Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
UDAYANACARYA
ATMATATTVAVIVEKA
EDITED BY
MAHAMAHOPADHYAYA VINDHYESVARIPRAS: DA
DVIVEDIN
AND
PANDIT LAKSHMANA SASTRI DRAVIDA
SIR WILLAMJONES
MDCCXLVI-MDCC
THE ASIATIC SOCIETY 1. PARK STREET, CALCUTTA:16
1986
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
UDAYANĀCĀRYA
ĀTMATATTVAVIVEKA
WITH THE COMMENTARIES OF SANKARA MISRA, BHAGIRATHA
THAKKURA AND RACHUNĂTHA TĀRKIKAŠIROMANI
EDITED BY
MAHAMAHOPADHYAYA VINDHYESVARIPRASADA
DVIVEDIN
AND
PANDIT LAKSHMANA SASTRI DRAVIDA
w
any
SIRWILLAMJONES
CCXLVI-MDCCX
THE ASIATIC SOCIETY 1. PARK STREET, CALCUTTA 16
1986
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Work No-170
© The Asiatic Society
First published in 1907-39 Reprinted in 1986
Published by Dr. Chandan Roychaudhuri General Secretary The Asiatic Society 1, Park Street Calcutta-700016
Printed by A. Mitra M/s. Communik Media Service 50, Ashoke Avenue Calcutta 700047
Price : Rs. 225.00
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
BIBLIOTHECA INDICA WORK NO. 170
Acharya Shri Kailassagarsuri Gyanmandir
ATMATATTVAVIVEKA
SANSKRIT TEXT AND COMMENTARY
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PREFATORY NOTE
Udayanācārya's great work Atmatattvaviveka together with three outstanding Commentaries of 'Sankara Miśra, Bhagiratha Thakkura and Raghunatha Tärkikasiromani was edited by Mm. Vindhyesvariprasāda Dvivedin and after his death by Pandit Laksana Sastri Dravida and then ultimately the book was published by the Asiatic Society in 1939. This famous Nyāya treatise which seeks to refute the Buddhist Conception of ātman as detailed in the four theories known as kşaņa · bhanga, Bāhyartha - bhanga, guņa - guņi - bheda - bhanga and Anupalambha, has always been in great demand and soon after the second world war the book went out of print. At long last the book is being published under the Society's Bibliotheca Indica series and I am happy that our Scholars and researchers will immensely benefit by the publication.
Dated 2@th March 1986
Dr. Chandan Roy Chaudhuri
General Secretary
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयसूची
पवाडाः
१-१० १०-२२
मङ्गलम् মনি परमतनिरसने
क्षणभगवादः ... बाह्यार्थभगवादः ... गुणगुणिभङ्गवादः
अनुपलम्भवादः ... सिद्धान्तः समाप्तिवाक्यम् ...
२२-४२८ ४२६-७०६ ७१०-७३८ ७३८-98३ ७४३-६४६
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेकः
श्रीमदुदयनाचार्यविरचितः
श्रीशङ्करमिश्र-भगौरथठकर-रघनाथतार्किकशिरोमणि
कृतटौकासहितः
महामहोपाध्याय-श्रौविन्ध्येश्वरीप्रसादद्विवेदिना पतिण्डप्रवर
श्रीलक्षणशास्त्रिद्राविडेन च सम्पादितः
रयाल एसियाटिक सोसाइटी अफ् वेङ्गल इत्याख्यसमित्या
प्राकाश्यं नौतः
संवत् १९८६
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTORY NOTE
Retrospective
The present edition of the Ātmatattvaviveka together with three practically complete commentaries, was begun in 1907, and the first three fascicles were published respectively in 1907, 1914 and 1919. The editor was MM. Vindhyesvariprasada Dvivedin. He died after the issue of the third fascicle and further work on the edition remained in abeyance. In 1924 Pandit Lakshmana Sastri Dravida was commissioned to undertake its continuation. He produced a fourth and a fifth fascicle in 1924 and 1925, and died himself in 1931, after having seen through the press a further portion of the work up to page 800 of the present edition, though the balance of the work was by that time in galley proof. So delay again arose. During 1935, Dr. B. Ch. Chhabra was asked to continue the work by correcting the remaining galleys. He successfully did this under congiderable difficulty, to page 944 inclusive, leaving only four pages to be dealt with which, however, contained a postcolophon offering a curious problem which at the time could not be solved.
The press copy of the work up to the end was not completely in the possession of the Society's Office, and the various manuscripts from which the copy had been prepared were not at the disposal of the Society.
In order to avoid further delay the work is now published so far as the material in the possession of the Society's office permits, as the files of the correspondence with the previous editors afford no clues to any further material.
The first editor according to his remarks in foot-notes to pages 1, 3, 6 and 7 intended to write a comprehensive
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTORY NOTE
introduction. It is to be regretted that this introduction did not come into the Society's possession and that no traces of it have been found.
In the absence of the original editor and his successors, and without access to any information concerning the materials on which this edition is based, only few and general details concerning it, extracted from the work itself as printed, can be given.
The Work
This is an important Nyāya treatise in refutation of the Buddhist conception of ātman. The author, Udayanācārya, his approximate date (about 1000 A.D.), and his other works are well-known.
Vidyabhusana, in his History of Indian Logic analyses the present work as follows:--
'It proposes to refute four Buddhistic theories in order to establish a permanent soul. The four theories are:
(1) K şaņa-bhanga, that everything is momentary, (2) Bāhyārtha-bhanga, that things possess no external
reality, (3) Guna-guni-bheda-bhanga, that a substance is not
distinct from its qualities, and (4) Anupalambha, that the world is void.
The book is divided into five sections of which the first four are concerned with the refutation of these theories, while the fifth concerns itself with the establishment of a permanent soul.'
Editions
The following editions have been traced:
(1) Jayanarayana Tarkapanchanan and Madanmohan Sarman (Text only). Calcutta, 1849. Copy consulted.
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTORY NOTE
xi
(2) Jibananda Vidyasagara (Text only). Calcutta, 1873. Copy consulted. (3) Yadunatha Sarvabhauma.
With portions of the gloss of Mathuranātha Tarkavágīsa, the exposition by Raghunātha Širomani, and portions of the gloss upon the latter by Gadādhara. Edited with a preface and a gloss upon Mathurānātha's commentary. In progress ?'
It is not evident whether the work was completed or even continued.
Described in the British Museum Catalogue by L. D. Barnett, London, 1906.
No copy seen.
(4) Rajesvara Sastri Dravida (and Sri Harirama Sastri Sukla), Chowkhamba Sanskrit Series, Benares, 1925–. In progress. Five fascicles published to date, issued respectively in 1925, 1927, 1929, 1933 and 1937, up to page 496. The name of the second editor appears for the first time on the cover of the fourth fascicle. The fifth fascicle brings the text up to page 412 of the Society's edition. Text and commentaries. Copy consulted.
The Benares edition
The Chowkhamba edition is somewhat of a mystery. The editor is the son of the late Lakshmana Shastri Dravida, the second editor of the Society's edition. The contents of the Benares edition are nearly the same as those of the Society's edition. It gives the full commentaries of Sankara and Raghunātha, but does not give the one by Bhagiratha. Instead of this it has a subcommentary by Rāma Tarkālankāra. In addition, there are copious editorial foot-notes both text-critical and exegetical.
The Benares edition gives a prefatory note, twice over, in fascicles 1 and 2, in which details of the MS. materials used are given, and it may be that this list also applies to
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
xii
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTORY NOTE
some extent to the materials used for the Society's edition. About this matter the Society has no detailed evidence.
From the date given in its post-colophon it is, however, evident that at least one same MS. of Raghunatha's commentary was used for both the Benares edition and the one of the Society. Moreover, from the foot-notes in the Society's edition it is evident that, as for the Benares edition, two MSS. were used for the text.
Commentaries
On the covers of the first five fascicles of this edition it was announced that the following commentaries are given, namely of:
(1) Śankara Miśra,
(2) Bhagiratha Thakkura,
(3) Raghunatha Tārkikasiromaņi,
(4) Mathurānātha Tarkavāgīśa, (5) Etc.
The actual state of affairs is as follows:
No. 1 is given complete to the end.
No. 2 (which seems very rare, no MS. being recorded in the Catalog Catalogorum) has been given from an incomplete MS. with occasional smaller or larger lacunæ (as for instance on pages 665 and 831-858 in our edition). It is said to come to a stop on page 877 (see foot-note on that page) though one further extract is nevertheless given on pp. 941-942.
No. 3 is given complete to the end with the exception of any comment on the two concluding verses (the samāptivākyam) following the conclusion of the work itself.
No. 4 is only given up to page 38 of the edition, and is therefore practically absent.
No. 5. No traces are found of any further commentaries.
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTORY NOTE
xiii
The edition gives no details concerning the MSS. of the commentaries the editors have used, but from the variants given in foot-notes it is apparent that for Nos. 1 and 3 each, three different MSS. were used. Division into Sections
The structure of the book is: (1) an introductory verse, (2) a short introduction, (3) four critical sections, (4) a positive exposition of the author's own views, (5) two concluding verses. These divisions may be suitably styled: (1) Mangala, (2) Pratijñā, (3) Paramatanirasana in four sections, (4) Svamatasthā pana or Siddhanta, or, in the words of the author on page 743, Ālmasadbhāvapramâņa, and (5) Sama ptirākya.
In this edition these divisions have not been clearly indicated.
In our edition the four sections of the critical part have been styled 'vādas. There is no evidence that the four subjects dealt with in these sections (mentioned on page 20) have the indication Vāda in the MSS. It may be that the editor is responsible for the appellation. If so, then the final, positive exposition, beginning on page 743, might be called Siddhanta.
It is to be noted that the editors have given the page heading Kṣaṇabhangavāda to the portion preceding page 20, and continued the page heading Anupalambhavādu beyond page 743. On page 743 there should have been an iti anupalambhavāda and there should be corresponding sectional and page headings for the Siddhānta. The list of contents corrects all this and makes the division quite clear.
Post-colophon Statement
On page 946 of this edition occurs what is apparently a post-colophon statement to one of the MSS. of Raghunatha's commentary. As it is apt to cause confusion if left in the budy of the page, it has been transferred to a foot-note.
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODVCTORY YOTE
In conclusion I wish to acknowledge the valuable help given by Prof. Chintaharan Chakravarti in disentangling the confusing factors set forth above.
CALCUTTA, May, 1939.
JOHAN VAN MANEN,
General Secretary, Royal Asiatic Society of Bengal.
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐ नमः परमात्मने ।
आत्मतत्त्वविवेकः।
श्रीमदुदयनाचार्यविरचितः । श्रीशङ्करमिश्रादिप्रणीतषविधटौकासहितः ।
स्वाम्यं यस्य निजं जगत्सु जनितेषादौ ततः पालनं व्युत्पत्तेः करणं हिताहितविधिव्यासेधसम्भावनम् । भूतोक्तिः सहजा कृपा निरुपधिर्यत्नस्तदर्थात्मकस्तस्मै पूर्वगुरूत्तमाय जगतामौशाय पित्रे नमः ॥
| মক্কৰ নিৰিবিনা(২) श्रात्मतत्त्वविवेककल्पलताख्या टौका ।
श्रीगणेशाय नमः । संभारपटकुविन्दं जगदण्डकलशकुलालमीशानम् । सर्गप्रलयसितासितकुसुमस्रङ्मालिनं वन्दे ॥
(१) शङ्करमिश्रेणास्यामेव टौकायामग्रे “वादिविनोदे स्फुटम् ' "धनुमानमयखे लीलावतीकण्ठाभरणे च दर्शित"मित्युक्तत्वादेते ऽपि ग्रन्था अनेनैव रचिताः। एवं वैशेषिकसूत्रोपस्कारः कणादरहस्याख्यं प्रशस्तपादभाष्यच्छायाव्याख्यानं खण्डनखण्डखाद्यव्याख्यानं च विरचितमित्यादि सनिस्तरं भूमिकायां निरूपयिष्यामौति ।
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्मतत्त्वविवेके सटोके
प्रारिशितस्य निर्विघ्नं समाप्तिमुद्दिश्य कृतं मङ्गलं शिष्यशिक्षायै निबध्नाति । स्वाम्यमिति । तस्मै सर्वजनप्रसिद्धाय । जगतामौशाय जगज्जनना नुकूलकृतिशक्रिमते नमः । वेदप्रामाण्यग्रहौपयिकमाप्रत्वं (१) दर्शयितुं पितत्वेन तं रूपयति । पित्र इति । श्रविप्रलम्भकायेत्यर्थः । पूर्वगुरूत्तमाय पूर्वगुरवो मनुकपिलादयस्तेभ्य उत्तमायेत्यर्थः । तथा चेश्वर एव वेदवक्ता तदनु स्मर्तारः परं मन्वादय इति भावः । रूपकस्योपमाभेदत्वेन तनिर्वाहाय पितृसाम्यमाह । स्वाम्यमिति । पितुरपि जनितेषु स्वाम्यमीशस्यापि तथैव तेषु यथेष्टविनियोगाधिकार दूत्यर्थः । निजमिति । स्वाभाविकमित्यर्थः । श्रादौ जनितेष्विति सम्बन्धः । तथा च जनकस्यापि जनकत्वमीश्वरस्य ध्वनितम्। श्रन्यदपि पितृसाम्यमाह । ततः पालनमिति । हितोपदेशतदाचरणादिना रचणमित्यर्थः । श्रन्यदपि पितृसाम्यमाह । व्युत्पत्तेरिति । यथा पिता श्रध्यापनादिना पुत्रान् व्युत्पादयति तथेश्वरोऽपि प्रयोज्य प्रयोजक देहभेदमाश्रित्य प्राणिनो गवादिपदजाते पटादिनिर्माणे च व्युत्पादयतीत्यर्थः । साम्यान्तरमाह । हिताहितेति । हिताहितयोः हितविध्यहितव्या सेधयोः सम्भावनं प्रापणं ज्ञापनमिति यावत् । हितविधिः स्वर्गकामो यजेतेत्यादिः । अहितव्यासेधो न कलनं भचयेदित्यादिः । तदुभयमुपदिश्य ज्ञापयति । ननु कथमत्र विश्वास इत्यत श्राह । भूतोक्तिरिति । यथा पितुः पुत्त्रान् प्रति विधिनिषेधयोः प्रत्योक्तिस्तथेश्वरस्थापी(२) घाडगुण्यमिति पाठे तु
सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्ति विभोर्विधिज्ञा षडारङ्गानि महेश्वरस्य ॥
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
त्यर्थः । सत्यत्वे मानमाह । महजेति। धर्मिग्राहकमानादाप्तत्वेनेव सिद्धेः तथा च भ्रमप्रमादविप्रतिमा विरहात् तदुक्रिः सत्येति भावः। ननु खप्रयोजनाभावात् कथं हिताहिते उपदिशदित्यत पाह । कृपेति । निस्पधिरेव परदुःखप्रहाणेच्छास्येत्यर्थः । ननु सापि परं दुःखिनं दृष्ट्वा स्वस्मिन् दुःखोत्पत्तेर्भवति न हौश्वरस्य दुःखमत शाह । निरुपधिरिति । अन्यथामिद्धिशङ्कारहितेत्यर्थः । यद्दा अनौपाधिकीत्यर्थः । उपधिः कारणं तच्च नित्यत्वादेव नास्तौति स्वाभाव्यादेव तथेति भावः(१) । न च तर्हि सुखिनमेव मवें सजेदिति देश्यम् । अदृष्टमापेक्षत्वात् । यत्नस्तदर्थात्मकः तस्याः कृपायाः अर्थः परदुःखप्रहाणं तदात्मको यत्नः । यदा तदर्थो जगत्प्रयोजनं तदेवात्मा यस्य यत्नस्येत्यर्थः । यद्दा तत्पदेन हिताहितप्रवृत्तिनिवृत्ती उच्यते ते अर्थः प्रयोजनं यस्य तदात्मकस्तट्रप इत्यर्थः । अत्र सर्वत्र यस्येत्यावर्तनीयम् ॥
__ भगीरथठक्करकृता(२)
धात्मतत्त्वविवेकप्रकाशिकाख्या टोका(२) । (१) तथेत्यर्थः - पा. २ । ३ पु० । (२) यस्यैव भगीरथठक्करस्य मेघठाकुर इति जलद इति च नामान्तरम् । अनेन द्रव्यप्रकाशिकेति गुणप्रकाशिकेति चाख्यया प्रसिद्धा किरणावलोप्रकाशटीका लीलावतीप्रकाशप्रकाशिकेति चाख्यया प्रसिद्धा लीलावतीप्रकाशटीका कुसुमाञ्जलिप्रकाशजलद इत्याख्यया प्रसिद्धा कुसुमाञ्जलिप्रकाशटीका चापि रचितेति सर्व सविस्तरं भूमिकायां निरूपयिष्यामौति । (३) इमामेव टीका जलदनाना केचिद्यवहरन्ति ।
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
8
www.kobatirth.org
यात्मतत्त्वविवेके सटीक
Acharya Shri Kailassagarsuri Gyanmandir
ॐ नमः शिवाय ।
दृप्तदेत्येन्द्रदुर्भेदवचस्तट कपाटभित् । वेदान्तमार सर्वस्वं नृसिंहः पातु पापनुत् ॥
मनममोक्षहेतुत्वबोधकवेदप्रामाण्यग्रहौपयिकं भगवद्रूपं निर्दिशनेव तन्नतिं विघ्नविघातफलां निबध्नाति । स्वाम्यमिति । इशाय कार्यजातजनक सर्वविषयकज्ञानाय नमः । नन्वात्मत्वाविशेषात् कथमस्मदादीनां म नमस्य इत्यत श्राह । जगतामिति । जगतां संसारिणाम् । पित्रे जनकाय । पित्रे नमस्कार उचित एव । नन्वौश्वरस्य शरीराद्यभावे पितृत्वासम्भवान्मन्वादीनामेव तत्त्वमित्यत श्राह । पूर्वेति । पूर्वगुरू मातापितरौ यद्वा पूर्वे गुरवो मन्वादयः तेभ्य उत्तमाय तैरपि स्वशरीराद्युत्पत्तये तदपेक्षणात् । शरीरजन्यजननाय तस्यापि शरीरपरिग्रहादित्यर्थः । नमस्यतौपयिकं रूपान्तरमाह । स्वाम्यमिति । यतो जगतां पिता तो जगत्सु संसारिषु यस्य निजमसाधारणं क्रयाद्यनपेचं वा स्वाम्यं यथेष्ट - विनियोगयोग्यत्वम् । तत् कुत इत्यत श्राह । जनितेषु येन यज्जन्यते तत्र तस्य स्वत्वादित्यर्थः । एतेनेश्वरसाधकं जन्यत्वं मानं सूचितम् । नन्वस्मदादीनामेव तज्ञ्जनकत्वमास्तामित्यत श्राह । आदौ कार्यद्रव्यानाधारे सर्गादौ शरीराभावादस्मदादीनां तज्जनकत्वं न सम्भवतीत्यर्थः । नन्वीश्वरस्य प्राणिसृष्टावेव व्यापारात् तेषां कथं जौवनं स्तनपानादौनां तृप्तिसाधनतानुमानाभावेन तचाप्रवृत्तेः कथं वा तेषामनिष्टसाधनान्निवृत्तिः तदपरिचयादित्यत
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
श्राह । ततः पालनम् जगत्म यस्येति सर्वत्रान्वीयते। दृष्टानियसाधनोपदेशेन जगद्यः पातीत्यर्थः । तथाप्युपदेशस्य शब्दरूपत्वात् तस्य चाग्टहीतसङ्केतत्वेनाबोधकत्वात् तद्ग्राहकव्यवहारादेव सम्भव इत्यत आह । व्युत्पत्तेरिति । व्युत्पाद्यव्युत्पादकतापनानां कायमधिष्ठाय व्यवहारेण शब्दार्थयोः सङ्केतरूपज्ञानात्मिकाया व्युत्पत्तेः करणं जगत्सु यस्येत्यर्थः । ननु तावता पदार्थमात्र शक्रिग्रहे वर्गसाधनवादौ वाक्यार्थ तदभावान यागहिंसादौ प्रवृत्तिनिवृत्तौ इत्यत आह । हितेति । क्रमेण हिताहितविधिव्यासेधयोः सम्भावनं ज्ञापनम् । पदार्थव्युत्पत्तेरेव विधायकनिषेधकवाक्या दियानिष्टसाधनतां प्रमाय प्रवृत्त्यादिरित्यर्थः । तदुपायमाह । उतिः श्रुतिरूपा यस्येत्यर्थः । ननु तत्प्रामाण्याग्रहे ततोपि कथं क्लेशसाध्ये प्रवृत्तिरित्यत आह । भूता वाक्यार्थयथार्थज्ञानजन्या । तत्र मानमाह । महजा धर्मियाहकमानसिद्धा प्राप्तत्वेनैव तमिद्धेरित्यर्थः । ननु तथापि चेतनप्रवृत्तिः प्रयोजनज्ञानं विना न युका सुखस्य धर्माभावेनासम्भवात् । दुःखाभावस्य चाधर्माभावेन स्वतः सिद्धृत्वा दित्यत आह । कृपेति । कारुणिकानां परदुःखहानार्थमेव प्रवृत्तिरित्यर्थः । निरुपधिः उपधिः कारणं तच्च न्येत्यर्थः । अन्येषां हि कारुणिकानां परकीयसुखदुःखज्ञानात् सुखदुःखे उत्पद्यते इति स्खेष्टसाधनताज्ञानं कृपाहेतुः दयं तु तदपि नापेक्षत इत्यर्थः । अत एव निरुपधिपरदुःखप्रहाणेच्छा कृपा तत्र निरूपधित्वं व्यर्थं विशेषणमित्यपास्तम् । क्वचिनिरवधिरिति पाठः । तत्र पूर्वोत्तरावधिशून्या । अनुत्पन्ना अविनाशिनीत्यर्थः सुगमः । ज्ञापन
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्वविवेके सटीक
फलमाह । यत्नः प्रवृत्तिः फलमित्यर्थः । तदर्थात्मकः तद्धितमहितहानं चार्थः प्रयोजनं यस्य तद्रूप इत्यर्थः ॥
तार्किकशिरोमणिरघुनाथकृता) श्रात्मतत्त्वविवेकदौधित्याख्या टीका ।
श्रीगणेशाय नमः । ॐ नमः सर्वभूतानि विष्टभ्य परितिष्ठते । अखण्डानन्दबोधाय पूर्णाय परमात्मने ॥ निर्णय सारं शास्त्राणां तार्किकाणां शिरोमणिः ।
आत्मतत्त्वविवेकस्य भावमुद्भावयत्ययम् ॥ शिष्टाचारपरम्परापरिप्राप्ताभिमतकर्मारम्भसमयकर्तव्यताकं कृतमिष्टदेवतानमस्कारं शिव्यान् शिक्षयितमादौ निबध्नाति । स्वाम्यमित्यादिना । ईशाय माझ्यादिशालिने नमः । श्रयते हि यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः तस्मादेतहह्म नामरूपमन्नं च जायते । सर्वज्ञ इति सामान्यतः सर्वविदिति च विशेषतः ब्रह्म हिरण्यगर्भाख्यम् । स्मर्यते च ।
सर्वज्ञता बप्तिरनादिबोधः खतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशनिश्च विभोविधिज्ञाः षडाहरङ्गानि महेश्वरस्य ॥ इति। जगतां निखिलशरीरिणां पित्रे जनकाय । तथा च स्मर्यते (१) धनेनैव तार्किकशिरोमणिरघुनाथेन तत्त्वचिन्तामणिदीधितिः किरणावलीप्रकाशविरतिः न्यायलीलावतीविभूतिः पदार्थतत्त्वनिरूपणं खण्डनखण्डखाद्यटीका सर्वदर्शनसंग्रहश्च विरचित इति सविस्तरं भूमिकायां निरूपयिष्यामौति ।
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
पिताहमस्य जगत इति । पूर्वगुरुभ्यः कपिलकमलासनादिभ्य उत्तमाय तेषामपि स एव जनक इति भावः । तस्मै कमै इत्यपेक्षायामाह । स्वाम्यं यस्येत्यादि। श्रादौ सर्गादौ जनितेषु उत्पादितेषु जगत्म यस्य निजं क्रयाद्यनपेचं खाम्यम् श्रात्मनामुत्यत्त्यभावे ऽपि विशेषणस्य शरीरस्य तथात्वादिशिष्टस्य तथा व्यपदेशः । अपूर्वशरौरादिसम्बन्धरूपं तु जन्म न मुख्यो जन्यर्थः । न वा तावतापि स्वाम्यनिर्वाहः । पालनं रक्षणादि । व्यत्पत्तिः शब्दशक्रेतग्रहः । हितस्य विधिः कर्तव्यता । अहितस्य निषेधोऽकर्तव्यत्वम् । तयोः सम्भावनं ज्ञापनम् । उनिः श्रुत्यादिरूपा। भूता यथार्था । सहजा स्वाभाविको। रागद्वेषधमादिविरहेण सर्वस्या एव तदुक्कयथार्थत्वात् । ताद्रप्येणैव तस्य सिद्धेः । कृपा परहितेच्छा । उपधिः खहितानुसन्धानं तच्छ्न्या नित्यत्वात् । निरवधिरितिपाठे अवधिः सीमा तच्छ्रन्या । नित्यत्वेन सर्वपुरुषोयसकलहितविषयकत्वात् । तदर्थात्मकः तज्जन्माधुनिपर्यन्तम् अर्थः प्रयोजनं यस्य स एव श्रात्मा स्वरूपं यस्य स तथा ॥
मथुरानाथतर्कवागीशकता(१)
आत्मतत्त्वविवेकरहस्याख्या टोका। (१) व्यनेनैव मथरानाथतर्कवागौशेन तत्त्वचिन्तामणिटोका रहस्याख्या तत्त्वचिन्तामणिदौधितितत्त्वचिन्तामण्यालोकयोठोके रहस्याख्ये किरणावलोटौका किरणावलीप्रकाशटोका किरणावलीप्रकाशविरतिटीकापि रहस्याख्येव न्यायलीलावतौटौका च निर्मितेति भूमिकायां निरूपयिष्यामि।
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटोके
ॐ नमः परमात्मने । कुञ्चिताधरपुटेन पूरयन् वंशिकां प्रचलदङ्गुलिपतिः । मोहयन्नखिलवामलोचनाः पात कोऽपि नवनौरदच्छविः ॥
श्रीमता मथुरानायतर्कवागौशधीमता ।
बौदाधिकारविवृतिर्विशदौकत्य रयते ॥ निर्विघ्नं(१) प्रारिप्सितग्रन्थममाप्तिकामनया कृतं भगवन्नमस्काररूपं मङ्गलं शिष्यशिक्षायै श्रादौ निबध्नाति । वाम्यमित्यादिना । तस्मै नम इति सम्बन्धः । किम्भूताय तस्मै पूर्वगुरूत्तमाय पूर्वगुरुभ्यो मनुकपिलकमलामनादिभ्य उत्तमाय उत्साष्टाय । उत्कर्षश्च तेषामपि श्राराध्यत्वपूर्ववर्तित्वादिरूपः । पुनः कीदृशाय जगतामोशाय जगतां निखिलारीरिणाम् ईशाय जननानुकूलचिच्छक्रिमते। पुनः कौशाय जगतां निखिलशरीरिणां पिचे जनकाय जननानुकूलकृतिशक्तिविशिष्टाय । तस्मै कम्मै इत्याकाङ्क्षायामाह । स्वाम्य - मित्यादि । यस्य पुरुषस्य आदौ मर्गादौ जनितेषु जगत्मु निखिल गरौरिषु निजं स्वाम्यमिति योजना । निजं स्खेतरस्य स्वाम्यानवरुद्धं निजशब्दस्य यस्यैवेत्यवधारणार्थत्वात् । स्वाम्यं स्वामित्वं जगत्खित्यत्र निरूपकत्वं सप्तम्यर्थः स्वत्वं वा स्वाम्यं सप्तम्यर्थश्चाधेयत्वम् । केचित्तु निजं क्रयाद्यनपेक्षमित्याहुः । तदात् मर्गादौ जनितेवित्यस्याव्यावर्तकतापत्तेः । अन्यदपि परिचायकमाह । ततः पालनमिति । यस्य पुरुषस्य निजमिति सम्बह्यते । निजं स्खेतरपालनानवरुद्धं ततस्तेषु मर्गादावुत्पादितेषु जगत्सु पालनं रक्षणम् ।
(१) निर्विघ्नेन - पा० २ पु० ।
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षमा भगवादः !
परिचायकान्तरमाह । व्युत्पत्ते: करणमिति । यस्य निज तत इति सम्बयते । यस्य पुरुषस्य सर्गादौ अनितेषु निखिलशरीरिषु निजं शब्दशक्रिग्रहकरणानवरुद्धं व्युत्पत्तेः शब्दशक्तियहस्य करणं सम्पादन मिति योजना। भगवानेव हि केवलः प्रयोज्यप्रयोजकदे हमाश्रित्य मर्गादौ उत्पन्नान् प्राणिनो गवादिपदानां भक्तिं ग्राहयति नान्य इति भावः । परिचायकान्तरमाह । हिताहितेति। यस्य निज तत इति सम्बयते । यव्य पुरुषस्य सर्गादौ मनितेषु निखिल शरौरिषु हिताहितविधियाधसम्भावनामिति योजना । निजं खेतरस्य तादृशसम्भावनानवरुद्धं हितविधिः दृष्टमाधनयागादेः कर्तव्यता अस्तिव्यासेधः अनिष्टसाधनस्य कलञ्चभक्षणादेरकर्तव्यता तयोः सम्भावनं ज्ञापनम् । परिचायकास्तरमाह। भूतोकिरिति । यथेति सम्बयते । बस पुरुषस्य श्रुत्यादिरूपो फिर्भूता यथार्थत्यर्थः। यथार्थत्वे(१) मानमाह । सहजेति। यतः सहजा स्वाभाविको भ्रमादिदोक्यतुष्टय(२)रहितेत्यर्थः । केचित्तु यस्य भूतोक्तिः प्रसिद्धार्थको क्रिः सहजा प्रमाणरूपा । न तु कार्यान्वितश क्रिवाधु प्रेताप्रामाण्यवतीत्यर्थ इत्याहुः । परिचायकान्तरमाह । कृपा निरुपधिरिति । यस्येति सम्बध्यते । यस्य पुरुषस्थ कृपा परदुःखप्रहाणेच्छा निरुपधिः खेष्टमाधनताप्रतिमन्धामाजन्या । निरवधिरिति पाठे यस्य परदुःखप्रहाणेच्छारूपा कृपा निरवधिः अवधिः मौमा तच्छन्या परकीयसकलदुःखाभाव(३)(१) याथार्थ-पा० २ पु० । (२) भ्रमादिचतुण्यदोषरहितेत्यर्थः -- पा० २ पु० । (३) निखिलदुःखाभाव - पा. २ पु ।
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेक सटीक
विषयिणौति यावत् । न तु यत्किञ्चित्पुरुषस्य तद्विषयिणी रागद्वेषरहितत्वादिति भावः। परिचायकान्तरमाह। यत्नस्तदर्थात्मक इति । यस्येति सम्बद्ध्यते । यस्य पुरुषस्थ थत्नः तदर्थात्मकः । जगत्सु उत्पत्तिपालनव्युत्पत्त्यादिजनक इत्यर्थः। तत् जगदुत्पत्त्याधुक्तिपर्यन्तम् अर्थः प्रयोजनं यस्य स एवात्मा स्वरूपं यस्य स तथा इति व्युत्पत्तेः ॥ __ इह खल निसर्गप्रतिकूलस्वभावं सर्वजनसंवेदनसिद्धं दःखं जिहासवः सर्व एव तहानोपायमविहांसोऽनुसरन्तश्च सर्वाध्यात्मविदेकवाक्यतया तत्त्वज्ञानमेव तदपायमाकर्णयन्ति न ततोऽन्यं प्रतियोग्यनुयोगितया च आत्मैव तत्त्वतो ज्ञेयः। तथाहि यदि नैरात्यं यदि वात्मास्ति वस्तुभूतः उभयथापि नैसर्गिकमात्मज्ञानमतत्त्वज्ञानमेव इत्यत्राप्येकवाक्यतैव वादिनामत आत्मतत्त्वं विविच्यते।
शङ्क० टी० (१) प्रेक्षावत्प्रवृत्त्यर्थमभिधेयं(२) प्रयोजनं च दर्शयति । इहेति । इह ग्रन्थे श्रात्मतत्त्वं विवियत इति मम्बन्धः। यदा दह संसारे तत्त्वज्ञानमेव तदुपायमाकर्णयन्तीति सम्बन्धः। नन्वात्मतत्त्वविवेकस्थासुखत्वाददुःखाभावत्वाच्च न पुरुषार्थत्वमतः कथं नदर्थिनोऽत्र प्रवर्तन्तामत आह । तदुपायमिति। दुःखहानोपायमित्यर्थः । पुरुषार्थमाधनत्वादात्मतत्त्वविवेकोऽपि पुरुषार्थ एवेति
(१) 'शङ्का टौ० ।' इत्यनेन शङ्करमिश्रकृता टीका इत्यवगन्तव्यम् । एवमग्रेऽपि । (२) प्रेक्षावत्पत्त्यङ्गमधिधेयं -- पा. १ पु० ।
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
भावः । भवेदेवं यदि दुःखहानमपि मुख्यः पुरुषार्थो भवेन त्वेवं सुखेच्छया तत्र वृत्तेरत आह)। निसर्गप्रतिकूलस्वभावमिति । अतः स्वरसत एव तद्धानेच्छेत्यर्थः । ननु दुःखमपि सुखाभावान्नान्यदित्यत पाह। सर्वजनेति। सर्वजनप्रतीतिमाक्षिकं तदित्यर्थः । श्रात्मानमधिकृत्य प्रवर्तत इत्यध्यात्म शास्त्रम् । एकवाक्यतैकमत्यम् । तथा च सर्वतान्त्रिकमिद्धं तत्त्वज्ञानस्य मोक्षोपायत्वमित्युक्तम् । तथाप्यनपेक्षिताभिधानं माभूदत उक्रमनुमरन्तश्चेति । मोक्षोपायमनुसन्दधाना इत्यर्थः । अनुसरणं प्रति हेतुरविद्वांस इति । अहिकण्टकादिदुःखहानोपायविद्वत्तायामप्यात्यन्तिकदुःखहानोपाये न वैदुष्यमिति भावः । श्राकर्णयन्तौति श्रौतं ज्ञानमभिप्रेति। तच्चात्मा वा अरे श्रोतव्य इत्याा पनिषदां श्रवणात् । एवकारेण लभ्यमप्यन्ययोगव्यवच्छेद्यं काशीमरणादेः स्वातन्त्ररण मोक्षोपायवशङ्का निराकत पुनराह । नान्यदिति(२) । यद्दा उपायमेव तत्त्वज्ञानमिति विशेषणमङ्गत एवायमेवकारः तत्त्वज्ञानार्थिप्रवृति(२ वैफल्यशङ्कानिरासाय । ननु भवतु तत्त्वज्ञानं मोक्षहेतुस्तथाप्यात्मतत्त्वं किमिति विवियत इत्यत आह । श्रात्मैव तत्त्वतो ज्ञेय इति। ननु बौद्धा नैरात्म्यज्ञानं तत्त्वज्ञानमाहुस्तथा च कथमेकवाक्यतेत्यत आह । प्रतियोग्यनुयोगितयेति । तेषामपि प्रतियोगितया श्रात्मतत्त्वं ज्ञाने(४) स्फरतौति मतं यत इति भावः । यद्वा यथा देहेन्द्रियादिभ्य
(१) तत्परतरत आह - पा० १ पु०।। (२) नान्यदिति पाठमनुसृत्य व्याख्यातम् । (३) तत्त्वज्ञानार्थे प्रत्ति - पा० १ पु० । (४) आत्मतत्वज्ञानं-पा० ३ पु० ।
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्व विवेके सटीके
श्रात्मा भिन्न इति तत्त्वज्ञान तथात्मनः शरीरादिकं भिन्नमित्यपि तत्त्वज्ञानम् । देहेन्द्रियादिहानौपयिकमेवेति दर्शयति । प्रतियोगौति। नन्वहं गौर इत्यादिप्रकारकमात्मज्ञानमयत्नमिद्धमेवेत्यत आह । नैसर्गिकमिति । स्वाभाविकमयत्नमिद्धमिति यावत् । अहं सुखोत्यादिप्रकारकात्मज्ञानस्य तत्त्वज्ञानत्वे ऽपि न मिथ्याज्ञाननिवर्तकत्वमतस्तदप्यतत्त्वज्ञानमेवेति भावः। ननु नराम्यवादिनां भरौरे ऽइंप्रत्ययस्तत्त्वज्ञानमेवेत्यत उक्तं यदि नैरात्म्यमिति । श्रयत्नसिद्धत्वात् तेषामप्येतादृशं ज्ञानमनादेयमित्यर्थः। आत्मतत्त्वं विविच्यत इति । शरीरादिभ्यो नित्यः सुख(१)ज्ञानादिगुणवानात्मा विवेकेन भेदेनोपदर्यत इत्यर्थः ॥
भगौ० टौ० (२) प्रेक्षावत्प्रवृत्त्यर्थमभिधेयं प्रयोजनसम्बन्धं चाह । दहेति। इह ग्रन्थे । खल्ल यस्मादर्थ यत प्रात्मैव तत्त्वतो ज्ञेयोऽत श्रात्मतत्त्वं विविच्यते । तच मानमुच्यत इत्यभिधेयमुक्तम् । प्रयोजनमाह। तत्त्वज्ञानमेव तदुपायं मोक्षरूपदुःखहानोपायम् श्रतः खतः पुरुषार्थत्वाभावेप्यौपाधिकं तदस्येवेत्यर्थः । ननु वादिविप्रतिपत्तेस्तत्त्वज्ञानस्य तदुपायत्वं सन्दिग्धमिति कथं तदर्थिनः प्रवर्तरन्नित्यत आह । सर्वति। सर्वाध्यात्मविदोऽशेषतत्त्वज्ञाः । ननु सर्वजनमिद्धतया तदभिधानं व्यर्थमित्यत आह । अविद्वांसः तथापि तत्र
(१) नित्य सुख - पा० १ पु० । (२) 'भगौ० टी० ।' इत्यनेन भगीरथठकर कृता टीका इत्यवगन्तव्यम् । एवमयेऽपि ।
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
जिज्ञासाविरहादनपेक्षिताभिधाने ऽपि यत्नाभावः स्थादित्यत पाह। अनुमरन्तः विषयविरकतया दुःखाभावमाधनोपायं जिज्ञासमाना इत्यर्थः । यद्यपि तत्त्वज्ञानस्योपायवाज्ञानात् तत्कोटिकसंशयो न जिज्ञासाहेतुम्तथापि दुःखहानोपायत्वं तत्त्वज्ञाने न वेति संशयस्तद्धेतरित्यर्थः । नन दुःखाभावोऽपि नावेद्यः पुरुषार्थ इत्यत श्राह। दुःखं जिहासवः निर्दुखः स्यामिति निरुपधीच्छाविषयत्वस्यैव पुरुषार्थ तन्त्रत्वादधिकस्य व्यर्थत्वात् दःखाभावं जानौयामितीच्छाया अभावादित्यर्थः । ननु दुःखाभावी न पुरुषार्थः सुखोपाधिप्रयुक्तच्छाविषयत्वादित्यत आह । निसर्गेति । निरुपाधिद्वेषविषयमित्यर्थः। सुखमनुद्दिश्यापि दुःखे द्वेषानिहासादर्शनादन्यथा दुःखहानार्थमेव सुखमिष्यत इत्यपि सुवचमिति भावः । दुःखे मानमाह। मर्वजनेति । श्राकर्णयन्तीत्यनेन तत्त्व ज्ञानस्य तदुपायत्वे शब्दो मानमित्युतम्। यद्यपि तत्त्वज्ञानमेवेति विशेष्यसङ्गत एवकारोऽन्ययोगव्यवच्छेदमाहेति व्युत्पत्तेरन्योपायतानिषेधो न युक्तः सामग्रौतः कार्यात्पत्तेः तथापि तत्त्वज्ञानपदं तत्महितमामग्रीपरम् तेन तत्त्वज्ञानसमवहितसामग्रौत एव दुःखहानमित्यर्थः । यद्वा तदुपायमेवेत्येवकारो भिन्नक्रमः तथा च विशेषणममभिव्याहतत्वादयोगव्यवच्छेद एवकारार्थ इति तत्त्वज्ञानस्यानुपायता निषिध्यते । यद्दा साक्षादनुष्ठेयपरमुपायपदं साक्षादनुष्ठेयोपायत्वं तत्त्वज्ञानस्यैव अन्येषामुपायत्वे ऽपि केषाञ्चिदननुष्ठेयत्वादनुष्ठेयानामपि माबादननुष्ठेयत्वात्। वस्तुतः सर्वत्र विरोधिव्यवच्छेद एवकारार्थः विरोधित्वं
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवे के सटीके
चन तत्त्वज्ञानमहकारिणा मिति न ते व्यवच्छेद्याः अन्यथान्ययोगव्यवच्छेदादौ प्रत्येक शक्तिकल्पने नानार्थत्वापत्तेः। अन्ये त्वयोगव्यवच्छेद एवैवकारार्थः पार्थ एव धनुर्द्धर इत्यत्राप्यधनुर्द्धरत्वायोगो व्यवच्छिद्यते अन्यो न धनुर्द्धर इति त्वर्थतन्यमित्याहुः । ननु तज्ज्ञानं विनापि कागौमरणमहादानादेर्मोचहेतुत्वश्रवणात् कथमेवमित्यत आह । न ततोन्यं न तत्त्वज्ञानसामग्री विना स्थादित्यर्थः । तेषामपि तत्त्वज्ञानद्दारा मोक्षहेतुत्वात् । अन्यथा व्यभिचारात् तत्त्वज्ञानमहेतुरेव स्यात् स्वर्गवदपवर्ग प्रकारभेदाभावात् । वस्तुतः संसारबौजमिथ्याज्ञानोच्छेदं विना न मोक्षः स च तत्त्वज्ञानकजन्य इति भावः । ननु सौगतानां नैरात्म्यज्ञानं तत्त्वज्ञानं दुःखहानहेतरतो नैकवाक्यता वादिनामित्यत आह । प्रतियोगौति । यद्वा तत्त्वज्ञानं तदुपायः। श्रात्मतत्त्वं विवियत इत्यमङ्गतेराह । प्रतियोगौति । शरीरादिभिन्न श्रात्मा नास्तीति नैरात्म्यार्थः । तथा च बौद्धमते शरीरादिकमलीकादात्मनो भिन्नमिति प्रतियोगितया सात्मकत्वपक्षे शरीरादेरात्मा भिन्न इत्यनुयोगितया श्रात्मावश्यं ज्ञेय इत्यर्थः । नन्वहमित्यात्मज्ञानं सर्वप्राणिनां मानसमयत्नसिद्धमतः किमनेन ग्रन्थेनेत्यत पाह। नैसर्गिकमिति। यद्यपि तत्त्वज्ञानाजन्यमप्यहं सुखौतिज्ञानं बाधकाभावान्न भ्रमः तथाप्यात्मा वा अरे श्रोतव्य इति श्रुतेरात्ममननरूपं यदात्मतत्त्वज्ञानमवगतं तन्नैसर्गिकमात्मज्ञानमहं सुखीत्यादि न भवतीति तदर्थमयमारम्भ इत्यर्थः । यदा कस्यचिदात्मज्ञानस्य यथार्थत्वेष्यहं गौर इत्यादिज्ञानधारातिरस्कृतत्वेन स्वकार्याक्षमतया तदप्यतत्त्वज्ञानमेवेत्युनाम् ॥
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
१५.
रघु० टी० । (१) प्रेक्षावतां प्रवृत्तये प्रयोजनाभिधेयसम्बन्धानाह । दहेत्यादिना विविच्यते दूत्यन्तेन । तत्र प्रयोजनमपवर्गः । श्रभिधेयमात्मतत्त्वम् । सम्बन्धो ग्रन्थात्मतत्त्वज्ञानापवर्गाणां हेतुहेतुमद्भावो ग्रन्थात्मतत्त्वयोर्जाप्यज्ञापकभावश्च । सुखमिवात्मगुणो दुःखमपि न हेयं हेयं वा सुखविरोधितामात्रेण कामिनौं सम्बुभुचोरिव कामुकस्य गुरुजनसन्निधानम् श्रसदेव वा व्योमकमलिनीप्रसूनपूतिगन्धवदिति शङ्कात्र्यनिरासाय निमर्गादिसिद्धमित्यन्तम् । अनुसरन्तः कोस्थोपाय इति जिज्ञामवः । श्रध्यात्मविदात्मतत्त्वज्ञः । वाक्यता ऐकमत्यम् । कारणे कार्योपचारात् एकमेकार्थप्रतिपादकं वाक्यं येषामिति वा । श्राकर्णयन्ति शब्दादवधारयन्ति । तत्त्वज्ञानमेवेति । श्रसाधारणमिति शेषः । तत्त्वज्ञानं तत्त्वज्ञानविशिष्टकारणकलापमिति केचित् । काशीमरणादेः स्वातन्त्र्येण मोचहेतुलं निराकर्तुमेवकारार्थं स्पष्टयति । न ततोऽन्यमिति । तत्त्वज्ञानस्य मोचहेतुत्वे श्रात्मन इति कुत इत्यत श्राह । प्रतियोगीत्यादि । प्रतियोगितया ऽनुयोगितया चेत्यर्थः । मतभेदेन चेदं तदुक्तम् ।
एक
नैरात्म्यदृष्टिं मोदस्य हेतुं केचन मन्वते ।
श्रात्मतत्त्वधियं त्वन्ये न्यायतत्त्वानुसारिणः ॥ इति ।
सर्व एव हि भोगभाजं स्थिरतरमात्मानं मन्वानाः सुखादिकं कामयन्ते यदाः ।
(१) 'रघु० टी० ' इत्यनेन तार्किक शिरोमणिरघुनाथकृता टीकेत्यव गन्तव्यम् । एवमग्रे ऽपि ।
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रात्मतत्त्वविवेके सीक
सुखी भवेयं दुःखौ वा माभूवमिति दृष्यतः ।
यैवाहमितिधौः सैव सहज सत्त्वदर्शनम् ॥ इति । सत्त्वम्(१) अात्मा कामयमानाश्च सुखादिकं विहितं निषिद्धं वा साधनमस्यानु तिष्ठन्तः कर्मापायानाचिन्वाना:(२) जन्मादिकमनुभवन्ति । यदि पुनरमौ किमपि नाहं नाहमास्पदमस्ति किञ्चिदपि वस्तु स्थिरं विश्वमेव क्षणभङ्गरमलौकं वेत्यवधारवेरन् न किश्चिदपि कामयेरन् न चाकामयमानाः केचिदपि प्रवर्तन्ते न चाप्रवर्तमाना अपि कर्माशयेन बध्यन्ते(२) न चान्तरेणापि कर्माशयं सम्भवो भोगस्येति भवति नैराम्यदर्शनं साधनमपवर्गस्येति केचित् । अपरे पुनरनादिनिधनमात्मानं न्यायादिना निर्णयन्तस्तदीयं तत्त्वज्ञानमेव न्यायागमाभ्यां मोक्षोपायमाचक्षत इति । · प्रभावजाने प्रतियोगिज्ञानस्य हेतुत्वात् प्रतियोगितयेत्यभिहितम् । परे तु अात्मनः शरीरादिभिन्नत्वस्येव शरीरादेरात्मभिन्नत्वम्यापि ज्ञानं मोक्षहेतुरिति तथोक्तमित्याहुः। नन्वाससारमनुवर्तमानोऽस्त्येव सर्वेषामहंप्रत्ययमन्तानो न पुनरपवर्गवातत्यत आह । तथाहीत्यादि । वस्तुभूतो देहादिभिन्नोऽनादिनिधनो ज्ञानादिमान् नैसर्गिक गौरीऽहमित्याद्याकारकमनादिदेहाभेदवासनासम्भूतमात्मज्ञानमतत्त्वज्ञानमेव असत एवात्मनो भानात् देहाभेदावगाहनाच्च देहसम्भेदावगाहि च कादाचित्कमहं सुखीत्यादिकं तत्त्वज्ञानं बलवता मिथ्याज्ञान
(१) सत्वः-पा० क्वचित् । (२) अनुतिछन्तो धर्माधर्मानाचिन्वाना इति क्वचित् । (३) सौव्यन्ते-पा० २ पु० ।
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
मन्तानेन तिरस्कृतत्वान्न कार्यक्षममिति भावः ।।
मथु० टी० (१) मोक्षार्थिनां स्खौयग्रन्थोपादानकप्रवृत्तये खौयग्रन्थस्य तत्त्वज्ञानसाधनतां दर्शयति । द्हेत्यादिना विविच्यत इत्यन्तेन । इह खलु पात्मतत्त्वं विविच्यत इति सम्बन्धः । दह अस्मिन् ग्रन्थे । खल वाक्यालङ्कारे। श्रात्मतत्त्वमात्मनो धर्मः विविच्यते ज्ञाप्यते । ननु पदार्थान्तरं विहाय श्रात्मन एव धर्मः कुतो विविच्यत इत्यत आह । निसर्गत्यादि प्रत इत्यन्तम् । निसर्गप्रतिकूलस्वभावं स्वभावतो देषविषयीभूतम् अन्यदेषानधौनद्वेषविषयीभूतमिति यावत् । सर्वजनसंवेदनमिद्धम् अहं दुःखीत्यादि मार्वलौकिकप्रत्यचसिद्धम् । जिहासवः अत्यन्तं नाशयितुमिच्छन्तः मोक्षार्थिन इति समुदितार्थः। तद्धानोपायं दुःखनाशोपायं मोक्षोपायमिति यावत् । अनुसरन्तः कोऽस्य उपाय इति जिज्ञासवः पुरुषा इति शेषः । सर्वाध्यात्मविदेकवाक्यतया सर्वेषामध्यात्मविदां मोक्षसाधनोभूततत्त्वज्ञानवताम् एकवाक्यतया तत्त्वज्ञाननिष्ठमोक्षसाधनताबोधकैकवाक्यप्रयोक्तया एकं तत्त्वज्ञाननिष्ठमोक्षसाधनत्वरूपैकार्थप्रतिपादकवाक्यं येषामिति व्युत्पत्तेः । तत्त्वज्ञानमेव भ्रमभिवज्ञानमेव तदुपायं तस्यामाधारणोपायं यथाश्रुते तत्त्वज्ञानमेवेत्यवधारणामङ्गतेः । श्राकर्णयन्ति शब्दादवधारयन्ति। एवकारार्थ
(१) 'मथु० टौ।' इत्यनेन मथरानाथतर्कवागीशकृता टीकेत्यवगन्तव्यमेवमयेऽपि।
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१०
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
मेव स्पष्टयति । न ततोऽन्यमिति । न तत्त्वज्ञानादन्यं काशीमरणादिकम् । केचित्तु तत्त्वज्ञानमेवेत्येवकारार्थोऽभेदः तथा च तदुपायमिति यथाश्रुतमेव साधु न वा ततोऽन्यमित्यस्यानुवादकत्वमित्याहुः । ननु तथापि भ्रमभिन्नज्ञानरूपस्य तत्त्वज्ञानस्यैव मोक्षहेतुतया श्रात्मन एव तत्त्वं विविच्यते इत्यत्र न किमपि विनिगमकमित्यत श्राह । प्रतियोग्यनुयोगितया चेति । प्रतियोगितया अनुयोगितया वा इत्यर्थः । श्रात्मैव तत्त्वतो ज्ञेयः श्रात्मा तत्त्वत्तो ज्ञेय एव । मोक्षसाधनोभूततत्त्वज्ञानात् प्राक् श्रात्मा श्रात्ममात्रवृत्तिधर्मप्रकारेणावश्यं ज्ञातव्य इति यावत् । यन्मते हि शरीरविशेष्यकं सम्बन्धविशेषावच्छिन्नप्रतियोगिताकात्मतत्त्वविशिष्ट नित्यपदार्थान्तराभाव - वत्त्वज्ञानरूपं शरीरनिष्ठनैरात्म्यतत्त्वज्ञानं मोक्षहेतुस्तन्मते प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानस्य श्रभावप्रत्यक्ष हेतुत्वादेव तत्त्वज्ञानात् प्राक् श्रात्मनस्तादृशज्ञानमावश्यकम् । यन्मते चात्म विशेव्यकं शरीरादिभिन्नत्वज्ञानं मोक्षहेतुः तन्मते ऽनुयोगितावच्छेदकप्रकारकानुयोगिज्ञानस्याभावधी हेतुत्वादेव तत्त्वज्ञानात् प्रागात्मनस्तादृशज्ञानमावश्यकमिति भावः । केचित्तु श्रात्मन: शरीरादिभिन्नत्वस्येव शरीरादेरात्मभिन्नत्वस्यापि ज्ञानं मोचहेतुः विनिगमकाभावात् । कारणतावच्छेदकं चोभयसाधारणं वैजात्यमेव तथा च यत्र शरीरादावात्मभिन्नत्वज्ञानरूपं तत्त्वज्ञानं तत्र प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानविधयैव तत्पूर्वमात्मनस्तादृशज्ञानमावश्यकम् । यत्र चात्मनि शरीरादिभिन्नत्वज्ञानं तचानुयोगितावच्छेदकप्रकारकानुयोगिज्ञानविधयैव तत्पूर्वमात्मनस्तादृशज्ञानमा
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगाभवादः ।
वश्यक मिति प्रतियोग्यनुयोगितयेत्यादेरर्थमाः । तदसत् बौद्धैः नैरात्म्यज्ञानस्यैव मोचहेतुत्वोपगमात् । तदुक्कम् ।
नैरात्म्यदृष्टिं मोक्षस्य हेतुं केचन मन्यते ।
श्रात्मतत्त्वधियं वन्ये न्यायवेदानुसारिण:(१) ॥ इति । न च तत्र नैराग्यदृष्टिपदं शरौरात्मभिन्नत्वज्ञानपरमिति वाच्यम् । निरः संसर्गाभावबोधकतया तादृशज्ञानस्य तदर्थत्वासम्भवात् । न्यायमते च मोकाश्रयमुख्य विशेष्यकतया अणरपि विशेषोऽध्यवसायकर इति न्यायेनात्मविशेष्यकशरीरादिभिन्नत्वज्ञानस्यैव मोक्षहेतुत्वादिति ध्येयम् । नन्वेवमात्मनस्तत्त्वज्ञानाधीनस्य तत्त्वज्ञानस्य मोक्षहेतुतया गौरोऽहं स्थलोऽहमित्यादिज्ञानादपि तादृशान्मोचापत्तिरित्यत आह । तथाहौत्यादि । यथा तत्त्वज्ञानस्यैव मोक्ष हेतुत्वे वादिनामविवादस्तथेत्यर्थः । नैरात्म्यं शरीरस्य नैरात्म्यम् । वस्तुभूतः देहादिभिवः मिथ्याज्ञानादिमान् । नैसर्गिकमात्मज्ञानं स्वाभाविकमात्मज्ञानं गौरोऽहं स्थलोऽहमित्याकारकमनादिदेहाभेदवासनारूपदोषसम्भतमात्मज्ञानमिति यावत् । अतत्त्वज्ञानमेव अयथार्थज्ञानमेव । नैरात्म्यवादिनये असत एवात्मनो भानेनायथार्थत्वात् । प्रात्मनः पारमार्थिकत्वनये च देहाभेदभानेनायथार्थत्वादिति भावः । एकवाक्यता अविप्रतिपत्तिः । न चैव नैरात्म्यवादिनये शरीरनिष्ठनैरात्म्यज्ञानस्य मोक्षजनकस्य कथं तत्त्वज्ञानत्वम् असत एवात्मनः प्रतियोगितया भानादिति वाच्यम् । प्रतियोगितया अात्मनः पूर्वमुपस्थितत्वे ऽपि फलीभूतमोक्षहेतु
(१) न्यायतत्त्वानुसारिणः-पा० २ पु० ।
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
शरीरनिष्ठनैरात्म्य ज्ञाने तनये श्रात्मनो भानानभ्युपगमात् मदसतारेकज्ञानाविषयत्वात् । प्रतियोग्यादेरलौकल्वे ऽपि प्रभावम्य सत्यत्वात्। न च तथाप्यात्मन: पारमार्थिकत्वनये ऽहं सुखोत्यादिजानस्य संसारदशोत्पन्नस्य तत्त्वज्ञानतया ततो मोक्षापतिर्दुर्वारा इति वाच्यम् । तादृशज्ञानस्य तत्त्वज्ञानत्वे ऽपि मिथ्याज्ञाना निवर्तकतया मोक्षाजनकत्वादिति भावः ॥
तत्र बाधकं भवदात्मनिर) क्षणभङ्गो वा बाह्यार्थभङ्गो वा गुणगुणिभेदभङ्गो वा अनुपलम्भो वेति ॥
शङ्क० टौ० । बाधनिरासमन्तरेणोच्यमानमप्यात्मनि प्रमाणमतन्त्रमेवाता विशिष्ट अात्मनि बाधकमाशय निराचष्टे । तत्रेति। नेरात्म्यवादिनामस्मदभिमतात्मनि बाधकान्येतान्येवेति क्रमशो निरसनौयानि । वेदान्तिनोप्यापाततो नैरात्म्यवादिन एवेति तन्मतमपि दृश्यत एव(२) । तथा च श्रुतिभ्यः समधिगते (२)प्यात्मनि सङ्कसुकता निवृत्तये न्यायः प्रवर्तनीयः । स च न बाधनिराममन्तरेणाङ्गं धारयतौति प्रथमं बाधकनिरासारम्भ इति भावः । क्षणभङ्गादिपदं च तत्साधकप्रमाणपरम् तत्र क्षणभङ्गे नित्यत्वभङ्गः । बाह्यार्थभङ्गे ज्ञानभिन्नात्मनोऽसिद्धिः । बाह्यत्वं च ज्ञानभिन्नत्वमेव । गुणगुणिभेदभङ्गे ऽपि तथा । अनुपलम्भे तु स्वरूपस्यैवासिद्धिः ।
(१) तत्रात्मनि बाधकं भवत्-पा० १ पु० । अयमेव मथुरानाथसम्मतः । (२) सन्मतमपि दूष्यमेव-पा० १ पु०। (३) समवगते-पा० २ पु० ।
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
२१
शरीरादिभिन्नात्माननुभवश्चाचानुपलम्भः। विचारप्रवर्तकसंशयमूलं च क्षणभङ्गे विप्रतिपत्तयः। सत्त्वं क्षणमात्रवृत्त्यनेकवृत्तिधर्मव्यापकताव्याप्यं न वा मत्त्वमुत्पत्तिव्याप्यं न वा कार्य खोपादानसमानकालोनं न वा भावः स्वोत्पत्त्यव्यवहितोत्तरक्षणवर्तिध्वंमप्रतियोगी न वा । एकदेशिमतेनान्यशब्दे विधिकोटिप्रसिद्धिः निषेधकाटिस्त्वलौके सौगतानां मते ॥
भगौ० टौ । विरोधिमानोपस्थितावात्मसाधकादपि तदसिद्धेः तत्र बाधकमुद्धतं तदिकल्पयति । तत्रेति। य आत्मा तत्त्वता ज्ञेयस्तचेत्यर्थः । यद्यपि क्षणभङ्गो नात्मनि बाधकं घटवत् क्षणिकात्म सत्त्वे ऽविरोधात् तथापि क्षणभङ्गे सन्तन्यमानानि ज्ञानान्येवात्मेति तड्पिन्नात्मनि बाधकं क्षणभङ्गादिपदैरत्र साधकमभिप्रेतं ज्ञानभिन्न बाह्यम् तद्विज्ञानवादे नास्तौति मोऽपि ज्ञानभिन्नात्मनि बाधकं गुणगुणिनोरभेदे ऽपि क्षणिकज्ञानमात्रमात्मेति न तद्भिन्नात्मसिद्धिः । अनुपलम्भः शरीरादिभिन्नात्माननुभवः । क्षणभङ्गे विप्रतिपत्तयः कार्य खसमवायिसमानकालीनं न वा मत्त्वमुत्पत्तिव्याप्यं न वा कालगर्भव्याप्तौ यदा यत्राश्रये सत्त्वं वर्तते तदा तत्रोत्पतिवर्तत एव उत्पत्तिश्चैकक्षण एव वर्तत इति क्षणिकत्वं भावानाम्। भावः स्वोत्पत्त्यव्यवहितोत्तरकालौनध्वंमप्रतियोगी न वा एतत्क्षणवर्तिनो भावा अनेतत्क्षणवर्तिनो न वा कारण नि प्रागभावव्यभिचारोणि न वेति ॥
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
रघु० टौ. । मति च बलवत्तरबाधकप्रमाणे माधकसहस्रस्थाप्यकिञ्चित्करत्वात् तदेवादौ निरस्थति । तत्रेत्यादिना । क्षणभङ्गत्यादौ भङ्गत्रयं भङ्गसाधकमानपरमिति वदन्ति ॥
मथु० टी० । सति बलवति बाधके साधकसहस्रस्थाकिञ्चित्करत्वम् अतः प्रथममात्मनो नित्यत्वादिसाधने बाधकमाशय निराकरोति । श्रात्मनौति । तत्र विवेचनविषये श्रात्मनीत्यर्थः । बाधकं भवदिति । नित्यत्वज्ञानमुखाद्याश्रयत्वशरीरादिभिन्नत्वरूपधर्मसाधने बाधकं भवदित्यर्थः । क्षणभङ्गः श्रात्मनः क्षणिकत्वम् । एतचात्मनो नित्यत्वे बाधकम् । नित्यत्वं च ध्वंसाप्रतियोगित्वरूपं तबये ध्वंसे अलीके वा प्रसिद्धम् । तन्मते ऽपि ध्वंसस्यापि अनन्तत्वाभ्युपगमात् । बाह्यार्थभङ्गो वेति । पदार्थमात्रस्य ज्ञानभिन्नत्वविरहो वेत्यर्थः । एतच्च प्रात्मनो ज्ञानाश्रयत्वे विज्ञानवादिनां बाधकम् । अभेदे श्राधाराधेयभावामम्भवात् । गुणिगुणभेदभङ्गो वेति । गुणिनि गुणभेद विरहो वेत्यर्थ:(१) । एतदपि ज्ञानसुखाद्याश्रयत्वे बाधकमिति भावः । अनुपलम्भो वेति । श्रात्मनः शरीरादिभिन्नत्वेनानुपलम्भो वेत्यर्थः । एतच्च प्रात्मनः शरीरादिभिन्नत्वे बाधकमिति भावः ॥
तत्र न प्रथमः प्रमाणाभावात् । यत् सत् तत् क्षणिकं यथा घटः संश्च विवादाध्यासितः शब्दादिरिति चेत् न प्रतिबन्धासिद्धेः॥
__ (१) गणिगुणभेदभङ्गो वेति मूलपाठमनुसृत्य व्याख्यातम् ।
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
शङ्क० टी०। पराभिमतं चणिकतायां प्रमाणमाह । यत् सदिति । व्याप्तिपक्षधर्मताज्ञानमात्रमनुमितिजनकं तदुपदर्शको चोदाहरणोपनयावेवेति यवयव एव प्रयोगो बौद्धवाभिमतः । विवादास्पदत्वमिह पक्षतावच्छेदकम् । शब्दादिरिति त्वधिक स्फुटार्थम् । यद्वा शब्दादित्वेनैव पक्षता । विवादास्पदत्वमन्यशब्दे सिद्धसाधनवारणाय । शब्दादिरिति चालोकस्य पक्षतानिरासाय । अन्यथा तत्र सत्त्वस्य हेतोरसिद्धौ भागासिद्धिः स्यात् । श्रादित्वं प्रामाणिकत्वं पक्षतावच्छेदकम् सत्त्वं चार्थक्रियाकारित्वं हेतुरिति तयोर्भदोऽन्यथा तदैक्ये व्याप्तिग्राहकमानादेव साध्यसिद्धावनुमानवैययं स्यात् । यद्वा सत्त्वेनैव पक्षता हेतुता च अनुमितिस्तु प्रकारभेदं लिङ्गोपधानादिकमादायेति न दोषः । घटः प्रसाध्याङ्गको दृष्टान्तः न च सत्त्वेन तस्यापि पक्षत्वे दृष्टान्तत्वानुपपत्तिः । माध्यवत्तया निश्चितत्वमात्रेणैव दृष्टान्तता न तु पक्षभिन्नत्वमपि तन्त्रम् न चांशतः सिद्धमाधनं विशेषतः सिद्धावपि सामान्यसिद्धेरुद्देश्यत्वात् । घटभिन्नसत्त्वेन वा पक्षता । प्रतिबन्धेति । प्रतिबन्धो व्याप्तिस्तस्याः क्षणिकत्वनिरूपिताया असिद्धेरित्यर्थः । क्षणिकत्वनिरूपिता व्याप्तिरन्यशब्दत्वादौ प्रसिद्धा सत्त्वे प्रतिषिध्यत इति नाप्रसिद्धिः ॥
भगौ० टी० । क्षणभङ्गे पराभिमतं मानमाह । यत् सदिति । सत्त्वं प्रामाणिकत्वमर्थक्रियाकारित्वं वा हेतुः। पक्षत्वं च न तेन रूपेण व्याप्तिग्राहकमानेनैव सिद्धावनुमानवैयर्थात् किन्त्वन्यथेत्याह।
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
विवादेति । एतच्चान्त्यशब्दक्षणिकत्ववादिनामंशतः मिद्धमाधननिरासाय । शब्दादिरिति चालोकव्यावृत्त्या भागामिद्धिनिरामार्थम् । पक्षत्वे चादित्वस्यैकस्थाभावे ऽप्यननुगमो न दोषः । न चैवं पक्षभिन्ने मन्दिग्धानेकान्तिकम् । माध्याभाववत्त्वेन निश्चितेन हेतोः सत्त्वासत्त्वसन्देह एव तस्य दोषत्वात् । अन्यथाप्रसिद्धानुमाने पर्वतापर्वतधूमवतामेकधर्माभावेन तदापत्तेः (?)। घटस्य चणिकत्वासिद्धावपि प्रमाध्याङ्गकतया खमतेन दृष्टान्तत्वम् । यद्दा सत्त्वेनैव पक्षत्वं व्याप्तिग्राहकमानात् मत्त्वं चणिकत्वव्याप्यमिति बुद्धावपि सद्विशेष्यकक्षणिकत्वबुद्धेरनुमानफलत्वात्। सत्त्वेन घटस्य पक्षत्वे ऽपि रूपान्तरेण घटत्वेन दृष्टान्तत्वात् साध्यवत्तया निश्चितस्यैव तत्त्वात् पक्षान्यत्वे सतीत्यस्य वैयर्थात् अभेदानुमानाभावापाताच्च । न चैवं दृष्टान्तत्वेन तस्य माध्यवत्त्वात् सन्देहमिसाधयिषयोरभावान्न तद्धटितं पक्षत्वम् । सत्त्वावच्छेदेन सामान्यतः सन्दे हे घटस्थापि विषयत्वात् घटत्वेन साध्यसिद्धौ तेन रूपेण तयोरभावात् अत एव नांशतः सिद्धमाधनम् पक्षत्वावच्छेदकनानात्व एव तस्य दोषत्वात् तत्र बुद्धिदयस्योद्देश्यत्वेनै कस्या सिद्धेः । अत्र च घटः क्षणिक इति बुद्धावपि सन्मात्रं क्षणिकमित्युद्देश्यप्रतीतेरमिद्धेः । सत्त्वेन घटभिन्नस्यैव पक्षत्वमित्यप्याहुः। प्रतिबन्धेति। यद्यपि सत्त्वेन प्रतिबन्धमात्रस्य नामिद्धिः प्रमेयत्वादिना तत्मत्त्वात् चणिकत्वव्याप्तेश्च निरूपकाप्रसिद्धेर्नाभावः तथापि स्वोत्पत्त्यव्यवहितोत्तरक्षणवर्तिध्वंसप्रतियोगित्वरूपक्षणिकत्वप्रमिद्धेस्तनिरूपितमत्त्वनिष्ठव्याप्तौ विपक्षबाधकाभावान्मानाभाव इत्यर्थः॥
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
रघु० टी० । क्षणभङ्गे विप्रतिपत्तिः शब्दादिः क्षणिको न वा क्षणिकत्वं च स्वाधिकरणसमयप्रागभावाधिकरणक्षणानुत्पत्तिकत्वे मति कादाचित्कत्वम् उत्पत्तिमत्त्वं वा उत्पत्तिश्च स्वाधिकरणक्षणावृत्तिप्रागभावप्रतियोगिक्षणसम्बन्धः । क्षणश्च स्वाधेयपदार्थप्रागभावानाधारसमयः । प्रसिद्धिस्तु विधेः नैयायिकानां प्रागभावे चरमध्वंसे च निषेधस्य च बौद्धानामलोके खाधिकरणसमयप्रागभावाधिकरणक्षणावृत्तित्वं चणिकत्वमिति तु ज्यायः। प्रसिद्धिरेतस्य महाप्रलये प्रागभावश्चात्र भावाभावसाधारणो बोध्यः । अन्ये कादाचित्काभावो वा तेनान्यभावव्युदामः खाधिकरणक्षणवृत्तिध्वंसप्रतियोग्यवृत्तित्वं वा वणिकत्वम् । क्षणत्वं च खावृत्तियावत्स्ववृत्तिध्वंसप्रतियोगिकत्वं स्ववृत्तिध्वंसप्रतियोग्यनाधारवं वा क्षणोऽपि वा नोपादेयः। भिन्नकालयोरनाधाराधेयभावो वा वृत्तिर्वा कालिको वनव्या तेनातीतगोचरक्षणिकज्ञाने नांशतो बाधादिः शब्दादिः स्वोत्पत्यव्यवहितोत्तरकालौनध्वंमप्रतियोगी न वा स्वोत्पत्तिव्याप्यो न वा व्याप्तिश्च कालिकौ विधिप्रसिद्धिरेकदेशिनाम् अन्यशब्द इति केचित् । सत्त्वमुत्पत्तिव्याप्यं न वा इत्यादिकं तु न युक्तम् । तथा मति सत्त्वादेरेवोत्पत्तिव्याप्यत्वादिकस्य साधयितुमुचितत्वात् अनुमितिकारणव्याप्तिपक्षधर्मताज्ञानजनकोदाहरणोपनयात्मकट्यवयववादी बौद्धः चणिकत्वे मानमाह। यत् मदिति। स्थूलद्रव्याभ्युपगमेन घटो दृष्टान्तः प्रमाध्याङ्गकः तथोत्पादविशिष्टो वा परमाणुसमूहो घटः अमन्नेव वा व्यतिरेकदृष्टान्त इति केचित् । विवादाध्यामित इत्येकदेशिमतेनान्य शब्दे अंशतः सिद्धसाधनवार
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटीके
णाय स्वरूपकथनं वा पक्षतावच्छेदकावच्छेदेन माध्यमिद्धेरुद्देश्याया अनुत्पनत्वेन तस्यादोषत्वात् । शब्दादिरिति । विभिन्नरूपेण पक्षत्वे ऽपि न क्षतिः समूहालम्बनरूपाया अनुमितेः मम्भवात् केषाञ्चिदिमिथ्यानुपादाने ऽपि न तत्र मन्दिग्धानेकान्तिकत्वं ग्टहीतव्याप्तिकस्य हेतोस्तत्र परामर्शऽ नुमितेरेवोदयात् । पक्षत्वेनोपन्यासस्याकिश्चित्करत्वात् । प्रामाणिकत्वार्थक्रियाकारित्वरूपयोः मत्त्वयोरेकतरस्य पक्षतावच्छेदकत्वं हेतुत्वं चान्यतरम्य पक्षतावच्छेदकस्य हेतुत्वे ऽपि न दोषः । व्याप्तिग्रहेण हेतौ माध्यमामानाधिकरण्यावगाहने ऽपि हेतुमान् साध्यवान् इति हेतमत्त्वावच्छेदेन हेतुमविशेष्यकसाध्यवत्त्वबुद्धेरुद्देश्याया अप्रमिड़ेः । प्रतिवन्धो व्याप्तिः ॥
मथु० टी० । तत्र तेषु चतुर्ष बाधकेषु मध्थे । प्रमाणाभावादिति । प्रात्मनः चणिकत्वे प्रमाणाभावादिति । प्रात्मनः चणिकवे मौगतोऽनुमानमाशङ्कते यत् सत् तत् चणिकमित्यादिना । अत्र नैयायिकाभिमतं सत्तामामान्यमेव मत्त्वं प्रतियोगिध्वंसयोः सामान्यकार्यकारणभावानुरोधेन सत्तामामान्यस्य परैरभ्युपगमात् । तस्य ध्वंमाद्यवृत्तित्वेन सयवहारानियामकत्वे ऽपि चणिकत्वसाधकहेतुत्वे बाधकाभावात् । दौधितिकृतस्तु मत्त्वमर्थक्रियाकारित्वं कार्यजनकत्वमिति यावत् । प्रामाणिकत्वं वा सत्त्वं परैनित्यवस्तुनोऽनभ्युपगमेन व्यभिचारविरहात् । न च प्रागभावध्वंसयोर्व्यभिचारः तयोरनाद्यनन्तत्वेन क्षणिकत्वविरहादिति वाच्यम् । तयोरपि तन्त्रये चणिकत्वात् ध्वंसप्रागभावयोरतिरिक्त
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
चोरनभ्युपगमाच्च । परेषामुत्तरपदार्थस्यैव पूर्वपदार्थध्वंसरूपत्वात् । न चातिरिक्रानन्तध्वंसानभ्युपगमे ध्वंसाप्रतियोगित्वरूपस्य नित्यत्वस्याप्रसिद्या श्रात्मनो नित्यत्वे चणभङ्गस्य बाधकत्वासम्भवः परेण नित्यपदार्थान्तरस्यानभ्युपगमात् तदभ्युपगमे तत्रैव व्यभिचारापत्तेरिति वाच्यम् । श्रसत्ख्यातिवादिनां तेषामलोक एव तादृशनित्यत्वप्रसिद्धिसम्भवादित्याजः । चणिकत्वं च स्वाधिकरणममयप्रागभावाधिकरणचणावृत्तित्वम् एतच्च न्यायनये महाप्रलये प्रसिद्धम् । वपदं चणिकत्वेनाभिमतपरम् न त्ववृत्तित्वप्रतियोगितादृशचणवृत्तिपरम् । परेषां ध्वंसस्यातिरिक्तस्थानभ्युपगमेन स्वाधिकरणसमय प्रागभावाधिकरणवृत्तेरप्रसिद्धेः सन्मात्रम्य चणिकत्वात् अलोकस्य च कालमात्रावृत्तित्वात् । श्रात्मादेः कालिकसम्बन्धेनावर्तमानत्वमुपादायार्थान्तरापत्तेश्च । श्रत एव तादृशक्षणिकत्वस्य श्रात्मनः कालिकसम्बन्धेनावृत्तित्वे ऽपि सम्भवात् ध्वंसाप्रतियोगित्वरूपनित्यत्वे न बाधकमिति परास्तम् । परनये आत्मनो - ऽयुत्पत्तिमत्वेन कालिकसम्बन्धेन वर्तमानतया स्वपदस्य चणिकत्वेनाभिमतपरत्वात् । समयपदं च कालिकसम्बन्धेन स्वाधिकर णत्वलाभाय । अन्यथा अनागतगोचरज्ञाने व्यभिचारापत्तेः तस्य विषयत्वाव्याप्यत्वादिसम्बन्धेन स्वाधिकरणस्यानागतस्य प्रागभावाधिकरणे खोत्पत्तिचणे वृत्तेः । प्रागभावाधिकरणत्वमपि कालिकसम्बन्धेन विवचितम् । श्रन्यथा सर्वेषामेव विषयित्वा व्याप्यत्वादिसम्बन्धेन स्वाधिकरणसमयप्रागभावाधिकरणे समयप्रागभावविषयक स्वसमानकालोपनज्ञानात्मकचले वृत्तेर्बाधापत्तेः । श्रवृत्तित्वमित्यत्र वृत्तिरपि
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
आत्मतत्त्वविवेके सटीके
कालिको वनव्या अन्यथातीतगोचरज्ञाने व्यभिचारापत्तेः। तस्य खाधिकरणममयप्रागभावाधिकरणे ऽतौते विषयत्वाव्याप्यत्वादिसम्बन्धेन वृत्तेः घटे ज्ञानमित्यादिप्रत्ययादिह हेतावुपाधिर्नेह हेतावुपाधिरित्यादिप्रत्ययाच विषयत्वाव्याप्यत्वसम्बन्धस्यापि वृत्तिनियामकत्वात् स्वात्मकखाधिकरणसमयप्रागभावाधिकरणकपालादावुपादानत्वाख्यस्वरूपसम्बन्धेन वर्तमानतया घटादौ व्यभिचारापतेश्च । महाप्रलयस्यापि स्वाधिकरणममयप्रागभावाधिकरणे ध्वंसात्मकस्थलकालोपाधौ महाकाले च वर्तमानत्वात् न्यायनये ऽप्रसिद्धिवारणाय क्षणत्वेन प्रवेशः । क्षणत्वं च स्पन्दत्वम् । न च क्षणत्वस्य स्पन्दत्वरूपत्वे परमते क्षणिकत्वेनाभिमताना(१) शब्दादौनामपि खाधिकरणसमयप्रागभावाधिकरणखोत्पत्तिक्षणवृत्तिक्षणचतुष्टयावस्थायिविनश्यदवस्थस्पन्दव्यक्तौ वर्तमानत्वाद् बाधापत्तेरिति वाच्यम् । परमते भावमात्रस्यैव क्षणभङ्गुरतया स्पन्दस्यापि क्षणचतुष्टयावस्थायित्वविरहात् । न चैवं परमते स्पन्दत्वेनोपादानं व्यर्थम् व्यावर्तनीयस्थ महाकालस्यापि स्थैर्यविरहात् प्रागभावस्य च स्थिरत्वे ऽपि अकालत्वादिति वाच्यम् । परमते(२) स्थिरध्वंसमादायाप्रसिद्धिवारणाय तत्मार्थक्यात् माध्ये उपरञ्जकविशेषणस्याप्यदोषत्वाच । नन्वेतादृशक्षणिकत्वस्य माध्यत्वे महाप्रलयस्यापि पक्षतया तत्र नैयायिकानामंशतः सिद्धमाधनासम्भवे ऽपि महाप्रलयाव्यवहितप्राक्
(१) क्षणिकत्वेनाभिप्रेताना-पा० २ पु० । (२) परन ये--पा० १ पु० ।
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
तृतीयक्षणोत्पन्न(१)क्षणदयावस्थायिनि अन्यभावेंशतः सिद्धसाधनं दुर्वारम् स्वाधिकरणसमयस्य स्खोत्पत्तिक्षणस्य प्रागभाववति क्षणे तस्यावृत्तेः। न च स्वाधिकरणसमयस्य खद्वितीयक्षणस्य प्रागभाववत्युत्पत्तिक्षण एव वर्तमानत्वात् न सिद्धसाधनावकाश इति वाच्यम्। तदानौं विनश्यदक्स्थक्रियाव्यक्तरेव द्वितीयक्षणतया तत्प्रागभावाधिकरणे ऽपि तस्थावर्तमानत्वात्। न च तदुत्तरोत्पत्रध्वंमोऽपि तद्वितीयक्षण: तस्य प्रतियोगिरूपप्रागभावाधिकरणे खोत्पत्तिक्षण एव वर्तमानत्वात् न सिद्धसाधनावकाश इति वाच्यम् । प्रतियोगिनो भावत्वे प्रागभावत्वविरहात् । न च प्रागभावत्वं विहाय ध्वंसत्वेनैव विशेषणीयमिति वाच्यम्। तथा मति न्यायनये महाप्रलये प्रसियसम्भवात् । न च पक्षतावच्छेदकावच्छेदेन माध्यमिद्धेरुद्देश्यत्वात् नांशतः सिद्धसाधनं दोषायेति वाच्यम् । तथा सति अंशतः सिद्धसाधनवारणाय विवादाध्यासितत्वविशेषणवैयर्थ्यापत्तेरिति । मेवं भावाभावमाधारणप्रागभावत्वस्यात्र प्रवेशात् प्रागभावत्वं वा विहाय(२) कादाचित्काभावत्वेन वा प्रवेशनीयम् । तथा चान्यभावस्य खाधिकरणममयस्य स्वोत्पत्तिक्षणस्य ध्वंमरूपकादाचित्काभाववति द्वितीयक्षणे वर्तमानत्वेन सिद्धसाधनानवकाशात् । यदा खाधिकरणक्षणवृत्तिध्वंसप्रतियोग्यवृत्तिवं चणिकत्वम् एतदपि न्यायनये महाप्रलये प्रसिद्धम् । एवं च प्रागभावानभ्युपगमे भावा
(१) व्यवहितपूर्वटतीय क्षणोत्पन्न-पा० २ पु० । (२) प्रागभावत्वमपहाय-या० २ पु० ।
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटीके
भावमाधारणस्य प्रागभावत्वस्य परनये ध्वंसप्रागभावोभयमाधारणस्य कादाचित्काभावत्वस्य वा दुर्वचत्वे ऽपि न क्षतिः । परमते चणिकत्वेनाभिमतानां शब्दादौनामपि स्वाधिकरणध्वंसात्मकस्थलकालवृत्तिध्वंसप्रतियोगिनि स्वोत्पत्तिक्षणे वर्तमानत्वात् बाधवारणाय क्षणत्वेनोपादानम् । क्षणत्वं च भावत्वम् । न्यायनये च खाधिकरणमहाकालात्मकभावमादायैव महाप्रलये प्रसिद्धिः । न च क्षणत्वस्य भावत्वरूपत्वे सर्वेषामेव खाधिकरणदण्डाद्यात्मकभावरूपस्थलकालवृत्तिध्वंसप्रतियोगिनि खोत्पत्तिक्षणे वर्तमानत्वात् बाधतादवस्थ्यमिति वाच्यम् । परनये भावमात्रस्यैव चणिकत्वात् भावात्मकस्थलकालस्याप्रमिद्धेः । ध्वंसस्याप्यस्थिरत्वेन क्षणत्वमनुपादेयमेव । अन्यत् सर्व पूर्ववदवसेयम् । न च क्षणिकत्वद्वयस्यैव स्वत्वघटितत्वात् स्वत्वस्य चाननुगतत्वात् व्यभिचार इति वाच्यम् । प्राचां नये स्वत्वस्यानुगतत्वात् । केचित्तु खोत्पत्त्यव्यवहितोत्तरकालौनध्वंस )प्रतियोगित्वं चणिकत्वम् । एतच्च न्यायनये ऽन्त्यशब्दे प्रसिद्धम् । खोत्पत्त्यव्यवहितोत्तरत्वं च खाधिकरणसमयध्वंसाधिकरणसमयध्वंसानधिकरणत्वे सति स्वाधिकरणसमयध्वंसाधिकरणत्वमित्याहुः। तदसत्(२) । नव्यनैयायिकमते ऽन्त्यशब्दस्यापि क्षणद्वयावस्थायित्वादप्रसिद्धः। यथा घट इति प्रमाध्याङ्गको दृष्टान्तः। नैयायिकैर्घटस्य क्षणिकत्वानभ्युपगमात् । न च परनये ऽवयविनोऽनभ्युपगमात् कथं घटस्य
(१) कालिकध्वंस-पा० २ पु० । (२) तन्मन्दम्-पा० २ पु० ।
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः।
दृष्टान्तवमिति वाच्यम् । अवयविनोऽनभ्यपगमे ऽपि विलक्षणसंस्थानापन्नपरमाणुपुञ्जात्मकस्य घटस्यैव दृष्टान्तत्वात् । केचित्त अमन्नेवावयविरूपो घटो व्यतिरेकदृष्टान्त इत्याहुः । तदमत् अन्वय्युदाहरणे व्यतिरेकदृष्टान्तोपन्यासस्य कथकसम्प्रदायविरुद्धत्वात् परैर्व्यतिरेकसहचारेणान्वयव्याप्तिग्रहानभ्युपगमाच्च । यद्ययात्मनः चणिकत्वसाधनस्यैव प्रकृततया अात्मत्वेनैव पक्षत्वमुचितम् तथापि प्रसङ्गात् सन्मात्रस्यैव क्षणिकत्वसाधनात् शब्दादित्वेन पक्षनिर्देशः । शब्दादित्वं च शब्दविषयकबुद्धिविषयत्वम् । मदसतोरेकज्ञानाविषयत्वान्नालौकमाधारण्यम् । मत्त्वमेव वा शब्दादिलम् । पचतावच्छेदकस्य हेतुत्वेऽपि क्षतिविरहात् । न च शब्दादित्वस्य पक्षतावच्छेदकत्वे घटस्थापि पक्षान्तर्गतत्वात् कथं दृष्टान्तत्वमिति वाच्यम् । पक्षतावच्छेदकवतो दृष्टान्तवे विरोधाभावात् । ननु तथापि विवादाध्यासितत्वविशेषणवेयर्थम् । न च नैयायिकमते महाप्रलये अंशतः सिद्धसाधनवारणाय तदुपादानमिति वाच्यम् । परेण महाप्रलयानभ्युपगमात् तत्रांशतः मिद्धसाधनवारणाय विशेषणोपादानस्यानुचितत्वादिति चेन्न । अन्त्यशब्दे प्राचां नैयायिकानामंशतः सिद्धसाधनवारणय तदुपादानात् तदर्थमुपात्ते च तस्मिंस्तत एव महाप्रलये ऽप्यंशतः मिद्धसाधनानवकाशात् । स्वरूपकथनं वा विवादाध्यासितपदं पक्षतावच्छेदकावच्छेदेन माध्यसिद्धेरुद्देश्यत्वाच्च महाप्रलये अंशतो नेयायिकानां मिद्धमाधनानवकाशः । केचित्तु पक्षतावच्छेदकवतो दृष्टान्तत्वानभ्युपगमेन दृष्टान्तातिरिकस्य पक्षत्वलाभाय तदुपादानमित्याः । न च तथापि प्रतिज्ञाद्यप्रयोगात् न्यूनत्वमिति वाच्यम् ।
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
बौद्धस्य व्याप्तिप्रदर्भकोदाहरणपक्षधर्मतामात्रप्रदर्शकोपनयात्मकावयवदयवादितया प्रतिज्ञाद्यप्रयोगात् । विप्रतिपत्तिश्च शब्दादिः क्षणिको न वेत्याकारा चणिकत्वं निरुक्तमेव । केचित्तु सत्त्वमुत्पत्तिव्याप्यं न वेति विप्रतिपत्तिः व्याप्तिश्च यदा यत्र सत्त्वं तदा तस्योत्पत्तिरित्याकारा तेन इणिकत्वे पर्यवस्यति । यद्दा खाधिकरणक्षणोतरत्वं स्वध्वंसव्याप्यं न वेति विप्रतिपत्तिरित्याहुः । तदसत् तथा सति सत्त्वादेरुत्पत्त्या दिव्याप्यत्वस्यैव माधयितुमुचितत्वेन यत् मत् तत् चणिकमिति मूलासङ्गतेः । केचित्तु मत्त्वातिरिक्रधर्मो ध्वंसजनकतावच्छेदको न वेति विप्रतिपत्तिः विधिकोटिनैयायिकानाम् निषेधकोटिः परेषाम् परनये प्रतियोगिमात्रस्य ध्वंमजनकत्वात्। न चैतावता न क्षणिकत्वमिति वाच्यम् । प्रतियोग्यतिरिक्तस्य ध्वंसाजनकतया प्रतियोग्युत्पत्तिद्वितीयक्षण एव ध्वंसोत्पादादित्याहुः । तदप्यमत् मूलामङ्गतेः। व्यक्तिस्थलौयापत्तिवारणाय परमते ऽपि प्रतियोगिध्वंसयोस्तत्तयक्रित्वेन कार्यकारणभावस्यावश्यकतया निषेधकोटौ बाधापत्तेश्च । नव्यास्तु एतत्क्षणवृत्तयः एतत्क्षणानधिकरणसमयवृत्तयो न वेति विप्रतिपत्तिः। न च निषेधकोव्यप्रसिद्धिः खण्डमः प्रत्येकपदार्थप्रसिद्ध्या वाक्यार्थौभतनिषेधप्रसिद्धिसम्भवात् । प्रतियोगिमदवृत्तिहेतमत्त्वज्ञानादेवाभावस्याप्रसिद्धस्यानुमितिमम्भवात् । मूले यत् मदित्यत्र मदित्यस्य एतत्क्षणे मदित्यर्थः । चणिकत्वं च एतत्क्षपानधिकरणसमयावृत्तित्वम् । यथोक्तक्षणिकत्वस्य माध्यत्वे खत्वस्थाननुगतत्वात् व्यभिचारापत्तेः। घटश्च प्रसाध्याङ्गको दृष्टान्तः पक्षतावच्छेदकं शब्दादित्वमप्येतत्क्षणवृत्तित्वमेव । एकदेशि
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणाभावादः।
३३
नामन्यशब्दे अंशतः सिद्धसाधनवारणाय विवादेति । स्वरूपकथनमाचं वा । यद्दा एतत्क्षणवृत्तयः एतत्क्षणाव्यवहितोत्तरसमयवृत्तिध्वंसप्रतियोगिनो न वेति विप्रतिपत्तिः । विधिकोटिः परेषाम् । निषेधकोटिश्च नैयायिकानाम्। पक्षतावच्छेदकावच्छेदेन विधेस्तत्मामानाधिकरण्येन निषेधस्य सिद्वेरुद्देश्यतया नांशतः सिद्धमाधनबाधौ। मूले यत् मदित्यत्र मदित्यस्य एतत्क्षणे सदित्यर्थः । चणिकत्वं च एतत्क्षणाव्यवहितोत्तरममयवृत्तिध्वंसप्रतियोगित्वम् । दृष्टान्ते च घटपदम् एतत्क्षणाव्यवहितोत्तरसमयोत्पत्तिकध्वंसप्रतियोगिघटपरम्। नातः प्रसाध्याङ्गता। पचतावच्छेदकमपि शब्दादित्वम् एतत्क्षणवृत्तित्व विवादाध्यासित इति स्वरूपकथनमिति प्राहुः। तदमत् मूलस्य उदक्षरतापत्तेः। प्रतिबन्धामिद्धेरिति । प्रतिबन्धो व्याप्तिः तदमिद्धेरित्यर्थः । न च ध्वंसस्य प्रतियोगिमात्रमेव हेतुः समवायिकारणनाशादेहेत्वन्तरस्य कल्पने ऽतिगौरवात्(१) । तथा च तत्क्षणे मतो भावस्थ तदव्यवहितोत्तरक्षणे विनाशस्यावश्यकतया प्रतिबन्धमिद्धिरिति वाच्यम्। अप्रामाणिकानन्तक्षणिकघटादितनाशतद्विशेषहेतुहेतुमद्भावानां क्षणिकपूर्वपूर्वघटादिव्यक्तः क्षणिकोत्तरोत्तरघटादिव्यक्ति प्रति हेतुहेतुमद्भावानां च कल्पमामपेक्ष्य समवायिकारणनाशादेहेतुत्वकल्पनाया एव लघुत्वादिति भावः । यहा घटस्य प्रसाध्याङ्गकदृष्टान्ततया अन्वयसहचारनिश्चयाभावेन व्याप्यनिश्चयादिति भावः ।।
(१) अस्य गौरवात्-पा० १ पु० ।
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
आत्मतत्त्वविवेके सटौके
___ सामासामर्थ्यलक्षणविरुद्धधर्मसंसर्गेण भेदसिद्धौ तसिद्धिरिति चेत् । न विरुद्धधर्मसंसर्गासिद्धेः । प्रसङ्गविपर्ययाभ्यां तत्सिविरिति चेत् । न सामर्थ्य हि करणत्वर) वा योग्यता वा। नाद्यः साध्याविशिष्टत्वप्रसङ्गात्। व्यावृत्तिभेदादयमदोष इति चेत्। न तदनुपपत्तेः । व्यावत्यभेदेन विरोधो हि तन्गलम् ॥
शङ्क० टौ। सामर्थ्यति । प्रतिक्षणं क्वचित् सामर्थ्य क्वचिदसामर्थमिति विरुद्धधर्माध्यामात् चणिकत्वसिद्धौ व्याप्तेः सिद्धिरित्यर्थः । यद्यपि विरुद्धधर्माध्यस्तत्वादेव भेदसिद्धिरिति मत्त्वहेतोवैयर्थ तथापि ततो भेदमात्रमनेन तु चणिकत्वमिति प्रकारभेद इति भावः। विरुद्धेति । स्वरूपचोग्यत्वस्वरूपायोग्यत्वयोर्ययोर्विरोध. स्तयोः संसर्ग एव नास्ति संसृष्टत्वेनानुभूयमानकारित्वाकारित्वयोः साहित्यासाहित्ययोस्तु न विरोध इत्यर्थः । प्रसङ्गेति । प्रसङ्गाभ्यां विपर्ययाभ्यां चेत्यर्थः। तथाहि कुशूलस्थं बीजं यद्यङ्करसमर्थ स्यादङ्करं कुर्यात् न च करोति तस्मान्न समयमेवं क्षेत्रपतितं यद्यसमर्थ स्थान्न कुर्यात् करोति च तस्मानासमर्थमिति प्रसङ्गाभ्यां विपर्ययाभ्यां च कुशलस्थक्षेत्रपतितबीजयोर्भेदः। तथा च क्षणिकत्वमेव पर्यवस्येदिति भावः। समर्थस्य पायोगादिति
(१) प्रसङ्गतविपर्ययाभ्यां--पा० १ पु० । (२) करवा -पा० १ पु० ।
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
१५
तत्कालीन मामर्थ्यं तत्कालीनफलोपधानलक्षणं कारित्वमापादयतौति यदा कदाचित् करणेन न सिद्धसाधनम् । करणमिति । फलोपधानमित्यर्थः । साध्याविशिष्टत्वादिति (१) । श्रपाद्याविशिष्टत्वात् । माध्यसाधनयोरिवापाद्यापादकयोरपि भेदे सत्यापादनप्रवृत्तेः । श्रममर्थ व्यावृत्तिरापादिकाकारित्वव्यावृत्तिश्चापाद्येति नापाद्याविशेष दूत्याह । व्यावृत्तीति । व्यावृत्त्योरपि भेदः प्रकृते नास्तीत्याह । नेति । कथं नास्तीत्यत श्राह । व्यावर्त्यभेदेनेति । तन्मलं व्यावृत्तिभेदमूलमित्यर्थः ॥
भगौ० टी० । यद्यपि पूर्वक्षणवर्ती भात्रः तदव्यवहितोत्तरक्षणवर्तभावभिनो विरुद्धधर्माध्यस्तत्वादिति सिद्धसाधनम् यतः कुतश्चित् सिद्धावपि मिथः प्रतियोगिकभेदासिद्धेः । न च मिथः प्रतियोगिकभेदाश्रयत्वं माध्यं यतः कुतश्चिदस्यापि मिथोभेदत्वेन प्रकृतव्याप्यसिद्धेः । तथापि सामर्थ्याश्रयो धर्मसामर्थ्याश्रयाद् भिन्न इति साध्यम् तादृशश्ञ्चालक एव तन्मते प्रसिद्ध इत्याह । सामर्थ्येति । न चैवं प्रतिक्षणविरुद्धधर्माध्यामादेव चणिकत्वसिद्धेः सत्त्वं हेतुर्व्यर्थमिति वाच्यम् । सत्त्वरूपोपधानेन माध्यमिद्धौ तदुपयोगादिति भावः । स्वरूप योग्यत्वा योग्यत्वरूप सामर्थ्यासामर्थ्ये एकत्र न वर्तेते कारित्वाकारित्वरूपे साहित्यासाहित्यरूपे च ते प्रत्यक्षेणेव धर्मित्वेनानुभव विरुद्धे इत्याह । विरुद्ध इति । यद्यपि यदि
(९) साध्याविशिष्टत्वादित्येव मूलपाठमनुसृत्य व्याख्यातम् ।
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्मता मटीक
