मैयायिकाभिमतैकगुणपरश्चित्रशब्दः कर्बरार्थो वाऽने कगुणपर इति विकल्पयति । चित्रमपौति । एकं तावत्र भवति विरुद्धधर्माध्यामा, बाप्यनेकमेकज्ञानतादात्म्याभावप्रमङ्गात् एतदेवाह । अनेकत्व इति । तव पश्यत इत्यनादरे षष्ठी त्वां पश्यन्तमप्यनादृत्येत्यर्थः । नन्वाकारनिकरानुरोधाविज्ञानमपि भिद्यतामत
For Private and Personal Use Only