कुशूलस्यबीजमङ्कुर कारणं स्यात् तदा कुर्यादित्य चेष्टापत्तिः यदा कदाचित् करणात्। तथापि यद्ययं कुशलस्यबीजक्षणोऽङ्करकारणाधारः स्थादकरोत्पत्तिपूर्वक्षण: स्यादिति प्रसङ्गोऽतादृशत्वान्न तथाभूत इति । विपर्यश्च व्याप्तिग्राहक इत्यभिप्रेत्याह । प्रसङ्गेति । करणं कार्यापधानम् । योग्यता तदवच्छेदकरूपवत्त्वम् । माध्येति । माध्यमत्र व्यापकमात्रमापाद्यानुमेयमाधारणं विवक्षितम् । मामर्थ्य यदि कार्यापधानं तदा कुर्यादिति प्रमङ्गे श्रापाद्यावैशिष्ट्यम् अकारित्वादकारोति हेतौ च माध्यावैशिष्ट्यमित्यर्थः । अपोहपदार्थपचे समर्थकारिपदयोरममर्थव्यावृत्त्यकारिव्यावृत्तौ वाच्ये इति नोकदोष इत्याह । व्यावृत्तीति। व्या वृत्त्योर्भदः स्वरूपत
औपाधिको वा नाद्य इत्याह । तदिति। अनलौकत्वप्रसङ्गादित्यर्थः। ननु व्याव-भेदाड्यावृत्त्योर्भद इत्यत आह । व्यावति । व्यावर्त्यमिह व्यावृत्तेराश्रयो विशेष्यं तयोर्या विरोधस्तादात्म्यानुपपत्तिः। खव्यावृत्त्यो दे मुलं स चात्र नास्ति यावदेवासमर्थव्यावृत्तावत्यं तदेवाकारित्वव्यावृत्तेरपीति तयोर्न भेद इत्यर्थः ।
रघु० टौ । भेदसिद्धाविति । अङ्कुरमकुर्वाणादरकारिण दूव तदकुर्वाणात् तत्कारिणः । एवं तत्तदकुर्वाणात् तत्तत्कारिणो भेदसिद्ध्या क्षणिकत्वमिद्धौ तेषु क्षणिकत्वमत्त्वयोर्व्याप्तिमिद्धिरित्यर्थः । सिद्धव्याप्तिकाच्च सत्त्वात् सन्मात्रे क्षणिकत्वानुमानमिति । किञ्चिमामर्थ्यादिकमविरुद्धं किञ्चिच्चासिद्धमित्याशयेनाह। विरुद्धेति ।
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभावादः।
प्रमङ्गेति । यद्यदा यत्कार्यमङ्करं वा प्रति समर्थं तत् तदा तत् करोति। यथा महकारिमध्यमध्यासौनबीजमकरसमर्थं तत् तदानौं कुशलस्थबौजमुपेयते परैरिति प्रसङ्गः। यद्यदा यत्कार्यमङ्करं वा न करोति तत् तदा न तत्समर्थं यथा यावत्मत्त्वमङ्कुराकारि शिलाशकलमङ्करासमर्थम् न करोति च कुशलस्यबीजं तदानौमङ्करमिति विपर्ययः । तेन कुशूलस्थतादशायां संयोगादेहत्तरबौजस्य वा कालान्तरे चाङ्कुरस्य जननाभ्युपगमे ऽपि न पतिः । यन्नाङ्कुरममथ तन्नाङ्कुरं करोति यथा शिलाशकलमङ्कुराममर्थं च महकार्यसमवहितं बीजमिष्यते परैरिति प्रसङ्गः। यदङ्करं करोति तदङ्करसमथं यथा धरण्या दिभेदः करोति च सहकारिसमवहितं बीजमङ्करमिति विपर्ययश्च सामर्थसाधनाय नोपादेयः अनभ्युपगमेन प्रसङ्गहेतोरमिद्धेः सामर्थ्यस्य महकारियोग्यतायाः स्वरूपयोग्यताया वा अभ्युपगतत्वेन विपर्यये सिद्धसाधनादिति । सामर्थ्य हि करणत्वं तविविधम् । फलोपधानं योग्यता च । फलोपधानं च फलाव्यवहितप्राक्कालसम्बन्धः। तदेव करणं कारित्वं च । योग्यतापि द्वयो सहकारियोग्यता स्वरूपयोग्यता च। चरमापि द्विविधा जनकतावच्छेदकरूपं बीजवादि कुर्वदूपत्वं वा सहकारिविर प्रयुक्तकार्याभाववत्त्वं च। तत्र क्रमेण विकल्प्य दूषयति। सामर्थ्य हौति । नाद्यः पक्षः । एवमग्रे ऽपि। साध्येति । माध्यं व्यापकम् । तथा चापाद्यानुमेयाभ्यामापादकानुमापकयोर विशेषप्रसङ्गादित्यर्थः । असमर्थाकारिव्यावृत्त्योर्भिन्योरेव समर्थाकारिपदाभ्यामभिधानान्न माध्याविशेष इत्याह । व्यावृत्तीति । तदनुपपत्तेावृत्तिभेदानुप
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटीक
पत्तेः। व्यावर्त्यभेद एकेन व्यावर्त्यस्य विशेष्यस्य भेदोऽपरव्यावात् । एकोपग्टहीतस्यापरेण परित्याग इति यावत् । स च द्विविधः । एकोपग्रहौतस्य अन्येन नियमतः परित्यागः कस्यचिदुपग्रहे मति कस्यचित्परित्यागश असावष्येकतरमात्रेण परस्परेण च । तत्राद्यो विरुद्धयोरेव मध्यमो व्याप्यव्यापकयोरेव चरमो व्यभिचारिणोरेव । तादृशेन भेदेन विरोध ऐक्यानुपपत्तिः । तन्मूलं व्यावृत्तिभेदमूलं तच्चेइ नास्तौति ॥
मथु० टौ । सामर्थ्यति। क्वचित्मामर्थ्य क्वचिवासामर्थ्यमिति विरुद्धधर्माध्यासात् सिद्धे क्षणिकत्वे व्याप्तेः सिद्धिरिति भावः । यद्यपि विरुद्धधर्माध्यामादेव भेदसिद्धिरिति मत्त्वस्य हेतोयी तथापि तम्मा दमात्रमनेन च क्षणिकत्वमिति प्रकारभेद इत्याशयः। स्वरूपयोग्यत्वास्वरूपयोग्यत्वात्मकसामार्थ्यामामर्थ्य एकत्र न वर्तते कारित्वाकारित्वरूपे माहित्यासाहित्यरूपे च ते प्रत्येक्षेणेव धर्मिगतत्वेनानुभवान्न विरुद्धे दूत्यत आह । विरुद्धेति। प्रमड्रेति । प्रसङ्गाभ्यां विपर्ययाभ्यां चेत्यर्थः । तथाहि कुशूलस्यं बौज यद्यङ्करसमर्थ स्यादङ्कुरं जनयेत् न चोत्पादयति तस्मान्न समर्थमेवं क्षेत्रपतितं यद्यसमर्थ स्थान जनयेत् जनयति च तस्मानासमर्थमिति प्रसङ्गाभ्यां विपर्ययाभ्यां च बीजयोर्भद इति भावः । करणं का-पधानम् । योग्यता तदवच्छेदकरूपवत्त्वम् । माध्येति । साध्यं व्यापकम् । तथा चापाद्यानुमे याभ्यामापादकानुमापकयोरविशेषप्रसङ्गादित्यर्थः ॥
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
३४
स च न तावन्मिथो व्यावत्यं प्रतिपाद् गोत्वाश्वत्ववत् तथा सति विरोधादन्यतरापाये १) बाधासियोरन्यतरप्रसङ्गात् ॥
शाङ्क० टी०। विरोधमेव प्रतिक्षियति । स चेति । अन्योन्यव्यावत्य प्रतिक्षिप्तवत्यो रात्विाश्वत्वलक्षणव्यावृत्त्योर्भदः सम्भवतु गोत्वस्य व्यावयां विशिष्टां गोव्यक्किमश्वत्वं प्रतिक्षिपति। अश्वत्वव्यावत्यों चाश्वव्यक्ति गोत्वमिति हि तयोर्भदः । प्रकृते तु नेवमित्यर्थः । ननु प्रकृते ऽपि तथैव किं न स्यादत आह। तथा सतोति । यदि कारित्वं सामर्थन प्रतिक्षिप्येत तदापाद्यबाधः स्थात् यदि कारित्वेन सामर्थ्य प्रतिक्षिप्येत तदापादकासिद्धिरित्यर्थः । श्रापाद्यबाधो गुण एवेति चेत् । न श्रापाद्या पादकयोः क्वापि सामानाधिकरण्यं न स्यादिति मूलशैथिल्य विपर्ययापर्यवमानं चेति भावः ॥
भगौ० टी०। एतदेव विषदयति । स चेति । व्यावफ्योावृत्त्युपग्राह्ययोः मिथोऽन्योन्यप्रतिपादन्योन्यपरिरहौतव्यक्तिव्यावतनान्न तावड्यावृत्तिभेद इत्यर्थः । गोत्वेति। अगोव्यावृत्तेर्यत् परिगाह्य गोखलक्षणं तत्प्रतिपकमश्वत्वमनश्वव्यावृत्तिपरिग्राह्याश्व
(१) अन्यतरापायेन-पा० १ पु.। (२) प्रतिक्षिपतोः - पा० १ । ३ पु० ।
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
प्रतिक्षेपकं च गोत्वमिति। तथा मतौति । गोत्वेनाश्वत्वमाधन दुव सामर्थात् कारित्वे यदि पक्षे हेतुरस्ति तदा न माध्यमिति बाधः । माध्यसत्त्वे च हेतोरसिद्धिः कारित्वात् सामर्थसाधनेप्युकदोषः । एवमकारित्वादमामीसाधने ऽप्यकारित्वसत्त्वे मामीमत्त्वाबाधोऽसामर्थमत्त्वे च कारित्वं ध्रुवमिति स्वरूपासिद्धिरित्यर्थः । नवापाद्यस्य बाधो न तर्क दोषः किं तु गुण एव अन्यथापाद्यसत्त्वे दृष्टापत्तेः एवमसिद्धिरापादकासिद्धिः पापादकं च सर्वत्र पराभ्युपगतमेव तच्चात्रास्त्येव । अथ विपर्ययविषयेयं फक्किका तथाहि ययोर्विरोधस्तदभावयोरपि विरोध इति ममर्थत्व कारित्वयोर्विरोधे तदभावयोरपि विरोध इति । यद्यकारित्वं हेतुम्तत्र तदा बाधः अथ माध्यमस्ति तदा हेतोरसिद्धिरिति । न हि ययोर्विरोधस्तदभावयोरपि विरोध इति नियमः गोत्वाश्वत्वाभावयोरेकत्र मत्त्वात् किं च निर्विशेषितमामर्थन निर्विशेषितकारित्वं नापाद्यते प्रसङ्ग तथा सतीष्टापत्तेः। यावत्मत्त्वं किञ्चित् करणात् विपर्यये साध्यहेत्वोर्बाधासिद्धी किन्वङ्करसामर्थ्यनाङ्करकारित्वमापाद्यते । एवं विपर्यये ऽङ्कुराकारित्वाङ्करामामर्थ्ययोर्घटेन सहभाव एवेति व विरोधः। यत्तु सामर्थन कारित्वापादने बाधो विरोध: अत एवासिद्धिाप्य सिद्धिरिति । तन्न उपजीव्यत्वेन व्याप्यभावस्यैव दोषत्वे विरोधाभिधानस्याप्रयोजकत्वात् । अपि च सामर्थ्यकरणयोः परस्परविरोधे ऽकरणादसमर्थमिति विपर्यये गोवाश्वत्वयोस्तुतीयकोटिवत् मामर्थ्यकरणातिरिक्तकोटिममा वे व्यभिचारोऽपि स्यात् । अत्राहुः तर्कपक्षे श्रापाद्यताप्रयोजकव्याप्तिबाध
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
एवापाद्यबाधः पापादकताप्रयोजकव्याप्यत्वरूपप्रयोजकविरह एवापादकामिद्धिः व्याप्यत्वा सिद्धिपदेन च व्यभिचारोऽपि ग्राह्यते प्रकरणादममर्थ मिति विपर्यये हतौयकोट्यङ्गीकारेण व्यभिचारसत्त्वे व्याप्यत्वस्य तत्राप्यभावात् । यहा गोत्वाश्वत्वयोरिव विरोधाभ्युपगमे करणात् सामर्थ्यानुमितिर्न स्यात् । व्यावृत्त्योर्विरोधेन नियतमामानाधिकरण्यरूपव्याप्यभावात् दृष्टान्त इत्यव्या कृत्य व्याख्येयमिति वयम् । दृष्टान्ते घटादौ यदि हेतुरस्ति तदा बाधः साध्याभावः साध्यविकलो दृष्टान्त इत्यर्थः । अथ दृष्टान्ते माध्यमस्ति तदा साधनं नास्तौत्य मिद्धिः साधनामिद्धिः साधनविकलो दृष्टान्त इत्यर्थः ॥
__रघु० टी० । तदेव व्युत्पादयति। स चेति । स विरोधः । मिथ इत्यादि। व्यावय॑स्य नियमेन प्रतिक्षेपात् प्रतिक्षेपमात्रस्य व्यभिचारिसाधारण्यादेतावतैव मामञ्जस्ये मिथ इति व्यावृत्त्योरसामानाधिकरण्यस्थ स्फुटतरप्रतिपत्तये। बाधासिद्धौ धर्मिणि साध्यसाधनयोरभावौ। तथा चाममर्थाकारिव्यावृत्त्योरेकतरसत्त्वे ऽन्यतराभावनियमेन मामानाधिकरण्यविर हे प्रमङ्गे विरोधो विपर्यये च व्यभिचार इति भावः ॥
नापि तदाक्षेपप्रतिक्षेपाभ्यां वृक्षत्वशिंशपात्ववत् परा
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटीके
परभावानभ्युपगमात् । अभ्युपगमे वा समर्थस्याप्यकरणमसमर्थस्यापि वा करणं प्रसज्येत ॥
शङ्क. टी. । ननु गोत्वाश्वत्ववत् परस्परात्यन्ताभावसामानाधिकरण्यं मास्तु वृक्षवशिंगपात्ववड्याप्यव्यापकभाव एव व्यावृत्योः स्यादेतावतापि भेदः सियत्येवेत्यत आह । नापीति । श्राक्षेपः महः प्रतिक्षेपो व्यवच्छेदः तथा च वृक्षत्वस्य पनसमझाहकत्वं शिशपात्वस्य च तयवच्छेदकत्वम् । न चैकस्यैतदुपपद्यते इति तयोर्भदोऽस्तु सच व्याप्यव्यापकभावाधीनः । प्रकृते च तथाभ्युपगमे सामर्थस्य व्यापकत्वे कथमापादकत्वं व्यभिचारात् । व्याप्यत्वे तु सामर्थ्य विनापि कारित्वं स्थादित्यनिष्ट मित्यर्थः ॥
भगौ० टी०। नापीति । आक्षेपो व्याप्यापेक्षयाऽधिकमंग्राहकवमिति यावत् । प्रतिक्षेपो व्यापकोपग्टहीतकिञ्चित्प्रतिपकत्वं व्याप्यत्वमिति यावत् । यथा वृक्षत्वेनाचिप्तपमसादिप्रतिक्षेपकं शिंगपात्वमित्यपि नास्ति । कारित्वसमर्थत्वयोप्प्यव्यापकभावानभ्यपगमादित्यर्थः । अभ्युपगमे वा परापरभावस्थेति शेषः । कारित्वस्य समर्थत्वव्यापकत्वे दोषमाह। समर्थस्थापीति। तथा च तत्रैवानेकान्तिकमिति भावः । व्याप्यत्वे दूषणमाह। असमर्थस्थापौति । तथा च समर्थत्वं विहायापि कारित्वमिति विरोध इति भावः ।
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
रघु० टौः। नापौत्यादि । तयोरेकेन व्यावर्ट योरपरेणाक्षेपप्रतिक्षेपाभ्यां परिग्रहपरित्यागाभ्यां द्विविधाभ्यामुपदर्शिताभ्यां वृक्षत्वमिंगपाववत् यवत्वाकुरत्वकुर्वद्रूपवच्च । परापरभावेति। मिथो व्यभिचारस्थाप्युपलक्षकम् । परापरभावस्य मिथो व्यभिचारस्य चाभ्युपगमे दोषमाह । अभ्युपगमे वेत्यादिना। सामर्थ्यस्य परत्वे समर्थस्थाप्यकरणं कारित्वस्य परत्वे तु असमर्थस्यापि करणं मिथो व्यभिचारे भयं प्रसज्येत । तथा च समर्थस्याकरणे व्यभिचारः असमर्थस्य करणे तु विरोधः। विरोधाय दत्ते जलाञ्जली क विरुद्धधर्माध्याम इति भावः ॥
नाप्यपाधिभेदात् कार्यत्वानित्यत्ववत् तदभावात् । न च शब्दमावमुपाधिः पर्यायशब्दोच्छेदप्रसङ्गात् ॥
प्र. टी. । ननु गोत्वाश्वत्ववत् परस्परपरिहारो वृक्षत्वशिंशपात्ववत् सामान्य विशेषभावो वा मास्तु उक्तदोषात् किंतु कार्यत्वानित्य ववत् ममव्याप्तिरस्तु तथा च स्यादेवापाद्यापादकभावो भेदाधीन इत्यत आह । नापौति । उक्रोपाधेरन्यस्मादुपाधिभेदादित्यर्थः । प्रागभावावच्छिन्नमत्तायो गिलं(१) कार्यत्वं ध्वंसा. वच्छिन्नमत्तायोगित्व(९)मनित्यत्वमित्युपाधेर्भिन्नत्वमस्तु प्रकृते तु न तथोपाधिरस्तौत्याह । तदभावादिति । ननु समर्थपदवाच्य त्वाद
(९) सत्ताप्रतियोगित्वं-पा० २ पु० । (२) सत्ताप्रतियोगित्वात्-पा० २ पु० ।
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
यात्मतत्त्वविवेके सटीके
न्यदेवकारिपदवाच्यत्वमिति कथं न भेद इत्यत आह । न चेति । शब्दभेदादेव यद्यर्थभेदस्तदैकस्मिन्नर्थ शब्दानां वृत्तिः पर्यायत्वं तन्त्र स्थादित्यर्थः ॥
भगौ० टी० । औपाधिकं व्यावृत्त्योर्भेदमाशय दूषयति । नापौति। यथा कार्यत्वानित्यत्वयोः प्रागभावध्वंसरूपोपाधिभेदाभेदस्तथा प्रकृते ऽपि व्यावृत्त्योर्न कश्चिदपाधिभेद इत्यर्थः । ननु कारित्वपदवाच्यत्वसमर्थपदवाच्यत्वरूपोपाधिभेदायावृत्तिभेदः स्थादित्यत श्राह । न चेति। यद्यपि शब्दभेदस्योपाधित्वे ऽप्यभिन्नप्रवृत्तिनिमित्तकतया पर्यायत्वं स्यादेव तथापि सदभेदादर्थभेदः कल्प्यत इति मते पर्यायशब्दोच्छेदो दूषणमित्यर्थः । वस्तुतो यदि कुशूलस्थं बीज समर्थपदवाच्यं स्यात् कारिपदवाच्यं स्थादित्य नेटापत्तिः । तस्यापि कारिपदवाच्यत्वाभ्युपगमात् विपर्यये च हेत्वसिद्धिरिति भावः ।
रघु० टौ । ननु माभूदिह स्वव्यावर्त्यभेदेन विरोधः स्वावच्छेदकोपाधिव्यावर्त्यभेदेन तु स्यात् प्रागभावत्वध्वंसवलक्षणावच्छेदकोपाधिव्यावर्यभेदादिव कार्यत्वानित्यत्वयोरित्याशय निराकरोति। नापौति । कार्यत्वेति । परेषामभावस्यालोकत्वेन वास्तवस्य व्यावतस्य विरहे ऽपि व्यावहारिकं तबोध्यम् । प्रागभावावच्छिन्न मत्त्वं कार्यत्वं ध्वंसावच्छिन्नं चानित्यवं स्वमतेनोक्तमित्यपि केचित् । शब्दमात्रबोधकशब्दवृत्तिरानुपूर्वीभेदादिरूपाधिर्विरोधमम्पादक इति शेषः ।
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
४५
पर्यायेति। बोधकशब्दभेदेन बोध्यव्यावृत्तिभेदे पर्यायोच्छेदः भिन्नयोरभिन्नप्रवृत्तिनिमित्तकत्वं पर्यायत्वम् ॥
नापि विकल्यभेदः स्वरूपकृतस्य तस्य व्यात्तिभेदकत्वे ऽसमर्थव्याहत्तेरपि भेदग्रसङ्गात् । विषयकृतस्य तु तस्य भेदकत्वे ऽन्योन्याश्रयप्रसङ्गात्() । न च निनिमित्त एवायं व्यात्तिभेदव्यवहारोऽतिप्रसङ्गात् ॥
शङ्क. टी. । कारित्वप्रकारकज्ञानात् समर्थत्वप्रकारकं ज्ञान • मन्यदिति त दादपि न भेद इत्यत आह । नापीति। स्वरूपकृतस्येति । ज्ञानव्यक्तिभेदमात्रकृतस्त्यर्थः । अन्योन्याश्रयेति । विषयभेदाधौनो विकल्पभेदो विकल्पभेदाधौनच विषयभेद इत्यन्योन्याश्रय इत्यर्थः ॥
भगौ• टौ । ननु विकल्पभेद एव व्यावृत्तिभेदोपाधिः स्यादित्यत आह । नापौति । स विकल्पभेदः स्वरूपकृतो विषयकृतो वा। नाद्यः एकत्राप्यमामर्थ्यव्यावृत्तौ विकल्पव्यक्तिस्वरूपभेदाधौनभेदापातादित्यर्थः । वस्तुतो ज्ञानव्यक्रिभेदस्य विषयभेदनियतत्वेन यस्य व्याप्तिः प्रतीता न तस्य पक्षधर्मवमित्यनुमितिमात्रीपछेद इति भावः । नान्यः व्यावृत्तिभेद विषयत्वेन विकल्पभेदमिद्धिः ततश्च व्यावृत्तिभेदसिद्धिरित्यन्योन्याश्रयादित्याह । विषयकृतस्येति ।
(१) परस्पराश्यत्वप्रसङ्गात्-पा० १ पु० |
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्वविवेके सटी के
अतिप्रभङ्गादिति । सामर्थभेदव्यवहारो यदि यावत् तावत् प्रयोजकविरहे ऽपि स्यात् अभिन्ने ऽपि स्थादित्यर्थः ॥
रघु० टो० । विकल्पभेद इति। उपाधिरित्यादिकमनुषज्यते। भेदप्रसङ्गादिति। तथा च व्याप्तिपक्षधर्मताज्ञानाभ्यां विषयौकृतयोर्भेद व प्रसङ्गादिवातेति भावः ॥
नापि द्वितीयः। सा हि सहकारिसाकल्यं वा प्रातिस्विको वा। न तावदाद्यः पक्षः सिद्धसाधनात् परानभ्युपगमेन हेत्वसिद्धेश्च। यत् सहकारिसमवधानवत् तद्धि करोत्येवेति को नाम नाभ्युपैति) यमुद्दिश्य साध्यते। न चाकरणकाले सहकारिसमवधानवत्त्वमस्माभिरभ्युपेयते यतः प्रसङ्गः प्रवर्तेत ॥
शङ्क० टौ । योग्यतापक्षं दूषयति । नापौति । मा ति । प्रति खं नियता प्रातिखिको। यथा बीजेषु बोजत्वं तन्तुषु तन्तुत्वम्। तत्तत्कारणतावच्छेदिका जातय इत्यर्थः। सिद्धमाधनादिति। संग्रहं विवृणोति। यदिति। परानभ्युपगमेनेति विवृणोति । न चेति। अकुर्वतः कुशूनस्थस्य बीजस्य परेण नैयायिकेन सहकारिसमवधानानभ्युपगमात् तर्कस्य पराभ्युपगममादायैव प्रवृत्तेरित्यर्थः ॥
(१) नाम्यपगच्छति-पा० १ पु० ।
(२) समवधानवत्तास्माभि-पा. १ पु.।
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
भगौ० टी० । योग्यता कार्यप्रयोजकरूपवत्ता । सा च द्वयो कार्योपधानप्रयोजकरूपवत्ता कारणतावच्छेदकरूपवत्ता च। तत्राद्या महकारियोग्यता अन्या स्वरूपयोग्यता । तामिमां क्रमेण विकल्पयति । सहकारोति । प्रातिखिको स्वरूपयोग्यतेत्यर्थः । सहकारिमौजमधिकृत्य यदि बीज महकारिसमवहितं स्यात् तदा कुर्यादिति प्रसङ्गे सिद्धसाधनमिष्टापत्तिः तदममवहिते तु करणप्रयोजकसहकारिसमवधानरूपापादकासिद्धिः विपर्यये तत्कारित्वात् । सहकार्यममवहितमित्यत्र महकारिविरहिणि मिद्धसाधनम् सहकारिसमवहिते तु कारिण्यकारिण्यकारित्वस्य हेतोरसिद्धिरित्याह । सिद्धमाधनादिति। परः स्थिरवादौ । प्रसङ्गे सिद्धसाधनं विवृणोति । यदिति । तत्रैवासिद्धिं स्पष्टयति । न चेति । विपर्यये त्वसिद्धेविवरणं यदिति। मिद्धमाधनस्य तु न चेति ॥
रघु० टी० । प्रातिखिको प्रतिकारणजातीयनियता। मिद्धमाधनादिति। सिद्धसाधन हेत्वमिद्धी विपर्ययप्रसङ्गयोः। परः स्थिरवादी। विपर्यये मिद्धमाधनं विवृणोति। यदित्यादिना । यदि कश्चिदकुर्वाणमपि कारणजातीयं महकारिसमवहितमभ्यपेयात् तदा तं प्रति तस्याकारित्वेन सहकारिसमवधानाभावः माधयितुमुचितः न वेतदस्ति सहकारिसमवहिते करणनियमाभ्युपगमेनार्थतोऽकारिणः सहकारिममवधानाभावनियमस्याप्यभ्युपगतत्वात् । तथा चाकुर्वाणे सहकारिसमवधानाभावमाधने सिद्ध
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
साधनमिति भावः । यत्त सहकारिममवहिते महकारिसमवधानेन करणप्रसञ्जने सिद्धमाधनमिष्टापत्तिरिति । तत्र तादृशप्रमङ्गस्या प्रस्तुतत्वेन तत्र दूषणोपन्यासायोगात् ॥
प्रातिस्विकी तु योग्यता अन्वयव्यतिरेकविषयीभूतं बोजत्वं वा स्यात तदवान्तरजातिभेदो वा सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वं वा ।।
शङ्क० टौ । बौजे सत्यङ्करं तदिना नेत्यन्वयव्यतिरेको । तदवान्तरजातिभेदः कुर्वद्रूपवत्त्वं पराभ्युपगतमित्यर्थः । उभयसाधारणौँ योग्यतामाह । सहकारौति । सहकारिवैकल्यप्रयुक्तो व्याप्यो यः कार्याभावस्तद्वत्त्वमित्यर्थः । शिलाशकले कार्याभावो न महकारिवैकल्यप्रयुकः किं तु शिलात्वप्रयुक एवं बौजे महकारिमाकल्ये कार्याभावो न भवत्येव ॥
भगौ• टौ. । बोजत्वमिति खमते अन्वयेत्यादिना तत्र मानं सूचितम् । तदवान्तरेति । बौद्धाभिमतकुर्वट्रपतेत्यर्थः । उभयमतमाधारणमाह । सहकारीति । सहकार्यभावावच्छिनकार्याभावनिरूपितव्याप्यत्वम् । सहकार्यभावस्य व्यर्थत्वात् नेदं सहकार्यभावव्याप्यजनकत्वं वा स्वरूपयोग्यत्वमित्यर्थः । बौजादौ कार्याभावव्याप्यतायाः महकार्यभावेनावच्छेदात् शिलायां तु शिलावेनैवावच्छेदात् ॥
-
-
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
रघु० टौ० । अन्वयव्यतिरेकेति । श्रन्वयव्यतिरेकग्रहेत्यर्थः । बौजलमिति बौजमधिकृत्य । एतच्च बीजस्यैवाङ्कुरजनकत्वमितिमतेन बौजे विनष्टे तदवयवेभ्य एवाङ्करोत्पाद इतिमतेन कपालादिव्यावृत्तकलमयवाद्यवयवानुगतजातिविशेषपरं बौजनपदमिति वदन्ति । तदवान्तरेति । बौजत्वव्याप्यं कुर्वद्रूपत्वं बेत्यर्थः । कार्याभावः कार्यकारित्वाभावः । चरमकारणस्याप्युत्तरकाले कार्यकारित्वाभावः सहकारिविरहप्रयुक्त इति भावः । यथाश्रुतं त्वस्माकं निमित्तासमवायिनोः परेषामुपादानस्याप्यसिद्धमिति द्रष्टव्यम् ॥
7
४६
न तावदाद्यः कुर्वतोऽपि बौजजातीयस्य प्रत्यक्षसिद्धत्वात् । तवापि तचाविप्रतिपत्तेः ॥
शङ्क ० टी० । अकुर्वतोऽपीति । यदि कुशूलस्यं बीजं स्यात् तदा कुर्यादिति प्रमङ्गो न च करोति तस्मान्न बीजमिति विपर्ययच व्यभिचारबाधाभ्यामनुपपन्न दूत्यर्थः ॥
भगौ० टौ० । बोजजातीयमङ्कराकारित्वादित्यच व्यभिचारमाह । श्रकुर्वतोऽपीति । तथा च विपर्यये व्याप्यभावात् प्रसङ्गे मूलशैथिल्यमिति भावः । तवापीति । अङ्कुरानुपहितस्य बौजवे ऽनुभवसिद्धे तवापि सम्प्रतिपत्तिः । भावले परं तस्य विवाद इत्यर्थः ॥
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
रघु० टी० । अकुर्वतोऽपौत्यादि। तथा च बीजवस्य करणव्यभिचारोऽकरणस्थ बौजवाभावव्यभिचारश्चोभयसिद्ध इति न प्रसङ्गविपर्ययप्रवृत्तिरिति भावः ॥
न द्वितीयः() तस्य कुर्वतोऽपि मयानभ्युपगमेन दृष्टान्तस्य साधनविकलत्वात्। को हि नाम सुस्थात्मा प्रमाणशून्यमभ्युपगच्छेत् । स हि न तावत् प्रत्यक्षेणानुभूयते तथानवसायात् । नाप्यनुमानेन लिङ्गाभावात्। यदि न कश्चिविशेषः कथं तर्हि करणाकरणे इति चेत् क एवमाह नेति। परं किं जातिभेदरूपः सहकारिलाभालाभरूयो वेति नियामकं प्रमाणमनुसरन्तो न पश्यामः । तथापि योऽयं सहकारिमध्यमध्यासीनोऽक्षेपकरणस्वभावो भावः स यदि प्रागण्यासौत् तदा प्रसह्य कार्यं कुर्वाणो गीर्वाणशापशतेनाप्यपहस्तयितुं न शक्यते इति चेत् युक्तमेतत् । यद्यक्षेपकरणस्वभावत्वम् (२) भावस्य प्रमाणगोचरः स्यात् तदेव कुतः सिद्धमिति नाधिगच्छामः । प्रसङ्गतदिपर्ययाभ्यामिति चेत् न परस्पराश्रयप्रसङ्गात् । एवंस्वभावत्वसिद्धौर) हि तयोः प्रत्तिः तत्परत्तो चैवंस्वभावत्वसिद्धिरिति ॥
(१) नापि द्वितीयः-पा० १ । ३ पु०। (२) धर्मत्वं-पा० १ पु• ।
(३) स्वभावसिद्धौ-पा० १ पु० । अयमेव भगौर थाभिप्रेतः ।
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभवादः।
शङ्क० टी० । कुशूलस्थं बीजं यदि कुर्वद्रूपत्वजातिमत् स्यात् कुर्यात् क्षेत्रपतितबीजवदिति प्रसङ्ग निरम्यति । न द्वितीय इति । तस्य जातिविशेषस्य । दृष्टान्तस्येति । क्षेत्रपतिते ऽपि बौजे कुर्वपत्वं नास्ति । तथा चापादकविकलो दृष्टान्त इत्यर्थः । मनु तवानभ्युपगममात्रेण कथं जातिविशेषविरह इत्यत पार । को हौति। प्रमाणाभावाधीन एवानभ्युपगमो ममेति भावः । प्रमाणाभावमेवोपपादयति । स हौति । अनुभव आलोचनम् तस्यैव तन्मते प्रमाणत्वात् । तथानवसायादिति । अवमायः सविकल्पकं तदेवालोचनोनायकम्। तदभावादालोचने प्रमाणान्तरं नास्तीत्यर्थः । लिङ्गाभावादिति । म चानुपलम्भादिति भावः । ननु करणान्यथानुपपत्त्यनेय एव जातिविशेषस्तदभावश्चाकरणोम्नेयः कुशूलस्थ इत्याह । यदौति । अर्थापत्तावन्यथोपपत्तिशामाह । क एवमाहेति । सहकारिलाभाधीनं करणं तदलाभाधीनमकरणमिति(१) यद्यपि निश्चय एव तथाप्यापाततः मन्देहादप्यर्थापत्तिदूषिता भवति तमेवाह । परमिति । बौजस्याक्षेपकरणस्वाभाव्ये माध्ये ऽपि(२) पूर्वापरबौजयोरेक्ये दोषमाह । तथापौति । वस्तुत एवाक्षेपकरणखाभाव्ये दोषोऽयं न त्वन्यथापौति परिहरति। युक्तमेतदिति । अक्षेपकारित्वस्खाभाव्यं वास्तवं शङ्कते । प्रसङ्गति । भौज यदि प्रक्षेपकरणखभावं न स्यात् न कुर्यात् करोति च तस्मादक्षेपकारिखभावमिति प्रमङ्गविपर्ययाभ्यामक्षेपकारिखाभाव्य
(१) तदभावाधीनमकरणभिति-पा० २ पु० । (२) स्वाभाव्यमारोप्य-पा० २ । ३ पु• ।
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्वविवेक सटीक
मिद्धिरित्यर्थः। परिहरति । नेति । अक्षेपकरण स्वाभाव्यस्य प्रतियोगिनः प्रसिद्धौ तदभावमादाय प्रसङ्गप्रवृत्तिस्तत्प्रवृत्तौ च खाभाव्यमिद्धिरित्यर्थः ॥
भगौ• टौ । यदौदं बीजमङ्कुरकुर्वट्रपत्वजातिमत् स्यात् अङ्करकारि स्यादिति प्रसङ्गमूलव्याप्तिः सहकारिसमवहिते ग्राह्या तत्रैव च तदसिद्धिरिति दृष्टान्तस्य साधनेनापादकेन वैकल्यम्। एवं विपर्यये ऽप्यकुराकारित्वेन तज्जात्यभावे साध्ये दृष्टान्तस्य शिखायास्तज्जात्यप्रसिद्धौ तदभावाप्रसिद्धाश्यग्रहात् माधनवैकल्यमित्याह । तस्येति । सामग्रीमध्यप्रविष्टबौजे ऽपि तदभावमाह । को हौति। तदेव स्पष्टयति । स हौति । अवमायः मविकल्पकम् । तदभावे तदुग्नेयं न निर्विकल्पकमपौत्यर्थः । बौजमकरं करोतौति बुद्धेः फलोपहितस्वरूपविषयकत्वादिति भावः । मनु करणदशायामकरणदशाव्यावृत्तं बीजं यदि न स्यात् न कुर्यादिति तादृशौ जातिः स्थादित्याह । यदि नेति । सर्वसामर्थ्य सर्वदाकार्यकरणम् असामर्थ्य न कदापौत्यर्थः । अत्राप्यन्यथामिद्धिमाह । क एवमिति । सहकारिममवधानरूपदृश्योपाधिनैव तदुपपत्तेर्न जातौ मानमित्यर्थः । तथापौति । कार्योत्पत्त्यव्यवहितपूर्वक्षणव्याप्यकालवृत्तित्वमक्षेपकारित्वं भावानां खभावः तथा च कुशूलस्थं बीजं यद्यङ्कराक्षेपकारिखभावाभिन्न स्थादग्रिमक्षण एवाङ्करकारि स्याद् अतत्वभावत्वे वा सहकारिमध्यस्थमपि तन्त्र स्थात् उभयस्वभावत्वे च विरोध इत्यर्थः अत्रापादकामिद्धिमा । युक्रमिति । कुत इति । न च सामग्री
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभडवादः ।
मध्यस्थितबीजे तदध्यक्ष सिद्धं तस्योच्छलत्वादिविषयतया (?) तादृशस्वभावाविषयत्वात् तस्य च सहकारिरूपत्वात् । यद्यक्षेपकरणस्वभावं बोज न स्यात् न कुर्याच्छिलावदिति । सामग्रीमध्यनिविष्टबीजे तसिद्धमित्याह । प्रसङ्गति । तादृशस्वभावस्य प्रतियोगिनोप्रमिड्या तदभावामिद्धिरिति न प्रसङ्गावतार इत्याह । परस्परेति । प्रतियोगितादृशस्वभावसिद्धौ तदभावप्रसिद्मा प्रसङ्गमिद्धिस्ततश्च प्रतियोगिसिद्धिरित्यर्थः ॥
रघु० टी० । तस्य कुर्वट्रपत्वस्य दृष्टान्तस्य । अङ्करकारिणो बीजस्य माधनं प्रमङ्गमाधनं कुर्वद्रपत्वं तदिकलत्वं तदप्रसिद्ध्या तबत्वयहाभावः । तथा च प्रसङ्गहेतोरप्रसिद्धिः । अत एव तदभावरूपस्य विपर्यये माध्यस्याप्रमिद्धिः अतो व्याप्यत्वा मिया नैकस्यापि प्रवृत्तिरिति भावः नानभ्युपगममात्रेण प्रामाणिकार्थो निवर्तत इत्याह । को हौति । प्रत्यक्षं निर्विकल्पकम् । अनुभवनं विषयोकरणम् । प्रत्यक्षमिन्द्रियमनुभवोनिर्विकल्प कमिति वा । अवमायः मविकल्पकम् । तदभावे निर्विकल्पकाभावस्य तवाप्यभिमतत्वादिति भावः । बौजमङ्करं करोतौति बुद्धेश्च फलोपहितं स्वरूपं फालाव्यवहितप्राक्कालवृत्तिवरूपं वा विषयो न तु कुर्वपत्वमिति । लिङ्गाभावादिति । माध्याप्रमिया व्याप्यग्रहेण लिङ्गवायोगादिति तज्जातीयत्वाविशेषे ऽपि करणाकरणेन विना प्रयोजकविशेषमुपपद्येत । श्रतः करणोपपादकतया विशेषः मिध्यन् परिशेषान्जातिरूप एव सिद्ध्यति तदभावादेव चाकरणमित्याशङ्कते । यदौति ।
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
પૂo
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
जातिभेदः कुद्रपत्वं तद्रूपस्तत्स्वरूपः तत्रिरूप्यस्तदभावश्च जातिभेदस्याभिधानात् तदभावोप्यर्थतो लब्ध इत्यन्ये । न पश्याम इति सन्देहेऽपि न परिशेषावकाश इत्यभिप्रायेण । तथापीति । स्वोत्पत्त्यव्यवहितोत्तर ममयवृत्तिकार्यमात्रकारित्वं स्वकार्यव्यवहितप्राक्कालावृत्तित्वं स्वकार्य प्रागभावममानकालीनध्वंम प्रतियोगिममयावृत्तित्वं खोत्पत्तिममय एवं कारित्वं वाऽक्षेपकारित्वम् । तथा च पूर्व कार्यानुत्पादात् तदानीन्तनानामचेपकर एस्वभावस्य विरहेण बौजत्वस्य तन्नियामकत्वानुपपत्त्या तत्रियामकं कुर्वद्रूपत्वं नाम जात्यन्तरमास्थेयमिति भावः । तादृशस्वभावत्वसिद्धौ मत्यामेवमेतत् तदेव त्वमिद्धमित्याह । युक्तमित्यादिना । प्रमङ्गेति । यत्र यत्कार्याक्षेपकारि तत्र तत्कारि यथाऽलोकं शिलाशकलं वा नाङ्कराक्षेपकारि च सामग्रीममवहितं बौजमुपेयते परैरिति प्रसङ्गः यद्य - दङ्कुरं करोति तत् तदपकारि यथा धरण्यादिभेदः करोति चारमिदं बौज मिति विपर्ययः । परस्परेति । चक्रकेऽपि परस्पराश्रयत्वमचतम् ॥
स्यादेतत् । कार्यजन्मैव अस्मिन्नर्थे प्रमाणं विलम्ब - कारिस्वभावानुवृत्तौ कार्यानुत्पत्तिः सर्वदेति चेत् । न विलम्बकारि स्वभावस्य सर्वदैवाकरणे तत्त्वव्याघातात् । ततश्च विलम्बका रौत्यस्य यावत्सहकार्य सन्निधानं तावन्न करोतौत्यर्थः । एवं च कार्यजन्म सामग्यां प्रमाणयितुं शक्यते न तु जातिभेदे । ते तु किं यथानुभवं विलम्ब -
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ন
क्षणभद्रवाद। कारिस्वभावाः परस्परं प्रत्यासन्नाः कार्य कृतवन्तः किं वा यथा त्वत्परिकल्पनं क्षिप्रकारिस्वभावा इत्यत्र कार्यजनन मजागरूकमेवेति ॥
शङ्क० टी० । ननु विलम्बकारित्वे कदापि कार्यजन्म न स्यादिति तदन्यथानुपपत्त्यैवाक्षेपकारित्वसिद्धिरिति शङ्कते । कार्यति । विलम्बकारित्वे ऽपि कार्यजन्मो पपद्यत एवेत्याह । विलम्बेति । ननु विलम्बकारित्वखाभाव्यं चेत् तदा ध्वमपर्यन्तं तत्वाभाव्यानुवृत्तौ कार्यजन्म न स्यादेवेति विनम्वकारित्वमन्यथा समर्थयति । ततखेति । ततश्च यदधीनं कार्यजन्म तत् तदेव गमयेत् न त्वक्षेपकारित्वमित्याह । एवं चेति । न तु जातिभेदे पराभ्युपगते । विलम्बकारित्वे ऽपि कार्यजन्मोपपादयति । ते विति। सामग्रीघटकाः महकारिण इत्यर्थः । तथा चाक्षेपकारित्वे कार्यजन्माप्रयोजकमिति भावः ॥
भगी. टौ। अस्मिन्नर्थ भावानामक्षेपकारित्वे कुटू पत्वे वा। ननु विलम्बकारिखभावादेव कार्यजन्मान्यथासिद्धमित्याह । विलम्बेति। स्वाधारक्षणाव्यवहितोत्तरक्षणाकारित्वं विलम्पकारित्वम् । तथा चाङ्कुरोत्पत्तिक्षणो यदि बिलम्वका रिबीजोत्तरक्षण: स्यादङ्करक्षणो न स्यात् पूर्वक्षणवदित्यर्थः । तस्मादक्षेपकारिखमावस्य पूर्वमपि सत्त्वे तदापि कार्योत्पत्तिः स्यादित्याधुनिकव्यक्तिविशेष
(१) कर्मापजनन-~-पा० ३ पु० ।
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
एव तादृशखभाव इति क्षणभङ्गः मिद्ध इति भावः । विलम्बकारिखभावत्वमुपजीव्य सर्वापादने विरोध इत्याह । विलम्बेति । न हि विलम्बकारित्वमकारित्वं तथा च दैवात् करणे विलम्बकारित्वव्याघात इत्यर्थः । ननु विलम्बकारिस्वभावस्य कथमविलम्बन कारित्वमिति समाधान एव विलम्ब्य करोतौति व्यवहारे निमित्तमाह । ततश्चेति । तथा चार्थात् सहकारिम निधावपि न विलम्बत इत्यर्थः । ततश्च कार्यजन्म न तत्र मानमित्याह । एवं चेति । ननु सामय्यपि तादृशस्वभावानां मेलकमेवेत्यत आह । ते लिति । ते सहकारिणः । यथानुभवमिति स्वपक्षे प्रमाणमुक्तम् । विलम्बकारिणोऽपि सहकारिलाभादेव कार्यजन्मान्यथा सिद्धमिति न तत्र मानमित्यर्थः। यथा वा त्वत्परिकल्पनमित्यस्य व्याख्यानं क्षिप्रकारिखभावा इति । न च करणारम्भबीजमकरणारम्भबीजावृत्तिजातिमदराक्षेपकारित्वात् चित्यादिवदिति वाच्यम् अबोजत्वस्योपाधित्वात् विपक्षबाधकाभावाच्चेति भावः ॥
रघु० टी० । अस्मिन्नर्थे ऽक्षेपकारित्वे अक्षेपविलम्बयोरन्यस्य प्रकारस्थासम्भवा दिलम्बबाधे परिशेषादक्षेपमिद्धिरिति भावः। विलम्बो ह्यत्राकरणं तच्च सर्वदैव कदाचिदा। श्राद्ये विलम्बकारित्वाप्रसिद्धिः । द्वितीये तु कार्योत्पत्तेरविरोधात्र परिशेषावतारः । तथा चाक्षेपकरणस्वभावस्या सिद्धौ न तबियामकत्वेन कुर्वट्रपत्वमिद्धिरित्याह । न विलम्बेत्यादिना । एतेनाविवक्षितविशेषं सामान्यतो जनकतावच्छेदकरूपवत्त्वमेव मामर्थ्यमभिहितमिति परास्तम् । स्वरूपयोग्य
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभणवादः ।
स्थापि करणप्रयोजकसहकारिसाहित्यविरहेणाकरणोपपत्तेर्मूलशैथिस्यात् । ते बोजादयः ॥
नापि तृतीयः विरोधात्। सहकार्यभावप्रयुक्तकार्याभाववाँश्च सहकारिविरहे कार्यवाँश्चेति व्याहतम् । तस्माद् यद् यदभावे एव यन्न करोति तत् तत्सद्भावे तत् करोत्येव इति तु स्यात् । एतच्च स्थैर्यसिद्धेरेव परं बीजं सर्वस्वमिति ॥
शङ्क० टी० । ननु कुशूलस्थं बीजं यदि सहकारिविरहप्रयुक्तकार्याभाववत् स्थात् कुर्यात् न च करोति तस्मान्न तथेति प्रसङ्गविपर्ययौ स्यातामित्यत आह । नापीति । कुशूलस्थस्य सहकारिवैधुर्यमुभयसिद्धम् तथा च महकारिविधुरं बीजं यदि सहकारिविरहप्रयुक्तकार्याभाववत् स्यात् तदा कुर्यादिति विरुद्धमित्याह । विरोधादिति । तस्मात् यत् सहकारिविरहान्न करोति तदेव महकारिसत्त्वे करोतीत्यायातम् तच्च स्थैर्य सिद्धावेव स्थादित्याह । तस्मादिति ॥
भगौ० टौ । सहकार्यभावप्रयुक्तकार्याभाववत्त्वेन सहकार्यभावकाले कार्यकारित्वापादानं व्याघातानास्तीत्याह । विरोधादिति । नन्वेकत्र करणाकरणे न सम्भवतो विरोधादित्यत आह । यद्यदिति । यत्कारणं यस्य महकारिममवधानस्थाभावे यत्कार्य न अनयति तत् तत्समवधान एव जनयतीत्यौपाधिके करणाकर
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेक सटौके
न विरुद्धे इत्यर्थः । यदभाव एवेत्येवकारेण स्वभावप्रयोज्यत्वमकरणस्य निषिद्धम् । ननु सहकारिसमवधानासमवधाने एकस्या व्यक्तौ परस्परविरुद्धे तब्जातीयस्य तु ते चणिकत्वे ऽप्युपपद्यते । न तज्जातीयस्य करणाकरणे सहकारिलाभालाभप्रयुक्त इत्यभ्युपगमे क्षणिकत्वामिद्धेः तदा तादृग्वेति न्यायादेकत्रापि तदुपपत्तेरिति भावः । बीजं प्रत्यभिज्ञानम् तस्य सर्वस्वमुपपादकत्वात् ॥
रघु० टौ. । नापौत्यादि । यद्यदा सहकारिविरहप्रयुकयत्कार्याभाववत् तत् तदा तत्कार्य करोत्येवं वा प्रसङ्गः किं वा यदा तदेति परित्यज्य । नाद्यः विरोधात्। द्वितीये ऽपि किमापाद्यापादकयोर्योगपद्येन सामानाधिकरण्यस्य यहः कालभेदेन वा। नाद्यः विरोधेन तथा ग्रहासम्भवात् । द्वितीये तु एकस्यैव धर्मिणः पूर्वापरकालावस्यायित्वलक्षणं स्यैर्यमवगाहमाना मामानाधिकरण्यबुद्धिरेव चणिकत्वं विरुणद्धौत्यर्थः । यदित्यादावेवकारौ भिवक्रमेण यदेव तदेवेति । यदभावे यस्य सहकारिसाकल्यस्याभाव इत्यन्ये । तौ च नियतान्वयव्यतिरेकाभ्यां कार्यकरणाकरणयोः सहकारिसमवधानासमवधानप्रयुकत्वस्य प्रदर्शनाय ॥
एतेन समर्थव्यवहारगोचरत्वं हेतुरिति निरस्तम् । तादृगव्यवहारगोचरस्यापि बीजस्याङ्कुराकरणदर्शनात् नासौ मुख्यस्तद्यवहारः) तस्य जनननिमित्तकत्वात्
(१) तत्र व्यवहारः-पा० १ पु ।
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभवादः
अन्यथा त्वनियमप्रसङ्गादिति चेत् कीदृशं पुनर्जननं मुख्यसमर्थव्यवहारनिमित्तं न तावदशेपकरणं तस्यासिद्धेः नियमस्य च सहकारिसाकल्ये सत्येव करणं करणमेवेत्येवं स्वभावत्वेना प्यपपत्तेः ततश्च जनननिमित्तर) एवायं व्यवहारो न व्याप्तिसिद्धिरिति ॥
शङ्क० टी० । ननु कुशूलस्थं यदि समर्थव्यवहारगोचरः स्यात् तदा कुर्यान्न च करोति तम्मान समर्थव्यवहारगोचर इति प्रमङ्गविपर्ययौ स्थानामित्यत आह । एतेनेति । प्रापि प्रमों मूलशैथिल्यं विपर्यये च बाध इत्याह । तादृगिति । ननु मुख्यसमर्थव्यवहारजनकत्व निबन्धनौ प्रमङ्गविपर्ययाविति नोक्तदोष इति शङ्कते । नासाविति । अन्यथेति । यदि यथा कथञ्चित् समर्थव्यवहारनिबन्धनमेव करणं स्यात् तदा भ्रान्ततादृशव्यवहारगोचरशिला प्रकलादेरप्यङ्करः स्थादित्यर्थः । यदा कुशूलस्थस्यापि मुख्यसमर्थव्यवहारगोचरत्वे ततोऽप्यङ्करः स्थादित्यनियमप्रसङ्ग इत्यर्थः । मुख्यव्यवहारं प्रति निमित्तं विकल्य दूषयति । न तावदिति । अनियमप्रमङ्गं परिहरति(२) । नियमस्य चेति । कुशूलस्थस्य मुख्यसमर्थव्यवहारगोचरत्वे ऽप्यङ्कराजननं सहकारिवैधुर्यप्रयुक्रमिति नानियम इत्यर्थः। एवं वीजं जनयत्येवेत्यत्यन्तायोगव्यवच्छेदो नियमः महकारिसमवहितमेव जनयति जनयत्येवेत्यन्ययोगात्यन्तायोगाभ्यां
(१) स्वभावत्वे-पा० १ पु.। (२) जनननिबन्धन-पा० १ पु.।
(३) दूषयति-पा० ३ पु.।
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटीके
नियमच शिलायां न प्रथमः केवलबीजे तु न द्वितीय(१) इति भावः । मुख्यसमर्थव्यवहारगोचरत्वमुपसंहरति । ततश्चेति । कदाचिज्जननमेव शिलाशकलादिविलक्षण मुख्यममर्थव्यवहारगोचरत्वे मूलम् । तथा च यदि समर्थव्यवहारगोचरः स्यात् तदा कुर्यादिति न व्याप्तिरस्तौत्यतः प्रसङ्ग मूलगैथिल्यमित्यर्थः । यदा मत्त्ववएिकत्वयोरेतावता न व्याप्तिसिद्धिरित्यर्थः ॥
भगौ० टी० । प्रागुक्तापाद्यावैशिध्यपरिहाराय समर्थव्यवहारगोचरत्वमापादकमाशय निराकरोति । एतेनेति । हेतुरापादकः सामर्थ्य व्यवहारे यदि विशेषणं तदाशत श्रापाद्यावैशिध्यमेव दूषणमित्यर्थः । अथ तत् तत्रोपलक्षणं तबाह । तादृशेति । तत्रेति । अङ्करानुपहिते बोजे । ननु मुख्यः स कथं न तत्रेत्यत आह । तस्येति। अन्यथेति। तस्य जननानिमित्तत्वे शिलाशकले ऽप्यजनयति मुख्यममर्थव्यवहारप्रसङ्गादित्यर्थः । तस्य जनननिमित्तकत्वे ऽपि कदाचिज्जननादजनयत्यपि समर्थव्यवहारो मुख्य एव जननयोग्यतायास्तत्र सत्त्वादित्याह । कौशामिति । अपेक्षणीयव्याप्यव्यवहितोतरक्षणे जननमक्षेपकारित्वम् तद्यदि मामग्रीमध्यप्रविष्टं बौजमधिकृत्यापादनं तदेष्टापत्तिः अतादृशे चापादकाभावः । तथा चोत्पत्त्यव्यवहितोत्तरक्षण एव जनकत्वमक्षेपकारित्वं वायं तत्राह। तस्येति। ननु कार्यानुपधानाविशेषाच्छिलायामपि समर्थव्यवहारः स्यादित्यत पाह। नियमस्य चेति। समर्थव्यवहारविषयतायां कादाचित्कत्वस्या
(१) न तु द्वितीय-पा० २ पु० ।
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
६१
त्यन्तायोगव्यवच्छेदेन कदाचिज्जनननिमित्तकत्वेनाप्युपपत्तेः करणमेवेत्यत्रापि सहकारिसाकल्ये सतीत्यनुषजनीयम् नाकरणमित्यर्थात् । ततश्चेति । जननयोग्यताममर्थव्यवहारनिमित्तं न तु जननोपधानमित्यर्थः । नन्वङ्कुरकारणं बीजं यद्येतत्क्षणवृत्ति स्यादेतदव्यवहितोत्तरक्षणे ऽङ्करजनकं स्यात् श्रयं क्षणो यद्यङ्कुरकारणाधारः स्यादङ्करोत्पत्तिपूर्वक्षणः स्यात् अङ्कुरो यद्येतत्क्षणवृत्तिकारणकः स्यात् एतदव्यवहितोत्तर क्षणोत्पत्तिकः स्यादिति तर्कात् चणिकत्वं स्यादित्यत श्राह । नेति । सर्वत्र विपचबाधकाभावेन व्याप्यभावान्मूलशैथिल्यमित्यर्थः ॥
अन्यथा
रघु० टौ० । समर्थेति । तथा च न प्राशुतसाध्यावैशिष्यमिति भावः । हेतुः प्रसङ्गहेतुः । तादृगित्यादि । तथा च व्यभिचार इति भावः । मुख्यत्वेन व्यवहारस्य विशेषणान व्यभिचार इत्याशयेनाशङ्कते । नामाविति । कथं न मुख्यता श्रतश्राह । तस्येति । जनकजातीयत्वस्य सहकारिविरहप्रयुक्तकार्याभाववत्त्वस्य वा निमित्तत्वे नियमप्रसङ्गात् । द्रव्यत्वादिना बीजजातीय शिलादौ समर्थव्यवहारस्य सहकारिसमवहिते कुर्वत्यपि तदभावस्य वा प्रसङ्गात् नियतं करणं तथा स्वादत श्राह । नियमस्य चेति । नियमस्य करणनियमस्य नियतकरणस्येति यावत् । सत्ये करणमित्यन्तस्य एवकारबललभ्ये महकारिवैकल्ये करणाभावे तात्पर्यम् । तथा च यद्धर्मावच्छिन्नस्याकरणं महकारिविरहप्रयुक्तं तद्धर्मवत्त्वमित्यर्थः । अस्ति चेदं कुर्वशायामपि बौने नास्ति च शिखाशकलादौ सत्यपि
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्मतत्त्वविवेक सटीक
सहकारिसाकल्ये तत्र कार्यानुत्पादेन स्वभावस्यैव तत्प्रयोजकत्वात् । अथ बौजमपि भ्रष्टं शिलाममानमिति चेत् न प्रभृष्टबौजत्वमेवास्ता तादृशो धर्मः श्रासादयतु वा भर्जनाद्यभावोऽपि सहकारिभावं करणमेवेत्यस्य च सत्यन्तानुषङ्गात् । यद्धर्मावच्छिन्नस्य महकारिमाकल्ये ऽवश्यं करणं तत्त्वमर्थः । एवं चैतनिमित्तकसमर्थव्यवहारविषयस्यापि महकारिरहितस्य बीजादेः करण विरहायभिचारेण न व्याप्तिमिद्धिरित्याह। ततश्चेति न च यावत्सत्त्वं करणं करणनियतजातिमत्त्वं वा तथा अमिद्धत्वात् अकरणद शायामपि तादृशत्वाविरोधाच अनियमप्रसङ्ग निरस्थति नियमस्य चेति तु सम्प्रदायः । अथ भवतां पटादौ नौलव्यवहारस्य नौलं रूपमिव समर्थव्यवहारस्य शुद्धं जननं निमित्तं लाघवात् । अत एव जनकतावच्छेदकरूपवत्त्वमपि परास्तमिति चेत् अस्तु तावदेवं तथापि निमित्तमत्त्वामत्त्वाभ्यामेव व्यवहारतदभावोपपत्तेरविरोधात् । निमित्ततदभावयोः करणाकरणरूपयोरेव विरोध इति चेत् न तस्याग्रे निरसनीयवात् । एतेन कारिपदबोध्यत्वेन करणप्रसञ्जनं करणविरहेण च कारिपदबोध्यत्वाभावमाधनमपि व्याख्यातम् ॥
स्यादेतत् । एतावतापि भावस्य कः स्वभावः समथितो भवति न हि क्षेपाक्षेपाभ्यामन्यः प्रकारोस्तौति चेत् । न दृषणाभिधानसमये) निश्चयाभावेनैव सन्दि
(१) दूषणावसरे-पा० १ पु० । अयमेव भगीरथसम्मतः ।
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभडावादः ।
ग्वासिद्धिनिर्वाहे कथापूर्वरूपपर्यवसानात्। उत्तरपक्षावसरे तु सोऽपि न दुर्वचः ॥
शङ्क• टौ । क्षेपकारिखाभाव्ये सर्वदैवाकरणमित्यक्षेपकरणखाभाव्यमेव भावानामङ्गीकार्यम् तच्च स्वोत्पत्त्यव्यवहितोत्तरक्षण एव करणे सति स्यात् तथा च समर्थासमर्थबीजक्षणयोर्भद सिद्धौ सिद्धं क्षणिकत्वमित्या शयेन भावस्खाभाव्यं पृच्छति । स्यादेतदिति । न होति । परस्पर विरोधे हि न प्रकारान्तरस्थिति रिति यत इति भावः । अक्षेपकारित्वस्वाभाव्यं सामर्थ्यमालम्ब्य यदि समर्थं स्यात् कुर्यादिति प्रसङ्गस्वयावतारितस्तदत्र तत्स्वाभाव्यमन्देहादपि सन्दिग्धामिद्धिर्दूषणमुक्तम् एतावतैव परोक्कसाधने दूषणाभिधानस्य कथापूर्वरूपस्य पर्यवमानात् तव पराजय इत्याह । दूषणाभिधानेति । ननु जल्पे स्वपक्षसाधनमपि वमुचितमित्यत आह । उत्तरेति ॥
भगौ• टौ । नन्वर्थक्रियाकारित्वं सत्त्वं तच्च क्षेपकारित्वाक्षेपकारित्वाभ्यां व्याप्तम् तत्र यदि भावस्य क्षेपकारित्वं स्वभावस्तदा सहकारिसमवहितस्याप्यकरणप्रसङ्गः श्रयाक्षेपकारित्वं स्वभावस्तदा स्वोत्पत्त्यनन्तरमेव सहकार्यभावेऽपि कुर्यात् । न च बतौयः प्रकारः शङ्कितमपि शक्यते परस्पर विरहरूपत्वादिति स्थैर्य भावस्वभावानुपपत्तेः परिशेषात् चणिकत्वं मत्स्यतीत्यभिप्रेत्याह । एतावतापौति । महकारिविरहे क्षेपकारित्वं तत्साहित्ये चाक्षेपकारित्वं भावानां
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटीके
स्वभाव इति मनसि कृत्याह । दूषणेति । भावस्वभावसन्देहे ऽपि वितण्डाकथायां वादिसाधननिष्ठदूषणावसरे क्षेपकारित्वाक्षेपकारिवरूपस्वभावानिश्चयोऽपि सहकारिमाहित्यामाहित्याभ्यां करणाकरणे उपपन्ने व्याप्तिग्राहकमानाभावात् कथायां वादिसाधन - दूषणाभिधानरूपं यत् पूर्वरूपं तस्य निर्वाहेण कथापर्यवसानादित्यर्थः। तथापि स्थैर्यपचे भावस्वभावः समर्थनीय एवेत्यत आह । उत्तरेति ॥
रघु० टी० । प्रक्षेपकारित्वान्यथानुपपत्त्या चणिकत्वं मिषाधयिषुर्भावस्वभावं पृच्छति । स्यादेतदिति । कथायाः जल्पस्य । पूर्वरूपं परपक्षखण्डनम् उत्तरपक्षः स्वपक्षस्य प्रकृते स्थैर्यस्य स्थापनम् ।
तथाहि करणं प्रत्यविलम्ब इति कोऽर्थः । किमुत्पत्तेरनन्तरमेव करणं सहकारिसमवधानानन्तरमेव वा। विलम्ब इत्यपि कोऽर्थः । किं यावन्न सहकारिसमवधानं तावदकरणं सर्वथैवाकरणमिति वा। तत्र प्रथमचतुर्थयोः प्रमाणाभावादनिश्चये ऽपि द्वितीयत्तीययोः प्रत्यक्षमेव प्रमाणम्। बौजजातीयस्य हि सहकारिसमवधानानन्तरमेव करणं करणमेवेति प्रत्यक्षसिद्धमेव। तथा सहकारिसमवधानरहितस्याकरणमित्यपि ॥
शङ्क० टौ । क्षेपाक्षेपयोरविवेचितयोरेकतरकोटिपरिग्रहोऽनुचित इति विवेक्त विकल्पयति । उत्पत्तेरनन्तरमेवेति ।
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
खोत्पत्त्यवहितोत्तरक्षण एवेत्यर्थः। प्रथमचतुर्थयोरिति। खोत्पत्त्यनन्तरमेव करणे प्रमाणाभावः सर्वथैवाकरणे कार्यजातं कदापि नोपलभ्येतेति बलवद्विपक्षदण्ड इत्यर्थः । प्रमाणभावादित्यापाततो विपरौतमेव प्रमाणमिति वस्तुगतिः । प्रत्यक्षमेवेति। अन्वयव्यतिरेकवलप्रवृत्तमित्यर्थः। अत्यन्तायोगव्यवच्छेदे चायमेवकारः । बौजत्वेनैव कारणतेति विवक्षनाह । बीजजातीयस्येति । ताप्येणैवान्वयव्यतिरेकप्रदर्शनप्रवृत्तेरिति भावः । अयोगान्ययोगव्यवछेदाभ्यामक्षेपकारित्वमेव द्रढयति । क्षेपकारित्वमाह । तथेति ॥
भगौ• टौ. । प्रत्यक्षमित्यनेन स्वपक्षे प्रमाणमुक्तम् । नन्वेकस्यां चणिकव्यको समवधामासमवधानयोरभावात् कथमेतत्प्रत्यक्षगोचर इत्यत आह । बौजजातीयस्येति । करणमिति । देण्यवाक्यस्थं स्वभावपदमनुषज्यते । तन्नातीयव्यक्तिषु जातिपुरस्कारात् प्रत्यक्षेण तवर इत्यर्थः ॥
रघ. टौ. । उत्पत्तेरनन्तरकरणमुत्पत्त्यनन्तरकालौनकार्यकारित्वम् उत्पत्तिकाले कारित्वमिति यावत् । एवमग्रे ऽपि नेयम्। प्रथमेति । कस्यचिदुत्पत्तेरनन्तरमेव किञ्चित्कार्यकारित्वे ऽपि न सर्वत्र तथात्वनियमः तस्य तदानौं महकारिमाकल्य निबन्धनत्वादिति भावः । चणिकत्ववादिभिरेकस्यां व्यकौ करणाकरणयोरनङ्गीकारा
(१) व्यवच्छेदाम्यामेवोपकारित-पा० २ पु ।
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
दाह । बौजजातीयस्येति । तथेति । अविलम्बकारित्वे एवकारेपान्तर्भावितोप्यर्थः प्राधान्येन विलम्बरूपतया पृथगुपदर्णितः ॥
अत्र च भवानपि न विप्रतिपद्यत एव प्रमाणसिद्धत्वात् विपर्यये बाधकाच्च । तथाहि यदि सहकारिविरहे ऽकुर्वाणस्तत्समवधाने ऽपि न कुर्यात् तज्जातीयमकरणमेव स्यात(९) समवधानासमवधानयोरुभयोरप्यकरणात् । एवं तत्समवधानविरहे ऽपि यदि कुर्यात् सहकारिणो न कारणं स्युः तानन्तरेणापि करणात् । तथा चानन्यथासिद्धान्वयव्यतिरेकवतामप्यकारणत्वे कार्यस्याकस्मिकत्वप्रसङ्गः(२) तथा च कादाचित्कत्वविइतिरिति ॥
शा० टी० । नन्वेवं न मन्यामह इत्यत आह । अत्र चेति । प्रमाणेति । सहकारिषु मत्सु करणस्यासत्सु चाकरणम्य प्रत्यक्षसिद्धवादित्यर्थः । विपर्यये बाधकं स्फुटयति । तथाहौति । यज्जातीयं सहकारिसमवधानाममवधानयोरकारणं तब्जातीयमकारणमेव शिलाशकलवदिति व्याप्यपष्टमोनाह(२) । यदौति । न च दीपोपरिनयनात् पक्कबौजे व्यभिचारः । तत्रापि महकारिविशेषविरहस्य कल्पनौयत्वात् । यत्कार्य ययतिरेकेण यत् करोति तत्कार्य न तस्य
(१) तज्जातीयमकारणं स्यात् - पा. १ पु । (२) कार्यस्याकरणकत्वप्रसङ्गः-पा० २ पु । (३) व्यायवयम्भेनाह-पा० २ पु० ।
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
तत्महकारित्वं यथा दण्डस्य घटे जनयितव्ये तन्तुरिति । व्याप्यवटम्भेनाह । एवमिति। यदि सहकारित्वेनाभिमताः चित्यादयोङ्करे जनयितव्ये बौजेन नापेक्षेरन् तदा ते तत्र सहकारिणो न स्यः रामभवदित्यापादनार्थः । न चेष्टापत्तिः अन्वयव्यतिरेकसिद्धकार्यकारणभावतिरस्कारे तड्यावस्यैव न स्यात् स्थाच कार्यस्याकस्मिकत्वमित्याह । तथा चेति । ततः किमित्यत आह । तथा चेति । किञ्चित्काले ऽसतः किञ्चित्कालसत्त्वं कादाचित्कत्वं सुदृढप्रमाणावतमपि न स्थादित्यर्थः ॥
भगौ० टी० । क्षणिकत्वपक्षे सहकार्यनपेक्षायामपि तैः महार्थः समाज इत्यभ्युपगमे ऽपि महकारिविरहितस्याकरणमित्यत्र सम्प्रतिपत्तिरेव ! तद्राहित्ये स्वस्थाभावादेवाकरणमेतावाँश्च विशेष इत्याह । अत्र चेति । तथापि व्यभिचारशङ्कया प्रमाणसिद्धत्वमेव कथमित्यत आह । विपर्यय इति । एवमप्यकरणमेवेति नियमः कुतस्त्य इत्यत आह । तथाहौति। कारित्वं कार्योपहितत्वं कारणत्वं स्वरूपयोग्यतेति भेदः । तथा चेति । बोजत्वं यद्यङ्कुर कारणावृत्ति स्थाद् बोजमात्रवृत्ति न स्यात् बौजेतराजन्योङ्करो यदि बीजजन्यो न स्यादजन्यः स्थादित्यर्थः ॥
रघु० टौ । तज्जातीयं तद्धर्मावच्छिन्नम् । प्रकरणमखरूपयोग्यं तथात्वं च प्रामाणिकमिति भावः । एवमिति । सहकारिणो यदि तत्कार्यकारणापेक्षौया न स्यः तत्कार्यकारणनि न
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ප
व्यत्मतत्त्वविवेके सटोके
स्युरित्यर्थः । तेन न वैयधिकरण्यम् । तथा चेति । तुल्यन्यायतया सर्वेषामेवाकारणत्वादिति भावः ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवं च द्वितीयपक्षविवक्षायामक्षेपकारित्वमेव भावस्य स्वभावः । तृतीयपक्षविवक्षायां तु क्षेपकारित्वमेव भावस्य स्वरूपमिति नोभयप्रकार निवृत्तिरिति ॥
(१)
शङ्क ० टौ० ० । ननु तथापि भावस्य कः स्वभाव इति प्र किमुत्तरमत श्राह । एवं चेति । महकारिसमवधानासमव
धानरूपावच्छेदभेदमादायाक्षेपकारित्वचेपकारित्वयोरुभयोरप्येकस्मिन्
बौजजातीये दर्शनान्नानयोर्विरोध दूत्यर्थ: (९) ।
भगी० टी० । श्रशयं स्फुटयति । एवं चेति । तथा चैकधर्मिगतत्वेन न तयोर्विरोध इत्यर्थः ।
रघु० टी० । एवं चेत्यादि ॥
तथापि किमसमर्थस्यैव सहकारिविरहः स्वरूपलाभानन्तरं कर्तुरेव वा सहकारिसमवधानम् अन्यथा वेति । किं नियामकमिति चेत् इदमुच्यते कुलस्थबौजस्याङ्कुरानुकूलः शिलाशकलात् कश्चिदस्ति विशेषो वा न चेन्नियमेनैकच प्रवृत्तिः अन्यस्मा (९) निरृत्तिश्व
(२) नोभयाकार - पा० १ ५० |
(२) इति भावः
(३) व्यपरस्मा - पा० १ ५० ।
For Private and Personal Use Only
--
पा० २ पु० ।
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
तदर्थिनो न स्यात् । परम्परयाकुरप्रसवसमर्थबीजक्षणजननादस्त्येवेति चेत् कदा पुनः परम्परयापि तथाभूतं करिष्यतीति । तत्र सन्देह इति चेत् स पुनः किमाकारः किं सहकारिषु समवहितेष्वपि करिष्यति न वेति उतासमवहितेष्वपि तेषु करिष्यति न वेति ॥
शङ्क० टी० । नन्वेवं स्वभावदयस्थितावपि न स्वयं यतः कुर्वट्रपस्यैव सहकारिसमवधानमतपस्यैव तहिरह इति चणिकत्वेप्युपपद्यत इत्यभिप्रेत्याह । तथापौति। कर्तुरेवेति। कूर्वट पत्वजातिमत वेत्यर्थः । अकुर्वदपि बोजत्वा लिङ्गितं समर्थमेवेत्ये कस्यैव सहकारिलाभालाभाभ्यां करणाकरणे इति स्थैर्यमेवेत्यभिप्रेत्य पृच्छति । कुशूलस्येति । अङ्कुरादिप्रवृत्त्यन्यथानुपपत्त्यैव कुशलस्थस्थापि सामर्थमित्याह । न वेदिति। तदर्थिप्रवृत्तेरन्यथोपपत्तिमाह । परम्परयेति । असमर्थमपि कुशूलस्यं ममर्थं जनयिष्यति शिलाशकलं तु न तथेति विशेष इत्यर्थः । प्रत्येवेति । तदर्थप्रवृत्तिरित्यनुषङ्गः। यद्वा शिलाशकला द्विशेष इत्यनुषज्यते । काचिद्गुननष्टा व्यक्तिः समर्थलक्षणं न जनयत्यथ च तत्रापि तदर्थप्रवृत्तिरिति बोजवेनैव मामर्थ्य वाच्यमिति हदि निधाय पृच्छति । कदेति । परम्पराकारणे प्रवृत्तौ कालावच्छेदज्ञानमतन्त्रमित्याशयेनाह। तचेति। बीजं सहकारिसमवधाने करिव्यत्येव समवधानं कदेति मन्देहो वाच्यस्तथा च बोजत्वेनैवाङ्करं प्रति मामयं वाच्यमित्याशयेन संध्याकारं विकन्पयति । स पुनरिति ॥
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वात्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
भगौ० टी० । ननु सहकारिविरहितस्यासमर्थस्यैवाकरणं न तु स्वरूपयोग्यस्य तत्समवहितस्य च करणं कुर्वद्रूपत्वजातिमत एवेत्यर्थः। न नियमेनेति । कुशलस्यं बीजं यद्यङ्कुरकारणतावच्छेदकरूपवन्न स्यान्नियमेनाङ्कुरार्थिप्रवृत्तिविषयो न स्यादित्यर्थः विपर्ययेऽप्यनुमानमित्यर्थः । ननु माचात्प्रयोजकत्वे साध्ये ऽङ्कुरार्थिप्रवृत्तिविषयत्वादित्यनेकान्तिकम् परम्पराप्रयोजकत्वे च साध्ये त्वदपेचितामिया सिद्धसाधनमित्याह । परम्परेति । शिलाशकलाद्विशेष इत्यनुषज्यते । तत्परम्पराजन्यव्यत्यन्तरे ऽपि प्रवृत्तिसंवाद उपपद्यत इति भावः । कदेति । कालविशेषे फलजनकत्वा निश्चये प्रेचावन्तो न प्रवर्तेरन्निति भावः । साधनत्वनिश्चयात् कालमन्देहेऽपि प्रवृत्तिः स्यादित्याह । तत्रेति ॥
रघु० टौ । ननु यद्युपदर्शितं करणमकरणं च स्वभावो भावस्य तदा यावत्त्वं तदुभयापत्तिः मति धर्मिणि स्वभावविरहायोगादिति चेत् न स्वभावत्वं तत्तादात्म्यं वा स्याद् यावत्सत्त्वं तत्र तत्सत्त्वं वा तद्धर्मतामाचं वा । तत्राद्ययोरनभ्युपगमोऽन्तिमस्ठ धर्मधर्मिणोरत्यन्तभेदेन धर्मिसत्त्वे ऽप्यमत्त्वं न विरुणद्धि | स्यादेतत् बीजत्वेन सामर्थ्यं सिद्धे समर्थानां बौजजातीयानामिवैकस्यापि बौजस्य सहकारिमाकल्यवैकल्याभ्यामेव करणाकरणयोरुपपत्तौ सिह्यति स्यैर्य न त्वेतदस्ति समर्थस्य क्षेपायोगादिति तथा च कुर्वद्रपत्वेनैव सामर्थ न बीजत्वेन समर्थ एव च सहकारिणां स्लाभो लाभ एव तथा च न उकारिसाकल्यवैकल्यप्रयुक्ते करणाकरणे किं तु सामर्थ्या
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
सामर्थप्रयुक्त इत्याशयेनाशङ्कते। तथापौति। असमर्थत्यादि । समर्थम्यापि सहकारिविरहे तदानौँ कार्यस्यानुत्पत्तौ समर्थस्याप्यकरणमुत्पत्तौ च महकारिणामकरणत्वम् । अममर्थ च सहकारिमाकल्ये समर्थबीजविरहे ऽपि कार्यस्योत्पत्तौ बीजस्थाकरणत्वम् अनुत्पत्तौ च बीजविरहेण समर्थस्यापि सहकारिणोऽकरणं प्रसज्येत। तेन तदुभयं व्युदस्तम् । अन्यथा वेति । समर्थस्थापि कदाचित्महकारिणां वैकल्यं कदाचित् साकच्यं तेनाकरणं करणं चेति प्रवृत्त्यन्यथानुपपत्त्या बोजत्वेनैव मामर्थ्यमित्याशयेन पृच्छति । कुशूलेत्यादि । प्रवृत्तिमन्यथोपपादयति । परम्परेति । अस्त्येवेति । शिलाशकलाविशेष: समर्थक्षणं प्रत्येवानायया बोजत्वेन सामर्थ्य वाच्यम् । तथा च समर्थस्यापि महकारिविरहाद करणभित्यायातमित्याशयेन पृच्छति। कदेत्यादि।
केचित्तु तज्जातीयानां महका रिलाभालाभयोः करणाकरणेन स्थैर्यमाधके दणिकत्वे ऽष्यपपनत्वात् एकस्यैव तु तेनाद्यापि सिद्धे प्रत्यभिज्ञानं च व्यभिचारिजातीयमसिद्धप्रमाभावं न साधकमतः कथं स्थैर्यमित्या(१)शयेनाह। तथापौति। असमर्थत्यादिनिधमइयं समर्थम्यापि सहकारिणा वैकल्यादकृतवतः पश्चात् माकल्ये सति करणम्य प्रतिक्षेपकं प्रवृत्त्यन्यथानुपपत्त्या बोजवेन मामर्थमिद्धौ न तादृशनियमसिद्धिरित्यागयेन पृच्छति । कुशलेतौति प्राहुः ॥
अथ यदा सहकारिसमवधानं तदैव करिष्यत्येव(२) परं कदा तेषां समवधानमिति सन्देहः। न तावत् (१) स्थैर्थसि दरिया-पा० २ पु० (२) करोत्येव-पा० १ पु० ।
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
पूर्वः सामान्यतः कारणत्वावधारणे तस्यानवकाशात् अवकाशे वा कारणत्वानवधारणात् । नापि दितीयः सहकारिणां तत्त्वावधारणे तस्यानवकाशात् अवकाशे वा तेषां तत्त्वानवधारणात् । तृतीये तु सर्व एव तत्सन्तानान्तःपातिनो बीजक्षणाः समानौलाः प्राप्नुवन्ति यत्र तत्र सहकारिसमवधाने सति करणनियमात् सर्वत्र च सहकारिसमवधानसम्भवात् ॥
शङ्क० टी० । मामान्यत इति । न च सौगतानभ्यपगतमिदं बौजजातीयस्य महकारिसमवधाने सत्येव करणं करणमेवेति प्रत्यक्षसिद्धमित्यादिना तत्माधनात् । तेषामिति । न चेष्टापत्ति: सहकारिणे न कारणं स्थुरित्यादिना पूर्वमेव साधनात् । समानशौला इति । समानसामर्थ्यरूपं शौलं येषां ते तथा । एवं तर्हि कुशूलस्थस्थापि स्यादित्यत आह । सर्वत्र चेति ॥
भगौ० टौ। सामान्यत इति। बोजत्वेनैव रूपेणेत्यर्थः । यद्यपि परस्यैतदसिद्धम् तेन कुर्वद्र पत्वजात्या कारणत्वोपगमात् तथापि बीजजातौयस्य बोजत्वेन रूपेणाङ्कुरण प्रयोजकत्वमित्युभयसिद्धम्। तत्र तस्य कारणकारणतावच्छेदकत्वमत्याहोकारणतावच्छेदकत्व मिति संशये प्रथमे गौरवादन्ये बाधकाभावादेतदेव न्याय्यमित्यभिप्रायः। श्रममवधानवत् समवधाने ऽप्यकुराकरणद्दोजस्यातत्कारणत्वात् तदर्थिनः प्रवृत्तिर्न स्वादित्याह । अवकाशे वेति ।
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
तत्वेति । सहकारित्वनिश्चये तादृशसन्देहाभावात् तदभावे ऽपि भवतस्तदकारणत्वादित्यर्थः । समानेति । बौजत्वेनैव रूपेण स्वरूपयोग्या इत्यर्थः ॥
10
७३
रघु ० टौ० 。 1 सामान्यत इति । न चाकुरसमर्थबोजचलं प्रत्यपि परेषां बौजत्वेन न कारणत्वम् अपि तु तत्कुर्वद्रपत्वेनैवेति वाच्यम् । तथात्वे ऽपि बौजजातीयस्य सत्यां सहकारिसम्पत्तौ व करणमिति सामान्यतोऽवधारणात् श्रनवधारणे वा नियतप्रवृत्त्यनुपपत्तेः । समानशीलाः समानयोग्यताकाः । तथा च सिद्धं बौजत्वेन कारणलमिति भावः ॥
समर्थ एव क्षणे क्षित्यादिसमवधानमिति चेत् तत् किमसमर्थे सहकारिसमवधानमेव नास्ति समवधाने सत्यपि वा तस्मान्न कार्यजन्म | नाद्यः शिलाशकलादावपि क्षितिसलिलतेजः पवनयोगदर्शनात् । न द्वितीयः शिलाशकलादिव कदाचित् सहकारिसाकल्यवतोऽपि बौजादङ्कुरानुत्पत्तिप्रसङ्गात् ॥
शङ्क० टौ० | समर्थाममर्थयोरेव महकारिममवधानाममत्रधाने इति नैकस्यैव तदधौने फलोपधानानुपधाने इति कथमेकशौलत्वमित्याह । ममर्थ एवेति ॥
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटीक
भगौ० टौः। ननु कुर्वद्रूपत्वे बाधकाभावात् तेनैव रूपेण बौजस्य स्वरूपयोग्यत्वं न तु बोजत्वेन बोजत्वान्वयव्यतिरेकयोस्तदन्वयव्यतिरेकाभ्यामन्यथासिद्धेरित्याह। समर्थ एवेति। अङ्कुरानुत्पत्तौति । तथात्वे वा तथा दृश्ये तेति भावः ॥
रघ० टौ. । समर्थ एवेति । तथा च न समानशीलत्वमिति भावः ।।
एवमपि स्यात् । को दोष इति चेत् न तावदिदमुपलब्धम् । आशयत इति चेत् न तत्समवधाने सत्यपि अकरणवत् तदिरहे करणमणापाोत। आशयतामिति चेत् तहि बोजविरहेऽप्याशयेत। तथा च सति साध्वी प्रत्यक्षानुपलम्भपरिशुद्धिः ॥
शास. टी.। एवमपो ति । सहकारिममवधानवतोऽप्यङ्करानुत्पत्तिः स्थादित्यर्थः । न तावदिति । क्षेत्रे ऽपि तर्हि कदाचिदङ्करो न स्थादिति भावः । श्रागयत इति । वन्मते ममर्थादपि कुशलस्थादरानुत्पत्तिश्चेत् तदा महकारिसमवहितादपि तदनुपपत्तिः शङ्कास्पदं स्यादित्यर्थः । अनुभवमतिक्रम्यापि यदि शङ्का तत्राह । तत्समवधान इति। श्राशयतामिति । एतावतापि न क्षणिकत्वचतिरिति भावः । अनिवन्धना चेच्छङ्का तदाह । तीति । तथा चाङ्करार्थिप्रवृत्तिनियमतो न स्यादिति भावः । तथा चेति । प्रत्यक्षानुपलम्भावन्वयव्यतिरेको । तत्परिशद्धिः तदपस्थित कार्य
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभरवादः ।
७५
कारणभावानिश्चयः । तथा च प्रवृत्तिनिवृत्त्योरभावे निरीह(२) जगन्नायेतेति भावः ॥
भगौ० टौ । तोति । तथा चाङ्करार्थिनो नियमेन बौजे प्रवृत्तिर्न स्यादिति भावः । तथा चेति । अन्वयव्यतिरेकयोरित्यमुपप्लवे ऽर्थ क्रियाकारित्वरूपं सत्त्वमपि न निश्चीयेतेत्यर्थः ।
रघु० टी० । बीजजातीयम्य महकारिममवधाने मत्येव करणं मति करण मेवेति तावनियतान्वयव्यतिरेकाभ्यामवधारितं तत्र यद्येकस्मिन्नंगे पागका स्यात् स्थादंशान्तरे ऽपि विपरीतनिश्चयस्थाकिञ्चित्करत्वादित्याह । तत्समवधान इत्यादिना । तद्भ्यां सहकारिण: पराम्हण ॥
स्थादेतत् न बौजादौनां परस्परसमवधानवतामेव कार्यकरणमङ्गीकृत्याशक्यते येन समवधाननियमात्(९) सर्वेषामेव तज्जातीयानामेकरसतानिश्चयः स्थात् नापि यत्र तत्र समर्थोत्पत्तिमङ्गोकृत्य येन विकलेभ्योऽपि कदाचित् कार्यजन्मसम्भावनायां प्रत्यक्षानुपलम्भविरोधः) स्यात् ॥
(१) तदुपनवे कार्यकारण-पा० २ पु० । (२) निर्बाधं-पा. २ पु० । (३) समवधाना नियमात-पा. ३ पु० । (8) प्रत्यक्षानुपलब्धिविरोध इति शङ्करमिश्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धात्मतत्त्वविवेक सटौके
शङ्क० टी०। स्थादेतदिति। पूर्व कुर्वट्रपत्वे माधकाभाव उक दानौं विस्तरेण बाधकमभिधीयत इत्यपौनरुत्यम् । बोज महकारिसमवहितं सदङ्करं करोति सहकारिसमवधानमेव कदा भविष्यतीति मन्देहे बीजानां सर्वेषां समानशीलता प्रमका प्रतस्तत्सन्देहं निरस्यति । न बौजादौनामिति । शयत इति। कदा सहकारिसमधानं स्यादिति मन्दिह्यत इत्यर्थः । एकरमतां बौजलेनैव सर्वेषां बोजानामङ्कुर कारणतामङ्गोवत्येत्यनन्तरं शाक्यत इत्यनुषज्यते । प्रत्यक्षानुपलब्धिविरोधो ग्टहीतान्वयव्यतिरेकभङ्गः ॥
भगौ० टौ० । शङ्कयते कदा पुनस्तेषां महकारिसमवधानमिति मन्दिह्यत इत्यर्थः । येनेति । सर्वेषां बीजानां सहकारिसमवधानं कदाचिद् भविष्यतीत्यात्मकानियमाभ्युपगमे बीजजातीयानां सर्वेषामेकरमतानिश्चयो बोजत्वेन स्वरूपयोग्यतानिश्चय इत्यर्थः । प्रङ्गीकृत्येत्यत्र गवत इत्यनुषज्यते ॥
रघु० टौ। ननु नियतान्वयव्यतिरेकाभ्यां बीजजातीयस्थाङ्करं प्रति भामर्थमेवावतम् तच न बोजत्वेन समर्थस्य क्षेपायोगात् । कुशूलस्थादेरपि बीजाद१रोत्पादप्रमङ्गात् परं तु बीजबावान्तरेण कुर्वपत्वेन समर्थानां च स्वकारणसामर्थ्याधीनः ममाजनियमः प्रमाणबलादेव कल्यते एकविरहे ऽपरस्मात् कार्यात्पादे तस्याकारणत्वप्रसङ्गात् अनुत्पादे च सामर्थ्यायोगात् शिलादिमिलितास्तु बीजविरहिण: चित्यादयो न ममर्थाः कार्याजनक
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
वा(१)दित्याशयेनाशङ्कते। स्यादेतदिति । परस्परेति । एवकारेपातिशये नैरपेक्ष्यलाभः । श्राशयते देश्यते । चणिकत्वमिति शेषः । एकरमत्वमेकखभावत्वमेककार्यमामर्थमिति यावत् जातिभेदः कुर्वट्रपत्वम् । एतदङ्गीकारश्चानुगताङ्कुरजातीयनियामकतया कार्यव्यक्तिभेदस्य तथोत्पत्रकारणव्यक्तिभेदादेवोपपत्तेः । जातिश्च नैयायिकानां विधिरूपा व्यावृत्तिरूपा परेषाम् धर्मिणि वर्तमाना जन्यत्वजनकत्वयोरवच्छेदिका अनुगतव्यवहारादिनियामिका चेति ॥
किन्नाम बौजादिषु समवहितेष्ववान्तरजातिविशेषमाश्रित्यापि कार्यजन्म सम्भाव्यत इति । न दृष्टसमवधानमात्रेणैवोपपत्तौ तत्कल्पनायां प्रमाणाभावात् कल्पनागौरवप्रसङ्गप्रतिहतत्वात् अतीन्द्रियेन्द्रियादिविलोपप्रसङ्गात् विकल्यानुपपत्तेः विशेषस्य विशेष प्रति प्रयोजकत्वाचेति ॥ __शङ्क० टी० । किन्नामेति । बोजवं वा कारणतावच्छेदकं कुर्वदूपत्वं वा तथेति मन्दिह्यते इत्यर्थः । दृष्टेति । अन्वयव्यतिरेकविषयीभूते मति बौजवे तदन्यकल्पनायां न प्रमाणमित्यर्थः । तत्र कुर्वपत्वे विप्रतिपत्तयः । अङ्खरकारणतावच्छेदकत्वं फलोपहितबौजमात्रवृत्ति न वा बोजवृत्तिजातिवं प्रत्यचविषयत्वव्याप्यं न वा अङ्कुरोपहितमात्रवृत्ति धर्मोऽङ्कुर कारणतावच्छेदको न वा ।
(१) कार्यानजकत्वा-पा. २ पु० ।
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
आत्मतत्त्वविवेके सटीके
प्रमाणाभावादिति । योग्यानुपलब्धेोग्यव्यक्रित्तिजात्यन्तराभाव Vव सिद्धो यत इत्यर्थः । दोषान्तरमाह। कल्पनेति । बोजत्वेनैव प्रत्यक्षपिनाकर कारणतावच्छेदे सम्भवति तदर्थमतौन्द्रियजातिकल्पना न सभातीत्यर्थः । दोषान्तरमाह। अतीन्द्रियेति। बाह्या-- लोकादेरेव कुर्वद्रपात् साक्षात्कारोपपत्ताविन्द्रियकल्पनापि न स्यादित्यर्थः । दोषान्तरमाह । विकल्पेति । शालित्वादिना परापरभावादिविकल्प जाति)विशेषस्यानुपपत्तेरित्यर्थः। दोषान्तरमाह । विशेषस्यति । जोजत्वमामान्यस्य क्वचित्प्रयोजकत्वमावश्यकं तच्च निरूप्यमाणमङ्करं प्रत्येव स्थादित्यर्थः ।
भगौ ० टौ । किन्नामेति। बीजजातीयं कारणमित्यभयवादिसिद्धम् । किन्त्वङ्करानुपहितवृत्तित्वाद् बोजत्वं न कारणतावच्छेदकमपि तु कुर्वट्रपत्वमिति तन्निरासं विना नैकरमतानिश्चय इत्यर्थः । तत्र चाङ्करकारणतावच्छेदकरूपवत्त्वं कारिमात्रवृत्ति न वा बीजत्तिजातित्वं प्रत्यक्षविषयत्वव्याप्यं न वा कारिमात्रवृत्तिधर्म ऽङ्करकारणतावच्छेदकजातिवं न वेति विप्रतिपत्तयः। प्रमाणाभावादिति। यद्यपि माधकबाधकप्रमाणाभावात् संशयो युक्रस्तथापि तस्य प्रामाणिकत्वे कल्पनागौरवस्यानवतारात् तदत्थापनार्थमेतदुक्तम् । अत एव दृष्टममवधानेत्यादिप्रतिहतवादित्यन्तकं दूषणम् । तथा च लाघवमहकतान्वयव्यतिरेकाभ्यामङ्करकारणतावच्छेदक बोजत्वमेव क्लप्तमिति न जात्यन्तरकल्पनमित्यर्थः । कार्या
(१) जाति विकल्पेन-पा० २ पु० ।
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रोगामङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
पधाने तु महकारिममवधानं तन्त्रमिति भावः । अतीन्द्रियेति । यद्यपि परेषां गोलकमेवेन्द्रियं तच्च नातीन्द्रियं तथापि धर्मप्रधानो निर्देश दतीन्द्रियत्वमिन्द्रियपदवाच्यं तच्च कुर्वद्रपत्वविशिष्टप्रत्यचज्ञानजनकत्वमित्यतीन्द्रियमेव । यद्वा गोलकमात्रं नेन्द्रियं प्रमकार्थस्यापि चात् किन्तु भोगजनका दृष्टोपग्टहीतमिति विशि-टमतीन्द्रियम् श्रतीन्द्रियमिन्द्रियं परेषां समनन्तरप्रत्ययोस्माकं तु मनतदुभयमप्यतीन्द्रियमित्येके । इन्द्रियादीत्यगुणसंविज्ञानो बहनोरित्यन्ये । विकल्पेति । प्राजित्कुद्रपत्वयोगविश्ववयोंरिव विरोधः श्रविरोधे वा शालित्वं तापकं तदेव वा शालितव्यापकमिति विकल्प्य याययं दूष्यत्वादित्यर्थ । एतत्तु स्वमत - माश्रित्योऋम् बौद्धैर्जातिमाचानभ्युपगमात् कुर्वद्रूपत्वस्य च सामग्रीप्रविष्टकारणजन्यस्वरूपविशेषरूपत्वात् । न चातिशयोऽप्यतिरिष्यत इत्यन्यत्र स्वयमेवाभिधानात् । विशेषस्येति । यदि बीजं बौजत्वेन काञ्चिदर्थक्रियां न कुर्यात् तदा तेन रूपेण तस्य सत्त्वं न स्यात् यद्येन रूपेणार्थक्रियाजनकं तत् तेन मदिति तवाभ्युपगमादिति । बीजत्वमपि कचित् प्रयोजकं तच्च सर्वेषामविशिष्टमिति कथं न समानशीलत्वमिति भावः ॥
७६
ܬ
For Private and Personal Use Only
रघु॰ टौ० । सम्भाव्यत इतीति । अङ्गीकृत्याशङ्क्यत इत्यनुषज्यते । अङ्कुरकारीणि बीजान्यङ्कुराकरणदशापन्नबीजावृत्तिजातिमन्ति न वा तादृशबीजावृत्त्यङ्कुरजनकतावच्छेद कजातिमन्ति न
(२) प्रमन्त्य र्थस्यापीति पा० १ । २ ५०
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्वविवेके सटौके
घेत्यादिकां कुर्वपत्वे विप्रतिपतिं वदन्ति । बोजवृत्तिजातिवं प्रत्यक्षत्वव्याप्यं न वेति तु न वाच्यम् कुशूलस्थवौजसाधारणतीन्द्रियनातिसिद्धावपि कुर्वपत्नासिद्धेः बोजवेन मामर्थ्य ऽपि सहकारिविरहादेव क्षेप उपपद्यत इत्याशयवानिराकरोति। नेत्यादिना प्रमाणाभावादिति । परेषां प्रमाणाभावमात्रेणैव प्रमेयाभावावधारणम् । यदक्ष्यति यो यदर्थमित्यादि। पारमार्थिकं बाधकमाह । कल्पनेति। तादृशजातितदभावान्यतरवत्त्वस्य तादृप्रजातितदभावान्यतरप्रकारकप्रमाविषयत्वस्य(१) वा साधकात् मत्त्वादेः कृप्तजातिबाधात् क्लृप्तकल्पनागौरवप्रतिसन्धानमहसतात् तदभावसिद्धिरिति भावः। संमिथ्यैव चाग्रे बाधकदयविवरणं प्रमाणवतो गौरवस्थाबाधकत्वात् प्रमाणाभावसहरूतं तहाधकत्वेनोपात्तमित्यपरः। अतीन्द्रियेति । न च नेदमनिष्टं परेषामिति वाच्यम् । अपरिदृश्यमाणगोलकादिव्यक्रिवितोपप्रमादित्यर्थात् । न च विना गोलकं कथं रूपोपलब्धिः यतो गोलकस्य गोलकत्वेन न हेतुत्वम् अपि तु कुर्वपत्वेन तथा च कुर्वट्रपत्वशालिनस्तात्कालिककायादेरेव तदुत्पत्तिसम्भवात् शालिवृत्तेः कुर्वद्रूपत्वस्याशालाविव गोलकवृत्तेस्तस्थागोलके ऽपि सम्भवात् । प्रथैवं वा कार्येण कारणानुमान विलौयेतेति चेन विलौयेत किं न विलीयेत भवता तदुकं प्रत्यजानुपलम्भगोचरो न कार्य प्रयोजक इति वदतो बौद्धस्य शिरस्येव प्रहार इति । इन्द्रियादौत्यतहुणसंविज्ञानो बहुमीहिरित्यन्ये ।
(१) तादृशमातिप्रकारकप्रमाविषयत्वतदभावप्रकारकप्रमाविषयत्वान्यतरस्य--पा० २ पु ।
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वगाभवाद।
विकल्पानुपपत्तः । सङ्ग्राहकत्वप्रतिक्षेपकत्वविकल्पानुपपत्तेः । विशेषस्येति। बीजगतविशेषम्य बीजकार्याङ्करस्य विशेष प्रति प्रयोजकत्वं न बौजमामान्यस्याङ्करमामान्यप्रयोजकतायाः प्रतिक्षेपकत्वं यत इत्यर्थः ।।
तथाहि उत्पत्तेरारभ्य मुद्रप्रहारपर्यन्तं घटस्तावत् जात्यन्तरानाक्रान्त एवानुभूयमानः क्रमवत्सहकारिवैचिच्यात् कार्यकोटौः (१) सरूपा विरूपाः करोति तत्र एतावतैव सर्वस्मिन् समञ्जसे अनुपलभ्यमानजातिकोटिकल्पना २) केन प्रमाणेन केन वोपयोगेन येन कल्पनागौरवप्रसङ्गदोषो न स्यात् (२) । यो यदर्थ कल्प्यते तस्यान्यथासिद्धिरेव तस्याभाव इति भवानेवाह इति॥
शङ्क० टी० । तत्राद्यं विवृणोति । उत्पत्तेरारभ्येति । जात्यतरानाक्रान्त इति । यदि तदाक्रान्तः स्यात् तदा तथोपलभ्येत न चोपलभ्यते तस्मान्न जात्यन्त। कान्त इत्यर्थः । तर्हि प्रथममेव किन्नाकार्षीदित्यत आह । क्रमवदिति। कार्यकोटौरिति । अन्यथा तत्तत्कार्य प्रति कुवंद्र पत्वरूपजातिकोटिकल्पनर स्यादिति भावः । श्रत एवाह । सरूपा विरूपा इति । द्वितीयं हेतुं विवृणोति । यो यदर्थमिति । अन्ये तु भवानेवाहेतिपर्यन्तं प्रमाणाभावादित्यस्यैव विवरणप्रपञ्च इत्याहुः ॥
(१) कर्मकोटीः-पा० २ पु०। (२) कल्पनं -पा० १ ५० ।
(३) न सियेत--पा२ पु० ॥
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटी के
भगी० टी० । श्राद्यं हेतुं विवृणोति । तथाहौति । जात्यन्तरं कुर्वद्रूपत्वम्। एतच्च स्वदर्शनाभिप्रायेणोक्रम्। परैस्तु जातेयाग्यव्यक्तिवृत्तावप्ययोग्यत्वाभ्युपगमात् तत्तत्कालीन विचित्रकार्यजनकत्वादपि न तत्सिद्धिरन्यथोषपत्तेरित्याह । क्रमवदिति । केन वेति । उपयोगस्यापि प्रमाणवाद गोवृषन्यायेन पृथगुपादानम् । ननु बीजत्वस्य कारणतावच्छेदकत्वसिद्धावपि कुर्वद्रूपत्वाभावः कुत इत्यत श्राह । यो यदर्थमिति । श्रन्यथोपपत्तेरन्यथानुपपत्तिस्तत्कल्पनाबीजं नास्तीत्यर्थः ॥
रघु • टौ० । जात्यन्तरेति । जातेोग्यव्यनिवृत्तितथैव योग्यत्वात् तदभावस्य सुग्रहत्वात् । एतदतीन्द्रियत्व कल्पनायाश्चाप्रामाणिकत्वात् । एवकारबललभ्ये जात्यन्तरवत्त्वानुभवाभावे वा तात्पर्यम् । यद्वच्यति अनुपलभ्यमानजातीति । केन वेति । उपयोगस्यापि प्रमाणत्वात् गोबलीवर्दन्यायेन पृथगुपादानम् ॥
दृष्टं च जातिभेदं तिरस्कृत्य स्वभावभेदकल्पनयैव () कार्योत्पत्तौ (९) सहकारिणोऽपि दृष्टत्वात् कथञ्चत् स्वीक्रियते श्रतीन्द्रियेन्द्रियादिकल्पना तु विलीयेत मानाभावात् विकल्पानुपपत्तेश्च ॥
(१) स्वभावकल्पनयैव - पा० १ ० | (२) कार्योपपत्तौ ---पा० १ प० ।
For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गाबादः ।
शङ्क० टी०। बतौयं हेतुं विषदयति । दृष्टं चेति । खौकिचन्त इत्यनन्तरमनुमन्यामह इति शेषः । तदयमर्थः अन्वयव्यतिरेकविषयौभूतबीजत्वतिरस्कारे स्वस्य भावो धर्मः कुर्वद्र पत्वं तत्कल्पनयैव कार्योपपत्तौ दृष्टत्वात् सहकारिणः खोक्रोयन्त इत्यनुमन्यामहे । इन्द्रियं त्वतौन्द्रियं न कल्पनीयं सहकारिण एव कुतचित् कुर्वट्रपात् कार्योपपत्तेरिति। श्रादिपदात् समनन्तरप्रत्ययादौनां ग्रहणम् । अत एवाह । मानाभावा दिति । अन्यथानुपपत्तिरतौन्द्रियकल्पनायां मानम् सहकारिण एव कस्यचित् कुर्वद्रूपत्वकल्पनायो मा नास्तीत्यर्थः । गोलकादौनामपौन्द्रियत्वे अदृष्टादिविशिष्टं तदतीन्द्रियमेव । अतद्गुणसं विज्ञानबहुनौहिर्वा । चतुर्थं दूषयति । विकल्पेति । त्वदभ्युपगताना विविधानां कल्पानामनुपपत्तेरित्यर्थः ॥
भगो टौ । द्वितीयं प्रसङ्ग विवृणोति। दृष्टं चेति । जातिभेदं बौजत्वम्। तिरस्कृत्याङ्करकारणतानवच्छेदकोकृत्य। यदि स्वभावभेदादेव कार्यजातिनियमस्तर्हि कृतं महकारिखौकारेणेत्यापादिते दृष्टत्वात् सहकारिणः स्वीकौयन्त इति समाधानेऽप्यतीन्द्रियं वदभ्युपगतं न सिहोद् दृष्टादेव कुर्वद्रूपत्वविशिष्टात्तजन्यकार्यापयत्तेरित्याह । सहकारिणोऽपौति ॥
रघु० टौ । जातिभेदं बीजवादिकम् । खौक्रियते भवनिः ।
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
स खलु जातिविशेषः शालित्वसंग्राहको" वा स्यात् तत्प्रतिक्षेपको वा । श्रद्ये कुशूलस्थस्यापि शालेः कथं न तद्रूपत्वं (२) द्वितीये त्वभिमतस्यापि शालेः कथं तद्रूपत्वम् । एवं शालित्वमपि तस्य संग्राहकं प्रतिक्षेपकं वा । श्रद्ये शालेतत्त्वप्रसङ्ग :(२) द्वितीये तु शालेरेवातत्त्व
प्रसङ्गः ॥
शङ्क० टौ० । शालित्वमङ्घाहकः शालित्वव्यापकः । तत्प्रतिचेपकस्तद्विरोधौ । कथमिति । तत्राप्यङ्कुरकुर्वद्रूपत्वस्य सत्त्वादित्यर्थः । तद्रूपत्वमिति । कुर्वद्रूपत्व भित्यर्थः । परस्परविरोधादिति भावः । एवमिति । यद्यपि परस्पर प्रतिक्षेपकत्वं विकल्पितमेव तथापि शालित्वं पुरस्कृत्य विकल्प्यत इत्यपौनरुक्त्यम् । श्रद्य इति । अतत्त्वापत्तिरिति । अङ्कुराकुर्वद्रूपत्वापत्तिरित्यर्थः । द्वितीय इति । शालित्वं पुरस्कृत्य (४) कुर्वद्रूपत्वव्यापकले यवादीनामङ्करकारित्वं न स्यादित्यर्थः ॥
भगौ० टी० । शालित्वसङ्घाहकः शालित्वव्यापकः । प्रतिक्षेपकस्तदभावव्याप्यः । तद्रूपत्वं कुर्वद्रूपलम् । तथा च त्वनयेऽपि
(१) शालित्वस्य सङ्ग्राहकः - पा० २ ० |
(२) तद्रूपवत्त्वं - पा० ५ पु० ।
(३) व्यतत्त्वापत्तिः - पा० २ ० । शङ्कर मिश्रसम्मतोऽयम् । (1) शालित्वस्य - पा० ३ ० ।
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
५
कुशूलस्थ शालेः सहकार्यभावात् कार्याभाव इति स्थैर्यऽप्यविरोध इति भावः। अभिमतस्य महकारिसमवहितस्य । अतत्त्वप्रसङ्गोऽकुर्वद्रूपत्वप्रमाः ॥
रघु० टी० । स इति । अङ्करसामान्यप्रयोजको बौजमात्रवृत्तिरित्यर्थः । शालित्वस्य सङ्ग्राहको व्यापकः । प्रतिक्षेपको व्यापकीभूताभावप्रतियोगी। एकस्य सङ्ग्राहकत्वप्रतिक्षेपकत्वे वा लधे निरस्ते वान्यस्य मशाह्यत्वं प्रतिक्षेप्यत्वं वा लभ्यते निरम्यते वेति न तदभयं विकल्प्य निराकतम् । न तद्रपवत्त्वं न तजातिविशेषवत्त्वम् । तथा च कृतं तेन बौजत्वसमगौलत्वात्। अभिमतस्याङ्करकारिणः। तस्य जातिविशेषस्य प्रतिक्षेपकं वेति। यद्यप्येकस्याः जातेरपरप्रतिक्षेपकत्वविधिनिषेधयोरपरस्या अपि तत्प्रतिक्षेपकत्वविधिनिषेधावर्थलब्धौ तथापि स्पष्टत्वार्थ विकल्प्य क्रमानुरोधेनैतदभिहितम् । अतत्त्वप्रमङ्गः तज्जातिविशेषशून्यत्वप्रमङ्गः ॥
न च नोभयमपौति वाच्यम् विरोधाविरोधयोः प्रकारान्तराभावात् । व्यक्तिभेदेन सङ्घहप्रतिक्षेपावपिन विरुवाविति() चेत् विलौनमिदानौं तदतज्जातीयताविरोधेन परिदृश्यमानकतिपयव्यक्तिप्रतिक्षेपेऽपि मिथः क्वचित् तुरगविहगयोरपि सम्भेदसम्भवात् ॥
(१) सङ्ग्रह प्रतिक्षेपावविरुद्वाविति-पा. १ पु० ।
For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्वविवेके सटौके
शङ्क० टी । नोमयमपौति। न विरोधो न वा व्याप्यव्यापकभाव इत्यर्थः । व्यकिभेदेनेति। कस्याञ्चियको क्षेत्रपतितायां शालिवकुर्वट्रपत्वयोः ममावेशे ऽपि क्वचिदसमावेशः स्थादित्यर्थः । विलौनमिति। परस्परात्यन्ताभावममानाधिकरणयोरपि जात्योः सामानाधिकरण्ये जातिप्रतिनियमो न स्यादित्यर्थः । एतदेवाह। परिदृश्येति ॥
भगो टौ । न चोभयमिति । पूर्वविकल्पितपक्षद्वयमित्यर्थः । विरोधेति। अविरोधे तु जात्योाप्यव्यापकभावनियम इत्यर्थः । न च शालिवादिव्याप्यं भिन्नमेव कुर्वद्रूपत्वमिति वाच्यम्। अङ्कुरसामान्यस्या हेतकतापत्तेः। तस्याङ्कुरविशेष एव प्रयोजकलादिति भावः । ननु यस्यां व्यक्तौ जात्योः समावेशस्ततोऽन्यस्यां प्रतिक्षेप इति व्यक्तिभेदेनाविरोधादेकजातीय एव सङ्ग्रहप्रतिक्षेपौ स्थातां भूतत्वमूर्तत्वयोरिवेत्याह । व्यक्तिभेदेनेति । तदतज्जातीयत्वं तन्नातौयत्वं तदिरोधिजातीयत्वं चेत्यर्थः। दूयं जातियद्येतज्जात्यत्यन्ताभावसमानाधिकरणेतदधिकरणा स्यात् समस्तैतड्यक्तिवृत्तिः स्यात् व्यक्तिभेदेनाविरोध इति भावः। परिदृश्यमानेति। एतद्विगव्यत्यत्ति तरगलं यदि विहगत्वसामानाधिकरण्यविरोधि न स्यादिहगवृत्ति स्थात् । न चेष्टापत्तिः तुरगत्वविहगत्वालिजितव्यत्योोग्यानुपलम्भेन तत्मामय्योरपि विरोधेन सहकारित्वानुपपत्तेः। भूतत्वमूर्तत्वयोचकव्यक्तिवृत्तित्वेनाविरोध इति भावः। ननु समाविष्टपोर्जात्योर्न परापरभावनियमः सुवर्णत्वघटत्वयोर्व्यभिचारात् । नच
For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
तत्रोपष्टम्भकभागवृत्त्येव घटत्वं न सुवर्णवृत्तौति वाच्यम् तथापि पाषाणघटादावप्रतीकारात् । न च मार्द एव घटे घटत्वमन्यत्र तु तथाविधसंस्थानवत्त्वगुणयोगागौणो घटव्यवहारः मुख्यत्वस्य विनिगन्तुमशक्यत्वात् । अथ संस्थानवृत्येव घटत्वं न द्रव्यवृत्तौति न तयोः समावेशः तच्चावयववृत्तिः संयोगविशेषः युक्तं चैतत् कथमन्यथा तस्मिन्नेव सुवर्ण तत्संस्थानसत्त्वामत्त्वाभ्यां घटतदभावव्यवहारादिति चेत् न तत्राप्यन्यतरकर्मजवादिना जातिसङ्करप्रमङ्गात् गुणवृत्तिजातौ माकर्यमदोष इति तु निर्बोजमेव । अत्राहुः सुवर्णत्वादिव्याप्यं मानव घटत्वं सुवर्णादिघटेषु नानाजातीयेषु तादृक्मस्थानवत्त्वेनोपाधिनानुगतघटव्यवहारात् तईि संस्थानवृत्त्येवान्यतरकर्मजवादिव्याप्यं नानैव घटत्वमस्तु तन्नानात्वस्वावश्यकत्वात् । एतावता संस्थानविशेषान्वयव्यतिरेकानुविधानमपि घटव्यवहारस्य सङ्गच्छत इति चेत् न महान् नौलो घटश्चलतौति परिमाणरूपकर्ममामानाधिकरयेन घटत्वप्रतौतेः संस्थाने च गणे तदसम्भवात् यदा संस्थानविशेषेकार्थसमवायिद्रव्यत्वमुपाधिर्घटत्वम् ॥
रघु० टौ। नोभयमपौति। न माहक नापि प्रतिक्षेपकमित्यर्थः । विरोधाविरोधौ महानवम्यानावस्थाने । तथा च विरोधे प्रतिक्षेप्यप्रतिक्षेपकभावोऽविरोधे चावश्यं माद्यमशाहकभावः लाघवेन सामान्यत एव मिथो व्यभिचारिजात्योः मामानाधिकरण्यविरहस्य समानाधिकरणाजात्योश्च मिथो व्यभिचारिविरहस्य विशेषतश्च तजातिममानाधिकरणाभावप्रतियोगिन्यास्तदभावसमानाधिकरणा
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८
यात्मतत्त्वविवेके सटीके
याञ्च जातेस्तत्मामानाधिकरण्याभावस्य तजातिममानाधिकरणाभावप्रतियोगितात्ममानाधिकरणजातेस्तदभावासामानाधिकरण्याभावस्य तादृशममानाधिकरणधर्मस्य वा तदभावसमानाधिकरणजातिवाभावस्यैव तत्ममानौलनियमानां चावधारणादिति भावः । अथैवं मृत्पाषाणसुवर्णादिघटेषु कथं घटत्वमेका जातिः । न च संस्थानविशेषवृत्त्येव घटत्वं परम्परासम्बन्धेन रूपादिमामानाधिकरण्यबुद्धिस्तादृशसंस्थानवत्त्वमुपाधिर्वा घटत्वमिति वाच्यम् । तत्राप्यन्यतरकर्मजवादिना मार्यण एकजात्यसम्भवात्। गुणगतजातौ तु न साकर्यमिति तु नि?जम् । अत्राहुः सुवर्णत्वादिव्याप्यं नानैव घटत्वं घटपदमपि नानार्थमेव अनुगतव्यवहारस्तु मंस्थानवेजात्याग्रहेणैकजातीयसंस्थानग्रहनिबन्धनः सर्वजनीनानुगतप्रतीतिसिद्धायास्तादृशजातेाप्यं भिनमेवान्यतरकर्मजवादिकं बाधकबलेन जन्यतावच्छेदकभेदेऽप्यदोषात् अन्यतरकर्मजलादिजात्यनङ्गीकारावा । अपरे तु प्रतिनियतपरस्परविरुद्धसंस्थानादिव्यङ्ग्यानां मिथो विरुद्धसामग्रौप्रयोज्यानां जातीनां व्यञकसामग्रौसङ्करामम्भवेन सङ्करो नेव्यते न पुनः प्रमाणे सत्यपि परामाम् अत एवानुद्भूतरूपादिवादिना एक्लपीतशीतोष्णादिमाधारणं प्रत्यक्षत्वप्रयोजकम् उद्भतत्वमनुभूतत्वं च न जातिर्मानाभावात्। शब्दसुखादिव्यात्तस्तु अनुतव्यवहारोऽप्रत्यक्षवनिमित्तकः । अत एव मन्दं सुखमपेक्ष्यानुगतो विभिनजातीयेषु तेषु तेषत्कृष्टत्वव्यवहारो ऽननुभूते सुखे मानाभावेन सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकत्वायोगात् । इत्थं च घमणमहत्चत्वमपेन्य गगनादिमहत्त्वपर्यन्तमुत्कर्षा गगनादिमहत्त्व
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणामवादः ।
मपेक्ष्य परमाणपरिमाणपर्यन्तमपकर्षश्चकैक एवेति प्राः । व्यकिभेदेनेति । व्यक्रिविशेषवृत्तित्वावच्छिन्नमशाहकत्वव्यक्तिविशेषवृत्तित्वावच्छिनप्रतिक्षेपकत्वेनेत्यर्थः । तदतज्जातीयेति । तजातितत्प्रतिक्षेपकजातिमत्त्वे मिथो व्यभिचारिजात्योः ममावेशे बाधक परिदृश्यमानेति ॥
यश्च यस्य जातिविशेयः स चेत् तं व्यभिचरेद् व्यभिचरेदपि शिंशपा पादपविशेषात् तथा च गतं स्वभावहेतुना। विपर्यये बाधकं विशेष इति चेत् न तस्येहाणि सत्त्वात् तदभावे स्वभावत्वानुपपत्तेः। उपपत्तौ वा किं बाधकानुसरणव्यसनेनेति विशेषस्य विशेष प्रति प्रयोजकत्वाच्च । तथाहि कार्यगतमरत्वं प्रति बोजत्वस्याप्रयोजकत्वे ऽबीजादपि तदुत्पत्तिप्रसङ्गः॥
शङ्क० टो। यश्चेति। शालिवव्याप्यं कुर्वपत्वं यदि यवे ऽपि स्थात् तदा शिंशपात्वमपि वृक्षत्वं व्यभिचरेदित्यर्थः। किचात इत्यत पाह । तथा चेति। विपर्यय इति। यदि शिंशपा वृक्ष व्यभिचरेत् तदात्मानमपि(२) व्यभिचरेदिति विपक्षबाधकबलेन स्वभावहेतः प्रवर्ततामित्यर्थः । तस्येहापौति । कुर्वद्रपस्यापि शालित्वस्वभावत्वाद्विपक्षबाधकस्यास्य(३) मत्वादित्यर्थः । तदभावे विपक्षबाधकाभावे ।
(१) सम्भवात्-पा० २ पु० (२) यात्मानमेव-पा० १ पु० । (३) बाधकम्य तुल्यत्वात्-पा० २५० ।
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
उपपत्ती वेति । विपक्षबाधकाभावे ऽपि खभावत्वोपपत्तौ कि तदुपन्यासेनेत्यर्थः । तथाहौति। अकुरत्वावच्छिन्ने कार्य बौजवाबछिनमेव कारणं झाल्यकरत्वावच्छिन्ने तु गालिबोजत्वमित्यर्थः ।
भगौ • टी. । ननु परापरभावानुपपत्तिय॑निभेदेन समाधास्त इत्यत पाह। यश्चेति । शिशपात्वं यदि वृचत्वात्यन्ताभावमामानाधिकरण्यविरोधिधर्मवन स्थादृचत्वाभाववहृत्ति स्थात् विरोधी च धर्मस्तदव्यापकत्वे मति तत्मामानाधिकरण्यमेवेत्यर्थः। तथा . शिंगपात्वेन वृक्षत्वानुमान तादात्म्ये हेतुर्न स्यादिति भावः । यदि वृक्षखभावा शिंशपा वृखं व्यभिचरेदात्मानमेवातिपतेदिति यदि विपक्षबाधकं तदा शाल्यन्तर्भावेनैव आयमानव्यक्रिवृत्तिवैजायं यदि तदतिपतेदात्मानमेवातिपतेदिति प्रकृते ऽपि तुल्यमिति शङ्कोत्तराभ्यामाह। विपर्यय इति। यदि विपक्षबाधकामारेऽपि स्वभावत्वं सिध्यति तदा व्याप्तिग्रहार्थं तदनुसरणं व्यर्थमित्या। उपपत्तौ वेति । चतुर्थं पदं कुर्वट्रपमङ्गोकृत्य विवृणोति। तथाहोति। ननु न बोजभिन्नादङ्करोत्यत्त्यामचनमिष्टापत्तेः बौजारमवहितमामग्रौकत्वापादने च वैयधिकरण्यम् । अचाहुः अङ्करत्वावच्छिन्नकार्यताप्रतियोगिककारणतानवच्छेदकत्वं बौजत्वम्याप्रयोजकत्वम् तथा चाङ्कुरत्वं यदि बौजवानवच्छिन्न कारणताप्रतियोगिककार्यतावच्छेदकं स्यात् बौजजन्यत्तिर्न स्थादित्यापादनार्थः ॥
रघु० टी०। ममाविष्टजात्योमिथो व्यभिचारे बाधक यो
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
त्यादि। यस्य यज्जातीयस्य विशेष एकदेशवृत्तिः तं तनातीयं तां जातिमिति यावत् । शिशपा शिंशपात्वं स्वभावहेतुना तादाव्यहेतुना विपर्यय इति । वृक्षस्वभावा वृक्षसामय्यन्तर्गतमामाचौका च शिंथपा यदि वृक्षमतिपतेत् तत्सामग्रीमतिपत्य वा जायेत तदा श्रात्मानमेवातिपतेत् खसामग्रीमेवातिपत्य जायतेति बाधक तस्येति। अङ्करकुर्वट्रपस्वभावस्तत्मामय्यन्तर्गतसामग्रीकश्च शालिरङ्करकुर्वद्रपं च शालिस्वभावं तत्मामय्यन्तर्गतसामग्रोकं च यदि तदतिपतेत् तत्सामग्रीमतिपत्य वा जायेत स्वात्मानमेवातिपतेत् खसामग्रीमेव चातिपत्य जायतेत्येवंरूपस्य विपर्यये बाधकस्येत्यर्थः । तदभावे विपर्यये बाधकामावे। अप्रयोजकत्वे अकरत्वावच्छिन्नकार्यताप्रतियोगिककारणातानवच्छेदकत्वे। अबौजादपौति। न च वैयधिकरण्यम् दृष्टापत्तिच बोजभित्रधरण्यादेस्तदुत्पादादिति वाच्यम् अङ्करलं यदि जातित्वे जन्यतावच्छेदकत्वे वा मति बौजमात्रवृत्तिधर्मावच्छिन्न कारणताप्रतियोगिककार्यतावच्छेदकं न स्यात् बौजजन्यान्यत्तिः स्यात् बोजासमवहितमामग्रीजन्यवृत्तिर्वा स्थादित्यत्र तात्पर्यात् अङ्कुरत्वं यदि बौनमात्रवृत्तिधर्मावच्छिनकारणताप्रतियोगिककार्यतावच्छेदकं न स्याद् अङ्कुरमात्रवृत्तिजातिर्न स्यादित्यत्र तात्पर्यमित्यन्ये ॥
बौजस्य विशेषः कथमबौजे भविष्यतीति चेत् तहि शालेविशेषः कथमशालौ स्यादिति शाले 'रङ्कुरानु
(१) वास्तौ भविष्य में काम को.-- था . १ ५०
For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्व विवेक सटों के
त्पत्तिप्रसङ्गः। अशालिवदबीजेऽप्यसौ भवतु विशेषः तथापि बोजत्वैकार्थसमवेत एवासावङ्करं प्रति प्रयोजक इति चेत् न शालित्वव्यभिचारे शालित्वैकार्थसमवायवद् बौजत्वव्यभिचारे बोजत्वैकार्थसमवायेनापि नियन्तुमशक्यत्वादविशेषात् ॥
प्राङ्क • टौ । प्रशालेयवादितः कुर्वद्रूपत्वं यथा शालिवं व्यभिचरति तथा बोजत्वमपि व्यभिचरतु न चातिप्रसङ्गः बौजवैकार्थसमवेतस्यैवाङ्कुरकुर्वट्रपत्वस्याङ्कुरजनकतावच्छेदकत्वमित्याह । अशालिवदिति । यथाऽणालेरङ्कुरस्तथाऽबोजादपि भवन् केन वारणीयः । अत्र यदि बोजवं विशेषणं तदा तम्य प्रयोजकत्वमेव स्यात् उपलक्षणं चेत् तदा तु न तन्त्रमुपलचतावच्छेदकैकस्याभावा(१)दित्याह । शालिवेति ॥
भगौ० टी० । ननु बोजत्वस्याप्रयोजकत्वे ऽपि नैष दोषोऽङ्करकुर्वद्रूपत्वस्य बोजत्वव्याप्यत्वादित्याह । बौजस्येति। अङ्कुरकुर्वद्रूपत्वं यथाशालित्वव्याप्यत्वे ऽपि मालित्वं व्यभिचरति तथा बोजत्वव्याप्यत्वे ऽपि तद्दोजत्वं व्यभिचरेदित्याह । तौति । न च तच्छास्तित्वव्यापकमेव कुशूलम्यशालौ तदभावादिति भावः। तथा चाङ्करत्वं यदि शालित्वव्याप्यावच्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकं स्थादशाजिबीजजन्यवृत्तिन स्थादित्यापादनम् तथाप्यबीजादरानुत्पत्ति
(१) वच्छेदकैकल्पाभावा-या० ३ पु० ।
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः
४३
रङ्करकुर्वट्रपत्वस्य बोजत्वव्याप्यत्वेनाभ्युपपन्ना(१) न बीजप्रयोजकत्वे मानं शालित्वव्यभिचारित्वे ऽपि तस्य बोजत्वव्यभिचारस्थादर्शनात् । बौजवैकार्थसमवेतविशिष्टादकरोत्पत्तिरित्याह। अशालिवदिति। बीजवैकार्थममवाये यदि बीज विशेषणं तदा तस्य प्रयोजकत्वापात इति तस्योपलक्षणत्वं वाच्यम् तच्च तदवच्छेदकैकरूपाभावादयुकमित्यबीजादपि तदुत्पत्तिप्रमङ्ग इत्याह । मलित्वेति । तस्मादनन्यथामिद्धान्वयव्यतिरेकानुविधायितया बोजत्वमेवारजनने प्रयोजकम्। न च वैजायेन तदन्यथासिद्धिः तस्या मिद्धेः ॥
रघु. टी. । बोजत्वेनाजनकत्वे ऽपि बीजमात्रवृत्तिना कुर्वट्रपत्वेन जनकत्वादापादकामिद्धिमाशते । वौजस्येति । वौजस्य विशेषः बीजैकदेशवृत्तिजातिः। शान्येकदेशवृत्तेः शालित्वव्यभिचारवहौजैकदेशवृत्तेरपि जातेोजत्वव्यभिचारित्वसम्भवान्नाङ्करकुर्वद्रपत्वस्य बीजमात्रवृत्तित्वमित्याशयेनाह। तोति । प्रशालेः शालिभित्रबीजाद्यत्र कुर्वट्रपत्वे वस्तुगत्या बोजत्वैकार्थसमवायस्तत्प्रयोजक किं वा तदिशिष्टमाद्य आह। शालिवेत्यादि । शालित्वैकार्थ समवायवदिति हतीयासमर्थादतिः शालित्वैकार्थसमवायेनेत्यर्थः । द्वितीये तु प्रत्यवसिद्धत्वालाघवादिशिष्टस्य प्रयोजकत्वे विशेषणस्थापि तथावेनावश्यकत्वाविशेषणविशेष्यभावे विनिगमकाभावाच्च शुद्धं बोजत्वमेव प्रयोजकमस्तु ।
(१) व्याप्यत्वेनाप्यपपन्ना-इति क्वचित् ।
For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९४
आत्मतत्त्वविवेके सटौके
तस्माद् यो यथाभूतो यथाभूतमात्मनोऽन्वयव्यतिरेकावनुकारयति तस्य तथाभूतस्यैव तथाभूते सामर्थ्यम्। तविशेषास्तु कार्यविशेष प्रयोजयन्ति शल्यादिवदिति युक्तमुत्पश्यामः ॥
शङ्क. टी.। बौजवेनैव कारणता अङ्करत्वेन च कार्यतेत्यवश्यमभ्युपगन्तव्यमित्युपसंहरति । तस्मादिति। बौजे सत्यकुरस्तदभावे तु नाङ्कुर इति बौजमङ्कुरत्वावच्छिन्नमेव कार्य प्रत्यन्ववव्यतिरेकावनुकारयति दृष्टवादित्यर्थः ॥
भगौ• टौ। तच्छङ्का तु भ्रमादावपि कार्यकारणभावास्कन्दिनौ न दोषायेत्याह। तस्मादिति ॥
रघु० टौ। कारणाकारणे तु सहकारिसाकल्यवैकल्याभ्यामेवोपपन्ने अन्यथा सहकारिसमवहितबोजत्वेनापि जनकत्वस्य सुवचत्वादित्याशयवानुपसंहरति। तस्मादिति ॥
कस्य पुनः प्रमाणस्यायं व्यापारकलाप इति चेत् तदुत्पत्तिनिश्चयहेतोः प्रत्यक्षानुपलम्भात्मकस्येति ब्रूमः। अथ न्यायेन विना न ते परितोषः शृणु तमपि । तदा यदरं प्रत्यप्रयोजकं न तहौजजातीयं यथा शिलाशकलम् अङ्गुरं प्रत्यप्रयोजकं च कुशूलनिहितं बौजमभ्युपेतं परैरिति व्यापकानुपलब्धिः प्रसङ्गहेतुः ॥
For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभवादः।
म. टौ.। परः पृच्छति। कस्येति । प्रमाणं विना हस्तसमाचरणमात्र सर्वमिदमिति भावः। श्रयमिति। बौलत्वमेवाङ्करं प्रति स्वरूपयोग्यतावच्छेदक न बकरे कुर्वपत्वमिति प्रतिपादनार्थ यः पूर्वोको व्यापारकलाप इत्यर्थः । उत्तरम् । तदुत्पत्तीति। तत उत्पत्तिस्तदुत्पत्तिः कार्यकारणभावः। स च प्रत्यक्षानुपलम्माभ्यामन्वयव्यतिरेकाभ्यामेव गम्यते तथा च बौजे सत्यङ्करस्तं विना नाकर इति प्रत्यक्षादेवान्वयव्यतिरेकग्रहसहकारिणोनुमानाद्वा ग्टह्यत इति का तत्र कथन्तेत्यर्थः । नमु तथापि कथायां न्याय उपदर्शनीयो भवतीत्यत आह । अथेति । सौगतमतानुसारेणैव न्यायमुगदर्शयति। यदिति। बौजजातीयं नाङ्करं प्रति प्रयोजकमिति लयाभ्युपगम्यते तदा त्वदभ्युपगमानुसारेण कुशलस्थस्य बौजस्य बाजजातीयत्वं न स्थादित्यर्थः । यदि कुशूलस्थं बौजमकरं प्रति प्रयोजकं न स्थाहौज न स्यादित्यस्मद्दिशा तर्कोनिः । ननु कुशूलसंस्थाकुराप्रयोजकत्वमापादकमेवासिङ्घमित्यत आह । अभ्युपेतमिति । पराभ्युपगममात्रेणैव तर्कप्रवृत्ते पादकामिद्धिस्तत्र दोष दव्यर्थः। परैः सौगतैः। प्रभङ्गात्मको हेतः प्रसङ्गतः। व्यापकानुपाधिरिति । बोजत्वस्य व्यापकमङ्कुरप्रयोजकत्वं त्वया च तथा नायुपगम्यत इति बदिशा तदनुपलब्धिरित्यर्थः ॥
भगौ. टौ । अयमिति । कार्यमामान्ये कारणमामान्य प्रवीजकमिति किं प्रमाणनिश्चयमित्यर्थः । तदुत्पत्तीति । कारणावर्ष कार्यान्वयस्तदभावे कार्याभाव इति ग्राहकम्य प्रत्यक्षस्थेत्यर्थः ।
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्वविवेक सटीक
कथायां प्रत्यक्षमप्यनुमानच्छाययैव प्रयोतव्यमित्याह। प्रति। परेरिति। नैयायिकस्यापसिद्धान्तनिरासाय व्यापकेति । बोजत्वं प्रत्यकुरप्रयोजकत्वस्य व्यापकत्वात् तस्यानुपलब्धिरङ्कराप्रयोजकत्वोपलब्धिरित्यर्थः । ननु कुशमस्थबोजस्याङ्कराप्रयोजकल खनोमिद्धमित्यत आह। प्रमोति। स्वमते तु यदीदमङ्कुरं प्रत्यप्रयोजक स्थाहौजजातीयं न स्यादिति प्रसङ्गाय वक्रव्यो हेतुरित्यर्थः ॥
रघु० टी० । तदुत्पत्तिस्तस्मादुत्पत्तिः। कार्यकारणभावः । प्रत्यक्षं कारणान्वये कार्यस्य प्रत्यक्षम् अनुपलम्भश्च कारणव्यतिरेके कार्यव्यतिरेकस्योपलम्भः । तथा चान्वयव्यतिरेकग्रइमनीचीनस्य प्रत्यवस्येत्यर्थः। पररीत्यैव परं प्रति सतर्कन्यायप्रयोगमाह । यदङ्करमित्यादि। परैः मौगतैः । व्यापकस्य वीजत्वस्याङ्करप्रयोजकत्वस्थानुपलधिरनुपलब्धिविषयोऽभावः । प्रसङ्ग हेतुः प्रसङ्गस्य प्रसन्नको वा हेतुः ।।
विपर्यये ऽपि किं बाधकमिति चेत् अङ्करस्य जातिप्रतिनियमाकस्मिकत्वप्रसङ्ग इत्युक्तं बोजत्वं तस्य प्रत्यक्षसिद्धमशक्यापहवमिति चेदस्तु तर्हि विपर्ययः। यद्दोज तदङ्करं प्रति प्रयोजकं यथान्त्यसामग्रीमध्यमध्यासीनं बीजं बीजं चेदं विवादास्पदमिति) स्वभावहेतुः॥
शङ्क० टी० । विपर्यय इति। अङ्कुराप्रयोजकमपि बीज म्यादित्यत्र किं बाधकमित्यर्थः। तर्कमूलव्याप्तौ विपचे बाधकमाह ।
(१) निवादपदं-~-पा० । १० ।
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
अङ्करस्येति। बीजवस्थाव्यापकमङ्करप्रयोजकत्वं यदि स्यात् तदाऽबौआदप्यङ्करः स्यात्(१) तच्चानिष्टमित्यर्थः। ननु तर्कमात्रमतन्त्रमित्यत पाह । अस्तु तौति । बोजत्वमेव स्वभावहेतुः तच्च कुशूलस्थे स्वरूपासिद्धं मास्यादिति प्रथमत एव परमङ्गोकारयति । बोजत्वं तस्थेति । कुशूलस्थं बीजमङ्करप्रयोजक बोजत्वात् क्षेत्रपतितबीजवदित्यर्थः ॥
भगौ० टौ.। नन्वङ्कराप्रयोजकस्यापि बोजवं स्थादित्याह । विपर्यये ऽपौति। जातिप्रतिनियमः कार्यमात्रवृत्तिजातीयत्वम् । अद्यरत्वं यदीतराप्रयोजकत्वे सति बीजाप्रयोज्यं स्यादप्रयोज्यं स्थादित्याकसिमकार्थः । तर्कस्य पर्यायपर्यवसानायाह । बोजत्वमिति ॥
रघु० टो। आकस्मिक निनिमित्तकत्वम् । स्वभावहेतरनुमापको हेतुः । तादाम्य हेतुरित्यन्ये ॥
अङ्करस्य हि जातिप्रतिनियमो न तावन्निनिमित्तः सार्वचिकत्वमसङ्गात्। नाप्यन्यनिमित्तः तथाभूतस्य तस्याभावात् ॥
शङ्क० टी०। उक्तमाकस्मिकत्वप्रसङ्गं प्रपञ्चयति । अङ्करस्य ति। निर्निमित्तत्वं नियतजातीयकारणाप्रयोज्यत्वम्। सार्वत्रिक
(१) अङ्करस्येति । बोगत्वेन चेदवारप्रयोजकता न स्यात् तदा कदाचिदयोजादप्यारः स्यात्-पा० ३ पु० ।
13
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटीक
त्वमङ्कुरातिरिक्तवृत्तित्वम् । अङ्करत्वं यदि बोजवावच्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकं न स्थाद१रमाचवृत्तिजातिर्न स्याद् द्रव्यत्वादिवदित्यर्थः । ननु कुर्वद्रपत्वादिनिमित्तकमेव तत् स्यादित्यत बाह । नापौति। तथाभूतस्येति। अङ्करमात्रनियामकस्येत्यर्थः । प्रभावादिति। तस्याप्रामाणिकत्वादित्यर्थः ॥
भगौ० टी० । जातिप्रतिनियमाकस्मिकत्वं स्पष्टयति । अङ्करस्थेति । अङ्कुरत्वं यद्येकरूपावच्छेद्यकारणताप्रतियोगिककार्यतावकेदकं न स्यात् कार्यमात्रवृत्ति न स्यादित्यर्थः। नाप्यकुरकुर्वद्रूपत्वं तनिधायकं तस्याप्रामाणिकवादित्याह । नापीति ॥
रघु० टी०। उके निर्निमित्तकत्वे ऽनिष्टमाह । सार्वत्रिकत्वेति । सार्वत्रिकत्वं कार्यमात्रावृत्तित्वम्। तथा चाङ्कुरत्वं यदि किञ्चिपावच्छिन्न कारणताप्रतियोगिककार्यतावच्छेदकं न स्यात् कार्यमात्रवृत्तिजातिर्न स्थादित्यर्थः । नाप्यन्येति । तथा च मनिमितकत्वमाधकं कार्यमात्रवृत्तिजातित्वं कृप्तशालिवादिबाधात् क्लृप्तकल्पनागौरवप्रतिसन्धानमहितं बोजत्वस्य निमित्तत्वं माधयतौति ॥
सेयं निमित्तवत्ता विपक्षाद् व्यावर्तमाना() स्वव्याप्यमादाय बीजप्रयोजकतायामेव विश्राम्यतीति प्रतिबन्धसिद्धिः॥
(१) निवर्तमाना-पा. १ पु. ।
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षमाभवादः।
शर टौ० । विपक्षादिति । निर्निमित्तादित्यर्थः । यद्दा बीजाप्रयोज्यादित्यर्थ:(१) । खव्यायं बीजप्रयोज्यताव्याप्यं कार्यमात्रवृत्तिजातिमादाय बीजप्रयोज्यताथामङ्करस्य विश्राम्यति। प्रयोजकतायामिति पाठे बहुप्रीतिः। प्रतिबन्धेति । यद्यहीजं तत्सर्वमङ्करप्रयोजकमिति व्याप्तिमिद्धिरित्यर्थः ॥
भगौ• टौ. । विपक्षानिमित्तकाद् बौजेतरप्रयोज्यत्वेत्यर्थः । खव्याप्यं प्रतिनियतजातीयत्वमित्यर्थः। बीजेति। अन्यस्य तत्प्रयोजकस्याभावे परिशेषादित्यर्थः ॥
रघु • र्ट: । मेयं निमित्त वत्ता विपक्षानिनिमित्तान स्वव्यायं कार्यमापत्तिजातित्वमादाय व्यावर्तमाना अङ्कुरत्वे मियन्तौति परिशेषाद् बीजप्रयोजकतायामेव विश्राम्यति अङ्कुरत्वस्य बीजप्रयोज्यत्वे मिध्यति बोजस्याप्यकुरप्रयोजकत्वं सिध्यतीत्यर्थः । बीज प्रयोजकं यस्येति बहुनौषिरित्यन्ये। बीजप्रयोज्यतायामिति पाठस्तु सुगम एव ॥
अथवा कृतमकरग्रहेणर) बौजस्वभावत्वं कचित् कार्य प्रयोजकं न वा। न चेत् न तस्वभावं बीजं तेन रूपेण क्वचिदप्यनुपयोगात् । एवं च प्रत्यक्षसिद्धं बीजस्वभावत्वं
(१) बोजाप्रयोगादित्यर्थः-पा० ३ पु.। (२) किमपुरग्रहेण-पा० ३ पु० ।
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
यात्मतत्वविवेके सटीक
नास्ति सर्वप्रमाणागोचरस्तु विशेषोऽस्तौति विशुद्धा बुद्धिः क्वचिदुपयोगेप्येकस्य तेन रूपेण सर्वेषामविशेषस्ताद्रप्यात् । तथा च कथं किञ्चिदेव बीजं स्वकार्य कुर्यात् नापराणि न च वस्तुमावं तत्कार्यम् अवौजात् तदनुत्पत्तिप्रसङ्गात् । नापि बौजमात्रम् अङ्कुर कारिणोऽपि तदुत्पत्तिप्रसङ्गात् । नाप्यकुराद्यन्यतममात्रम् प्रागपि तदुत्पत्तिप्रसङ्गात् ॥
शङ्क० टौ । कृतमङ्करेति(१) । अङ्करत्वावच्छिन्नं कार्य प्रति बोजाना बोजत्वेनैव कारणतेति कि विशिष्य व्यवस्थापनग्रहेण प्रकारान्तरेणापि परिशेषादिना तथैव पर्यवस्थतीत्यर्थः । बौ जत्वेन क्वचित् कार्य बीजं यदि प्रयोजकं न भवेत् तदा तेन रूपेण तदसत् स्थादिति। तच्च कार्य परिशेषादङ्कुररूपमेव सेत्स्यतौति प्रघट्टकार्थः । बौजस्वभावत्वमिति । बोजत्वं किञ्चित्कार्य प्रति कारणतावच्छेदक न वेति विकल्पार्थः । न तत्वभावमिति । तर्हि बोजवं जातिरेव न स्यादित्यर्थः । ननु बोजवं मास्तु अङ्करकुर्वदूपत्वमेव तथा स्यादित्यत आह। एवं चेति। क्वचिदिति। बोजत्वेन रूपेण बोजानां किञ्चित्कायें प्रति जनकत्वाभ्युपगमे सर्वाण्येव(२) बीजानि तथा स्थः बोजत्वा विशेषादित्यर्थः । वस्तुमान मिति ।
(१) किमरेति- पा० १ पु० । (२) सर्वाण्य पि-पा० २ पु. ।
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
कार्यमात्रभित्यर्थः । यदा सर्व वस्तु क्षणिकमेवेति तदभिप्रायेणोक्तं वस्तुमात्रमिति । एवं मति बौजासमवधाने घटपटाद्यपि न स्यादित्याह । अबीजादिति। ननु बौजाहौजमेव कार्यमस्तु समानमन्तानस्यैव मया क्षणिकत्ववादिनाभ्युपगमादित्यत आह । नापौति । तर्हि चरमादपि बौजादौजमेवोत्यशेत नाङ्कुरः अङ्करस्थाप्यत्पादे वा ममानदेशताविरोधः बीजसन्तानानुपरमः प्राथमिकबोजानुत्पत्तिश्चेति भावः । ननु बौजमकरो बोजानुभवश्च कार्याणि बोजत्वावच्छिन्नकारणाज्जायन्तामित्यत आह । नापौति । कार्यमिति शेषः । तद्युत्पन्नमात्रादपि बीजादेतानि कार्याणि स्युरित्याह । प्रागपौति । सहकारिसमवधानादिति शेषः ॥
भगी. टी. । यद्वा परिशेषाद्दोजत्वमङ्करप्रयोजकमित्याह । अथवेति । न तत्वभावमिति । बोजत्वं यदि कारणतावच्छेदकं न स्यात् द्रव्यत्वव्याप्यजातिर्न स्यात् । यदा बीजं यदि बोजत्वेन कारणं न स्यात् तद्र पवन्न स्थादित्यर्थः । अचेष्टापत्तिं निरस्यति । एवं चेति । व्याघातान्तरमाह । सर्वति। विशेषः कुर्वद्रपत्वं तस्यामानकत्वादित्यर्थः। क्वचिदिति। बोजत्वेन रूपेणेति शेषः । अविशेष: बोजव्यक्तौनां मर्वामां कारणतावच्छेदकबोजत्वस्यावैशिशात् करणतया न विशेष इत्यर्थः। अन्यथा तत्राङ्करार्थिप्रवृत्तिर्न स्यादित्यर्थः। ननु वस्तुमात्र प्रति बोजत्वेन कारणत्वमस्वित्यत आह । न चेति । वस्तुमात्रस्य बौजकार्यत्वे बौजासमवहितसामग्रीतः कार्य न स्यादित्यर्थः । ननु बीजसन्तानाहौजसन्ता
For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०२
यात्मतत्त्वविवेके सटोके
नान्तरं बीजत्वेन स्यादित्यत श्राह । नापीति । अङ्कुरकारिण इति पञ्चमी चरबीजादपि बीजोत्पत्तिप्रसङ्गः । तथा च बोजाङ्कुरयोर्मूर्तयोः समानदेशतापत्तिर्वोजमन्तानानुपरमः प्रथमबीजानुत्पत्तिश्च स्यादिति भावः । श्रङ्करादीति । श्रादिपदाद्दीजं तदनुभवश्चेति न तमप्प्रत्ययानुपपत्तिः । तत्कार्थमित्यनुषज्यते । बौ महकारिनिरपेचं तज्जनकं तत्मापेक्षं वा श्राद्ये प्रागपौति । वहकारिसमवधानादिति शेषः । तदुत्पत्तिरङ्करोत्पत्तिः ॥
Acharya Shri Kailassagarsuri Gyanmandir
रघु० टी० । यद्यपि चेतावतापि बीजत्वस्य प्रयोजकत्वं न मिति(१) चितित्वादेरपि तथात्वममावात् तथाप्यकुर्वाणसाधारणरूपस्य प्रयोजकत्वसिद्ध्यैव मिमोहितं सुदस्ते च बाधके अन्वयव्यतिरेकयोस्तुन्यतया बीजत्वस्यापि प्रयोजकत्वं न दुर्लभ मिति हृदयम् । प्रागुक्ते श्रबीजादङ्करोत्पत्तिप्रमङ्गे तात्पर्यमित्यन्ये इत्यनु
येनैव वा अथवेत्यादि । परेषां जातिमाचस्य जनकतावच्छेदकत्व - नैयत्यमभिप्रेत्याह । बौजस्वभावत्वमित्यादि । बौजलं किञ्चित्कार्यजनकतावच्छेदकं न वेति फलितार्थः । नेति पचे दूषणमाह । न तदिति । तचेष्टापत्तावाह । एवं चेत्यादि । विशेषः कुद्रपत्वम् प्रयोजकमिति पक्षं दूषयति । कचिदित्यादिना । क्वचिदङ्कुरादौ कार्य कस्य कुर्वद्रूपस्य बौजस्य तेन बौत्रत्वेन रूपेण उपयोगे जनकत्वे सर्वषामकुराद्य कुर्वद्रूपाणामपि बोजानामविशेषः -
(१) नायाति पा० २ पु० ।
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
रादिकारणत्वेन न विशेषस्ताद्रूप्यात् श्रङ्कुरादिजनकतावच्छेदकबौजत्वशालित्वात् स्वकार्यमङ्कुरादि अपराणि श्रङ्कराद्यकुर्वद्रूपाणि बीजानि कथं न कुर्युर्यदि समर्थस्यापि महकारिविरहान्नाकरणम् । अथ वस्तुमात्रं बीजत्वावच्छिन्न कार्यमस्माकं वस्तुमात्रस्यैव चणिकत्वेन कार्यत्वात् न च वस्त्वकारि किञ्चिदपि बौजमित्याशङ्क्य निराकुरुते । न चेत्यादिना । वीजा हीजशून्यकारणकलापात् तस्य वस्तुनोऽनुत्पत्तेः प्रसङ्गात् । नापि बौजमाचमिति (९) । परेषां पूर्वपूर्वबीजक्षणेनोत्तरोत्तरबीजचणजननात् । तदुत्पत्तीति । बौजोत्पत्तौत्यर्थः । प्राथमिक बौजानुत्पाद बीजमन्तानानुपर मप्रसङ्गोऽपि द्रष्टव्यः । अङ्कुराद्यन्यतममात्रं कदाचिदङ्करः कदाचिद्दीजं कदाचि ञ्चानुभव दूत्यर्थः । प्रागपीति । प्रागङ्करस्य पश्चाच्च बौजस्योत्पत्तिप्रसङ्गादित्यर्थः । बौजत्वेनाङ्कुर। दिजननसामर्थ्यादिति भावः ॥
(१) बीजमात्रवृत्ति - पा० २ ० । (२) सहकारि साकल्ये - पा० १५० ।
१०३
यदा यदुत्पन्नं सत् यत्कार्यानुकूल सहकारिमध्यमधिशेते तदा तदेव कार्य प्रति तस्य प्रयोजकत्वमिति चेत् तत् किमवान्तरजातिभेदमुपादाय बीजस्वभावेनैव वा। आधे स एव जातिभेदस्तच प्रयोजकः किमायातं बीजत्वस्य द्वितीये तु समानशौलानामपि सहकारिवैकल्यादकरणमित्यायातं तत्तत्सहकारि साहित्ये (९) सति
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्वविवेके मौके
तत्तत्कार्य प्रति प्रयोजकस्य बौजस्वभावस्य १) सर्वसाधारणत्वादिति ॥
शङ्क० टी० । सहकारिसमवधानं शङ्कते। यदेति । अवान्तरेति । अङ्कुरकुर्वद्र पत्वादौत्यर्थः । श्राद्य इति । बोजत्वेन बीजानि क्वचित् कार्य प्रयोजकानौति प्रस्तुते जात्यन्तरमतन्त्रमनुपलम्भबाधितं चेति भावः। द्वितीय इति । एवं मत्यङ्करमपि प्रति बोजत्वेनैव कारणत्वमायातमिति मिलु नः ममोहितमित्यर्थः । अङ्करं प्रति बीज बोजत्वेनैव निमित्तकारणमित्यभिप्रायेणापि प्रकृतमिद्धौ यद्यपि बीजस्येत्यादिशका कैश्चिकनानादिया । समानशौलानामिति । बोजत्वेन च कारणानामित्यर्थः ॥
भगौ• टी० । अन्य शङ्कते । यदेति । बीजं यदा यत्कार्यसामग्रीमध्यास्ते तदा तत्कार्यजनकमित्यर्थः । तथाप्यङ्करे जनयितव्ये बीजस्य बोजवं प्रयोजकमिति सन्दिग्धमेवेति परिहरति । तत् किमिति । अवान्तरजातिभेदः कुर्वट्रपत्वम् । स एवेति । तस्यैव कारणतावच्छेदकत्वादित्यर्थः। समानेति। बोजवेनैव स्वरूपयोग्यानामित्यर्थः । यद्यपि बोजस्यान्यावयवित्वान्नाङ्करजनकत्वं तदवयवानां च न बोजत्वं घटत्ववत् तस्याप्यवयवावयव्यत्तित्वात् । तथापि बीजपदं लक्षणया तदवयवपरम् । प्रयोजकत्वं च अङ्कुरत्वावच्छिन्नकार्यताप्रतियोगिककारणतावच्छेदकत्वम् ॥
..
.
.......
..
..
..
.
.
..
..
..
...
.
-.
-..
(१) स्वाभाव्यस्य-पा० १ पु० ।
For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणामवादः ।
१०५
रघु० टी० । अवान्तरजातिभेदं तत्तत्कार्यकुर्वट्रपत्वम् अथाङ्कगधन्यतमत्वेन कार्यता प्रङ्करादयस्तु व्यक्तिस्थानीया इति मतं नैतदपि प्राथमिकबोजानुत्पत्तिप्रसङ्गात् । अङ्कुरत्वावच्छिन्नं प्रत्यपि प्रयोजकत्वन्य वक्तव्यत्वात् अन्यतमत्वेन जन्यत्वे मानाभावाचेति ॥
अत्रापि प्रयोगः। यद्येन रूपेणार्थक्रियासु नोपयुज्यते न तत् तद्रूपम् । यथा बीजं कुञ्जरत्वेन किच्चिदप्यकुर्वन्न कुञ्जरस्वरूपं तथा च शाल्यादयः सामग्रीप्रविष्टा बोजत्वेनार्थक्रियासु नोपयुज्यन्त इति व्यापकानुपलब्धिः प्रसङ्गहेतुः तद्रूपताया अर्थक्रियां प्रति योग्यतया व्याप्तत्वात् अन्यथातिप्रसङ्गात् ॥
शाङ्क" टौ । यद्येनेति । पञ्जात्यवच्छेदेन यस्य किचित्कार्य प्रति न कारणता तत् तन्नातीय च न भवति यथा न बोज कुमरत्वजातिमदित्यर्थः । त्वया च पतितानामपि शाल्यादौना बोजत्वेनाङ्करं प्रति कारणता नाभ्युपगम्यत इति ते बौजजातीया न भवेयुः । यद्यपि गुणानां गुणत्वेन न किञ्चिन् प्रति कारणता न च ते न गुणजातीयाम्तथापि परमताभिप्रायेणायं प्रयोगः । व्यापकेति । तन्नात्यवच्छेदेनार्थ क्रियाकारित्वं तजातीयत्वव्यापकं तम्यानुपलब्धिस्तविपरीतोपलब्धिस्त्वदम्य पगमेनेत्यर्थः । प्रसङ्गमूलभूतां व्याप्तिमाह। तद्रूपताया इति। अन्यथेति । अन्यथा बोजमपि कुञ्जरजातीयं स्यादित्यर्थः ॥
For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धात्मतत्व विवेक सटीक
भगौ० टी० । परमतमाश्रित्याह । यद्येनेति । व्यापकेति । तद्रूपत्वव्यापकं तेन रूपेणार्थक्रियाकारित्वं तस्यानुपलश्चिम्त द्विपरौतोपलब्धिरित्यर्थः । तद्रूपताया द्रव्यत्वव्याप्यबीजवृत्तिजातिरूपताया इत्यर्थः । तादृशजातेश्च कारणतानवच्छेदकत्वे कुर्वपत्वमपि तथा न स्यादित्याह । अन्यथेति ॥
रघु० टौ । येन रूपेणेति । रूपमिह परेषां जातिमात्रम्। सामग्रौति। यत्किञ्चित् कार्यमामग्रौप्रविष्टाः कुशलस्थादय इति यावत् । नोपयुज्यन्ते परमते अतिप्रमङ्गात् बीजादेरपि कुन्नरत्वादिप्रसङ्गात् ॥
तद्रूपत्वमेतस्य प्रत्यक्षसिहत्वादशक्यापहवमिति चेत् अस्तु तर्हि विपर्ययः यद्यद्रपं तत् तेन रूपेणार्थक्रियासूपयुज्यते यथास्वभावेन सामग्रौनिवेशिनो भावा बौजजातीयाश्चैते १) कुशूलस्थादय इति स्वभावहेतुः नद्रूपत्वमाचानुबन्धित्वाद् योग्यतायाः ॥
शङ्क० टी० । ननु कुशूलस्वस्थापि बीजजातीयत्वमनुभवसिद्धत्वादशक्यापहवमित्याह । तद्रूपत्वमिति । कुशूलस्यं बीज बोजत्वेनैवार्थक्रियाप्रयोजकं बोजत्वात् यन्नैवं तन्नैवं यथा कुञ्जर इति व्यतिरेको। त्वयापि कुर्वद्रूपत्वज्ञातेरङ्कुरप्रयोजकतायामेवं
(१) बीजरूपायैते - पा २ पु० ।
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगाभवादः ।
प्रयोक्रव्यमित्याह । यथास्वभावेनेति। कुर्वद्रूपत्वेनेत्यर्थः। तथाहि सामग्रीमध्यगतं बीजमकरकुर्वद्रूपत्वजातीयमङ्करप्रयोजकत्वात् यन्नैवं तन्वं यथा शिलाशकलमिति भावः । अनुमाने उपनयावयवमाह। बौजजातीवाश्चैत इति। श्रादिपदात् कृषौबलनीयमानबोजसङ्ग्रहः । यदा यद्यद्रूपमिति मामान्यव्याप्तावेव तन्मते कुर्वद्रूपत्वदृष्टान्तोन्वयेनैव । उपदर्शितव्याप्तौ बौजमाइ । तद्रूपत्वेति ॥
-
भगौ . टी. । यद्यपमिति । बौज बौजवावच्छिनकारणताक बोजत्वात् यन्त्र तथा तब बीजजातीयमित्यर्थः । स्वभावेन कुर्वद्रूपत्वेनेत्यर्थः ।।
रघु० टी० । स्वभावेनेति । स्वौयो भावो धर्मी जातिभेदः परेषां कुर्नद्रपत्वमस्माकं तु बोजवादिकं सामान्यतश दृष्टान्तता ॥
ततश्चास्ति किञ्चित् कार्य यत्र बोजत्वेन बौजमुपयुज्यते इति बोजानुभव एवासाधारणं कार्य यच बोजत्वं प्रयोजक तच्च सर्वम्मादेव बीजाद्भवतीति किमनुपपन्नमिति चेत् न यौगिकतदनुभवस्य तदन्तरेणाप्युपपत्तेः। लौकिक इति चेत् न सत्यमेतत् न त्विदमवश्यं सर्वस्माद्दौजाद्भवति इन्द्रियादिप्रत्यासत्तेरसदातनत्वात् असावचिकत्वाच ॥
For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
शा. टी० । तदेवं सामान्यतः सिद्धौ बोजवेनाङ्करं प्रति प्रयोजकत्वमाधनाय परिशेषमुपक्रममाण: शङ्कते। बोजानुभव एवेति। अनुभवो निर्विकल्पकं योगिनिर्विकल्पकं न विषयजन्यमित्याह । यौगिकेति । लौकिकं तु निर्विकल्पकं न सर्वत्र कार्यमिति(१) शङ्कोत्तराभ्यामाह । लौकिक इति ॥
भगौ० टी० । बोजानुभवो बीजनिर्विकल्पकं योगिनामतौन्द्रियविषयकमाक्षात्कारे व्यभिचारेण तदनुभवे विषयस्याहेतुत्वमित्याह । यौगिकेति। न विति। व्यभिचारसन्देहेऽपि कारणत्वानिश्चयादित्यर्थः । इन्द्रियप्रत्यासत्तीनां निर्विकल्पक हेतुत्वादाह । इन्द्रियेति ।
रघु० टी० । अनुभवः साक्षात्कारः । इन्द्रियेति प्रत्यामत्तेरित्यम्मन्मते । परमते तथोत्पाद विशेषस्य ॥
ततश्च योग्यमपि सहकार्यसन्निधानान्नर) करोतीत्यर्थसिद्धम् कार्यान्तरमेवातीन्द्रियं सर्वबौजाव्यभिचारि भविष्यतीति चेत् तन्न तावदुपादेयम् अमू
(१) न सर्वबीज कार्यमिति---- प२ पु० । (२) सनिधेन-~~-पा० २ पु० ।
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभडवादः।
तस्य मूर्तानुपादेयत्वात् परिदृश्यमानमूर्तघटिततया) मूर्तान्तरस्य तदेशस्यानुपपत्तेः नापि सहकार्य मिथः सहकारिणामव्यभिचारानुपपत्तेः॥
शङ्क० टौ । ननु यद्दोजमिन्द्रियप्रत्यामन्नं तनिर्विकल्पक जनयत्येवेत्यत आह । ततश्चेति। तावतापि स्थैर्य सिद्धिरिति भावः । सर्वबीजाव्याभिचारी मर्वबीजजन्यमुपादेयं ममवेतं तन्मते दोषमाह। अमूर्तस्येति । द्रव्यस्येति स्वमते विशेष्यं परिदृश्यमानो मूर्तीङ्करः तथा चाङ्करेण तस्य कार्यस्थ समानदेशत्वं प्रमज्येतेत्यर्थः । ननु तदनौन्द्रियकार्य प्रति बोजत्वावच्छिवं निमित्तकारणमेव स्यादित्यत आह । नापोति । सहकार्य सहकारिसमवहितपोजनिमित्तकमित्यर्थः। स्यादेवं यदि बीजस्य महकारिममवधानं धौव्यं भवेत् । तथा च यदेव वीजं तदसमवहितं तस्यैव तत्कार्य न भवेदिद्याह। मिथ इति । अव्यभिचारानुपपत्तेः । कार्याव्यभिचारानुपपत्तेः । न हि सर्वेषां सहकारिणामेकं किञ्चित् सार्वदिक कार्यमिति नियमोस्तीत्यर्थः ॥
भगौ• टौ । तत् कार्यान्तरम् उपादेयं समवेतकार्यमित्यर्थः । तदप्यमूर्त मूर्त वा । श्राद्ये अमूर्तस्येति । एतच्च बौद्धमतमाश्रित्य तन्मते रूपादेरपि मूर्तत्वात् । अन्ये परिदृश्यमानेति । अङ्करेण सह समानदेशताविरोधादित्यर्थः । नापीति । बोजत्वेन
(१) मूर्त प्रतिहततया-पा. १ पु० ।
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्वविवेके सष्टौके
पत्र बौज निमित्तकारणं तत्कार्यस्यान्यदेव समवाधिकारणमित्यपि नास्ति। सहकारिपत्यासत्तेरनावश्यकत्वात् तदमनिधाने कार्यानुत्पत्तौ बजस्य कार्याव्यभिचाराभावादित्यर्थः ॥
रघु० टी०। उपादेयमप्यमूर्त मूतं वा श्राद्ये अमूर्तस्येति । एतच्च परमतेन तेषां रूपाद्यतिरिक्तस्य द्रव्यस्थाभावाद्रूपादेरेव मूर्तत्वात् । अन्त्ये परिदृश्येति । परिदृश्यमानं परेषामुत्तरोत्तरबोज महकार्यमुपादानमाहित्येन यत् क्रियते । मिथ इति। तथा चोपादानसहकारिणोविरहे ऽपि महकार्यपादानमत्त्वे कार्ययोत्पादे व्यभिचारात् तयोरकारणत्वम् अनुत्पादे च मिटुं समर्थस्थापि सहकारिविरहादकरणमिति । न च ध्वंस एव साधारणं कार्यमिति कार्यातिरिक्रस्य तस्य तवालौकत्वात् कार्यस्य च विवेचितत्वादिति भावः ॥
अपि चैवं सति प्रयोजकस्वभावो नान्वयव्यतिरेकगोचरः तहोचरस्तु न प्रयोजकः दृश्यं च कार्यजातमदृश्येनैव स्वभावेन क्रियते दृश्येन त्वदृश्यमेवेति सोऽयं यो ध्रुवाणौत्यस्य विषयः ॥
शङ्क० टौ । अपि चैवमिति। यदि बोजत्वावच्छेदेनैवातौन्द्रिय कार्य यदि च कुर्वद्रूपत्वमतीन्द्रियमङ्करकारणतावच्छेदकं न तु बोजत्वमित्यर्थः । कारणतावच्छेदकस्य बोजत्वस्य कार्यतावच्छेदकस्याङ्कुरत्वादेः प्रत्यक्षमि त्वमेव ध्रुवत्वं तथा च
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्ष गाभवादः
यो ध्रुवाणि परित्यज्य अध्रुवाणि च सेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ इति मर्वप्रकारिकानुपपत्तिरित्यर्थः ॥
भगौ० टी० । वैजात्या पगमे ऽनिष्टान्तरमाह । अपि चेति । प्रयोजकः कारणतावच्छेदकः स्वभावः कुर्वद्रूपत्वं तगोचरोऽन्वयव्यतिरेकगोचरो बोजत्वं न कारणतावच्छेदकं दृश्यं कार्यमङ्कराख्यम् अदृश्येन वैजात्येन दृश्येन बोजत्वेन अदृश्यं कार्यान्तरम् तथा च वैजात्यमपि न मियत दृश्यादृश्ययोः कार्यकारणभावे प्रत्यक्षाभावेऽनुमानस्याप्यभावात् । वृद्धिमिच्छतो मूलमपि नम्वेदित्यर्थः ।
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ इति निदर्शनालोकः ।
रघु • टौ । अथाकृत कार्यतदुपादानवदुपादानाविनाभावोऽपि सहकारिणः कल्पयिष्यते तत्राह । अपि चेति ।
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि । इति ।
अथवा व्यतिरेकेण प्रयोगः विवादाध्यासितं बीज सहकारिवैकल्यप्रयुक्ताङ्कुरादिकार्यवैकल्यं तदत्पत्ति
(१) यथ कृप्त इति क्वचित् ।
For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
यात्मतत्वविवेके सटीक
निश्चयविषयौभूतबीजजातीयत्वात् । यत् पुनः सहकारिवैकल्ाायुक्ताङ्कुरादिकार्यवैकल्यं न भवति न तदेवम्भतबीजजातीयं यथा शिलाशकलमिति ॥
शङ्क० टी० । मोऽयं वादी प्रघट्टकार्थो का प्रथमप्रघट्टकार्थमेव सिंहावलोकितन्यायेन व्यतिरेकमुखेन प्रयोगमारोप्य दर्शयति । अथवेति। पूर्वतन)प्रयोगापेक्षयैव विकल्पः । विवादाध्यामितमिति। चतितबीजभागबाधवारणार्थ सामर्थ्यामामर्थ्याभ्यां कुशजस्थस्य विवादाध्या मितत्वात् । सहकारोति सहकारिवैकन्यप्रयुक्त - मङ्करादिरूपकार्यवैकल्यं यस्येति बहुव्रीहिः प्रयुक्त परिपालितं तदुत्तरकालसम्बद्धौलतं कार्यवैकल्यं कार्यप्रागभावः दण्डादीनामपि निमित्तकारणानां कथञ्चित् कार्यप्रागभावनिरूपणात्। साध्ये ऽङ्करपदप्रक्षेपात् साधने ऽपि बीजजातीयवादित्य मामान्यव्याप्तौ तु नोभयत्रापि विशेषोपादानम् । तदुत्पत्तिनिश्चयः कार्यकारणभावनिश्चयः । पुनःपदं भवतिपदं च स्फुटार्थम् ॥
भगी. टौ । सामग्रीमध्यवर्तिनि बौजे बाधो माभूदिति विवादाध्यामितं विशेषणमित्ये के। मामग्रीमध्यनिवेशात प्राक तत्रापि सत्त्वान्न तत्र बाधो न वाच्यमित्येकव्यभिचारोऽत विवादाध्यामितबीजयोः प्रत्येकमेव पक्षत्वं विवादस्य नानारूपत्वेऽपि प्रकरणाबियम इत्यन्ये । महकारोति। महकारिममवधाना
(१) पूर्वप्रयोगा-पा० १ । ३ यु० ।
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभइन्वादः।
भावव्याप्यकार्याभाववत्त्वं तदवच्छिन्नकार्याभावव्याप्यतावच्छिन्नरूपवत्त्वं वेत्यर्थः । शिलाशकले त्वकारणे सहकारिमाकल्ये ऽपि कार्याभावात् स्वरूपायोग्यवस्थितौ तवैकल्ये ऽपि कार्याभावस्य खरूपयोग्यत्वाभावप्रयुकत्वात् कारणे शिलादौ तत्त्वेनैव कार्याभावव्याप्यतावछेदात् सहकार्यभावस्थान्यथामिद्धतया व्यर्थत्वाचेति भावः। तदुत्प. सौति। कार्यकारणभावनिश्चायकान्वयव्यतिरेकावच्छेदकबीजवादिजातिमत्त्वादित्यर्थः ॥
रघु० टी० । विवादाध्या मितमिति स्वरूपकथनम्, स्थैर्यपचे फलोपहितस्यापि प्राक्कार्थवैकल्यात् । अङ्करादौत्यादिपदेन सामान्यध्याप्तिः सूचिता । एवं चहेतावपि बीजादौति बोध्यम् विशेषथाप्यादरे त श्रादिपदमनुपादेयम् हेतौ च तदुत्पत्तिरङ्कुरनिरूपिता वकया। वैकल्पिकं च भूतान्तबीजपदयोरपादानम् । तदुत्पत्तौति । यद्यपि परेषां सहकारिविरहितं न तदुत्पत्तिनिश्चयविषयः कारणतावच्छेदकरूपेण तत्माजात्यं चासिद्धं रूपान्तरण बतिप्रसन(९) तथापि तदुत्पत्त्या तनिश्चायकावषयव्यतिरेकावुपचक्षितौ नियतान्वयव्यतिरेकितावच्छेदकरूपवत्वं तु फलितार्थः । यथेति । शिलादौ सहकारिसाकस्येऽपि कार्यवैकल्यात् खरूपयोग्यत्वविरहप्रयुक्रमेव तदिति भावः ॥
___(१) त्वयभिचारि-पा. १ पु० ।
15
For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मताववियक सटीक
___ न च किमुक्तसाध्यव्याहत्तेरुक्तसाधनव्यात्तिरुदाहृतात् किं वा परम्परयापि तथाविध प्रसवसामर्थविरहादिति व्यतिरेकसन्देह इति वाच्यम् प्रागेव शङ्काबीजस्य निराकृतत्वादिति ॥
शङ्क० टौ । उदाहता दिति । शिलाशकला दिलाय: । बोज परम्परयापि कुर्वद्रयं बीजं जनयति न तु शिला शकलं नया र व्यतिरेकमन्देहो व्यतिरेकच्याप्तिमन्देह इत्यर्थः । अन्यथा मद्धेरिति
भावः ॥
भगौ० टी० । मनु विपक्षे शिलादौ न माध्याभावप्रयुक्तः माधनाभावः किन्त्वङ्करजननसमर्थक्षणानुत्पादप्रयुक्त इति माध्यमाधनभावयोरुपाधिसत्त्वान्न व्याप्तिरित्यत आह । न चेति । प्रागेवेति । कुर्वद्रपत्वजातिनिरासेनैव बीजवस्य प्रयोजकत्व निथयादित्यर्थः ॥
रघु० टौ । उदाहतात् पिलाशकलात् । किं वेति । तथा चोकमाध्यामत्त्वे ऽपि साक्षात्परम्परया वा अङ्करप्रमवसमर्थ बोजत्वसत्त्वं न विरुद्योत इति हेतोय॑तिरेकस्य विपक्षव्यावृत्तत्वम्म सन्देह इति । प्रागेव बोजत्वस्याङ्करप्रयोजकत्वव्यवस्थापनेन भाति ॥
-
-
(१) तथाभूत-पा० १ पु० ।
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभवादः।
स्थादेतत् । माभूत् सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्मसंसर्गः अस्तु बोजत्वमेव प्रयोजकं भवतु च सहकारिसमवधाने सति कर्वस्वभावत्वं भावस्य तथा च तदसन्निधाने ऽकरणमप्युपपद्यताम् तथापि तज्जातीयमात्र एवेयं व्यवस्था न त्वेकस्यां व्यक्तौ करणाकरणलक्षणविरुड्वधर्मसंसर्गस्य प्रत्यक्षसिद्धतया तच दुर्वारत्वादिति चेत् न विरोधस्वरूपानवधारणात् ॥
भा. टी. । वक्ष्यमाणप्रघट्टकार्थादुकप्रघट्टकत्रयस्थार्थ विवेj तत्त्रयार्थानुवादपूर्वकं प्रघट्टकान्तरमवतारयति । स्यादेतदिति । माभूदिति। कुशूलस्थस्थापि बौनत्वेन सामर्थस्यैव साधनादिति भावः । अस्विति । तथा च कुशूलस्थ स्थापि सामर्थमेवेति भावः । कुर्वपत्वाकुर्वट्रपत्वलक्षणविरुद्धधर्माध्यासोऽपि नाचेति वा भावः । भवतु वेति। तथा च क्षेपकारित्वाक्षेपकारित्वलक्षणोऽपि न विरुद्धधर्माध्यास इति भावः । क्रमोऽत्र न विवक्षितः । तथा च पूर्वसाधितार्थानुवादमाचमेतदिति व्युत्क्रमाभिधानदोषो नाच । कखभावत्वं जनकखभावत्वम् । तथापौति । बौजव जात्यवछि किश्चिज्जनयति किञ्चिन्न जनयति तत्र महकारिजाभालाभौ तन्त्रम्(२) म त्वेकैकव्यक्तिः कदाचिन्ननिका कदाचिदजनिकेति
(१) धर्माध्यासः-पा० १ पु.। (२) अनवबोधात्-पा० १ पु० ।
(२) च मास्ताम्-पा० क्वचित् ।
For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वात्मतत्त्वविवे के सटीके
व्यवस्था सहकारिलाभानामतन्त्रत्यर्थः । यद्यपि पूर्वमपि र क्रिमेवादाय सामर्थ्यामामादिक चिन्तितं चाभङ्गानुकूलत्वात् तथापि व्यरेकस्याः फलोपधानानुपधानलक्षणविरुद्धधर्माध्याम: प्रत्य चत्वादुरपङ्गव इत्यभिप्रायेण शङ्केत्य पौनरुक्त्यम् ॥
भगौ• टौ । पूर्वखण्डनकत्रयानुनादपूर्व के जनकत्वाजनकत्वात्मकविरुद्धधर्मसंसर्गमाह । स्यादेतदिति । यद्यपि व्यानिग्राइकमानाभावः प्रथमखण्डनकार्थी न तु सामय पामर्थक पविरुद्धधर्माध्यामाभावः तथापि क्षणभङ्गानुमानमूलव्याप्यविडिपमङ्गागतवात् तात्पर्य तस्य तत्राप्यस्यैवेति भावः । अस्विति । तथा च कुर्वट्रपत्वाकुर्वदूपत्वरूपविरुद्धधर्माध्यामोऽपि नेत्यर्थः । भवतु चेति । श्रतो न क्षेपाक्षेपकारित्वलक्षणविरुद्धधर्माध्यान इत्यर्थः । अत्र चार्थन क्रमेण शाब्दक्रमलङ्घनादयथाक्रममभिधानम्। बोजत्वम्य प्रयोजकत्वस्थितावेव कारित्वचिन्तावमरात्। तज्जातीये भिन्ने बीजजातीय इत्यर्थः । व्यवस्थामहकारिलाभालामयोः करणाकरणरूपेत्यर्थः ॥
रघु० टौ. । स्यादेतत् बोजत्वमतड्यावृत्तिरूपं व्यावृत्तित्वादेवासत् न चामतः मता व लक्षणेन ममं सम्बन्धः सम्भवति न च कारणेनासम्बद्धं कारणतावच्छेदकं नाम । अथैवं कुर्वद्रूपत्वमपि तादृशं कथं कारणतावच्छेदकं कुतश्चानुरोधात् कल्पनौयमङ्कुरत्वादेरप्यलोकत्वात् तत्तयक्तिविश्रान्ते च कार्यकारणभाये लोक
For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभवादः।
शावाविलोपप्रमङ्गश्चेति चेत् सत्यम् स्वकारणसामर्थ्यातिशयासादितस्वभावविशेष एवोत्पद्यमानः क्षणिको ऽभावस्तत्तत्कार्यं कुर्वाण: कुर्वप इत्यभिधीयते क्षणिकत्वं च भावानां करणाकरणत्वलक्षणविरुद्धधर्माध्यामा लौकिकस्तु व्यवहारोऽनादिविकल्पवासनावशात् कल्पितैरेवानुगतरूपैः कार्यकारणभावस्थापि(१) कल्पनादिति चेत् मेवम् तादृगविरुद्धधर्माध्यामम्य निरसनीयत्वात् श्रपाकरणीयत्वाचं विधिरूपतया प्रतिभाममानेषु मामान्यादिषु बाधकानामिति । इयं सहकारिणां लाभे करणमलाभे चाकरणमिति व्यवस्था ॥
स खन्नु धर्मयोः परस्पराभावरूपत्वं वा स्यान्नित्यत्वानित्यत्ववत् धर्मिणि तदापादकत्वं वा शीतोष्णत्ववत् तहत्ता बा दण्डित्वकुण्डलित्ववत् ॥
शङ्क० टी० । स खल्विति। धर्मयोः करणाकरणयोः परस्परविरहरूपत्वमित्यर्थः । नित्यत्वा नित्यत्ववदिति। यद्यपि ध्वंमावच्छिन्नसत्त्वमनित्यत्वम् न तु नित्यत्वाभाव एव तथापि नञर्थसम्बन्धा. सम्बन्धमात्र विवक्षयवतद्रष्टव्यम् तदापादकत्वमिति परस्परविरहापादकत्वं तच्च परस्परविर हव्याप्यतथा निर्वइति यथा गैत्यं जले श्रोधण्याभावमाक्षिपति औषण्यं च तेजमि शैत्याभावमित्यर्थः । तदत्तावेति । धर्मयोः परस्परभेदमा वा विरोध इत्यर्थः ॥
(१) कार्यकारगारू मयापि ---पा० १ पु० ।
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्वविवेके सटीक
भगौ० टी० । परस्परेति । अन्योन्यविरहात्मकत्वमित्यर्थः । नित्यत्वेति । यद्यप्यनित्यत्वं ध्वंसावच्छिन्ना सत्ता मा च न नित्यत्वामावरूपा तथापि विशेषणयोरवच्छेदानवच्छेदरूपयोस्तथात्वादृष्टान्तवा विरोधः । तदापादकत्वं परस्पराभावव्याप्यतया तदाक्षेपकत्वमित्यर्थः । शौतेति । यथा शौतत्वोधण्याभ्यां स्वाश्रये मिथोधिकरणान्यो न्याभावाक्षेपकत्वमित्यर्थः । तद्वत्ता एकधर्मिवृत्तावपि मिथोन्योन्याभाववत्तेत्यर्थः। दण्डित्वेति । यथा दण्डित्वकुण्डलिवयोरेकवृत्तावपि दण्डित्वेन कुण्डलित्वं तद च न दण्डित्वमित्यर्थः ।
रघु० टौ । म विरोधः । दह नित्यत्वा नित्यत्वे क्षमाप्रतियोगित्वप्रतियोगित्वे तस्य परस्परविरहस्यापादकत्वं तयाप्यतया । तहत्ता परस्परभेदवत्ता। प्रभावत्वेन भेदस्याप्यभावपदस्मारितत्वेन तदा परामर्शसम्भवात् । तदत्ता परस्परं परस्परात्यन्ताभाववत्ता दण्डित्वेन कुण्डलित्वं कुण्डलिवेन दण्डित्वमित्यन्ये ॥
. न प्रथमः निर्विशेषणस्यासिद्धत्वात्() यावत् सत्त्वं किञ्चित् करणात् सविशेषणस्य तु विरोधसिद्धावप्यध्यासानुपपत्तेः। यदा यदकरणं हि तदा तत्करणस्याभावो न त्वन्यदा तत्करणस्य न चैतयो(२) रेकर्मिसमावेशमातिष्ठामहे॥
(१) सिद्धेः-पा० १६० । (२) न चानयोः-पा० २ पु. ।
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्ष गाभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
११८
शङ्क० टी० । निर्विशेषणस्येति । श्रकरणत्वमात्रस्य बौजव्यक्तावसिद्धेः तदेवाह । यावदिति । अन्ततः संयोगादेरपि जननादित्यर्थः । सविशेषणस्येति । यदा तदेति । विशेषणसहितस्येत्यर्थः । तदेवाह । यदेति । अनयोर्विरोधसम्भवेप्यध्यासो नास्तीत्याह । न चेति । न हि यद्दीजं यदैवाङ्कुरं करोति तदैव न करोतीत्यभ्युप गच्छाम दूत्यर्थः ॥
भगी० टी० । निर्विशेषणस्येति । श्रकरणमात्रस्टेत्यर्थः । कदाचित्तत्र करणस्य मानमिद्धत्वादकरणमात्रस्याप्रमितौ तत्प्रतियोगिक विरोधस्यानमितेरिति भावः । यावदिति । श्रन्तः स्वाश्रयादिसंयोगादौनां जननादित्यर्थः । सविशेषणस्येति । यदा यत् करणं तदैव तदकरणमित्यनयोर्विरोधे ऽपि नैकत्र समादेश इत्यर्थः । तदेवोपपादयति । यदेति । श्रङ्कुराकरणकाले तत्करणं विरोधि न त्वन्यदापि तयोरेकधर्म्यसमावेश नियमात् । न चैकदाङ्कुरकरणाकरणे बौजे ऽङ्गीकुर्म इति भावः । न त्वन्यदेति । अभाव दूत्यनुषञ्जनीयम् ॥
रघु० टी० । निर्विशेषणस्य कार्यविशेषानियन्त्रितस्याकरस्य वस्तुनि क्षणभङ्गवादिनाममिद्धेर्विरोधस्यामित्वात् । यावत्सत्त्वं किञ्चित्करणात् किञ्चित्करणाभ्युपगमात् । श्रस्माकं तु तसिद्धावपि कालभेदादेव न विरोध इति भावः । यत्त्वस्माकमपि यावत्सत्त्वं संयोगादिजननमम्भवादिति । तदमत् कदाचिदवयविनस्तथात्व
For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
यात्मतत्त्वविवेके सटीके
मम्भावनायामपि गुणकर्मणोनित्यमात्रस्य च तदसम्भवात् प्रक्रान्तबाहौजमात्रमधिकृत्य इदमित्यपि कश्चित् । तत्कार्यकरणस्य तदभावस्य च परस्परविरहरूपत्वेऽपि स्वरूपतो न विरोधः । एकस्मिन् कालेऽङ्करकरणाकरणयोः समर्थबोजक्षणशिलाशकलात्मकदेशभेदेनेव एकस्मिन् धर्मिणि कालभेदेन वृत्तेरनुभवमिद्धतया दुरपहवत्वात् किन्त्वेककालावच्छेदेन न चैककालावच्छिन्नं तदुभयमेकत्राभ्युपगच्छाम इत्याह । सविशेषणस्येत्यादिना। मविशेषणस्य कार्यবিবিভিনয় ৰূদ্ধাঞ্জলি নিৰীঘধিক্কাৰথি অগ্রাভ एकधर्मिसमावेधस्यानुपपत्तेरनभ्युपगमात् यदा हि पन यत्कार्याकरणं तदा तत्कार्यकरणस्य तनाभावः तद्धमिवृत्तित्वाभावः न वन्यदा तत्कार्यकरणस्य तद्धर्मिवृत्तिलाभाव: न चैतयोरेककालावच्छिनतत्कार्यकरणाकरणयोरिति ॥
-
नहितीयः भावाभावव्यतिरिक्तयोः करणाकरणयोरसिद्धेः। व्यापारापरव्यपदेशसहकारिभावाभावौ हि करणाकरणे कार्यभावाभावौ वेति अतिरेकसिद्धावपि स्वकाल एव स्वाभावप्रतिक्षेपवत् प्रकरणाभावमाक्षिपेत् करणं न त्वन्यदा न हि यो यदा नास्ति स तदा स्वाभावं प्रतिक्षेतमहतौति विरोधभावं वा आक्षेप्तुम् । तथा सति न कदापि तन्त्र स्यात् न वा
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
१२१
कदापि तहिरोधी भवेदिति। नासतो विद्यते भावो नाभावो विद्यते सत इत्यायातं न वा विरोधः) ॥
श• टौ । भावाभावेति । परस्परविरहव्याप्यत्वं विरोधिरूपयोः समावत्यपि प्रकृते करणाकरणयोर्न तादृशस्वमित्यर्थः । व्यापारापरेति । अन्यतन्त्रसंयोगादिवञ्चरमसामग्रौनिवेशितसहकारिभावाभावी फलोपधानानुपधाने वा कारणाकारणे परस्परविरहात्मनो एव न तु परसारविरहव्याप्ये इत्यर्थः : अभ्युपगम्याह । अतिरेकेति । यथा घटः स्वावच्छिन्न एव काल्ने स्वाभावं प्रतिचिपति न तु स्वानवछिन्नेऽपि काले तथा करणमपि स्वावच्छिन्न एव काले स्वविरोधिनोऽकरणस्याभावमाक्षिपेत् न तु खानवच्छिन्नेऽपि काले। न हि नेलं स्वाकालेऽपि र तत्वाभावमाक्षिपति ! तथा सत्यामध्यामो घटः पाके मत्यपि रक्तो न स्थादित्यर्थः । दृष्टान्तमुपपादयति। न हौति। प्रतिक्षेप्तुमर्हति प्रतिक्षेपात्मा भवति। दार्शन्तिकमाह। विरोधी ति। उभयत्र विपक्षे दण्डमाह। तथा मतौति। स्वानवच्छिन्नेऽपि काले यदि खाभावं प्रतिक्षिपेत् तदा यदा न स्यात् तदैव स्थादित्यायातं यदा स्वयं न स्यात् तदा तद्विरोध्यपि न सादिति खयमेव स्थादिति विचित्रो विरोध इत्यर्थः । ततः किमित्यत आह । नायत इति । तथा च चणिकत्वमाधने प्रवृत्तस्य तव नित्यत्वमेव भावानां पर्यवसितमिति भावः । न वेति। स्वाभावकाले खविरोधिकाले
_ (१) म चाविरोधः- पर• १ पु० ।
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धात्मतत्त्वविवेके सटीके
- यदि खयमेव स्थात् तदा विरोधनिरूपकस्थाप्यभावाविरोध एव न सिहोदित्यर्थः ॥
भगौ० टौ । भावाभावेति। यथा शैत्यमौषण्य च परस्पराभावभिन्नं तदाक्षेपकं न बकरणं करणाभावभिन्नं येन तदाक्षेपकं स्यात् तथा च करणाकरणयोरापाद्या रत्वादाक्षेपकत्वानुपपत्तिरित्यर्थः। व्यापारेति । सहकारी चरमव्यापाररूप इत्यर्थः । चधकरणं करणविरोध्यपाधिरन्यो नाभावस्तथा च नोकदोष इति अयात् तबाह । अतिरेकेति। स्वमत्तावच्छिनः कालः बकाल: तत्रैव यथा करणं स्वाभावं प्रतिक्षिपति न तु स्वाभावकालेऽपि तथा करणान्यतया खौतमकरणभावरू५पाधिमपौत्यर्थः । दृष्टान्ते नथावमुपपादयति । म हौति । प्रतिक्षेनुं प्रतिक्षेपात्मीभवितम् अभावाभावस्य प्रतियोगिप्रतिक्षेपत्तादित्यर्थः। दृष्टान्ते उपपाद्य दार्शन्तिके योजयति। विरोध्यभाव इनि। विरोधिनोऽकरणस्थाभावमित्यर्थः । नन दृष्टान्नेऽपि तथात्वमसिद्धमित्यत आह । तथा मतौति । यदि खकालवत् खानाश्रयेऽपि काले स्वाभावं प्रतिचिपेत् तदा तस्य कालान्तरेऽपि सत्त्वात् कदाचिन्न भवतीति न स्यात् किन्तु सकलं न वृत्ति स्थादित्यर्थः । यदीदमेत कालवृत्त्यभावाप्रतियोगित्वे मति खानधिकरणकालवृत्त्यभावप्रतियोगी स्यात् तदभावकालवृत्ति न स्यादित्यापादनम् । यदि च स्वाभावकालेऽपि विरोध्यभावमाक्षिपेत् तदा विरोधप्रतियोग्यनिरूपणाविरोध एव न निरूप्येतेत्याह । म वेति ॥
For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
रघु टौ० । भावाभावेति । श्रभेदे श्राप्याक्षेपकभावानुप
0
पत्तेरिति भावः । व्यापारापरव्यपदेशः । सहकारी चरमो व्यापारः । हि यस्मात् । एतावेतौ वा परस्परविरहरूपावेव करणकरणे | करणाभावातिरिक्राकरणाभ्युपगमेपि दोषमाह । अतिरेकेति । अन्यदा स्वानधिकरणकाले प्रतिचेप्तुं प्रतिक्षेपात्मभवितुम् श्रभावाभावस्य प्रतियोगिरूपत्वात् । विरोध्यभावं विरोधिनोऽभावम् । तथा मतीति । स्वासत्त्वकालेऽपि स्वाभावप्रतिक्षेपे तदापि तदभावो न स्यात् स एव स्यात् । स्वासत्त्वकालेऽपि च स्वविरोधिनोऽभावाचेपे तदानीमपि तद्विरोधी न स्यादित्यर्थः । न वेति । स्वासत्त्वकालेsपि विरोधिनोऽभावाक्षेपे तुम्यन्यायतया स्वानधिकरणदेशेऽपि तथावे सर्वदा सत्र तस्यामले विरोध एव न मियेदित्यर्थः (१) ॥
१२३
नन्वेवं सति परिमाणभेदोऽपि कालमेदेन न विरुड्यते तचाप्येवं वक्तुं सुकरत्वात् न बाधकबलेन तच कालभेदस्य विवक्षितत्वात् । तथाहि नारव्यद्रव्यैरेव द्रव्यावयवैर्द्रव्यान्तरमारभ्यते मूर्तत्वसमानदेशत्वयोरेकदा विरोधात् । तथा चारम्भपक्षे पूर्वद्रव्यनिवृत्तिः श्रनिवृत्तावनारम्भ इति । तत्र निवृत्तावाश्रयमेदादेव परिमाणभेदः अनिवृत्तौ संयोगिद्रव्यान्तरानुपचये क
(१) विरोध एव न स्यादित्यर्थः- पा० ४५० ।
For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
यात्मतावविवेके सटौके
परिमाणभेदोपलम्भो यो विरोधमावहेत् । तदपचये तु) व परिमाणान्तरोत्पत्तिः आश्रयानुत्पत्तेः। अत एव स्थौल्यातिशयप्रत्ययोऽपि तत्र भ्रान्तः तस्मात् कालभेदेनापि न परिमाणभेदः एकस्मिन् धर्मिण्युपसंहतुं शक्यत इत्यादि पदार्थचिन्ताचतुरैः सह विवेचनौयम् (२) ॥
शङ्क० टौ । एवं मति दीर्घत्वहुखत्वे अपि परिमाणे कालभेदेन विरुद्ध न स्याताम् तथा च कालादिप्रत्यभिज्ञापि प्रमेव स्थादित्याह । नवमिति । खकाल एव स्वविरोधिपरिमाणं प्रतिक्षिपेत् न तु स्वाकालेऽपौति वक्तं सुकरत्वादित्यर्थः । तत्र भिन्नकालयोरपि परिमाणथोरेकत्र धर्मिणि विरोधस्य प्रमाणसिद्धत्वादित्याह ! नेति । तत्र परिमाणभेदो द्रव्यनाशे सत्येव भवेन्न तु पूर्वद्रव्ये सतौति तथाहीत्यादिना विवेचनीयमितान्तेनोपपादयति । तथाहौति। अविनष्ट एव पूर्वद्रव्ये यदि तेव्धवयवेषु द्रव्यान्तरमुत्पद्यत तदा भूर्तयोः समानदेशबमापद्यतेत्यास(३) । नारधेति । ननु घटादौ चतुरालोकयोर्मयोरेकदेशवृत्तित्वं खीकृतमेवेति चेत् न तत्र चालनिन्यायेनोभयवृत्त्यभ्यपगमात् निविडावयवमूर्तदयाभिप्रायेण(४) वा विरोधस्योकत्वात् । ननु तथा
(१) तदुपच येऽपि च--- पा० १ पु । (२) चिन्तनौ यम्-- पा० ३ पु० । (३) आपद्यतेत्यर्थः-पा० २ पु । (E) न निस्वयवमूर्तद्रयाभिप्रायेण - पा० २ पु० ।
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
१२५
प्येकतन्तुकपटे तन्तूनां पटस्य चांशुवृत्तित्वमेव स्यात् तथा च कथं न तत्र मूर्तद्वयसमानदेशताविरोध दूति चेत् न तच पट एव नोत्पद्यते किं तु संस्थानविशेषाधीनः पटव्यवहार इत्यभ्युपगमात् । यदा अंशुतन्तु संयोगस्तत्र पटाममवायिकारणं न च तचैवांशो पटवृत्तित्वमिति तथापि तन्तुना समानदेशत्वमेवेति वाच्यम् अन्यूनदेशयोरेव तथाभ्युपगमात् । श्रनिवृत्ताविति । पूर्वद्रव्यं यदि न निवर्तते तदा समवायिकारणान्तरानुप्रवेशोऽपि नास्तीति कथं दौर्घत्वोपलम्भ इत्यर्थः । ननु स्थूलप्रत्ययो दृश्यते संयोगिद्रव्यान्तरानुप्रवेशं विना कथं स्यादित्यत श्राह । तदुपचयेऽपीति । द्रव्यान्तर चेन्नोत्पद्यते तदा तत्र स्थौल्यप्रत्ययो धान्यादिराशाविव भ्रान्त इत्यर्थः । तर्हि य एव कृश श्रासीत् स एवेदान स्थूल इति प्रत्यभिज्ञा कथमत श्राह । श्रत एवेति । पदार्थचिन्ताचतुरैः वैशेषिकैः ॥
भगौ० टी० । ननु यदि कालभेदेनाविरोधात् करणाकरणयोरेकधर्मिसमावेशः तदा द्विहस्तत्वादिपरिमाणभेदोऽप्येकच कालभेदेन स्यादिति ततोप्याश्रयभेदो न स्यादित्याह । नन्विति । कालभेदस्येति । विरोधापादकस्येति शेषः । शरीरसमवायिकारणद्रव्यपरिमाणेनैव शरीरे परिमाणान्तरं जन्यत इति व्यवस्थिते मति बाधकमाह । तथाहीति । एकचैव शरीरे परिमाणान्तरोत्पत्तिः शरौरारम्भकावयवेभ्यो यदि द्रव्यान्तरोत्पत्तिमभ्युपेत्योच्यते तदापि
For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
धात्मतत्त्वविवेक सटीक
यदि पूर्वद्रव्यानिवृत्तिपक्षस्तदा मूर्तयोः पूर्वापरद्रव्ययोरेकत्र वृत्तिः स्थादित्यर्थः । मूर्तत्वेति । ननु मूर्तयोः समानदेशताविरोधो यदि संयोगेन तदा यदवच्छेदेनालोकसंयोगस्तदवच्छेदेन चक्षुःसंयोगस्य ग्राहकत्वाभ्युपगमविरोध: नापि समवायेन तद्विरोधः एकतन्तुकस्थापि पटम्य दर्शनात् तत्र हि पटारम्भकतन्तुः खावयवेषु वर्तते पटोऽपि तत्रैव एकतन्ववयवानां संयोगस्य तत्रासमवायिकारणत्वात् तस्य कार्यकार्थसमवायनियमात् । अत्राहुः चक्षुरालोकयोश्चालनिन्यायेन संयोगः कठिनयोरेव वा मूर्तयोः समानदेशताविरोधः एकतन्त पटैकत्वं तु तन्तमयोग एवासमवायिकारणं शिरोवच्छेदेन पाणिना शरीरसंयोगावच्छेदे भेदेनांशतन्तुसंयोगस्य विरोधात् यदा पट एव तत्र नोत्पद्यते कारणाबाधात् तादृक्मंयोगमात्रमेव पटप्रतीतिविषयः एवं पूर्वद्रव्यनिवृत्तावेव द्रव्यान्तरस्य परिमाणान्तरस्योत्पत्तिरिति नैकद्रव्ये कालभेदेन परिमाणभेद इत्याह । तथा चेति । किञ्च पूर्वद्रव्यानिवृत्तिपने परिमाणान्तरोत्पादकत्वं संयोगिद्रव्यानुपचये तदुपचये वा। प्राधे संयोगौति अन्ये तदुपचये विति। अममवायिकारणगतस्यैव संख्यापरिमाणादेः परिमाणं प्रत्यममवायिकारणत्वनियमात् परिमाणस्थ स्वममवायिकारणपरिमाणान्तरोत्पत्तिप्रतिबन्धकत्वाञ्चेति भावः। ननु पूर्व कृश इदानीमतिशयेन स्थूल इति प्रत्यभिज्ञानादेतत् स्थादित्यत आह । अत एवेति । उकबाधकबलादेवेत्यर्थः। ननु द्रव्यान्तरारम्भकाभिमतद्रव्यान्तरप्रत्यामत्तेरेव पूर्वपरिमाणनाशः परिमाणान्तरोत्पत्तिश्च स्यात् अवयवगुणस्य वाऽसमवायिकारणतानियमः परिहीयताम
For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गाबादः ।
१२७
घरा पूर्वावयवपरिमाणस्यैवासमवायिकारणत्वमस्तु मैवम् महापरिमाणद्रव्यममवेतपरिमाणस्य स्वसमतायिसमवायित्तिपरिमाणाममाथिकारणत्वनियमात् समवायिकारणेतरपरिमाणस्थानारम्भकत्वाच॥
रघु० टी० । प्रारब्धद्रव्यैरारब्धव्यवद्भिः । एकदेति । फलतः समानदेशत्वविशेषणं तथा च एककालावच्छेदेन मूर्तान्तरेण सममेकधर्मिसमवेतत्वमर्थः । न चैकतन्तकपटे अंशमयोगानामेवासम. वायिकारणत्वात् कार्येकार्थसमवेतस्यैव संयोगस्य व्यासमवायिकारणत्वात् पटस्याप्यंश देशत्वमिति वाच्यम् तन्तत्वेन पटममवायिकारणत्वादंशूनां तथात्वायोगात् वेमाद्यभिघातेन महातन्तुविनाश एव खण्डतन्तुभ्यः पटोत्पादात् अन्यथा तु पटसंस्थानमारूप्यावान्त एव परप्रत्ययः अवयवान्तरावच्छेदेनावय विसंयोगोऽवयवे न विरुध्यते शिरसि शरीरसंयुकः पाणिरिति प्रत्ययात् तथा चश्विन्तरावच्छेदेन तन्तुसंयोगोऽसमवायौ समवायौ तन्तुरेव पटस्येत्यपि केचित् । अनारम्भ इति। पूर्वद्रव्यसत्त्व एव द्रव्यान्तरोत्पत्तौ युगपत्तादृशद्रव्यदयोपलम्भापत्तित्तरद्रव्य एवं परिमाणान्नरोपत्तौ कर्मिसमावेशः पूर्वद्रव्य एव च परिमाणान्तरोत्पत्तौ द्रव्यान्तरोत्पादाभ्युपगमवेयर्थमित्यपि द्रष्टव्यम् । एतेनारभ्यारम्भकवादानुसरणमपि प्रत्युतम् । श्राश्रयानुपपत्तेरिति । न चावस्थितद्रव्य एव संयोगिद्रव्योपचयात् पूर्वपरिमाणनाशः परिमाणान्तरोत्पादश्च स्थादिति वाच्यम् परिमाणस्याश्रयनाकनाश्यत्वात् अवयवमात्रसंयोगविशेष
For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
यात्मतत्वविवेके सटौके
बहत्वादेरेवावयविपरिमाणोत्पादकत्वाच्च अन्यथा धरण्यादिपतितमृत्पिण्डादेरवयवान्तरसंयुनावयवस्य च पूर्वपरिमाणनाशः प्रकृष्टतरपरिमाणत होत्पादश्च स्थादिति भावः ॥
अस्तु तहाँहापि बाधकं बलं प्रसङ्गतविपर्यययोरुक्तत्वादिति चेत् न तयोः सामीसामर्थ्यविषयत्वात् तत्र च उक्तत्वात् स्तां वा न तथापि ताभ्यां शक्त्यशत्योरविवक्षितत्वात् कालभेद एव विरोधः साध्यते तथोपसंहर्तुमशक्यत्वात् यदा तदेत्युपेक्ष्य यत् समर्थ तत्करोत्येवेत्युपसंहर्तुं शक्यमिति चेन्न कालनियमाविवक्षायां यत् समर्थ तत्करोत्येवेति कदाचित् स्यात् तथा च सम्भवविधेरत्यन्तायोगो विरुद्धो न त्वयोगः नौलं सरोजं भवत्येवेति वत् ॥
शङ्क० टी० । अस्विति । यदौदं द्रव्यं दीर्घ स्यात् हस्खं न स्थादितिवत् यदि बीजं कारि स्थादकारि न स्थादकारि चैतत् तस्मान कारोति प्रसङ्गतविपर्ययौ स्यातामिहापौत्यर्थः । कारित्वाकारित्वे यदि सामर्थ्यासामर्थ्य एव तत्र प्रसङ्गतविपर्ययो पूर्वमेव निरस्तावित्याह । नेति । तत्रेति । ननु सामर्थ्यासामर्थ्य प्रति प्रमङ्गतविपर्ययौ नोच्यते येन पूर्वनिरस्तत्वं स्थात् किं तर्हि कारित्वाकारित्वे प्रति ते च ताभ्यामन्ये एवेत्यत आह । स्तां
For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभरवादः ।
१२६
बेति। शत्य शक्योरिति । कारित्वाकारित्वयोरित्यर्थः । तथेति । कालभेदमनन्तर्भाव्य मामान्यतस्तयोरेकत्र धर्मिण्यपसंहाराभावात् एतदेव शङ्का पूर्वकं दर्शयति । यदा तदेति । उभयोरेककाखत्वं तिरस्कृत्येत्यर्थः। यत्ममर्थमिति। तथा च प्रसङ्गे दृष्टापत्तिरित्यर्थः । तदेव स्फुटयति। सम्भवेति। समर्थस्य करणं सम्भव - तौत्यत्यायोगव्यवच्छेदम्या भिमतत्वादेवेत्यर्थः। अत्र कार्यविणेषाङ्कुराद्युपधानं न विवक्षितम् । अन्यथैकस्यां व्यको तथान्युपगमेऽपमिद्धान्तापत्तेः । यत् समर्थमिति । यज्जातीयं समर्थ तजातीयं करोत्येवेति वा विवक्षितम् ॥
भगौ० टौ। ननु परिमाणभेदाद्यथाश्रयभेदस्तथेहापि स्थात् उभयत्र बाधका विषेषात् प्रसङ्गविपर्ययविशेषनिरासे ऽपि तत्मामान्यस्यानिषेधादित्याह। अस्विति। यत् समर्थ तत्करोत्येव यन्त्र समर्थं तन करोत्येवेति प्रसङ्गविपर्ययोश्च सामर्थ्यासामर्थ्यमा विषयो न तु कालभेदेनाप्येतयोरेकच न वृत्तिरिति विषय इत्याह । तयोरिति । यदि च कालभेदान्न वेणापि तर्कान्तरं सम्भवत्येवेति ब्रूयात् तत्राह। तत्र चेति । मामयं करणं योग्यता वेत्यादिना तस्यापि निरामादित्यर्थः। ननु मामर्थ्यामामर्थविषययोः प्रसङ्गतविपर्यययोनिरासे ऽपि करणाकरणविषयौ तौ स्थातामित्यत पाह। स्तां वेति । शक्त्यशक्त्योः करणाकरणयोः । तथेति । कालभेदाविवक्षायामित्यर्थः । उपसंहर्तमिति । यदि कारि स्थादकारि न यादित्यष्टापत्तिः सर्वस्यैव कारित्वात् यावत्सत्त्वं किञ्चित्
17
For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
करणात् विपर्यये च बाधा सिद्धी नियतकालविशेषविवक्षायां यदा कारि तदा कारौत्येतदपोष्टमेव आपाधापादकयोरेककालाविवक्षायां यदिदानौमिदं कारि स्यादन्यदाऽकारि न स्यात् अन्यकालाकारित्वानेदानौं कारीत्य प्रयोजकं कालभेदादेवोपपत्तेरित्यपसंहारोशक्य इत्यर्थः । वयाप्येतत्कालकारिण: कालान्तराकरणानुभवायाप्तिनोंपेयत इति भावः । यद्यदा न करोति तत् तदा न ममर्थमिति कालवाचिपदोपादानं व्यर्थम् कारिणो यावत्सत्त्वं सामर्थ्यादकारिणश्वासामर्थ्यादित्याशयेनाह । यदा तदेति । यत् समर्थ तत्करोत्येव कार्याव्यवहितपूर्ववत्यै वेत्युपसंहारः। शक्य एवेत्यर्थः। यदौदं सर्वदापाद्यते यदा मूलगौथिल्यं त्वन्मते ऽपि कारिण्येव कदाचिदकारित्वानुभवेन व्यभिचारादिति कदाचिदापाद्यं तत्र सिद्धमाधनमित्याह । कालनियोति। कालनियमः सार्वदिकत्वं क्रियामङ्गतैव कारिण्यात्यन्तायोगव्यवच्छेदः सम्भवमात्ररूपोर्थक्रियासम्भवे विरुध्यते न तु कदाचित् सम्भव इत्यर्थः ॥
रघु० टी०। प्रसङ्गेति । ताभ्यामकारिणोऽसामयसाधकाभ्यां कार्यकारिभेदमिद्धिपर्यवमिताभ्यामर्थत: करणाकरण योः स्वरूपेणैव विरोधस्य मिद्धेरिति भावः । यद्यपि ताभ्यामेव भेद सिद्धौ कृतममुना विरोधेन तदुपजीविना तथापि तावेव न सम्भवत इत्याह। तयोरिति । प्रमङ्ग सामर्थ्यस्य हेतुतया विपर्यये चासामथ्यमा माध्यतया विषयत्वं सामर्थप्रसञ्जनौयं करणं चेह सामर्थं तत्र च
For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
सामर्थ्यं हीत्यादिना दूषणस्योत्वात् । ननु योग्यतावच्छेदकं रूपमेव सामर्थ्यमभिधित्सितं तत्र च न साध्या वैशिट्या देदेषिस्यावकाश इत्यत श्राह । स्तां वेति । शत्यशक्त्योः करणाकरणयोर्न विवक्षितो व्याप्तिघटकः कालभेद: साधको यम्य सोऽविवचितकालभेद इत्यग्रिमग्रन्थस्वरसेन नेयं तथा व्याप्तौ कालभेदानुप्रवेशमन्तरेण उपसंहर्तुमशक्यत्वात् कुशूलम्ये मामर्थ्येन करण्प्रसञ्जन दुष्टापत्तिः उत्तरकालं तत्रैव करणाभ्युपगमात् विपर्यये च हेत्वमिद्धिः । व्यापक विरोधिन एवाभावस्य व्याप्याभावसाधकत्वात् । श्रन्यथातिप्रसङ्गात् करणस्य च सर्वथैवाकरणं विरुद्धम् श्रन्यथा तवापि सामग्री निवेशिनो बौजस्य देशान्तरे श्रकरणादसामर्थ्यापत्तेः न चेह तथा तस्यैव महकारिसमवधाने करणस्य प्रत्यक्षमिद्धत्वात् तत्प्रामाण्य सन्देहेऽपि हेतोः मन्दिग्धासिद्धत्वात् मूलशैथिल्याच्चेति भावः । यदेति । कालभेदमुपेच्यापि एवकारार्थान्तर्भावेन व्याप्ते - रादरे इष्टापत्त्यादेरभावादुपसंहारः शक्य एवेति भावः । करोत्ये - वेत्यच यावत्मत्त्वमिति विवचितम् न चानाद्यः चानाद्यः व्याप्यसिद्धेः श्रङ्करकारिणोऽपि बोजस्य प्राक् तदकरणम्य प्रत्यचमिद्धत्वात् एतेनायोग (१) व्यवच्छेदेन नियमोऽपि निरस्तः । द्वितीये त्वाह । कालेति । एवं च च जात नष्टम्य स्वरूपायोग्यत्वप्रसङ्गोऽवशिष्यते व६०ते च तत्र यद्यदा यत्सम्बद्धं तत् तदा करोतीति स्यात् न स्यात् समर्थस्यापि सहकारिविर हेलाकर एत्वस्योपपत्तौ मूल थि
(१) एतेनान्ययोग - पा० २ पु० ।
१३१
For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
आत्मतत्त्वविवेके सटीके
ल्यादित्युक्त्वात्(१) केचित्तु(२) करणकरणविषयावेव प्रसङ्ग विपर्ययौ स्थातामत प्राह । स्तां वेति । करणेनाकरणाभावप्रसञ्जने स्वरूपतोऽकरणेन करणाभावमाधने च प्रकारतोप्यवैशिध्यात् कालभेदेनोभयोपपत्तेमलगैथिल्याचोपसंहर्तमशक्यत्वं यदा यत्कारि तदा न तत् कारीत्यादिप्रसङ्गविपर्यययोश्चापादकामिद्धिमिद्धसाधने चेति भावः । यत्समर्थमिति यत्कारीत्यर्थ इत्याहुः। अत्र करणाकरणविरोधमुपजीव्यप्रवृत्तयोस्तयोः कथं तत्साधकत्वाशङ्कति चिन्तनीयम् ॥
ननु यदसमर्थ प्रथममासीत् तस्य सामर्थ्य पश्चादपि कुत आगतम् प्रथमं समर्थस्य वा पश्चात् कुष गतम्। नैतदेवं तत्तत्सहकारिमतस्तत्तत्कारकत्वं हि सामर्थ्यम् अतहतस्तदन्यवतो वा तदकर्तृत्वमसामर्थम् । इदं चोत्पत्तिकमस्य रूपं ते च सहकारिणः स्वोपसर्पणकारणवशाद् भिन्नकाला इत्यर्थात् कार्याणामपि
(१) वक्ष्यते च तत्र यद्यदा यत्समर्थ तदा तत् करोतीति स्यात् न स्यात् समर्थस्यापि तहकारिविरहस्यैव कार्यकालवृत्तित्वेन यावत्मत्त्वमेव कार्याभावत्वात् । शिलादौ सहकारिसाकल्येऽपि कार्यवैकल्यात् स्वरूपायोग्यत्वप्रयुक्तमेतदिति भावः । यद्यपि परेषां सहकारिरहिते न तदुत्यत्तिनिश्चयविषयः कारणतावच्छेदकरूपेण तत्माजात्यं चासिद्ध रूपान्तरेण त्व तिप्रसङ्गः तथापि तदुत्पत्त्या सदिरहेण करणस्योपपत्तौ मूलशैथिल्यादित्युक्तत्वात्- पा० २ पु.। (२) भगौरथठक्कुरस्येदं मतम् ।
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
१३३
भिन्नकालतेति तथाप्येककालस्थ एव भावो जातनष्टस्तदा तदा तत्कार्यं करोतु उत्पन्नमावस्य तस्वभावत्वात् एकदेशस्थवदिति चेत् ॥
शाङ्क • टौ । ननु प्रथममममर्थमपि क्रमेण समर्थं भवति प्रथमं वा यत् ममर्थ तदपि कमेणासमर्थमिति किन्निबन्धनमित्याह। नन्विति । मामयं यदि योग्यत्वं विवचित्वा प्रोच्यते तदा सर्वदैव तत् ममर्थमेव । अथ कारित्वं विवक्षितं तदा तदुभयं महकारिलाभालाभतन्त्रमित्यमकृदावेदितव्यमित्यत(१) पाह। तत्तदिति ! प्रत इति । महकारिविनाकृतस्येत्यर्थः । तदन्यवतो वेति । एककार्यमहकारिमत्त्वेऽपि बलवत्कार्यान्तरमहकारतः यथानुमितिसामग्रौतः प्रत्यक्षमामयौ बलवतीत्यर्थः । तदकर्तत्वं तदजनकत्वम् । श्रौत्पत्तिकमिति। एतत्वभाव एव भावो जायत इत्यर्थः । ननु तर्हि महकारिममवहित एव भावो जायतां तत्तत्कार्याणि प्रतीत्यत पाह। ते चेति । महकारिणः स्वकारणाधीनमन्निधयो न भावस्वरूपान्तर्गतास्तेषां चामियतकालोपमर्पणत्वात् कार्याणामपि कालानियम इत्यर्थः । उपमर्पणं मविधानम् । ननु यथा खानवच्छिन्नेऽपि देश स्वात्मनि इन्द्रियादि ज्ञानं सुखादिकं यथा वा मृदङ्गाद्याकाशे शब्दं जनयति तथा स्वानवच्छिन्नेऽपि काले क्षणिको भावः कार्याणि जनयत न ह्येकं वस्तु क्षणद्वयमम्बद्धं
(१) असकृदादिमित्यत-या. २ पु.
For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१३०
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
भवितुमर्हतीत्याह । तथापीति । जातनष्टः चणिकः एककालस्थ इति स्वसम्बन्धिकालस्य इति विवक्षायामिष्टापत्तिः ॥
भगौ० टी० । ननु भावानां स्वकारणजनितः स्वरूपभेदो जातिभेदो वा सामर्थ्यं तस्य च तस्यां व्यक्तौ नोपगमापगमौ सम्भवत इत्याह । नन्विति । यदस्य सामथ्यें तन्न कुतोष्यायाति न वा कुतोप्यपैति सहकारिमान्निध्ये हि कारित्वं मामर्थ यहा कारणतावच्छेदक वजत्वादिरूपमस्य मामर्थ्यं तच्छून्यत्वममामर्थं तस्य च नोपगमापगमावित्याह । तत्तदिति । श्रतद्वतः महकारिरहितस्य तदन्यत्तः महकारिविरोधिमत इत्यर्थः । नन्वेवं भिन्नकालीनं कार्यमेकदैव कुर्यात् मामर्थ्याविशेषात् सहकारिणमपि तत्खरूप एवान्तर्भावादित्यत आह । ते चेति । सहकारिणो न भावस्वरूपान्तर्भूताः किं तु तद्भिन्नाः स्वकारणणधौनमन्निधयः तानि च नियतकालीनानीति कार्याणामपि तथात्वमित्यर्थः । ननु यथैकदेशस्यमेव देशान्तर । विद्यमानमपि विषयेन्द्रियादि तत्तत्सहकारिमत्तया ज्ञानसुखादि जनयति यथा क्षणिकोऽपि भावस्तत्तत्कालीनानि कार्याणि जनयेत् तम्मादेककालसम्बद्धम्य कालान्तरसम्बन्ध एव विरुद्ध इत्याह । तथापौति । जातनष्टः क्षणिक दूत्यर्थः ॥
रघु० टी० । सामर्थ्यप्रयुकं करणं सामर्थ्यं च जनकताव च्छेदकं रूपमित्याशयेन शङ्कते । नन्वित्यादिना । कुत्र गतमिति
For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभवादः ।
मामर्थ्यमित्यनुषज्यते । लथा र तम्यो पगमापगमविरहाद्यावत्मत्त्वम-- करणं करणं वा प्राप्तमिति भावः । जनकतावच्छेदकरूपवत्त्वं करणप्रयोजकमिति मत्यम् परं तु सहकारिमाकल्यविशिष्टमित्याशयेना ! नेतदिति ! तदन्यवतस्तविरोधिमतः । स्यादेतत् अन्न महकारिसम्पत्तिः कार्योत्पत्तिनिशामिका तथापि यथैक-- देशस्थो विषयादिदेशान्तरे सहकारिमम्पत्तो तत्र ज्ञानादिक जनयति तथैककालस्थो भावः स्वनाशोत्तरकाले तत्महकारि सम्पत्तौ तत्कार्य जनयेत् अवश्यं चेतत् त्वयाभ्युपगन्तव्यम् कथमन्यथा चिरध्वस्तम्य यागानुभवादेः स्वर्गम्मरणादिजनकत्वमिति शङ्कते। तथापौति :
सेयमेककालस्थता स्वरूपापेक्षया सहकारिसान्निध्यापेक्षया बा। अद्ये न किञ्चिदनुपपन्नं नित्यानामप्येवंरूपत्वात् वर्तमानै कस्वभावत्वात् सर्वभावानाम् । तदेव तु क्वचित् सावधि कचिन्निरवधौति विशेषः । भावधित्वेऽपि व्यापार फलप्रवाहप्रकर्षापकर्षाभ्यां विशेषः । द्वितीयस्तु स्यादपि यदि तेषां योगपद्यं भवेत् क्रमिणस्तु महकारिण इत्यक्तम् सहकारिसहितः स्वभावेन कगेतीति वारे तु जातनष्ट एव करोत्वित्युत्तरप्रसङ्गो निरर्गलशैशवस्येत्यलमनेन ॥
पाङ्क • टौ। स्थैर्यऽपि भावानां स्वावच्छिन्न एव काले स्थितेरित्याह । स्वरूपापेक्षयेति । क्वचित् सावधौलत्य नित्य
For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१३६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटीके.
भावानां क्वचिन्निरवधौति नित्यभावानाम् । नन्वेवं यागाद्यपि स्वानवच्छिन्ने काले स्वर्गादि न जनयेदित्यत श्राह । सावधित्वेऽति । यागादीनामपि व्यापाररूपमपूर्वादि तम्य प्रकर्षश्च परिपाकस्तदधीनश्च स्वर्गादिफलसम्बन्ध इति नोदोष इत्यर्थः । तर्हि यागवौजाद्यपि स्वानवच्छिन्ने काले कार्यजनकं स्यादत श्राह । श्रपकर्षति (९) । तेषां न तादृशो व्यापार इत्यर्थः । ननु य एव महकारिकालः स एव बीजादेरपि काल इति कथं कार्याल जातनष्ट एव न करोतीत्यत आह । द्वितीयस्त्विति । किंच तथाप्येककालस्य एव भाव इत्यादित्वदभिधानमपि मां प्रत्यसम्बद्धमित्याह । सहकारीति ॥
भगौ० टी० । यदैककालस्य कालान्तरेणाजनकत्वमापाद्यते ਚ काल: स्वरूपयोग्यतावच्छिन्नः सहकारियोग्यतावच्छिन्नो वेत्याह । सेयमिति । श्रद्ये स्वरूप योग्यभावैकोपाधिविशिष्टकालवृत्तेर्भावस्य जनकत्वमापाद्यते तच्च नैयायिकैरभ्युपेयत इतौटापत्तिरित्याह । श्राद्य इति । खरूपयोग्यत्वं च चणिकस्य स्थिरस्य वेत्यत्र विवादे तावन्मात्रे सम्प्रतिपत्तिरेवेति भावः । नित्यानामपीति । श्रपिशब्दादनित्य स्थिराणां सर्वेषामेव वस्तूनां स्वावच्छिन्नकालसम्बन्धस्य वर्तमानत्वादित्यर्थः । न चैवं सर्वेषां नित्यतापत्तिरित्याह । तदेवेति । नन्वेवं स्वरूपसत एव जनकत्वा
(१) व्यप्रकर्षेति - पा० १ पु० ।
For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
१३७
भ्युपगमे यागादेः खर्गादावजनकत्वापत्तिरित्यत पाह। व्यापारेति । व्यापाररूपफलप्रवाहानुवृत्तेक्किदोष इत्यर्थः । ननु व्यापारमत्त्वाविशेषात् कथमेकस्यैव कर्मणाः फलोपभोगो नान्यस्येत्यत आह । प्रकर्षति। सहकारिलाभालाभप्रकर्षाप्रकर्षवशादेकस्यैव फलदाढत्वं नान्यस्येत्यर्थः । द्वितीय इति । महकारिमा विध्यावछिन्नः कालो बौजस्य स्खकाल इति पक्ष इत्यर्थः। तथापि वकाल एव भावस्तत्तत् कार्याणि जनयेदित्यत्र न किञ्चिदकमित्यत शाह सहकारौति ॥
रघ. टौ । एककालस्थ इति कोर्थः । किं स्वाधिकरणकालम्य इति किं वा तत्तत्कार्यानुगुणतत्तत्महकारिमाकल्याधिकरणकालस्थ इतौत्याह । सेयमिति । न किञ्चिदिति । स्वकालस्थस्यैव महकारिमाकल्ये कार्यजनकताया अस्माभिरूपगमात् । तदेव वर्तमानत्वमेव । क्वचित् सावधिकार्योत्पद्यमानतापूर्वकालमाचावधि क्वचिनिरवधिकार्योत्पद्यमानताकालस्थायि। ननु कार्याव्यवहितपूर्वकालेऽसतोऽपि यागादेः कार्यजनकत्वे कदाचिदेव कार्य जायते नान्यदेति अत्र किं नियामकमत पाह। सावधित्वेऽपौति । व्यापारेति । व्यापारस्य फलप्रकर्षाप्रकर्षाभ्यां फलानुगुणसहकारिलाभालाभाभ्यां विशेषः कार्योत्पादानुत्पादरूपः व्यापाररूपस्य फलस्य सहकारिलाभालाभाभ्यामित्यर्थ इत्यन्ये । तदयमर्थः : साक्षात्कार्यजनकत्वे स्वस्य व्यापारद्वारा जनकाने च व्यापारस्य महकारिमाकल्यं तन्त्रम्। न चेदं निर्णयध्वस्तस्यास्ति
18
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
व्यात्मतत्वविवेके सटीक
नियतान्वयव्यतिरेकशालिन एव च समवधानस्य नियामकत्वाबातिप्रसङ्ग इति। महकारिसहित इत्यस्याग्रे खतो व्यापारतो वेत्यादिः । जातनष्टो निर्णयध्वस्तः ॥
तस्मात् कार्यस्य स एव कालः कारणस्य तु स चान्यश्चेति सम्बन्धिकालापेक्षया पूर्वकालताव्यवहारः। अपि च यदा तदेतिस्थाने यच तचेति प्रक्षिप्य तयोरेव प्रसङ्गतविपर्यययोः को दोषः । न कश्चिदिति चेत् नहि देशातं वा कारणभेदो वा आपद्येत। आपद्यतां तदादाय योगाचारनयनगरं प्रवेश्याम इति चेत् न हेतुफलभाववादवैरिणमनपोद्य तच प्रवेष्टमशक्यत्वात् । तदपवादे वा सत्त्वाख्यसाधनशस्त्रसंन्यासिनस्तव वहिर्वादसङ्गामभूमावपि कुतो भयम् ॥
शङ्क. टौ । नन्वेतावता कार्यकारणयोर्योगपद्ये कारणस्य पूर्वकालताविरहात् कारणतेव न स्यादित्यत आह । तस्मादिति । स एव सामग्र्यव्यवहितोत्तर एव। कारणस्येति । किञ्चित् कारणं तत्वादि सामय्यनन्तरमप्यनुवर्तते किञ्चित्तु व्यापार जनयित्वा कार्यात् पूर्वमेव नश्यतीत्यनियम एवेत्यर्थः । सम्ब - धौति । यस्मिन् काले यत् सम्बध्यते स एव तस्य काल इत्यर्थः । प्रथमप्रकरणार्थप्रपञ्चोऽयं परस्मै यदिरोधदानाय तमिदानौमाह ।
For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः
१३६
अपि चेति । क्षेत्रपतितं बीजं यदि तस्मिन्नेव काले कुशूलेऽप्यकुरजननसमर्थ स्यात् तदाङ्करं जनयेत् न तु जनयति तस्मान्न तदा तत्समर्थमिति। क्षणिकमपि सामर्थ्यामामर्थ्यलक्षणविरुद्धधर्मममर्गेण भिन्नं म्यादिति प्रघट्टकार्थः । अत्र प्रसङ्गे दोषाभिधाने कालगर्भप्रसङ्गेऽपि दोष: स्यादित्यभिप्रायेणाह। न कश्चिदिति । ननु बोजदेशादन्यो देशो यदि भवेत् तदा तत्रतत्राजनननिबन्धनमसामर्थ्यमापद्येत । तथा च मर्वत्र देश समर्थमेव बोजमिति नास्माकं विरुद्धधर्माध्याम इत्यत शाह । नौति । यद्यक एव देशो भवेत् तदैवं मम्भाव्येत यदि वा देशनानात्वेऽपि मो देशो बीजाधार एव म्थात् तदा स्थादाद्य देशाद्वैतमन्ये कारणस्थाप्येकस्यैव बीजम्य तावदे शवृत्तितयाऽभेदः स्थादित्यर्थः। ननु क्षेत्रकुशूलाद्यात्मापि देशो जानस्वरूपमेव वाह्यस्याम्माभिरनगौकारात् । ज्ञानं चैकदेशमेवेति देशभेदेन १) मामर्थासामर्थ्यापादनं मां प्रति निरवकाशमित्याह । पापद्यतामिति। जानमात्रं क्षणम्यायि न वाह्य किञ्चिदस्तीति योगाचारनयः तदेव नगरमित्यर्थः । भेदेन ग्रााग्राहकभावो नास्ति किं तु स्वप्रकाशज्ञानमेव २) जगदिति योगाचारमताश्रयणे कार्यकारणभावोऽपि त्वया नेष्टव्य इदमस्य कारण मिदमस्य कार्यमिति भेदेन ग्राह्यग्राहकभावे मत्येव मिहोत् तथा च मां प्रति मामर्थ्यासामर्थलक्षणविरुद्धधर्माध्यासे यत् मत् तत् चणिकमिति
(१) ज्ञानम्यैव देशभेदेन-पा• ३ पु० । (२) म्वप्रकाशात्मक-पा० ३ पु० ।
For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
यत् त्वया माधयितमुपक्रान्तं तत् सर्व भनमेवेत्याह । हेतुफलेति। ननु हेतुफलभावोऽपि मास्तु को दोष इत्यत आह । तदपवाद इति। तीर्थक्रियाकारित्वलक्षणेन सत्त्वेन हेतुना यत् चणिकत्वं त्वया माधयितुमुपक्रान्तं तच्चेविहाय दूरं पलायितेन त्वया संन्यस्तमेव तदा सिद्धं नः ममौहितम् यतः पराजितोऽस्येव तथा च केन भयेन योगाचारनगरप्रवेशस्तव इत्यर्थः ।
भगी• टो० । ननु यदि कारणस्वरूपावच्छिन्नः कास्लस्तस्य खकालस्तदा तत्काल एव कार्यस्य भावात् तदपेक्षया कथं पूर्वकालताव्यवहार इत्यत आह । तस्मादिति। म एवेति । कार्यम्य महकारिसमवधानानन्तरमेवोत्पत्तिकालः कारणस्य च यदा महका रिममवधानं स कालः यदा चासमवधानं मोऽपि । सम्बन्धी कार्यस्य प्रागभावस्तदपेक्षया च पूर्वकालताव्यवहार दत्यर्थः । नन काला विवक्षयैव प्रसङ्गतविपर्ययाभ्यां पूर्वापरक्षणवर्तिनो भावस्य भेदः माध्यतामित्यत पाह। अपि चेति । यद्देशे बौजमकरं जनयति तदन्यदेशे तत् ममर्थ न वा। श्राद्ये खदेशवदकरं जनयेत् अन्ये तदैव तत्रैव कार्य जनकमजनकं चेति विरुद्धधर्माध्यामादेकक्षणेऽपि बोजस्य नानात्वप्रमङ्गः। अथ देशभेदेनैव न विरोधस्तदाकालभेदेनैव ममापि तथेत्यर्थः। चणिको भाव: स्वकीयामर्थक्रियां प्रति कालान्तरेऽपि समर्थ इति परैर्वकं न शक्यते प्रतस्तदेव बीजं तचैव समर्थमसमर्थं च स्यादिति भावः । ननु कलान्तरे परेषां बीजम्यासत्त्वं न त्वसामर्थम् एवं देशभेदेनापि
For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः
१४१
तस्यासत्त्वं न त्वमामर्थमिति न देशभेदेन विरोधशङ्का । अथ मत्त्वमर्थक्रियाकारित्वमिति देशान्तरकालान्तरोयार्थक्रिया प्रति शिलाशकलस्येव बौजस्यामामर्थ्य दुर्निवारमिति चेत् न तद्धि सत्त्वस्य लक्षणं न तु तदेव सत्त्वं तस्माद्देशान्तरे कालान्तरे च भावस्य तत्रैव कार्य सामर्थमसामर्थं वेति विकल्प एव निरवकाम: । अत्राहुः तथापि खकाले मद्रपस्य कालान्तरोयासत्त्वाभ्युपगमात् सुतरां विरोधः । न च तत्कालौनत्वतदितरकालौनत्वरूपोपाधिमामान्यदयस्य सत्याश्रये सम्बन्धाभावः कथं स्यादिति वाच्यम् नत्कालसम्बन्धात्मकत्वात् तयोः तस्य चानित्यत्वात् तन्नित्यत्वं तदुपादानाय प्रवृत्त्यनुपपत्तेः तदधिके च सामान्ये मानाभावात् । प्रसङ्गस्यादष्टत्वेऽनिष्टमाह। देणेति । यथा स्वदेशे खोपादेय कार्य प्रति को भावः तत्रैव सहकार्य ज्ञानसुखाद्यपि प्रतिसमर्थश्वेत् तत्रापि जनयेत् तथा चोपादेयसहकार्ययोर्देशाद्वैतमभिन्नदेशता स्यात्। यद्यत्र जननममथें तत् तत्र जनयतौति प्रसङ्गस्थादुष्टत्वादित्यर्थः । विपर्ययस्थादृष्टत्वे दूषणमाह । कारणभेद इति । चणिकस्यापि कारणस्य तदतद्देशमामासामर्थरूपविरुद्धधर्मसंसर्गाद् भेदो नानावं स्थादित्यर्थः । ननु विज्ञानवादिना ज्ञानभित्रपरमाणुरूपस्य वाह्यस्याभावेऽङ्करादौनां जानसुखाद्यभिन्नदेशत्वं ज्ञानत्वेन देशानामभेदश्चेष्यत एवेत्याह । श्रापद्यता मिति । यद्यपि विज्ञाननयप्रवेशोऽपि विज्ञानस्य कालान्तरे सामर्थममामथ्यं वेत्यादिप्रसङ्गतविपर्ययाभ्यामापद्यत एव देशादैतम् तथापि तद्देशजनकत्वाजनकत्वादिप्रमङ्गतविपर्ययाणां कार्य
For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
आत्मतत्त्वविवेके सटौके
कारणभावोपजीवकत्वम् विज्ञाननये तु परोऽपरस्यावेदनात् स्वमात्रमग्रमूर्तिकतया इदमस्य कार्यमिदमस्य कारणमिति ग्राह्यभेदोलेखमाध्यो न कार्यकारणभावनिश्चयो न वा वस्तुतः स सम्भवी तस्यापि ज्ञानविशेषत्वात् न च तदेवापाद्यं ज्ञानद्वैतपक्ष एकज्ञानविषयौलतानां देशानामप्यभेदेनेष्टापत्तेः तया च तत्र प्रवेशः कार्यकारणभावं वास्तवमादाय विहाय वा श्राद्ये हेतुफलेति । उक्रयुक्त्या तत्र हेतुफलभावादित्यर्थः । अन्य तदपवादे वेति । कार्यकारणभावोपजीविनः सत्त्वाख्यमाधनस्य मन्यामं त्यागं कृतवतस्तव स्थिरवा ह्यखौकारोऽपि न भयमिति कृतं तच प्रवेशेनेत्यर्थः । तथा च साधनं विना न क्षणभङ्गसिद्धिरिति भावः ॥
रघु० टौ । कार्यकारणयोरेककालत्वेऽपि पूर्वापरभावव्यवहारं व्यवस्थापयति । तस्मादिति। म एव महकारिसमवधानोत्तर एव । सम्बन्धौति । सम्बन्धिनो: कार्यतत्प्रागभावयोर्यो कालौ तदपेक्षया तदृत्तिवप्रतिसन्धानेन कारण कार्ययोः पौर्वापर्यव्यवहार इत्यथः । तो त्यादि बीजादेरेकस्मिन् देश व देशान्तरेऽप्यङ्करादिमामर्थ्य तत्राप्यङ्करादिजननात् मर्वषां देशाना सर्वकार्यवत्त्वरूपमदैतमापद्येत। तथा च कार्याणां भिन्नकालाशेषदेशारोपवृत्तित्वेनादित्वमेव पर्यवस्येदिति साधु चणिकत्वम् मामर्थं तु मामर्थ्यासामर्थ्यलक्षणविरुद्धधर्मसंमर्गाद् बीजादिव्यक्तभैद श्रापद्येत । तथा च तम्या अपि पूर्ववदेव पुनर्भेदापत्नौ बोजादिशून्यत्वमेवापद्यतेति भावः । भावार्थ कृतनिर्भर श्राशते । प्रापद्यतामिति ।
For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभड़वाद:
१४३
श्रापद्यतां वाह्यशून्यत्वं योगाचारी विज्ञानवादो। तत्रयानमरण हि हेतुफलभावमुपेत्य अपोद्य वा श्राद्ये एकसिमन ज्ञानात्मनि काले देश वा ज्ञानजननसमर्थस्य विज्ञानम्य ज्ञानात्मकेषु दशान्तरेषु कालान्तरेषु च तत्मामर्थ्यषु मर्वषु तन्तानोत्पत्तिप्रमङ्गः। असामर्थं तु विरुद्धधर्मसमर्गणे कम्यापि भेदापत्तौ पूर्वोकन्यायेन शून्यत्वमेव स्यादिति क्व विज्ञानवादः। द्वितीये तु मामासामर्थ्ययोविरुद्धधर्मयोरमिया भेदामिद्धावमिद्धव्याप्तिकतया अर्थक्रियाकारित्वरूपतया वाह्यत्वस्य क्षणिकत्वमाधनस्य परित्यागे वाह्यस्थिराभ्युपगमेऽप्यविरोधाद् व्यर्थ तन्मतानुसरणमित्याह । हेतुफलेति। केचित्त विज्ञानवादिनये मर्वेषामेव कार्याणां ज्ञानाभिन्न देशत्वं देशानां च ज्ञानत्वेनाभिन्नत्वं मिष्यत एवेत्याह । प्रापद्यतामिति । तन्नये परेण परम्यावेदनादेकेन कार्य करणाभिमतज्ञानद्वयाग्रहणान्न कार्यकारणभावसिद्धिरित्याह हेतुफलेतोत्याहुः ॥ .
ननु यावत्योऽर्थक्रिया भिन्न देशास्तावद्भेदं कारणमस्तु को विरोध इति चेत् न तेषामपि प्रत्येकं तत्प्रसङ्गस्य तदवस्थत्वात् एवमेकस्य जगति वस्तुतत्त्वस्याइलाभे साध्वी क्षणभङ्गसाधनपरिशुद्धिः ॥
शाङ्क • टौ । द्वितीयं पक्षमाशय निराकरोति। नन्विति । यावत्य इति । यत्रयत्र देश त्वया कारणमापाद्यते तत्र सर्वत्र नहौजमस्ति समयं च करोति चेति व विरोध इत्यर्थः । तेषा
For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
धात्मतत्त्वविवेके सटौके
मपौति। कारणानां देशभेदेन भेदे यत् क्षेत्रपतितं तत्कुशले करोति न वा यत् कुशूलस्थं तच दूरे करोति न वेति तत्तदेवाधिकृत्य प्रमङ्गतविपर्ययौ वक्रव्याविति । किमप्येवं जगति न स्यादिति किंधर्मिक क्षणिकत्वं साधनौयमित्यर्थः ॥
भगौ• टो। नन्वेकचैव देशे न सार्वत्रिकार्थक्रियापादनं भित्रदेशीयतत्तदर्थक्रियासु भिन्नानां कारणत्वस्येष्ठत्वादित्याशयमविद्वान् शङ्कते । मन्विति । भित्रदेशीयतत्तदर्थक्रिया प्रति कारणानां भिन्नत्वं न प्रसज्यते अपि तु तावदर्थक्रियाभेदं प्रति कारणभेदोऽपि यचैकदेशे कायें जनयदन्यदेशे न जनयति तचैवोतरूपे विरुद्धधर्माथासाझेदः प्रमज्यत इति परिहरति । तेषामपौति। नन्वचापौष्टापादनमित्यत आह । एवमिति । चणिकस्याप्येकस्य वस्तुनोसिद्धिरेवं स्यादित्यर्थः ॥
रघु० टौ । भित्रदेशकार्यदयजनकस्य एककार्यदेश कार्यान्तरमामयें तत्रापि तत्कार्यजननमसामर्थ्य च कारणभेद प्रापद्यतेत्याशयं मन्यमानो भ्रान्त भागते । नन्विति । प्राशयं प्रकाशयति। तेषामिति। -
अस्तु तर्हि कश्चिदोष एवानयोरिति चेत् स पुनः कस्मिन् साध्ये किं सामर्थ्यासामर्थयोः किं वा तहिरुड्वधर्माध्यासेन भेदे आहोसित् शक्त्यशक्तयोविरोधे ॥
For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगाभवादः ।
२४५
शङ्क० टी० । अनयोरिति। देशगर्भप्रसङ्गतविपर्यययोरित्यथः । मामासामर्थयोरिति। माध्ययोरिति विपरिणामः । मामासामर्थ्ययोः मतो दे माध्य इत्यग्रेतनेन मम्बन्धः । तत्र यद्यपि मामासामर्थरूपे एवाहत्य न माध्ये किं तु तदभयविरुद्धधर्माध्यामाधीनो धर्मिणि भेदः साध्यः तथापि प्रमगतदिपर्ययाभ्यां लाक्षात् ते एव माध्ये इत्यदोषः । एतदेवाह। किं वेति । शक्त्यायोरिति। करणाकरणयोरित्यर्थः। विरोध इत्यत्र माध्य इत्यनुषचनीयम्। कश्चिदनयोदोष इति मर्वत्रानुषङ्गः ।
भगौ• टो। मामामामर्थयोरिति । माध्ययोरिति वचनः भेदेनान्वयः। यद्यपि सामर्थ्यासामर्थयोर्भदसाधनत्वेनोपन्यस्तयोमाध्यत्वाभिधानमयुक्रम तथापि परेण करणाकरणाभ्यां मामथ्यासामर्थ्य माध्यते इति तन्मतेनेदमुक्रम् । किं वेति । नन मामामामर्थ्य तुल्यतया विरुद्धधर्माध्याममाध्यभेदस्य तुन्यवद्विकल्पनमथुक्रम् विरुद्धधर्माध्यामेन भेदे माधिते तत्रामिद्धाबुद्भावितायां तमिद्धये मामामामर्थरूपविरुद्धधर्माध्यामम्य खयमेवा भिधानात् । मैवम् साक्षात् माध्याभिप्रायेण मामामामर्थ्य विकल्पिते परम्परा माध्या भिप्रायेण च विरुद्धधर्माध्याममाध्यभेदो विकल्पित इत्याशयात् । प्रत्याशयोरिति। करणाकरणयोरित्यर्थः ।।
For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
ग्रात्मतत्त्वविवेके सटौके
रघु० टौ ० । अनयोर्देशगर्भप्रसङ्गविपर्यययोः। स दोषः। माध्ये विषये । सामर्थ्यति । माध्ययोरिति । विपरिणतेनान्वयः । केचित्तु विरुद्धधर्मसंसर्गानेदापत्तिभयेन यदि कश्चित् कारिणोऽपि सामर्थ्य नो पेयात् तदा तं प्रति तदपि माध्यं यद्वक्ष्यति सर्वत्राशका विति। अशकावसामर्थ्य भेदोपि च परम्परया प्रमङ्गादिसाध्यः विरोधस्तु भेदमियनुगुण: प्रमाणान्तरमाध्यत्वात् माध्यत्वेन विवक्षित इत्याहुः । शत्यशक्त्योः मामर्थ्यासामर्थयोः अग्रे च कारित्वाकारित्वे करणाकरणे च मामामामर्थ्यपरे। एवं भिन्नकाल शाक्त्यशक्त्यो रित्यपौति । यता प्राक प्रमङ्गविपर्यययोरिति भेदमाधकयोदेशभेदेन करणाकरण्योरप्युपलक्षकम् तत्र च एकत्र कारिणो देशान्तरेऽपि कारित्वाभ्युपगमे सर्वदेशानां सर्वकार्यवत्त्वरूपमद्वैतम् एकत्राकारिणः मर्वत्राकारित्वाम्यपगमे च मर्वदेशानां सर्वकार्यशून्यत्वरूपमतं क्वचित्कारित्वम्य क्वचिच्चाकारित्वस्य चाभ्युपगमे कारणभेद आपद्येतेति नेयम् । अनयोरिति । प्रसङ्गविपर्यययोः करणाकरणयोश्वेत्यर्थः । प्रत्याक्त्योरिति। करणाकरणयोरित्यर्थः । तथा च यथाश्रुत एवाग्रिमग्रन्थः साधीयान ॥
नाद्यः सर्वत्र सामर्थ्य हि प्रसह्य करणात् सर्वचाशक्तौ क्वचिदप्यकरणात् सर्वदेशसमानस्वभावत्वेऽप्यस्य खोपादानदेश एव तत्कार्य करोतीति अयमस्य स्वभावः स्वकारणादायातो न नियोगपर्यनुयोगावह
For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
तौति चेत् तर्हि सर्वकालसमानस्वभावत्वेऽपि तत्तत्महकारिकाल एवर) करोतीत्ययमस्य स्वभावः स्वकारणादायात इति किन्न रोचयेः॥
पाङ्ग टौ । सामर्थ्यामामर्थयोः माध्यत्वे यदि प्रसङ्गतद्विपर्ययौ दुष्टौ स्यातां तदा मर्वत्र सामर्थ्यमेव स्यादमामर्थमेव वा आद्ये बाह। प्रमोति । अन्ये पाह(२) । सर्वत्रेति । देशभेदेन सामर्थ्यामामर्थ्य नैकस्य विरुद्धे इति यदि तदा कालावच्छेदभेदेनापि २) न विरोध इति कुतः चणिकब मिति शङ्कोत्तराभ्यामाह। सर्वदेति ॥
भगी. टौ ॥ • ॥
रघु • टो० । स्वोपादाने ति। खं कार्य प्रति नियतदेशोपलक्षक चेदं वणिकत्वेन कारणस्य कार्याधिकरणत्वायोगात् ॥
न द्वितीयः विरुद्धधर्माध्यासेनाप्यभेदे भेदव्यवहारस्य निनिमित्तकत्वप्रसङ्गात् अनैकान्तिकश्च हेतुः कालमोऽपि न भेदं साधयेत् ॥
(१) लाभ एव-पा० १ पु० । (२) अन्ये त्वाह-पा.२ प० । (३) कालभेदेनापि-पा० १ पु.
For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
ध्यात्मतत्त्वविवेक सटौके
शङ्क० टौ। ननु सामर्थ्यासामर्थ्य विरुद्धे अप्येकत्र विद्यमाने अपि न धर्मिणं भिन्ते इत्याह । न द्वितीय इति । अनेकान्तिकश्चेति । देशभेदेन ताभ्यां विरुद्धाभ्यामपि भेदासाधनादित्यर्थः ॥
भगौ० टौ। निर्निमित्तकेति। यदौतरानिमित्तको भेदव्यवहारो विरुद्धधर्माध्यामजन्यो न स्यात् अकारणकः स्यादित्यर्थ: । विरुद्धधर्माध्यासेऽप्यभेदश्च स्यादिति भावः । अनेकान्तिकश्चेति । यदि देशतो विरुद्धधर्माध्यासेऽपि न भेदस्तदा कालतोऽपि विरुद्धधर्माध्यासो हेतुर्भदे माध्येऽनेकान्तिकः स्यादित्यर्थः ॥
रघु० टौ. । निर्निमित्तकत्वस्य निर्विषयत्वस्य प्रसङ्गात् क्वचिदपि भेदम्यामिद्धत्वात् । अनेकान्तिक इति। भेदप्रमिद्धिमभ्यपेत्य तदप्रसिद्धौ तु व्याप्यत्वामिद्धिद्रष्टव्या ॥
न तृतीयः विरोधलक्षणयोगे बाधकसहस्रेणापि विरोधस्यापनेतुमशक्यत्वात् अयोगे वा तदेव चिन्त्यम् । यविधाने यस्य निषेधो यनिषेधे वा यस्य विधानं तयोरेकच धर्मिणि परस्परपगैहारस्थिततया विरोधः(१)
(१) परस्पर परीहारावस्थितयोविरोधः- पा. १ पु० :
For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
२४६
स चेह नास्ति तद्देशकार्यकारित्वं हि तद्देशकार्याकारित्वेन विरुद्धं सहिधौ तस्य नियमेन निषेधात् न पुनर्देशान्तरे सत्कार्याकारित्वेन तस्यानिषेधात् न ह्यन्यत्र तदकरणमतत्करणं वा तच तत्करणस्याभावोऽपि तु तब नदकरणमिति चेत् इन्तैवम्भूतविरोधलक्षणव्यात्तिभित्रकालशक्त्यशक्त्यो तत्प्रतिसन्दधौथाः॥
शङ्क० टौ। ननु सामर्थ्यासामर्थ्य विरुद्धे एव न भवत इत्याह। न तृतीय इति। विरोधेति । परस्परविरहात्मनोः परस्परविरहव्याप्ययोर्वा विरोधधौव्यमित्यर्थः । नन्वेकदेशावच्छेदेन कारित्वाकारित्वे विरोधलक्षणाक्रान्ते न तु देशभेदेनापौत्याह । प्रयोगे वेति। तदेव साम्यापादनाय परद्वारा चिन्तयति । तद्देशकार्यकारित्वमिति । यद्देशे करोति तत्रैव न कुर्यात् तदा विरोधः स्थादित्यर्थः देशान्तरे कार्यकारित्वेनेत्यच तद्देशकारित्वं विरुद्धमित्यनुषञ्चनौयम् । तस्येति । देशान्तरे तदकरणास्यानिषेधादित्यर्थः । नहौति । अन्यत्र यत् तत्करणं तद्विरुद्धकार्यकरणं वा न तदेव तत्र तत्करणस्थाभावो येन विरोधः स्यादपि तु तचैव देशे तदानौमेव तदकरणं तत्करणस्याभाव इत्यर्थः । माम्यमापादयति। हन्तैवमिति। तदा तदकरणं तत्करणस्य विरोधि न वन्यदापि तदकरणं येन विरोधः स्थादित्यक्रमित्यर्थः ॥
For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५०
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
भगौ० टी० । यद्विधान इति । यद्यपि गोत्वाश्वत्वविरोधाव्यापकमिदं विरोधलक्षणं तयोः परस्पराभावव्याप्ययोः परस्पराभावानामेकत्वात् तथापि नेदं विरोधसामान्यलचणं किन्तु भावाभावरूपविरोध विशेष कीर्तनमिदम् । यथा विधिनिषेधावच ज्ञानस्यैव तथा चायमर्थः यद्विधाने यस्य ज्ञाने मति यत्र धर्मिण्यपरनिषेधो नियमेन ज्ञानाभावो यन्निषेधे च यदजाने च नियमतो यत्र यस्य विधिर्ज्ञानं तत् तेन विरुद्धमिति सामान्यलचणपरत्वमपि न पुनरिति । तद्देशकार्यकारित्वमित्यनुषज्यते । तस्य देशान्तरे तदकरणस्येत्यर्थः । एतदेव स्पष्टयति । न होति । यत्र यत्करणं नोपलभ्यतेऽतत्करणं तद्विरुद्ध जातीयकरणस्येत्यर्थः । तचेति । यत्र देशे तत्करणस्य तद्विरुद्वजातीयाकरपास्यमानमिद्धत्वान विरोध इत्यर्थः । श्रपि त्विति 1 तथा च तत्र तदकरणमेव तस्य तत्करणविरुद्धमित्यर्थः । इन्तैवमिति तदा तदकरणं हि तदा तत्करणविरोधिसहानवस्थाननियमात् न त्वन्यदा तदकरण -- मित्युक्रमित्यर्थः ॥
रघु०
टी० । ० । प्रयोगे वा विरोधलक्षणस्य तदेव विरोधलक्षणमेव चिन्त्यम् । यद्विधान इति । भावाभावविरोधविवेचनं यद्विधाने क्रियमाणे यस्य निषेधः मिति यनिषेधे च क्रियमाणे द्विधानं मियति । यद्विधानं यनिषेधो यनिषेधो यद्विधानमिति तु फलितार्थः । केचित्तु विधाननिषेधौ ज्ञानाज्ञाने तथा च यदज्ञाने यज्ञानं यदज्ञान एव यज्ज्ञानमित्यर्थाद् गोवाश्वत्वादि
For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
तत्मद्धावपि
Acharya Shri Kailassagarsuri Gyanmandir
साधारण्यमित्याजः । तयोः परस्परपरौहार स्थिततया एकधर्मिणि विरोध: महानवस्थानं सिद्यतीति । तद्विधौ तद्देशकार्यकारित्वविधौ । तस्येव तद्देशकार्याकारित्वम्यैव तद्विधौ तस्यानिषेधात् तस्य देशान्तरकार्याकारित्वम्या निषेधात् । श्रतत्करणं कार्यान्तरकरणं दृष्टान्तार्थ चेदम् प्रभाव इति व्यवहियत इत्यर्थः । अतो नोत्तरत्र उद्देशविधेयावे शिष्यम् ॥
तस्मात् प्रसङ्गतद्विपर्ययस्थितावपि असिद्धो विरुद्धधर्माध्यासः । मनु यदेकदा यत् करोति तद्यावत् सत्वं तत्करोत्येव यथा कश्चिच्छब्दः ( शब्दान्तरमिति प्रसङ्गोऽस्तु विपर्ययस्तु यदेकदा यन्न करोति तत् सर्वदैव तन्न करोति यथा शिलाशकलम् अङ्करम् । न करोति चैकदा कुवलस्थं बौजमङ्करमिति चेत् तदेतज्जात्यभिप्रायेण वा स्यात् व्यक्त्यभिप्रायेण वा स्यात् ॥
(१) विनश्यदवस्थः
० टी० । पूर्व प्रमङ्गतद्विपर्यययोरेवामिद्धिका सम्प्रति विरुद्धधर्माध्यामाभावमुपसंहरति । तस्मादिति ।
प्रमङ्ग विपर्ययान्तरमवतारयति ।
१५१
चणिकत्वयोर्व्याप्तिसाधनाय
नन्विति । यथा कश्चिच्छब्द इति । श्रविनश्यद वस्योऽनन्त इत्यर्थः । श्रन्यथा द्वितीयचणे करणे यावत मत्त्वं करणानुपपत्तेः । स्वमतेनैव
इत्यधिकं शङ्कर मिश्रकृतौ कानुसारेण
For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
आत्मतत्त्वविवेके सटौके
वा दृष्टान्तः विपरय इति। यद्यावत्मत्त्वं यन्त्र करोति तदेकदापि न करोति यथा शिलाशकलं न करोति कुशूलस्यं बीजं यावत्मत्वमङ्करं स च कदापि तन्न कुर्यादिति विपर्यये दर्शनीये एकदाऽकरणस्यापि यावत्मत्त्वाकरणरूपतया व्यत्यासेनेव विपर्ययो दर्शित इत्यदोषः। तदेतदिति। प्रमङ्गतविपर्ययोपदर्शनमित्यर्थः । जातीति । यज्जातीयमेकदा न करोति तज्जातीयं यावत्सत्त्वं न करोतीति वा या व्यक्रिरेकदा न करोति मा यावत्सत्त्वं न करोतीति वा विवक्षितमित्यर्थः ।।
भगी. टी० । पूर्व प्रमङ्गविपर्यया वेवासिद्धावित्युकमधुना तावष्यपेत्य विरोधाभावमुपसंहरति । तस्मादिति । तदा तदकरणं प्रमङ्गविपर्ययान्तरं व्याप्तिग्राहकमाह। नन्विति। कश्चिछब्द इति । अनन्यशब्द इत्यर्थः । नन्वात्मापि यावतमत्त्वं न शब्दान्तरं जनयति कार्यकारणयोरेकक्षणावस्थानान् तदा तस्य कार्याजनकत्वात् । अत्राहुः कश्चिदित्यनेनाविनश्यदवस्थोऽपि द्रष्टव्यः जनकच शब्दो जन्यशब्दकाले विनण्यदवस्थ इत्यदोषः । यदेकदेति । नन यावत्मत्त्वं यत् न करोतीति माध्यविपर्ययः न त्वेकदा यन्न करोतीति तस्य माधनविपर्ययत्वात् तस्य माध्यविपर्यय हेतुवात् । मवम् एकदाऽकरणस्यापि यावत्सत्त्वकरणविपर्ययरूपत्वात् ॥
ग्ध टौ० । उपसंहरति । तस्मादिति । देशभेदेनेव कालभेदेनापि मामर्थ्यामामर्थयोः करणाकरणयोशाभ्यपगमे
For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
१५३
विरुद्धधर्मसंमोऽसिद्ध इत्यर्थः । नन्वेकदेशे समर्थम्य देशान्तरे किमिदममामर्थं यदिरुयते कि सामर्थ्याभावविशिष्टस्य देशान्तरे तत्कार्याकारित्वम्या निषेधात् सत्त्वं देशान्तरावच्छेदेन तस्य सामर्थ्याभाववैशिष्ट्यं कि वासामर्थ्यविशिष्टस्य तस्य तनिष्ठसामर्थ्यस्य वा देशान्तरेऽभावः । नाद्यः द्वयमनभ्यपगमात् । न चेतरः अविरोधात् । एतेनाकरणं व्याख्यातम् । न चैकदेशकालमतो देशान्तरे कालान्तरे वा कथमसत्त्वमिति वाच्यम् तत्रामत्त्वं हि तव न्यभावः(१) तनिष्ठाभावप्रतियोगित्वं वा न चेदमन्यत्र मत्त्वेन विरुद्यते अतदिरहत्वादतदाक्षेपकत्वाचेनि । मैवम् एवमपि नैमित्तिकसुखादिममर्थम्य रूपादेरूपादे यकार्यदेशे सुखादिकारित्वं स्यात् सामर्थ्याविशेषात् । असामर्थ्य च विरुद्धधमाध्यामाइदापत्तिः। यदि न मामा विषेऽपि स्वभावादेव प्रतिनियतदेशकार्यकारित्वं तदा तथैव प्रतिनियतकालकार्यकारित्वमस्वित्यत्रात्वात्। अभिहितं च देशभेदावच्छेदेनैकग्य कालस्येव कालभेदावच्छेदेनैकस्यापि देशस्य करणाकरणादिकमविरुद्धमिति प्रसङ्गविपर्ययस्थितावपौत्यपिना सूचितम्। प्रसङ्गविपर्ययसामान्यासम्भवमसहमानोन्तराप्रसङ्गविपर्ययान्तरमाशते । नन्विति। कश्चिदनन्यः खमतेनेदम् । अन्य शब्दक्षणिकतामते तु यथान्यः शब्दः स्वनाशमिति द्रष्टव्यम् । यावत्मत्त्वमित्यत्र कार्यप्रागभावावच्छिनत्वेन मत्त्वं विशेषणीयमित्यपि कश्चित् । यत्त कश्चिदित्यनेनाविनश्यदवस्थोऽपि बोध्य इति कश्चित् तन्न खतोऽमिद्धेः
(१) तदृत्तित्वाभावः- पा० २ पु० ।
------------------------
21)
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
प्रात्नतत्त्वविवेके मटौके
यत् किञ्चिद्रपविशिष्टस्य यावत्मत्त्वकरणेनैव माध्यमत्त्वे च महकारिविशिष्टस्य तथात्वादिष्टापादनाच्च इत्यनेन प्रकारेण प्रयोगोऽस्तु तेन कुशूलस्थवौजस्य पराभ्युपगतमेकदाङ्करकारित्वरूपहेतमत्त्वं लभ्यते । एकदा कदाचिद्भवतः कदाचिदकरणमार्वदिकाकरणे यावत्सत्त्वकरणकदाचित्करणव्यतिरेका विति न विपर्ययामङ्गतिः । यन्नातौयमेकदा यत् करोति नज्जातीयं किञ्चिद्यावत्मच तत् करोति यज्जातीयं किञ्चिदपि यावत्सत्त्वं यन्न करोति तब्जातीयं किमपि कदाचिदपि तन्न करोतौति यदि विवक्षितं तदा श्राद्ये कम्यचिद् बौजस्य यावत्सत्त्वमङ्करकारित्वापत्तावपौतरेषामेकदाङ्करकारिणां कालान्तरे तदकरणमविरुद्धम् । द्वितीये च ततो हेत्वमिद्धिः । समर्थबोजक्षणस्य यावत्मत्त्वमङ्करकारित्वोपगमात् बाधश्च(१)बीजजातीयस्यैव महकारिमम्पन्नस्याङ्करकारित्वात् ॥
प्रथमे इयमपि अनैकान्तिकम् अनियमदर्शनात् । द्वितीये इयमप्यन्यथासिद्धम् एकान्तासामर्थप्रयुक्तत्वादत्यन्ताकरणस्य सामर्थ्य मति सहकारिसन्निधिप्रयुक्तीत्वात् करणनियमस्य ॥
शाङ्क • टौ। अनियति । बोजजातीय एव करणाकरणयोर्दर्शनान्नेयं व्याप्तिरित्यर्थः । इयमपौति । प्रसङ्गम्तद्विपर्ययश्वेत्यर्थः । अन्यथामिद्धिमाह । एकान्त ति। शिलाशकलादावे
(१) बाधकाभावे--- इति क्वचित् ।
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एकदाकरण महकारिक लाभप्रयुक्तमित्यर्थः ।
गाभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
कदाकारित्वे मत्यन्यदाप्यकारिलं स्वच्पायोग्यत्वप्रयुक्तः खरूपयोग्य
यावत्सत्त्वं च करणं महकारि
१५५
भगौ० टौ० । अनियमति । बौजजातीय एवं सहकारिमाहित्या साहित्ययोरङ्करकरणाकरणदर्शनादित्यर्थः । इयमपौति । प्रमङ्गस्तद्विपर्ययश्चेत्यर्थः । श्रन्यथासिद्धिमुपपादयति । एकान्तेति एकदा तदकारिणोऽन्यदापि तदकारित्वं शिलाशकलादौ स्वरूपायोग्यत्वप्रयुक्रम् न त्वेकदा तज्जनकत्वप्रयुक्तम् एकदा कारिणश्व स्वरूपयोग्य यावत्सत्त्वं करणं यावत्सत्त्वं महकारिसमवधानप्रयुक्तमित्यर्थः ।
For Private and Personal Use Only
-
रघु • टी० श्रथ यज्जातीयमेकदा यत्करोति तज्जातौयं सर्व यावत्मत्वं तत् करोति यज्जातीयं किञ्चिद्यावत्सत्त्वं यन्न करोति तज्जातीय किमपि कदापि तत्र करोतीति तत्राह । इयमपीति । दयं प्रमङ्गम्य विपर्ययस्य च साधनम् । श्रजियमेति । श्रङ्करकारिलामकुराकारिणां च बौजजातीयानां भवताप्यङ्गीकारादिति भावः । श्रन्यथासिद्धं व्याप्यत्वामिद्धम् । एकान्तेति । सामर्थ स्वरूपयोग्यता महकारियोग्यता च । श्रत्यन्ता करणं यावत्सत्त्वमकरणम् । तथा च शिलादे: सहकारिमहितस्याप्यकरणं स्वरूपायोग्यत्वात् स्वरूपयोग्यम्य च बौजादेरकरणं महकारिवैकल्यात् तस्य चात्यन्तिकत्व - कादाचित्कत्वाभ्यामकरणस्याप्यात्यन्तिकत्वकदाचित्कत्वं इत्यर्थः ॥
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
। एतेन यद्यत्करोति तत्तदुत्पन्नमाचं यथा कर्मविभागं यदुत्पन्नमाचं यन्न करोति तन कदाचिदपि यथा शिलाशकलमङ्गुरमिति निरस्तम् । अचापि पूर्ववदनैकान्तान्यथासिद्धौ दोषाविति ॥
प्राङ्क. टी.। मत्त्वक्षणिकत्वव्याप्तिग्रहानुकूलमेव प्रमङ्गविपर्ययान्तरमाशङ्कव निराकरोति ! एतेनेति। पूर्ववदितिजात्यभिप्रायेणानकान्तिकत्वं न हि बौजजातीयमुत्पत्रमानमेव करोति। या च व्यनिरुत्पत्त्यनन्तरमेव करोति तत्र तत्तत्महकारिलाभस्तत्त्वमित्यर्थ:(२) ॥ _
भगौ• टो। उकयुक्त्यैव प्रसङ्गविपर्ययान्तरं निराकरोति । एतेनेति ॥
रघु० टौ । एतेनेत्यादि। उत्पबमाचं करोति तन कदाचिदपि तत् करोति उदाहरणाभ्यां तदनुरूपावुपमयावपि सूचितौ । पूर्ववदिति जात्यभिप्रायेऽनेकान्तः व्यत्यभिप्राये चान्यथामिद्धिषः ॥
नापि तृतीयः कृतकत्वानित्यत्वादेरपि परस्पराभाववत्तामात्रेणैव विरोधप्रसङ्गादिति ॥
(१) अन्यथासिद्धदोषौ-पा० १ पु० । (२) तन्वमित्यर्थः-पा. ३ पु० । (३) कृतकत्वामित्यत्वयोरपि-पा० १ पु. ।
For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
१५.७
शङ्क० टो० । तद्वत्ता वा दण्डिलकुण्डलित्ववदिति यत्पूर्व विकल्पितं तद्दूषयति । नापीति । विरोधप्रसङ्गादिति । तथा च तदुभयाध्यामाधौ नधर्मिभेदप्रसङ्गादित्यर्थः ॥
भगौ: टौ० । नापीति । तदत्ता वा दण्डित्वकुण्डलित्ववदिति पचोऽपि नेत्यर्थः । परस्परेति । अन्योन्याभावस्य तयोरपि मयेनेत्यर्थः ॥
रघु० टी० । तद्वत्तेत पक्षं दूषयति । नापीति ।
अस्तु तहि तस्यैव तेनैव सहकारिणा सम्बन्धोऽसम्बन्धश्चेति विरोधः न विकल्पानुपपत्तेः । तथाहि सम्बन्धिनः सम्बन्ध्यन्तरे स्वाभाव स्वाभाव्यं वा विरुयेत अभावप्रतियोगित्वं वा तदैवेति सहितं वा तचैवेति सहितं वा उभयसहितं वा तथैवेति सहितं वेति ॥
शङ्क० टी० । महकारिसमवधानात् समवधानाधीने करणाकरणे इति यत् समाहितं तत्रापि विरोध इत्याह । श्रस्तु तति । सम्बन्धिन इति । सहकारिसमवधानं तावन्न सम्भवति यत एकस्य महकारिणः सहकार्यन्तरमभावस्वरूपमेव न च भावाभावयोः समवधानसम्भावनेत्यर्थः । श्रसमवधाने विरोधमाह । श्रभावेति । (विरुद्धात इति सम्बद्यते सहकारिणो यद्यभावः
For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटीक
स्यात् तदा तदसमवधानं स्यात् तदेव तु नास्ति नहि भावस्याप्यभावप्रतियोगित्वं मम्भाव्यते विरोधादिति द्वितीयविकल्पार्थः । भवतु वा भावस्याप्यभावप्रतियोगित्वं तथापि खावच्छिन्न एव काले स्वाभावः कथं भवेत् येन विद्यमानेनापि क्षेत्रेण बीजस्य समवधानं न भवेदिति हतौयविकल्यार्थः । ननु भवतु विद्यमानस्यापि तत्कोप्यभावोऽस्तु तथापि यत्रैव प्रतियोगी तत्रैव तदभावो विरुद्ध इति चतुर्थविकल्पार्थः । यत्र काले यत्र देणे यः प्रतियोगौ तस्य तत्र तदानौमभावो विरुद्ध इति पञ्चमविकन्यार्थः । यदवच्छेदेन यदा यत्र प्रतियोगौ तदवच्छेदेनैव तदैव तस्यैवाभावो विरुद्ध इति षष्ठविकल्पार्थः । सम्बन्धिन दति। महकारिममवधानं तावन्न मम्भवति यत एकस्य सहकारिण: सहकार्यन्तरमभावस्वरूपमेव न च भावाभावयोः समवधानसम्भावनेत्यर्थः । समवधाने विरोधमाह । प्रभावेति ।) (१) विरुद्यत इति सम्बड्यते । सहकारिणो यद्यभावः स्यात् तदा तदसमवधानं स्यात् तदेव तु नास्ति नहि भावस्याप्यभावो विरोधादित्यर्थः। भवतु वा भावस्याप्यभावो विरुद्ध इत्याह। तदैवेति। प्राभावप्रतियोगित्वं विरुध्यत इत्यनुषङ्गः। एवं परत्रापि भवतु वा भावममानकालौनोप्यभावस्तथापि यचैव भावस्तत्रैव तदभावः कथं स्या विरोधादित्याह। तत्रैवेति। कालभेदेनैकदेशत्वसम्भवेऽपि यदा यत्र यत्मत्त्वं तदैव तस्य तत्रामत्त्वं विरुद्धमित्याह । उभय
(१) ( ) कुण्डलीस्थं पाठान्तरं ढतीयादर्शपुस्तके ऽधिकं दृश्यते ।
For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणामड़वादः ।
१५८
महितमिति। येनावच्छेदेन प्रतियोगं तेनैवावच्छेदेन तत्रैव तदभावो न सम्भवतीत्याह । तथैवेति ॥
भगौ० टी० । नन्वेकत्र करणाकरणे महकारिसमवधाना ममवधानाभ्यामुपपाद्यतयोरेवैकत्र विरोधादममर्ग इत्याहे । अस्विति । तथाहौति । एकस्य मम्बन्धिनः स्वकीयाभावतादात्म्य सम्बन्ध्यन्तरे विरूयते एकत्र सम्बन्धामम्बन्धयोः मत्त्वाभ्युपगमे मम्बन्धस्य स्वाभावतादात्म्यमेवाभ्युपेतं म्यात् । तथा च भावम्य स्वाभावप्रतिक्षेपस्वभावत्वं विरुद्धमित्यर्थः । प्रभावे ति। यत्र मम्बन्धिनि बीजादो महकारिणामभावप्रतियोगित्वं तत्रैव तदप्रतियोगिलं विरोधित्वमित्यर्थः। मामान्यतो विरोधं विशेषतो विकल्पयति । तदैवेति । महितमित्यत्र सर्वत्राभावप्रतियोगित्वमित्यनुषज्यते । भावकाल एवाभावप्रतियोगित्वं वेत्यर्थः । तथैवेति । येनैव प्रकारेण सम्बन्धस्य यत्राभावस्तेनैवेति महितं वेत्यर्थः ॥
रघु० टौ. । वारिबोजादौनां सम्बन्धः संयोगोभ्युपेयते म च मम्वन्धिम्वरूपः । निरन्तरोत्पन्नक्षणिकाभ्यां नाभ्यामेव मिथः मयुक्तप्रत्ययादिमम्भवेऽतिरिने मानाभावात् । अनावोऽपि नाधिकरणस्वरूप एव एकत्र च सम्बन्धतदभावोपगमे बन्धात्मकस्टा तन्ट मम्बन्धाभावात्मकत्वं स्यात् न त स्वं स्वयाभानो भवित महोत्याहे । सम्बन्धिन इति । मम्बन्ध्यन्तरे कदाचिदम नमः । मायति । नाभावो विद्यते मत इति न्यायादिति भावः । अभावपति
For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१६०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
योगित्वमिति परत्र सर्वचानुषज्यते । तदा स्वकाले तत्र स्वदेशे । उभयेति । स्वाकाल एव स्वदेश इति । तथैव स्वकाले स्वदेशे खावच्छेदकावच्छेदेनेति ॥
न प्रथमः श्रनभ्युपगमात् । न द्वितीयः सत्कार्यप्रतिषेधात् । न तृतीयः प्राक्प्रध्वंसाभावयोर्भावसमानकालत्वानभ्युपगमात् । न चतुर्थः स हि न तावत स्थितियैौगपद्यनियमेन सम्बन्धिनोस्तदसिद्धेः इत एव तत्सिङ्घावितरेतराश्रयत्वं नियमसियौ हि विरोधसिद्धिः तत्सिद्धौ च भेदे सति नियमसिद्धिरिति । । न चान्यतस्तत्सिद्धिस्तदभावात् अनियतोपसर्पणापसर्पणकार णप्रयुक्तत्वाच्च सम्बन्धासम्बन्धयोः नापि विनाशस्य अहेतुकत्वात् श्रयं विरोधोऽर्थात् सिद्ध्यति तस्याप्यसिद्धेः ध्रुव भावित्वे तु वक्ष्यामः । नापि पञ्चमः न हि तदेव तचैव स एव सहकार्यस्ति नास्ति चेति अभ्युपगच्छामः । शङ्क० टौ० ० । अनभ्युपगमादिति । सम्बन्ध्यन्तरमेव मम्बन्ध्यन्तरस्याभाव इति नाभ्युपगम्यते श्रधिकरणस्वभावश्चाभावी न भवतीति निषेयत एवेति भावः । सत्कार्येति । श्रभावप्रतियोगित्वं भावस्य नास्तीत्यभ्युपगमे तव सांख्यमत प्रवेशेऽप्यपसिद्धान्तः चणिकत्वसाधनविरोधोनुभवविरोधश्चेत्यर्थः । प्रागिति । प्रागभाव
J
(१) प्रतिक्षेपात् -- पा० २ ५० |
For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द गामवादः ।
___ १६१
प्रध्वंमयोः प्रतियोगिममानकालत्वानुपपत्तावप्यत्यन्ताभावमादाय सहकार्यममवधान मम्भवात् । महकारिप्रागभावप्रध्वंसावपि प्रतियोगिभिन्न कान्तावादाय तथा मम्भवादित्यर्थः । म होति। विरोधे यदि महकारिणा स्थितियोगपद्यनियमो भवेत् तदैकसहकारिदेशे महकार्यन्तराभावो न भवेत् स च नास्तीत्यर्थः । ननु प्रतियोगितदभानयोः ममानदेशत्वविरोधादेव स्थितियोगपद्यनियमः स्थादित्यत आह । दत एवेति। तदेव स्फुटयति(१)। नियमेति । तसिद्धौ विरोधमिलो भेदे मति क्षणभङ्गे मति नियममिद्धिरित्यर्थः । क्षणभङ्ग मति महकारिणां तथोत्पादनियमाद्योगपद्यं मिद्ध्येत् म एवाद्यापि न मिद्ध इत्यर्थः। ननु विरोधादेव स्थितियोगपद्यं मामत्सौदन्यत एव कुतश्चित्प्रमाणात् सियत तदित्यत श्राह । न चेति । तदभावादिति। प्रमाणान्तराभावादित्यर्थः । ननु महकारिणां योगपद्यमेव कथं न भवतीत्यत आह । अनियतेति। ननु ध्वसम्य प्रतियोगिभिन्न कारणं नास्ति तथा च स्वोत्पत्त्यव्यवहितोत्तरक्षणवर्तिध्वंसप्रतियोगिले क्षणिकत्वे मिद्धे पुचात् पुनोत्पत्तिसिद्धावादेव सहकारिणां स्थितियोगपद्यनियमः सेत्स्यतीत्याह । नापीति । तस्थापौति । विनाशस्था हेतुकत्वम्येत्यर्थः । ननु विनाशो भावानां ध्रुवभावी तथा च कुतो हेत्वन्तरापेक्षत्यत आह । ध्रुवमा वित्व इति । उभयसहितं वेति दूपयति । नापौति ॥
(१) नदेव स्पश्यति-पा० ३ ० ।
For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्मतत्वविवेक मटोक
भगौ ० दौ । अनभ्युपगमादिति । मम्बन्धान्तरे मम्बन्धम्य स्वाभावतादाम्यानन्यपगमादित्यर्थः । भदेन तयोरनुभवाच्च ति भावः । मत्काति। करणा करणयोरिव कालभदेनकत्र तत्मत्त्वे ऽप्यन्यदाभावातियो गित्व न विरुद्ध कालभ देऽपि तदाविरोध: म्याद्यदि नामावो विद्यते मते इत्यादि मयान्यपगम्येनेत्यर्थः । प्रागिति । भागभावयोरेककात्तिालं नापगम्यत भवेत्यत्यन्नाभावप्रतियोगिनोस्तद्विरुटुं वाच्यम् तन्म देशभदनेवाविरुद्धमित्यर्थः । प्रागिन्यवाभाव इति योन्य । म होति । म विरोधः चणिकत्वे हि बमल नां स्वरूपयोग्यस्य महकारिस्थितियोगपद्यनियमः सहकार्यनियमः(१: । स्वरूपायोग्यम्यैवै कत्र महका रिसम्बन्धासम्बन्ध पविरुद्धधर्मममर्गः स्यात् तदेव त्वमिद्धमित्यर्थः । परस्पराश्रयत्वं विवृणोति । नियममिद्धाविति । तथोत्पादरूपस्थितियोमपद्यनियमसिद्धावित्यर्थः। ननु मामामामीलक्षणाविरुद्धधर्ममसात् क्षणभङ्गमिद्धौ सम्बन्धिनः स्थितियोगपद्यनियमः स्थादित्यत आह । न चेति । तयोर विरोधम्य माधितवादित्यर्थः । तथाप्य कत्र मम्वन्धामम्बन्धी कुतस्यावित्यत आह । अनियतेति । अहेतुकत्वादिति । प्रतियोगिभिन्न हेत्वन पेक्षत्वादित्यर्थः । अथोदिति । उत्पत्त्यनन्तरं कारण विलम्बाना विलम्ब म्यात् म च नान्ये वेत्युत्पत्त्यव्यवहितोत्तरक्षणवर्तिध्वंमप्रतियो गित्वे भावानां भिद्ध स्थितियोगपनियसोऽपि मिळू इत्यर्थः । ध्रुवभावित्वाच्च यथा न नाशम्याहेतुकत्व मिद्धिस्तथोपरि ष्टावक्ष्यामह
११ महकार्यसम्बन्धः- पा० २ प० ।
For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः
Acharya Shri Kailassagarsuri Gyanmandir
इत्याह । ध्रुवेति । तथैवेति । सहितमित्ययमपि पचोऽनभ्युपगमेनैव निरस्त इति पृथङ् न दूषितः नास्ति चेत्यतो विरोध इत्यध्याहार्थम् ॥
वभावि
रघु० टौ० । श्रनभ्युपगमादिति । अनन्तरोत्पाद (१) चणिकत्वयोरमिया मंयोगम्य धर्मिवृत्तित्वानुगतप्रतीत्या चाभावस्थातिरिकस्य मिद्धेरिति भावः । प्रागसत एव कार्यस्योत्पत्तेः प्रामाणिकतया त्वयापि सत्कार्यत्वनिषेधादित्याह । सत्कार्येति । प्रागित्यादि । मयोगिनि संयोगस्य प्रागभावध्वंसयोः कालभेदेनैव वृत्त्युपगमात् श्रत्यन्ताभावस्य चावच्छेदभेदेन वृत्तौ विरोधाभावादिति भावः । स हौति । स विरोधः सम्बन्धिनोरेकतरसम्बन्धिसत्त्वकाले नेरन्तर्येणा परस्य सम्बन्धिनोऽवश्यं सत्त्वमित्येवं रूपेण नियमेन तावन्न मिति यतस्तदमिद्धेरुक्तरूप नियमामिद्धेः । इत एव विरोधादेव नियमसिद्धावुक्ररूपनियम सिद्धौ । तत्सिद्धिः विरोधमिद्भिः। तत् सिद्धौ विरोधसिद्धौ । भेदे मति सम्बन्धासम्बन्धलक्षणविरुद्धधर्माध्यामाद्धर्मिभेदे सिद्धे सतीत्यर्थः । एतावता चक्रकेऽपि परस्पराश्रयत्वमचतम् । मानान्तरानियमसिद्धं निराकरोति । न चेति । ननु प्रथमं सम्बद्धस्या सम्बद्धस्य वा पश्चात् कथमसम्बद्धत्वं मम्बद्धत्वं चेत्यत श्राह । श्रनियतेति । श्रहेतुकन्वात् प्रतियोग्युत्तरभाविहेत्वनपेचितत्वात् । श्रर्थादुत्पत्त्यनन्तरमेव भावानां नाशादेकस्य कालभेदेनापि सम्बन्धासम्बन्धायोगात तस्याहेतुत्वस्य । ननु यद्यस्य तत्तदुत्पत्त्यनन्तरमेव
(२) निरन्तरोत्पाद -
१६३
पा० २ पु० 1
For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
आत्मतत्त्वविवेके सटौके
जायते यथास्माकं समर्थस्य कार्य भवतां च द्रव्यादेः परिमाणादि ध्रुवभावौ च भावस्य विनाश इत्यतोऽर्थाद्विरोधः सेत्स्यतौत्यत पाह। ध्रुबेति। नहौत्यादिकं व्याप्यवृत्त्यभिप्रायेण ॥
ननु समवधानं नाम सहकारियां धर्मः संयोगो भवद्भिरिष्यते स च तेभ्यो व्यतिरिक्तोऽव्याप्यत्तिश्चेत्यपि। तथा च स एव तदैव तत्रैवास्ति नास्ति चेति अनतिरेके स्थिरवादिनो व्यस्तान्यपि बौजवारिधरणिधामानि तान्येवेति तेभ्योऽपि कार्यात्पत्तिप्रसङ्गः। व्याप्यवृत्तित्वे च सर्वच रक्तादिविभ्रमः शन्दादिकार्यात्यत्तिप्रसङ्गश्च । तस्मादसंयुक्तभ्योऽन्य एव संयुक्तस्वभावाः परमाणवो जाता इत्येव ज्यायः । नैतदेवं क्षणिकपरमाणावष्यस्य विरोधस्य दुर्वारत्वात् । तथाहि पूर्वदिगवस्थितः परमाणुर्यथा परदिगवस्थितेन परमाणुना ऽपरदिगवच्छेदेनावृतरूप उत्पन्नः तथैव किं पूर्वदिगवच्छेदेनापि न वा उभयथा वा आद्ये उभयतोप्यनुपलब्धिप्रसङ्गः द्वितीये तु उभयतोप्युपलम्भापत्तिः तृतीये पुनः स एव दुरात्मा विरोधः स रव तेनैव तदैवाहतोऽनारतश्चेति ॥
शङ्क० टी० । एतावता प्रघट्टकेन सहकारिसमवधानासमवधानाधौने करणाकरणे इति यदकं तत्समाहितं तथैवेति ।
For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगामड़वाद।
२६५
महितं वेति षष्ठ(१) पक्षं पर प्रतिवन्दिमुग्वेन ममाधिमः प्रतिवन्दिनमुत्यापयितं पौठं रत्तयति। नबिति। न हि देव तत्रैव । एवास्ति नास्ति चेत्यभ्यपगच्छाम दति यदकम् तन्मयोगे शब्द ज्ञानादावभ्युपगमेन तवापमिदान्त देति पूर्वपक्षिणो भिमन्धिः । तेभ्य इति । महकारिभ्य इत्यर्थः । दलपोत्वतो ) भवद्भिरियते इत्यनुषङ्गः । व्यस्तान्ययौति । विशकनितान्यपौत्यर्थः । रक्तादौति । अरतऽपि भागे महारजनमयोगम्य व्यापतितयार) रकधौ(४)प्रमङ्ग इत्यर्थः। भर्याकाजमंयोगल्य र मकला का प्रतितया मर्वत्र शब्दोत्वक्तिप्रमङ्गः विभुकार्यालाममभवाचिदेशानुरोधिलात् ।
आदि पदन सुखदासादिमाहा) समिद्धान्तानमारे सोपसहरति । तस्मादिति। बहा तमादित्यतिरिक्रमयोगपई विशेधाद कादित्यर्थः। संयुक्तरसभावा इति। अविरल देशोनोत्पन्नाक्षणिकपरमाणव एव तथोत्पादाद घटपटादिमानमापन्ना इत्यर्थः । श्रस्य विरोधस्येति। प्राकृतानावृतरकारकादिविरोधस्थेत्यर्थः । श्राद्य इति। उभयदिगवच्छेदेनानावृतत्व इत्यर्थ: । द्वितीय इति। कपिदावृतः क्वचिदनावृत उत्पन्न इत्यर्थः ॥
भगौ० टी० । भयोगम्यानतिरे कव्याप्यजित्व क्रमेण दूषयति। अनतिरेक दति। रकादौति । शुल्कपटे रक्रमभ्रम
(१) पूर्व--पा० ३ १०२) इत्यतोपौयतो- पा. २५० । (३) सर्वदत्तितया ---- पा . २ ०। ४) रक्तत्व ---- पा. २ पु ।
(५) मुखःलादिपरिग्रह:-पा. २२० ।
For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके मटीक
निमित्तं महारजनमयोगः म यदि व्याप्यत्तिः स्यात् तदा समग्र एव पटे रकधीः स्यात् तथा भेर्याकाशसंयोगस्य शब्दासमवायिकारणस्य नभोवृत्तित्वे सर्वत्र शब्दोत्पत्तिः स्यात् यावति देश विभुकार्याणामसमवायिकारणं तावति कार्यावश्यम्भावादित्यर्थः । श्रावृतानातत्वादिबोधादवयव्यभावे परमाणममूहो घटस्तेषां परमाणनामतौन्द्रियत्वेऽपि तथोत्यादात् प्रत्यक्षत्वमिद्धिरिति बौद्धमिद्धान्तादाह । तथाहौति । न वेति । उभयदिगवच्छेदनानाकृत एवेत्यर्थः । यत् क्रमयोगपद्याभ्यामर्थक्रियासु नोपयुज्यते तदमद् यथा कूर्मरोम तथा चाक्षणिकं शशविषाणादौत्यत्रापि प्रमङ्गःविपर्यययोः माध्यावैशिष्ट्यमन्वये व्यायभावेऽपि व्यतिरेकेऽपि तदभावः ॥
रघु० टौः । षष्ठमपि प्रतिवन्दिमुखेनानभ्युपगमादेव निर मितुमाशते । नन्विति । इत्यपौत्यस्यार्थो भवद्भिरियते नास्ति चेतीत्यस्याग्रे विरोध इति पोषः । सर्वत्रेति । तत्तत्कार्योत्पत्तिनियामकानां महारजनभेर्यादिसंयोगानां मकलावयवदिग्देशाद्यवच्छेदेन वृत्तौ तत्तत्कार्याणामपि तथैवोत्पत्तिप्रसङ्गादित्यर्थः । परमाणवः ! चणिकपरमाणुपुञ्जरूपा वारिबीजादयः कार्यविशेषसमर्था जाता इति। न चेति । परदिगवच्छेदेनाप्यनावृतरूप इत्यर्थः । उभय था वेति । परदिगवच्छेदेनावृतरूपः पूर्वदिगवच्छेदेन चानावृतरूप इत्यर्थः ॥
For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामाड़वाद।
प्रकारभेदमुपादायाविरोध इति चेत् कः पुनरसौ) दिगन्तगवच्छेदः । यदि हि यदिगवच नैव संयुक्तस्तदिगवच्छे देनैवा मंयुक्तोपि ततो विरोधः स्यात् इह तु नैवमिति चेत् हन्त संयोग योगिनोभदपक्षेऽपि यद्ययं सिद्धान्तकृत्तान्तः स्यात् कीदृशो दोष इति । एतेन व्यतिरेक पक्षोऽपि निरस्तः।
शाङ्क ० टौ। कश्च पुनरमा वितिप्रश्रः दिगन्तरावच्छेदेन इत्युत्तरम् अयं मिद्धान्तवृत्तान्त इति अञ्चलावच्छेदेन महारजनसंयोगेऽपि दशावच्छेदेन तदभावान्न मर्वत्र रक्तविभ्रम इत्यर्थः । एतावता तथैवेति महितं वेति षष्ठः पक्षोऽयपगमेन निरस्त इति मिद्धं सहकारिममवधानाममवधानप्रयुक्त कराकरणे एकस्यामेव व्यका विति । एतेनेनि। मत्त्वक्षणि कन्वयोरन्वयव्याप्तिभङ्गनेत्यर्थः । यन्न क्षणिक तन्न मत् यथा विषाणमिति व्यतिरेकव्याप्तिस्वया वाच्या। केवलान्वयिनोऽनभ्युपगमात् । व्यतिरेकव्याप्तिश्चान्वयव्याप्तिव्याप्ता मा चेन्नास्ति तदा व्यतिरे कव्याप्तिरपि नास्तौति भावः ॥
भगो टो । मन्दिग्धामिद्धश्चत्यादिदूषणमेवेत्याह । एतेनेति।
रघु० टौ । पृच्छति कः पुनरिति । उत्तरयति दिगन्तरेति।
.
(१) कश्च धनरसौ- इति शामिश्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
‘अात्मतत्वविवेके मटीक
एतेन व्याप्तिविरहेण। व्यतिरे कपक्षः यत् क्रमयोगपद्यरहितं तदमत् यथा प्रशविषाणं क्रमयोगपद्यर हितश्च स्थिरो भाव इति स्थिराणां सत्त्वव्यतिरेकाधनम् ॥
अधिकश्च तचाश्रयहेतुदृष्टान्तसिद्धौ प्रमाणाभावः अवस्तुनि प्रमाणाप्रत्तेः प्रमाणप्रत्तावलौकत्वानुपपत्तेः। एवं तह्यव्यवहारे स्ववचनविरोधः स्यादिति चेत् तत् किं स्ववचनविरोधेन तेषु प्रमाणमुपदर्शितं भवति व्यवहारनिषेधव्यवहारो वा खण्डितः स्यात् अप्रामाणिकोऽयं व्यवहारोऽवश्याभ्युपगन्तव्य इति वा भवेत्।
प्राङ्क ० टी० । अधिक इति। अन्वयव्याश्यपेक्षयात्र बनि दूषणानौत्यर्थः । तान्येवाह । श्राश्रयेति । श्राश्रयपदं माध्याभावपरं तदाश्रित्य व्यतिरेकच्याप्तिप्रवृत्तः हेतुपदं माधनाभावपरं तदिपर्ययस्य हेतुत्वोपगमात् दृष्टान्तपदं स्फुटार्थमेव । तथा च शशविषाणादौ माध्याभावो न साधनाभावो नवा शविषाणादि प्रमाणगणगम्यमित्यर्थः । यद्वा अक्षणिकममत् क्रमयोगपद्याभ्यामर्थक्रियारहितत्वात् कूर्मरोमवदित्याश्रयामिद्धिः सन्देहमिषाधयिषयोरभावात् । अत एव हेत्वसिद्धिः । व्याप्तिपक्षधर्मता विशिष्टस्यैव हेतुत्वात् । एवं तर्होति । प्रमाणमाथ्य एव व्यवहारस्तदेत्यर्थः । तथा च जानमात्र व्यवहाराङ्गं न तु प्रमैवेति भावः । अलोके कोऽपि
For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगाभवादः ।
व्यवहारो न संभवति इति वदतस्तव स्ववचनविरोधः । अम्टव व्यवहारम्याभ्यपगमादित्याह । स्ववचनेति । तत्किमिति । प्रमाणाधौन एव व्यवहारस्त्वया च व्यवहारनिषेधव्यवहारः क्रियते । तन्ननं विषाणाद्यपि प्रामाणिकमित्यायातमित्यर्थः । व्यवहार निषेधेति प्रमाणमन्तरेण व्यवहार निषेधव्यवहारोऽप्ययमनुपपन्न इत्यर्थः । अप्रामाणिकोऽपोति । अप्रामाणिकोऽपि व्यवहारश्चेन त्वया ने यस्तदा तव स्ववचन विरोधो भवेदित्यर्थः ।। __ भगो • टौ. अधिकश्चेति । पूर्वानुमाने हेत्वाश्रयदृष्टान्तामिद्धिः स्फटेव । यदि वक्षणिकममत् क्रमयोगपद्याभ्यानर्थक्रिया रहितत्वात् कूर्मरोमवदिति ब्रूयात् तदा क्षणिकत्वरूपमाध्याप्रमिड्या पक्षविशेषणमंश याभावादाश्रया मिद्धिः श्रत एव हेल्वभाव: व्याप्तपक्षधमम्यन हेतुत्वात् दृष्टान्तासिद्धिरप्यत एवं माध्यामिया माध्याभावयापकाभावप्रतियोगित्वग्रहस्थ लाभावात् । नन माध्यजानमात्रं तव्यतिरेकग्रहौपयिकं न तु साध्यप्रमा शशटङ्गं नाम्तौति व्यवहारात् अन्यथा न तत्र व्यवहार इत्यपि वचन व्याहतम् अम्येव व्यवहारम्य मत्त्वात् तथा चाश्रयादौ प्रमाणाप्रवृत्तावपि नोकदोष इत्याह । एवं तौति । तत् किमिति । नहि तत्र व्यवहारः प्रामाणिकः मम्भवति अलौकानामकारणतया प्रत्यक्षाविषयत्वात् व्याप्तिग्राहकतादात्म्यतत्पत्त्योरभावेऽनुमानासम्भवादित्यर्थ: । व्यवहारनिषेधेति । अवस्तु विषयकम्य व्यवहारम्य यो निषेधरूपो व्यवहारः मोऽपि खण्डितः तथा च व्यवहार निषेधोऽपि तत्र न कर्तव्य इत्यर्थः ॥
For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७.
अात्मतत्वविवेक सटीक
रघु० टौ। पाश्रयः पनः स्थिरो भावस्तम्यामिद्धिम्तनम्वरूपम्स परेण प्रामाणिकत्वानभ्युपगमात् । यत् तदच्यति नहि विरोध सहस्रणापोत्यादि । तद्विप्रेषणम्यामत्त्वलक्षणम्य माध्यम्याग्निया च हेत्वमिद्धिः हेतोः क्रमादिविरहस्याप्रमिद्धिः मति त्वया तदनप गमादसतः प्रमाणागोचरत्वात् पक्षम्य हेतोश्वामिया पक्षधर्म वामिद्धिश्च दृष्टान्तामिद्धिदृष्टान्तभ्याली कम्यामिद्धिः तम्य माध्यमाधनयोश्चाप्रमिया च तत्र तभयवत्त्वाप्रतीतिः अलीकत्वा-- नास्त्येवामति पक्षादौ प्रमाणमनुमान पुनरमतख्यात्यैव व्यवहार वत् प्रवर्तते । अथ व्यवहारोपि प्रमाणाधीन एव तत्राह। एवं त_ति! स्ववचनममत्याश्रयादौ प्रमाणाभाव इति वचनम । व्यवहारे ति ! तेचित्यनुषज्यते ॥
न तावत प्रथमः न हि विरोधसहस्रेणापि स्थिरे तस्य क्रमादिविरहे वा शशशृङ्ग वा प्रत्यक्षमनुमानं वा दयितुं शक्यं तथात्वे वा कृतं भौतकल हेन, द्वितीय स्त्विष्यत एव प्रामाणि कैः अवचनमेव तर्हि प्राप्तं किं कुर्मा यत्र वचनं सर्वथैवानुपपन्नं तबावचनमेव श्रेयः त्वमपि परिभावय तावन्निध्यामाणिकेऽर्थ मूकवावदकयोः कतरः श्रेयान्। .
(१) द्वितीयं त्विष्यत -- पा० क्वचित । (२) कतरः प्रामाशिक इति - पा० १ ५०
For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षाभवादः ।
मत० टी० । अक्षणिकममत् कमयोगपद्यरहितावान् कूर्मगेमवदित्य नमाने पक्षमाध्यहेतु दृष्टान्तेषु प्रमाणानुपपत्तिमाह । नहोति । दन्द्रियमन्त्रिकर्षाभावात् प्रत्यक्षानपत्तियांण्यभावा । दनमानान पपत्तिरिति भावः । तथात्वे वेति । प्रमाणोपटर्शने दत्यर्थः । भौती वर्वरः भूताविष्टो वा : द्वितीय स्त्विति । व्यवहागभावः । व्यवहारखण्डनपक्ष इत्यर्थः । अप्रतिभानिग्रहम्थानमुनाधयति । प्रवचन मेव तौति । निरनयोगमाह मिद्धान्तो कि कुर्म दति । उत्तराई उत्तराप्रतिपत्ति प्रतिभा ददं वृत्तराईमेव भवनौति नाप्रतिभति भावः । एनंदेवाह । त्वमपोति । प्रवचन मेवात्र श्रेय इत्यर्थः । निःप्रामाणिक इति । वचनम्यापि मूलभूतप्रमाणमा पेक्षावादिति भावः ॥
भगो , टो। क्रमादिविर होतो पापाटङ्ग दृशन्त अन्नो के मानाभावात् विधिव्याह रविष धव्यवहारोऽपि नेते शटङ्गं नास्तौति व्यवहारम्य च ट नाम्होत्यर्थ इत्याह । दितीय स्विति। नन्वेवमतिमा निग्रह म्यान प्रातमित्याह । प्रवचनमेवेति । अलोके वचन हेतु विवक्षा कर गदा भार न वचनं न ममवतो त्याह । किं कुर्म इति । न चा. निनाई उत्पनियतिर प्रतिनि तन्नक्षणात् न त विया साधन मिचिदन यत्राननरादतिभा स्यादित्याह ! वामपन
। यति
"
.
प. ।
For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
यात्मतत्त्वविवेक सटीक
रघु० टौ । टङ्गे वेति । तम्य क्रमादिविरहे। अमचे चेत्यपि द्रष्टव्यम् । तथात्वे वेति । प्रमालप्रवृत्तावसत्त्वानुपपत्तेरिति भावः । श्रवचनमेवेति। तथा चाप्रतिभेति भावः । उत्तराई उत्तराप्रतिपत्तिरप्रतिभा । न चेदमुत्तराहमित्याह । त्वमपोति ॥
एवं विदुषापि भवता न मूकौभृय स्थितम् अपि तु व्यवहारः प्रतिषिद एवामतीति चेत मत्यम् यथा अप्रामाणिकः स्ववचनविरुद्दोऽर्थी माप्रमाङ्कोदिति मन्य मानेन त्वया अप्रामाणिक एवासति व्यवहारः म्वोकृतस्तथास्माभिरपि प्रमाणचिन्तायामप्रामाथिको व्यवहारो माप्रमाङ्कोदिति मन्धमानैरप्रामाशिक श्व स्ववचनविरोधः स्वौ क्रियते। यदि तूभयत्रापि भवान् समानहष्टिः स्यादम्माभिरपि तदान किश्चिदश्यत इति।
शङ्क० टी० । एवं विषापोति । अप्रामाणिकेऽर्थेऽत्र मकतेव गरणमिति विषापौत्यर्थः । यथेति । मत्त्वं चणिकत्वव्याप्यमित्यमाक स्वचनं तदिरुद्धोऽर्थः मत्त्व ऽसत्यपि शशविषामादौ न क्षणिकत्वमिति विपक्षगामित्वासङ्गात् । म माभूदेतदर्थ क्षणिकत्वव्यावृत्त्या सत्त्वव्यावृत्तिरप्रामाणिक्य वेति त्वया यथा व्यवह्रियते तथास्माभिरपि ! चणिकत्वे किं प्रमाणमिति चिन्तायां त्वदपदर्शितः शश विषाणादौ व्यतिरेक ग्रहव्यवहारो मा प्रयत: स्यादि येतदर्थ स्खशिष्यादय एवं बोध्यन्त इत्यर्थः । यदि विति । त्वं चत्तत्र
For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
लगभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
व्यतिरेकव्याप्तिं न दर्शयसि तदा तत्र व्यतिरेकभङ्गाय मयापि
न यतनौयमित्यर्थः ॥
भगौ" टौ० । ननु नावस्तुनि कम्यचिद्धर्मस्य विधिनिषेध व्यवहाराविति जानतापि तत्र व्यवहारो निषिध्यते न तु म मानव्यत इत्याह । एवमिति । यथति । मामर्थ्यानिवृत्तिव्यवहारनिषेधस्ववचनविरोधादेवाप्रामाणिकोऽर्थः शटङ्गादिमात्र निषेध व्यवहाराकरण मोऽस्तौति भ्रान्तिरूपा प्रमक्तिः मा मामृदित्यभि मानाद्यथा तचानुमित्यर्थमप्रामाणिक एव व्यवहारः खौकतस्तथा प्रमाभूतायामनुमितौ प्रारूप एव लिङ्गपरामर्श करणमिति शिष्यशिक्षाये स्ववचनविरोधोऽङ्गीकृतः ! न चैवं मामिति म्यादाश्रयामियादेस्तादवस्यादित्यर्थः ॥
१७३
रघु 270 ० । यथेति । श्रप्रामाणिकः प्रमाणाविषयः स्वःचनविरुद्धः श्रमति पचदृष्टान्तादौ प्रमाणाभावे ऽप्यमतख्यात्येवान मानं प्रवर्तत इति वचनविरुद्धोऽर्थः श्रमति व्यवहार निषेधरूपः अप्रामाणिक प्रमाणामूलकः प्रमाणाविषयार्थको वा व्यवहारोंऽमति शशटङ्गादौ क्रमादिविरहासत्त्वादिव्यवहारः प्रमाणचिन्तायाम् श्रमदादौ प्रमाणं किमितिचिन्तायां व्यवहारोऽमति क्रमादिविरहादिव्यवहारः श्रप्रामाणिक इति प्रकृते विरोधन्यामइटितत्वादमति प्रमाणाभावाद्विरोधोप्यप्रामाणिक इहायः । केचित्तु स्वोपदर्शितमत्त्वचणिकत्वव्याप्तिविरोधिनोऽक्रिमच निराकर
णाय चणिकत्वव्यावृत्त्या मत्त्तव्यावृत्तिर प्रामाणिको यथा
For Private and Personal Use Only
।
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
यात्मतत्वविवेक मटोक
व्यवयिते तथास्माभिरपि चणिकत्वेऽप्रमाणचिन्तायां त्वद पढफ्रितस्य शटङ्गादौ व्यतिरेकव्यवहारम्य निराकरणाय शिव्यादय एवं बोध्यन्न इत्यर्थ इत्याहुः । परे तु यत्र व्यवहारनिषधे स्ववचनविरोधः म्यात् मोऽप्रामाणिकोऽर्थो मा प्रमानौटम्तोति भ्रमविषयो मा दतदर्थ यथा तत्रामत्वानुमित्यर्थमप्रामाणिको व्यवहारस्त्वया स्वीकृतम्तथा प्रमितादेव लिङ्गात् मत्यानुमितिर्भवतीति पिशव्यबोधनायास्माभिरपि स्ववचनविरोधोङ्गीकृत इत्यर्थ इत्याहुः । यदि विति। अमति व्यवहारनिषेध दवामतो दृष्टान्तला दिकमपि न संभवति प्रमाणविरहादिति प्रतिमन्धाय यदि भवानुक्ररूपमनमानं न प्रयुत इत्यर्थः ।।
तृतीये त्वप्रामाणिकश्वाप्यवश्याभ्यपगन्तव्यश्चेति कस्येयमाञति भवानेव प्रष्टव्यः । व्यवहारस्य सुदृढनिरूढत्वादिति चेत् अप्रामाणिकश्च सुदृढनिरूढश्चेति व्याघातः कथञ्चिदपि व्यवस्थितत्वादिति चेत् अप्रामाणिकश्चेन्न कथञ्चिदपि व्यवतिष्ठते प्रामाणिकश्चेत् तदेवोच्यतामिति वादे व्यवस्था ।
शा० टो । अभ्युपगन्तव्यथेति । अभ्युपगमस्य प्रमाणामूलकत्वस्थिते रित्यर्थः । नपगमे प्रमामूलत्वं (?) न तन्त्रम् किन्त निश्चयमूलत्वमात्रं निश्चयश्चामत् ग्यातिरूपोऽपि ततस्तदधौनो व्यवहारोपि प्रकृते म्यादित्याह । २वहार स्यति । पत्र विरोधमाह ।
For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
के वाद
८
Acharya Shri Kailassagarsuri Gyanmandir
अप्रामाणिकयेति । सुदृढ वममङ्गतिमंदत्व निरूढत्वमिदमित्य मेवेति ग्टहानमामाण्यत्वम् । कथञ्चिदिति । संवृतिमिद्धत्वेनेत्यर्थ: । श्रप्रामाणिकचंदिति । संवृतिरप्रमेत्र चेत तदा तन्मन्तोऽपि व्यवहारः कयं व्यवतिष्ठताम् । प्रमादेन मंवृतिस्तदा तन्मूल प्रमाणमेवान्यताम् । तच नाप्नोति भावः । ननु जन्पवितण्डयोः परस्परजवार्थमत्रमाणेनापि व्यवहियत एव तत्कथं व्याघात दूत्यत श्राह । वाट इति । वाद एवं त्वया महायमुपक्रान्तः स्थिर वा विशे चणिकं वेति तत्त्वनिषिया तत्र कथम् श्रप्रमाणन व्यवहरियमत्यर्थः या वादकथायां खवचनविरोधो न निग्रहस्थानं नाप्यप्रतिमा किंतु न्यूनाधिकापमिद्धान्त हेलाभामपञ्चकानामेव तत्रोद्भावनायत्वादित्यर्थः 0
भगो टौ
८
| सुदृढत्वमबाधितविषयत्वम् । निरूढव्यवहारः स्वरूपानपहारः । कथञ्चिदिति । मात्रतत्वेनेत्यर्थः । श्रप्रामाणिकश्रुति । मांवृतेर प्रमाणतायां नावश्यस्वीकरणीयत्व प्रमाणले चम एव व्याघात इत्यर्थः । वादकथा स्ववचनविरोधाङ्गीकारेऽपि प्रवर्तत एवेत्याह: वांदेति ॥
२७५
1
रघु०टो | सुदृढनिरूढत्वमिदमित्य सेवेति प्रमाविषयत्वं afra स्वरूप व विषयतो वा जडगववशादिवदभ्युप गम्यत एव गगविषाणं नाम्तोत्यादिप्रत्यचमिद्धाः शब्दाः द्वितीये त्वाह । श्रप्रामाणिक इति प्रमाणाविषयार्थक दूत्यर्थः । कथञ्चिदिति मंत्रनिमित्वादित्यर्थः । न कथञ्चिदिति । श्रप्रामाणिक म्य
For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेक मटोंक
मतिमहस्रणापि वास्तवीकरणायोगादित्यर्थः । तदेव प्रमाणमेव । बाद इति । स्ववचनविरोधेऽप्यमिद्धेन हेतुना निर्णयाजननान वक्ष्यमणा जन्यादिरोतिरिहापि न निवार्यत इति तात्पर्यम् ।
जल्पवितण्डयोस्तु पक्षादिषु प्रमाण प्रश्नमात्रप्रहत्तस्य न स्ववचनविरोधः तत्र प्रमाणेनोत्तरमनिष्टमशक्यं च अप्रमाणेनैव तूत्तरे म्ववचनेनैव भङ्गः मदक्तेषु पक्षादिषु प्रमाणं नास्तौति स्वयमेव स्वीकारात् । अनुत्तरे त्वप्रतिभवेति। __शङ्क० टौ । नन न त्वया ममं तत्त्वनिर्णयार्थमहं प्रवृत्तः किन्त विजयार्थमेव तत्र च स्ववचनविरोधेनाप्रतिभया वा निम्ट होत ण्वामौत्यत आह । जन्येति । अनिष्टमिति । शशविषापादेरपि प्रामाणिकत्व प्रमादित्यर्थः । तेन स्ववचनबिगेधमङ्गोकृत्यापि प्रमाणमवश्यं प्रष्टयोसि तत्र चोत्तरानुत्तरयोस्त्वमेव निग्राह्य इत्यर्थः । एतदेवाह ! मदग्विति ।
भगौ• टो० नापि जन्पवितण्डयो: चणिकत्वमिद्धिरित्याह। जल्येति । जल्पे विपक्षखलौकारमात्रमुद्देश्यं वादे तु तत्वनिर्णय उद्देश्य इति स्ववचन विरोधाङ्गीकारः। अनिष्टमिति । अचणिकस्यापि धर्मिणः प्रामाणिकत्वापत्तेः। अशक्यनिति । क्रमयोगपथविरहस्यालोके प्रमाणेन ग्रहणमभक्यमित्यर्थः ।
For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
रघु० टी० । जल्पति । शटङ्गादिशब्दा हि पदविषया नार्थभेदबोधका श्रमामयिकत्वात् वाकयविषया तु तथात्वे शृङ्गादौ शशादिसंमगें बोधयेरन् तथा च नित्यः शब्द इत्यत्र शब्दे नित्यत्व व टङ्गादौ शादिसंबर्गे प्रमाणप्रश्नो न व्याहन्यत इति भावः । अनिष्टम् । प्रकृतपक्षादः प्रामाणिकत्वानभ्युपगमात् । शक्यम् । शृङ्गादौ मंसर्गसाधकप्रमाणाभावात् ॥
39
199
यदि च व्यवहारस्खोकारे विरोधपरिहारः स्यात् असौ स्वोक्रियेत पि न त्वेवं न खलु सकलव्यवहाराभाजनं च तन्निषेधव्यवहार भाजनं चेति वचनं परस्परमविरोधि |
शङ्क० टौ० । नन्वलौके स्ववचनविरोधभबेन मूकत्वमङ्ग कृत्याप्रतिभा स्वीकृता । व्यवहार एवं कथं तत्र नाङ्गीकत इत्यत श्राह । यदि चेति । मकल विधिनिषेधव्यवहाराभाजने ऽलौकव्यवहारस्वकारेऽपि विरोधच ताइवस्थ्यादित्यर्थः । एतदेवाह । न खल्वति ॥
भगौ० टौ० । स्ववचनविरोधेनालौके
व्यवहारोऽभ्युपेत दत्यपि नास्ति तत्र निषेधव्यवहारखौकारेऽपि विरोधादित्याह । यदि वेति । न खमिति । मलयव दाराभाजने निषेधव्यवहार - भाजनत्वस्य व्याहतलादित्यर्थः ॥
For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौक
रघ• टौ। व्यवहाराभाजनत्वेन स्वयमभ्यपगते अलीके क्रमाद्यभावव्यवहारता त्वयापि स्ववचनविरोधः स्वहम्तित एवेत्याहू यदि चेति ॥
विधिव्यवहारमावाभिप्रायेणाभाजनत्ववादे कुतो विरोध इति चेत् हन्त मकलविधिनिषेधव्यवहाराभाजनत्वेन किञ्चिव्यवहियते न वा उभयथापि स्ववचनविरोधः उभयथाप्यवस्तुनैव तेन भवितव्यम् वस्तुनः सर्वव्यवहारविरहानुपपत्तेः ।
शाङ्क • टो' । ननु येन मकलव्यवहाराभाजनत्वमलौकस्याङ्गौक्रियते तस्य तव निषधव्यवहार मया क्रियमाणं निषेधः स्यात् स्ववचनविरोधो मया तु विधिव्यवहाराभाजनवमात्रमङ्गो क्रियते तत्र तथा च मत्त्वक्षणिकवादिनिषेधव्यवहारं कुर्वतो मम कुतः स्ववचनविरोध इत्याह । विधोति । विधिव्यवहारमात्रतिवदता त्वया विधिनिषेधव्यवहाराभाजनत्वेन न किञ्चिदशौकरोमौति मात्रपदख रसः । तथा प्रतीयते च तावतापि तव स्ववत्तनविरोध एवेति विकल्यते । दर्शयति। हन्तेति । उभयथ त व्यवहाराव्यव हारयोरित्ययः । उभयथापौति। मकलविधिनिषेधव्यवहाराभाजनत्वव्यवहारो यस्मिन् धर्मिणि तदवस्तु कथं न स्यात् । यदि च मकलव्यवहाराभाजनत्वं व्यवहियले। तदा मकलव्यवहारभाजनत्व
For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगामडनादः ।
३७६
कापि प्रमिद्धं प्रतिषिध्येत । तथा च यत्र प्रतोतं तदेवावग्न कथं न स्यादित्यर्थः । उभयमभिप्रेत्याह । वस्तुन इति ॥
भगौ ० टौ । विधोति। मकलव्यवहाराभाजनत्वेन विधिव्यवहाराभाजनत्वमेव विवक्षितमतो निषेधव्यवहारभाजनवं तत्राविरुद्धमित्यर्थः । उभयथापौति। मकलविधिनिषेधव्यवहाराभाजनत्वव्यवहारः क्वचित् प्रतीतो न वा अन्ये कथं निषेधः पाद्य नदाश्रयोऽपि प्रत्येतव्यः । तथा च मकल विधिनिषेधव्यवहागभाजनत्वं च व्यवह्रियते चेति स्ववचनविरोध इत्यर्थः ।
रघ० टौ. । विविधविधिव्यवहाराभाजनत्वमेवावस्तुनो वयमभ्यपगच्छाम इत्याशङ्कते। विधीति । तेनेति । मकलव्यवहाराभाजनेनेत्यर्थः ॥
नेतिपक्षे सकलविधिनिषेधव्यवहारविरहीत्यनेनैव व्यवहारेण विरोधात् अव्यवहृतस्य निषेडमशक्यत्वात् व्यवहियत इतिपक्षेऽपि विषयस्वरूपपर्यालोपनयैव विरोधात न हि सर्वव्यवहाराविषयश्च व्यवहियते
चेति ।
शाङ्क • टौ । नेतिपक्ष दति। विधिनिषेधव्यवहारविरहित्वस्य निषेधस्य प्रतीत्यर्थ तदाश्रयप्रतीतेरावश्यकत्वात् । तच्चालौकमेवेत्यर्थः। अव्यवहृतम्येति। अप्रतीतस्येत्यर्थः । व्यवहियत इति । सकलविधिनिषेधव्यवहाराभाजनं च व्यवहियते चेति विषयस्वरूप
For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
आत्मतत्त्वविवेके सटौके
मेव तथोपस्थितम् येन स्फुटतरः स्ववचनविरोध इत्यर्थः । एतदेवाह। नहीति ॥
भगो० टी० । ननु विधिव्यवहाराभाजनत्वनिषेधव्यवहाराभाजनत्वाभ्यां न व्यवहियत इत्यत्र विरोधेऽपि न व्यवहियत इत्यत्र न विरोधव्यवहार निषेधमात्रम्य विवक्षितत्वादित्यत आह । नेति पक्ष दति । तयापि न पहियते तविरहितत्वव्यवहारश्चेति विरोधस्तदवस्थ एवेत्यर्थः । ननु व्यवहारमात्रनिषेधात् तद्विरहितत्वव्यवहारोऽपि नानुमत एवेत्यत आह । अव्यवहतम्यति । प्रतियोगिव्यवहारनिरूपणं विना निषेधव्यवहारोऽपि तत्र न स्थादित्यर्थः । विषयेति। मकल विधिनिषेधव्यवहाराभाजनत्वव्यवहारेणैव विरोध इत्यर्थः । तदेवाह। नहीति ।
रघु० टौ । उभयथा विरोधं व्युत्पादयति । मेतीत्यादिना । सकलेति। सकलव्यवहारशून्यत्वं यत्र प्रतोतं तत्रैव तद्व्यवहारात् कथं सर्वत्र तावहारनिषेधः। अथ न क्वापि तत्प्रतीतं तदा तयवहारस्याप्यप्रत्ययात् कथं निषेध इत्याह । , अव्यवहतस्येति । अज्ञातस्येत्यर्थः । विषयेति। सकलव्यवहाराभाजनस्य कवहाराभावव्यवहाराभ्युपगमादित्यर्थः । तदेवाह । नहौति ॥
यदि चावस्तुनो निषेधव्यवहारगोचर त्वं विधिव्यवहारगोचरतापि किं न स्यात् प्रमाणाभावस्योभयचापि तुल्यत्वादिति । बन्ध्यासुतस्यावक्तृत्वे ऽचेतनत्वादिकमेव
For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगामवादः ।
प्रमाणं वक्तृत्वे तु न किञ्चिदिति चेन्न तत्रापि सुतत्वस्य विद्यमानत्वात् । न हि बन्ध्यायाः सुतो न सुतः तथा सति स्ववचनविरोधाद। वचनमाचमे वैतत् न तु परमार्थतः सुत एवासाविति चेन्न अचैतन्यस्याप्येवंरूपत्वात् । चेतनादन्यत् स्वभावान्तरमेव ह्यचेतनमित्यच्यते चैतन्यनित्तिमात्रमेवेह विवक्षितम् तच्च सम्भवत्येवेति चेन्न तवाप्य सुतत्वनित्तिमाचस्यैव विवक्षितत्वात्।
गङ्क० टौ । यथा चालोके सत्त्वं चणिकत्त्वं च व्यतिरेकमियर्थ निषेध्यते तथा तयोविधिरेव कथं न क्रियते विधिवनिषेधस्वापि प्रमाणाधीनत्वात् । निषेधव्यवहारे प्रमाणं शङ्कते । बन्ध्यासुतम्यति । अत्रापयामिद्धिः स्वरूपासिद्धिश्च द्वयोरपि प्रमाणाविषयत्वादिति यद्यपि तथापि पर परिहामाय सत्प्रतिपक्षमाह । तत्रापौति । वनवे पौत्यर्थः । स्वरूपासिद्धिं निरस्यति । न हौति । तथा मोति। असुतले सतीत्यर्थः । बन्ध्यासुतो न वति वदता त्वयैव तत्सुतत्वाभ्युपगमादिति भावः । वचनमात्रमिति । अर्थशून्यमित्यर्थः । त्वया तु माधनत्वेनोपात्तं सुतरां न वचनमा भवितुमर्हतौति स्वरूपामिद्धिरिति भावः । पर्यंदामाभिप्रायेणाह । अचैतन्यस्थापौति । पर्यंदाममेव विवृणोति। चेतनादिति । तथा च तवापि स्वरूपासिद्धिरेवेति भावः । प्रसज्यप्रतिषेधाभिप्रायेण शङ्कते। चैतन्येति । तथा चाभावस्थापि तुच्छलातुच्छत्वे च
For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
यात्मतत्त्वविवेक मटोके
नत्संभवान्न स्वरूपासिद्धिरिति भावः । तत्रापोति । अस्मत्प्रयोगेऽपौत्यर्थः । त्वन्मते ऽन्यापोह(१)म्यवापदार्थत्वादिति भावः ॥
भगौ ० टौ । किञ्चिद्विधिव्यवहारवनिषेधव्यवहारोऽपि प्रमाणामा ध्यत्वाविशेषाद लोके न म्यादित्याह। यदि चेति । नन्वलोके प्रामाणिक एवाभावव्यवहारः स्यादित्याह । बन्ध्यामृतस्यति । बन्ध्यामतेलौके ऽनलोकः प्रामाणिको निषेधव्यवहारो न मम्भवतौति दूषणे मत्येवाह । तत्रापोति। तथा मतीति । बन्ध्यासतम्यासुतत्वे मतौत्यर्थः । वचनमात्रमिति । मात्रपदनार्थशून्यत्वमुक्रम् । बन्ध्यासुतपदमयोग्यत्वान्नान्वयबोधकमिति हेतोः स्वरूपामिद्धि रित्यर्थः । पर्युटामनत्रमाश्रित्याह । चेतनादिति । प्रमज्यप्रतिषेधमाश्रित्याह । चैतन्येति ॥ .. ___ रघु • टौ । नन्वयं प्रश्नो भवतोऽपि दरुत्तर इत्यत पार । यदि चेति । उभयत्र । निषधे विधौ च। निषेधे प्रमाणमाशङ्कते । बन्ध्येति । प्रमाणप्रवृत्तावलौकत्वानुपपत्तौ मत्यामेवाह । तत्रापौति । वनत्वं वचनकरणयोग्यता। मूकस्यापि मूकत्व विरहेण वा सुतत्वं विशेष्यं मूकत्वस्य तद्विशषत्वात् । वचनस्योपलक्षणतया क्रियान्नरकर्तृत्वे वा तात्पर्यम् । प्रचैतन्यं हि चेतनभिन्नधो वा चैतन्यविरहो वा श्राद्य आह । चेतनादिति । द्वितीयं गते । चेतन्येति । अस्तत्वं सतेतरस्वभावत्वं तनिवृत्तिरमति निःस्वभावे न विरुध्यत इति भावः ॥
(१) न्यायोड - पा. २ प० ।
For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयाभइवादः
१८३
असुतत्वनित्तिमाचस्य म्वरूपेण कृतिज्ञत्योरसामर्थं समर्थमर्थान्तरमध्यवसे यमनन्तर्भाव्य कुतो हेतुत्वमिति चेन्न अचैतन्येप्यस्य न्यायस्य ममानत्वात् । व्यात्तिरूपमपि तदेव गमकं यदतस्मादेव यथा शिंशपात्वं बन्ध्यासुतस्त्वसुतादिव घटादेः सुतादपि देवदत्तादेर्व्यावर्तते अतो न हेतुरिति चेत् नन्विदम चैतन्यमपि अस्यैवंरूपमेव नहि बन्ध्यासुतश्चेतनादिव देवदत्तादेनचेतनादिकाष्ठादेन व्यावत ते !
शङ्क० टो। असतत्वनिवृत्तरलोकत्वेन वक्रत्वं माधयितुमयोग्यतयाध्यवसे यमालोचनीयवस्तुस्वरूपमन्तरेण हेतुत्वं न संभवतोत्याशङ्कते। प्रसुतत्वेति । परिहरति । · अचेतन्येपौति । व्यावृत्तिरूपतया द्वयोरपि हेत्वोरपि(१) विशेष इत्यर्थः । प्रम्य न्यायस्येति । व्यावृत्तिरूपतया तुच्छत्वरूपस्येत्यर्थः । बन्ध्यामृतस्त्विति । बन्ध्यासुतनिष्टं सुतत्वमित्यर्थः । तेन न पूर्व विरोधः । अतस्मादेव खावच्छिन्न प्रतियोगिकान्योन्याभाववत एवेत्यर्थः । यथा शिशपात्वमिति ! शिंशपात्वं हि पनमादेरेव व्यावर्तते न तु शिंशपातोऽपौत्यर्थः । तथा च तन्मते व्यावृत्तिरूपतया(१) शिपापात्वादिवत् मद्धतत्वं तदभयव्यावृत्तितयाऽतितुच्छत्वमिति भावः । अतम्मादिति विपक्षादेवेत्येके। तथा च मपक्षविपच भयव्यात्ततया
(१) बुझ्योरपि - पा० २ ४० (२) तन्मावत्तिरूपतया - पा० २ पु० ।
For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
अात्मतत्त्वविवेके सट के
उमाधारण्य मिति भावः । परोकेपि हेतौ दोषमिममतिदिशति नन्विदमिति । नहि बन्ध्यासुत इति । बन्ध्यासुतनिष्ठभचेतनत्वमित्यर्थः । बन्ध्यासुते यदक्तनत्वं वर्तते तदेव न काष्ठादौ वस्तुनि तथा च तुल्यममाधारण्यमिति भावः ।
भगौ० टौ। तस्मादेवेति । विपक्षादेव न मपक्षादपि । यथा शिंशपा त्वशिंगपात एव व्यावर्त्तते न तु शिशपातोऽपि बन्ध्यामृतस्तु सुतादपि सपक्षाड्यावर्तते इत्यमाधारणतया न गमक इत्यर्थः । अलौकानलोकव्यावृत्तेरेकस्य धर्मम्याभावादिति भावः । ननु पूर्व सतत्वमात्रमेव हेतुकृतं न तु बन्ध्यासुतत्वम् न च तम्य सुताद् देवदत्तादेात्तिः। अत्राहुः सतादपौति भावप्रधानो निर्देश: देवदत्तादे रिति व्यधिकरणे षष्ठी। तथा च देवदतादिनिष्ठस्तत्वादिधर्मश न्यत्वं बन्ध्यासुतम्येत्यर्थः । एवंरूपमेवेति । अमाधारणानेकान्तिकमित्यर्थः। तदेवाह । नहौति । नहि बन्ध्यासुतोऽचेतनादिव काष्ठादेश्चेतनादपि देवदत्तादेन व्यावर्तत इति योजना अतो विपक्षादिव सपक्षाड्यावृत्तिका भवति । काष्ठादिमाधारणस्याचैतन्यस्य प्रामाणिकस्यालो के वृत्त्यभावात् तन्मात्रवृत्त्यरैतन्यं हेतू कर्तव्यम् तत्र चासाधारणत्वमेवेत्यर्थः ॥
रघु • टौ..। असुतत्वेति। निवृत्ते स्तुच्छत्वादिति भावः । स्वरूपेण स्वतः। कृतिर्वचनम्य । जप्तिर्वक्रत्वस्य । अवसे यम् परिचेयम् । अवसायजनकं निर्विकल्पक वा। अत्रावसायः तद्विषयं
For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नामवादः ।
१८५
स्खलक्षणं म्खलक्षणमपि मविकल्पक विषय इतिमतेनेदम् इत्यपि कश्चित् बन्ध्यासुतस्त्वलौकत्वादसमर्थ इति भावः । अस्य न्यायम्य तुच्छत्वेनाममर्थतया ज्ञप्तिजनकत्वविरहस्य । वक्ष्यते च बन्ध्यासतादे रप्यमामर्थ्य प्रमाणाभावः । श्राशङ्कते । व्यावृत्तौति । सेव व्यावृत्तिम्तद्धर्मावलोढम्य धर्म माधयति या तद्धर्मशून्यत्वावच्छिन्नायावृत्ते तद्धर्मावच्छिन्नाद्दा व्यावृत्ते वर्तते तथा शिपात्वमशिंशपानात्मनि पिशापात्मनि वर्तमानं शिशपाधर्म वृक्षत्वम् । अत्रैवकारबललभ्ये तद्धर्मावलौढमात्रवृत्तित्वे तात्पर्यम् । बन्ध्यासुतस्तु सुतासतोभयव्यावृत्तोऽतो न तवृत्तिरसतत्व निवृत्तिः सुतधर्मम्य माधिका। न च येवासतमात्रव्यावृत्तमैत्रादिवृत्तिरमतत्व निवृत्तिः मव बन्ध्यासुते पौति वाच्यम् मदमतोरेकधर्मवत्त्वायोगात् । बा तन्मात्रच्यावृत्ते पक्ष वर्तत दति वार्थः तथा च तन्मात्रव्यावृत्तपक्षधर्मतामम्पत्त्येव व्यावृत्तिर्गसिके ति फलितार्थः । मैव व्यावृत्तिर्गमिका याऽतस्मादेव विपक्षादेव त्यावर्तते बन्ध्यासुतम्न बन्ध्या सुतवृत्तिरसतत्वनिवृत्तिम्त मपक्षविपक्षच्यावृत्तत्वेनामाधारणतया न हेतुरिति तु व्याख्यानम् असताटेरचेतनाटेरित्याद्यग्रिमग्रन्यस्वरमविरुद्ध मिव प्रतिभाति ॥
वक्तत्वं वस्त्वेकनियतो धर्मः स कथमवस्तुनि साध्यो विरोधादिति चेत् स पुनस्यं विरोधः कुतः प्रमाणात सिङ्घः। किं कक्तृत्वविविक्तस्यावस्तुनो नियमेनोपलम्भात आ होस्विद् वस्तुविविक्तस्य वक्तृत्वस्यानुपलम्भादिति ।
For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
154
www.kobatirth.org
बता
आत्मतत्त्वविवेक सटीके
Acharya Shri Kailassagarsuri Gyanmandir
न तावदवस्तु केनापि प्रमाणेनोपलम्भगोचरः तथात्वे वा नावस्तु नाप्युत्तरः समानत्वात् । नहि वक्तृत्वमिव वक्तृत्वमपि वस्तुविविक्तं कस्यचित् प्रमाणस्य विषयः । शङ्क० टी० ० । स्वरूपासिद्धिं निरस्य बाधमाशङ्क्य साम्यापादनेन निराकरोति । वक्तृत्वमिति । विविक्तस्य शून्यस्य यदलौकं तन्न इति तावन्न केनचित्प्रमाणेनोपलभ्यते यतो विरोध: म्यादित्यर्थः । श्रहो विदिति । वस्तुन्ये वक्रत्वं क्वापि नोपलभ्धमित्ययं विरोध इत्यर्थः । तदयमर्थः । किं वशून्यस्यालीकम्य नियमेनोपलम्भाद्विरोध उत वस्तुन्ये वक्तत्वस्यानुपलम्भाद्विरोध इत्यर्थः यः । श्राद्य श्राह । न तावदिति । द्वितीय श्राह । समानत्वादिति । अत्रापि प्रमाणापेचया श्रावश्यकत्वादित्यर्थः । अनु पलम्भस्याप्यभावग्राहकत्वे प्रमाणमेव मूलम् । श्रनुपलम्भमात्रं तु केवलमतन्त्रं स्वादृष्टिसर्व दृष्टिविकल्प करं वितत्वादिति (१) भावः ॥
८
भगौ० टौ० । वकृत्वमिति । घटादौ प्रमितस्य वकृत्वस्य माध्यत्वे बाध दूत्यर्थः । वक्तृत्वविविक्रस्य वकृत्वशून्यस्येत्यर्थः । वस्तुविविक्रस्य वस्त्वसम्बद्धस्येत्यर्थः । नहौति । यथा वक्तृत्वं वस्तुविविकं प्रमाणा विषयस्तद्वदवत्वमपि तत् कथमत्रस्तुनि साध्यं बाधादित्यर्थः । ननु वस्तुविविक्रस्यावकृत्वस्य प्रमाणागोचरत्वेऽप्यनुपलब्धिरस्त्येतावतैवावत्वावस्तुनोर्विरोधः स्यात् मेवम् सानुपलब्धिर्न वस्तुविविक्रे
(२) कवजितत्वादिति - पा० २ ० ।
For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गाभवाद
नरोपलब्धिर्विरोधात् नहि वक्रत्व विविक्रमवस्तु प्रमाणगोचरः नाणुपल्लविनित्तिमात्र स्वादृष्टय॑भिचारात् मर्वादृष्टश्च मन्दे हात् ॥
रघु० टौ। म पुनरित्यादि । वन त्वस्यावस्तत्वेन समविरोधो हि अवस्तुत्वाभाववस्तुल व्याप्यत्वं तच्च किमवस्तुनि नियमेन वक्रत्वाभावोपलम्भात् मिद्धम् । अवस्तुनि वकृत्वम्यानुपलम्ममाचादेत्ययः । वक्रत्वविविक्रम्य वक्रत्वामसृष्टम्य वक्रत्वशून्यस्येति यावत् । वनविविक्रम्य वस्त्वमसृष्टस्य वस्तु भिन्नमसृष्टम्येति यावत् । समानत्वादिति । यथाऽवस्तु नि वक्रत्वस्थानुपलम्भन वस्तुत्वव्याप्यत्वं तहत ऋत्वम्याप्यवस्तु न्यनुपल्लम्भन वस्तुत्वव्याप्यत्वं स्यात् तथा च अनकत्वमपि विरोधाद वस्तुनि न मिथदित्यर्थः ॥
तद्विविक्त विकल्पमा तावदस्तौति चेत् तत्संसृष्टविकल्पनेऽपि को वारयिता। ननु वक्तृत्वं वचनं प्रति कर्तृत्वं तत् कथमवस्तुनि तस्य सर्वसामर्थ्य विरहलक्षणत्वादिति चेत् अवक्तृत्वमपि कथं तब तस्य वचनेतरकर्तृत्वलक्षणत्वादिति। सर्वसामर्थ्यविर हे वचनसामार्थविरहो न विरुष्व इति चेत् अथ सर्वसामर्थ्य विरहो बन्ध्यासुतस्य कुतः प्रमाणात् सिद्धः अवस्तुत्वादेवेति चेत् नन्वेतदपि कुतः सिद्धम् सर्वसामर्थ्य विरहादिति चेत् सोऽयमितस्ततः केवलैर्वचनैर्निर्धनाधर्णिक इव साधून भ्रामयन् परस्पराश्रयदोषमपि न पश्यति ।
For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८c
अात्मतत्त्वविवेक मटौक
शङ्क० टी०। तद्विविक्रति । बन्ध्यासुतो न वक्रति वस्तुविवेकेनावतत्वं गृह्यत एवेत्यर्थः । तत्संसृष्टेति । बन्ध्यासतो वक्रति वक्रत्वसंसृष्टमप्यवेदनमप्यसत्ख्यातिरूपं तन्मते स्यादेवेत्यर्थः । प्रत्यक्षमाने बाधकमागते । नन्विति । पर्युदामपक्षे तवापि तुल्यमिदमाह। अवकृत्वमपौति । स्वमाध्ये प्रमज्यप्रतिषेधमास्त्याह । अवक्रत्वं वचनमामाभाव एव मया माध्यत इति न विरोध इति भावः । मर्वमामर्थविरहात् वतनमामर्थ्य विरहस्तदा म एव कुत: सिद्ध इत्याह । अथेति । एतटपौति । अवस्तत्वमपौत्यर्थः । केवलरिति । अर्थशून्य रित्यर्थः । परम्पराश्रयेति ! श्रवस्तुत्वात् मामी - विरहस्तत एव चावस्तुत्वमिति प्रवसति ।
भगौ ० टौ । तदिविक्र ति । वस्तुविविक्रमवतत्वमितिज्ञानमात्रमित्यर्थः । तत्मसृष्टेति । प्रमाणाभावस्योभयत्रापि तुल्यवाद वकत्वसंसृष्टावस्तु ज्ञानमस्त्येवेति न विरोधनिश्चय इत्यर्थः । पूर्व वक्रत्वस्य वस्तुत्वव्याप्यत्वे वावस्तुनि विरोधः गङ्कितः इदानौं तमवस्तुनि मामर्थ्यात् स्वरूपं विरोधं शङ्कते । मन्विति । अवक्रपद पर्यदासनत्रमाश्रित्य परिहरति । अवेति । अवकत्व वचनकर्तृत्वाभाव इति प्रमज्यप्रतिषेधनञमाश्रित्याह। मर्वेति । श्राश्रया सिद्धौ मत्यामेव स्वरूपा सिद्धिमप्याह। अथेति। केवलैर्निरथकैः वादिनो धनं प्रमाणमेव तेन होनो निर्धनः ।
रघु • टौ ० । माभूदवस्तु नि वक्रत्वाभावम्य प्रमाणजमनाविर्णयां
For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
:
जगाभङ्गवाद
Acharya Shri Kailassagarsuri Gyanmandir
2
विकल्पमात्रं तु म्यादिति सिंहावलोकितेन शङ्कते तद्विविक्रेति वक्तृत्व विविक्तावस्तु विकल्पनमात्रमित्यर्थः । तत्संसृष्टेति त्वष्ट वस्तुविकल्पन इत्यर्थ । तथा च विपक्षवृत्तित्वग्रहान्न व्याप्तिबुद्धिरित्यर्थः । अपरे पुनः मन्निधिमनुरुन्धाना वर्णयन्ति । तद्विविकेति । वस्तुविविक्तावकत्वविकल्पनं बन्ध्यासुतो न वक्तेत्येवमाकारमित्यर्थः। तत्संसृष्टेति । तत्संस्टष्टावस्तुविकल्पन इत्यर्थ इति । तत्कथमिति । कर्तुत्वं हि कारित्वविशेषो वा तत्मामध्ये वा द्वयमपि सर्वसामर्थ्याविरहिण्यवस्तुनि न मम्भवतीत्यर्थः । श्रवकृत्वमित्यत्र नत्रयस्य धात्यर्थेनान्वयः तद्धितार्थेन वा श्राद्ये वचनाभावो वचनभिन्न वाऽर्थः निषेधविधौ प्राभाकराणां क्रियाविरहवत् श्रप्रमाणमित्यत्र प्रमाभिन्नज्ञानवदा उभयथापि वचनंतर कार्यकर्तृत्वं पर्यवस्यतौत्याह । तस्येति द्वितीयं शङ्कते । सवैति । केचित्तु विशेषनिषेधस्य शेषाभ्यनुजाफनकताया औत्सर्गिकत्वादचनकर्तृत्वनिषेधेनुज्ञातं वच नेरकर्तवं दूषयति । श्रवत्वमपीति श्रपवाटिक निषेधमाचपर त्वाभिप्रायेण शङ्कते सर्वेत्यादित्याजः । वचनेत्यादि । उपलक्षणमेतत् वचनकारित्वविरहोपि द्रष्टव्यः ॥
८
३
For Private and Personal Use Only
--
क्रमयौगपद्यविरहादिति चेन्न तद्दिर हसिङ्घावपि प्रमाणानुयोगस्यानुवृत्तेः । सुतत्वे च परामृष्यमाणे तदविनाभूतसकलवक्तृत्वादिधर्मप्रसक्तौ कुतः क्रमयोगपद्यविरहसाधनस्यावकाशः कुतस्तरां चावस्तुत्वसाध
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८.
यात्मतत्त्वविवेके सटीके
नस्य कुतस्तमां चावक्तृत्वादिसाधनानाम् तस्मात् प्रमाणमेव सौमा व्यवहारनियमस्य तदतिक्रमे त्वनियम एवेति।
शङ्क० टौ. । क्रमयोगपद्यविरहात् सामर्थ्यविरहे माध्ये कान्योन्याश्रय इत्यर्थः । न हि क्रमयोगपद्यविरहात् सर्वसामर्थ्यविरहः ततश्चावस्तुत्वमवस्तुत्वाच्च क्रमयोगपद्यविरह इति चक्रकमिति भावः । सुतत्वेनैव हेतुना वक्रत्वं क्रमयोगपद्यं वस्तुत्वं च भर्वमेकवारमेव मया साधनौयमिति त्वत्साधनानामनवसरपराहतत्वमित्याह। सुतत्वे चेति । एवं प्रतिवन्दिमुखेन परमतेन दूषयित्वा स्वमतमुपसंहरति । तस्मादिति ॥
भगौ० टौ । क्रमेति । क्रमयोगपविरहाभ्यां सर्वभामर्थ्यविरहमिद्धौ नान्योन्याश्रय इत्यर्थः । कुत इति । अर्थक्रियायामवस्तुनि कर्तव्यतायां कुतः क्रमयोगपद्यविरहमिद्धिः तदमिद्धौ च न तत्माध्यमर्वसामर्थ्यविरहसिद्धिस्तद सिद्धौ च न तत्साध्यावतत्वसिद्धिरित्यर्थः । एवं परमतं दूषयित्वा खमतमाश्रित्योपसंहरति । तस्मादिति । तथा चालोके मानाभावान्नावकत्वादिसाधनमित्यर्थः ।
रघु० टौ । अवम्तुत्वात् काल्पनिकत्वात् अर्थक्रियाकारित्वशन्यत्वादा क्रमादिविरहादवस्तुत्वसिद्धिरित्याशङ्कते । क्रमेति । शङ्का निरस्यति । नेति । न वा क्रमादिविरहः माधयितुमपि शक्य
For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयाभवाद:
१०१
इत्याह । सतत्व चति । सुतत्वमविनाभूतं येन सुतत्वव्यापकमिति यावत् वकृत्वादौत्यादिपदान् सामर्थ्यवस्तुत्वक्रमादौनां परिग्रहः । क मादिविरहावस्तुत्व सामर्थ्य विरहावक्रत्वादीनां पूर्वपूर्वस्यामिया तत्साध्य तरोत्तरा मिद्धिरित्यर्थः । अस्तु तर्हि विधिनिषेधव्यवहारभाजनत्वमेवामत इत्येतदुपसंहारव्याजेन निरम्यति । तस्मादिति । तथा चाऽमति प्रमाणविरहान प्रवृत्तिरिति ।
न ह्यप्रतौते देवदत्तादौ स किं गौरः कृष्णो वेति वैयात्यं विना प्रश्नः तचापि योकोऽप्रतीतपरामर्षविषय(१) एवोत्तरं ददाति न गौर इति अपरोऽपि किं न दद्यान्न कृष्ण इति। न चैवं सति काचिदर्थसिद्धिः प्रमाणाभावविरोधयोरुभयचापि तुल्यत्वादिति ।
शङ्क० टी०। व्यवहाराविषये (२) मर्वविधिनिषेधव्यवहारमर्यादाविलोपमुदाहरणेन दर्शयति । नहौति । वैयात्यं धार्य । अव्यवस्था मेव दर्शयति । तत्रापोति । अर्थसिद्धिरिति । प्रश्नविषयार्थ सिद्धिरित्यर्थः।
भगौ० टी०। अप्रामाणिकेऽर्थ उत्तरवादीव प्रष्टाप्यप्रामाणिक एवेत्याह । न हौति ! वैयात्यं धार्यम् स्वाज्ञानानावरणं
(२) अविदितपरामर्श विषय इति भगीरथसम्मतः पाठः । (२' व्यवहारावि राधे ऽघि – पा० २ पु० |
For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वति पीक
वा। अविदितेति । न विदितः म इति मर्वनाम्नः परामर्षविषयो येन म तथा। न चैवमिति । अप्रामाणिकाद्यथा क्रमयोगपद्यविरहादप्रामाणिकोऽमावहारस्तवदप्रामाणिकात् क्रमयोग पद्यमद्भावादप्रामाणिकः मावहारोऽपि किं न म्यादिति भावः ।
रघ० टौ. वयात्यं धाम । अप्रतौ तेति । न प्रतीतः म इति तच्छब्दपरामर्शविषयो येन सः ॥
नन्वप्रतीते व्यवहागभाव इति युक्तं कुर्मरोमादयस्तु प्रतौयन्त एव न ह्येते विकल्पाः कच्चिदर्थभेदमनुल्लिखन्त एव उत्पद्यन्ते न च प्रमाणास्पदमेव व्यवहारास्पदमिति तत्त्वमुक्तम् ) तथाहि शशविषाणमिति ज्ञानमन्यथाख्यातिर्वा स्यात् असत्ख्यातिर्वा। न तावदाद्यस्ते गेचते तथा सति हि किञ्चिदारोप्यं किञ्चिदारोपविषय इति स्यात् तथा चारोपविषयस्तवैवास्ति आगेपणीयस्त्वन्यपैवेति जितं नैयायिकैः । नापि द्वितीयः कारणानुपपत्तेः। इन्द्रियस्य ज्ञानजनने विषयाधिपत्येनैव व्यापारात् । लिङ्गशब्दाभासयोग्न्यथाख्या तिमात्रजनकत्वात् । अपहस्तितस्वार्थयोश्चासतख्यातिजनकत्वे शश
(१) तन्न युक्तम् – पा. १ पु. ।
For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
25
क्षणभङ्गवादः।
Acharya Shri Kailassagarsuri Gyanmandir
विषाणादिशब्दात् कर्म रोमादिविकल्पानामप्युत्पत्ति
प्रसङ्गात् नियामकाभावात् ।
श० टी० ० । ननु लाघवाद् ज्ञात एव व्यवहारोस्तु किं प्रमितत्वपर्ययाते नन्विति । एत दूति । कूर्मरोस्टङ्गादिगोचरा इत्यर्थः । न चेनि । गौरवादिति भावः । विष यत्वं प्रमाविषयत्वव्याप्यं न वेत्यमतख्यातौ विप्रतिपत्तिः व्याप्यत्व - व्यतिरेको निरधिकरण श्राकाशादौ प्रसिद्धः सामानाधिकरण्यविशेषम्य व्याप्तिलात् । यद्वा नित्यद्रव्याविषयकमिदं रजतमिति जानं विशेषणान्यव्यासज्य प्रतियो गिकात्यन्ताभावात्यन्ताभावाप्रतियोगिभात्रं (?) स्वातिरिक्रप्रमेयातिरिक्तविषयं न वेति विप्रतिपत्तिः । जितमिति । प्रमितमेव व्यवहारविषय इति वादिभिरित्यर्थः । परिशेषेण कारणाभावमेव व्यवस्थापयति । इन्द्र 1 इन्द्रियार्थसन्निकर्षजन्यत्वात् प्रत्यचस्येत्यर्थः । आरोप्यस्यासन्निकर्षोऽपि क्वचित्सन्निकर्षो वक्तव्य एवेति भावः । ननु प्रत्यक्षाभासाभावेऽपि लिङ्गाभासाच्छब्दाभावाद्वा स्यादचत्ख्यातिरित्यत श्राह । लिङ्गेति । धूलोपटले धूमारोपादसद्वहिर्भासेत पर्वते तत्र धूमस्य धूलोपटलस्य व प्रमितत्वं क्वचिद्वाच्यमेवेत्यन्यथा ख्यातिपर्यवसानमेवं चानाप्तोदीरिताच्छब्दात् पदार्थो वाक्यार्थी वा प्रतीत एव भामत इत्यन्यथाख्यातिरेवेत्यर्थः । ननु स्वादेवं यदि व्याप्तिबलात् मरुबलाद्वा भानं भवेन्न त्वमित्यत श्राह । अपहस्तितेति । तिरस्कृतस्वार्थयोरित्यर्थः । लिङ्गस्य स्वार्थी व्यापको ज्यादिः शब्दम् चार्थः मङ्केतविषयः तत्तिरस्कारे नियमो न स्यादिति आव: !!
विषयाधिपत्यं विषय सहकारिता
१९३
For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
आत्मतत्त्वविवेके सटौके
__ भगौ • टौ । ननु यदजातं तन्मा व्यवहारि ज्ञाते तु कूर्मरोमादौ व्यवहारः स्यादेव न च प्रमात्वं व्यवहारप्रयोजक लाघवाज्ज्ञानमात्रस्यैव तत्प्रयोजकत्वात् कथानारम्भापत्तेश्चेत्याह । नन्विति । तथाहौति । अमत्ख्यातो विप्रतिपतिः। भ्रमविषयत्वं प्रमाविषयत्वव्याप्यं न वा नवेत्याकामादौ प्रमिद्धम् श्राकाशस्थानधिकरणत्वेन नियतमामानाधिकरण्यरूपव्याप्यत्वस्य तत्राभावात् । यहा नित्यद्रव्याविषयकमिदं रजतमिति भ्रमज्ञानं विशेषणान्यकेवलान्वय्यत्यन्ताभावप्रतियोगिमात्रविषयकं न वा अत्र सबपि कश्चिद्भासतामित्यर्थान्तरवारणाय मात्रपदम् । एवं चाकाश ज्ञानेऽप्याकाग्रत्वादेः केवलान्वय्यत्यन्ताभावप्रतियोगिनो भानान्मात्रार्थस्था सिद्धिः स्यादिति विशेषणान्येति विशेषणम् केबलान्वय्यत्यन्ताभावाप्रतियोगिनो विशेषणस्यैवाकाशत्वस्य भानात् केबलान्वयित्वं चात्यन्ताभावस्यात्यन्तभाषाप्रतियोगित्वं तत्र त्यतिरिको देश: भ्रमविषयौभूतरजतत्वाभाववान् देशत्वात् शक्तिवत् न चाप्रयोजकत्वं पुरोवर्तिरजतयोः सत्त्वेन भ्रमत्वाभावापत्त्या तयोस्तादात्म्यस्य परिशेषेण विषयत्वात् तस्य चात्यन्तमसत्त्वादित्यपरे। जितमिति । बौद्धानामचणिको घट इति धौर्यधन्यथाख्यातिस्तदारोप्यस्याक्षणिकत्वस्य क्वचित् मियापत्तेरिति भावः । अलोकस्य प्रतीतिरेव नास्ति तत्कारणाभावादिति कुतो व्यवहार इत्याह । कारणेति। विषयाधिपत्येति सनिलष्टविषयमहकारित्वेनेत्यर्थः । खप्रादिभ्रमाणामप्यारोपविषयार्थमनिकर्षजत्वात् श्रारोप्यं च यद्यपि कचिदमविकृष्टमपि भासते तथापि स्थानान्तरे तेनेन्द्रियमन्नि
For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
१८५
कर्षोऽस्त्येव तथा च तथात्वोपगमेऽलौकत्वव्याघात इति भावः । शशविषाणादिशब्दाः स्वार्थस्मृत्यपेक्षा : संसर्गममन्तं बोधयेयुकविरपेचा वा एवम लिङ्गं लिङ्गतया गृहीतं स्वव्यापकस्मृत्यपेचमनुमित्याभासं जनयेत् तनिरपेचं वा श्राचे नामत्व्यातिः तेषामन्यत्रमत्त्वेनान्यथाख्यातिपञ्चप्रवेशादित्याह । शब्देति । अन्ये त्वाह । । अपहस्तिति । स्वार्थ: शङ्केतविषयः स्वव्यापकश्च । तथा च शशविषाणमिति पदं विकल्पजनकत्वे मति कूर्मगेमाद्यविषयक विकल्पप्रयोज्यरूपवद्यदि न स्यात् तद्विषयकविकल्पोत्पादकं स्यादित्यापादनम् ।
रघु • हो । तथा व्यवहारे ज्ञानत्वेनैव प्रयोजकत्वं न तु प्रमावेन गौरवात् त्वयापि भ्रान्तेस्तथात्वोपगमादित्याशयेनाह । नम्बिति । एते शशविषाणं कूर्मरोमेत्याद्याकाराः विषयाधिपत्यं विषयसन्निकर्षः । विभ्रमादौ च ज्ञानादिकमेव तथेति भावः । लिङ्गेति । अलिङ्गमपि लिङ्गतया गृहीतं गृहीतव्यापकभावं तज्जातीयं वा पक्षासंसृष्टमेव पचसंसृष्टं बोधयदन्यथाव्याख्यातिमेवोत्पादयेत् व्याप्तिग्रहानपेचणेऽतिप्रसङ्गात् । अनन्वितौ च स्वार्थावन्वितौ बोधयन्तौ शब्दावपि तथैव | स्वार्थतिरस्कारेण शब्दस्य बोधकत्वे पुनराह अपहस्तितेति ॥
स हि सङ्केतो वा स्यात् शब्दस्वाभाव्यं वा । श्रद्यस्तावत् सङ्केतविषयाप्रतीतेरेव पराहतः तत एव तत्
(१)
(१) इत एवेति भगौरथठक्कारसम्मतः पाठः ।
For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८६
Acharya Shri Kailassagarsuri Gyanmandir
raafari aटोके
प्रतौतावितरेतराश्रयत्वम् पदसङ्केतबलेनैव प्रतीतौ स्वार्थपरित्यागात् तथा चानन्विताः पदार्था एवान्वित - तया परिस्फुरन्तौति विपरौतख्यातिरेवानुवर्तते । स्वार्थपरित्यागे तु पुनरयनियमः असामयिकार्थप्रत्यायनात् शब्दस्वाभाव्यात् तु नियमे व्युत्पन्नवदव्युत्पन्नस्यापि तथाविधविकल्पोदयप्रसङ्गादिति ।
:
५. ङ्क ० टी० शशविषाणशब्दादित्युपलक्षणं शशविषाणव्याप्यत्वेन गृहीतादित्यपि द्रष्टव्यम् । उपलचणविधया शब्दाभासमेव तन्त्रं कृत्वा विकल्पयति । स हीति नियामक दूत्यर्थः । सङ्केतग्रहः स्वार्थे पदं नियमयेत् स च नास्तीत्यर्थः । वाक्यार्थनियमोऽपि सङ्केतविषयाप्रतीतेरेव परास्त इति भावः । ननु शशविषाणाशब्दादेव गृहीतसङ्केतस्ततो नियतमर्थं प्रतौयादित्यत श्राह । तत एवेति । नन्वखण्डः शशविषाणपदार्थ: कश्चिन्नास्तु प्रशविषाणशब्द यो(१) गृहीतसङ्केतयोरेव सामर्थ्याद्वाक्यार्थः कचिदमन्नेव भाखतामित्यत श्राह । पदमङ्केतेति । एवं च शशसम्बन्धित्वं विषाणांशे समारोप्यत (२) दूत्यन्यथाख्यातिरेवेत्यर्थः । ननु पदयोः स्वार्थस्फुरणं स्यादेव न त्वेतदस्तीत्यत श्राह । स्वार्थेति । कथमनियम इत्यत श्राह । असामयिकेति । ननु विषयाप्रतीतेः तो मा गृह्यतां शशविषाणादिपदानामीदृश एव स्वभावभेदो (१) पदयो - पा० २ पु० ।
(२) शशसम्बन्धित्वं विषाणे विषाणसम्बन्धित्वं वा शशे समारोप्यत
पा० २५० ।
For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
'
Acharya Shri Kailassagarsuri Gyanmandir
येन नियतार्थप्रतीतिः स्यादिश्यत आह । शब्देति । एवं मति सर्वेषां पदानामेवं खाभावे कलेतग्रहोपयोगो न स्यादेवेत्यर्थः ।
१८७
C'
भगौ : टौ । म हौति । म नियामक: सङ्केतश्च शश विषाणमिति परममुदायम्य वा प्रत्येकं वा शशविषाणपदयोः प्रथमे श्रद्यस्तावदिति । इत एवेति । तत्र सङ्केतग्रहे शशविषाखादिपदात् तत्प्रतीतिः तत्यदादेव च तत्प्रतीतौ तत्र सङ्केतग्रह इत्यर्थः । नन्वस्तु द्वितौयः । तथाहि यथा सुभ्रुपदे प्रत्येकग्टहोतसङ्केतपदस्यार्थमुपजीव्य वाक्यार्थ सङ्केतग्रहस्तथा शशविषाणपदेऽपि स्यादित्यत श्राह । पदमङ्केतेति । पदानां प्रत्येकपदार्थमुपजीव्य संसर्गबोधकत्वमनुपजीव्य वा श्राद्येऽन्यथाख्यातिरेवेत्याह । तथा चेति अन्ये प्रत्येकपदार्थानुपजीवनम् प्रत्येक पदार्थपरित्यागे सत्यवति पूर्वोक्तानियमप्रमङ्ग एवेत्याह । स्वार्थेति ॥
रघु टौ ० 0 1 म हौति । स नियामकः । सङ्केतो वाक्यस्य पदयोर्वा श्राद्ये श्राद्य दूति । वाक्यस्य मङ्केत विषयोऽखण्डशशविषाणादिः । द्वितौये त्वभिहितैवान्यथाख्यातिरावर्तत इत्याह पदेति ।
वासनाविशेषादिति चेत् श्रथासदुल्लेखिनः प्रत्ययस्य वासनैव कारणम् उत वासनापि । न तावदाद्यः शशविषाणादिप्रत्ययानां सदातनत्वप्रसङ्गात् । कदाचित् प्रबोधात् कदाचिदिति चेत् न प्रबोधोऽपि सहकार्यन्तरं
For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
वा अतिशयपरम्परापरिपाको वा। श्राधे वासनैवेति पक्षानुपपत्तिः द्वितीयेऽपि यद्यर्थान्तरप्रत्यासोक्तदा पूर्ववत् । स्वसन्ततिमाचाधीनत्वे तु वाश्यवादयाघातः नौलादिबुद्धीनामपि वासनापरिपाकादेवोत्पादात्) । वासनापौति पक्षे तु तदन्योऽपि हेतुः कश्चिरक्तव्यः स च विचार्यमाणः पूर्वन्यायं नातिवर्तत इति । ___शङ्क० टी०। वासनाविशेषादित्यनन्तरं नियमः स्यादिति शेषः । सदातनत्वप्रमङ्गादिति । अपेक्षणीयान्तराभावादिति भावः । कदाचिदिति। शशविषाणादिप्रत्यया इति विपरिणामेनानुषङ्गः । अतिशयेति । अतिशयो वासना तत्परम्परायाः। स कश्चित्परिपाको येन शशविषाणादिप्रत्ययोत्पत्तिरित्यर्थः । परिपाकोपि वामनाया यद्यर्थान्तरप्रत्यासत्यधीनस्तदा वासनैवेति पक्षानुपपत्तिरेवेत्याह । यद्यर्थान्तरेति । ननु स्वसन्ततिमात्राधीन एव तत्परिपाको न तु तत्रापि सहकार्यन्तरापेक्षेत्यत पाह। स्वसन्ततीति । एवं मति नौलादिविकल्पः कादाचित्कत्वमपि वासमापरौपाकादेव स्यादित्यर्थः। नौलादिविकल्पकादाचित्कत्वेन त्वया नौलादीनि वाह्यानि स्वीक्रियन्ते। तच्च कादाचित्कत्वं यदि वासनामात्राधौनमेव तदा गतं वाह्यनौलादिस्खौकारव्यसनेनेति भावः । पूर्वन्यायमिति प्रत्यक्षलिङ्गशब्दाभासानां तत्र निराकृतत्वात् । सहकार्यन्तराभावादित्यर्थः।
(१) परिपाकादेरेवोत्यादात्-पा० १ पु० ।
For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभङ्गवादः।
भगी • टी । वामना संस्कारः । प्रणेति । अनादिवासना सन्ततेः सदानुवृत्तौ तन्मात्र प्रभवं ज्ञानं मदोत्पद्यतेत्यर्थः । कदाचिदिति । वामनोबोधश्च कदाचिदिति कार्यमपि कदाचित् म्यादित्यर्थः। अतिशयेति । कुर्वपत्वजातिविशिष्टोत्पत्तिरित्यर्थः । द्वितीये विति। तादृशवामनाक्षणा यद्यान्सर प्रत्यासत्तिम्तदा वासनेवेति पचानुपपत्तिरित्यर्थः । न चार्थान्तरप्रत्यामत्तिरकारणं परिपाकमात्रम्य जनकत्वादिति वाच्यम् वामनावदन्वयव्यतिरेकतौल्यात् परिपाक द्वारा विकल्ये तज्जनकत्वात् परिपाकतस्तादृशकारणान्तरस्थाभावात् परिपाकाभावे वामनाया एव कारणत्वे प्राग कसदातनत्वप्रसङ्ग इत्यर्थ इत्यन्ये । स्वमन्ततिः वासनासन्ततिः । पूर्वन्यायमिति । इन्द्रियादीनां ज्ञानजनकत्वानुपपत्त्या कारणत्वाभावादित्यर्थः।
रघ. टी.। अथ मतोरेवार्थयोर्दोषवमादमत्संस लिङ्गभब्दाभामाभ्यां बोध्यत इति चेत् तत्रामबिति मत्यं सर्वथैवाम निति तु कुतः वासनाविशेषवशात् नियत विषयाऽसत्ख्यातिरिति शेषः । सदातमत्वेति वासनासन्तानस्याविच्छिमतया शशविषाणादिविकल्पमन्सानोप्यविच्छिन्नः स्थादित्यर्थः। कदाचिदिति । वासनायाः कदाचित्प्रबोधात् शशविषाणादिप्रत्ययानां कदाचिदुत्पत्तिरिति । अतिशयस्तत्तत्कार्यानुकुलः स्वभावविशेषः । यदौति । अर्थान्तरस्य महकारिण: प्रत्यामत्तेर्यदि परिपाकः तदा पूर्वस्मिन् प्रत्ययम्य महकार्यन्तराधीनत्वे यदृषणं महकार्यमम्भवो वक्ष्यते
For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
आत्मतत्त्वविवेके सटीक
मोचापौत्यर्थः। केचित्त परिपाको यदि महकारिविशेषात् तदा परिपाकद्वारावश्यकत्वात् साक्षादेव वा विकल्प तस्य कारणत्वावासनैवेति पक्षानुपपत्तिरित्यर्थ इत्याहुः। पूर्वन्यायं दुन्द्रियादेविषयाधिपत्यादिकम् । न वादृष्टविशेष एवं महकारी वक्रव्यो नौलादिविकल्पानामपि वासनाममुत्थत्वप्रसङ्गात् । वस्तुतस्त्व सत्ख्यातिप्रमाणमत्त्वे तत्र कारणं कन्यनीयं तदेव तु नाम्ति प्रमाणेनामदंशस्थानुल्लेखेऽसत्ख्यातित्वामिद्धिः उल्लेखे तु प्रमाणस्याप्रमाणताया असतो वा मत्त्वस्य प्रसङ्गादिति ।
न च शशविषाणादिशब्दानामसदर्थैः सह सम्बधावगमोऽपि तथाहि परबुद्धौनामनुल्लेखात् तद्विषयस्थाऽप्यनुल्लेख एव । न चार्थक्रियाविशेषोऽप्यस्ति यतो विषयविशेषमुन्नौय तत्र सङ्केतो गृह्यतां न च सङ्केतयितुरेव वचनात् तदवगतिः तविषयाणां सर्वेषां वचनानामप्रतीतविषयत्वेनागृहीतसमयतया अप्रतिपादकत्वात्।
सङ्क टी. । निराकृतमप्यर्थ विशिष्य निराकरणार्थमाह । न चेति। ननु प्रशविषाणादिपदप्रयोक्तरवण्यं तद्विषयज्ञानमस्ति । अन्यथा प्रयोगानुपपत्तेरिति श्रोतस्तत्र सङ्केतधौः स्यादित्यत पाह। परेति। तबुद्धेः परोक्षतया तद्विषयस्य विशिय्यानवगमादित्यर्थः । ननु प्रयोजकवृद्धोदौरितात् तु शशविषाणादिशब्दात् प्रयोज्यवृद्धस्य व्यवहारं दृष्ट्वा तटस्थस्य व्युत्पत्तिः स्यादत प्राह ।
For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
२०१
न चेति । 'अर्थक्रिया नयनानयनादिरूपा । ननु यथा कम्बुग्रीवावानर्थो घटपदवाच्य इति यथा सङ्केतग्रहस्तथात्रापि स्यादित्यत श्राह । न चेति । येन पदकदम्बेन योऽर्थ उपनेतव्यः सोप्यपरिचितार्थ एवेत्यर्थः ।
भगौ० टौ । पूर्वं सङ्केतविषयाप्रतीतो सङ्केतासम्भवात् कारणाभावेनामत्ख्यात्यभाव उक्तः उक्तः सम्प्रति तत्सत्त्वेऽप्यलीकस्य ज्ञानं न सम्भवतीत्याह । न चेति । शशेति । ननु स्वातन्व्येणेन्द्रियाणामलौकज्ञानाजनकत्वेऽपि ज्ञानावच्छेदकतया मानप्रत्यचेsath सङ्केतग्रहः स्यादित्यत आह । तथाहीति । अलौकोपनायकं मानसप्रत्यक्षं यदि परकीयं तत्राह । परबुद्धौनामिति । न चेति । श्रलोकत्वव्याघातादित्यर्थः । उन्नीय परबुद्धिविषयमिति शेषः । ननु सङ्केतयितृवचनादेव सङ्केतविषयोपस्थितिः स्यादित्यत श्राह । न चेति । तद्धि शब्दविधया तमुपनयेल्लिङ्गीभूय वा तत्र नाद्य इत्याह । तद्विषयाणामिति ॥
रघु॰
टौ ० ० । श्रमतो भानासम्भवेन तच व्यत्पत्तिविरहं व्युत्पाद्य सत्यपि तद्भाने तं व्युत्पादयति । न चेति । परबुड्या - दिविषयत्वेनोपस्थिते लोके शतिग्रहः प्रकारान्तरेण वा श्रद्येपि विशिष्योपस्थिते सामान्यतो वा प्रथमे परेति । श्रमुमर्थमभिमन्धाय वक्वं शब्दं प्रयुक्तवान् श्रोता वा श्रमाच्छन्दादमुमर्थ प्रतीतवा -
26
For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
आत्मतत्त्वविवेके सटीके
नित्यादिनिश्चये हि मति सङ्केतो ग्राह्यः स च न सम्भवति परबुद्ध्यादौनामनुग्ने खात् प्रत्यक्षेणाग्रहणात् तद्विषयस्यापि यतोऽनुलेखो विभिख्या निर्णय इत्यर्थः । अथायमहं गां बध्नामौत्राभिधाय परकीयं वा गां वधानेतिवाक्यमाकलय्य गां वध्नतो व्यवहारविशेषात् तदौयबुड्यादिविषयविशेषं निर्णोय तत्र गोपदस्य सङ्केतग्रह व वा शशविषाणादिपदस्यापि स्यात् तत्राह। न चेति : उन्नीय परबुड्यादिविषयतया बुद्धेत्यर्थः । मङ्केतयितुः सङ्केतं ग्राहयितुः वः श्रोतुर्व वचनात् दममर्थमभिसन्धाय मयेदं पदं प्रयुक्त अम्माच्छन्दादयमों मयावगत इत्याद्याकारात् ।
न च शशविषाणमुञ्चारयतः कश्चिदभिप्राया वृत्त इति तहिषयोऽस्य वाच्य इति सुग्रहः समय इति वाच्यम् न ह्येवमाकारः समयग्रहः। गां बधानेत्युक्ते अप्रतीतशब्दार्थस्याप्यभिप्रायमाचप्रतोता समयग्रहप्रसङ्गात् । न च विशेषान्तरविनाकृतः कल्पनामाचविषयोऽस्य वाच्य इति साम्प्रतम् घटकर्मरोमादौनामपि तदर्थत्वप्रसङ्गात् ।
शङ्क० टौ । ननु शशविषाणादिपदमुचारयितुर्यत्र तात्पर्य तदेव तदर्थ इति सङ्केतग्रहः स्यादित्यत आह ॥ न च मा विषाणेति। परबुद्धौनामित्यत्र ज्ञानविषयतया शङ्कितमिदं तु तात्पयविषयतयेत्यपौनरुक्त्यं न ह्येवमाकारः ममयग्रहशाब्दव्यवहारोपयोगौति शेषः । अत्र हेतुमाह। गां वधानेत्युक्त इति ।
For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
!!
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
ननु शशविषाणादिशब्दानां विशेषविनाकृतो निरुपाख्योर्थो वाच्य इति सर्वेरेव प्रतीयते । तथा च कथमत्र सङ्केतग्रहो दुःशक इत्यत श्राह । न च विशेषेति । घटकूर्मरोमादीनामिति । घटरोमकर्मरोमादौनामित्यर्थः । यद्वा यन्मते घटस्यापि काल्पनिकत्वं तमतमाश्रितम्
२०३
श्रन्यमाशङ्कय निराकरोति ।
न
भगो टौ । चिति । नौति । प्रवृत्तिनिवृत्त्यौपयिक इति शेषः । सङ्केतग्रहश्च प्रवृत्तिनिमित्तविशेषोपस्थितिं विना न सम्भवति तादृशाभिप्रायविषयत्वं न च तथा गौरवादनुभवाचेत्यर्थः । ननु मङ्केतग्रहस्य न विषयपर्यन्तमवगाहनं किं तु व्यावर्तकधर्मवति तत्कल्पनामात्रविषयोऽकस्तद्विषयः । तथा च भ्रमविषयत्वेनैवोपस्थिते तत्र सङ्केतग्रहः स्यादित्यत श्राह । नच विशेषेति । कल्पनामात्रपधानेन सर्वेषामलोकानां शशविषाणपदवाच्यता स्यादित्यर्थः ॥
रघु० टी० । द्वितौयमाशङ्क्य निराकरोति । चचेति । कश्चित्किचिदर्थगोचरोऽभिप्रायो विकल्पो वकुः श्रोतुर्वा श्रनुमोदनादिभाजः श्रस्माच्छन्दात्किश्चिदर्थप्रत्ययो वृत्त इति । समयग्रहोर्थप्रत्ययोपयोगी श्रभिप्रायमात्रादिप्रतीतौ श्रर्थप्रत्ययाद्युपयुक्त - समग्र प्रसङ्गात् प्रकारान्तरेण वेत्याशय निराकरोति । न चेति । वाध्य इति वाक्यात्सतग्रह इति माम्प्रतं युक्तमित्यर्थः परेषामवयविमात्रस्यालौकल्यात् घटेकम् । स चेत्यादेः कतरोऽर्थः
1
For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२०४
www.kobatirth.org
व्यत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
किमतोर्थानिव वासनावशादेव तैः समं तत्तच्छन्दानां सङ्केतं प्रतिपद्यन्ते किं वा वासनोपनीतेषु तेषु स्वरुतं तत्तच्छन्दतं प्रतिपद्यन्त इति नाद्यः शशादिप्रत्येकपदार्थाव्युत्पन्नस्य विषाणादिशब्दादर्थप्रत्यचप्रसङ्गात् ॥
न च सर्वे प्रतिपत्तारः स्वस्ववासनया सदर्थ शब्दसम्बन्धप्रतिपत्तिभाज इति साम्प्रतम् परस्परवार्तानभिज्ञतया अपरार्थत्वप्रसङ्गात् न हि स्वयं कृतं समय ( )मग्राहयित्वा परेरा व्यवहारयितुं शक्यते न च व्यवहारे पदेशावन्तरेण ग्राहयितुमपि । न च गां वधानेतिवत् शशविषाणपदार्थे व्यवहारः न चायमसावश्व इतिवदुपदेशः न च यथा गैस्तथा गवय इतिवदुपलक्षणातिदेशः न चेह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबतौतिवत् प्रसिद्धपदसामानाधिकरण्यम् । शङ्क ० टौ ० 。 | ननु वामनयैवोपस्थितेर्थे श्रोतुः सङ्केतग्रहः स्वादित्यत श्राह । न चेति । वक्तृश्रोत्रोः समानमङ्केता ज्ञानात् परार्थं तत्प्रयोगो न स्यादित्यर्थः । अन्यथा घटाभिप्रायेण पटपदमपि प्रयुञ्जौतेति भावः । ननु स्वयमेव क्वचिदर्थे मतं परिकल्प्य शशविषाणादिपदप्रयोगः स्यादित्यत श्राह । न हौति । स्वयं मङ्केतकल्पनेपि परस्य तदज्ञानात । परार्थं प्रयोगानुपपत्ते
(१) स्वयं कृतं सङ्केतं - पा० १ ५० |
For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाभवादः ।
२०५
रित्यर्थः । हिशब्दश्चार्थ शङ्कान्तरसमुच्चयार्थः। तईि तदर्थ श्रोतापि व्युत्पाद्यताम् । तथा च तदर्थ प्रयोगः स्यादत प्राह । न च व्यवहारेति । तर्हि व्यवहारादेव परो व्युत्पाद्यतामत उक्तं प्रपञ्चयति। न च गामिति। तदर्थं नयनादियवहितसमयत्वा दित्यर्थ:१) । नद्यपदेशादेव व्युत्पाद्यतां परः इत्यत आह। न चायमिति । तद्गोचर शब्दानामप्यग्टहौतममयत्वा दित्यर्थः । ननु साक्षादपदेशासम्भवेऽप्युपमानमनुमानं वा द्वारीकृत्योपदेशः स्यादत प्राधमाशयनिराकरोति । न च यथेति । प्रवृत्तिनिमित्तस्य गवयत्वस्योपलक्षणं गोसादृश्यं तदतिदेशस्तत्कथनमित्यर्थः । अनुमानमाशय निराकरोति । न चेहेति। अयं प्राणी मधकरशब्दवाच्यः प्रभिन्नकमलोदरे मधुपानकर्तृत्वात् यन्नैवं तन्नैवं यथा घट इत्यर्थः । शविषाणादिपदार्थस्य मधपानादिवदमाधारणक्रियाविरहादिति भावः ॥
भगी. टी.। ननु स्वकीयमानस प्रत्यक्षविषयेनानावच्छेदकेऽलौके सङ्केतग्रहः स्थादित्यत आह । न च सर्व इति । परस्परेति । मया योोऽवगतः स एवानेनापीति संवादाभाव इत्यर्थः । अपरार्थत्वेति । शशविषाणापदं यद्यन्यसाधारणसङ्केतवत्तया ज्ञानविषयो न स्यात् परार्थप्रयोगविषयो न स्यादित्यर्थः । तादृशश्च सङ्केतग्रहो व्यर्थ इत्याह । म हौति । परव्यवहारे परकीयसङ्केतग्रहस्याहेतुत्वादित्यर्थः । तर्हि परोऽपि मङ्केतं ग्राह्यतामित्या
(१) व्यवहाराभावादित्यर्थः- पा० २ पु० ।
For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
आत्मतत्त्वविवेके सटीक
अड्य सङ्केतग्रहोपायाभावमाह । न चेति। उपदे प्रशब्दे नात्रोपलक्षणातिदेशप्रमिद्धपदमामानाधिकरण्ययोरपि संग्रहः । यदोपदेशः साक्षात् परम्पपरया च परम्परा चोपमानदारेत्यर्थः । तर्हि परोऽपि सङ्कतमुररीकृत्यानुमानं वा ततो न पूर्वापरग्रन्थविरोधः । मकेतग्राहकोपायान्तरस्यापि व्यवहारोपजीवकत्वात् तदभावमाह। न च गामिति । प्रयोजकवाक्यो चारणानन्तरं प्रयोज्यप्रवृत्तिदर्शनात् तद्धेतज्ञाने बालेन शकिट ह्यते। न चालोके प्रवृत्तिर्यदर्शनात् तद्दुत्वशौकज्ञाने सङ्केतो स्टह्यतेत्यर्थः । माक्षादुपदेशाभाक्माह। न चायमिति ! नात्र विशेषत्वेन विशेषअङ्केतग्राहकः शब्द इत्यथः। उपमानद्वारकस्य तस्याभावमाह । न च यथेति। गवयत्वम्य प्रवत्तिनिमित्तस्योपलक्षणं गोसादृशं तस्यातिदेश: कथनमित्यर्थः। अनुमानदारकोपदेशाभावमाह । न चेहेति।
.... रघु० टौ । द्वितीये वाह परस्परेति । खखकृतसङ्केतस्थान्योन्यमज्ञानेन परार्थत्वं परार्थबोधोपयोगित्वं न म्यादित्यर्थः । तर्हि ग्राह्यतां परोपि मझेतमत आह। न चेति । उपदेशः प्रवृत्तिनिमित्तविशिष्टे वाच्यताबोधकं वाक्यं यथा पिकः कोकिलः अयमसावश्य इत्यादि परम्परया मङ्केतग्राहकवाक्यम्याप्युपलक्षकमिदं प्रवृत्तिनिमित्तोपलक्षकमामानाधिकरण्येन वाच्यताबोधकमुपलक्षणातिदेशः ॥
तदमूः शशविषाणादिकल्याः नासत्स्यातिरूपास्तथात्वे कार शाभावात् मूकस्वमवदासां व्यावहारि
For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
२०७
कत्वप्रणाच तस्मादन्यथा ग्यातिरूणा एवेति । नैतदनुरोनाप्यवस्नुने निषेधव्यवहारगोचा त्वमिति। भवतु वासतख्यातिस्तथा वन ततो व्यतिरेका प्रामाणिकः॥
शङ्क' टो: प्रकृत मुपसंहर ति । तदमूरिति । न च सर्व प्रतिपत्तारः स्त्रत्व वामनयेत्यादी दूषणमुक्तं सिंहावलो कितव्यायेन प्रकारान्तरेता महारयति । मूकेति । स्वप्नेति । असत्ख्यातिरूपताव्यतिरेकमुपमं हत्यान्य याख्या तिरूपतामुपसंहरति । तस्मादिति । तदनुरोधेनापौति गशविषाणादिप्रत्ययानुरोधेनापौत्यर्थः। ननु सत्त्ववणिकत्वयोः प्रमितत्वात्तयतिरेकावपि प्रमितावेव। तथा चाप्रामाणिकेप्याश्रये व्यतिरेकग्रहातु यदाह कीर्तिः ।
तम्माधर्म्यदृष्टान्त नेष्टोवामिहाश्रयः ।
तदभावेपि तन्नेति वचनादेव तहतेः ॥ इत्यतोभ्युपगम्यापि निरस्यति । भवतु वेति । श्रमत्ख्यातिराश्रयांशे। यद्वा ननु नैयायिकैरपि शुक्रिरजततादात्म्यस्यासत एव भानमङ्गीक्रियते इत्यत आह । भवतु वेति । यद्यपि निरजततादात्म्यं च तत्र भामते तच्च मर्व सदेव । न चासद्विषयत्वं भ्रमत्वे तन्त्रं किं तु प्रकारवेयधिकरणयमात्र तथापि सदुपरकममदिभासत इति पक्षेऽभ्यपगमवादोऽयं न तत इति न तत्रेत्यर्थः ।
भगी. टी.। मर्व प्रतिपत्तारः स्वस्ववामनया ऽसदर्थप्रतिपत्तिभाज इत्यत्र दुषणमुपसंहरति । मूकेति। नैतदिति । न
(१) र सद नोये- पा० २ ० |
For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८
आत्मतत्त्वविवेके सटीके
केवलं प्रमाणाभावादपि तु प्रशविषाणादिविकल्पार्थबोधादपि तस्य
शविषाणारोपरूपत्वमित्यर्थः । भ्रमस्य शक्तिरजततादात्म्यविषयत्वेऽपि नामख्यातिः शक्तिरजतयोरिव तादात्म्यस्यापि सत्त्वात् । न च तयोस्तादात्म्येऽसत्ख्यातौ च तादात्म्यं चेत्यतोधिकम्य तस्याभावात् तेषां च सत्त्वात् मद्विषयत्वेऽपि भ्रमत्वं न ह्यमद्विषयत्वेन भमत्वमपि तु विभेश्यावृत्तिप्रकारकत्वादिति भावः। ननु साध्यविपरीतधर्मवत्येव धर्मिणि व्यतिरेको न किं तु तदभावेऽपि व्यतिरेको ग्टह्यते तस्यापि तद्विषयत्वं धर्मत्वाविप्रेषात् तस्माद् व्यतिरेकयो
ाप्तिरलौकरूप एवाश्रये ग्टह्यतामित्याशयेनाह । भवत्विति । क्षणिकमत्त्वव्यतिरेकयोरप्यलोकतया व्याप्तिग्रहो न प्रमाणेन शक्य दत्यर्थः ॥
रघ ० टौ । उपसंइरति । तदमूरिति। नैतदित्यादि । अपिर्भिन्नक्रमे शविषाणादिविकल्पानां विनाऽवख्याति दुरुपपादतया तदनुरोधेनो पेततया तया अवस्तुनि धर्मान्तराभावग्रहात्। तस्थापि निषेधव्यवहारगोचरत्वमिति नेत्यर्थः । शशविषाणे घटत्वादिकं नास्तौति विकल्पानाममख्याती कारणाभावेनान्यथाख्यातित्वप्रौव्यावस्तुन एव निषेधव्यवहारगोचरत्वं नावस्तुनः अपिः प्रमाणान्तराभावे समुच्चयायेत्यप्याहुः। न ततः तस्मिन्नमति क्रमयोगपद्ययोः सत्त्वस्य च व्यतिरेको विरहः ॥
तथाहि कोऽयं व्यतिरेको नाम यद्यतो व्यतिरिच्यते तस्य तवाभावो वा तदभावस्वभावत्वं वा। तब न
For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः |
Acharya Shri Kailassagarsuri Gyanmandir
तावत क्रमयौगपद्ययोः शशविषाणे श्रभावः प्रमाणगोचरः वृक्षरहितभूभृत्कटकवत् क्रमयैागपद्यरहितस्य शशविषाणस्य प्रमाणागोचरत्वात् ।
वाभावोऽधिकरणस्वभावोऽधिकरणस्वरूपं
शङ्क ० टी० । यद्यतो व्यतिरिच्यत इति । व्यतिरिच्यते भिद्यते । यथा भूतलाद्भिन्नम्य घटस्याभावो न भूतल इति स्वमते । प्राभाकरमते त्वाह । तदभावेति । तथा च भूतलादेरधिकरणस्यैव घटाभावस्वरूपत्वमित्यर्थः । अधिकरणभित्री
वेति विकल्पार्थः ।
श्रपव्याख्यानमन्यत् उतिरेतादृशौ परनयेन । न तावदिति । पर्वतनितम्बे यथा वृक्षाभावो योग्यानुपलम्भेन गृह्यते न तथा व्यतिरेकग्रहः प्रकृते भवतीत्यर्थः ॥
27
२०६
भगौ० टी० । यद्यत इति । यद्वस्तु यत्रिष्ठाभावप्रतियोगित्वेन ज्ञायते तत्र तस्याभाव इति न साध्यावैशिष्ट्यम् । यदा यद् यतो व्यतिरिष्यत इत्यनेन चणिकमदन्योन्याभावः शशविषाणादावुक्रः स च वैधर्म्यनिरूप्यः तच धर्मस्यात्यन्ताभावेन निरूप्यत इत्याशयेनात्यन्ताभावमाह । तस्य तत्राभाव इति । क्रमेति । क्रमयौगपद्याभ्यामर्थक्रियाया इत्यर्थः । वृक्षेति
व्यतिरेकदृष्टान्तः ॥
रघु ० टौ । यतोऽधिकरणात् व्यतिरिच्यते व्यावर्त्तते यदवृत्तौति यावत् यदधिकरणं यतो यद्धर्मवतो व्यतिरिच्यते
For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
आत्मतत्त्वविवेक सटौके
भिद्यते तत्र तस्य धर्मस्येत्यन्ये । केवलमधिकरणमभाव इति मतेनाह । तदभावेति । तस्य अधिकरणस्य । क्रमेति। अर्थक्रियानुकूलक्रमयोगपद्ययोः क्रमादिकं मत्त्वस्याप्युपलक्षणम् । एवमग्रेऽपि ॥
नापि क्रमयोगपद्याभावरूपत्वं शविषाणस्य प्रामाणिकं घटाभाववच्छ शविषाणस्य प्रमाणेनानुपलम्भात् । घटाभावोऽपि न प्रमाणगोचर इति चेत् न तस्य तद्विविक्तेतरस्वभावस्यापि प्रमाणत एव सिद्धेः असिद्धौ वा तचाप्यव्यवहार एव ।
शङ्क० टी०। द्वितीयं निरस्यति । नापौति । स्यादेवं यदि शविषाणे क्रमयोगपद्याभाव इति प्रतीतिः केनापि प्रमाणेन स्थान्न त्वेवमित्यर्थः । घटाभाववदिति व्यतिरेकदृष्टान्तः अधिकरणस्वभावत्वेप्यभावम्य प्रतीतिरेतादृश्येवाभ्यपेयेति भावः। ननु यया प्रमाणाविषयस्यापि घटाभावस्य व्यवहारः सर्वजनौनस्तथा क्रमयोगपद्याभावव्यवहारोपि स्थादित्य भिप्रायेण शङ्कते। घटाभावोपौति : परिहरति । तस्येति । घटविविक्र घटभिन्नं भूतलादि। तदतिरिक्तखभावम्य घटाभावम्येत्यर्थः । यथाधिकरणातिरिको घटाभावः प्रत्यचत उपलभ्यते। नैवं क्रमयोगपद्याभाव दति भावः। ननु भूतले घटो नास्तौति प्रतीतिरप्यमत्ख्या तिरेवेत्यत आह । अमिद्धाविति । तत्रापि घटाभावेपि। प्रमितम्यैव व्यवहार्यत्वादिति भावः ॥
For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
२११
भगी० टी० । द्वितौयं कल्पं निरस्यति । नापीति । घटाभाववदित्ययमपि व्यतिरेकदृष्टान्तः । ननु बौद्धानां घटाभावोऽपि न प्रामाणिक इति सर्वत्राप्रामाणिको लोकव्यवहार इत्याह । घटाभावोऽपीति । श्रतिरिक्ताभावस्य साधनीयत्वेन स्वमतमाश्रित्याह । तद्विविक्रेति । तस्मादभावाद्विविक्रो भिन्नः प्रतियोगों घटस्तदितरस्वभावस्येत्यर्थः । तद्विविको घटविविक्तः पटादिम्तदितरस्वभावस्येत्यन्ये । गुरुवचनमाश्रित्योत्तरमित्यपरे । तथा ह्यतिरिक्ताभावस्याप्रामाणिकत्वेऽपि भूतलादिरूपस्तन्नये व्यवहर्तव्यः प्रामाणिक एवेत्यर्थः ॥
रघु · टौ० । घटाभाववदिति व्यतिरेकेण दृष्टान्तः तस्यासिद्धिमाह । घटाभावोपीति । तथा च पचः स्थिरो भाव दूव
सपचादिरप्यप्रामाणिक उपयुज्यत इति भावः । तद्विविक्रेतरेति । तद्विविक्रस्तद्भिन्नस्तदितरस्वभावस्य प्रतियोगिवदभावस्याप्यतयावृत्तस्वभावस्य प्रमाणसिद्धत्वाच्च केवलमधिकरणमन्यो वेत्यन्यदेतदिति भावः । तत्रापि घटाभावेऽपि ॥
स्वाभावविरहस्वभावः
प्रमाणसिद्धः
घटस्तावत् ताद्रयेण कदाचिदप्यनुपलम्भात् । एतावतैव तदभावोऽपि घटविरहस्वभावः सिद्ध इति चेन्न घटभावस्य तदभावविरह स्वभावत्वानभ्युपगमात् । न चान्यस्य
For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
आत्मतत्त्वविवेके सटौके
स्वभावे प्रमाणगोचरे तदन्योऽपि सिद्धः स्यादतिप्रसङ्गात् ।
शङ्क० टौ । प्रमाण विषयस्थापि घटाभावस्थ व्यवहार्यवमुपपादयति। घटस्तावदिति । ताट्रबेणेति । सामावरूपतवेत्यर्थः । न हि भवति घटाभाव घट इति प्रतीतिरिति भावः । घटविरहस्वभावः सिद्ध इति । न तु खातन्त्येण प्रमित इति रहस्यम् । गढाभिसन्धिराइ(?)। घटभावस्येति । कचिदाभावस्येति पाठः । स च घटञ्चासावभावश्चेति कश्चिदुपपाद्यः प्रभावस्याप्रामाणिकत्वे घटस्य खाभाव विरहखाभाव्यस्था विप्रतिपद्यामह इति भावः । दोषान्तरमाह। न चेति तथा च स्तम्भे प्रवर्त्तमानं प्रमाणं कुम्भमपि माधयेदित्यर्थः ।
भगौ• टौ. । ननु चाप्रामाणिकेनापि बबहारः न पातिप्रसङ्गः यः स्वाभावविरहस्वभावः प्रामाणिको भवति तदभावेनाप्रामाणिकेनापि व्यवहार इत्यस्य नियामकलादित्याह। घटतावदिति। ताद्रप्येण प्रतियोग्यात्मत्वेनेत्यर्थः। एतावतेवेति । यदि घटाभावो घटविरहस्वभावो न स्यात् तदा घटस्थापि साभावविरहखभात्वं न स्यात् तथा च तथैवोपलतेत्यर्थः । घटो न घटाभावविरहरूपो विरहस्य बन्मतेऽसौकतया घटस्य तद्रपत्वेऽलोकलप्रसङ्गादित्याह। घटभावस्थेति । घटरूपो भावो घटभावम्तम्येत्यर्थः । कचिद् घटाभावस्येति पाठः । तत्र तदभावो पटकथा च घटाभावस्य घटविररस्वभावताभ्यपगमेलौकत्वयाधा
अटाथा चटाभाव
For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
२१३
तस्तस्यास्वभावत्वादित्यर्थः । दूषणान्तरमाह । न चेति । घटस्थ खाभावविरहस्वभावत्वग्राहकमानेन घटाभावस्थाविषयीकरणादविषयसिद्धौ चातिप्रसङ्ग इत्यर्थः ।
रघु • टौ । असिद्धे व्यवहाराभाव इति सत्यम् प्रभावस्तु प्रतियोगिनः स्वाभावविरहस्खभावस्य मिद्दोव मिद्धम् इत्याशङ्कते। घटस्तावदिति। तादृप्येण खासावरूपत्वेन । तथा च तविरुद्धखभाव. प्रतियोग्येव तदभावः। प्रतियोगिसत्त्वग्रहे कदाचिदप्यभावस्थाव्यवहारात् घटाभावोपि घटविरहखभाव: मिद्ध इत्यत्र तन्मतविरोधमाह। घटभावस्थेति। तदभावो घटः तदिरहः तदभावस्तथा च घटाभावस्य घटविरहखभावतायावयानभ्युपगमात् अभावमात्रखैव निःस्वभावतया त्वया तुच्छत्वाभ्युपगमात् । घटाभावस्येति पाठे तु घटरूपस्य स्खभावस्य स्वाभावविरहत्वानभ्यपगमादित्यर्थः । प्रतियोगिनः स्वाभावविरहात्मत्वे प्रामाणिके अभावप्रामाणिकताबा आवश्यकत्वादिति भावः ॥
एवम्भूतावेव घटतदभावा यदेक्स्य परिच्छित्तिरपरस्य व्यवच्छित्तिरिति चेत् न घटवद्घटाभावस्यापि प्रामाणिकत्वानभ्युपगमे स्वभाववादानवकाशात्। प्रमायसिद्धे हि वस्तुनि स्वभाववादावलम्बनं न तु स्वभाव
For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१४
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
वादावलम्बनेनैव वस्तुसिद्धिरिति () भवतामेव तचतच
जयदुन्दुभिः ।
शङ्क० टी० । अतिप्रमङ्ग परो व्युदस्यति । एवंभूतावेवेति । प्रतियोगिनि प्रवृत्तं प्रभाणमनुयोगिनामपि विषयकरोत्यत्र प्रतियोग्यनुयोगीभाव एव नियामक दृति नातिप्रमङ्गो न वाऽभावस्य स्वतन्त्रप्रमाणविषयत्वमिति भावः । घटवदिति । व्यतिरेकदृष्टान्तः । स्वभावो हि स्वरूपं तच्च निःस्वरूपस्य प्रमाणपथानवतीर्णस्य न सम्भवतोत्यर्थः । त्वयापि प्रमाण मिट्टू एव स्वभावावलम्बनमङ्गौकर्तव्यमित्याह । प्रमाणसिद्धे होति ॥
भगौ० टी० । ननु यद्यप्यन्यस्य प्रतौतिरन्यपरिच्छित्तिर्न भवति तथापि घटतदभावयोरेकस्य प्रतौतिरन्यव्यवच्छित्तिर्न भवति तथापि घटतदभावयोरेकस्य प्रतीतिरन्यव्यवच्छित्तिरेव भवति न हि प्रमाणप्रतीतमेव व्यवच्छेद्यमित्यस्ति नियमः परमतस्याव्यवच्छेद्यत्वापत्तेः श्रतिप्रमङ्गे च स्वभाव एव शरणमित्याह । एवम्भूताविति । एवं स्वभावावित्यर्थः । घटवदिति व्यतिरेक
दृष्टान्तः ॥
रघु० टौ० । अपि च घटस्य घटस्वभावत्वेन मियैव तदभावस्य सिद्धिः स्वाभावविरहस्वभावलेन सिया वा श्राद्ये न चेति स्वभावभेदस्य नियामकत्वान्नातिप्रसङ्ग इत्याशङ्कते । एवम्भूताविति । एवं स्वभावोवित्यर्थः । परिच्छिन्तिर्भियः । व्यवच्छित्तिरभावावधा
1
(९) वस्तुव्यवस्थितिरिति पा० १ ५० ।
For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नगाभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
२१५
राम ना
न घटपरिच्छित्तौ स्वाभावतैरश्चिन्येन घटाभावोपि मिद्ध इयर्थः । निराकरोति । घटवदिति । व्यतिरेके दृष्टान्तः स्वभावेति । निःस्वभावले नाभ्यपगमात् श्रभावे स्वभावत्वाभ्यप गमविरोध इति भावः ॥
तत् किमिदानी जाभावविरहस्वभावो घटः प्रमाणान्नैव सिद्धः तव दृष्ट्या एवमेतत् घटा दियादृक्तादृक्म्यभावस्तावत् प्रमाणपथमवतीर्णस्तस्य तु यदि परमार्थतोऽभवोऽपि कश्चित् स्यात् स्यात् परमार्थतः सोऽपि स्वभाव इति तथैव प्रमाणेनावेदितः स्यात् । न चैतदभ्युपगम्यते भवतः तस्माद् घटवत् तदभावस्यापि प्रामाणिकत्वेनैवानयोः परस्परविरहलक्षणव्यतिरेकसिद्धिः अप्रामाणिकत्वे त्वनयेोरपि न तथाभाव इति शशविषाणादिष्ठपौयमेव गतिः ॥
शङ्क टौ० । तत्किमिति । तथा सति स्वाभावाभावो नैव घटः स्वादिति साक्षेपपराभिप्राय: (१) । तव दृष्येति । दृष्टिर्दर्शनम् । लद्दर्शने वेदभावो न प्रामाणिकस्तदा तद्विरहस्वभावो घटोऽपि न प्रामाणिकः स्यादित्यर्थः । यादृक्तादृक्स्वभाव इति । श्रवयवी परमाणस्वरूपो वेत्यर्थः । तथैवेति । स्वाभावविरह स्वभावत्वेनेत्यर्थः । उभयोः प्रामाणिकत्वमुपसंहरति । तस्मादिति । अनयोर्घटतद
(१) सापेक्षाभिधानाभिप्रायः- पा० २५० |
For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
मात्मतत्त्वविबेके सटौके
भावबोः। न चानबोरन्योन्यापेक्षायामन्योन्याश्रयः घटत्वेन घटे ग्टबमाणे तदिरहानपेक्षणात् तदिरहस्थापि प्रमेवत्वादिना ज्ञाने(१) घठानपेक्षणादिति भावः । न तथाभाव इति । नान्योन्यविरहखभावत्वमित्यर्थः । विवाहादिबपौति । प्रशविषाणादौनां प्रामाणिकत्वे परतन्त्रक्रमयोगपद्यविरहनिरूपणं नान्यथेयर्थः। तथा च प्रमाविषयस्यैव व्यवहारविषयत्वादिति बदपक्रान्तं तमिद्धमिति भावः ॥ __ भगौ• टो। तत् किमिति । तथा च घटः वाभावातमकः स्थादिति भावः । तब दृष्ट्येति । प्रभावस्य प्रामाणिकत्वे घटस्तद्विरहात्मकः । न चाभावम्तव मते प्रामाणिक इत्यर्थः । तस्मादिति । ननु घटतदभावयोः प्रामाणिकत्वे यदि परस्परविरहरूपत्वं तदा परस्परापेचप्रतौतिकतया नैकस्यापि प्रतीतिरन्योन्याश्रयात् । मैवम् अम्ति हि घटल्य घटत्वं खाभावाभावात्मकत्वं न रूपं तत्र यद्यपि स्वाभावाभावत्वेन प्रतीतौ प्रतियोग्यभावनिरूपणापेक्षा तथापि घटत्वेन रूपेण प्रतीतो न तदपेक्षा अन्यथा भावाभावयोरभेदप्रसङ्गः तथा प्रमेयत्वेनाभावप्रतीतौ न प्रतियोगिज्ञानापेक्षा प्रभावत्वेन तत्प्रतीतौ तदपेक्षा प्रभावाभावत्वं तत्र धर्मान्तरं वर्तत इत्यन्ये । शविषाणादिष्वति । यदि शशविषाणादि प्रामाणिकं स्यात् तदा क्रमयोगपद्यव्यतिरेकस्तट्रपत्वं च प्रामाणिक स्थान चैवमित्यर्थः ।
(१) भाने-पा० २ पु०॥
For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः।
२१७
रघु० टी०। अथ भाव एवैतादृशखभावो यदेतस्थ परिच्छित्तिरेव तदभावव्यबछित्तिरिति चेत् भावपरिच्छित्तेस्तदभावव्यवच्छित्तिरूपतायाः प्रामाणिकत्वे तदभावस्यापि प्रामाणिकत्वमजनीयम् । द्वितीयं गते । तत्किमिति । तथा च घटशून्य दुव घटवत्यपि घटाभावव्यवहारप्रमङ्ग इति भावः। निराकरोति । तदेत्यादि । तदेव व्युत्पादयति । घटो हौति । यादृगिति । परमाणपुञोऽवयवी चेति। मोऽपि घटोपि तद्विरहखभावः खाभावविरहस्वभावः तथैव स्वाभावविरहस्वभावत्वेनैव भावस्य स्वाभावविरहात्मकतायाः प्रामाणिकत्वे वाभावप्रामाणिकत्वश्रौव्यात् अनयोर्घटतदभावयोः व्यतिरेको विरोधः तदौयत्वेनैव च निरूपणे तजज्ञानमपेक्ष्यते नान्यथेति विनाप्यभावज्ञानं तदभावामनोभावस्य निरूपणं नानुपपन्नम् ।"
ननु काल्पनिकरूपसम्पत्तिरेवास्त्वनुमानाङ्गं तन्त्र तस्याः सर्वत्र सुलभत्वात्। ननु पक्षमपक्षविपक्षास्तावहस्त्ववस्तुभेदेन दिरूपाः तच ये कल्पनोपनौतास्तथ काल्पनिका एव पक्षधर्मान्वयव्यतिरेकाः प्रमाणोपनौतेषु तु प्रामाणिका रवेति विभागः। तदिह काल्पनिकानिरग्नेर्यद्यपि प्रमेयत्वाात्तिः काल्पनिको सिद्धा तथापि प्रामाणिकाजलहदादेः प्रामाणिक्येवैषितव्या सा च न सिद्धेति कुतस्तस्य हेतुत्वम् । एवं प्रामाणिके
For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
अात्मतत्वविवेक मटोक ।।
शब्दे पक्षीकृते प्रामाणिक एव हेतुसद्भावो वक्तव्यः । न चासौ चाक्षुषत्वस्यास्तौति सोऽपि कथं हेतुः एवं कृतकत्वस्यापि वस्त्वेकनियतस्य धर्मस्य वास्तव एवान्वयो वक्तव्यः वस्तुनो विपक्षाच वास्तव एव व्यतिरकः ॥
शङ्क० टौ। ननु मत्त्वक्षणिकन्वयोर्व्यतिरेकः कल्पनया तावदपनौत एतावतेव तदनुमानं प्रवर्त्तताम् किं व्यतिरेकस्य प्रामाणिकत्वग्रहेणेत्याह । नन्विति। पर्वतो वझिमान् प्रमेयत्वामहानमवत् । शब्दोऽनित्यश्चाक्षुषत्वात् घटवत् । नित्य: प्राब्दः कृतकवादित्यत्र व्यभिचारामिद्धिविरोधानां यथाक्रम हेत्वाभामतयाऽमाधकत्वं त्वया यदच्यते तदपि न स्यादित्याह । तम्या इति। काल्पनिकरूपसम्पत्तेः मर्वत्रोदाहतेषु मुल्लमत्वादित्यर्थः । ननु निरग्निकात् कूर्मरोमादेविपन्चात् प्रमेयत्वव्यावृत्त्या विपक्षाव्यावृत्तिः काल्पनिके शब्दे चाक्षुषत्वमत्त्वेन पक्षमत्त्वं काल्पनिके नित्ये गगनारविन्दे कृतकत्वमत्त्वादन्वयो नित्यत्वकृतकत्वयोरिति काल्पनिको रूपसम्पत्तिर्यथा त्वयोच्यते । तथा हुदे विपई प्रमेयत्वस्य सत्त्वाद्विपक्षगामित्वं वास्तवे शब्द चाक्षुषत्वम्यासत्त्वादपक्षवृत्तित्वं नित्ये वस्तुनि कृतकत्वम्यावृत्तेविरुद्धन्वमत (उकानां हेतूनां कथं गमकत्वं स्यादित्याशङ्कते । नन्विति ॥
भगौ टौ। ननु यन्त्र बणिक तन्नार्थक्रियाकारीत्यत्र यद्यपि प्रामाणिको विपक्षाद् व्यावृत्तिर्नास्ति तथापि काल्पनिक्येव मानुमितिजनिकास्तामित्याह। नन्विति । रूपं पक्षम
For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगाभवादः ।
वादि। तथा मति मव्यभिचारासिद्धविरुद्धानामपि काल्पनिकौं रूपसम्पत्तिमादायानुमितिजनकत्वं स्थादित्याह। तस्था इति । बौद्धानामनैकान्तिका सिद्धविरुद्धवास्त्रयो हेत्वाभामास्तत्र क्रमेण काल्पनिकरूपमम्पत्तेरगमकत्वमाह। तदिहेति ।
रघु० टी० । रूपं सपक्षमत्त्वादि । तस्याः काल्पनिकरूपमम्पत्तेः । मर्वत्रानैकान्तिकासिद्धविरुद्धेषु त्वदनुमतेषु हेत्वाभासेषु तत्र तेषु द्विरूपेषु पक्षादिषु मध्ये। तत्र तेषु काल्पनिकपक्षसपक्षविपक्षेविति। तथा चामत्त्वे साध्ये काल्पनिकयो: पक्षमपक्षयोः स्थिरभावशाश्टङ्गयोः काल्पनिकमेव क्रमयोगपद्यविरहस्य हेतोः मत्त्वं चणिकत्त्वे च साध्ये मत्वम्य काल्पनिक गटङ्गादौ विपक्षे काल्पनिक एव व्यतिरेको गमकतौपयिकरूपमिति भावः । तदिह वहौ माध्ये एवं शब्दस्या नित्यत्वे माध्ये एवं नित्यत्वे माध्ये। वस्त्वेकनियतस्येति॥
न च तस्य तो स्तः तत् कथमसावपि हेतुरिति प्रलपितमेतत् नहि नियामकमन्तरेण सम्पदं प्रति कल्पना त्वरते विपदं प्रति तु विलम्बत इति शक्यं वक्तुम् तथा च निरनिकमपि कूर्मरोम सधूममिति कल्पनामात्रेण विपक्षवृत्तित्वात् धूमोऽपि नाग्निं गमयेत् । वास्तव्यां रूपसम्पत्तौ किमनेन काल्पनिकेन दोषेणेति चेत्
For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२०
Acharya Shri Kailassagarsuri Gyanmandir
यत्मतत्त्वविवेके सटीके
तर्हि वास्तव्यामसम्पत्तौ किं काल्पनिक्या तयेति समानं विरोधाविरोधौ विशेष इति चेत् कुत एषः उभयोरे कच वस्त्ववस्तुत्वादन्यचावस्तुत्वादिति चेत् तत् किं काल्पनिकोऽपि धूमो वस्तुभूतो येन कूर्मरोखलेन सह विरोधः स्यात् क्वचिदस्तुभूत एवेति निर्धूमत्वमपि afest भूतमिति तेनापि विरोध एव । तस्माद् यथा काल्पनिक विपत्तिर्न दोषाय तथा काल्पनिको सम्पत्तिरपि न गुणायेति व्यतिरेकभङ्गः ॥
शङ्क० टौ० । परिहरति । प्रत्नपितमेतदिति । प्रलापोऽनर्थकं वच: तथा च त्वदभिधान मर्थशून्य मित्यर्थः । तदेव दर्शयति । न हौति । चणिकत्वसत्त्वयोरलोके व्यतिरेकसिद्धिः काल्पनिको तव मम्पत् । सङ्केतोरप्यमद्वेतुत्वापत्तिर्विपत् । विपदमेव दर्शयति । तथा चेति । ननु वस्तुनो विपचाद्धूमस्य वस्तुनो व्यावृत्तिरस्येवेति धूमो वहिं कथं न गमयेदित्याह । वास्तव्यामिति । मत्त्वचणिकत्वयोरपि त्वदुपदर्शिता व्यतिरेकमम्पत्तिरवास्तयेत्याह । तति । ननु कूर्मरॊम्नि वस्तुसतो धूमस्य वृत्तौ विरोधः चणित्वस्य क्रमयोगपश्चविरहस्य चासत एवासति कूर्मरोम्नि वृत्तावविरोध इत्याह । विरोधेति । उभयोरिति । धूमकूर्मरोम्णोरेकत्र धूमानुमानस्यले वस्ववस्तुत्वादन्यच त्वदुपदर्शिते व्यतिरेकेऽवस्तुत्वादिति विरोधाविरोधादित्यर्थः । तत्किमिति । श्रवस्तुभूतस्यैव धूमस्यावस्तुनि निरझिके गतत्वेन व्यभिचारस्य मयोकत्वात् क विरोध दूत्यर्थः । कचिदिति ।
For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लाभङ्गवादः ।
२२१
हेतुत्वेनोपात्तो धमो वस्तुभूत एव(१) म च नावस्तुनौति न व्यभिचार इत्यर्थः । तहि निर्धमत्वमपि कूर्मरोम्नि कथं वर्ततां हृदादौ तस्य वस्तुत्वात् तथा च निरग्निकेऽसौके न धमवत्त्वं नापि निर्धूमत्वमिति महाविरोध रस्याह। निर्धमखमपौति। यतिरेकभङ्ग इति। व्यतिरेकबाप्तिग्रहमङ्ग इत्यर्थः। तथा च बन्मते नान्वयव्यतिरेकग्रहोपि मत्त्वचलिकत्वयोरिति भावः ॥
भगौ० टौ। यथा काल्पनिको रूपसम्पत्तिममिका तथा तादृश्येव लिङ्गरूपविपत्तिरगमिका स्थादित्याह। नहौति। रूपबिपक्तिमेवाह। तथा चेति। तया काल्पनिकरूपमम्पत्त्ये त्यर्थः। ममु कल्पनापि न विरुद्धं विषयौकरोति धमस्य हि वस्तुनः कूर्मरोबालीकेन विरोधोऽक्षणिकत्वकूर्मरोन्नश्चोभयोरप्पलीकलान्त्र विरोध दति नियामकं स्यादित्याह। विरोधेति । उभयोरिति । निरनिकमषि कूर्मरोम सधूममिति शङ्किते उभयोधूमकूर्मरोनोरेकच धमेनाग्रनुमाने धमस्य वस्तुत्वं कूर्मरोबश्वावस्तुत्वमिति वस्तुनो धूमस्यावस्तुना कूर्मरोम्ना सम्बन्धी विरुद्धः। अन्यत्राणिकमर्थक्रियारहितमित्यत्र व्यतिरेके शशविषाणार्थक्रिवारहित्वबोई बोरषवसालान्त्र विरोध इत्यर्थः । तत् किमिति । वएनो धमादवमधूमोऽन्य हवेति न तस्यालोकत्वेन मम्बन्धो विरुद्ध इत्वर्षः। निर्धमत्वमपौति। निधूमत्वस्य जलहदादौ वसुनो यचा काल्पनिकेन तेन विरोधस्तथा धूम
(१) वस्तुसत एव- पा. २ धु० ।
For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२२
यत्मतत्त्वविके सटीके
स्यापि क्वचिद्वस्तुत्वेऽपि काल्पनिकेन तेन न विरोध इति विपचे कूर्मरोमादौ वृतेर्धूमोऽपि नाग्निं गमयेत् यदि चालोको वि रपि तत्रास्तीति न धमस्य विपछे वृत्तिस्तदा शशविषाणेऽपि काल्पनिकः माध्यसाधनसवोऽस्तीति न तयोर्व्यतिरेक इत्यर्थः ॥
Acharya Shri Kailassagarsuri Gyanmandir
रघु ० टी० । वस्तुमात्रधर्मस्यावस्तुनि नित्ये ऽलोकेऽन्वयो विरोधात् कल्पयितुं न शक्यत इति सूचनाय तत्यादि । रूपस्यासम्पत्तौ । तया रूपसम्पत्त्याऽसति विपक्षे मतो धूमस्य मत्त्वं कल्पयितुं न शक्यते विरोधात् शक्यते पुनरसतो: पचमपक्षयोरसतः क्रमादिविरहस्य सत्त्वं सतोपि च सत्त्वस्यासति श श्टङ्गेऽसन्नेव व्यतिरेकोऽविरोधादित्याह । विरोधेति । कुत एष विशेषो विरोधोऽविरोधश्चेत्यर्थः । एकत्र धूमेन वौ साध्ये। उभयोर्धूमशशश्टङ्गयोरन्यच क्रमादिविरहेणामत्त्वे मत्त्वेन चणिकत्वे वा । पचहे वो हैतुमपचयोर्विपक्षहेत्वभावयोर्यादृशं क्वचिद्वस्तुभूतं तादृशं यद्यवस्तुभूतमप्यवस्तु किन्पयितुं न शक्यते तदा निर्धूमलं कचिद्वस्तुभूतमित्यवस्तुभूतमपि तदवस्तुनि न कल्पेत वास्तवं तु सुतरामशक्यकल्पनमिति काल्पनिक विपचव्यतिरेकविरहात् धूमो नाग्निं गमयेदित्याह । निर्धूमत्वमपौति अथ यद्वास्तवं तस्यैवावस्तुनि संसर्गे विरुध्यते न तु तादृशस्यावास्तवस्यापि हेतुश्च वास्तवे वौ वा एव धूमो न चास्य काल्पनिकमपि विपचवृत्तित्वं विरोधादिति चेद्रस्त्ववस्तुनोः संसर्गे विरुह्यते नावस्तुनोरित्यत्र न
1
For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नशाभवादः।
२२३
किञ्चिदपि प्रभाषां कल्पनामात्रम्य वैपरीत्येनापि सुलभं वस्तुनो धूमम्य वस्तुनि जलहदादौ कल्पनं च दर्वारं वास्तवमेव च पक्षाचादिकमनमानोपयोगिकृप्तत्वादन्यथातिप्रमङ्गात् । ननु कचिकिचिदास्त क्वचिचावास्तवमपि नियामकाभावात् कल्पनागौरवमङ्गश्चयभिमन्धायोपसहरति। तस्मादिति। व्यतिरेकः क्रमादिवि हेग स्थिरस्य मत्त्वव्यतिने कमाधनं क्षणिकत्वमाधनस्य च सत्त्वस्य गणपटङ्गे व्यतिरेकस्तयोर्भङ्गः। प्रतियोग्यतरभाविनो हि कारणस्यापेक्षणीयत्वे मत्यपि प्रतियोगिनि तद्विलम्बाद्विलम्बो नाशस्य सात् निरस्ते च तस्मिन् भावस्योत्पत्त्यनन्तरमेव विनाश: म एव च क्षणभङ्गः ॥
अस्तु तर्हि ध्रुबभावित्वेन विनाशस्याहेतुकत्वे सिद्धे) क्षणभङ्गः न विकल्यानुपपत्तेः। तद्धि तादात्म्यं वा निरुपाख्यत्वं वा तत्कार्यत्वं वा तद्यापकत्वं वा अभावत्वमेव वेति । न पूर्वः निषेध्यनिषेधयोरेकत्वानपपत्तेः । उपपत्तो वा विश्वस्य वैश्वरूप्यानुपपत्तेः।
शङ्क" टौ । ध्रुवभावित्वे तु वक्ष्यत इति यदुक्तं तबाह अस्विति । ध्रुवमवश्यं भावोऽम्यास्तौति ध्रुवभावौ विनाशः । एता. वता मत्त्वक्षणिकत्वयोर्व्याप्तिः मेत्स्यतौति हृदयं विकल्पेति । विकल्पस्य प्रकृतविचारौपयिकमा यस्यानुपपत्तोरत्यर्थः। यद्वा विकम्त्यानां विविधक न्यानां त्वदभिमतानाम् अनुपपत्तेरित्यर्थः । यदा विकल्ये
(१) ध्रुवभावित्वादिनाशम्याहेतुकत्वेन- पा० १ पुं० ।
For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२२४
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
क्रियमाणे त्वदभिमतपचानुपपत्तेरित्यर्थः । तौति । विनाशस्य ध्रुवभावित्वानामित्यर्थः । यद्यपि हते विकल्पा ध्रुवभावित्वस्य न भवितुमर्हन्ति तदर्थासंस्पर्शात् । तथापि तात्पर्यानुसारेण कथंचिद्विनाशस्याहेतुकत्वप्रयोजका द्रष्टव्याः भावानां विनाशोऽहेतुकः ध्रुवभावित्वात् यद्यद्ध्रुवभावि तदहेतुकं तादात्म्यं वेति विनाशस्य प्रतियोगितादात्म्यमित्यर्थः । निरुपाख्यत्वमिति (१) श्रखौ कत्वमित्यर्थः । तत्कार्यत्वमिति । प्रतियोगि कार्यत्वमित्यर्थः । व्यापकत्वं चेति । प्रतियोगिव्यापकत्वमित्यर्थः । निषेध्येति । नहि घट एवं घटविनाश इति कस्यचिदनुभवो व्यवहारो वैति भावः । ननु परीचिताना तावत्तदुभयमस्तीत्यत श्राह । उपपत्तौ वेति । वैश्वरूष्यं वैचित्र्यं तदनुपपतिः । सर्वेषां घटपटादौनामभावेकस्वभावत्वादित्यर्थः ॥
भगी० टी० । सत्त्वच्चणिकत्वव्याप्तिग्राहकं मानान्तरमाह । श्रस्तु तति । यन्मात्रस्योत्पत्तिमत्तादुत्पत्तिमतां च विनाशश्रौव्यस्योभयवादिसिद्धत्वेन प्रयोगः । यद्यस्य भ्रुवभावि तत्र न तङ्केत्वन्तरापेचं यथा जलपरमाणो रूपं यदा भुवभावित्वेन विनाशया हेतुकत्वं बाध्यं तच्च प्रतियोगौव्यापक सामयोकत्वं वस्तुतो भावोत्पत्त्वव्यवहितोत्तरचणः ध्वंसाधारः भावोत्पत्त्यवहितोत्तरचलत्वात् उभयमिङ्कतदाधारचणवत् । बढा एतइटध्वं एतदबाबहितोत्तरचणोत्पत्तिकः एतत्कार्यत्वात् एतद्रूषवदित्यच तात्पर्यम् । तादाम्यमिति । ध्वंसस्य घटातिरेके ध्वंसोत्पत्तौ घटतादव
(१) निरूधाख्यमिति क्वचित्- पा० ।
For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
२२५
स्यापत्तेः। अनतिरेकसिद्धौ घटोत्पादकमामग्रौत एव तध्वंमोऽपौति सिद्धं चणिकत्वव्यापकत्वं सत्त्वस्येति भावः । निरुपाख्यत्वमिति : उपाख्या धर्मम्तच्छून्यत्वमलौकत्वमिति यावत् । अलौकम्य च कारणापेक्षित्वेऽलोकत्वव्याघातात् सिद्धमहेतुकत्वमिति भावः । तत्कार्यत्वमिति । प्रतियोगिजन्यत्वमित्यर्थः । तेन प्रतियोगौतर हेत्वनपेक्षत्त्वं माध्यमिति भावः। व्यापकत्वमिति । प्रतियोगिव्यापकत्व मित्यर्थः । यद्यस्य व्यापक तत्र तस्य हेत्वन्तरापेक्षायां व्यापकत्वानुपपत्तेरिति भावः । प्रभावत्वमिति । प्रागभावदृष्टान्तेन ध्वंमस्याप्य हेतुकत्वादहेतुकत्वमिति भावः । निषेध्येति । विरुद्धयोर्भावाभावयोरेकत्वे भावोत्पत्तिक्षणेऽपि तदभावा पत्ते: ९) मर्वशून्यताप्रसङ्गादित्यर्थः । उपपत्तौ वेति । विरोधिरूपवतोरप्यैक्ये ग्वावादौनामप्यक्यप्रसङ्गात् ॥
रघु० टौ । यदि चैवमुत्पत्तिमतां क्षणिकत्वे मिद्धेऽपि नित्यत्वेन पररभ्यपगतानां परमाणनां तन्न मिद्धमिति विभाव्यते तदा नित्येषु मिद्धव्याप्तिकेन सत्त्वेन तेषां विनाशित्वं क्षणिकत्वं वा माधयिष्यते इत्याशयवानाशङ्कते। प्रस्तु तौति । अहेतुकत्वं च नदत्यत्त्युत्तरभाविडेवनपेक्षत्वम् । अत्र च यो 'यम्य ध्रुवभावौ म तदत्पत्त्युत्तरभावि हेत्वनपेक्षो यथा पूर्वस्य बौजक्षणम्योत्तरः यथा वा कर्मणो विभागः, ध्रुवभावौ च प्रतियोगिनो विनाश इति वस्तुतस्तेषामभिमतः प्रयोगः । उदक्षरमपि परकौयसिद्धान्तभेदानुसारेण
(१) तदभावोत्पत्तेः पु० पा० ।
For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
आत्मतत्त्वविवेके सटीके
विकल्प्य दूषयति । तझौत्यादि। तत् ध्रुवभावित्वम् । तादात प्रतियोगितादात्म्यम् । न च तदात्मनस्तदत्तरभाविसापेवत्वसम्भव इति भावः । निरुपाख्यत्वं निःखभावत्वमलोकत्वमिति यावत् । अलीकम्य च न कारणापेक्षित्वं विलक्षणमेव च तदलोकं प्रतिनियतदेशकालमिति नातिप्रसङ्ग इति भावः। निषेध्येति। मिथोविरुद्धस्वभावत्वादिति भावः । वैश्वरूप्येति । निवेध्यनिषेधयोरेक्ये क्वचिदपि विरोधामिया विरुद्धधर्मसमर्गोछेद भेदमिद्धावद्वैतमेव स्थात् म्याच जगदेवाभावशेषं स्वदेशकालयोरपि तस्यामत्त्वादित्यर्थः ॥
ननु कालान्तरे ऽर्थक्रियां प्रत्यशक्तिरेवास्य नास्तिता सा च कालान्तरे समर्थेतर स्वभावत्वमेवेति चेत् । नन्वयमेव क्षणभङ्गस्तथा चासिद्धमसिद्देन साधयतः करते प्रतिनन्द:(१) ॥
शङ्क० टौ. । यद्दा विरोधिनोरपि तादात्म्ये गवावादौनामपि तादात्म्यापत्तेरित्यर्थः। प्रकारान्तरेण विनाशस्य प्रतियोगितादाम्यं शङ्कते। नन्विति । स्वोत्पत्त्यव्यवहितोत्तरक्षणे भावोऽर्थक्रियां प्रत्वसमर्थ इत्यशक्तिरेव तदातनौ नास्तिता । तथा च ममर्थतरखभावो भाव एव नास्तिता सैव च नाश इत्यर्थः । प्रथमक्षणे मामीमयिमक्षणे चामामर्थ्यमिति विरुद्धधर्माध्यामेन भेद एवं तव विवक्षितः । तथा च क्षणभङ्ग रवानया वचनभझ्या वयोच्यते ।
-
-
-
(१) प्रतिममल्लः- पा० १ । ३ पु० ।
For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
२२७
स च पूक्तिसामर्थ्यामामर्थ्यप्रयोजकप्रमङ्गतद्विपर्ययाधौनच, तौ च दूषितावेवेत्याह । नन्वयमेवेति । तथा चेति । तथा च प्रकारान्तरेण ममर्थतरस्वभावत्वममिद्धममिद्धेन क्षपाभङ्गेन माधयत इत्यर्थः । यदि च घटनास्तिता घटात्मिका देशान्तरकालान्तरयोरनुवर्तते तदा तद्रूपतया घटस्यैवानुवृत्तिः, अथ तत्र नानुवर्त्तते तदा स्वरूपत एव घटानुवृत्तिरिति घटादेः कालान्तरकाय प्रत्यशकिरेव । नहि खकाले बोजादि कालान्तर कार्याणि करोतीति वकाले पि बीजादेरसत्त्वप्रसङ्ग दूति प्रथम विकल्पार्थः ॥
भगौ . टौ. । नवलोकेनाभावेन भावस्य तादाम्याभावेऽपि विधिव्यवहारविषयेणाभावान्तरेण तादात्म्ये नोकदोष इत्याह । नन्विति । अथ क्रियाकारित्वं मत्त्वमिति तदभावेऽमत्त्वं पर्यवस्थतौत्यर्थः । तथाप्य शकिर्नास्तिता न त्वभावात्मिकेत्यत श्राह। मा चेति । ममर्थेतरस्वभावत्वं भावस्थामत्त्वमिति प्रमङ्गतविपर्ययमिद्धौ सियेत् तयोरेवा मिद्धिरित्याह । नन्वयमिति ।
- रघु० टौ. । ननु कालान्तरे समर्थेतरस्वभावोभाव एव विनाश इति नोक्रदोष इत्याशते । नन्विति । मा चेति । नास्तितेत्यर्थः । कालान्तरवत्तौ भावो हि सामर्थ्यविरहेण ममर्थात्प्राचोभावाद्भिद्यमानो लाघवात् तस्य विनाशोभ्यपेयते ? प्रथा भिन्न एव ? श्राद्ये नन्वित्यादि। सामर्थ्यविरहो हि भेद माधयन क्षणभङ्गे पर्यवस्थति न चामावद्यापि सिद्ध इत्यर्थः । विनाशस्य प्रतियोगितादात्म्याभ्यपगमविरोधश्चेत्यपि द्रष्टव्यम् ।
For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
आत्मतत्त्वविवेके सटौके
__ अपि च देशान्तरकालान्तरानुषङ्गिण्यस्य नास्तिता यद्ययमेव ! ननमनक्षरमिदमुक्तं यदयमेव देशान्तरकालान्तरानुषङ्गौति। यदि वा स्वदेशकालवत् कालान्तरदेशान्तरयोरपि नास्तिताननुषङ्गेऽस्तित्वप्रसङ्गः । अशतः कथमस्तु शक्तः सत्तालक्षण त्वादिति चेत् ! अथ कालान्तरकार्य प्रति स्वकाले शक्तिरमत्त्वं किं वा स्वाकार्यमपि प्रति कालान्तरेऽशक्तिमत्त्वम् ॥
शङ्क० टी० । स्वकाने ऽपि क्षणिकतां माधयितु मुद्यतम्य नित्यत्वं विभुत्वं च पर्यवमितमित्यभयतःपाशा रज्जरित्याह । अपि चेति । अयमेव भाव एव । ननु देशान्तरे कालान्तरे वा भावस्याशति बमस्त था च तदर्भयत्र कथं मत्वमापद्यतामिति पाते । प्रातरिति । कालान्तर कार्य प्रत्यशकिरमत्त्वमिति तेदबषे तदा बीजादेः स्वकालेपि तस्य बीजादेस्ताट्रप्यात् कालान्तर काय प्रत्यशकवादित्यर्थः ॥
भगौ ० टौ । किं च समर्थस्वभावस्य नास्तिता देशान्तरकालान्तरमम्बन्धिनौ न वा । श्राद्येऽपि मा यदि भावादभिन्ना तबाह । अपि चेति । भावा दे भावाभावस्य हेत्वन्तराधीननमिद्धौ स्थैर्य एव पर्यवमानमिति भावः । नन्वर्य क्रियाशकत्वं अत्त्वं कालान्तरे च तदभावात् कथं सत्त्वं म्यादित्याह । प्रशरिति ।
For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
२२६
रघु टौ. । द्वितीये अपि चेति । देशस्यापि चणिकत्वाद्देशान्तरेत्यकम् । प्रभावमामान्याभिप्रायेणेत्यन्ये । चलसन्तानमभिप्रत्यत्यपरे। पूर्वमश किरशनखभावरूपा शङ्किता, मम्प्रति शकिविरहरूपतामा शङ्कते। अशकः कथमस्त्विति । कालान्तरेऽस्तित्त्वमिति घोषः । कालान्तरेति । कालान्तरीय कार्याशके: वकाले पि भावात् स्वकाल इत्युक्तम् । न तु विकल्पान्तर्गत मन्तव्यम् ॥
आद्ये स्व कालेऽप्यसत्त्वप्रसङ्गः तदानीमपि तस्य नद्रष्यात्। कालान्तर कार्य प्रत्येवमेतदिति चेत् ! किमयं मन्त्र पाठः नहि यो यत्राशक्तः स तदपेक्षया नास्तौति व्यवहियते। नहि रामभापेक्षया धूमो जगति नास्ति, तत कस्य हेतोः नाशक्तस्य स्वरूपं निवर्तत इति ॥
शङ्क, टौ ० । तदानौमिति । तदानीमपि स्वकालेऽपि । एवमेतदिति । एतद् बौजादि । एवं वकालेपि कालान्तरकायं प्रत्यम देवेत्यर्थः किमयमिति। मदपि किञ्चिदपेक्षया मदिति विरोधपरिहारो मन्त्रपाठं विना नोपपद्यत इति भावः । व्यवहारविरोधमाह । न हौति । व्यवहारविरोधमेव सोपपत्तिकमाह । न हि रामभेति ॥
भगौ० टौ । श्राद्य दति । कालान्तरकायें प्रति यद्यशाकिरसत्त्वं तदेत्यर्थः । इदानीमपि स्वकाले पौत्यर्थः । ताट्रप्यात्
For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
आत्मतत्त्वविवेके सटीके
क्षणान्तरकार्य प्रत्य शक्तत्वादित्यर्थः । तथा च मत्त्वकालेऽप्यमत्त्वमिति विरोध इति भावः । ननु किञ्चिदपेक्ष्याऽमत्त्वेऽपि किञ्चिदपेक्षया मत्त्वमविरुद्धमित्याह । कालान्तरेति ॥
रघु० । टौ ।
हितीये तु यदि कालान्तराधाराशक्तिः कथं तदात्मिका। तदाधारा चेत् तदैवामत्त्वप्रसङ्गः कालान्तरे तु विपर्ययः। तस्मात् विधिरात्माऽस्य भावस्य निषेधस्तु ततः परः । सोऽपि चात्मेति कः प्रेक्षः शृण्वन्नपि न लज्जते ॥
शङ्कटौ. । स्वकार्यमपि प्रति कालान्तरेऽपि शकिरमत्त्वमिति द्वितीयं पदं दृषयति । यदौति । कथं तदात्मिका-कथ प्रतियोग्यात्मिका । प्रतियोगिनः क्षणमात्रवृत्तितया द्वितीये क्षण ऽमत्वादित्यर्थः । तदाधारा चेदिति । प्रतियोगिकालाधारेत्यर्थः । कालान्तर इति । स्वकालाकारेरन्यदशक्तिरसत्त्वं तदा स्वकालातिरिके काल्ने भावस्य मत्त्व प्रसङ्ग दति स्थैर्यमेवावर्त्तत इति भावः । प्रथमविकल्पप्रसङ्गमुपसंहरति । तस्मादिति । स्वभावाभावयोविधायकनिषेधकप्रमाणगोचरयोस्तादात्म्यं मर्वथाऽनुपपन्नमित्यर्थः । प्रष्टा ईचा प्रेक्षा तथा व्यवहरतोति प्रेक्षः ॥
For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
1
Acharya Shri Kailassagarsuri Gyanmandir
1
भगो • टौ० । शक्तेः कालान्तरं यद्यवधिस्तत्राह । कथमिति । भावस्य भिन्नकालौनाशक्रितादात्म्यस्वीकारे स्थैर्यापत्तिरिति भावः ।
श्रथाशक्रिर्भावमत्त्वाधिकर णकालाधारा
कालान्तरार्थ १) निरूपकमात्रं तत्राह । तदाधारा चेदिति । तर्हि भावस्य सत्त्वकाल एवामत्त्वप्रमङ्ग इति विरोध एवेत्यर्थः । विपर्ययः सत्त्वमित्यर्थः ॥
स्वकायें प्रति कालान्तर निरूपिता तस्याशक्तिः
कथ
रघु० ट कालान्तरनिष्ठा तन्निष्ठा वा ? श्राद्यं दूषयति यदौति । मिति । तम्य त्वया क्षणिकत्वाङ्गीकारादिति भावः । द्वितीये त्वाह । तदत्यादि । तदात्मिकाया अशक्तस्तत्काल एव मत्त्वादिति भावः । श्रभेदे कथमाधाराधेयभाव इत्यपि द्रष्टव्यम् । विपर्यतदाधारेत्यम्य तत्कालाधारेत्यर्थः इति तु केचित् । योऽमत्त्वव्यतिरेकप्रमङ्गः । उपसंहरति । तस्मादिति । श्रात्मा स्वरूपमस्य निषेध इत्यन्वयः ॥
(१) न्तरत्वनि- २ पु० पा० । (३) स्योद्धारः -- पा २ पु० ।
२३१
अस्तु तर्हि भावस्वरूपातिरिक्ता निवृत्तिर्नास्तौतिवाक्यस्य () सोपास्येति शेषः । नन्वयमपि क्षणभङ्गस्योद्वार : ( ) स च ( ) कफोणिगुडाथितो बर्त्तते । भवतु वा
(२) नास्तीत्यस्य - पा० २ ० ।
(४) सच - पा० २ ० ।
For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
आत्मतत्त्वविवेके सठीके
निवृत्तिरसमर्था तथाप्य हेतुकत्वे तस्याः किमायातम् । तुच्छस्य कौदृशं जन्मेति चेत् ! यादृशः कालदेशनियमः। सोऽपि तस्य कौदृश इति चेदेवं तर्हि न घटनिवृत्तिः क्वापि कदापि सर्वचैव सदैव वेति स्यात् ॥
शङ्क० टौ० । निरूपा व्यत्वं वेति द्वितीयं विकल्पमुत्थाप्य निराकरोति । अस्त्विति । भावस्वरूपातिरिका निवृत्तिर्नास्तीति कौर्तिवाक्यं मोपाख्यति शघं दत्त्वा प्रज्ञाकरेण व्याख्यातं तेन निरुपाख्या निवृत्तिरित्यर्थः पर्यवम्यतीताभिप्रायः । एतददूषयति । नन्वयमपौति । निम पाख्या चेनिवृत्तिरहेतुका तदोत्पन्नमात्रस्येव भावस्य मा भवेदिति क्षणभङ्गमिद्धिरिति तवाभिप्रायः, म च निवृत्तेः मोपाख्यत्वमाधनात् पूर्वमेव निरस्त इति भावः। कफोणि: कृर्परः । तत्पर्यन्तगतस्य गुडम्य यथा लेहनभनुपपन्न तथा बहुधा निरम्तस्य क्षणभङ्गस्य पुनरारम्भोऽनुपपन्न इत्यर्थः । भवतु वेति । निवृत्तेरलौकत्वं ध्रुवभावित्वं तेन तस्या अहेतुकत्वमाधनमनुपपन्नमिति भावः । तुच्छत्वादेवाहेतुकत्वमिति गते । तुच्छस्येति । यथा वस्तुनो जन्मकालादि नियमगम्यं तथा तुच्छ स्यापोति परिहरति । यादृश इति । मोऽपि नियमः । तम्य तुच्छस्य । एवं तहाँति । तुच्छाया निवृत्त रुत्पादाभाव इत्यर्थः । तथा च क्षणिकत्व मियर्थ विनाम्याहेतुकत्वं ध्रुवमा वित्वेनाभिमतं नित्यत्वमेव भावस्य माधयेदिति शुद्धा बुद्धिरिति भावः ॥
For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
भगौ. टी० । परकौयग्रन्थे भावस्वरूपातिरिका निवृत्तिनास्तीत्यत्र भावाभावयोम्तादात्यानुपपत्त्या मोपाख्येति पूरयित्वा भ तिरि का मोपाख्या निवृत्तिर्नास्तीत्यर्यान्निरूपाख्या निवृत्तिम्तत्र च न कारणापेक्षेति केनचिदिवरणकारेणोकमुपदयनेव द्वितीयपक्षमुत्थापयति। अस्त नोति। तदपि निवृत्ते नादेशकालानुगमादलौकत्वमनलोकस्य क्षणिकत्वमिद्धो स्यात् तदेव त्वमिद्धमित्याह। नन्वयमपौति। मिद्धमभ्य पेत्याप्रयोजकत्वमाह। भवन्विति। तुच्छम्येति । निर्धर्मकम्याद्यकालमम्बन्धरूपधर्मामम्भव दत्यर्थः । यादृश दति। अलौकम्य नियत देशकालमम्बन्धवज्जन्माप्य स्त्वित्यर्थः । सोऽपौति। अनौकत्वादेव देशकालनियमोऽपि तुच्छम्य नास्तौत्यर्थः । निवृत्तेदंशकाल नियमम्य विशिष्टस्याभावो यदि देशकाल-- मम्बन्धम्न विशेषणस्याभावात् तत्राह । न घटनिवृत्तिरिति । अथ तत्मम्बन्धमत्वेऽपि विशेष्यनियमाभावात् तत्राह । सर्वत्रेति ॥
रघु० टी० । द्वितीयं पक्ष नदौयग्रन्या विरुद्धं व्यत्पादयन्नापाते । अस्तु तोति । शेष: अध्याहरणीयो भागः । तथा च भावस्वरूपातिरिका मोपाख्या निवृत्तिर्नाम्तौति पर्यवमितवाक्यम्य निरुपाख्या निवृत्तिरिति तात्पर्यम् । एतदृषयति । नन्वयमपौति । निरूपाख्या चेन्नित्तिरहेतुका तदोत्पन्नमात्रस्यैव भावस्य मा भवेदिति क्षणभङ्गमिद्धिरिति तवाभिप्रायः । म चेति । निमपाख्यत्वमेवा मिद्धमिति भावः । कफोणि: कूर्परः ! मोऽपौनि । तम्य तुच्छस्य घटनिवृत्तेर्देशकालमम्बन्धनियमो नास्तीत्यर्थः ।
30
For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४
आत्मतत्त्वविवेके सटीक
घटनिवृत्तेदंशकालसम्बन्धनियमनिषेधो हि किं विशेषणस्य सम्बन्धांशस्य निषेधः किं वा विशेश्यस्य नियमांशम्य । श्राचं विपोति। न घटेत्यादि। द्वितीये त्वाह। सर्वत्रैवेति । घट निवृत्तिरित्यनुषज्यते ।
भवतु(१) प्रथम एवेति चेत् । सोऽयं भावनास्तिता स्वरूपप्रतिषेधो वा भावप्रतिषेधेन नित्तिस्वरूप(२)निरुक्तिर्वति। आद्ये भावस्यैव सदातनत्वप्रसङ्गः हितोये तु निहत्तेरेवेति ॥
शङ्क, टौ. । एतदेव विभावयितुं शकते । भवविति । प्रथम इति। न कापि भावनिवृत्तिरितिपक्ष इत्यर्थः । मोऽयमिति। घटनिवृत्तिः क्वापि नास्तौति पक्ष इत्यर्थः । नास्तितास्वरूपनिरुकिरिति । भावम्य नास्तिता न कादाचित्कीति नास्तिताया एव स्वरूपं निरुच्यत इत्यर्थः श्राद्य इति । निवृत्तेरेवाभावपक्ष इत्यर्थः । द्वितीय इति । निवृत्तेः मार्वत्रिकत्वमादिकत्वपक्ष इत्यर्थः । एवं मति कदापि भावो न म्यादिति भावः ॥
भगौ० टौ. । भवविति । न कापि कदापि निवृत्तिरिति पक्ष इत्यर्थः। सोऽयमनियमः। निवृत्तिस्वरूपेति। निवृत्तेरलौकत्वं
(१) अस्विति क्वाचित्कः पाठः । (२) प्रतिषेधेन 'नास्तिता' स्वरूप- वा० १ पु० ।
For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
२३५
देशकालसम्बन्धेन निरूप्यत इत्यर्थः । श्राद्य इति । निवृत्तिस्वरूपस्यैवाभावादित्यर्थः। द्वितीये विति । भावानाधारकालवत् तदाधारकालेऽपि निवृत्तिस्तुल्येति कदापि भावो न स्यादित्यर्थः ॥
रघ• टी० । प्रथमो घटनिवृत्तिदेशकालमम्बन्धनिषेधः । मोऽपि किं देशकालमम्बन्धस्य निषेधः किं वा घटनिवृत्तः । नाद्यः निहत्तेर्देशकालामम्बन्धित्वेनाविरोधित्वात् घटम्य मार्वत्रिकत्वमदातनत्व प्रसङ्ग इति । द्वितीयमपि निवृत्तनिषेधो वा घटस्य वेति विकल्प्य दूषयति । मोऽयमिति । भावेति विकल्पविषयस्य गुणत्वेनाभिधानमितरफलकत्वसूचनाय। निवृत्तिरूपनिरूक्रिपर्यवमायो भावप्रतिषेधो वेत्यर्थः । निवृत्तिरूपमत्यन्तामत्प्रतियोगिकत्वम् । भावोदे शकालयोः मम्बन्धस्तत्प्रतिषेधेन निवृत्तिरूपमलोकत्वं निरूप्यत इत्यर्थस्तु न युक्तः वक्ष्यमाणमदात्मत्वप्रसङ्गामङ्गतेः । भावप्रतिषेधेन क्वाचिकत्वकादाचित्कत्त्वप्रतिषेधेन निवृत्तिस्वरूपनिरूनिरित्यर्थ इत्यन्ये । तच्चिन्त्यम् । प्रथमपक्षम्य क्वाचित्कत्वादिप्रतिषेधरूपत्वाभावात् । सदातनत्वेति मार्वत्रिकत्वस्याप्यपलक्षणम् । निवृत्तेरिति सदातनत्वेत्यादिकमनुषज्यते ॥
अस्तु तर्हि तत्कार्यत्वमेव ध्रुवभावित्वं ! न, तस्यापि कार्य इति पक्षे विरोधात् तस्यैव कार्य इत्यसिद्धेः । यत्किञ्चिदत्पन्नमाचस्य कार्य स एव तस्य नाश इति चेत् । तर्हि यस्याः सामग्रमा यत् कार्य तत् तदरिक्तान
For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
आत्मतत्त्वविवेके सटौके
पेक्षमिति साधनार्थः तमिमं को नाम नानुमन्य ते(१) कार्यमेव विनाश इति तु केनानुरोधेन व्यवहर्तव्यं किं तद्दिा हवत्त्वात् कायस्य किं वा तदिरहरूपत्वात् ॥
शङ्क० टौ । हतौयं ध्रुवभावित्वं दूषयितमाह । अस्विति । एतहटध्वंम एतदव्यवहितोत्तरक्षणोत्पत्तिकः एतत्कार्यत्वात् एतद्घटस्वरूपवदिति तावत्तव विवक्षितं (तदा) तब तत्कार्यवादिति तस्यापि कार्यत्वादित्यर्थेऽपिशब्देन कारणान्तरममुच्चयश्चत्तव विवक्षितस्तदा तद्विलम्बन ध्वंमविलम्वेन तदुत्पत्त्यव्यवहितोत्तरक्षणोत्यत्तिकत्वं विरुद्धं तन्मात्र कार्यत्वं च हेतु: स्वरूपामिद्ध इत्यर्थः । यहा एतद्घटध्वंस एतन्माचहेतुकः तत्कार्यत्वादित्यत्र विरोधासिद्धी विकल्पिते द्रष्टव्य । असिद्धेरिति : मुहरादरपि घटनाशं प्रति कारणत्वदर्शनादित्यर्थः । ननु तम्यापि वा तम्यैव वेति न समुच्चयो नवा नियमो विवक्षितः किन्तूत्पन्नमात्रम्य यत्कार्य तंव तस्य विनाश इति मम मतं तदतिरिके ध्वंमे मानाभावादिति शकते। यत्किञ्चिदिति। तर्हि काय कारणातिरिकानपेक्षमित्यहेतुकत्वार्थः तदत्र कारणपदैन यदि सामग्री विवचिता सदा मिद्धसाधनं , तदेकदेशश्चेत् तदा बाध: 'न किञ्चिदेकमेकस्मात् सामय्याः सर्वसंभव' इति तवाभ्युपगमात् । एवमभ्युपगमोऽपसिद्धान्तो माभूदत आह । को नाम नानुमन्यत इति ।
(१) अनुमनुते- पा० २ पु० । (२) एतत्पटध्वंसः- पा० २ प० ।
For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
२३७
कार्यमेवेति । कार्यमात्रस्य विनाशिवाभ्यपगमो मम प्रौढिवादेनेति भावः। कार्यस्य कारण विनाशात्मकत्त्वव्यवहारबोज विकल्पयति । किमिति। तद्विरहवत्त्वात्कारणान्योन्याभाववत्त्वात् । तद्विरह कपत्वात्कारणविरहात्मकत्वात्कार्यस्येत्यर्थः ।।
भगी. टौ । हतौयं कल्पमुत्थापयति । अस्त्विति । तत्र यदि तम्यापि कार्यमिति विवक्षितं , तदा कारणान्तरस्यापिताब्देन ममुन्यात् प्रतियोगीतरकारणानपेक्षत्वे माध्ये विरोध इत्याह । तम्यापोति । तम्यैव कार्यमिति च विनाशस्य प्रतियोगीतरकारणाजन्यत्व मिट्टो, तदेव त्वमिद्धमित्याह। तम्यवेति । नन ममुच्चयनियमौ विनैव कार्यत्वमात्र हेतुः न च मन्दिग्धविपक्षवृत्तित्वमतिरिक्तध्वं मे मानाभावात् परिशेषेण यत् यत्किञ्चिदत्यत्यनन्तरं कार्य जनयति कारणं तस्यैव तद्विनाशरूपत्वा दित्याह । यत्किञ्चिदिति । यत् यम्य कार्य तत् तदितरकारणानपेक्षमित्यत्र व्यभिचार एव, सामग्रौतः कार्योत्पत्ते रिति यत्सामग्रौजन्यं यत्कार्य तत् तदितरमामयपेक्षमिति माध्यपर्यवमाने सिद्धसाधनमित्याह । तौति । तथापि यद्यदत्पन्नमात्रस्य कायं तदेव तम्य विनाश इत्यत्र किं बाधकमित्याह । कार्यमेवेति । तद्विरहबत्वात् तदन्योन्याभाववत्वादित्यर्थः ॥
रघु० टी० । तस्यापौत्यपिशब्देन यदि तदुत्तरभावि समुच्चय तबाह । विरोधादिति । श्रमिद्धेरिति । अप्रमिद्धेरित्यर्थः ।
For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२३८
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
अथापिना हेत्वन्तरमात्रं ममुश्चेयमविवचितविशेषं तत्कार्यत्वमात्रं वा हेतुरित्याशयेनाशङ्कते । यत्किञ्चिदिति । तद्मक्तिकार्यत्वस्य मन्दिग्धव्यतिरेकतया तत्सामग्रौकार्यत्वं हेतूकायें, परामर्षणौया च तदा तातिसामग्रौ तत्र व्याप्तिमनुमन्यामहे न तु पचधर्मतामित्याह । तत्यादिना । यस्याः व्यक्तेः । तदतिरिक्रेति तदुत्तरभाविपरम् । यया सामग्र्या यज्जन्यत इत्यर्थेप्येवमेव । केचित्तु बजश्रुतस्तस्थापि कार्य इत्यादेश्चानुरोधादितर कारणानपेक्षत्व मे वा हेतुकत्वं वर्णयन्ति, तञ्च पुञ्जात्पुचोत्पत्तिं वदतो वैनाशिकम्य कचिदपि वस्तुनि न प्रमिद्धं, स्फुटतरविरोधव्यभिचाराणां च तत्तादात्म्यतत्कार्यत्वतयापकत्वानां तत्र हेतुत्वा ममनुचितमित्यपेचितम् । व्यवहर्त्तव्यं स्वौकर्त्तव्यम् । तद्विरहरूपत्वादिति । तत्कार्यस्तु द्विरहस्त द्विनाश इत्युभयसम्प्रतिपन्नत्वादिति भावः ।
न तावत् पूर्वः सहकारिषपि तथाप्रसङ्गात् (") विरहस्वरूपानिरुक्तेश्व । न द्वितीयः स हि कार्यकाले कारणस्य योग्यानुपलम्भनियमाद्दा भवेत् व्यवहारानुरोधादा अतिरिक्त विनाशे बाधकानुरोधादेति ॥
शङ्क० टौ० । तथाप्रमङ्गादिति । वेमादावपि तन्तुविनाशव्यवहारप्रसङ्गात् तदन्योन्याभाववत्त्वस्य मत्त्वादित्यर्थः । विरह
(१) तथा भाव प्रसङ्गात् पा० २ पु० | तथा व्यवहारप्रमङ्गात्
पा० ३ पु० ।
For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
२३६
स्वरूपेति । विरोह्यभावः स चालक एवेति तद्वत्ता कार्यस्य स्वलक्षणास्य कथं भवेदिति भावः । यद्वा कारण बिरहो यदि कार्यमेव तदा कथं तेनैव तद्वत्ता । श्रतिरिक्तश्चेदभावस्तदा किमपरार्द्ध कार्यव्यातिरिक्तप्रध्वंसेनेति भावः । न द्वितीय इति । यद्यपि भावस्याभावतादात्म्यनिषेधादेवैतदपि निरस्त, तथापि प्रकारान्तरेणापि निरस्यति । न द्वितीय इति । म इति । द्वितीयः पक्ष इत्यर्थ: । कार्यकाले कारणं सर्वथापि नोपलभ्यत इति मूलं कार्यमेव कारणविनाश इत्यर्थः । श्रतिरिक्रेति । कार्यातिरिक्त इत्यर्थः ॥
भगौ० टौ॰ । महकारिष्वपीति । तन्तूनां यथा पटे कार्य ऽन्योन्याभावस्तथा वेमादिष्वपीति तेष्वपि तत्वभावव्यवहार प्रसङ्ग इत्यर्थः । किं च कार्यस्य तद्विरहवत्त्वादित्यच यदि विरहपदार्थः कार्यमेव तदा विरह पदवैयर्थ्यापत्त्या तद्विरहवत्त्वे कार्यविरह उक्रः म्यादिति स्ववचनविरोध इत्याह । विरहस्वरूपेति ॥
विरहरूपेति । विरहो यद्यभावः म
रघु० टौ० । भवतामलक दति कथं तद्वत्ता वस्तुनः कार्यस्य, सदमतो: श्रथाधिकरणस्वरूपः कथं तेनैव तद्वत्ताऽमा
संमर्गनिषेधात् । धारण्यं वेत्यर्थः ॥ म हौति । म द्वितौयः कार्यस्य तद्विरह
रूप स्वरूपः ॥
For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
* २४०
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटीके
न प्रथमः उपलभ्यन्ते हि पटकाले वेमादयः । न त इति चेत् ! किमच प्रमाणम् । श्रभेदेऽपि दि प्रमाणमिति चेत् ! माभूत् तावत् सन्देह स्थितावपि अनुपलब्धिवलालम्बन विलयात् । न द्वितीयः नहि पटो जात इत्युक्ते तन्तवो नष्टा इति कश्चिद्यवहरति । पटस्थानतिरेकात् तन्तुमाचजन्मनि भेदाग्रहादव्यवहार इति चेत् ? न तर्हि व्यवहारबलमपि ( ) । विसभागसन्ततौ तावद्यवहारबलमस्तौति चेत् नैतदेवम् ॥
शङ्क ० टौ. । ननु पटकाले ये वेमादय उपलभ्यन्ते ते तद्भिन्ना एवेति शङ्कते । न ते त इति । चणभङ्गे मत्येवं (न) म्यात् । म चाद्यापि न सिद्ध इत्यभिप्रायेणाह । किमत्रेति । यद्यपि प्रत्यभिज्ञानं तत्र मानं तथापि तदनुपदर्शनेपि न चतिरित्याशयेनाह । माभूदिति । कार्यकाले कारणानुपलम्भः सन्दिग्ध इति तलं तव भग्नमेवेत्यर्थः । श्रवयवेभ्योऽनन्यत्वमवयविन इति पक्षमादाय शङ्कते । पटम्येति । कारणाभावत्वेन व्यवहर्तुं योग्येऽपि पटे तत्वात्म के पूर्वतन्तुभेदाग्रहान्न तथा व्यवहारः येन तु परौक्ष के भेदो गृह्यते तस्य तथा व्यवहारोऽस्त्येवेति भावः । व्यवहारो हि लौकिकपरीक्षकमाधारण: प्रमाणं म च प्रकृते नास्तीत्याह । तति । परोक्षकस्य विपरीत एव व्यवहारो न कथमत्रेति
(१) व्यवहाराबलम्बनमपि - पा० २ पु० ।
For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः |
9
31
Acharya Shri Kailassagarsuri Gyanmandir
भावः । नन् पटे नष्ट तन्तुमालालचणं कायें यत्र जायते तत्र पटना प्रतौतिव्यवहारौ स्त एवेत्याह । विभागेति । विभागमन्ततावप्येतद्दृष्टान्तेन तथोत्रेयमिति हृदयम् ॥
1
भगौ० टौ० । यद्यपि पटकाले वेमादय उपलभ्यन्ते तथापि पटोत्पत्तिप्राकालौ नवमादिभ्योऽन्य एवं पटकालौनास्त इत्याह । न ते त इति । चणिकत्वामिद्भाविदमप्यमिद्धमित्याह । किमचेति । नन् त एवोपलभ्यन्त इत्यमानकत्वादसिद्धमित्याह । अभेदेऽपीति यद्यप्यभेदे प्रत्यभिज्ञानमेव मानं वक्ष्यते तथाप्यापाततः सन्देहे ऽपि न कार्यात्मता विनाशस्य निर्वहतीत्याह । माभूदिति । ननु तन्तुभिन्ने पटावयविनि मानाभावात् तन्तव एव तथोत्पन्नाः पटत्वेन व्यवह्रियन्ते तथा च पूर्वापरतन्तूनां मिथस्तन्तुवमाजात्येन भेदाग्रहात् पूर्वतन्तुविनाशत्वेनोत्तरतन्तवो न व्यवड़ियन्ते इत्याह । पटम्येति । ननु यत्तन्तुभिस्तन्तवो जन्यन्ते पटो वा तच तन्तुविनाशायवहारोऽपि यत्र पटेन तन्तवो जन्यन्ते तत्रोत्पन्नेषु तन्तुषु पटो नष्ट इति व्यवहारोस्येवेति तदनुसारात् सभागमन्ततावपि कार्यमेव विनाश इति कल्प्यत इत्याह । विसभागेति : विमभागो विमदृशः ॥
२४१
रघु · टी. • । न ते तइति । उपलभ्यमाना वेमादयः पटपूर्वकालोनेभ्यो भिन्ना इत्यर्थ: । पटस्येति । तथोत्पन्नानामेव तन्तूनां पटवात तेषा च ममादृश्येन भेदाग्रहाज्जन्यत्वाग्रहण न विनाश
For Private and Personal Use Only
F
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
आत्मतत्त्वविवेके सटौके
व्यवहार इत्यर्थः । विसभागेति। ममानाः सदृशा: भागाः मान्तानिका यस्याः मा मन्ततिः मभागा, विमदृशमान्तानिका च विमभागा, काष्ठाङ्गारादिसन्ततावङ्गारादिजन्मनि काष्ठादिविनाशव्यवहारात् कार्यस्य विनाशत्वस्थिती मभागमन्ततावपि कार्यमेव विनाशत्वेन कल्यते बाधकामावादित्यर्थः ॥
यदि हि तन्तुमालैव पटनित्तिः कथं तदाश्रयस्तदात्मको वा पटः प्राक्। अन्यवासाविति चेत् ! न तावज्जातिकृतमन्यत्वमुपलभ्यते (१) व्यक्तिकृतं तु नाद्यापि सिद्ध्यति। अत एवर) तसिद्धावितरेतराश्रयत्वम् । तथापि यद्येवं स्यात् कौदृशो दोष इति चेत् ! न कश्चित्, केवलं प्रमाणाभावः व्यवहा नदसिद्धावपि मिड्यतस्तस्य निमित्तान्तरापेक्षणात् ॥
__शङ्क० टौ० । यदि होति । तन्तुमालायां पटस्तावद्वर्त्तत इत्यनुभवमिद्धम् । मा चेत्तन्तमाला पटनिवृत्तिः स्यात् तदा स्वध्वंस एव पटो वर्त्तत इत्यायातमिनि स्वमते । परमते त्वाह । तदात्मको वेति । पटोपि तन्तमाला पटनित्तिरपि तन्तमाला तथा च प्रतियोग्यात्मिकैव निवृत्तिः म्यादिति विरोध इत्यर्थः । नन् पूर्वतन्तुमालाया उत्तरतन्तुमाला अन्येव तथा च कथमयं
(१) मन्यदुपलभ्यते- पा० १ ० । (२) इत एव-पा० क्वचित् । टीकारसम्मतोऽपि ।
For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
२४३
विरोध दति शङ्कते । अन्यैवेति । तद्विजातीया वा तभित्रा वा । नाघः तथाऽननुभवात्। नान्यः क्षणभङ्गामिद्धेरिति परिहरति। न तावदिति। यद्यपि जातिकृतान्यत्वं व्यक्रिकृतान्यत्वे मटेव, न ह्येकस्यां व्यको क्रमेण जातिभेदः सम्भवतीति पृथक् विकल्पानुपपत्तिस्तथाप्युपपत्तिमौकर्यादेतदक्रम् । उत्तरतन्तुमाला पूर्वतन्तुमालातो भेद एव मति तबित्तिरूपा भवति नान्यथेति तसिद्धिरित्यत्राह । दत एवेति । पूर्वापरतन्तुमालयोर्भेदे मति नित्तिरूपत्वं, निवृत्तिरूपतायां च मत्यां भेद इत्यन्योन्याश्रय इत्यर्थः । एवमिति । उत्तरतन्तुमाला पूर्वतन्तमालानिवृत्तिः स्यात् को दोषो निवृत्त्यतरखौकारे गौरवमिति भावः । प्रमाणाभाव इति । उत्तरतन्तमालायाः पूर्वतन्त निवृत्तिरूपत्त्वे भिन्नत्वे च प्रमाणाभाव दत्यर्थः । न वा ईदृशो १) व्यवहार इत्याह । व्यवहारेति । नदमिद्धाविति । यत्राश्रयनामादेव पटनाशस्तत्र तन्तुमालाया अप्रमिद्धावपि पटनाशव्यवहारो निमित्तान्तरात् पटध्वंमरूपादेव वक्रव्य इत्यर्थः । तन्तुमालाया निवृत्तिरूपत्वामिद्धावपौत्यन्ये ।
भगौ ० टी० । स्वमतमाश्रित्याह । कथमिति । विनाशस्य प्रतियोग्यनाश्रयत्वादित्यर्थः । बौद्धनयेनाह । तदात्मकत्त्वे वेति । विनाशम्य प्रतियोग्धनात्मकत्वादित्यर्थः । अन्यैवेति । अमौ तन्तमाला कारणविरोधिनौ कार्यमन्ततिरम्यैव विनाशामिकेत्यर्थः । न तावदिति । तन्तषु जातिभेदस्य योग्या नुपलश्चिबाधितत्वादि
(१) तादृश इति १ पु० पा० ।
For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
आत्मतत्त्वविवेके सटौके
त्यर्थः । व्यतिकृतं विति । मिवौ वा तत्साधनाय हेत्वभिधानवैवर्यमित्यर्थः । कार्यस्य विनासत्वे मिद्धे व्यकिभेद मिशित मिड्डौ च कार्यम्य विनाशत्वसिद्धिरित्यर्थः । यद्येवमिति । यदि कार्यमेव विमानः स्थादित्यर्थः । तदसिद्धाविति । तन्तुमालाया निवृत्तिरूपत्वासिङावपि सियतम्तम्य पटनिवृत्तिव्यवहारस्येत्यर्थः । निमित्तान्तरं कार्यभिन्नं ध्वंसरूपमित्यर्थः ॥
रघु० टौ। एकत्र बाधकबलादतिरिके विनाशे सिद्धे विवभागमम्तानेपि तथैव कल्यत इत्याशयवान बाधकमाह । यदि हौति । तन्तु भिन्नत्वा भिन्नत्व विप्रतिपत्तावपि दुरपहवम्तावत्मर्वानुभवमिद्धः पटो धर्मों, भवितव्यं च तम्यावश्यं कादाचित्कस्य सतो विनाशेन, म चेदतिरिक्षः, मिद्धमौहितम् । अथ तन्तुमालामाचं किं वा तद्विशेषः । श्राधे कथमिति । तदाश्रय इति स्वमतेन । तदात्मक इति परमतेन । द्वितीयं शकते। अन्यैवेति । पटाकारेभ्यस्तन्तुभ्योऽन्यैव तदुत्तरकालोना तन्तुमालेत्यर्थः । दूत एवेति । वर्तमानतन्तमालायाः पूर्वकालीनतन्मालाव्यावृत्तेः पटनागात्मकले सिद्धे भेदसिद्धिः मिद्धे च भेदे तसिद्धिरित्यर्थः । नम्वेवमपि सन्देहे न बाधकबलमत प्राह । तदसिद्धावपौत्यादि । उपलक्षणं चैतत्। तत्सिद्धावप्यसिहात इत्यपि द्रष्टव्यम् । पटो हि यादृशस्तादृशो भवतु, ग्टह्य ते तावत् तन्तभ्यो भिन्नत्वेन तन्जन्यत्वेन च, न च तथापि तन्तुविनाशबुद्धिव्यपदेशौ भवतः, भवतश्च तन्तुमालायाः पूर्वतन्तविरहाभिन्नत्वेन गृह्यमाणे ऽग्टह्यमाणे च पट
For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगाभवादः ।
२४५
जन्यत्वेनाभावात्मनि च पटजन्यान्तरे पटस्य ताविति मिति कार्यभावादन्य एव भावस्य विनाश इत्यर्थः ॥
अपि च तन्त विनाशः सामान्यतस्तन्तुविरह स्वभावो वा स्यात् तदिपतो वा। आधे कथं सन्वन्तरं. न हि सामान्यतो नौलमनौलविरुद्वस्वभावमनौलान्तरम्। दितीय कथं तदिगेधौ, न हि नौलं सामान्यतोऽपि नौलान्तरविरोधि। विशेषमात्र एवायं विरोध) इति चेत् ! तत् किं सामान्य ताऽनुभयस्वभाव एव विनाशः । श्रामिति ब्रवतोऽन्यतरमुपादाय विनाशव्यवहागनुपपत्तिः। सामान्यस्यालोकत्वात् तत्र विरोधोऽपि किं करिष्यतौति चेत् ! बिलौनमिदानों विरुड्वधर्माध्यासेन भेदप्रत्याशया, तस्य तदाश्रयत्वात्॥
शाङ्क • टौ । तन्तु विनाश इति। तन्तुरूपो विनाशस्तस्त्वन्तरस्य तन्तत्वावच्छिन्नस्यैव यदि विरोधी तदा तन्वन्तरं कथं भवेत् । न हि मामान्यत एवानौलविरुद्धस्वभाव नौलमनौलं भवतीत्यर्थः । द्वितीय इति। मामान्यतो न तद्विरोधौति यदि तदा तन्तः सामान्यतः तन्त विरोधी कथं भवेत् । न हि नौलं नौलत्वेन कदाचिनौलविरोधि भवतीत्यर्थः। ननु न तन्तत्वेनैव तन्तोस्तन्त
(१) विशेष एवात्र विरोध-पा० १ पू० ।
For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
यात्मतत्त्वविवेक सटौके
विरोधित्वं ब्रमः, किं तु पूर्वतन्तोरुत्तरतन्तर्विरोधोत्याचक्ष्म हे दति न विरोध दति शङ्कते । विशेष एवेति सप्तमी । विशेषाश्रितो विरोधो न मामान्याश्रित इत्यर्थ । अनुभयेति । मामान्यतो न विरोधी नावविरोधीत्यर्थः । सामान्यतो विरोधित्वे तन्तरेव न स्यात् अविरोधित्वे तन्नमित्तिरूपो न स्यादिति भावः । ननु भवत् तन्तः सामान्यतोऽनुभयखभाव: किं नः किन्न विशेषत एव विरोधानिवृत्तिकपता भवेदित्यत आह । श्रोमिति । अन्यतरेति । विरोधमादाय तम्तव्यवहारानुपपत्तिरित्यविरोधपक्ष पाश्रयणीयस्तथा च विनाशयवहारानुपपत्तिरित्यर्थः । ननु सामान्यतो विरोध्यविरोधिचिन्ता तदा भवेत् यदि मामान्य भवेत् तदेव तु नास्तीत्याह । मामान्यस्येति । एवं मति गोवाश्वत्वलक्षणविरुद्धधर्माध्यामाभावादिवाश्चादौनामभेद आपद्यतेत्याह । बिलौनमिति । तम्य भेदम्य । तदाश्रयत्वात् तदधौनत्वादित्यर्थः ॥
भगौ० टौ। तन्तमालात्मक एव पट: पूर्वतन्तुमालाया विनाश इत्यत्र दूषणान्तरमाह । अपि चेति । तन्त विना गः पूर्वतन्तुविनाशत्वेनाभिमतस्तन्तु विशेष इत्यर्थः । मामान्यत इति । तन्त्वन रूपेण तन्नोबिना गस्वरूपत्वमित्यर्थः । तद्विपरीत इति । न सामान्येन रूपेण तन्तोम्तथात्वमित्यर्थः । कथमिति । तन्तोस्तन्तत्वेनैव रूपेण तन्तुविरुद्धत्वे तन्तुविशेषत्वं न म्यादित्यर्थः । मामान्यतो नौलत्वेनैव रूपेणेत्यर्थः । ननु तन्तत्वेनाविरुद्धत्वेऽपि
For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
च
www.kobatirth.org
,
10
क्षणभङ्गवादः ।
तवि
विशेषत एवं विरोधः स्यात् तत्कारणम्य ततोरेव तत्कार्य तन्तु रोध:, तथा च तन्तुजातीयोऽपि तन्त्वन्तरविरोधी स्यादित्याह । विशेषेति । एवं सति सामान्यतस्तन्तु विनाशो न तन्तु विरहस्वभावो न वा तद्विपरीत इत्युभयानात्मकत्वं विरुद्धं 'परस्परविरोधे हि न प्रकारान्तरस्थिति'रिति न्यायादित्याह । तत्किमिति । यदि सामान्यतस्तन्तविना शोभिहितपक्षदयानात्मको विशेषत एव विरोधाङ्गौकारादित्युपेयते तदानुगत विनाशव्यवहारानुपपत्तिः कार्यमेव विनाश इति हानापत्तिश्चत्याह । श्रीमिति । ननु तन्तत्वादिमा मान्यमलोकत्वान्न विरुद्धत्वावच्छेदकं न वाऽलोकस्वलक्षणयोः सम्बन्धः सम्भवतीत्याह । सामान्यस्येति । एवं मति विरुद्धधर्माध्यामाद्भेदो न स्यादिरुद्धधर्मस्यानुगतत्वेनालीकतया स्वलक्षणनामम्बन्धादित्याह । विलीनमिति । तस्य भेदस्य । तदाश्रयत्वात् विरुद्धधर्माश्रयत्वादित्यर्थः ॥
Acharya Shri Kailassagarsuri Gyanmandir
२४७
मभागसन्ताने कार्यस्य विनाशत्वे बाधकान्तर
C
घु टो माह । अपि चेति । मामान्यतस्तन्तु विनाशत्वेन । तन्तोस्तन्तुमामान्यस्य विर होऽन्योन्याभावः स्वभावो यस्य स तथा तन्तुविनाश: तन्तुविनाशत्वावच्छेदेन तन्तुभामान्यभिन्नस्तन्तुमामान्याभिन्नो बेति विकल्पार्थः । श्राद्य इति । तत्सामान्यभिन्नत्वावच्छेदकरूपवतस्तद्विशेषत्वायोगात् न ह्यनौलमा मान्यभिन्नत्वावच्छेदकरूपनौलत्ववन्नौलमनौलविशेषो भवि तुमर्हतीत्यर्थः । विरोधो भेदः । द्वितीये भस्मादिलचणविमभाग
(५) विशेष इति पु० पा० ।
For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
मन्तानीयस्तन्तुविनाशः कथं तन्तुमामान्यविरोधी, तत्सामान्या भिन्नत्वावच्छेदकरूपवतस्तत्मामान्यभिन्नत्वायोगात् । न हि नोलमामान्याभिन्नत्वावच्छेदकनौलत्वशालि नौलं नौलमामान्यभिन्नमित्यर्थः । नौलपौतादिवत्तन्तु विनाशयोः मामान्यतो न विरोधोऽपि तु व्यक्तिविशेषयोरेवेति न तन्त विनाशम्य नन्त विशेषत्वानुपपत्चिरित्यापाते । विशेषमात्र प्रवेति । यथा भवतां जन्यविनाशिनोरम्मा के वा कलमाङ्कर कुर्वट्पयोः सामान्यतो न विरोधी नायविरोधः क्वचित्ममावेशम्य मिथो व्यभिचारम्य च दर्शनात्, तथा तन्तविनाशयोरपौत्यभ्युपगमे ऽन्यतरतन्तुमादायाऽनुगततन्तुविनाशव्यवहारानुपपत्तिरित्याह । श्रोमितौति । ननु न तन्तमामान्यं न तन्तमात्रं वा तन्तु विनाश व्यवहार निमित्तम् ? श्राद्य तन्नतन्तुभन्मनोर्व्यभिचारात्, परं तु मभागो विसभागो वा तत्का येमन्तान एव, एवमन्यत्रापौति चेत् । न। मन्तानत्वस्य दर्वचत्वात् । ननु तन्तु बादिमामान्यम्यालौकत्वादपाधिमाहित्येनानुगततन्त विना शव्यवहार इत्याशयेन शङ्कते । मामान्यस्येति । अपिकारादविरोधः। तम्येति । तस्य भेदमियपयोगिनो विरोधस्य तदाश्रयत्वात्मामान्याश्रयत्वात् । सामान्यमनुगतो धर्मः । अयमर्थः एकमात्रवृत्तिधर्मयो विरोधो नाश्रयभेदमग्टहौत्वा शक्यग्रहः ग्टहोते तु तम्मिन् विरोधानुधावनमनर्थकमत: मामान्ययोः मामान्यावच्छिन्नयोर्वा श्राश्रयान्तरे विरोधो रहौतव्यः तच्चेदलोकतया न विरोधोपयोगि, न तर्हि विरुद्धधर्माध्यासेन भेदम्य मिद्धिरिति ॥
For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
२४६
नन्वतिरिक्ताभावपक्षे यथा पटः पटान्तराभाववांच तज्जातीयश्च अभावो वा पटविरोधौ पटान्तरसहवृत्तिश्चेति न कश्चिबिरोधः तथा कार्याभावपक्षेऽपि भविष्यतीति। नैतदेवं, प्रतियोगिना हि तादात्म्यसंसर्गकजातीयत्वानि ध्यन्ते अप्रतियोगित्वप्रसङ्गात् भिन्नकालत्वात् मामान्यतो विरुद्धधर्मसंमर्गाच, अप्रतियोगिना तु संसर्ग को दोषः न हि भेदविजातीयतककालताः संसर्गविरोधिन्यः तादात्यं हि संसर्गित्वे विरुद्धं विगेधित्वं च ते च नेष्येते एव। नापि बाधकानुरोधस्तदभावात् ॥ ____ाङ्क • टो० । पटान्तराभाववानित्यन्तरपदं स्फुटार्थम् । यचा पटः पटाभाववानपि पटजातौयस्तथा तन्तरपि तन्तु निवृत्तिर्भवेत् पटविरोध्ययभावः पटान्तरममानाधिकरणस्त्वया यथेचते तथा तन्तु विनाशोपि तन्तर्मयेय्यत इत्यर्थः। कायाभावपक्ष इति। कार्यरूपाभावपक्ष इत्यर्थः । प्रतियोगिना होति। स्वाभावतादात्म्यं स्वममर्गाभावसामानाधिकरण्यं स्वाभावममान )जातौ यत्वं विरुद्ध तच्च न मयेष्यत इत्यर्थः । श्रभावम्य प्रतियोगितादात्म्याभावे हेतमाह अप्रतियोगित्वति । प्रतियोग्यनुयोगिभावस्य भेदनियतत्त्वादिति भावः । विनाशस्य प्रतियोग्यमंसर्ग हेतुमाह । भित्रकालत्वादिति अभावस्य प्रतियोग्येकजात्याभावे हेतुमाह । सामान्यत दति
(१) सम्बन्धकजातीय-पा० २ पु० ।
For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
लगात्मतत्त्वविवेके सटौके
प्रतियोग्यभावयोः सामान्यतो विरुद्धधर्मममर्ग एवानुभूयते । म चैकजात्ये न म्यादित्यर्थः । अप्रतियोगिना विति। न हि नौलघटमंसर्गिणः पौतघटाभावस्य नौल घट एव प्रतियोगी येन तत्मम! न स्यादित्यर्थः । न हौति । भेदवैजात्यैककालचे मति संसर्गस्यानुभवमिद्धत्वादित्यर्थः । ननु त्वत्पक्षवन्मत्यपि स्यादभावसमर्ग इत्यत आह । तादात्म्ये हौति । त्वया प्रतियोगितादात्म्यमभावस्येष्यते प्रतियोग्यविरुद्धत्वं च । तच्च मया नेव्यत') दति न मत्य दोषावकाश इति भावः । विरोधित्वं चेत्यत्र विरुद्धमित्यनुषज्यते । अतिरिकाभाव बाधकानुरोधा ति यदलं तबाह । नापोति ॥
भगौ० टौ. . प्रभावो वेति । यथा तस्मिन्ने तन्तौ भाविनः पटान्तरस्य प्रागभाव उत्पन्नश्च पट इत्यर्थः । तथा कार्यति । कार्यमेवाभाव दति पक्षे ऽपि तद्विरोधिलं तज्जातीयत्वं च म्यादित्यर्थः । प्रतियोगिनामममभावस्य तादात्म्यानभ्य पगमहेतमा । अप्रतियोगित्वेति । प्रतियोग्यनुयोगिभावम्य भेदाधिष्ठानत्वादित्यर्थ: । भिन्नति । प्रागभावप्रध्वंमयो: प्रतियोग्यममानकालत्वादित्यर्थः । सामान्यत इति । प्रतियोगितावच्छटकानुयोगितावछेदकयोरभेदे प्रतियोग्य नु यो गिभाव एव न म्यादित्यवश्यं तको विरुद्धधर्मसंमों वाच्यः । न हौति । भेद वेजात्यममानकालत्वे मति समर्गदर्शनादित्यर्थः । तादात्म्य हौति । हिशब्दस्नु शब्दार्थ
(१) ते च मयानेयेते-पा० २ पु० ।
For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभङ्गवादः ।
२५१
ममर्गस्य भेदाधिष्ठानत्वादित्यर्थः । विरोधित्वं चेति । मंसर्गित्वे विरुद्धमित्यन घज्यते विरोधम्यकत्रासंसर्गनियमनिरूपकत्वादित्यर्थः ॥
रघ ० टौ। यथा भवतामननुगता एव तत्तत्तविनाशास्तन्तविनाशत्वेनानुगता अनुगतं तन्तुविनाश व्यवहारमर्जयन्ति तथास्माकमपि मरूपालि विरूपाणि च तन्तकार्याणि तन्तकार्यत्वेन तन्न विनाशत्वेन वा अनुगतानि, यथा च भवतां विशेषतो विरोधेपि मामान्यतो न तथा, तथाम्माकमपौत्याशयेन शङ्कते। नन्चित्यादिना। पटान्तराभाववान पठान्तरभिन्नः पटाभावो वा स्वप्रतियोगिपटविरोधी वाप्रतियोगिना पटेन महेकतन्वादित्तिरिति संसर्ग एककासाचा देने कदेशवृत्तित्व ध्वमप्रतियोगिनोस्तादात्म्याद्यनभ्यपगमे क्रमेणा हेतुनाह । श्रप्रतियोगित्वेति । सामान्यतः श्राद्ये तन्तौ विमभागस्थलौयतन्तनाश च तन्तत्वतन्तविनाशत्वयोः विरोधावधारणादित्यर्थः। भावत्वाभावत्वलक्षणविरुद्धधर्मममर्गादित्य परे। तादात्म्यं होति । हिस्त्वर्थः । तादात्म्य विरोधित्वे तु समर्णित्वविरुद्धे दत्यर्थः । विरोधित्वं महानवम्यायित्वम् । ननु यथा जन्यत्वेन काढाचित्कवादिना अभावत्वेन वा तन्तोम्तत्प्रागभावस्य वा मजातीयोपि कश्चित् तङ्घमम्त था तन्नजातो योप्यस्तु उपदर्शितश्च मिथो व्यभिचारिणोरपि ममावेश दति चेदेवमपि तौयादितन्तत्याद प्राथमिका दितन्नोस्ततीयविसभागसन्तानोत्पादे च प्राथ. मिकमन्तानम्य विनाशव्यवहारो न स्यात् तमन्यस्य विलयात् । मर्व एतत्मान्तानिकस्तददीच्यस्तम्घ विनाश इति चेत् । न । मन्तानस्य
For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
अात्मतत्त्वविवेक सटौक
दुर्वचत्वादित्यतत्वात् चलमन्तानोत्पन्नमालिनि मद्गेपि देश देशान्तर विलीनस्य प्राथमिकम्य विनाशवत्ताव्यवहार प्रमङ्गात अनन्तमान्तानिकानां विनाशत्वकन्यनाम पेक्ष्य एकम्यैव विनाशम्य कल्पनाया: न्याय्यत्वाच्च । अथेवमनन्त घटव्यको नामभावविकल्पने गौरवात् घटमामान्याभावम्याध्यभावोऽतिरिच्यतेति चेन्न । घटग्रहे घटाभावम्याग्रहादभावरवहागच्च घटत्वनानुगता घटव्यय ण्व तदभावत्वेन स्वौ क्रियन्त ण्वमन्योन्याभावानां प्रतियोगितावकेटका एव धमा इति । अबाधिताभावप्रतीत्यनुरोधादभावम्चाप्य तरिक एवाभावो न चानवस्था तयोः परस्पर विरहरू पवाङ्गोकागा । एवं ध्वंसप्रागभावयोरपि प्रागभाव ध्वं मावित्यप्य कर्दशिनः । अन्योन्याभावम्याप्यन्योन्याभावस्वनवस्थाभयादना यत्या तत्तदधिकरणरूपः तत्तदृत्तिद्रव्यत्वादिरूपो वा स्वौ क्रियत इति ।
ननु घटाभावे घटोऽस्ति न वा! आद्य घटवात तदभावः कपाले घटोऽस्तोति तान्यपि तहन्ति प्रसज्येरन, नास्तौतिपक्षऽनवस्थाप्रसङ्गः, अभावान्तरमन्तरेण तच नास्तिताव्यवहारे भावान्तरेऽपि तथा प्रमगन, भावान्तरस्य (स)स्वजातीयत्वेनाविरुवसजातीयत्वात विरुद्धजातोयस्य वा समानजातीयत्वानुपपत्तेः, अन्यत्वमात्रेण तथा व्यवहारे तहत्यपि प्रसङ्गात् । अभावस्य तु विरुवस्वभावतयैवाभावान्तरानुभवतर्कयोरभावादिति।
For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
२५३
म. टौ. । अतिरिकाभावे बाधकमाशते । नन्विति । कपालेषु प्रागभावस्य प्रध्वं मम्य वा सत्त्वेन तदभयकालेऽपि कपालानि घटवन्ति स्म एवं घटाभाववति घटे घटोऽपि स्यात् । स्वाभाववति खमा स्वस्मिन्नपि म्यादेव तत्र तत्रापौति घटपरम्परापत्तिरिति भावः । अनवम्यति । अभावे अभावान्तरमेवं तत्र तत्रापौत्यर्थः । भावान्तरेऽपोति । भूतलादावपि घटाभावव्यवहारोऽधिकरणम्वरूपेणेव म्यादित्यर्थः । न भावान्तरस्येति । मजातीयत्वेन भावजातीयत्त्वेमाऽविरुद्धजातीयत्वादभावाधिकरणत्वाविरोधिस्मादित्यर्थः । विरुदेति । प्रभावाधिकरणताविरोधेनाभाव जातीयत्वानुपपत्तेरित्यर्थः । ननु प्रतियोगिभिन्नत्वेनैव भूतलादौनां घटाभावव्यवहारप्रवर्तकत्वमस्तु किमतिरिकाभावस्वीकारेगोत्यत पाह। अन्यत्वेति। एवं सति घटवतोपि भूतलस्य घटाभावव्यवहारप्रवर्तकलं. म्यादित्यर्थः । ननकमभावेऽपि तर्हि खौक्रियतामभावान्तरमित्यत पाह । प्रभावम्य विति । श्रभावेऽभावान्तरं तावबानुभूयते यद्दलेनाभावान्तरमङ्गौक्रियेत । यदि घटाभावो घटाभाववान न म्यादिति तोपि नात्र प्रभवति । यतः प्रतियोगिविमद्धस्वभावतया प्रथमाभावादेव घटाभावे घटो नास्तौति व्यवहारोपपत्तद्धितीयाभावकल्पनाया अनवकाशात् अधिकरणस्याभावरूपस्य द्वैरूप्याभावाच्च । न ह्यभावः कदापि प्रतियोगिमानपि भवति यथा भृतलादिः। द्वितीयाभावाभ्युपगमे ऽनवस्थापत्ति श्वेत्यर्थः । अपव्याख्यानमन्यत् । केचित्त प्रभावेपि अभावान्तरं, न चानवस्था हतौयमादाय तदापत्तेरिति वदन्ति ॥
For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
प्रात्मतत्त्वांव के मौके
भगौ ० टौ । अतिरिकविनाशपक्ष बाधकमाह। नचिति । श्राद्य इति । वम प्रागभावयोः प्रतियोगिममानदेशतया घटममवायिकारण कपाले वृत्तम्तयश्च वृत्ती घटसहितध्वंसवाकपाल स्थादित्यर्थः तथा च घटवमा दिकालेऽपि घट उपलभ्ये तेति भावः । भावान्तरस्यति। अत्र मजाता यत्र भावमजातीयत्व. विरुद्धुजातीय त्वमभावजातीयत्वम् । तथा न भूतनादेर्भावजातीयत्वेन भावप्रतिक्षेप पतय! भानामम्भवादाधारस्वरूपातिरिकाभावशाभ्यपेय इत्यर्थः । नन घटवद्धतनम्वरूपाहिलक्षणभूतलस्वरूपेणाभावव्यवहार: स्यादित्य पाह । अन्यलमात्रणेति । तद्वत्यपि प्रतियोगिमत्य पि । घटवभूतलान्तरम्यापि भावत्वात् तेनाप्यभावव्यवहारापत्तरित्ययः । एतत्तकमहितो भृतले घटो नाम्तोटबाधितानुभवो यथाऽतिरिकाभावे मानं न तद्वदभावेष्यभावान्तरे मानं अधिकरण रूप्याभावात् तेनेवाभावव्यवहारान्यथामिद्धरित्याह । अभावम्य विति । __ केचिन प्रतो तेस्तौल्येन घटाभावेऽप्यभावो वर्तत एव न चानवम्था, द्वितीयतदङ्गीकारे तदभावात् । अय द्वितीयमादायवानवस्था । तर्हि प्रथममादायव मेति तुल्यम् । घटाभावो यदि घटात्यन्नाभाववान्न म्यात् घटवान म्यादिति तर्कस्यापि मत्त्वात् । अभावान्तरानभवतर्कयो रिति च विषयमनमा । अभावादित्यम्यातिरिकाभावस्वो कागदित्यर्थः । तथा चानुभवतर्क रूपज्ञानविषयोभूतो ऽभावोऽभ्यपेय दत्यर्थः । यदा म एवाभावम्त त्र वर्तते प्रमेयत्ववत् प्रमाण मिट्टत्वादित्याहुः ॥
For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तमामड़वादः ।
२५५
रघ. टी . । बाधकमाशङ्कते। नन्विति । घटाभावे घटवसे । तदत त्यम्य परंपरयेत्यादि । तथा च घटध्वंमकालेऽपि घटः यादपलभ्यत चेति भावः । भावान्तरम्यति। अत्र मजातीयत्वनिरुद्धजातीयत्वे भावत्वाभावत्वाभ्याम् । अन्यत्वमात्रेण प्रतियोग्य• त्वमात्रण । तथा व्यवहारे प्रतियोग्य भावत्वव्यवहारे । तद्वत्यपि प्रतियोगिमत्यपि। तदभावत्वव्यवहारम्य प्रमङ्गात् अतिप्रमङ्गाच्च प्रतियोगिनि ! तद्वदन्यत्वन तथा व्यवहार दति चेत् अन्यत्वस्य म्वरूपभेद त्वनाननगमात् । श्रभावे अभावान्तरं निरम्यति । अभावम्यति । श्रभाव प्रभावान्तर न तावद विरुद्ध स्वभावेन, नाप्यधिकरणस्वरूपेणाभावव्यवहारमनने प्रतियोगिमयपि तदापत्न्या बोकार्यम प्रभावस्य विरुद्धस्वभावत्वेन तदयोगात्, नाप्यनुभवरला मिलिः नाप्यभाववत्वप्रत्ययात् प्रभावान्तरोपगम अन्योन्याश्रयचक्रकान व म्यानामन्यतरप्रमङ्गन लघवाढात्माश्रयम्योपगमात् । एतेन घटाभावो यदि घटभाववान्न म्ञात घटवान म्यादित्यादितम्याप्यापादकामिया अभावादिति ॥
भिन्नाभावजन्मनि घटताद्ययं दोष इति चेन्न । घटताद्ययं हि यदि घटत्वमेव अभिमतमेव तत् । न ह्यभावजन्मनि घटेोऽघटतामुपैतीत्यभ्यपगच्छामः । तत्कालमत्त्वं चन्न ताभावो प्रातः कालान्तरे घटानवस्थानम्वभाव एव हि तदभावः। अस्तु तर्हि निरु
For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
आत्मतत्त्वविवेके मौके
पादानत्वं बाधकं जन्मन उपादानव्याप्तत्वात् इति चेन्न । धर्मिग्राहकप्रमाणबाधात् भावावच्छेदाच्च व्याप्तेः। एतेन निरुपादेयत्वं व्याख्यातम् । गणादिमिडौ चानकान्तिकन्वादिति ।
शङ्क० टौ। नन् यथा पटे जातेऽपि घटम्तद वस्थ न तथा से जातेऽपि घटस्तदवम्य एव म्यादन्यत्वाविशेषात तथा च प्रतियोगितादात्म्यमेव विनाशस्थाभ्यपेयमित्याह . भन्नति । तादवस्थ्यमिति । घट जातीयत्वं वा घटस्य ध्वमानन्तरकाल - स्थायित्वं वा। श्राद्यमाह । एवमेतदिति । तदेवोपप दयति । नहौति : द्वितीयम् श्राह । तत्कालेति । ध्वंमकालमत्त्वमित्यर्थः । ध्वंमम्य प्रतियोग्यममानकालीनत्वस्वाभाव्या दित्यर्थः । अतिरिका भावपचे बाधकान्तरमाण ऋते । अस्तु तहति । ध्वमो न जायते निरुपादानवादाकाशवदित्यर्थ: । उपादानं ममवायिकारणम । दहेदानौं घटो नष्ट दनि प्रत्यक्षण ध्वंम म्योत्पन्नत्वमेव विषयोक्रियते, तथा चानुत्पाद माध्ये धर्मिग्राहकमानबाध इत्यर्थः । निरूपाधेधिम्यानवकाशापाधिमाह । भावेति । यद्यप्यभावान्तरे साध्याव्यापकोयमुपाधिस्तथापि ध्वंसेतरत्वमिहोपाधित्वेन विवचितम्, न च पक्षतरत्वं, बाधोनीतम्य तम्यानमतत्वात् । नन ध्वमो न जायते निरुपादेयत्वात् गोत्वा दिवदित्यस्त्वन मानमित्याह । एतेनेति । निरूपादेयत्वं धर्मिग्राहकप्रमाणबाधेन बाधोन्नौतपक्ष तरोपाधिग्रासेन च निराकार्यत्वन व्याख्यातमित्यर्थः । गृपाकमा
For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः ।
२५७
दश्च गणिभन्नत्वेन मिढौ तत्राने कान्तिक कार्यत्वाश्रितत्व र मित्या र । गुणादीति
भगी. टौ । ननु यदि घटाभिन्नस्तदभावम्तदा तद त्वचा अघि घटम्। न किञ्चिद्धोयत दति घर: म्यादेव, नहि यो यद्भिन्न: म तदभावात्मा पटोत्पाटेऽपि घटम्य निवृत्त्या पत्तेः अतोऽभाव झवाभावतादात्म्यमुपलभ्यत इत्याह । भिन्नति । अस्तु तौति । अतिरिकामाव इति पोषः । जन्मनः ममवायिकारणव्याप्तत्वात् "मम्य चाममवेतत्वेन तदभावात् जन्मेव निवर्तत तथा च मो न जायते निरुपादानत्वात् प्रागभावव दित्यर्थः । तद्धर्मिग्राहक मानवाधिन ध्वमम्य प्रतियोगिजन्याभावतया तद्ग्रा हकमानेन अन्यत्वम्यापि विषयोकरणादित्याह। धर्मिग्राहके ति। यद्यपि भावत्वमुपा धरभावे माध्याव्यापक तथापि बाधोनौतपक्षेतरत्व मुपाधिरने नोपलक्ष्यत इत्याशयेना ह । भावेति । यद्यपि म्फटे यभिचारे निष्पन्न उपाधिस्तथापि निरूपाधे धानवका इत्यपाधि नः । बाधकान्तरं निराकार्यत्वेनातिदिशति । एतेने ति । । द) उपादेयं ममवेत कार्य तन्निर्गतं यस्मात् तत् तथा तम्य भावम्तत्त्वम् । अवापि धर्मिग्राहकमानबाधोन्नौतपक्षतरत्वमुपाधिरित्यर्थः । निराकरणान्तरमाह । गुणादौति। यम्य नो पादयं तन जायत दति राणादेर्गण्या दिभ्यो भेट मिद्धावनैकान्तिकं तदमिद्ध। व्याप्यत्वामिद्धमित्यर्थः ॥
(१) कार्यानाश्रयत्वमिति २ पु० पा० ।
For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
आत्मतत्त्वविवे के सठौके
रघु • टी० । बाधकान्तरमा शङ्कते । भिन्नाभावेति । नह्य कार्योत्पादे अकारणं निवर्त्तते घटोत्पादे पटनिवृत्तिप्रमगादतः कार्यमेव विनाश पास्थीयत इति भावः । भिन्नमा दव कार्यमात्रेऽपि विनाशबद्धिव्यवहारयोरभावात् कार्यविशेष एव विनाम श्रास्थौयत इत्याशयवान् निराकरोति । नेति । बाधकानारमाशङ्कते। अस्तु तौ ति। जन्मन इति। जन्मव्यापक म्य मोपादानत्वम्य निवृत्तप्प्यम्य जन्मनो निवृत्तिरिति । धर्मियाहकेति। घटादेरिव ध्वमम्यापि जन्यतायाः प्रत्यक्षसिद्धत्वादिति । भावेति । भावजन्मन एव मोपादानवनियमादित्यर्थः ॥
अस्तु तर्हि व्यापकत्वं ध्वभावित्वमिति चेन्न । अतादात्म्यात् श्रतत्करणत्वाच अम्म दिशापि व्याप्तिग्रहो न माहित्यनियमेन विरोधितया विषमममयत्वात् । नापि जन्मानन्तर्यनियमेन तदसिद्धः, सिडौ वा तत एव क्षणभङ्गसिद्धेः। किमनेन, भविष्यत्तामात्रेण व्यापकत्वमस्तौति चेदस्तु, न त्वेतावना हेत्वन्तरानपेशत्वमिद्धिः अद्यतनघटस्य श्रस्तनकपालमालयवानकान्तिकत्वादिति)।
शङ्क० टी० । चतुर्थ ध्रुवभावित्वं निराकतं शाश्ते । अस्विति । व्यापकत्वं प्रतियोगिव्यापकत्वं विनाशस्येत्यर्थः। तथा च सिद्ध
(१) अनेकान्तादिति २ पु० पा० ।
For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
२५६
महेतु कत्वं नागस्येति भावः । परमते तादात्म्यतत्पत्तिभ्यामेव व्याप्तिरित्यभिप्रेत्याह । अतादात्म्यादिति । यदा प्रतियोगी तदा ध्वम इति कालग पि न व्याप्तिरित्याह । विषमसमयत्वादिति । यः प्रतियोगी स एव विनाश इति तु पूर्वमेव निरस्तम् । यत्र प्रतियोगी तत्र ध्वंय इति देशगर्भापि न व्याप्तिराश्रयनाशजन्य - द्रव्यादिध्वंसे व्यभिचारादिति भावः। स्वोत्पत्यव्यवहितोत्तरक्षण एव ध्वंस इत्यपि नियमोनास्त्य सिद्धेरित्याह। नापौति । तत एवेति । एतनियमबलादे वेत्यर्थः । तथा च ध्रुवभाविवाद हेतुकत्वमहेतुकत्वाच्च ध्वसम्याग्रिमक्षण एवोत्पाद इति प्रक्रियागौर वमिति भावः। ननूत्पन्नम्य विनाशो भविष्यत्यवेत्यपि नियम एवेत्याशङ्कते । अस्विति । एतादृशध्वभावित्वेना हे तुकत्व वा प्रतियोगि. भिन्न हेत्वनपेक्षित्वं वा माधयितुं न शक्यत इत्यर्थः । कुतो न शक्यत इत्यत आह । अद्यतने ति । श्वस्तनकपालमालाया नश्यंभाविन्या अपि मुहरप्रहारादिरूपहेत्वन्तरापेक्षित्वनानेकान्यादितर्थः ॥
भगौ ० टो। बौद्धवानां तादात्म्य तदत्पत्तिभ्यामेव व्याप्तिग्रहः न च ध्वंसः प्रतियोग्यात्मा न वा तत्कारणमित्याह । अतादात्म्यादि ति। न ध्वमम्य प्रतियोगिमात्रजन्यनया व्यापकत्वं तम्य मामग्रौजन्यतया तदसिद्धेरिति भावः । अम्मन्मतेनापि यदा यदा प्रतियोगी तदा तदा म इति न कालगर्भा व्याप्तिः ध्वंसप्रतियोगिनोभित्रकालत्वनियमादित्याह । अस्मद्दिशति । न च प्रतियोग्यव्यवहितोत्तरक्षणभावितया ध्वंसस्य व्यानिग्रहः तस्य
For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
आत्मतत्त्वविवेके मटौके
माध्यत्वेनामिद्धरित्याह । नापौति। व्याप्तिग्रहः इत्यनुषज्यते । मिद्धौ वेति। तद्ग्राहकादेव मानात् क्षणभङ्गमिद्धिरित्यर्थः । बौद्धमतेन व्यभिचारमाह। अद्यतनेति । श्वम्तनकपालमालाया घटं प्रति भविष्यत्तामात्रेण व्यापकत्वेऽपि हेत्वन्तरापेक्षवादित्यर्थः ।
रघु० टी० । परेषां तादात्मयत दत्पत्तिभ्यामेव व्याप्यत्वग्रहायापकत्वमपि तदात्मकतत्करण योरेव ग्रह्यते । न च ध्वमः प्रतियोग्यात्मेति प्रागेवावेदितं न वा प्रतियोगिकारणमिति नतड्यापकत्वग्रह इत्याह । श्रतादात्म्यादिन्यादि । साहित्य नियमो हि देशतो वा स्यात्कालतो वा ? देशोपि भयोगौ वा ममवायौ वा ? नाद्य. ग्टहे जातस्यापि प्राङ्गणे विनाशोपगमात् । नेतरः श्राश्रयनागोपि विनाशोपगमात् । द्वितीयेत्वाह विरोधितयेशादि । विरोध: एककालानवस्थायित्वम् ।
एतेन सापेक्षत्वे व्यभिचारोऽपि स्यात् विनाशहेतृना प्रतिबन्धवैकल्यसम्भवादिति परास्तम् । कपालसन्ततितुल्य योगक्षेमत्वात् विनाशस्येति ।
अस्तु तर्हि चरमः पक्षः तथाहि विनाशो न जायते अभावत्वात् प्रागभाववत् जातोऽपि वा निवर्तते जातत्वात् घटवदिति । नैतदेवम् । प्रागभावो जायते अभावत्वात् विनाशित्वाहा ध्वंसवत् घटवडा,
For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
२६१
अजातो वा न निवर्तते अजातत्वात् पाकाशवत् शशविषाणवद्दतिवदमाधनत्वात् ।
शा० टौ । ननु यदि विनाशस्य हेत्वन्तरापेक्षा तदा कदाचिदत्पन्नोपि भावो न नश्येत् हेतुमाकल्ये मत्यपि प्रतिबंधमंभवात् हेतूनां वैकल्यस्यैव (चा) वा संभवादित्याह । एतेनेति । एवं मति कपालमालापि कदाचिन भवेदित्यपि मंभाव्येत इत्यर्थः । चरमः पक्ष इति । प्रवभावित्वविकल्पस्येति शेषः । म चाभावत्वं बेति पक्षः । ध्रवभा वित्वं विनाशमयाभावत्वं तथा च तेनैवा हेतुत्वमहेतुत्वे च प्रयोग स्वमतेन दर्शयति । तथाहौति । विपक्षबाधकमाह। जातोपि वेति । यदि जायेत विनश्येत तथा च घटोनमज्जनप्रमङ्ग इति भावः । अत्राप्रयोजकत्वं दर्शयति । प्रागभाव इति । यथा प्रागभावस्याऽ जातत्वे ऽभावत्वमप्रयोजकम्, तथा ध्वमम्यजातत्वेऽभावत्वमप्रयोजकम् । तथा चानुभवतो दिमा चियमिहानमरणीय मिति भावः । क्रमेणा दृष्टान्तमाह । ध्वंमवहटवदेति । विपक्षे बाधकमाह । प्रजातो वेति । प्रागभावो यदि न जायेत न निवर्तत, निवर्तते च, तस्माज्जायत इत्यर्थः ।
भगौ• टौ । ननु यदि विनाश: प्रतियोगीतरजन्यः स्थात् कदाचित् तु नाशोऽपि न स्यात् विनाश हेतूनां कदाचित प्रतिबन्धेन वैकल्यमम्भवादा। एतेनेति । कपालमालावडेत्वन्तरानपेक्षत्वावधारणादित्यर्थः । चरमः पक्षः प्रभावत्वमित्यर्थः ।
For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२६२
www.kobatirth.org
आत्मतत्त्वविवेके सटोके
Acharya Shri Kailassagarsuri Gyanmandir
विपचबाधकमाह । जातो वेति । तथाच भावोन्मज्जनापत्तिरिति भावः । हेतुद्रये क्रमेण दृष्टान्तदयमाह । प्रध्वंमवदिति । विपचे बाधकमाह । श्रजातो वेति ॥
2
"
रघु टौ । उत्पन्नस्यापि प्रतियोगिनोर्यदौतर विरहेणापि विनाशाजनकत्वं तदा यावज्जीवं प्रतिबन्धकादिवशात् तदसमबहितो विनाशं न जनयेदित्युत्पन्नोपि भावः कश्चिदविनाशौ स्यात्, न चैवम् श्रतो नोत्पन्नस्येतर विरहेण विनाशाजनकत्वमिति, तदिदमुत्पत्तिमतां भावानां विनाशनियमामिद्धौ न मितौति तत्सिद्धिरवश्यमुपेया तथा चान्वयव्यतिरेकमिद्धकारणभावानां महकारिणां सर्वत्र समवधानं मैव माधयिष्यतीत्याशयवानाह । एतेनेत्यादि प्रतिबन्धेति । प्रतिबन्धेन वैकल्यस्येत्येके । प्रतिबन्धवैकल्ययोरित्यपरे । चरमः पक्षोऽभावत्वमेव । ध्रुवभावित्वमिति । जन्मविर हे हेत्वपेक्षाविरहः सुतरां मिध्यतौति तं साधयत तथाहौति । विपक्षे बाधकमाह, जातोवेति । प्रागभाव इति । श्रभावले तो ध्वंसो विनाशित्वे च घटो दृष्टान्तः । श्रजातो वेत्यादिविपक्षे बाधकं भावावच्छिन्नेत्यादि यथायोग्यं दूषणमूहनौयम् । जातलेन विनाशित्वे विनाशिवेन च जातले साध्ये साधनावच्छिन्नमाध्यव्यापकस्य भावत्वस्योपाधित्वात् तत्र तयोरप्रयोजकत्वं विनाशित्वस्य च मोपाधितया जातत्वाव्याप्यत्वेन जातत्वाभावोनाविनाशित्वव्याप्य इति तस्याऽप्रयोजकत्वं विपक्षबाधकयोश्वाप्रयोजकत्वेनाजातत्वे जातत्वे चाभावत्वस्याप्रयोजकत्वम् ॥
1
For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
२६३
किमेतेषां दूषणमिति चेत् ! भावावच्छिन्नव्याप्तिकत्वादप्रयोजकत्वं प्राक्पध्वंसाभावग्राहक प्रत्यक्षबाधः प्राक् पश्चाच्च कार्यान्मज्जनप्रसङ्गलक्षणप्रतिकूलतर्कश्च । अथोन्मजने को दोष इति चेत् ! कालविच्छेदप्रत्ययस्यानुभयात्मकत्वप्रमङ्गः। अयथार्थत्वे तस्य हिचन्द्रदर्शनकाल चन्द्र देशविच्छेदवत् तहतः कालाविच्छेटे भावस्य प्राक्प्रध्वंसमहत्तित्वेनाविरोधप्रमङ्गात् । यथार्थत्वे तु भेदस्थिता तदनमज्जनानुपपत्तेः। एतेन प्रागभावनध्वंसोनप्रज्जनं तत्क ले च प्रागभावान्मज्जनमपास्तम्। भाववदभावयोरपि उभयविरोधिस्वभावत्वादिति ।
शाश• टी० । स्वमतपरमतयोवृधान्तद्वयमाकाशवदित्यादि । एतेषामिति । अनुमानताणामित्यर्थः । भावनेति । जातो वा निवर्तत जातत्वादित्य त्र अजालो वा न निवर्तेत अजातत्वादित्यत्र च माधनधर्मावच्छिन्नमाध्यव्यापकं भावत्वमुपाधिरतो विपक्षबाधकद्वयम्य श्राभामत्वे ध्वंमपक्षकप्रागभावपक्षक योरनुमानयोरप्रयोजकत्वमित्यर्थः। तर्कयोभावत्वावच्छिन्नव्या प्तिकत्वाद्धेत्वोर प्रयोजकत्वमिति योजना । अपव्याख्यानमन्यत् । प्रागिति ! प्रागित्यत्राभाव इति सम्बध्यते । दहेदानौं नष्ट इति प्रध्वमग्राहकं प्रत्यक्षं तबाधित ध्वमम्याजन्यत्वमाधनं दूह तन्तषु भविष्यति पट दति प्रागभावग्राहकं प्रत्यक्षं तदाधितं च प्रागभावे जन्यत्वानुमानं, प्रागभावस्य
For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
यात्मतत्त्वविवेके सटौके
हि जन्यत्वे तस्यापि प्रागभावान्तरमेवं तम्याप्यनवस्थादस्यतया प्रत्यक्षमेवैतादृशं नोदोयादिति भावः । प्रागिति । प्रागभावशा जन्यत्वा याक्कार्योन्मजनं प्रध्वंमस्य नाशमत्वे पश्चात्कार्योन्मज्जनप्रमङ्ग इत्यर्थ: : ननु पूर्वमपि घट श्रामौत् कुतश्चिनिमित्तानोपलभ्यत इति स्यादेवं ध्वंसानन्तरमपि घट: स्यात् कुतश्चिनिमित्तानोपलभ्यत इति स्यादित्याङ्क ते । अथेति । काले ति। घटध्वंसा नन्तरमिदानौं घटो नास्तौति यः कालविच्छेदप्रत्ययः स यद्ययथार्थम्तदानौमपि घटसत्त्वे ध्वं ममत्त्वे च तयोविरोधो न म्यात् द्वयोः ममानकालौनत्वात् । यथार्थत्वे तु घटध्वंम एस तदा अनुभूयते इति कुतो घटोन्मजनप्रमंग इत्यर्थः । अनुभयात्मक त्वमिति । यथार्थत्वायथार्थत्वोभयानात्मकत्व मित्यर्थः । विचन्द्रेति । एक एव चन्द्रोमध्ये विछिन्नत्वेन योऽनुभूयते म मध्येपि यथाम्टे व विच्छेदप्रत्ययस्या यथार्थत्वात्। एवं मध्येपि घटः स्यादेव नाम्तौति प्रत्ययस्यायथार्थत्वादित्यर्थः । एवं प्रागभावकालौ नेपि घटे नास्तिताप्रत्ययो विकल्पनौयः । ननु मंतु प्रागभावाः प्रध्वमाश्च अनन्ताएवघटविरोधिनम्तथा च जातत्वाद्विनाशित्वाच्चेति हेतु अपि प्रागभावोत्पन्नत्वप्रध्वंसना शित्वमाधके ममाहिते भवत दति चेत् । न। प्रध्वमानां प्रागभावानां च तावतां भेदाननुभवात्(२ । हेतुदये च भावत्वस्योपाधेरुतत्वात् कल्पनागौरवप्रसङ्गाचे ति । ननु घटप्रागभावकाले घटश्चेत् नास्ति तदा तद्विरोधिना ध्वंसेन
(२) जन्यत्वे १ पु० पा० ।
(२) ननुगमात् २ पु० पा० ।
For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
२६५
भमितव्यमेवं घटध्वमकाले घटस्चेनास्ति तदा प्रागभावेन भविनव्यमे कविरोधिविरहस्य(१) विरोध्यन्तरनियतत्वादित्यत श्राह । एते नेति । विच्छेदप्रत्ययस्यानुभयात्मकत्व प्रमथेने त्यर्थः । तहि विरोधिविगमकाले विरोध्यन्तरं कथं न भवेदित्यताह । भाववदिति । यथा घटस्य प्रागभावप्रध्वमौ विरोधिनी तथा प्रागभावस्य घटतद्ध्वंसौ ध्वमस्य च घटतत्प्रागभावाविति नामो विरोधिविगम काल इत्यर्थः ॥
भगा टौ । भावावच्छिन्नेति । अत्र प्रागभावावच्छिन्नमत्तायोगिचं माध्यमतोभावत्वं नाभावान्तरे माजाव्यापकमिति मम्प्रदायविदः । यद्वा पूर्वापरितोषेणाह । प्रागिति । अभावपदं प्रागित्यनेनापि मन्दध्यते । ध्वमो न जायत इत्यत्र ध्वमग्राहकमानबाधः प्रतियोगिजन्याभावम्य ध्वमत्वात, तथा प्रागभावो जायत इत्यत्रापि, तथाहि तन्तषु पटो भविष्यतीति बुद्धिः प्रागभावे प्रमाणं तम्य च जातत्वे तम्याप्यन्यः प्रागभावः इत्यनवस्थ या प्रागभावज्ञानमेव न म्यादित्यर्थः । प्राक्पश्चाचेति । प्रागभावस्य जातत्वे तदनाधारक्षमाम्य प्रागभावध्वंसानाधारक्षणत्वेन प्रतियोग्याधारत्त्वप्रसङ्गः । एव ध्वंमम्य ध्वंमप्रतियोगित्वे तदनाधारक्षणस्य प्रागभावध्वं मानाधारक्षणत्वेन प्रतियोग्या धार व प्रमङ्गः । ननु यथा प्रागभावम्य प्रतियोगितध्वंसोभयविरोधित्वं तथा प्रागभावप्राग
(१) एकविरोधिविर हकालम्य २ पु० या० । 34
For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटीके
भावस्यापि, एवं ध्वंसध्वंमम्यापि प्रतियोगिप्रागभावोभयविरोधित्वं स्थादिति नोकदोषः । मेवम् । अत्र व्यवहार स्यान्यथोपपत्तेः । ननु योऽयं पटादिरुत्पद्यमानो दृश्यते म पूर्वमप्यत्पन्नः किं तु ध्वं सेनान्तरित श्रामोदेवं प्रागभावेऽपि वाच्यमित्याशयेनाह । अथेति । अनुभयात्मकेति । ध्वंमप्रागभावाभ्यां विच्छिन्नस्य घटस्यानुभव यथार्थत्वा यथार्थत्वे उभये अप्यनु पपन्ने स्यातामित्यर्थः । अत्रायथार्थवे बाधकमाह । अययार्थत्व इति । कालविच्छेदप्रत्ययम्या यथार्थत्वं विषयाभावमत्यत्वे स्यादिति प्रत्ययाऽयथार्थत्वानुपपत्त्या प्रत्येतव्यान्यथाभावस्यावश्यकत्वे भावाभावयोरेककाल - सत्त्वात् विरोधो न म्यादित्यर्थः । यथार्थत्वं विनि । पृर्वापरकालवर्तिनोर्मध्यकालेऽपि सत्त्वेन स्थैर्यापत्त्या तयोर्भट सिद्धौ स्वोकृतोन्मजनाभावापत्तिरित्यर्थः । ननु घटध्वंमकाले प्राग भावम्य ध्वंममत्त्वे तम्यापि प्रागभावोऽन्य इत्यनवस्था म्यात् तथा च दमत्त्व वाच्यम् एवं मति प्रागभावोन्मज्जनापत्तिः एवं घटप्रागभाःकाले घटध्वंमम्य प्रागभावास्तित्वे तापि मोऽन्यतस्यापि प्रागभावोऽपर दत्य नवस्थापत्त्या घटप्रागभावामत्त्वे तदानौं ध्वंमप्रमङ्ग इत्यत प्राह । एतेनेति । भाववदिति । यथा घटम्य विरोधिनी तत्प्रागभावप्रध्वंमा विति तत्काले न घटस्योन्मन्ननं तथा तत्प्रागभावम्य घटतत्प्रध्वंमो घटप्रध्वंस्य च घटतत्प्रागभावाविति न तयोरुन्मज्जनमित्यर्थः । न चैवं प्रतियोगित्वाविशेषेण घटप्रागभावस्य घटप्रध्वंसनिरूप्यत्वापत्तिः भावत्वस्योपाधित्वात् ।
For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
२६७
रघु० टौ ० । प्रागित्यादि । प्रागभावस्य जन्यत्वे माध्ये यद्यपि प्रत्यक्षण न बाधः तस्याजन्यत्वाग्राहकत्वात् तथापि प्रत्यक्षतः सिद्धस्य प्रागभावस्य प्रागभावान्तरकल्पनाया मनवस्थानादजन्यत्त्वसिड्या प्रत्यक्षबाधो ऽभिहितः ध्वंमस्याजन्यत्वे माध्ये तज्जन्यत्वग्राहकप्रत्यक्षबाधः प्रागभावस्य जन्यत्वे तत्पूर्व ध्वंसस्य च विनाशित्वे पश्चात्कार्यसत्वप्रसङ्गोध्रमप्रागभावानाधारकालस्य प्रतियोगिमत्वनियमादित्याह । प्रागिति । अनुभयेति । यथार्थोऽयथार्थश्चेत्यभयम् । भाववदिति । यथा भावस्य प्रतियोगिनो ध्वंसप्रागभावविरोधित्त्वं तथा ध्वसम्य प्रतियोगिप्रागभावयोः प्रागभावस्य च ध्वंमप्रतियोगिनोविरोधित्वमित्यर्थः । न चैवं ध्वंसप्रागभावपरम्परयोरपि भावविरोधित्वानीन्मज्जनमिति वाच्यम्। अनन्ततादृा कल्पनामपेक्ष्य लाघवेन
तयोरेवानन्तत्वानादित्वयोः कन्यनाया न्याय्यत्वात् ।
कुतः पुनः स्थिरमितिः। प्रत्यभिज्ञानात् क्षणिकत्वानुपपत्तेश्च । लक्षणाभेदेन व्यभिचारिजातीयत्वात् प्रत्यभिज्ञान प्रमाणमिति चेन्न । अवान्तरलक्षणभेरेनाव्यभिचारनियमात्। किं तदिति चेत् ! विरुद्धधर्मासंसृष्टविषयत्वं सिद्धं च तदछ । एवम्भूतमपि कदाचिव्यभिच रेदिति चेन्न । विरुद्धधर्मसंसर्गानास्कन्दितस्यैकत्वप्रत्ययस्य व्यभिचारे सर्वकत्वोच्छेदप्रसङ्गात् तथा चानेकत्वमपि न स्यादिति भव निष्किञ्चनः ।
For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
आत्मतत्त्वविवेके सटौके
तस्माद्भेदप्रवृत्ताववश्यं विरुद्धधर्ममंसर्गः तदसंसर्ग वा विश्यं भेदयात्तिरिति भेदाभेदव्यवहार मर्यादा ।
शाङ्क० टी० । एवं स्थैर्य यथा बाधकं प्रमाणं नामित तथा माधकमपि नास्ति तथा च माधकबाधकमानाभावात् माय: स्था दित्यनुशयेन पृच्छति । कुतः पुनरिति । उत्तरं प्रत्यभिज्ञानादिति । म एवायं घट इति प्रत्यक्षमेव पूर्वापरकालयोरभेदग्राहकमित्यर्थः । मानान्तरमाह । क्षणिकवानुपपत्तेः । अपोहवाद निरामन गोत्वादिमामान्यानां देश काला नुगतानां क्षणिकल्वं मर्व थाप्यन पपन्न मिति तद्ग्राहकमाना देव म्यर्यमिद्धिरितिहृदयम् । ननु तत्तेदंतोन्ने खिजानत्वमेव प्रत्यभिज्ञानम्य लक्षणं तच ज्ञानादिप्रत्यभिज्ञानेप्यस्तो ति व्यभिचारिजातीयत्वेन तदप्रमाण मिति पाते। लक्षणति । प्रत्यभिज्ञानमात्रं न प्रमाणमपि तु प्रत्यभिज्ञान विशेष दति परिहरति । अवान्तरेति । किं तदिति । अप्रमाणकपप्रत्यभिज्ञानव्या वर्त्तक कि क्षणमित्यर्थः । नन् मर्वन मामामामयलक्षणविरुद्धधर्मममर्गम्य दर्शितत्त्वादिभिशानं प्रत्यभिज्ञानममिद्ध मे वेत्यत प्राह । मिद्धमिति । तत्साधक प्रमङ्ग तद्विपर्यय निराभेन मिद्धमेव तादृशं प्रत्यभिज्ञानमित्यर्थः । एवम्भूतमिति । विरुद्धधाम सृष्ट विषयमित्यर्थ: । मर्वत्रेति । क्षणिकमप्येक न स्यादित्यर्थः । माभूदेकत्वं ततः किमित्यत आह । तथा चेति । एकत्वपयुदामात्मकत्वादनेकत्वम्येत्यर्थः । व्यभिचाराभावमेवोपसंहरति । तम्मा दिति ।
For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
भगौ • टो० । कुत इति । एतावतापि माधक बाधक - मानाभावात् स्थैर्य मायः शादित्यर्थः । स्थैर्य मानं प्रर क्षमाह । प्रत्यभिज्ञानादिति । पूर्वापाकालौनयोरभेदग्राहकत्वादिलाः । मानान्तरमा ह । क्षणिकत्वेति । चणिकावे भावानां नानादेशकालानुगत विधिरूपमामान्यानुपपत्तेस्तत्साधकमेव मानं स्थयमपि विषयौ करोतीत्यर्थः । नन यथार्थप्रत्यभिज्ञानममिद्धमयथार्थे विरुद्धं प्रत्यभिज्ञानमात्रं व्यभिचारौति न मानमित्याह : लक्षणेति । लक्षणमभेदव्याप्यतावच्छेदकं प्रत्यभिज्ञानत्वमभिमत सच्चायथार्थप्रत्यभिज्ञानसाधारणतया न गमकमित्यर्थः । प्रत्यभिज्ञानमात्रं न तथापि तु विरुद्धधर्मामसृष्टविषयविशेषितमित्याह । अवान्तरेति।
रघ. टी. । बाधकानवतारेपि विना माधक नार्थमिद्धि रित्या शयेन पृच्छति। कुतः पुनरिति । पुत्तर प्रत्यभिज्ञानादिति । प्रर्वापर कालोनाभेदावगाहिप्रत्यक्षमेव स्थर्य प्रमाण मित्यर्थः । अर्थापतिं प्रमाणयति । क्षणिकत्वे नि । क्षणिकत्वे अनुगतगवादिव्यव हारम्यानुपपत्तेरित्यर्थ: । निश्चितार्थव्य भिना र ज्वाला दिप्रत्यभिज्ञा माधारण प्रत्यभिज्ञात्वं न प्रामाण्यप्रयोजक न चात्र तत्प्रयोजकान्तरमोक्षामहे इत्यागते । लक्षणेति । अव्यभिचारो यथार्थलम् । विदधम्माममृष्टविषयमपि मन्दिग्धाप्रामाण्य मिति शकते एवम्भतमपोति ॥
For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७०
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
निष्कम्पप्रदीप कुझलेषु निपुणं निभालयन्तोऽपि न विरुद्धधर्म संसर्गमौ शाम हे, श्रथ च प्रत्यभिज्ञानमवधूय तच भेद एव पदं विधत्त इति चेत् ? कस्य प्रमाणस्य बलेन । श्राश्रयनाशस्य हुताशननाशहेतुत्वेन विद्या तत्वात् तस्य चाच प्रतिक्षणमुपलब्धेः वर्तितैलयोरुत्तरोत्तर मपचौधमानत्वात् पूर्वस्य नाश उत्तरोत्पादश्च न्यायमिड इति चेत् ! नन्वयं प्रत्यनौकधर्मसंसर्ग एव, नष्टत्व नष्टत्वयोराश्रयनाशा नाशयोर्वा एकच तेजस्यनुपपत्तेः ।
,
शङ्क० टौ । ननु भेदप्रवृत्तेरतभ्यं विरुद्धधर्मसंसर्ग इत्येव नियमो नामित निष्कम्पप्रदौपे भेदे सत्यपि विरुद्धधर्मसंसर्गभावादित्याह । निष्कम्पेति । कस्येति । प्रदौपे केन प्रमाणेन भेदः सिद्ध इत्यर्थः । भेदमाधकं प्रमाणमुपन्यस्यति परः श्राश्रथ नाशस्येति । श्राश्रयोऽत्र निमित्तकारणमिन्धनादिः । प्रतिक्षणमिति । सूक्ष्मकालोपलक्षणम् । पूर्वस्य दौपस्य । एवमुत्तरम्येति । न्यायसिद्ध इति । दौपो नाशप्रतियोगी नष्टाश्रयत्वादिति न्यायमिद्ध इत्यर्थः । नन्वयमिति । पूर्वस्य नाश उत्तरस्योत्पाद इति वदता त्वयैव नष्टानष्टत्वलक्षणविरुद्धधर्मसंमर्गः स्वीकृत इत्यर्थः । श्राश्रयनाशानाशयोरिति । नष्टाश्रयत्वानष्टाश्रयत्वयोरित्यर्थः ॥
For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभङ्गवादः ।
२१
भगौ० टी० । ननु वास्तव विरुवधामसृष्टविषयत्वममिद्ध मिति दर्शनं हेतूकर्त्तव्यं तच्च व्यभिचारोत्याह । निष्कम्पति । यद्वा विरुद्धधर्ममंसू ष् त्वं व्यभि नरतौत्याह . निष्कम्पति । श्राश्रबेति। इन्धनमिहाश्रयः । न च तैलन पानाश्यत्वं चरमदीपम्येवेति दोपान्तरे व्या प्रिग्रहबाधक मैक्य प्रत्यभिज्ञानं स्यादिति वाच्यम् । भामान्यतः कार्यकारणभावे बाधकाभावात् लाघवाच्च दोपत्वेनेव तेलनाशनाश्यत्वात् । नन्विति । तथा च विरुद्धधर्मममगे विना न भेद इत्यर्थः ।
रघु० टो० । तादृशमपि निश्चितापामाण्य मित्याशङ्कते । निष्कम्पति । श्राश्रयेति। यथालोकानुभवमेतत् । वस्तुतस्तुत्पन्नम्य वहरवयव क्रियादिक्रमेण नाशो वझ्यन्तरम्य कारणाभावादनत्पादः । अवयवानां विमगलस्वभावत्वाचा विनाशोऽनवरतानुभूयमानपरिमाणभेद मिद्ध इति ॥
सोऽयं शतं शिरश्छेदेऽपि न ददाति विंशतिपञ्च तु प्रथच्छतौति किमत्र ब्रमः । भविष्यति तर्हि इहापि विरुद्धसंसर्गा दुरूह इति चेत् ! अथ म एवायं स्फटिक इत्यत्र प्रमाणप्रतीतसंसर्गाणां विरोध आशङ्ग्य ते ! तत्प्रतौतविरोधानां संसर्गः! अथाप्रतीतस्वरूपविरोधसंसर्गा एव केचिबिरुवतया! संसृष्तया? वेति ।
For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०२
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सहौके
शङ्क ० टी० । सोयमिति । विरुद्धधर्मसंसर्ग साक्षान्न स्वीकरोति
।
प्रकारान्तरेण च तमेवाहेत्यर्थः । इहापीति । मत्यप्रत्यभिज्ञानत्रिपौत्यर्थः । प्रमाणप्रतीतेति । सत्त्वद्रव्यत्वस्फटिकवादौनामित्यर्थः । प्रतौति । गोलाश्वत्वादीनामित्यर्थः । प्रतौतेति । कौचिद्धर्माविहापि विरुद्धौ स्यातामितिशङ्कामाचमित्यर्थः ॥
०
भगौ टौ । ननु कुतोऽप्यापततो विरुद्धधर्मादर्शनेऽपि तत्सम्भावना स्यादित्याह । भविष्यतौति । अथेति । न प्रतीतः स्वरूपं विरोधः संमर्गतश्च येषां ते तथा ।
०
रघु० टौ । भवतु प्रामाण्यप्रयोजकं विरुद्धधर्मासंसृष्ट
विषयत्वं न तु तत्प्रकृत इत्याशङ्कते । भविष्यतौति । श्रप्रतीतेति । न प्रततं स्वरूपं विरोधो धर्मिसंसर्गः येषां ते तथा ॥
न प्रथमः प्रागेव निराकृतत्वात् । न द्वितीयः योग्यानामनुपलम्भवाधितत्व त् । अयोग्यानामपि कारणादिव्याप्यव्यापक विगमविलोकनव्य । वर्तितत्वात । न तृतीयः तस्य । तिप्रसज्ज कतया सर्वचैकत्वोच्छेदप्रसङ्गादिति ।
एतेन प्रत्यभिज्ञानादेव लक्षणभागमा कृष्य अनु मानेन स्थैर्यसिद्धिः । तथाहि विवादाध्यामितोभावः
For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जगाभङ्गवाटः
२७३
कालभेदेऽपि न भिद्यते तडे देऽपि विरुद्धधर्मासिष्टत्वात् यो यद्देदेऽपि न विरुद्धधर्मसंसृष्टो नामी त टेऽपि भिद्य ते यथा प्रतिसम्बन्धिपरमाणभेटेऽपि एकः परमाणः तथा चायं विवादाध्यामिनोभावः तम्मात् कालभेदेऽपि न भिद्यत इति ।
शङ्क, टो। प्रागेवेति । मामामामी करणाकरणादौनां पूवमेव निराकृतत्वादित्यर्थः । अयोग्यानामिनि । मनस्त्वात्मत्वच चट्प्रभृतोनामित्यर्थः । कारणादौति । धादिपदेन कार्यग्रहण व्यायव्यापकपदाभ्यां कार्यकारणव्यतिरिकव्याप्यव्यापक ग्रहणं तथा च द्वन्दः। व्याप्यपदेन च ममव्याप्यमभिमतम् । व्यापकपदेन तभिन्न व्यापक यथायोग्यमत्रोहनोयम् । कर्मधारयः समाम दुहेत्येके । व्यर्थ विशेष्यताभयेनाह। लक्षणभागेति। तदेव दर्शयति . विवादाध्यामित इति । नन क्षणिकोपि भावः स्वस्मान्नभिद्यत एवेति मिट्ठमाधनं म्यादत पाह। कालभेदेति । ननु कालभेदसंसर्ग एव विरुद्धधर्मममर्ग: म्यादित्य सिद्धीविरुद्धधर्मासंसृष्टत्वा दित्ययं हेतु रित्यत श्राह। तभेदेपोति । क्रमिककालभेदस्याविरुद्धत्वादिति भावः । ननु संयोगविभागलक्षण विरुद्धधर्माध्यामो बौजादावपि तथ ग्यामपाकर कादिविरुद्धधर्माभ्यामो घटादावपोति चेत् । न । तेषां कालभेदेनाविरोधात् । न हि यो यदा श्याम: म एव तदा रकः । तदेपोति स्वरूपाख्यानपरमेव । अयं विवादाध्यासितो
(१) धर्माविशिष्यत्वा० २ पु० या० ।।
For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
आत्मतत्त्वविवेक सटौके
घटो भाविकपालमालापर्यतं न विनश्यति विनाशकारणासमवहितत्वात् विनष्टत्वेनाप्रतीयमानत्वात्ताप्येण प्रत्यभिज्ञायमानत्वात् सभागमंतानत्वेन विवक्षितो घटो न नाना एकत्वेन प्रतीयमानत्वात्। क्षणिकपरमाणवत् । प्रातःकाले दृष्टोयं घटो मध्यंदिनस्थायौ तदन्तरालममये विनाशकारणासमवहितत्वादित्यादि कथञ्चिद्दष्टव्यम्। वस्तुतः प्रत्यक्षमेव स्थैर्य प्रमाणं स्वोत्पत्त्यव्यवहितोत्तरक्षणवृत्तिध्वंसप्रतियोगित्वम्य सर्वप्रमाणबाधितत्वादितिभावः । प्रतिमम्बधौति । षट्वेन यगपद्योगेष्येक एव परमाणर्यथेत्यर्थः ॥
भगौ० टौ०। प्रागेवेति । मामर्थ्यामामर्थ्यादिसंमर्गनिरासेनेत्यर्थः । कारणादिव्यापकेति कर्मधारयः । श्रादिपदात् कार्य । यद्यपि कार्य व्याप्यं, न च तन्निवृत्त्या व्यापकनिवृत्तिः तथापि व्यापकत्वे सति ययाप्यं समनियतं तदत्र विवक्षितं यथा स्पर्शकम्पादि वायोः। अनुमानभावेनापि प्रत्यभिज्ञानं प्रमाणयति । एतेनेति : यथार्थप्रत्यभिज्ञानलक्षणरूपो भागो विरुद्धधर्मसंसृष्टत्वमित्यर्थः । न च तत्सहितमेव प्रत्यभिज्ञानं लिङ्गमस्तु किं लक्षणभागाकर्षणेनेति वाच्यम् । असमर्थ विशेष्यत्वप्रमङ्गात् । न भिद्यत इत्येतावन्मात्रे माध्ये क्षणिकोऽपि भावः स्वम्मान भिद्यत एवेति सिद्धमाधनं स्यादित्यत उक्रम् । कालभेदेऽपौति । नन् साध्यसाधनयोः महचारानुपदर्शनायाप्यत्वा सिद्धिः । यत्तयां व्याप्तिग्रहस्थाननुगमेनाशक्यत्वात् । विरुद्धधर्मामंसृष्टत्वादित्यस्यैव गमकत्वे ततेदेऽपौति विशेषणवैययं । न च कालभेद एव विरुद्धको
For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवाद।
धर्मः स्यादित्य सिद्धिवारणार्थ तदिति वाच्यम् । अमिद्धिवारकविशेषणस्यापि व्यर्थत्वात् । अत्राहः विवादाध्यामिता बौजकाला एकबीजमम्बन्धिनः विरुद्धधर्मासंसृष्टमम्बन्धित्वात् अङ्करमामग्रौमध्यगताङ्कुरकुर्वद्रूपबौजमम्बन्धिसहकारिचक्रवत् । यद्वा एतत्कालौनो भावोऽन्यकालोनान्न भिद्यते तद्विरुद्धधर्मासंसृष्टत्वादित्यत्र तात्पर्यम् ।
रघु० टी० : कारणादौत्यादिपदेन कार्यस्य मंग्रहस्तस्थापि चरमसामग्री निवेशिकारणव्यापकत्वात् । व्याप्यं समनियतं। स्नेहादेजलवादि । व्यापक विषमव्यापकं तस्यैव द्रव्यत्वादि लक्षणभाग विरुद्धधमासंसृष्टत्वम् । यद्यपि प्रत्यभिज्ञानस्थापि हेतुत्वे न क्षतिधूमप्रागभाववदवयात् तथापि तन्मात्रस्य व्यभिचारितया विशिष्टस्थोपादेयत्वे प्रथमोपस्थितत्त्वाविशेषणस्यैव हेतूकरणमुचितमित्याशयः । तदेव दर्शयति । विवादेति । ननु क्षणिको पि भावो न भिद्यत एव स्वस्मादत पाह। भेदेपोति । उत्तरकालौनो भाव: पूर्वकालौनात्तस्मान्न भिद्यते तविरुद्धधर्मासंसृष्टत्वादिति प्रयोगार्थः ।।
अत्र(१) व्याप्तौ न कश्चित् विप्रतिपद्यते पक्षधर्मता त प्रसाधितैव क्षणिकत्वानुपपत्तिश्चानुगतव्यवहारानन्यथासिद्धेः। शब्दलिङ्गविकल्या हि साधारणं रूपम
१) अत्र चेति पाठो रघनाधशिरोमणि सम्मतः ।
For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६
आत्मतत्त्वविवेके सटौके
नुपस्थापयन्तो न तृणकुनौकरणेऽपि समर्था इत्यविवादं बाह्यार्थस्थितौ स्थिरास्थिरविचारात ।
पाक • टौ । न कश्चिदिति ! अन्यथैकस्मिन्नपि क्षणे भावो भिद्यतेति विपक्षबाधिका लबा पौयं व्याप्तिरभ्युपगन्तव्यत्यर्थः । ननु नानाक्षणम्यायिमां विरुद्धधर्मासंसृष्टत्वं हेतुरेवामिद्ध इत्यत पाह । अनुगतेति । देशकालानुगतं धर्म विनाऽनुगतव्यवहार एव न म्यादित्यर्थः । ननु यदि देशकालानुगतो धर्मः प्रतीतिपथमवतरेत् तदा तम्य म्येयचिन्ता, तदेव तु नास्तौ त्यत आह । शब्देति । मङ्केतग्रहार्थं व्याग्रिहार्थमनुगतविकल्पार्थं च माधारणरूपभानमवश्यमभ्युपगन्तव्यमित्यर्थः । हणेति। अनुगतरूपावच्छेदमन्तरेण व्याप्तिसङ्केतयोरग्रहेऽनुमितिशाब्दज्ञानानुदये तदधौने प्रवृत्तिनिवृत्तौ न म्यातामिष्टतावच्छेदकधर्मग्रहं विना तोयादिविकल्पानां प्रवर्तकता च न स्यादित्यर्थः । नन्वस्तु ज्ञानात्मकमेव माधारणं रूपं तथापि गोत्वादीनां बाह्यानां कथं स्थैर्यमित्यत आह । बाह्यार्थेति । बाह्य म्याथम्य व्यवस्थापनौयत्वादित्यर्थः ।
भगौ • टौ. अत्र व्याप्यत्वामिद्धिस्वरूपामिछौ निवारयति अत्र चेति । स्थैर्यमाधकद्वितीयहेतावमिद्धि निवारयन्नाह क्षणिकत्वेति । क्षणिकत्वे वस्तूनां कालान्तरानुगतव्यवहारो न म्यात् तदसिद्धौ च व्याप्यग्रहे अनुमानान्न क्षणिकत्वमिद्धिरित्यर्थः तदेवोपपादयति । शब्देति । ग्रहौतमकता एव शब्दाः स्वार्थ
For Private and Personal Use Only
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगाभवादः ।
२७७
ममर्गबोधकाः मङ्केतश्च माधारणरूपपुरस्कारेणेव ग्टह्यते लिङ्गमपि ग्टहौतव्याप्तिकं गमकं व्याप्तिश्चानुगतधर्मावदेन रह्यते मवि कल्पकर्माप प्रवर्तकमिछमाधनताज्ञानरूपं तच्च वजातीयत्वलिङ्गप्रभवमिति मर्वत्रानुगतमतिरङ्गौ कर्तव्यत्ययः । बाह्यार्थति। विज्ञानवादे ज्ञानानां स्वस्वमात्र निमग्नमृत्तिकतया स्थिरत्वा स्थिरत्वे न विषयाविति कोच्यामिद्धे विचारः स्थादित्यर्थः । न च विज्ञानक पे एव ते तत्रापि मिद्धे इति यक, तन्मतेऽपि ज्ञानरूपस्थिरत्वस्य ज्ञानान्तराविषयत्वात् ॥
रघु ० टौ । मर्वभावानां क्षणिकत्वे ऽनन्यथासिद्धानेककालानुगतगवादिव्यवहारानुपपत्तिरचणिकत्वं माधयतौत्याह । चणिकचेति। अनन्यथा सिद्धानुगतयवहारबलात् क्षणिकत्वबाधादक्षणिकत्व मिद्धिरित्यपि कश्चित् । शब्देति। अनुगतधर्मावच्छिन्नममयनियमग्रहाधौनप्रवृत्तिकयोरप्रवृत्तिरेव शब्द लिङ्गयोरन्तरेणानुगतधर्म तथा गृहोतेष्टजनकजातीयत्वं रजतन्त्रादिरूप ममुग्लिख्यप्रवर्तयतो विकल्पम्यापौत्यर्थः । शब्देन लिङ्गेन च विकल्पदत्यर्थ रत्यपि कश्चित् । बाह्यार्थति। विज्ञानवाद विज्ञानानां स्वमात्रमाक्षिकत्त्वादन्येनान्यन्याग्रहणाद नेकक्षणघटितमूर्तिकयोः स्थैर्यास्थैर्ययोः केनाप्यनुल्लेखात् कोट्यप्रसिद्ध्या विवाद स्यैवासम्भवादित्यर्थ इत्येके । बाह्यार्थमभ्य पेत्य स्थैर्यास्थैर्यविवादस्यारब्धत्वादित्यर्थ इत्यन्ये ।।
For Private and Personal Use Only
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
आत्मतत्त्वविवेके सटीक
तचालोक वा प्राकारो वा बाह्यं वस्तु वेति चयः पक्षाः। तत्र न प्रथमः पक्षः तद्धि न तावदनुभवादेव तथा व्यवस्थाप्यं तस्यालौकत्वानुल्लेखात् तथात्वे वा प्रवृत्तिविरोधात् नह्यलोकमेव तत् इत्यनुभूयाप्यर्थक्रियार्थी प्रवर्तते । अन्यनिवृत्तिस्फुरणान्नैष दोष इति चेत् एतदेवासा विधिरूपस्यैव स्फुरणात् । न हि शब्दलिङ्गाभ्यामिह महौधरोद्देशे अनग्निर्न भवतीति स्फुरणमपि त्वग्निरस्तौति।
शङ्क० टौ० । तद्धौति। अनुगतस्वरूपमित्यर्थः। तथा व्यवस्थाय्यमिति। अलौकत्वेन व्यवस्थाप्यमित्यर्थः। तथात्वे वेति। अलोकत्वे नोजियमानत्वे वा इत्यर्थः। तदेवाह । न हौति । अन्य - निवृतिरूपतया म्फुरणमेवालौकस्फुरणं ब्रमो न त्वलौकत्वेन म्फुरणम्। तथा च नेदमरजतमितिज्ञात्वैव रजतार्थों प्रवन्त इति को दोष इत्याह । अन्येति । विधिरूपस्यैवेति । न ह्यनुभवोपि व्याख्याय कल्यत इति भावः । एतदेवाह। न चेति । व्यवमाये हि विषय व्यवस्थाऽनुव्यवसायाधौना । अनुव्यवसायश्च रजतमह प्रत्येमौत्याकारो न त्वरजतमिदं न भवतौति प्रत्येमौत्याकार दानि भानः ॥
भगौ० टौ. । तचेति । अनुगतरूपमित्यर्थः । प्राकारो वेति । यद्यप्यतौकत्वनिराकरणेनैव प्रकृतसिद्धिरित्यर्थान्तरं तथापि श्राकाराकारिणोरभेदादाकारिणश्चाननुगतत्वात् क्व स्थैर्यमिति
For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः
२७६
भावः । गवादिपदं व्यावृत्तिवाचक न वा व्यावृत्तिपदमेव तथा प्रसिद्धम् । अनुगतधर्म भावत्वं वर्त्तते न वा इत्यपोहे विप्रतिपत्तिः । ननु गौरिति विकल्वेऽतड्यावृत्तिरेवालो का स्फुरति न बलौकत्वेनातो न प्रवृत्ति विरोध इत्याह । अन्यनिवृत्तौति । अत्यन्ताभावरूपा व्यावृत्तिम्तत्र भामत इत्यनुभवविरुद्धमित्याह । विधिरूपस्यति । तदेव स्पष्टयति । नहौति ॥
रधु० टी० । तत् अनुगतरूपं । श्राकारोवेति । यद्यपि विकपानामप्यनुगतो नौलत्वादिराकारोऽतड्यावृत्तिरूपत्वादलोक एव तथापि बाह्यान्तरभेदेन पृथक् विकल्पः । विकल्पविषयानुगतधर्मास्यालोकत्वं कि विकल्पेनैव ग्टह्यते कि वा मानान्तरमिद्धम् । श्राद्य तद्धोत्यादि। द्वितीयं शङ्कते। अन्येति । निवृत्तेरलौकत्वं मानान्तरमिद्धमिति भावः । अन्यनिवृत्तेरवान्ताभावस्यान्योन्याभावस्य वा ? तम्यापि किं प्राधान्येन निवृत्तिविशेषणतया वा ) आद्य । न हौति । विकल्पम्य विशेषविषयतायां म एव तदत्तरभावी वा विकन्पोमानम् । न चानग्निनिवृत्तिं प्रत्येमौतिविकन्योपि तु अग्निं प्रत्येमौति भावः । एतेन द्वितीयं प्रत्यकम् ॥
यद्यपि नित्तिमहं प्रत्येमौति न विकल्पः तथापि निवृत्तिपदार्थोल्लेख एव निवृत्त्यल्लेखः। न ह्यनन्तर्भावितविशेषणा विशिष्टप्रतीतिर्नाम, ततो यथा सामान्य
For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
महं प्रत्येमौत्यनुव्यवसायाभावेऽपि माधारणाकारस्फुरणात् विकल्पधौः मामान्यबुद्धिः परेषां तथा निवृत्तप्रत्ययाक्षिप्ता निवृत्तिबुद्धिरस्माकमिति चेत् ! इन्त साधारणाकारपरिस्फुरणे विधिरूपतया यदि सामान्यबोधव्यवस्था किमायासमस्फुरदभावाकारे घेतसि नितिप्रतौतिव्यवस्थायाः।
शङ्क• टो • । अत्र शङ्कते। यद्यपौति। इतरव्यावृत्तवस्तुभानमेव व्यावृत्तिभानं ब्रम इत्यर्थः । निवृत्तिमहं प्रत्येमौत्यनुव्यवमायस्तदा स्याद्यदि व्यवसाये निवृत्तिः स्वातंत्र्येण स्फुरेनत्वेन मित्यर्थः । न विकल्पोनानुव्यवमायः। तथापौति । रजतव्यावृत्तमिति भाने विशेषणतया व्यावृत्तिभानमावश्यकमित्यर्थः। एतदेवोपपादयति । न हौति। यद्यपि यथादण्डौत्यवादण्डिव्यावृत्तिभानमस्ति । न तु विशिष्य व्यावृत्युन खः । तथापि विशेषणभानं व्यावृत्तिभाननान्तरीयक मेव । अतात्तिर्वैशिध्यमिति तवाभ्युपगमादित्यर्थः । तभानेपि तत्तिप्रकारभानमावश्यक मित्यत्र दृष्टान्तमाह । यथेति। परेषां नैयायिकानां । तथेति १) । निवृत्तप्रत्ययचे बन निवृत्तिप्रत्ययोप्यस्त्येवेत्यर्थः । वस्तुगत्या यड्यावृत्तं तमामते न तु व्यावृत्तत्व नापि भानमङ्गोकुर्मो येन व्यावृत्तिभानं स्यात् । विधि
(१) तथा चेति २ पु० पा० । (२) यश्चन्मलं २ ० पा० ।
For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः
२८१
रूपं मामान्यं जामते न तु तम्य मामान्यत्वमपि विषय दति नाय दृष्टान्त इत्यर्थः । अम्फरदनुभवाकारो यस्येत्यर्थ: १) ।
भगौ• टौ० । नन्वत्यन्ताभावरूपव्यावृत्त्यम्फरणेऽपि अन्योन्याभावरूपाऽमौ विकल्प भामते विशिष्ट बुद्धे विशेषणविषयत्वनियमात्, तथा व्यावृत्तात्मक विशिष्ट बुद्धौ व्यावृत्तिरपि विशेषणत्वेन भामते यथा गौरित्यत्र विशिष्टज्ञाने गोत्वमित्याह। यद्यपौति । परेषां नैयायिकादौनाम् । तथेति। निवृत्तिमनादाय निवृत्तधौरेव न भवतीत्यनुपपत्तिरेवाक्षेप इत्यर्थः। यथा गौरित्यत्र विशिष्टज्ञाने विधिरूपतया विशेषण गोत्वमनुगतत्वेन भास ते न तथा व्यावृत्तिभामते किं तु वस्तुतो यट्यावृत्तं तद्भासते । तथा च निवृत्तपदार्थालेखेऽपि न निवृत्तत्वेनोब्लेख इत्याह । हन्तेति ॥
रघ० टौ । हतौयं शङ्कते ! यद्यपोति । निवृत्तो निवृत्तिविशिष्टः। प्राधान्येन निवृत्तर म्फरणे पि तद्विशिष्टम्फरणमेव तसिद्धिरित्यर्थः। तथेत्यादि। विशिष्टम्यातिरिक्रम्याभावेन विना विशेषणविषयत्वं विशिष्टविषयत्वानुपपत्तेः आक्षेपः । भवेदेवं, यद्यगोव्यावृत्त दति स्फरणं म्यानत्वेवं, किं तु गौरितोत्याह। हन्तेति । चेतमि विज्ञाने ॥
(१) कागे यत्र चेतसि ज्ञाने २ पु० पा० ।
For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटौके
न ह्यगोपोढायमिति विकल्पः किं तु गौरिति, ततोऽन्यनित्तिमहं प्रत्येमौत्येवमाकाराभावेऽपि निवत्याकारस्फरणं यदि स्यात् को निर्यात्तप्रतीतिमपलवौत, अन्यथा त्वतत्प्रतिभानं तथेति व्यवहतिरिति गवाकारे चेतसि तुरगबोध इत्यस्तु । न च निवृत्तिमात्रप्रतिभामेऽपि प्रवृत्तिसम्भवः न ह्यघटो नास्तीत्येव घटाएँ प्रवर्तते, अपि तु घटोऽस्तौति ।
शङ्क० टौ० । एतदेवाह । न हौति । अगोपोढोयमिति । अगोव्यावृत्त इत्यर्थः । तत इति । निवृत्तेर्न प्राधान्येन भानं नाण्यपसजनतयेत्यर्थः। अज्ञानविषयस्यापि तज्ज्ञानविषयताकल्पने विपक्षे दण्डमाह। अन्यथेति। तथा च सर्वज्ञानं सर्व विषयं स्यादिति भावः । निवृत्तिस्फुरणे दोषान्तरमाह। न चेति। तन्मते विकल्पेन खलक्षणासस्पन्मिात्रेत्युक्तम् । प्रवर्तकानुभवलक्षण्यमाह । न हौति । प्रवर्तकज्ञानस्वरूपमाह । अपि विति। अनुभव एवात्र माहौत्यर्थः ॥
भगौ• टौ । तदेव विशदयति । न हौति। अपोढो व्यावृत्तः। किं विति। अगोव्यावृत्तिमजानतोऽपि विध्याकारेण गोफरणमित्यथः । यदि तु यद्यत्र जाने न भासते तदपि चेत् तद्विषयः तदा गोबुद्धौ तुरगोऽपि विषयः स्थादित्याह । अन्यथेति । अत्यन्ताभावरूपयावृत्तिभाने दूषणान्तरमाह । न
For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
२८३
चेति। अघटस्य पटादेरभावज्ञानेऽपि घटार्थो न प्रवर्त्तते अघटस्या(१ - प्यभावसम्भवात्, किं तु घटज्ञानादेवेति विशिष्ट ज्ञानादप्रवृत्तिप्रमङ्ग इत्यर्थः ॥
रघु० टी० । अत्यन्ताभावरूपनिवृत्तिभाने दोषान्तरमाह। न चेति। अन्यनिवृत्तित्वेनास्फरणात् । पटार्थि(वृत्तौ पटत्वेन प्रतौ तेरेव हेतुत्वात् विनातिरिक्त पटत्वमनुगतानतिप्रमकस्थापटनिवृत्तित्वादेर्दनिरूपणत्वाच्च नैवमिति भाव:(२) ॥
अघटस्यैव निवृत्तिरिति प्रतौतौ नायं दोष इति चेन्न। घनिवृत्त्यप्रतिक्षेपे नियमस्यैवाऽमिद्धेः । तत्प्रतिक्षेपे तु कस्ततोऽन्योविधिनिषेधप्रतिक्षेपस्यैव विधित्वात् । निहत्तरपरिस्फरणे गां बधानेति देशितोऽश्वमपि बध्नीयात् इति चेत्। न। भवेदप्येवं, यद्यश्वोऽपि गौः स्यात् किन्त गौ रिश्वोऽश्व इति । अन्यथा निवृत्तावपि कुतस्ते समाश्वास इति। निवृत्त्यन्तराच्चेदनवस्था। निवर्त्य नित्तितदधिकरणानां स्वरूपसा
ये प्रत्तिसङ्करः स्यात । स्वरूपभेदेनैव नियमे विधिमात्रप्रतिभासेऽपि तथा किं न स्यात् ।
(१) घटस्थापौति युक्तः पाठः। (२) पटान्नि-पा० ३ पु० ! (३) भाव:-- पा० १। ३ पु. नास्ति।
For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जगात्मतत्त्वविवेक मटोक
शङ्क० टौ. । ननु चाघटो नास्तीति प्रतीते: प्रवर्तकत्वे तवायमनुशयो यदच घटनित्तिरपि म्फुरति घटान्तरापेक्षयाघटस्याप्यघटत्वादघटम्यैव निवृत्तिरिति प्रतीतेः प्रवर्तकत्वे तु नाय दोष इत्याह । अघटस्येवेति । नेति । अघटम्यैवेति नियमार्था घटनिवृत्तिप्रतिक्षेप एवाऽन्यथा पूर्वदोषतादवस्यात्, घटनिवृत्तिप्रतिक्षेपश्च घटोयमितिज्ञानपर्यवमायौ, तत्र च घटत्वमेव विधिरूपं स्मरेत् तन्मते मविकन्यकेन स्खलक्षणामस्पर्शादित्यर्थः । शाब्दं ज्ञानमन्यनित्तिमुखेनैव जायत इत्यवश्यमभ्युपगन्तव्यमन्यथाऽन्यपराच्छब्दादन्यत्रापि प्रवर्ततेति शङ्कते । निवृत्तेर म्फरण इति । भवे देवमिति । गोपदार्थ नाश्व इति कथमश्वं बध्नौयादित्यर्थः । गौ”रिति । गोपदवाच्योगौरश्वपदवाच्योऽश्व इति कथमन्यपराछब्दात् अन्यत्र प्रवृत्तिरित्यर्थः । अन्यथेति । निवृत्तावपि निवृत्तिप्रतियोगि निवृत्यधिकरणादिभ्यो यदि निवृत्तिः म्फरेत्तदाऽनवस्था तदस्फरणेऽश्वव्यावृत्तिग्रहेपि गोपदादश्वे प्रवृत्तिः स्यादेव निवृत्तेः साधारण्येनैव स्फुरणात् । स्वरूपमांकर्य दति । प्रतियोग्यादिसाधारण्येनैव निवृत्ते: म्फरणादित्यर्थः । प्रवृत्तीति । निषेथ्योश्वोनिषेधाधिकरण गौरिति तवापि मते गोशब्दादतड्याच - त्तिपरादप्यतगोचरप्रवृत्त्यापत्तेरित्यर्थः । ननु निवृत्तिः स्वत एव विलक्षणा तत्र कि निवृत्त्यन्तरस्फरणेनेति यदि तदा गोत्वाद्यपि स्वत एव विलक्षणमिति तत्स्फरणो कथमन्यत्र प्रवृत्तिः स्थादिति समानमित्याह । स्वरूपेति । तथा किं न स्यादिति । प्रवृत्तेनियमः किन्न स्थादित्यर्थः ॥
For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
२८५
घटस्खलक्षणम्य
भगौ० टो० । श्रघटम्येवेति । न तु घटस्यापीत्येवकारार्थः घटपटादिर्घटाभावश्व । तथा च घटाभावस्यापि निवृत्तिः प्रतीयते न वा । अन्त्ये घटस्यवेति नियमामिद्धि: आधे विधि मानमेव पयवतीत्याह । घट निवृत्तीति । न चैवमपि घटो विधिर्न च घटत्वमिति वाच्यम् । परमते निर्विकल्पकमा वेद्यतया घटत्वस्यैव सविकल्पक वेद्यत्वात् । नन् यदि गौग्यमिति शाब्दं ज्ञानमश्च व्यावृत्तिविषयकं न म्यादश्व ज्ञान मित्राश्वे प्रवर्तकं स्यात् तथा चाचे प्रवर्त्तकत्वमनुपपद्यमानमम्याश्व व्यावृत्तिवि षयतामाक्षिपतीत्याह निवृत्तेरिति । श्रश्व विषयप्रवृत्तिजनकत्व - ऽश्वविषयत्वं प्रयोजकमिति तदभावनान्यथोपपन्नतां नाचिपतौत्याह । भवेदिति । द्वितीयं गौरिति अश्व इति च तच्छब्दवाच्यत्वपरम्. वाचकपदं च वाच्यविषयक ज्ञानजनकमित्यर्थः । निवृत्तिवाच्यत्वेऽपि निवृत्तौ यदि प्रतियोग्यादितो व्यावृत्तिः स्फुरति तदाऽनवस्था तदम्फुरणे तु प्रतियोगिन्यपि प्रवृत्तिः स्यात् । अथ न निवृत्तौ निवृत्यन्तरायावृत्तिः स्फुरति किन्तु स्वरूपत एव तदा विधावपि तथात्त्वमस्तु इत्याह । श्रन्यर्थाति । स्वरूपमा झर्येऽन्योन्यव्यात्रत्तिम्फुरण दत्यर्थः ॥
·
रघु० टौ । अन्यनिवृत्तेर करणे गोपदादश्वमाधारणप्रतीत्याऽपि प्रवृत्तिप्रमङ्ग इत्याशङ्कते । निवृत्तेरिति । यद्धर्मविशिष्टे यम्य पदस्य भङ्केतग्रहस्ततः तद्धर्म्मविशिष्टस्य प्रतौतिगत्वविशिष्टे च गोपदस्य सङ्केतग्रहात् ततो गोत्वविशिष्ट एव प्रतीयते नाश्व इनि
For Private and Personal Use Only
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२६
www.kobatirth.org
आत्मतत्त्वविवेके सटीक
Acharya Shri Kailassagarsuri Gyanmandir
निराकुरुते । भवेदिति । गगरेव गोवविशिष्टः । श्रश्वस्वश्वत्वविशिष्टो नतु गोत्वविशिष्ट इत्यर्थः । गोत्वस्यैवाश्ववव्यावृत्त्यस्फुरणे कथं ततोपि नियम इति चेत् अत्राह । श्रन्यथेति । श्रगोव्यावृत्तेरप्यनश्वव्यावृत्तितोव्यावृत्तिः स्फुरति न वा । आद्ये निवृत्त्यन्तरा दिति । द्वितीये निवर्त्यति । स्वरूपेणैव भिन्ना निवृत्तिर्भासते तेन प्रवृत्तिनियम इति यदि, तदा विधेरपि तादृशस्यैव भानान्नियमो भविष्यतीत्यत श्राह । स्वरूपेति ॥
स्वरूपभेद
स्वान्यापोहोऽन्यापोढस्वरूपत्वाद्विधे
रिति चेन्न । अलोकपक्षे तदभावात् तस्य स्वरूपविधावनलोकत्वप्रसङ्गात् । स्वलक्षणस्य च विकल्पानारोहात् । अपि च गां बधानेति देशितो गवि प्रवृत्तो नावे, तदप्रतीतेः । यदा त्वश्वमुपलप्स्यते तदा तच प्रवृत्त्युन्मुखोपि गोरभावं प्रतौत्यैव निवर्त्स्यतौति किमनुपपन्नम् ।
शङ्क ० टौ ० । स्वरूपभेद एवेति । यः स्वरूपभेदो गोत्वं त्वयोच्यते स एवान्यापोहोऽतयावृत्तिलक्षण: यस्तु विधिः मोऽन्यापोहोऽन्य एव तद्भानं शब्दान्निराकुर्म इत्यर्थः । श्रलोकपक्ष इति । श्रन्यापोहत्वेनाभिमतं गोत्वादि : (१) स्वरूपभेदस्त्वयोच्यते । तद्यद्यलौकं तदा कथं स्वरूपभेदः न हि निःस्वरूपमलोकं स्वरूपं भवतीत्यर्थः । तदभावात् स्वरूपभेदाभावात् । तस्येति । श्रन्यापोह
(१) अन्यापोहलक्षणो यो गोत्वादिः -- पा० २ पु० ।
For Private and Personal Use Only
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगाभवादः ।
त्वे नाभिमतं गोत्वादि यदि स्वरूपं तदा कथमलौकमित्यर्थः । खरूपविधाविति । स्वरूपत एव विधावित्यर्थः । किं च गोत्वमन्यापोहरूपं यदि विधिस्वरूपं भवेत् तदा स्वलक्षणतामामादयेत् तथा च वस्तुतस्तस्य मविकन्यकविषयता न म्यादित्यारु । स्खलक्षणम्य चेति। यद्वा स्वलक्षणमन्यापोहत्वेन ग्टह्यते इति वाभिमानोऽनुपपन्न इत्याह। स्वलक्षणम्य चेति। अपि चेति। पूर्वमश्वव्यारत्ते!शब्दादभानेपि नार प्रवर्तत इत्युकमिटानोमश्वा प्रतीत्येव नाश्वे प्रवर्त्तत इत्युच्यत इत्यपौनरुक्त्यम । ननु गोपटादश्वव्यात्तिन्त्र म्फरेन दा गां बधानेतिदेशितोगवाश्वमेकत्र पश्यन्नव बनाया सहि तत्र नाश्वप्रतोतिरित्यत श्राह। यदाविति । प्रवृत्युन्मखोणि प्रवज्ञानवानपि नाश्वे प्रवर्त्तते प्रेषविषयाहोरय भिन्न इति जानादा नायं प्रेषविषय इति ज्ञानाद्वा प्रेषविषयतावच्छेदकं बोल दिह नास्तौति ज्ञानाद्वा नायं गौरिति ज्ञानाद्वा न प्रवर्तत इत्यर्थः ।
भगौ • टौ । ननु व्या रत्तिर्न व्यावृत्त्यन्त राड्यावृत्ताऽनवम्दा नात् किन्तु स्वरूपत एव. विधिस्तु व्यावृत्तिप्रतियोगौति विशेष इत्याह । स्वरूपभेद एवेति । व्यात्तिस्तुच्छा तम्यामस्वरूपायां न स्वरूपभेदो विधित्वापत्ते रित्याह। अलोके ति। न चाविधि:पायाम्तम्या अलौकविषयके मविकन्यके विषयत्वमम्भव इत्याह । स्खलक्षणस्य चेति । नवगोज्ञानावि प्रवृत्तिवदश्वे निवृत्तिरनुभूयते तद न्यथानुपपत्त्या तम्यानुभविकगो विषयकत्ववदश्वव्यावृत्तिविषयक त्वमपि कल्प्यत इत्यत आह । अपि चेति । ज्ञानम्य स्वविषय
For Private and Personal Use Only
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
अात्मतत्त्वविवेक मौक
प्रवृत्तिजनकस्वभावतया गोज्ञानाइवि प्रवृत्तेरश्वे च प्रवृत्त्यभावोऽश्वाविषयत्वेनैवोपपन्नो न तस्याश्वव्यावृत्तिविषयकत्वकल्पक इत्यर्थः । प्रवृत्त्यन्मखोऽपि । निवृत्तिप्रयत्नेन रहितोपौत्यर्थः। तदर्थमपि न तम्य व्यावृत्तिविषयकत्वं कल्यं गोज्ञानानन्तरमश्वे गोत्वाभा वादेव तदपपत्तरिति भावः ॥
रघु० टौ । व्यावृत्तेनिःस्वरूपतया तत्र स्वरूपभेदोन संभवति किंतु सा स्वत एव व्यावृत्ता विधिस्तु सस्वरूप इति तस्वैव स्वरूपभेदः म चान्यापोह दति स्वरूपभिन्नम्य तस्य भानेऽन्यापोहभानमित्याशङ्कते। स्वरूपेति। स्वरूपभिन्नोविधिरवास्तवोभामते वास्तवो वा' श्राद्ये। अलौ केति। अलौकास्य निःस्वरूपतायास्त्वयवों तत्त्वात् मस्वरूपत्वे तु अलौकत्वव्याघात इत्याह । तस्येति । स्वरूपविधी मस्वरूपताभ्युपगमे। द्वितीये स्वलक्षणास्यति । स्खलक्षणस्य निर्विकल्पकमात्रवेद्यतायास्त्वयाऽभ्युपगमादित्यर्थः। अस्माकंतु विकल्प - विषयस्यान्यापोहशालिनोपि विधे: स्वरूपेण म्फरणं न विरुद्धमिति भावः। अपि च गोशब्दादन्यव्यावृत्तिभानं कि गवि प्रवृत्तये किवाऽ श्व तदभावाय उत अश्वानिवृत्तये, नैकमपोत्याह। अपिचेति । गोशटात्प्रत्यक्षतश्च प्रतोते गवि प्रवर्तते, नाश्वे, तम्यागोशब्दार्थत्वादिन्द्रियामन्निकर्षाच्चाप्रतीतेः प्रवृत्तौ प्रवृत्तिविषयप्रत्यक्ष ऽस्यापि हेतुत्वात्, यदात्विन्द्रियमन्निकर्षागोमाधारणाकारमश्व मुपलभते तदा गवाकया प्रवृत्त्युन्मुखोपि तत्र गोरन्योन्याभावं प्रतीत्य निवर्त्तते यदा त्वयंगौरितिभ्राम्यति तदा प्रवर्त्तत एवेत्यर्थः ॥
For Private and Personal Use Only
Page #306
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१
क्षणभङ्गवादः ।
37
Acharya Shri Kailassagarsuri Gyanmandir
स्यादेतत् नह्यनुभवमवधूय भवितुं क्षममिति
की विधिस्फुरणमपन्हुताम्, तदुपसर्जनीभूतस्तन्निषेधोपि स्फुरत्येव, अन्यथा विधेर वच्छेदकत्वानुपपत्तेः, न न्यतो विशेष्यमव्यावर्तयतो विशेषणत्वं नाम, न चाsन्यतो व्यावर्तनं व्यवच्छित्तिप्रत्यायनादन्यत्, ततो यथेन्दीवर पुण्डरोकादिशब्देभ्यो गुणीभूतनौलधवलादिविधिशेखरा प्रतोतिस्तदन्यव्यवच्छेदस्तु तद्गर्भार्भकायमाणस्तथा सर्वचेति चेत् । श्रस्तु तावदेवं, विधिस्तु स्फुरतोत्यच सम्प्रति नो निर्बन्धः, अन्यथाऽवच्छेद्यावच्छेदकयोरप्रतौ तेरवच्छित्तिरपि न स्यात् यथेोत्पला - दावेव नौलत्वाद्यप्रतीतौ ।
शङ्क० टी० । कौर्त्तिदिङ्नागादिभिगौरियमित्यादिविकल्पे विधिस्फुरण नास्त्येवेत्युक्तं ज्ञानश्रिया तु विधिस्फुरणमभ्युपगम्य निषेधस्फुरणमपि तत्र भवतीति स्वीकृतं यदाह 'तत्रापो हस्तगुणत्वेन गम्यत इति तदत्थाप्य दूषयति । स्यादेतदिति । न ह्यनुभवमभिभूय भवितुं चममित्यपि तन्य एव । तस्यार्थः श्रनुभवमभिभूय तिरस्कृत्य शास्त्रं भवितुं न क्षममिति । शास्त्रम्यानुभवानुसारित्वात् । तदुपसर्जनौभूतोविध्युपसर्जनीभृतः । श्रन्यथेति । व्यवच्छेदोयदि न स्फरेत्तदा गोलादेर्विधेर्व्यवच्छेदकत्वं न भवेदित्यर्थः । तदेवोपपादयति । नोति । व्यावर्त्तकं हि विशेषणमित्युच्यत इत्यर्थः ।
॥
(१) विशेषणत्त्वं - पा० २ ।
२६
For Private and Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
आत्मतत्त्वविवेके सटौके
ननु विशेषण व्यवच्छित्तिप्रत्ययं जनयति, अन्यतोव्यावृत्तिप्रत्यये तु किमायातमत आह । न चेति । स्फुट तर व्यावृत्तिप्रत्यये स्थानदृष्टांतेन (2) गवादिप्रत्ययानामपि व्यावृत्तिविषयत्वमाह । यथेति। इन्दीवर नौलोत्पलम् पुण्डरीक सितांभोजम् । नौलधवलादिविधिमेखरा नौलधवलादिविधिप्रधाना । तद्गर्भार्भकायमाणस्तक्रोवत्तौं । तथा सर्वत्र गोमहिषमातङ्गादिप्रतीतावपौत्यर्थः । अत्र सम्पतिपत्तिमाह। अस्विति । स्फुरितस्य विधेरचौकत्व यद्यपि तव हदि वर्तते तथापि विधिस्फुरणं स्वीकृतमेव त्वयेति तावत्पदार्थः । प्राथमिकविशिष्टज्ञाने निषेधो न स्फरतीत्यनुशयस्तावत्पदार्थ इति केचित् । तन्न । प्रथमविशिष्ट ज्ञानेपि व्यावृत्तिस्फरणात् । तदनं गुणकिरणावल्यामाचार्यः। अतड्यावृत्तिर्वैशिष्ट्यामिति । वैशिष्ट्यं च प्रथमविशिष्टज्ञानेपि भामत एव । यत्त विशेषणत्त्वज्ञाने व्यावृत्तिप्रत्ययो न विशिष्टज्ञान इति । तन्मन्दं । विशेषणात्वज्ञाने हि व्यावर्तकत्वं स्फुरेन्चत व्यावृत्तिः । यदप्यन्योन्याभावग्रहे वैधय॑ज्ञानं तन्त्रमिति । तदपि न । अन्योन्याभावत्वेन तद्हे तथैव, न तु वैशिष्यरूपतयाऽन्योन्याभावग्रहे तन्त्रमितिलीलावतीकण्ठाभरणे एव विस्ततम्(१)। अवच्छेद्यावच्छेदकयोरिति । विशेषणविव्ययोर्विधिरूपयोरित्यर्थः । व्यवच्छित्तिय॑वच्छित्तिप्रत्ययः । यथेति । नौलं नौलत्वमुत्पलमुत्पलत्वं च यदि न भासते तदाऽनौलादनुत्पलात् व्यावृत्तिर्न भासत एवेत्यर्थः ।
(१) विवतम् । पा० २।
For Private and Personal Use Only
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
२६१
भगौ • टौ ०। ननु यद्यप्यगोपोढोयमितिनास्तिपतौतिः - - - किन्त गौरित्येव तथापि तम्य विशिष्टज्ञानतया विशेषणविशेष्य सम्बन्धवद्विशेषणत्वमपि विषयः तच्चातयावृत्तिधौजनकत्व मिति तस्य व्यावृत्तिबुद्धिविषयत्वं सिद्धमित्याह । स्यादेतदिति । तदपसर्जनौभूतः तद्गुणीभूत इत्यर्थः। अन्यथेति। विधिरूपस्य गोत्वादिसामान्यस्य विशेषणत्वमपि व्यावृत्त्यविषयकत्वे विशिष्टज्ञानस्य न स्यादित्यर्थः । एतदनुरूपं दृष्टान्तमाह । ततो यथेति । इन्दौवरं नौलोत्पलम् । पुण्डरीकं सितपद्मम् । एवमपि विधिरूपस्फरणं प्रकृतं मिद्धमेवेत्याह । अस्विति। तावच्छब्देन ह्यनुपगमं सूचयति । तद्वौजन्त विशिष्टज्ञाने यद्यपि विशेषणं विषयस्तथापि तस्य विशेषणत्वं न भामते तम्यातड्यावृत्तिधौजनकत्वरूपस्य विशिष्टज्ञानानन्तरं भानात् विशेषणत्त्वे ज्ञात एव तत्र व्यावृत्तिभानात् अन्योन्याभावग्रहस्य वैधर्म्यग्रहाधीनत्वात् । न च दण्डपुरुषसम्बन्धा इति समूहालम्बनाद्दण्डौतिज्ञानस्याविशेषापत्त्या तस्य व्यावृत्तिविषयत्वं वाच्यम् । विशिष्ट ज्ञानस्य विशेषणज्ञानजन्यतया कारणाधीनस्यैव विशेषणताविशेषस्य सत्त्वात् । अन्यथा व्यावृत्त्याऽपि समूहालम्बनादविशेषापत्तेः । अन्यथेति । पदि विशिष्टज्ञाने विधिरूपयोविशेषणविशेष्ययोर्भानं न स्यात्तदा व्यावृत्तिधीरपि न स्यात् ॥
रघु० टौ. । विशेषणं तावदितरव्यावृत्तिबोधजनक विशेषणजन्या च विशिष्टबुद्धिरेवेति तस्यामवश्यमितरव्यावृत्तिर्भासते इत्याशङ्कते। म्यादेतदिति । व्यवच्छेदकत्वं विशेषणत्वं, विशेषणं हि नाट होतं नाप्यग्टहीतविशेष्यसम्बन्धमन्यव्यावृत्तिबुद्धिमाधत्ते परन्त
For Private and Personal Use Only
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
आत्मतत्त्वविवेके सटीक
विशेष्ये ग्रहौतमम्बन्धम, म एव च ग्रहोविशिष्टबुद्धिस्तदधौना तु पश्चात्तनौतरव्यावृत्तिबुद्धिरिति यद्यपि तत्वं तथापि विधिम्फरणा- . मात्रेणैव मम्प्रति कृतार्था वयमित्याशयवानाह। अस्तु तावदिति । अवच्छेद्यावच्छेद कयोर्विशेष्यविशेषणयोः । अवच्छित्तिरितरव्यावृत्तिबुद्धिः ॥
न च निषेध्यमस्पृशतो प्रतौतिनिषेधं स्पष्टमर्हति तस्य तन्निरूपणाधौननिरूपणत्वात् । न च निषेधान्तरमेव निषेामतरेतराश्रयप्रसङ्गात् । पगनपेक्षनिरूपणे तु विधौ नायं दोष इति । ततः प्रतोतावितरेनगश्रयत्वमक्तं मङ्केते सच्चार्य यत्परिहतं ज्ञानश्रिया. तदेतत् प्राम्यजनधन्धीकरणं गोलकादिवत् स्थानान्तरसञ्चागत् ।
• टौ । नन निषेधमात्रमेव भामतां किं निषेध्यम्योत्पलादर पि भा ने नेत्यत आह । न चेति । ननु चागवि महिषादौ या गोव्यावत्तिः गवि च धवलादो या गोव्यावृत्तिम्तयोरेव परम्पर विशोषणविशेष्यभावोऽस्तु कि विधेर्निष ध्यत्वेनेत्यत आह । न चेति । एवं मत्यन्योन्याश्रयापत्तिम्तदुक्क -
'मिद्धश्चाऽगौरपोधेत गोनिषेधात्मकस्तु मः ।
तदा गौरेव वक्रयो नत्रा य: प्रतिषिध्यते' ॥ इति । ननु भावोपि स्वाभावविरहरूप इति तत्राप्यन्योन्याश्रय
For Private and Personal Use Only
Page #310
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभङ्गवादः।
२८३
एवेत्यत आह । परानपेक्षेति। यद्यभावविरहात्मतया भावनिरूपणमवश्यं भवेत्तदाऽयं दोष: म्यात्किन्त स्वरूपेणापि भावनिरूपणं सम्भवत्येवेति कान्योन्याश्रय इत्यर्थः । अन्योन्यज्ञानाधौनमन्योन्यज्ञानमिति नैयायिकोकमन्योन्याश्रयमन्योन्यसङ्केतग्रहाधौनमन्योन्यमहेतग्रहणमिति बलतः मञार्य ज्ञानश्रिया यत्ममाहितं तदेतबाम्यजनम्य पामरजनम्य व्यामोहन, न तु परौक्षकस्य, यथेन्द्रजालिकोगटिकान्तरस्थाने गुटिकान्तरं निवेशयति । पृथग्जनास्तु ताद्रप्येणैव प्रतिपद्यन्त इत्याह । तत इति । सङ्केतेऽन्योन्याश्रयमचारो यथा अगौर्महिषादिर्महिषादिपदमङ्केतग्रहाधौनग्रहः गौच गोषदसङ्केतग्रहाधौनग्रह इति । अस्य च परौहारः गवादिरूपार्थग्रहाधौनोगोपदसङ्केतग्रहो न तु महिषादिपदमङ्केतग्रहस्तत्रोपयुज्यते वेनान्योन्याश्रयः म्यादिति । तथा च कल्यितय्यदूषणत्वादन्योन्याश्रयस्य नापत्तिरितिभावः ॥
भगौ• टौ । दूषणान्तरमाह । न चेति । यद्यगोव्यावृत्तिरौपदस्यार्थ: तीगोरूपप्रतियोगिनिरूप्यत्वागोरगोश्च गो निषेधाहमकतया गोनिरूप्यत्वादन्योन्याश्रयः इत्यर्थः । यदा:___मिद्धश्चाऽगौरपोह्येत गोनिषेधात्मकश्च मः ।
गौरेव म तु वक्रव्यो नत्रा यः प्रतिषिड्यात ' इति । ननु भावोऽप्यभावविरहरूप इति परम्पराश्रयत्वं तथैव स्यादित्यत आह । परानपेदेति । अभावविरहरूपतया भाने तथात्वेपि गोत्वादिना विधिरूपेण भाने नोकदोष इत्यर्थः। अयं चान्योन्या
For Private and Personal Use Only
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
आत्मतत्त्वविवेके सटीके
श्रयश्छलेन ज्ञानश्रिया परिहतः एवं किल परैरन्योन्याश्रय उच्यते अगोज्ञानात्तयावृत्तिजया अगोश्च महिषादिपदसङ्केत उपजीव्यातत्र चामहिषादिव्यावृत्तिस्तत्पदार्थः प्रमहिषादिश्च गौरिति गोपदमङ्केत उपजौव्य इत्यन्योन्यपदमङ्केतोपजीवनेनान्योन्यमङ्केतग्रह इत्यन्योन्याश्रयः यदा गोपदमङ्केतमुपजीव्य गोज्ञानं तदपजीवनादगोव्यावृत्तौ गोपदमझेतग्रह इत्यन्योन्याश्रय इति । तच्च न, गोपदसङ्केते हि ग्राह्येऽगोरूपाणां महिषादौनामानामेवोपजीवन, न तु तत्पदमोतस्य, नाप्यत्तरोत्तरान्योन्याश्रयः न हि गोपद सङ्केत उपजीव्योऽपि तु गोस्वलक्षणमेवेत्यादिना, तत् हस्तलाघवेन जतुगुडकस्यान्यत्र सञ्चारेण ग्राम्यजनस्य व्यामोहनं नत्वस्माकं, अर्थप्रतौतावेवान्योन्याश्रयस्योक्तत्वात् मङ्केते सञ्चार्य तदृषणं कल्पितदुय्यरूपं छलमित्यर्थः । यहा इत्थं मङ्क तेऽन्योन्याश्रयसञ्चारणं अपोहवादिन इव यस्यापि मते गोवजातिमति गोपदं शामिति वाक्यात् सङ्केतग्रहः तस्याप्यन्योन्याश्रयः शाब्दज्ञानस्य सङ्केतग्रहाधौनत्वात् । अथ नानादेशकालानुगतं माधारणं रूपं पुरस्कृत्य गोपिण्डेषु व्यवहाराछक्रिग्रहो न वाक्यादतोनान्योन्याश्रयः, तदा ममाऽप्यगोव्यावृत्त्यादिशब्दमनपेक्ष्य तद्विजातीयाशेषव्यावृत्तौ गोशब्दवाच्यतां प्रतिपद्यत इति परिहारः सङ्केते मञ्चारणाच्छलमित्यर्थः । ननु नाऽन्योन्याश्रयो निषेधान्नरस्यैव निषेध्यत्वात् तस्य चाऽनादिवासनावशादेवोपस्थितेः। न च तत्राऽपि निषेधान्तरमेव निषेध्यमित्यनवस्था । अनादित्वेन परिहारात् । अथैकगोव्यक्त्यन्योन्याभावोऽन्यस्यां गोव्यकावस्तौति मा गौर्न स्यादिति यावङ्गोव्यक्त्यन्योन्याभाववतामगोपदार्थत्वं वाच्यम्
For Private and Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
२६५
तावतां च प्रतियोगिनामुपस्थितियदि गोत्वत्वेन तदाऽन्योन्याश्रय दति चेत् । न। अनादिवामनावशादेव तावतामुपस्थितेः अभिनवघटादिव्यतरपि घटत्वादिना वासनाविषयत्वात् । मैवम् । अनादिवामनावणाद्यावत्प्रतियोगिनामुपस्थितावपि प्रतियोगितावन्दकरूपाज्ञाने तावतामभावा निरूपणात् । न च तदकारणम् प्रमेयत्वादिरूपेणाऽप्यपस्थितानामभावनिरूपणापत्तेः । न च तादृशौ प्रतियोग्युपस्थितिम्तत्प्रतिबन्धि केति वाच्यम् । निर्विकल्पात्मकप्रतियोग्यपम्यितावष्यभावनिरूपणापत्तेः । तम्पात् प्रतियोगितावच्छेदकविशिष्ट प्रतियोगिज्ञानमभावनिरूपकमिह नाऽस्तीति कथमभावनिरूपणम् ।
रघु० टौ। अपि च यत्किञ्चिदितरच्यात्तिरतिप्रसका यावदितरव्यावृत्तिः यावदितरानवगतो दरवगमा । न च सर्वेषामितरेषां प्रातिविकरूपेणाश्वत्वादिना भान जन्मनां सहस्रणापि शक्यं न वा भवतां भाविकमश्वत्वादिकं ताद्रप्येणाप्रतीतानां वाऽगवां विकन्यवामनयाप्युपस्थापनं शक्यं, मेयत्वादिना चोपस्थितिर्न भेद निरूपणक्षमा प्रतियोगिताबच्छेदकरूपेण प्रतियोग्युपस्थिति विना तदसम्भवात् । यत्किंचिड़वेतरत्व तु गवान्तरमाधारणं गोमानेतरत्वेन भाने च गोत्वं भाविकमनुगतमुपेतव्यमित्याह । न चेति । निषेध्यं निषेधप्रतियोगिनं । अथ गवेतरेतरत्त्वमेव गोत्वं तत्राह न चेति । निषेधान्तरं गवेतरत्वरूपनिषेधविशिष्टम् । तक्रम् -
For Private and Personal Use Only
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
आत्मतत्त्वविवेके सटौके
'मिद्धश्चागौरपोह्येत गोनिषेधात्मकश्च मः ।
तत्र गौरेव वक्रव्यो नना यः प्रतिषिध्यत' इति । मङ्केत इति। अगोव्यावृत्तोगोपदवाच्य इति वाक्याहोपदशक्ति
ह्या तदाक्यप्रवृत्तिश्च गोपदशक्रिग्रहाधौनेतियद्यन्योन्याश्रयः तदा गौपदवाच्येत्यत्रापि म स्यात्, यदि च प्रत्यक्षादिनोपस्थिते गोत्वविशिष्टे व्यवहारादयं गोपदवाच्य इत्यादिवाक्यादा मङ्केतग्रह इति नान्योन्याश्रयस्तदा तथैवोपस्थिते गवेतरापोढे तत एव म इति सञ्चार परौहारौ । जानश्रिया ज्ञानधनेन ज्ञानातिरिक्तपदार्थानभ्युपगन्त्रा बाह्येनेत्यर्थः ॥(९)
स्फुरतु विध्यलोकमिति चेत्। न। व्याघातात । किञ्चिदिति विध्यर्थो न किञ्चिदिति चाऽलोकार्थः । अतद्रपपरात्तिमात्रेणालौकत्वे स्खलक्षणस्याऽप्यस्लोकत्वप्रसङ्गात् । रूपमाचपरावृत्तौ तु कथं विधिर्नाम ।
शङ्क० टौ । तदत्र धर्मोत्तरस्य मतं शङ्कते। स्फरविति। यदाह'असत्यरूपमादर्शयन विकल्पः कथं बाह्यमदृशमादर्शयेत् तयोरत्यन्तवैधा'दिति । विध्यलोकमिति हि कर्मधारयोऽत्र विवक्षितः । तथा च विधित्वमलौकत्वं च नैकत्र सम्भवति, किञ्चित्त्वं हि विधित्वमकिञ्चित्त्वं ह्यलोकत्वमिति परिहरति । न व्याघातादिति । ननु गोलमगोव्यावृत्तिरिति कृत्वाऽलोकमित्युच्यते । व्यवहारबलातु
(१) ज्ञानश्रियेत्याद्यारभ्य बाह्येनेत्यर्थ इत्यन्तः पाठः पुस्तकान्तरे
नास्ति ।
For Private and Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
२६७
विधिरेवानोविध्यलोकत्वं न विरुद्धमित्यत आह । अतट्रपति । स्खलक्षणम्या प्यतद्रपपरावृत्तिसम्बन्धादलौकत्वमेव प्रमज्यत इत्यर्थः । ननु खलक्षणेऽतद्रूपपरावृत्तित्वं गोत्वादिकं तु रूपमात्रपररावृत्तिरिति कथं स्वलक्षणस्यालोकत्वमित्यत आह । रूपमात्रेति । स्खलक्षणादेतावता भेदेपि पुन: प्रक्रि एव व्याघात: न ह्येक निःस्वरूपं मखरूपं चेत्यर्थः ।।
भगो. टी. । ननु विधिरूपमलोक विकल्पगोचरः । तथा च विधित्वेनाऽन्यानपेक्षनिरूपणतया नान्योन्याश्रयः अलौकत्वेन च व्यावृत्तिव्यवहाररास्पदत्वमित्यन्यः शकते । म्फरविति । परमार्थतो विधिश्च तदलोकं चेति न सम्भवति विरुद्धरूपदयम्यकत्राभावादिति परिहरति । व्याघातादिति । तदेव म्फटयति । किञ्चिदिति । नन स्वरूपविशेषव्यावृत्त्याऽलोकत्वं विधित्वेन व्यवहारविषयतया न विधित्वमिति तयोरविरोधः म्यादित्यत आह । अत पेति । स्वलक्षणापि स्वरूपविशेषव्यावृत्तिमत्त्वादित्यर्थः । ननु तंत्र न स्वरूपमा व्या वृत्तिः स्वतोऽपि स्वरूपत्वात्, गोत्वे तु स्वरूपमात्रच्यात्तिरिति वैषम्यमित्यत आह । रूपमात्रेति ॥
रघु० टी०। विध्यलोकमिति कोऽर्थः : किं विधिखरूपमलोकं किं विधित्वेनारोपितं किं वाऽग्टहौतव्यनिभेदकमिति । प्राद्य आह । व्याघातादिति । - - रूपव्यावृत्त्या अनुगतस्य
१९
For Private and Personal Use Only
Page #315
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
विधेरलौकत्वमिति चेत् । किमतद्र पव्यावृत्त्या रूपमात्रव्यावृत्त्या वा। श्राद्य अतदिति । द्वितीये रूपमात्रेति ॥
विध्यंशस्यारोपितत्वादयमेव दोष इति चेत् । न । स्वलक्षणविधेर्विकल्पासंस्पर्शात् सामान्यविधेरनुपगमात् परिशेषादलोकविधौ विरोधस्यैव स्थितेः । ___ शङ्क • टौ । नवलौके विधित्वमारोपितं स्फुरतौति विध्यलौकमिति ब्रम इति कुतो विरोध इति शङ्कते। विध्यंशस्येति । अलोके खलक्षणस्य विधेराशङ्का न मम्भवति । भारोपो हि विकल्पम्तत्र च स्खलक्षणस्फरणं त्वया नेव्यते । मामान्यं यगोत्वादि स एव विधिस्तत्रारोप्यत इत्यपि नास्ति । मामान्यविधेस्त्वयाऽनङ्गौकारात् । तथा चालौकमेव विधिरित्यायातं, तत्र च विरोध उक एवेति परिहरति । स्वलक्षणेति ॥
भगौ• टौ । ननु परमार्थालौके विधित्वमारोपितमित्येव विध्यलोकमित्य स्याऽर्थ इत्याह । विध्यंजस्येति । आरोपितं तत्र तद्विधित्वम् तत्खलक्षणरूपं वा सामान्यरूपं वा । श्राद्ये खलक्षणविधेरिति । अन्त्ये मामान्येति । तथा च विधित्व स्यारोपाभावात् परमार्थतो विधिश्वालोकं चेति विवक्षितमेवं च व्याघात इत्यत पार । परिशेषादिति ॥
For Private and Personal Use Only
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षगाभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
२६६
रघु ० ट ० । द्वितीयं शङ्कते । विध्यंशस्येति । खलक्षणरूपो विधिरारोप्यते सामान्यरूपो वा । श्रद्ये स्वलक्षणविधेरिति । तव मत इति शेषः । द्वितीये सामन्योति । न हि कचिदपि कश्चित्सामान्यरूपो विधिरुपेयते भवता य इहारोप्येत इति 1 तथा चारोपासम्भवादलीके भासमानं तदायमेव विधित्वं वाच्यम्, तथा च विरोध एवेत्याह । परिशेषादिति ॥
(१)
भेदाग्रहाद्विधिव्यवहारमाचमिति चेत् । सम्भवेदप्येतत् () यदि स्वलक्षणमपि विधित्वमपहाय स्फुरेत् यदि चालोकमपि निषेधरूपतां परिहृत्य प्रकाशेत । न चैवम् । उभयोरपि निरंशतया प्रकारान्तरमुपादायाप्रथनात् निकस्यां (शांशिभावस्थात एव मूल एव मिहितः
अप्रथमानरूपासम्भवाच्च । काल्प
कुठारः ।
शङ्क० टी० ० । ननु स्वलक्षण विधेरारोपं न ब्रूमो येन विकल्पे तत्स्फुरणं स्यादपि तु तद्भेदाग्रहमात्रं ब्रूम इति शङ्कते । भेदाग्रहादिति । भेदाग्रहो विध्यलोकयोस्तदा भवेत् यदि विधिविधित्वेन न स्फुरेदलौकं वा तत्त्वेन । तथा च न सम्भवति autofu तत्वेनैव स्फुरणात् । न हि शुक्रित्वेनैव भासमानायाः शुक्रे
(१) भवेदेवमिति पाठः शङ्कर मिश्रसम्मतः । सम्भवेदप्येवमिति पाठो भगौरथठक्करसम्मतः ।
(२) काल्पनिकस्यापीति भगीरथठक्करसम्मतः पाठः ।
For Private and Personal Use Only
Page #317
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३००
आत्मतत्त्वविवेक सटौके
रजतभेदाग्रहः मम्भवति व्यवहारोपयोगी चेति परिहरति । भवेदेवमिति । निरंशतया निर्धर्मकतया । प्रकारान्तर स्वरूपातिरिक प्रकारम् । ननु यः प्रकारो न भामते तेन भेदाग्रहः स्यादित्यत पाह । अप्रथमाने ति । तत्र प्रमाणाभावादिति भावः । एतच्च परमतेनोक्तम् । तेन विधौ रूपान्तरानभ्युपगमात् । अलौकमात्रपरं वैतत् । ननु अलौकम्बलक्षणयोः पारमार्थिकधर्माभावेऽपि काल्पनिक धर्ममादायारोप .एव स्यात् । तथा च विधेर्विकन्यासंस्पर्शपि न दोष दत्यत आह । काल्पनिकम्येति । भारोपस्य हि मूलं भेदाग्रहः स तु निरस्तस्तदा काऽऽरोपमम्भावनेत्यर्थः । न च विशेषदर्शने सत्यप्याहार्य एवावमारोप: स्यादिति वाच्यम् । तम्य व्यवहारानङ्गत्वाद्यवहारार्थमेव हि म्फरणं चिन्यत इति भावः ।
भगौ• टौ। नन माभूदारोपो विध्यलोकयोर्भदाग्रहायवहारः स्थादित्यत आह । भेदाग्रहादिति । मात्रपदमारोपव्यवच्छेदार्थम् । भेदाग्रहो वैधाग्रहः । तावन्मात्र च न व्यवहाराङ्गमिति माधारणरूपग्रहाऽपि तद्धतर्वाच्यः न च विध्यलौकयोः किञ्चित्माधारणं रूपमम्ति येन तयोर्भानं स्यात् । तथा च विधित्वालोकत्वाभ्यामेव तयोर्जाने कुतो भेदाग्रहा - - - - - भेदयोहादित्याह । सम्भवेदप्येवमिति । निरंशतया निर्धर्मकतयेत्यर्थः । न च रूपान्तरेणापि भेदाग्रहः सम्भवतीत्याह । अप्रथमानेति । यद्यपि विधावप्रथमानमपि रूपं सम्भवति तथापि खलक्षणे यावन्तो धर्मास्तावतां स्वलक्षण - - - - - यम इति
For Private and Personal Use Only
Page #318
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः।
विवक्षित्वेदमुकम् । यद्वाऽलौकस्थाप्रथमानपारमार्थिकरूपाभ्यपगमेऽलौकत्वव्याघात इत्यलोकमात्रपरमेवेदम् । ननु तयोनिरंशतया पारमार्थिकाप्रथमानरूपासम्भवेपि काल्पनिकममम्भेदमादाय तत्प्रथनं स्थादित्यत आह ! काल्पनिकस्थापौति । अंशांशिकल्पनायामपि भेदाग्रहो मूलं म चोकरीत्या निरस्त एवेत्यर्थः । न च विघोषदर्शने मत्येवाहार्यारोपरूपा कल्पना म्यादिति वाच्यम् । तथा मत्य प्रथमानवविरोधात् कन्त्यनाया एव तत्प्रथनत्वात् - - - - - - दगायां च निरंशतातादवस्थात ॥
रघु • टौ । हतौयं गते । भेदाग्रहादिति । अभेदव्यवहारो हि व्यावर्त केन रूपेणानुपस्थितयोरूपस्थितयोश्च माधारणेन भेदाग्रहाद्भवेत् न चेह तत्सम्भव इत्याह । मम्भवेदपोत्यादि । निषेधरूपतां विधिविरु. रणरूपताम् । उभयोरपि । भवतामिति शोषः । निरंशतया निर्द्धर्मकतया । प्रकारान्तरं साधारणं रूपम् । उपस्थितयोावर्तकविधित्वनिषेधत्वाग्रहेणाभेदव्यवहार इत्यपि नास्ति स्वतो विलक्षणतदभयातिरिक्रयोर्विधित्वनिषेधत्वयोर्भवता तानभ्युपगमात् तव तयोर्निर्धर्मकत्वादित्याह । अप्रथमानेति । निर्द्धर्मकयोरपि तयोः कान्पनिकाभ्यामेव विधित्वनिषेधत्वाभ्यां सह काल्पनिको धर्मधर्मिभावो भविष्यतीत्याह । काल्पनिकम्येति । अंगांशिभावो धर्मधर्मिभावः । अत एव नित्यं विशेषदर्शनग्रस्तत्वादेव । मूले भेदाग्रहे। तदधौनत्वात् कल्पनायाः । प्रथामत्स्यात्यपनौतस्य विधित्वस्य निषेधत्वम्य च विधौ निषेधे च
For Private and Personal Use Only
Page #319
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३०२
www.kobatirth.org
आत्मतत्त्वविवेक मटाक
ग्राहको विकल्प एव विशेषदर्शनम श्रतस्तद्विरहदशायां भेदाग्रहो न विरुह्यत इति चेन्न । तत्र विधेर्विकल्पासंस्पर्शात् श्रमत्ख्यातिनिरासात् गोत्वादौ प्रतीयमानस्य विधित्वम्य वास्तवत्वे बाधकाभावाच्चेति ॥
15.27.
०
Acharya Shri Kailassagarsuri Gyanmandir
साधारणं च रूपं विकल्पगोचरः न चालौकं तथा भवितुमर्हति । तस्य हि देशकालानुगमो न स्वाभाविकः) तुच्छत्वात् । न काल्पनिकः तस्याः क्षणिकत्वात् । नारोपितः (१) अन्यचाप्यप्रसिद्धेः ।
10
प्रकारान्तरेण विधिस्फुरणं साधयति । साधारणं चेति । श्रनुगतप्रत्ययोऽनुगतधर्माधौनो न चालोकमनुगतमित्यर्थः । भाविकः स्वाभाविकः । तुच्छत्वात् । निःस्वभावत्वात्। ननु कल्पना मंवृत्तिः सा स्वकीयमनुगमं गोलादावली के ग्रहौव्यतीत्यत श्राह । न काल्पनिक इति । कल्पनाया अपि संवृत्तेर्देशतः कालतश्चाननुगमात् ज्ञानत्वेन तस्या अपि क्षणिकत्वादित्यर्थः । ननु गोत्वादि यद्यप्यलोकमननुगतं च तथाप्यन्यत्र दृष्टं देशत्वानुगमं तत्रारोपयिष्यतीत्यत श्राह । नाप्यारोपित दूति । तादृशस्य कस्यापि त्वयाऽनभ्यपगमादित्यर्थः ॥
(९) भाविक इति शङ्कर मिश्रभगौरथ ठक्करसम्मतः पाठः । (२) नाप्यारोपित इति शङ्करमिश्रसम्मतः पाठः ।
For Private and Personal Use Only
-
Page #320
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगाभङ्गवाटः ।
भगौ• टौ। दूषणान्तरमाह । साधारण चेति । नानादेशकालानुगतमित्यर्थः । भाविकः पारमार्थिकः । तुच्छत्वात् निःस्वभावत्वात् । काल्पनिक इति । कल्पनाया नानादेशकालानुगमः परम्परासम्बन्धन विषये भामत इति कल्पनैवोपाधिरिति विवक्षितं कल्पनाविषयौकत इति वा । श्राद्ये तम्या इति । कल्पनैव चणिकत्वेनाननुगता कथं तदपाधिकमनुगतत्व - मित्यर्थः । अन्त्ये नाऽऽरोपित इति । अमत्स्यातेश्च निरामादिति भावः ॥
रघु० टी० । प्रकारान्तरेण वास्तव विधिस्फरणं माधयति । साधारणं चेति । माधारणं बहुतरदेशकालमम्बद्धम् । तस्य अलोकस्य । काल्पनिक इति कोऽर्थः ? किं कल्पनोपाधिक: नथा च स्वधर्म एव बहुदेशकालमम्बद्धः कल्पनया गोत्वादौ रात इति ? अथान्यदौय एवायं कल्पनाया विषय इति । श्राद्यपि सम्बन्धी विषयित्वं वृत्तिर्वा । नाद्यः गोत्वादि नानादेशकाल - विषयकमिति प्रतीत्यापत्तेः । अन्ये त्वाह । क्षणिकत्वादिति । बहुकालानवस्थायित्वादित्यर्थः। बहुकालावृत्तित्वाच्चेत्यपि द्रष्टव्यम् । द्वितीयं दूषयति । नारोपित इति । अमख्या तेश निरामादिति भावः ॥
भेदाग्रहादेकत्वमाचमनुसन्धौयत इति चेत् । न, भाविकस्य भेदस्याभावात्, भावे वा काल्पनिकत्वस्य
For Private and Personal Use Only
Page #321
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक माके
व्याघातात्, परमार्थासतः परमार्थाभेदपर्यवसायित्वात्
आरोपितस्याग्रहानुपपत्तेः, अभेदारोपानवकाशाच्च, पारोपितासत्त्वस्य परमार्थसत्त्वग्रसङ्गात्, चतुःकोटिनिर्मुक्तस्य चातिप्रसञ्जकत्वात्, तदग्रहस्य त्रैलोक्यपि सुलभत्वात् । अन्यत्र पारमार्थिकभेदप्रतौती कथमभेद आरोप्यतामिति चेत् । एवं तर्हि यस्य प्रतिभासे यन्नारोप्यते नियमेन तस्यैवाप्रकाशे तदारोप्यम्, न तु तन्नामकमात्रस्य अतिप्रसञ्जकत्वात्। अत एव न व्यधिकरणस्यापि सतोऽसतो वा भेदस्याग्रहोऽभेदारोपोपयोगौति ।
शङ्का • टौ । ननु विकल्पविषयाणामलोकानां परस्परभेदो न गृह्यते एतावताऽनुगतप्रत्ययः स्यादिति शङ्कते । भेदेति । पारमार्थिकस्तावदलोकानां भेदो नाम्ति यदग्रहः स्यादित्याह । भाविकम्येति । नन्वस्तु तेषां पारमार्थिको भेद इत्यत आह । भावे वेति । पारमार्थिकधर्माश्रयत्वेन विकल्पे विषयाणां पारमार्थिकत्वप्रसङ्गादित्यर्थः । ननु यथा रजते रजतभेदः परमार्थतोऽसन्नेव न ग्राह्य ते तथा विकन्यविषयाणां पारमार्थिकोऽसन्नेव भेदः स्यादित्यत आह । परमार्थेति । यथा रजतस्य नत्र परमार्थाभेदः पर्यवम्यति तथा कल्पना विषयाणामपि परमार्थाभेदः स्यात् । तथा च सिद्धं विकल्पविषयाणां देशकालानुगमोपि विषयत्वं चेत्यर्थः । ननु विकल्पविषयेषु यो भेद
For Private and Personal Use Only
Page #322
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
३०५
पारोपितः तस्याऽग्रहं ब्रम इत्यत आह । आरोपितस्येति । भारोपश्चाग्रहश्चेति विरोध इत्यर्थः । ननु यस्य भेद स्यामत्त्वमारोप्यते तस्याग्रहः स्यादित्यत आह । पारोपितेति । असत्त्वं चदारोपितं तदापि परमार्थमन्नेव भेदस्तत्र स्यात् तथा च पुनरलोकत्व प्रमङ्ग इत्यर्थः । कोटिः प्रकारः। चैलोक्येति । तथा च सर्वत्रैवानुगतप्रत्ययः स्यादिति भावः । ननु घटपटादावत्यन्तविलक्षणे भेदप्रतीतिरेवास्त्यतो न भेदाग्रहो न च तदधीनाऽनुगतप्रत्यय इति श्राह। अन्यत्रेति । पारमार्थिकभेदग्रहश्चेदभेदारोपपरिपन्थौ तदा पारमार्थिकभेदाया एवाभेदारोपानुगुणः स्यादिति विकल्पविषयाणां पारमार्थिकभेदोऽन्धुपगन्तव्यो यदग्रहेणाभेदारोपः स्थादिति पारमार्थिकधर्मकतया(१) मिळू पारमार्थिकत्वं विकल्पविषयाणामित्यर्थः । तन्नामकेति । अव्यपदेश्यभेदस्येत्यर्थः । अत एवेति । प्रतिप्रसञ्जकत्वादेवेत्यर्थः । न हि यमजयोर्भेदो न रह्यते एतावतैव निरजतयोरभेद अारोप्यते । घटस्य वा खात्मप्रतियोगिकोऽस दो न गृह्यत एतावतैव शक्तिरजतयोरभेद भारोप्यते इत्यर्थः ।
भगौ• टौ। ननु विकल्पविषयाणामलोकानां भेदाग्रहादलौकत्वमात्रग्रह एवानुगतत्वभानमित्याह । भेदाग्रहादिति । अलौकानां भेदः पारमार्थिको वा पारमार्थिकासत्ताको वा पारोपितो वा पारोपितासत्ताको वा अलोको वा व्यधिकरणो
(१) धर्मवत्तया इति २ पु० पा० ।
For Private and Personal Use Only
Page #323
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके मटौके
वा। श्राद्ये भाविकम्येति । द्वितीये परमार्थति । हतीये आरोपितस्यति। आरोपितस्येव तद्गत्वादित्यर्थः । चतुर्थ आरोपितामत्त्वस्येति। पञ्चमे चतुःकोटौति । उतचतुःकोश्यतिरिकाव्यपदेश्यभेदाग्रहादभेदारोपे त्रैलोक्येऽप्यभेदारोप: स्यादित्यर्थः । नवलौकभेदाग्रहस्य सर्वत्र सम्भवेपि यत्र घटपटादौ पारमार्थिकभेदस्याग्रहस्तत्रैवाभेद धारोप्यतेऽतो यत्र तद्वहस्तत्र नाभेदारोपः स्यादित्याह । अन्यत्रेति । तथा मति पारमार्थिकभेदस्यैवाग्रहोऽभदारोपहेतुरित्यलोकभेदाग्रहे प्यभेदारोपो न म्यादित्याह । एवं तर्होति । यदिति तादात्म्यम् । षष्ठं निराकरोति । श्रत एवेति । घटपटयो: पारमार्थिको भेदः पाशटङ्गकूर्मरोम्णोश्च काल्पनिकोयोभेदः तदनयोरग्रहोऽपि नाभेदारोपहेतुः अन्यभेदाग्रहादन्यत्रारोपेऽतिप्रमङ्गादेवेत्यर्थः ॥
रघु० टौ। अननुगतानामेवालोकानां भेदाग्रहादभेदारोपेणानुगतव्यवहार इत्याह। भेदाग्रहादिति । अलौकानां भेदः पारमार्थिको वा परमार्थामत्ताको वा आरोपितो वा प्रारोपितासत्ताको वा अलौको वा व्यधिकरणो वा। श्राद्ये भाविकस्यति । भावे चेति । तहतभेदस्य पारमार्थिकत्वे तस्यापि पारमार्थिकत्वात् असतः मदाश्रयत्वानुपगमात् । द्वितीये परमार्थेति । तद्भेदस्य तत्रामत्त्वं यदि पारमार्थिकं तदा तत्र तटभेटोऽपि पारमार्थिको यथा स्वलक्षणे खभेदासत्त्वस्य पारमार्थिकत्वे स्वाभेदः पारमार्थिकः तथा च मिद्धं नः समौहितमिति । हताये श्रारोपितम्येति । श्रारो
For Private and Personal Use Only
Page #324
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
पितस्यैव तद्हरूपत्वात् भेदग्रहे चाभेदारोपानवकाशात् श्रारोपितभेदम्य पारमार्थिकाभेदपर्यवमायित्वात् भारोप्यारोपविषयपारमार्थिकत्वमन्तरेणारोपानुपपत्तेः। एतेन कालान्तरारोपितस्य तदानीमग्रह इत्यपि प्रत्यकम् । चतुर्थ प्रारोपितामत्वम्येति । भदस्य च पारमार्थिकत्वे प्रतियोग्य नु योगिनोरपि पारमार्थिकत्वाचालौकत्वमिति । पञ्चमे चतुःकोटौति । कोटि: प्रकार: । अलौकभेदाग्रहम्यभेदारोपहेतुत्वे तस्य सार्वत्रिकतया मर्वत्रैवाभेदारोपः म्यादित्यर्थः । अलौकभेदाग्रहस्य मत्त्वेपि पारमार्थिकभेटग्रहेण प्रतिबन्धानाभेदारोप इत्याशते । अन्यत्रेति । तर्हि पारमार्थिकभेदग्रहम्य प्रतिबन्धकताया आवश्यकत्वे अलौकभेदाग्रहग्य तथात्वे मानाभाव इत्याह । एवमिति । कथं तर्हि रजत एव रजतभेदग्रहे न रजताभेदप्रत्यय इति चेत रङ्गादो मतः पारमार्थिकम्य रजतभेदम्यारोपेण प्रतिबन्धादिति प्रतौहि । कूर्मरोमवाजिविषाणयोः कथं नाभेदप्रत्यय इति चेत् परमार्थसतोरेव रोमविषाणयोरारोपितकूर्मवाजिसम्बन्धयोः पारमार्थिकभेद ग्रहण प्रतिबन्धादिति ग्रहाण । एवं शशश्टङ्गवाजिविषाणयोरप्यनुसन्धेयम् अमरख्यातौ माधकाभावम्योकत्वात् । षष्ठे अत एवेति । अमत इति। परेषामसयभेदस्यासत्त्वात् । व्यधिकरणास्य यस्य कस्यचिद्भेदस्याऽग्रहो यद्यभेदग्रहे हेतुः तदा तम्य मार्वत्रिकत्वात् ग्टह्यमाणभेदानामप्यभेदप्रत्यय प्रमङ्गः । श्रथ निखिलानामेव तेषामग्रहस्तथा तर्हि रायोः कयोश्चिदपि भेदग्रहे काप्यभेदप्रत्ययो न म्यादिति ।
For Private and Personal Use Only
Page #325
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
नापि न्यायादन्यापोहसिद्धिः तदभावात् । यद्भावाभावसाधारणं तदन्यव्यात्तिनिष्ठं य यञ्चात्यन्तविलक्षणानां सालक्षण्यव्यवहारहेतुस्तदन्यव्यात्तिरूपम् इति न्याया स्त इति चेत् । न। कालात्ययापदेशात् । न हि प्रथमानस्य निष्ठा न्यायसाध्या नाम, प्रवनशरोरं तु चिन्तितमेवेति निष्फलः प्रयासः । यदा चानलोक एव ध्रुवं न्यायस्यानुभवाभामः तदा कैव कथाऽलोके। न हि तस्याप्रतीयमानर्माप किञ्चिदस्ति यन्यायेन सामित्युक्तम् । ___ शङ्क० टौ । गोत्वादौनामन्यव्यावृत्तिरूपत्वे प्रमाणं पाते । यदिति । भावाभावमाधारण्यमस्तिनास्तिप्रत्ययविषयत्वं श्राश्रयनाशानाशयोरप्यनाशित्वं वा। अन्यव्यावृत्तिनिष्ठा खरूपं यस्येत्यर्थः । तथा च गोत्वमन्यव्यावृत्तिस्वरूपं भावाभावमाधारणत्वात् अत्यन्तविलक्षणानां शबलधवलादौनां सालक्षण्यव्यवहारहेतुत्वाहा । मालक्षण्यं समानलक्षणत्वं मादृश्यं वा । अत्रोभयत्र बाधमाह । नेति । प्रत्यक्षतो विधेः स्फुरणस्य व्यवस्थापितत्वादिति भावः । एतदेवाह। न हौति। यदेति । अनौषण्यसाधकमपि न्यायमौ षण्यग्राहि प्रत्यक्षं बाधते चेत्तदा अलोकमाधकं सुतरां तद्विरोधि प्रत्यक्षं बाधिष्यत इत्यर्थः । ननु प्रत्यक्षमपि खविषये न्यायं बाधतां, विषयान्तरे. न्यायः प्रवर्त्तिव्यत एवालोकेपौत्यत आह । न हौति ॥
For Private and Personal Use Only
Page #326
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षमाभङ्गवादः।
३०६
भगौ० टौ। भावाभावामाधारण्यमाश्रयनाशानाशयोरविनाशित्वमित्यर्थः । निष्ठा रूपम् । यच्चेति । मिथो व्यावृत्तानामनुगतव्यवहारहेतुत्वमित्यर्थः । उभवत्राप्यमूतत्वं दृष्टान्तः । बाधं स्पष्टयति । न हौति । बद्धि यद्रषेण प्रथते तस्य मेव निष्ठा । प्रथनं च विधित्व नैवेति ताट्रप्यमेव तस्येति निषेधरूपतामाधनं धर्मिग्राहकमानबाधितमित्यर्थः । यदि च निषेधरूपतयैव प्रथनं तदा तत एव ताप्य सिद्धौ व्यर्थमनुमानमिति भावः । धनकोकस्थेकेन रूपेण प्रथनेपि रूपान्तरेणाऽप्रथनं सम्भवेत् । अलौके तु तदपि नास्ति तत् किं न्यायेन माध्यमित्याह । यदा चति ॥
रघटौ। व्यावृत्तिनिष्ठमिति । निष्ठा खरूपम् । रति अनेन प्रकारेण । तेनानुरूपोपनयलाभः । कालात्ययापदेशात् धर्मिग्राहकप्रत्यक्षेण विधित्वेनैवोल्लेखात् । अनेकरूपशालिनोपि विधेः मम्भवद प्यग्टह्यमाणं रूपं यदानुभवबाधान्न मिड्यति तदा कथमसम्भवदप्यग्टह्यमाणरूपस्यालोकस्याग्रह्यमाणमनुभवबाधितं रूपं सेत्स्यतीत्याह । यदा चेति ॥
किञ्चेदं भावाभावसाधारण्यं न तावदभयरूपत्वं विरोधात् । न तहमत्वमनभ्युपगमात्। न हि गोत्वसभावस्यापि धर्म इत्यभ्यपगम्यते । न तवमित्वमनैकान्तात् । व्यक्तिरपि भावाभावधर्मशालिनी न निषेधैकरू पेति। न तदुभयसादृश्यमसम्भवात् ।
For Private and Personal Use Only
Page #327
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
अतनिवृत्त्येव तथात्वे साध्याविशेषात् । नाप्यस्तिनास्तिसामानाधिकरण्यं विरोधात् अन्यथासिद्धेश्च । न हि यदस्ति तदेव नास्तीतिप्रत्ययगोचरः स्यात् । प्रकारान्तरमाश्रित्य स्यादेवेति चेत् । एवं तर्हि तमेव प्रकारभेदमुपादाय विधिव्यवस्थायां को विरोधो येन प्रतिबन्धः सियत । तस्य विधिरूपतायामस्ति नाम (किमधिकमुपनेयमिति चेत् । निषेधरूपत्वेपि नास्ति नाम कि)मधिकमुपनेयमिति समानम् । अत एव साधारण्यमिति चेत् । तथापि किं तदुभयात्मकत्वमुभयपरौहारो वेत्यशक्यमेतत् ।
शाङ्ग• टो। किं च न्यायोपि विचारं न महत इत्याह । किं चेति । विरोधादिति । न हि य एव भावः स एवाभाव इति भवतीत्यर्थः । न हि गोत्वादेर्भावाभावोभयधर्मत्वमस्माभिरभ्युपगम्यत इत्याह । न तदिति । ननु गोत्वे जातित्वं वर्त्तते वर्त्तते च गणाद्यत्यन्ताभाव इत्यभयधर्मित्वमेव भावाभावमाधारण्यं म्यादित्यत आह । न तद्धर्मित्वमिति । अनैकान्तिकत्वमाह । व्यक्तिरपौति । ननु व्यक्तरपि स्वाभावनिषेधात्मकत्वमत्येवेत्यत पाह। निषेधैकेति । विधित्वस्यापि तत्र मत्त्वादित्यर्थः । असम्भवादिति । भावाभावयोहि मादृश्यं तदभयवृत्तितायां
(१) अस्तिना किमिति रघनाथशिरोमणिसम्मतः पाठः । (२) नास्तिना किमिति रघुनाथशिरोमणिसम्मतः पाठः ।
For Private and Personal Use Only
Page #328
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः।
३१९
गोत्वादेर्भवेत् । नचैतत्सम्भवतीत्यर्थः । ननु भावे चाभावे चातयावृत्तिरस्त्येवेति तत्स्वरूपं गोत्वं कथं तदभयमादृश्यं न भवेदित्यत पाह। अतड्यावृत्त्यैवेति। गोत्वादेरतड्यावृत्तिरूपतायां सिद्धायां तथा स्यात्तट्रपता च न मिद्धेत्यर्थः । केचित्तु भावाभावाभ्यां गोत्वादेः मादृश्यमिति शङ्कार्थमाहुः । गोत्वे च न भावत्वं नाप्यभावत्वमिति परिहारार्थ बाधितवन्तः । तच्चिन्यम् । अस्तिनास्तिमामानाधिकरण्यमिति । अस्तिनाम्तिप्रत्ययविषयत्वमित्यर्थः । तदुभयपदवाच्यत्वं वा। विरोधमेव विवृणोति । न हौति । एकस्य विधिनिषेधप्रत्ययाविषयत्वादित्यर्थः । अन्यथा सिद्धिं विवरौतमाशङ्कते । प्रकारान्तरमिति । श्राश्रयनाशानाशप्रयुक्रमस्तिनास्तिसामानाधिकरण्यमित्यर्थः । तर्हि तदघटितं विधेरपि गोत्वस्यास्तिनास्तिसामानाधिकरण्यं नान्यव्यावृत्तिरूपतामाधनायामन्यथा सिद्धि-१ रित्याह । तौति । प्रतिबन्ध इति । यद्भावाभावमाधारणं तदन्यव्यावृत्तिनिष्ठमिति प्रतिबन्ध इत्यर्थः । तस्येति । सामान्यस्य गोत्वादेः तथा च गौरेतावतवास्तित्वे लब्धेऽस्तौति पुनरुकमित्यर्थः । नास्तौति विरुद्धमित्यपि द्रष्टव्यम् । निषेधेति । नास्तौति पुनरुतं अस्तौति विरुद्धमिति ममानमित्यर्थः । अत एवेति । अस्मादेव विरोधपौनरुत्यभयादित्यर्थः । उभयात्मकत्वं भावाभावात्मकत्वं उभयपरौहारो न भावत्वं नाप्यभावत्वम् । अशक्यमिति । परस्परविरोधे हि न प्रकारान्तरस्थितिरित्यर्थः ॥
(१) सिद्धेः-पा० २ पु० ।
For Private and Personal Use Only
Page #329
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१२
आत्मतत्त्वविवेके सटौके
भगौ० टौ। उभयेति । भावाभावरूपत्वमित्यर्थः । तद्धर्मत्वं भावाभावधर्मत्वम् । तद्धर्मित्वं भावाभावरूपधर्मशास्तित्वमित्यर्थः । असम्भवादिति । गोत्वस्य भावाभावाभ्यां न मादृश्यमस्ति । न हि भावत्वाभावत्वे सादृश्यं गोत्वे द्वबस्याप्यवृत्तेः । नाप्यतन्निवृत्त्याश्रयत्वमेव तत् व्यकावनैकान्तादित्यकलादित्यर्थः । ननु चातन्निवृत्तिवमात्रेण तदुभयमादृश्यं स्थादित्यत आह । अतन्निवृत्त्येति । गोत्वस्यातन्नित्तिरूपत्वस्यैव साध्यवादित्यर्थः । सामानाधिकरण्यमस्तिनास्तिधौविषयत्वं तत्पदवाच्यत्वं वेत्यर्थः । तद्यद्य करूपेण विवक्षितं तबाह । विरोधादिति । अथ रूपान्तरेण तत् । तत्राह । अन्यथेति । अन्यथासिद्धिं स्फटयितुमाह । प्रकारान्तरमिति । अस्तिनास्तिमामानाधिकरण्यानुपपत्त्या तस्य भावाभावरूपत्वमित्येव भावाभावसामानाधिकरण्यमस्त्वित्यर्थः । अशक्यमिति । उभयत्रापि व्याघातादित्यर्थः ॥
रघु० टौ. । उभयेति। भावाभावावुभयम् । निषेधैकेति । खाभावनिषेधरूपत्वेपि खतो विधित्वात् । मादृश्यम् मादृश्यरूपत्वम् । असम्भवात्। प्रभावावृत्तित्वेन तथात्वासम्भवात् उभयवृत्तेरेव धर्मस्य सादृश्यत्वात् । भवेदेवं यदि गोत्वं भावो भवेत्, न त्वेवम्, किन्तु गवान्यात्मकमहिषादिव्यावृत्तिः, मा च निरात्मके प्रभावे गवात्मनि वर्तत इत्यत आह । अतदिति । निवृत्त्या निवृत्तिरूपत्वेन । माध्याविशेषात् । निवृत्तिरूपत्वस्यैव माथत्वात् । केचित्तु गोत्वस्य भावाभावसादृश्यं न भावत्वाभावत्वम्, असम्भवात् । नाप्यन्य -
For Private and Personal Use Only
Page #330
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अत
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
F
व्यावृत्तिमाचं बावनेकान्तात् नाप्यन्यव्यावृत्तिरूपत्वम्, भावे श्रभावात् । यदि चाभावमात्रमा दृश्यमन्यव्यावृत्तिरूपत्वं हेतू कुर्यात्त चाह । साध्याविशेषादितौत्याङः । श्रस्तिनास्तिमामानाधिकर ण्यम्, तादृशस्य विकल्पस्य व्यपदेशस्य वा विषयत्वम्, खलक्षण तु न विकल्पस्य न वा व्यपदेशस्य विषयः, धर्मधर्मिणोश्चाभेदो नातो व्यभिचार इति भावः । तदेकेन रूपेण विवक्षितं रूपान्तरेण वा । श्राद्ये विरोधादिति । द्वितीये श्रन्यथेति । विरोधं विवृणोति । न हौति । न हि यद्येन रूपेणास्तौतिविकल्पव्यपदेशयोर्विषयः तेनैव रूपेण नान्तौति विकत्वव्यपदेशयोरपौत्यर्थः । प्रत्ययः प्रतौतिर्व्यपदेशश्च प्रतौयतेऽनेनेति व्युत्पत्त्या । विधिरूपत्वे बाधकं शङ्कते । तस्येति । अस्तिना विधित्वबोधकेन । उपनेयम् विधेयम् । तथा चास्तीति पुनरुक्तम् विधित्वशून्यत्वबोधकं च नास्तीति विरुद्धमित्यपि द्रष्टव्यम् । निषेधत्वम् विधित्वशून्यत्वम् । अपनेयम् निषेध्यम् । श्रवास्तीति विरुद्धमित्यपि द्रष्टव्यम् । एवं पौनरुत्य विरोधाभ्यामेव । बोधकास्ति नास्तिव्यपदेशयोग्यत्वमेव माधकम्, एकैकव्यपदेशा योग्यत्वेनैकैका न्यात्मकत्वं एकैकात्मकत्व - विरहो वा वियत् श्रर्थाद्भावाभावात्मकत्वे भावाभावात्मकत्वविर हे वा पर्यवस्येत्, तच्च विरोधान्न सम्भवतीत्याह । तथापौति ||
भावाभाव
भावाभावसाधारण्यमभावत्व -
३१३
For Private and Personal Use Only
-
तस्मादस्ति नास्तिभ्यामुपाध्यन्त रोपसम्प्राप्तिः प्राप्तोपाधिनियमो वेति सार्थकत्वं तयोः । तदेतद्विधावपि
40
Page #331
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१४
अात्मतत्त्वविवेके मटौके
तुल्यम् । शान्ताशेषविशेषत्वादलोकपक्षे क्वोपाध्यन्तरविधिस्तन्नियमो* वेति विशेषदोषः। ततो गोशब्दो गोत्वविशिष्टव्यक्तिमात्राभिधायो पर्यवसितः, तास्तु विप्रकोर्णदेशकालतया नार्थक्रियार्थिप्रार्थनामनुभवितुमौशत इति प्रतिपत्ता विशेषाकाङ्कः। सा च तस्याकालाऽस्ति गोष्ठे कालाक्षी धेनुर्घटोनौ महाघण्टा नन्दिनौत्यादिभिर्नियामकैविधायकैर्वा निवार्यत) इति विधौ न कश्चिद्दोषः। गोत्वविशिष्टसदसशक्तिमात्रप्रतौतेस्त देव त्यादिपदप्रयोगवैफल्यमिति चेत् तावमात्रप्रतिपत्त्यर्थमेव तत् । अनेकप्रतिपत्त्यर्थन्तु तदुपयोगः तस्य प्रागप्रतौतेरित्युक्तम् ।
शाङ्क • टौ। निषेधरूपत्वेऽस्तिनास्तिसामानाधिकरण्येन विरोधपौनरुक्त्ये यथा त्वया ममाधेथे तथा विधिरूपत्वे मयापौत्युपमहारव्याजेनाह। तस्मादिति । उपाध्यन्तरोपमङ्क्रान्तिमये स्वयमेव स्फुटयिष्यति । त्वत्पक्षे नैतदपि मम्भवतीत्याह । शान्तेति । अलौकस्य केनाप्यपाधिना वैशिष्ट्यमेव न सम्भवतीति न विधि:(२) । खपक्षेऽस्तिनास्तिमामानाधिकरण्यं समर्थयति । तत इति । तास्तु व्यायः । अर्थक्रियाएँ गोकार्यदानदोहनाद्यर्थो । तत्प्रार्थनां तदुपादित्माम् । अनुभवितुं प्राप्नुम्, भू प्राप्तावितिधात्वनुसारात् । तदयमर्थः । गां दद्यात् गां धुच्च गां बधानेति देशित: सर्वासां
* स्तनिषेध इति पु० पा० ।। (१) निवर्तत इति शङ्करमिश्रसम्मतः पाठः। (२) सम्भवतीत्यर्थः पु० पा०।
For Private and Personal Use Only
Page #332
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः |
Acharya Shri Kailassagarsuri Gyanmandir
३१५
गवां दानादेरशक्यतया तावद्पादित्यैव नोत्पद्यते, दूरे तु प्रवृत्तिः, यदा तु विशेषमधिगच्छति विशेषोपादानमहिम्ना तदा प्रवर्त्तते, म च विशेषो यत्राप्राप्त एव बोध्यते तदा विधायकैः मः, यदा तु सामान्यतो देशादीनां प्राप्तानामेव विशेषो बोध्यते तदा नियामकैः वाकारस्तु व्यवस्थित विकल्पार्थः । मा चाकाङ्क्षा निवर्त्तत इत्यग्रेतनेनान्वयः । एवं च गौरस्तौति तत्कालीनध्वमाप्रतियोगित्वं बोध्यते । नास्तीति तत्कालीनध्वंम प्रतियोगित्वं तदाश्रयस्य बोध्यते । श्रात्मास्तीत्यात्मनो वर्तमानकालसम्बन्धी बोध्यते, नात्मास्तीत्यनाश्रितत्व ) मात्मनोबोध्यत, गोष्ठे गौरस्तौति देशो नियम्यत इत्याद्यूह्यम् । ननु गोपदात्सदसयतिमात्र प्रतीतमेव चेत् तदास्त्यादिपदवैय्यं तदवस्यमेवेत्याह । गोत्वेति । तावन्मात्रेति । श्रस्त्यादिपदानामपि यदि गोत्वविशिष्टपिण्डप्रतिपत्तिमार्च फलं तदा भवत्येव पौनरुत्यं एतदेव तु नास्तीत्यर्थः ।
भगौ० टौ० । ननु गोत्वस्य विधिरूपत्वे • तत एवास्त्यर्थमिद्धेरस्तिपदपौनरुक्त्यं नास्तीत्यनेन विरोधश्च स्यात्, एवं निषेधरूपत्वेपि नास्तीत्यनेन पुनरुक्रमस्तीत्यनेन विरोधश्च स्यादित्यत श्राह । उपाध्यन्तरेति । उपाध्यन्तरम् धर्मान्तरम् । गोपदाद्विधिरूपगोलविशिष्टज्ञानेपि वर्तमानत्वमस्तिपदेनोपनीयते । न हि भावत्वमेव वर्तमानत्वम्, श्रतीतादेरपि भावत्वात् । गोत्वमस्तोत्यच नित्यत्वादेव तलाभ प्रामाणिकत्वं तेनोपनीय । सामान्यतय
(१) नास्त्यात्मेत्यत्रानाश्रितत्वं - पा० २ ० ।
For Private and Personal Use Only
Page #333
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६
आत्मतत्त्वविवेके मटौके
देशादिमम्बन्ध प्राप्तेऽस्ति गोष्ठ कालाक्षी धेनुरित्यादिना देशविशेषादिबोधनमन्य देशादिनिषेधश्च बोधत इत्यर्थः । निषेधात्मकत्वे बाधकमाह । शान्तेति । विधिपक्षे धर्मान्तरप्राप्तिनियमौ स्फट यति । तत इति । मा चाकासा निवार्यत इत्यन्वयः । गोष्ठत्वादिना तद्देशाद्यप्राप्तौ विधायकैः तत्प्राप्तौ तु नियामकैरिति व्यवस्थित विकल्पः । ननु धर्मधर्मिणोरभेदानेदेपि व्यक्त्या तमादाय पौनरुक्त्यमेवाह । गोत्वेति । धर्मधर्मितोमैंदाद्धर्मस्य च निराश्रयस्य बोधयितुमशक्यत्वादसतोपि पौनरुक्त्य नेत्याह । तस्य प्रागिति ॥
रघु • टौ । तलिमम्तिनास्तिव्यपदेशावनुपपन्नावेवेत्यत पाह। तस्मादिति । उपाध्यन्तरम् देशकालविशेषसत्वासत्वरूपम् । तस्याप्राप्तौ प्रापणं प्राप्तौ तु नियमनमिति । शान्ताशेषविशेषत्वात् निःस्वरूपत्वात् । प्रतिपत्ता गोएदजन्यगोजानवान् । विशेषाकाङ्क्षः गौरितिवाक्यप्रवणानन्तरं अत्यादिविशेषाकाङ्क्षः, गौरितिवाक्यश्रवणानन्तरं अस्यादि विशेषमाकाङ्क्षत इत्यर्थः । अस्तित्वादिकं न धर्म्यतिरिक्त, धर्माधर्मिणोरभेदादित्यायवानाशङ्कते । गोत्वेति । धर्मधर्मिणोर्भद एवेत्याशयेनोत्तरयति । तावन्मात्रेत्यादि । अथ भावाभावमाधारण्यं श्राश्रयस्य मत्व व विनाशेष्यविनाशित्वम्, तदन्यथासिळू, नित्यत्वात्कार्यस्यैवाश्रयनाशनाश्यत्वात् ॥
यस्तु निपुणम्मन्यो विकल्पमेव पक्षयति स्म, यज्ज्ञानं यद्भावाभावसाधारण प्रतिभामं न तेन तस्य विषयत्वम्,
For Private and Personal Use Only
Page #334
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
३१७
यथा गोज्ञानस्याश्वेनेत्यादि । तद्यदि गोविकल्पस्याश्वविषयत्वमेव तद्भावाभावसाधारण्यं गव्यपि बा तथा. ततः साध्याविशिष्टत्वम् ।
शङ्क० टी० । गोत्वमन्यव्यावृत्तिरूपमत्र विधिरूपतया प्रतीयमानस्य गोत्वस्य पक्षौकरणे बाध एव श्रन्यस्य तु गोत्वस्याप्रतीततयाऽऽश्रयासिद्धिरिति तदुभयदोषं परिजिहीर्षु जनश्रौर्विकल्पमेव पचयति स्म तदेतस्य नैपुण्यं विकल्पोविषयेण निरूपणीयः म च विधिरूपतयैव भामत इति, तथापि बाधापरीहार इति निपुणमन्यता । यजज्ञानमिति । ( गोज्ञानं गोविषयं गोभावाभावसाधारणत्वात् श्रश्व ज्ञानवदिति मानार्थः । यद्वा श्रयं गौरिति विकल्पो न गोविषयकः, तद्भावाभावमाधारणत्वात्, गां बधानेति गोविकल्पवद्धिति मानार्थः । यथा गोज्ञानम्याश्वेन विषयेणाविषयित्वमिति वदता श्रश्व ज्ञानस्यापि गवा विषयेणाविषयित्वमिति ध्वनितम् । तथाचाश्व ज्ञानमेव दृष्टान्तः । श्रन्यथोपसंहाराभावात् । गोभावाभावसाधारणत्वं यदि गवाविषयत्वमेव, तदा साध्या विशिष्टत्वमित्याह । तद्यदीति । गोज्ञानस्याश्वेन विषयेणाविषयित्वमश्वाविषयत्वेनैव त्वया वाच्यमिति भावः । गव्यपति ! गोविकल्पस्य गोवलक्षणभावाभावसाधारण्यं तदविषयत्वमेव । तथा च माध्यावैशिष्ट्यमित्यर्थ : (१) । ) यो विकल्पो यद्भावाभावसाधारणः म तेन विषयेण विषयौ, यथा गोविकल्पोऽश्वभावाभावसाधारण
(९) कुण्डलीस्थः पाठो नास्ति ३ पु० ।
For Private and Personal Use Only
-
Page #335
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८
आत्मतत्त्वविवेके सटी के
वाचावेन विषयेण विषयो, तथा च गोस्खलक्षणं न गोविकल्पविषयो न वा गोत्वं विधिरूपं तद्विषय इति । अत्र तद्भावाभावमाधारणत्वं यत्तदविषयत्वे हेतूकत तद्विकल्प्य दूषयति । तदा हौति। गोविकल्पम्याश्वभावाभावसाधारणत्वमश्वाविषयत्वमेवं गोखलक्षलभावाभावमाधारणत्वमपि गोखलक्षणाविषयत्वमेव वाच्यं । तथा च साध्या विशिष्टत्वं १) तदविषयत्वेनैव तदविषयत्त्वमाधनादित्यर्थः । एवं गोत्वेपि विधिरूपे वाच्यम् ॥
भगौ• टौ०। यस्त्विति । गोविकल्पो बाह्यम्य गोर्भावेऽभावे च तुल्यप्रतिभाम इत्यभयमिद्धम्, अतो यथाऽश्वभावाभावयोस्तुल्यप्रतिभामो गोविकन्यो नाश्वविषयस्तथा बाह्यगोरूपविषयोपि नेत्यर्थः । विकन्यपक्षौकरणे नाश्रयामिद्धिर्नवा विध्यविषयकत्वम्य माध्यस्य बाध दति नैपुणम्, तस्य विषयनिरूप्यतया विषयविधित्वग्रहे कम्मान्न बाध इति तन्मन्यता । यदि तदविषयत्वमेव तद्भावाभावमाधारण्यं तबाह । तद्यदौति । गव्यपौति । गव्यपि बाह्य वस्तुभूते गोविकन्त्यम्य तथात्वमविषयत्वमिति माध्यावैशिष्ट्यम, गवाविषयत्वमेव गोविकल्यस्य भावाभावमाधारण्यं यत इत्यर्थः ॥
रघु • टौ । यस्त्विति । गोत्वं व्यावृत्तिरूपं विधिरूपं वा न पक्षः, श्राद्य मिद्धमाधनं, अन्त्ये प्राश्रयामिद्भिः, सिद्धौ बाध इति दोषं परिजिहोर्ष निपुणम्मन्यो न तु निपुणः । गोविकल्प
(१) वैशियंपा।
For Private and Personal Use Only
Page #336
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः !
३१६
दूत्यत्रापि गौरनुपाख्यः स्वलक्षणो वा विषयतया पक्षतावच्छेदकः, श्राद्ये अस्माकमाश्रयामिद्धिरमत्रव्यातिविरहात्, द्वितीये च भवतां स्वलक्षणम्य विकल्पागोचरत्वात्, गोचरत्वे वा बाधः, गौगोरियनगतव्यवहारहेतुत्त्वेन पक्षत्वमिति यदि तदा तादृशव्यवहारविषयत्वादिना तदिति ममानत्वात् । इत्यादौत्यादिपदेन गोलक्षणभावाभावमाधारणप्रतिभामश्च गोविकल्प इत्यस्य सङ्ग्रहः । तद्भावाभावसाधारण्यं हि तम्य मत्व दवामत्वेपि जायमानत्वं, तदस्तित्वनास्तित्वयोर्यादृशत्वं तदग्राहकत्वमिति वा तदस्तित्वनास्तित्वाकाशोत्थापकत्वं वा तद्विरहो वा तदस्तित्वनाम्तित्वा ग्राहकत्वं वा नाद्यः । विकल्पस्य विषयाजन्यस्य विनापि विषयमुपपत्तेः, अजनकस्यापि विषयत्वाविरोधात्, कथमन्यथा तवालोकं खाकारो वा विकल्यविषयः । द्वितीये त्वाह । तद्यदौति । बाह्य स्वाकारातिरिक्त वस्तुनि ॥
अथास्यादिविशेषाकाङ्क्षा, तदाऽसाधारण्यम् । न यदाहृतो गोविकल्पोऽश्वात्यादिविशेषमाकाङ्क्षति । नियमविधौ तु विरोध एव । न ह्यतहिषयस्य तदिशेषनियमाकाङ्क्षा नाम, गोज्ञानस्यापि विशेषनियमाकाङ्गाप्रसङ्गात् ।
शङ्क • टौ । ननु यो विकन्यो यत्रात्यादि विशेषाकासा मुत्थापयति स तेन विषयेण विषयौ न भवतोति व्याप्तिर्विव
For Private and Personal Use Only
Page #337
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२०
आत्मतत्त्वविवेके सटौके
क्षितेत्यत पाह। प्रथास्त्यादौति । गोविकल्पम्याश्वगोचराकासोस्थापकत्वेनाश्वाविषयत्त्वं यथा तथा गोगोचराकाशोत्थापकत्वेन गवाविषयत्वं साध्यं तत्र गोविकल्पम्याश्व गोचराकाशोत्यापकत्वमेव नास्ति येनाश्राविषयत्वं प्रसाध्य तदृष्टान्तेन गवाविषयत्त्वं सेत्स्यतौत्यर्थः। एतदेवाह । न हौति । दृष्टान्त एवायमनुपपन्नः, माधनविकलत्त्वपर्यवमायित्वात् मामान्यतस्तदाकांक्षोत्थापकत्त्वस्य माधनम्यैव ततो व्यावृत्तेरत एवाम्यामाधारण्य मित्ययः(१) । ननु तद्धर्मनियामकत्त्वं तद विषयत्त्वे हेतूकर्त्तव्यमित्यत आह । मियमेति । गेहे गोष्ठे वा गौरिति तद्धर्मनियामकत्त्वं तद्विषयतया व्याप्तमतो विरोधात्तदविषयतां न माधयतीत्यर्थः । विरोधमेव म्फटयति । न होति । ननु कथमयं विरोध इत्यत आह । गोजानम्येति । अश्वाविषयत्वेनेवोभयसिद्धत्व नेत्यर्थ: (२) ॥
भगो. टौ. । अथेति। तत्र भावाभावाकाङ्क्षोत्थापकत्वमेव हेतु रित्यर्थः । श्रामाधारण्यम् सपक्षादपि व्यावृत्तिरित्यर्थः । तदेव म्फोरयति । न हौति । भागामिद्धिरपि मन्तव्या, सर्वस्य गोविकल्पस्यास्त्याद्याकासानुत्थापकत्वात् । ननु स्ववाचकपदोपमन्दाने स्वविशेषनियमविधिगोचरत्वं हेत्वर्थः, यथा ह्यभावस्य विघोषा देशकालकता नास्तौतिपदोपमन्दाने नियम्यन्ते, तथास्तौतिपदोपसन्दाने सद्भावविशेषा इत्यत श्राह। नियमेति ॥
(१) इति भावः-पा० ।
(२) सिद्धस्येत्यर्थः-पा० ।
For Private and Personal Use Only
Page #338
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षगाभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
०
रघु०
।
टौ । तृतीये अस्तित्वादिसामान्याकाङ्गोत्थापकत्वं देशविशेषादिनियत तदाकाङ्क्षोत्थापकत्वं वा श्राद्ये अथेति । श्रमाधारण्यं दृष्टान्तस्य माधनविकलत्वात्, तदेव विवृणोति । न होति । विरोधाच्चेत्यपि द्रष्टव्यम् । अतद्विषयविकल्पस्य तत्रास्तित्वाद्याकाङ्क्षा हेतुत्वायोगादिति । श्रन्धे नियमेति । श्रसाधारणं चेत्यपि द्रष्टव्यम् ! न चतुर्थः श्रसिद्धेः, गोविकल्पस्यास्तित्वाद्याकाङ्क्षा हेतुताया अनुभवसिद्धत्वात् कचिदजननस्य कारणान्तरविरहप्रयुक्तत्वात् ।
तदीयसदसत्त्वानुपदर्शनं चेत्, तद्यदि स्वरूपमेव ततोऽसिद्धिर्दोषः । न हि गोविकल्पो गोस्वरूपं (१) नोपदर्शयतीति मम कदापि सिद्धम् । तव (९) चाद्यापि । उपाध्यन्तरं ( ) चेदनैकान्तः । न हि यो यस्योपाध्यन्तरं नोपदर्शयेत् नासैा तदपौति ( ) नियमः ।
शङ्क० टौ० । ननु गोविकल्पस्य गोखलचणसदसत्वानुपदर्शकत्वाद्गोस्वलचणाविषयत्वं वेत्स्यतीत्यत आह । तदीयेति । सदसत्त्वं यदि गोस्वरूपमेव तदा तदनुपदर्शकत्वं हेतुः खरूपासिद्ध
(१) खरूपमेव इति १ पु० पा० । (२) तवाप्यद्यापि इति १ पु० पा० । (३) चेत्तदा इति १ पु० पा० | (४) वमपीति इति १ पु० पा० ।
41
For Private and Personal Use Only
Page #339
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक मटों के
एवेत्यर्थः । ननु मया तस्य गोस्वरूपानुपदर्शकत्वमभ्यपगम्यत एवेति कथं स्वरूपासिद्धिरित्यत आह । तवेति । अद्यापि त्वया यत्ने क्रियमाणे तल्वरूपानुपदर्शनं न साधितमम्तीत्यर्थः । ननु सदसत्वं न वस्तुरूपं येनासिद्धिः म्यादपि तु मत्त्वामत्वयोस्तदुर्मयोरनुपदर्शकत्वं हेतु: म्यादत प्राह । उपाध्यन्तरमिति । धर्मिभिन्नमित्यर्थः । अनेकान्त इति । धर्मानुपदर्शकमपि धम्पदर्शकं भवत्येवेत्यनकान्त इत्यर्थः । मन्दिग्धानकान्तिक इत्यन्ये । अनियममेव दर्शयति । न हौति ॥
भगौ. टौ० । मदमत्त्वं धर्मिस्वरूपं वा तद्भिन्नं धर्मान्तरं वा, श्राद्य तद्यदोति । धर्मिखरूपत्वेऽदर्शकत्वं स्वरूपामिद्यमित्यर्थः । अन्य उपाध्यन्तरमिति । अनेकान्तः मन्दिग्धानकान्तिकमित्यर्थः । अन्येषां पक्षसमतया व्यभिचाराभावात् । यदा मर्वा विकन्याव्यापकतया भागासिद्ध इत्यर्थः । तदोयमदमचोपदर्शके विकल्प तदभावात्, न च तस्य न पक्षत्वम्, किन्तु विशिष्टजानत्वादेव साध्यमनुमेयम, विशेष्यासंस्पर्श विशिष्टज्ञानत्वाभावात् । मन्दिग्धानैकान्तिकमेव स्फुटयति। न हौति । धर्मधर्मिणोनिस्य भित्रमामग्रीकवादित्यर्थः ।
रघ. टौ । पचमे त्वाह । तदीयेति । अनेकान्तो व्याप्यत्वामिद्धः ॥
For Private and Personal Use Only
Page #340
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगामड़वाद।
ननु नियम एव। तथाहि यन्न यत्समवेतधर्मबोधनं न तत् तत्स्वरूपबोधनं, यथा गोविकल्पशब्दौ तुरगे। तथा च तैा गयपि नोलत्वाद्यपेक्षति व्यापकानुपलब्धिः। धर्मिबोधेपि हि धर्माणां कस्यचिद्दोधः कस्यचिदबोधश्चेत्युपकारभेदान्नियमः स्यात, उपकारभेदश्च शक्तिभेदानवेत, न चैवं प्रकृते, अनवस्थाप्रसङ्गात् । ततः(२) शक्तरभेदादपकाराभेदे सपिाधिसहित बोधोऽबोधो वेति यो गतिरिति प्रतिबन्धसिद्धिः । दुष्प्रयुक्तमेतत् । उपाधितहतां भेदे प्रतिनियतसामग्रौबोध्यत्वादेव तदयोगपद्ये बोधाबोधोपपत्तेः। प्रतिनियतसामग्रोबोध्यत्वस्यापि स्वभाववैचियनिबन्धनत्वात्, तस्यापि स्वकारणाधीनत्वात्, तस्याप्यन्वयव्यतिरेकसिद्धत्वात्, तस्यापि कार्यान्नेयत्वादिति ।
शङ्क० टी० । ननु यद्यत्ममवेतं धर्म नोपदर्शयतीति नियम एव । तथा चायं गौरिति विकल्पः शब्दो वा गोगतं नौलादि नोपदर्शयत्यतो गामपि नोपदर्शयति । तत्समवेतधर्मविषयतया व्याप्या तद्विषयता च गो विकल्पशब्दाभ्यां निवर्तमाना तद्विषयता. मादाय निवर्तत इत्यर्थः । व्याप्तिमेव द्रढयति । धर्मिबोधेति ।
(१) दबोधइत्य० इति १ पु० पा० । (२) तत्र इति २ पु० पा० ।
For Private and Personal Use Only
Page #341
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४
आत्मतत्त्वविवेक सटीके
धर्माणामिति । धर्माणां मध्य इत्यर्थः। उपकारे एपकारापेक्षा शाकावपि प्रात्यन्तरापेक्षायामनवस्थाभयेन धर्मिधर्मोहे पाहकाणां समानेव भकिरिति धर्मिणि ग्राह्यमाणे तङ्गताः सर्व एव धर्माग्योरन्नतो धर्म्यपि न ग्राह्यत इत्यायातम् । अत्र च विकल्प शब्दानां स्वलक्षणाविषयत्वमा परस्योद्देश्यं, न तु व्यावृत्तिविषयत्वमपि, तत्परत्वे मानम्यानुपदर्शनादित्यवधेयम् । उपाधितहतामिति । भेदस्य बहुशः साधितत्वादिति भावः । तदयोगपद्य दत । धर्मिग्रहधर्मग्रहमामय्योरयोगपद्य इत्यर्थः । ननूनं ममानशकिकत्वमतः प्रतिनियतमामग्रीवेद्यात्वमेव कथमत शाह । स्वभाववैचित्र्येति । ननु विचित्रस्वभाव एवानुपपत्र इत्यत आह । स्वकारणेति
भगौ• टो० । पूर्व मदसवमात्रानुपदर्शकत्वं विकृतम्, इदानौं धर्मान्तरानुपदर्शकत्वं हेतुमाह । यति । दृष्टान्ते शब्दपदं तज्जन्यज्ञानपरम् । यहा बोधनपदे भावकरणव्यत्यत्त्या हेतद्वये क्रमेण गोविकल्पगो शब्दो दृष्टान्तौ । ननु गोशब्दविकल्पयो!त्वत्वात्मकधर्मापदर्शकत्वाद्धेत्वमिद्धिरत पाह। नौलत्वादौति । तद्बोधनेपि नौखत्वादेरबोधनमस्त्येवेति यावत्तद्गतधर्मानुपदर्शकत्वं हेतुरित्यर्थः । यद्यप्यनेन गोखलक्षणाविषयकत्व मिद्धावपि विकन्त्यस्य व्यावृत्तिविषयकत्वं न मिद्यति, न वा गोत्वस्य व्यावृत्तित्वम्, तथापि विकल्पत्वात् स्वातिरिक्रपारमार्थिकाविषयत्वं विकल्पस्य सङ्गविकल्पवत् माध्यमित्याः । व्याप्ति
For Private and Personal Use Only
Page #342
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणाभवादः ।
३२५
ग्राहकमाह । धर्मिबोधेपौति । धर्माणामिति निर्धारणे षष्ठी । धर्मिज्ञानेपि कश्चिद्धी ग्टह्यते कश्चि वेत्युपकारभेदानियमः स्यात्, एवमुपकारेपि कर्तव्ये उपकारान्तरस्य शकावपि शक्त्यन्तरापेक्षायामनवस्थेत्युपकारशक्त्योरभेदो वाच्यः, तथा चैकोपाधिविशिष्ट धर्मिग्रहे मकलोपाधिविशिष्टतद्वहः स्यादित्यर्थः । तदाह ।
एकोपकारके ग्राह्ये नोपकारास्ततोपरे ।
दृष्ट तस्मिनदृष्टा ये तद्गुहे सकलग्रह इति । मामग्रीभेदाद्धर्मिबोधेपि कस्यचिद्धर्मस्य बोधेपि कस्यचिदबोध: स्थादिति मन्दिग्धानेकान्ति कमित्याह । उपाधितद्वतामिति ॥
रघु० टी०। बोधनत्वं बोधरूपत्वं बोधजनकत्वं यत्पत्तिभेदात् । तथा च विकल्पे धर्माबोधरूपत्वेन धर्मिबोधरूपत्वाभावः शब्द च धर्माबोधकत्वे धर्मिबोधकत्वाभाव: माध्य इति । प्रथामिद्धो हेतुर्गाधर्मगोत्वबोधनत्वात् तयोरत अाह । नौलेति । तथा च यत्किंचिद्धर्माबोधनत्वं हेतुन तु धर्ममात्राबोधनत्वमिति भावः । नियम माधयति। धर्मोति। धर्माणां मध्ये । एतदुक्तं भवति, ज्ञायमाने धर्मिणि धर्मभ्य ज्ञानं धर्मिणि मत्तामात्रेण, धर्मिजनित ज्ञानानुकूलोपकारशालित्वेन वा, पाद्य युगपत्मर्वधर्मग्रहणध्रौव्यं, अन्ये धर्मिणोपकारस्य जनने स्वरूपेण तदनुकूलशनिशालिवेन वा । प्राये अविरोधात्मर्वत्रोपकाराधानायुगपत्मर्वग्रहणम् । द्वितीयेऽपि शक्तिरेका अनेका वा । एका चेत् पूर्वोक्तमनुवर्तते । अनेका चेत्तजननायानेकशक्यन्तराभ्यप
For Private and Personal Use Only
Page #343
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
आत्दा तत्त्वविवेक मटोक
गमेऽनवस्था । धर्मिस्वरूपमात्राधौनत्वेन धर्मिकारणाधीनत्वेन वा शक दानुपपत्तिः, शक्रियोगपदाच्चोपकारम्य ज्ञानम्य च योगपदामावश्यक, तदनं
एकोपकारके ग्राह्ये नोपकारामततोऽपरे ।
दृष्टे तमिमन्नदृष्टा ये तद्ग्रहे मकनग्रहः । दति टीकाकारोपदर्शितस्तु ग्रन्थो विस्तरभयान्नेह प्रस्तुयते इति प्रमाणटोकायामेवानमंधेय इति । तम्य भाववैचिशस्य । स्वकारपोति, जन्यनुपाधिमधिकृत्य । तम्य कारणस्य । म्यादेतत् । मिद्धे बोधकमामग्रौप्रतिनियमे तन्नियामक स्वभाववैचित्र्यमास्थेय, तदेव तु कुत इत्यत आह । तम्यापौति । तदा व्यवहितस्य गुणीभूतम्यापि मामग्रौप्रतिनियमस्य परामर्को योग्यताबलात् । कार्य धर्मिणि सह्यमाणे कदाचिदेव कस्यचिदपाधेहः अन्वयव्यतिरेकाभ्यां कारणत्वग्रहेपि अपरिदृश्यमानकारणास्य कथं मिद्धिरित्यत आह । तस्या पौति । इत्यपि केचित् ॥
यत्त शक्तरभेदादित्यादि, तत्तदा शोभेत यदि धर्मिमाचाधौनस्तद्दोधमात्राधीनो) वा तावन्मावबोधसामग्यधौनो वा यावदुपाधिभेद बोधः स्यात्, न चैवम् ।
(१) धौनस्ताव० इति १ पु० पा० । (२) उपाधिबोधः इति १ पु० पा० ।
For Private and Personal Use Only
Page #344
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः
३२७
शङ्क० टौ । जरभेदादपकाराभेदे सर्वोपाधिसहितबोधोऽबोधोवेति दूषयति । यत्त्विति । यद्यपि धर्मिमात्राधौनत्वे तद्दोधाधीनत्वे च योगपद्यबोधनियमो न भवति, तथापि तदपि नेष्यत इति भावः ॥
रघु० टौ. । तद्वोधेति । यद्यपि धर्मबोधस्य धर्मिबोधाधौनत्वेन धर्माबोधनत्वेन धर्मिबोधनत्वाभावसाधनं सुदूरनिरस्तं, तथापि यगपदशेषधर्मग्रहापादकत्वाभावात्तन्निरम्यत इति भावः । तावन्मानं धर्मिमात्रम् ॥
एतेन भेदाइमिणः प्रतीतावपि शब्दलिङ्गहारा धर्माणां चेदप्रतौतिः, इन्द्रियहारापि माभूदित्यादिकं तु कर्णस्पर्श कटिचालनमपास्तम् । तत्तदुपः ध्युपलम्भसामग्रौविरह काले प्रसज्जितस्येष्टत्वात् । विचित्रशक्तित्वाच्च प्रमाणानाम्, लिङ्गस्य प्रसिद्धप्रतिबन्धप्रतिसन्धानशक्तिकत्वात्, शब्दस्य समयसौमविक्रमत्वात, इन्दियस्य त्वर्थ शक्तरप्यपेक्षणात् । न तु सम्बड्डोऽर्थ इत्येव प्रमाणैः प्रमाप्यते, २) अतिप्रसङ्गात्। यस्य तूपाधेरुपलम्भ एव येन प्रमाणेन धर्म्यपलभ्यते तस्यानुपलम्भे स तेन नोपलभ्यत इति परं युज्यते, सर्वोपाध्यनुपलभ वा, तथा च सिद्धसाधनमिति सङ्कपः ॥
(१) प्रत्याप्यते इति १ घु० पा० ।
For Private and Personal Use Only
Page #345
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२८
आत्मतत्त्वविवेके सटोके
शङ्क० टौ। भेदादिति । धर्मधर्मिणो दादित्यर्थः । प्राब्दलिङ्गाभ्यां यथा वहे रूपपरिमाणादिकं न ग्टह्यते, किंतु वहिवरूपमात्रं, तथा प्रत्यक्षमपि धर्मिमात्रविषयमन्तु, प्रमाणानां तुल्यप्रतिभासमामान्या(दिति भावः। शब्द लिङ्गस्वाभाव्यं कर्णस्पर्श:, तददेव प्रत्यक्षस्वाभाव्यापादन कटिचालनम्। यदा यावद्धर्माणामग्रहणं कर्णस्पर्शः, तहदेव धर्मिणोप्यग्रहणापादनं कटिचालनम् । यदा यावद्धर्मविशिष्टधर्म्यग्रहणं चेदिति कर्ण स्वर्गः, तदा विकल्पकानामतयावृत्तिविषयतापादन कटिचालनम् । यथा शब्दलिङ्गे उपाधि न टलौतः, तथा प्रत्यक्षमध्यपाधिं न लौयादित्यापादने वैय्यधिकरण्यान्मूलशैथिल्यमुक्ता दृष्टापादनमाह । तत्तदिति । तर्कमूलव्याप्तावुपाधिमाह । विचित्रेति । शनिवैचित्र्यान्न तुल्याभासनियम इत्यर्थः । विचित्रशकिकत्वमेवाह । लिङ्गस्येति । प्रसिद्धो दृढतरप्रमाणावधारितो यः प्रतिबन्धस्तत्प्रतिसन्धानं पक्षधर्म मैव शकिर्यस्येत्यर्थः । समयः मङ्केतः । ॐव मौमा मर्यादा तदायत्तोविक्रमः प्रवृत्तिर्यस्येत्यर्थः । अर्थशकेरिति । तथा चेन्द्रियार्थमन्निकर्षादिजन्यं प्रत्यक्षमतो यावद्भिरूपाधिभिः मन्निकर्षस्तावदपाधिविशिष्टस्य धर्मिणो ग्रहणं स्यादेवेत्यर्थः । ननु रूपस्पर्णसङ्ख्यापरिमाणादिविशिष्ट स्यैव वाप्यो धूमः शब्दश्च वस्तुगत्या तावदुपाधिविशिष्ट एव सङ्केतित इति ताभ्यामप्युपाधि विशिष्ट धर्मिग्रहः स्यादित्यत आह । नत्विति । तावदुपाधिवैशिष्ट्येन न
(१) सामर्थ्या-पा० १ पु० ।। (२) तावदुपाधि-पा० १ पु० ।
For Private and Personal Use Only
Page #346
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभवादः।
३२४
व्यापकता न वा वाच्यतेत्यर्थः । यद्वा ननु यावदपाधौन्द्रियमन्त्रिकर्षे चेतावतामुपाधौनां ग्रहणं तदा सर्वोपाधिविशिष्टग्रहणं प्रत्यक्षेणापाद्यत इत्यत आह । न विति । तत्रापि दृष्टान्तिकानुविधानानियम इत्यर्थ: । व्यापकतावच्छेदकस्य शक्यतावच्छेदकस्य वा वहिवादे स्पस्नम् एव लिङ्गशब्दाभ्यां वहि मते इति तदनुपलम्भे वा वहिन ताभ्यां भासतामिति चेत् माध्यते तदा मिद्धमाधनमित्याह । यस्येति । सर्वति । कस्याप्युपाधेरनुपलम्भ इत्यर्थः ॥
भगो टौ । एतेनेति। धर्माणां भिन्नसामग्री बोध्यत्वव्यत्पादनेनेत्यर्थः । एकस्य प्रमाणस्य धर्मविशेषाबोधकत्वेनान्यस्यापि तम्य तबोधकत्वमिति भ्रान्तिरूपहामबीजम् । न विति । चक्षषा रूपग्रहे, तहतगत्यादिग्रहप्रसङ्गादित्यर्थः । नन्वेवं धर्मधर्मिणोर्मेंदा निनसामग्रौबोध्यत्वेन कदाचित्रिर्द्धर्मकस्यापि धर्मिणो बोधः स्यात्, न चैवम्, अन्ततः सत्त्वम्यापि ग्रहादित्यत आह । यम्य विति । येन करणेनेत्यर्थः । मोपाध्यनुपलम्भोवेत्यत्र नोपलभ्यत इत्यनुषचनौयम् ॥
रघु० टौ। एतेन धर्माणां भिन्नमामग्रीबोध्यत्वेन । भेदाच्चेदप्रतीतिरित्यन्वयः । प्रमाणानां धर्मिबोधकत्वा विशेषे धर्मबोधकत्वाबोधकत्वलक्षणो विशेषः कुतस्त्य इत्यत आह । विचित्रेति । प्रतिसन्धानं पक्षधर्मतानिश्चयः । अर्थस्य शक्रिोग्य
42
For Private and Personal Use Only
Page #347
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक मटी के
तादिः । अतिप्रसङ्गात् रूपादिप्रतीतो रमादेरपि प्रत्ययप्रसङ्गात् ।
कम्येव मर्वेषामपि धर्माणामग्रहे धर्मिग्रहणापत्तिरत आह । यम्य विति । येन प्रमाणेन । यथा ग्राह्यमाणे एव रूपे नयनेन ट्रव्यं व्यापकतावच्छेदके च लिङ्गेन व्यापक मिति । म धर्मों । मोपाध्यन पलम्भ वा स नोपलभ्यत इति युज्यते ॥
स्यादेतत् । यदोन्द्रियेण ममानविषयावेव लिङ्गशब्दौ, ततः प्रतिभामभेदोऽनुपपन्नः । एकविषयत्वं हि प्रतिभामाभेदेन व्याप्तं मव्येतग्नयन दृष्टवत दृष्टम्, न चेह तथा, यथा हि प्रत्यये चेतसि देशकालावस्थानियतानि परिस्फटरूपाणि स्वल क्षगणानि प्रतिभान्ति, न तथा शब्द लैङ्गिकविकल्पपि। तत्र हि विजातौयव्यामिव परस्पराकारसङ्कीर्ण मिवास्फामिव प्रत्यक्षापरिचितं किञ्चिद्रपमाभाममानमनुभवविषयः, न चोपायभेदमात्रेण प्रतिभासभेद उपपद्यते, न हि प्रतिपत्त्यपायाः प्रतिपत्त्याकारं परिवर्तयितुमौशते, न चैकं वस्तु द्याकार मिति प्रतिबन्धसिविः । अस्य प्रयोगः, योऽयं क्वचि दस्तुनि प्रत्यक्षप्रतिभासादिपरोतः प्रतिभासो नासैा तेनै कविषयो यथा घटग्रहात् पटप्रतिभासः, तथा च गवि प्रत्यक्षप्रतिभासादिपरोतः प्रतिभासो विकल्पकाल इति ।
For Private and Personal Use Only
Page #348
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नागमङ्गवाः।
Acharya Shri Kailassagarsuri Gyanmandir
३३१
शङ्क० टौ० । यथेन्द्रियं स्वलक्षणविषयं तथा लिङ्गशब्दावपि
Q
यदि afruit स्यातां तदा प्रतिभामावेलक्षण्यं न स्यात् श्रतस्तौ न स्वन्ननणं स्वादेतदिति । यथेत्यादिना म्त इत्याह । प्रतिभामभद्रमेव स्फुटयति । परिवर्त्तयितुम अन्यथाकर्तुम् । ननु वस्तुस्वाभाव्यमेव दिरूपमस्तु भिन्नप्रमाणप्रतिभाएं येन स्यादित्यत बाह । न चैकमिति । प्रतिबन्धति । यद्भावाभावसाधारणं तदन्यव्यावृत्तिनिष्ठमिति प्रतिबन्धमिद्धिरित्यर्थः । भावाभावसाधारणत्वस्यैव हेतोरनेन प्रकारेण प्रपञ्चनात् । श्रस्य प्रयोग इति । अयं प्रघट्टकार्थः, प्रयोगमारोष्य दृश्यत इत्यर्थः । एतत्प्रतिबन्धाधीनः प्रयोगो वेत्यर्थः । वस्तुनीति स्फुटार्थम्, प्रत्यक्ष प्रतिभासत्वावच्छिन्नादं परौत्यंन विवक्षितं तेन न दृष्टान्तासिद्धिः श्रन्यथा परप्रतिभासस्यापि प्रत्यक्ष प्रतिभामवापगेत्याभिर्दृष्टान्तासिद्धिः स्यात् । गवति । स्वलक्षणे यः प्रत्यक्ष प्रतिभामो निर्विकल्पकं तद्विपरीतं विकल्पकमिति न तस्य स्वलक्षणविषयतेत्यर्थः ॥
भगौ• टौ॰ । ननु यद्येन मकविषयं तत्तेन महान्यूनान - तिरिक्तविषयं यथा वामदचिणचचर्जन्ये जाने, इन्द्रियेण ममानविषयौ च शब्दविकल्पाविति तयोरपि तथात्वापत्तिरित्याह । यदीति । प्रतिभासभेद: परस्पराविषयविषयकत्वम् । दृष्टवदित्यच भावे क्रः । प्रतिभासभेदमाह । व्यावृत्तमिवेति । मजातीयव्यक्तौनामपि मिथो व्यावृत्तिभमित दत्यर्थः । अस्फुटमिवेति । श्रमाधारणो धर्मो न गृह्यत इत्यर्थः । ननु ज्ञानकरणभेदादुप
For Private and Personal Use Only
Page #349
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
पस्यत इत्यत आह । न हौति । तावता ज्ञाने परं वैजात्यं स्थात्, न तु विषयभेदनियम इत्यर्थः । भिन्नकरणजज्ञानयोस्त्वयाप्य - भिन्नप्रतिभामत्वोपंगमादिति भावः । यो य इति । विवादपदं विकल्पो न प्रत्यक्षेण ममानविषयः, तेना न्यूनानतिरिकविषयत्वविरहित्वादित्यर्थः ॥
रघु • टौ० । समानविषयत्वं व्यापारानुबन्धितया । प्रतिभासेति । 'प्रतिभासस्य भेदो न्यूनाधिक विषयत्वं, तद्विरहश्चाभेदः, तयाप्यमित्यर्थः । दृष्टवदिति मतमौसमर्थादतिः । नयनाभ्यां दृष्ट नयनयोरेकविषयत्वं प्रतिभासाभेदश्चेति । चेतमि ज्ञाने। विजातौययावृत्तमिवेति । यावर्त्तकगोत्लादिम्फूर्तावपि व्यावृत्तेरस्फुरणात् । एतच्च गोत्वादेर्विधिरूपतामते । व्यावृत्तिरूपतानये तु व्यावर्नकधर्माम्फरणात् । परस्परेति । मजातौयान्तरायावृत्तेरस्फुरणात्। अस्फुटमिति । अमाधारणधर्मास्फरणात् । वैयधिकरण्यं निरम्यन्नाह। अन्य प्रयोग इति । करिवस्तुनौति यत्किञ्चिद्विषयापेच्या न्यूनत्वस्य लाभाय । तथा च यो यत्प्रतिभामविषययत्किञ्चिद्वस्त्व विषयको नामौ तद्विषयविषयक इति व्या प्तिः ॥
इदमप्यवद्यम्। चिचाचिचप्रतिभासाभ्यां मिथो विरुद्धाभ्यामेकनौलविषयाभ्यामनैकान्तात् । न हि चिचाध्यक्ष यन्त्रौलं चकास्ति तदेव पश्चान्न केवलं तदैव वा पुरुषान्तरस्य । येनाकारेणैकविषयत्वं तयोन तेनैव
For Private and Personal Use Only
Page #350
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
विरोधो येन च विरोधो न तेनैकविषयत्वम। धर्मान्तराकारेण विरोधो नौलमाचाकारेण चै कविषयतेति चेत्, नन्विहापि धर्मान्तराकारेण विरोधो गोत्ववत्यिण्डमाचाकारेण चै कविषयतेति तावन्माचनिराकरणेऽसिद्धो हेतुः। पूर्वब सिद्धसाधनम्। न हि शाब्दलैङ्गिकविकल्पकाले देशकालनियमादयोपि सर्व एव धर्मविशेषा विषयभावमासादयन्तीत्यभ्यपगच्छामः ।
शङ्क० टौ. । एकमेव नोल्लं ममस्तचित्रपटदर्शिना चित्रत्वेन मवृतापरभागपटदर्शिना चाचित्रत्वेन प्रतीयते, प्रतिभामभेदेपि न विषयभेद इत्यनेकान्त इत्याह । चित्राचित्रेति । यद्यपि तत्र नोलेऽचित्रबुद्धिान्ता तथापि प्रतिभामभेदोऽस्त्येवेत्यर्थः । ननु चित्रत्वाचित्रत्वाभ्यां विरोधो नौलत्वेन चैकविषयतेति न तत्रानकान्तिकमिति शङ्कते । येने ति । गोत्ववय निविषयतया ममानविषयत्वं माधयामः प्रसिभामभेदश्च देशकालनियतत्त्वानियतत्वम्फुटास्फुटत्वादिभिः त्वट्पदर्शितैरिति तुल्यमिति परि हरति । नन्विहापौति । तावन्मात्रेति । शब्दलिङ्गविकल्पानां खलक्षणविषयतानिराकरण प्रसिभामभेदो हेतुः स्वरूपासिद्धः, वस्तुनि सर्वेषां समानप्रतिभामत्त्वादित्यर्थः। पूर्ववेति । देशकालनियमादिषु प्रतिभामभेदेन भिन्नविषयत्त्वं यदि माध्यते तदा मिद्धसाधनं, न हि ये देशावच्छेदाः प्रत्यक्षेण भामन्ते ते शब्दलिङ्गाभ्यामपौत्यर्थः ॥
For Private and Personal Use Only
Page #351
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४
अात्मतत्त्वविवेक सटीक
भगौ• टौ । प्रतिभासभेदो यदि विषयभेदकृत एव विवक्षितः स्थात्, तदा साध्या विशेषः स्यादिति स्वरूपत एव म वाच्यः, तत्राह। चित्रेति। न हौति। यदेव चित्राध्यक्षे नौलं भातं तदेव केवलमपि पश्चात् तम्य पुरुषस्य नौलबुद्धौ न भासत इति नास्ति, अपि तु तदेव भामत इत्यर्थः । क्षणभङ्गमुलिका परस्यासिद्धिं निवारयति । तदेव वेति । यदेकं नौल यदे कस्य नौलबुद्धौ चकास्ति, तदेवान्यस्य केवल तन्नौलं न चकास्तौति नेत्यर्थः । येनाकारेण नौलत्वेन । येन विरोधः चित्रत्वेन । धर्मान्तरं चित्रत्वं चित्रविकल्पे, केवलनौलविकल्पे च नदविषयत्वम् । प्रसिद्ध इति । विरुद्धधर्मान्तरे
कविषयत्वाविरोधात् सन्दिग्धानेकान्तिकत्वेन व्याप्यत्वामिद्धो हेतुरित्यर्थः । नन्विति । येन रूपेण विरोधस्तेनैकविषयत्वस्य नैयायिकैरनभ्युपगमादित्यर्थः । तदेव विशदयति । न हौति । तथा च प्रत्यक्षे ये धर्मा भासन्ते तदविषयकत्वेपि लैङ्गिकादिविकल्पानां धर्मिविषयत्वमविरुद्धमिति भावः ॥
रघु• टौ। परेषां भावानां चणिकत्वादाः। तदेवेत्यादि। येनाकारेण नौलत्त्वेन । येन विरोधश्चिचत्वेन । अथैवं यत्प्रतिभामविषययदर्थाविषयको य: प्रतिभासो नामौ तेनार्थेन तत्ममानविषय इति पर्यवसिता व्याप्तिः, तथा च यदि प्रत्यक्षविषयगोत्ववत्पिण्डाविषयत्वं हेवक्रियते तदा स्वरूपासिद्धिः, प्रत्यक्षवच्छब्दादिविकल्पस्यापि गोत्ववत्पिण्डविषयत्वोपगमात् । प्रत्यक्षविषयदेशादिनियमाविषयत्वं, तदा मिद्धसाधनं, देशादिनियमेनार्थेन
For Private and Personal Use Only
Page #352
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तमामड़वाद:
प्रत्यक्षममानविषयताविरहस्य पादादिविकल्येऽस्माभिरायगमा दित्याह । मन्विहापौत्यादिना । धर्मान्तरं देशकालनियमादि । नावन्माचं गोत्ववत्पिण्डाकारेणेकविषयत्वम् । पूर्वत्र पर्वा भिहितधर्मान्तराकारेगोकविषयताया निराकरण ।
ननु धर्मिण्येव स्फटास्फटप्रतिभासभेदः कथम् । न कथञ्चित् । यथा यथा हि धर्माः प्रतिभान्ति तथा तथा स्फुटेति प्रतिभानव्यवहारः, यथा यथा च धर्माणामप्रतिपत्ति स्तथा तथा प्रतिमानस्य मान्दाव्यवहारो दूरान्तिकादा प्रत्यक्षेपि लाकानाम्, न तु सर्वथैवःप्रतिपत्तौ।
शङ्क० टी० । ननु यदि प्राब्द लिङ्ग योरपि धर्म्य विषयस्तदा म एवैकत्र म्फटोऽन्यत्रास्फुटः कथं भामतामित्याह । नन्विति । प्रकाशः सर्व एव स्फुटः, स्फुटाम्फटव्यवहारश्च बहुतराल्पतरधर्मविषयतानिबन्धन इत्याह । म कथञ्चिदिति । एतदेवाह । यथा यथेति । न विति । यदि शब्द लिङ्गयोद्धर्मिविषयता न स्यात्तदा तत्रास्फुटतापि न भवेदित्यर्थः ॥
भगौ • टो० । ननु प्रत्यक्षम्य स्फट प्रतिभासत्वं धर्मिविषयत्वं तदविषयत्वं च लैङ्गिकादिविकल्पानामम्फटत्वमिति तदन्यथानुपपत्त्या नेषामलोकमामान्यमात्रविषयत्व मध्यक्षम्य धर्मिविषयत्वं च कल्यन
For Private and Personal Use Only
Page #353
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक मटोक
इत्याह । नन्विति । उभयोधर्मिविषयत्वे पि भूयस्तद्धर्मविषयत्वाविषयत्वाभ्यामेव तदपपत्तेर्न तत्कल्पनमित्याह । न कथञ्चिदिति ।
देव म्फटयति । यथा यथेति । अतएव धर्मिविषयकेपि दुरान्तिकप्रत्यक्ष स्फुटास्फुटप्रतिभासत्वं दृष्टमित्याह । दुरेति । न विति । अस्फुटत्वमिाते शेषः । धर्मिणोऽप्रतौतावेव नास्फटत्वमित्य यः ॥
रघु० टौ । प्रत्ययानां स्फुटास्फुटप्रतिभामत्वं, न चैकार्थः स्फुटोऽस्फुटश्च सम्भवति, विरोधात्, अतः स्फुटप्रतिभामस्थाध्यक्षम्य म्फुटवलक्षणविषयत्वं, अम्फुटप्रतिभामस्य लैङ्गिकादिविकल्पस्याम्फटालौकविषयत्वमित्यामते । नन्विति । अध्यक्षाणां नौलपोताद्याकारभेदवदध्यक्षनैङ्गिकयोरपि स्फटास्फुटप्रतिभामत्वभेदो विषयभेद विनाऽनुपपन्न इत्याशङ्कते। नन्विति । इत्यपि कश्चित् । धर्मिण्येव एकस्मिन्नेव धर्मिणि। बहुतराल्पतरधर्मवद्धर्मिविषयत्वमेव स्पाटाम्फट प्रतिभाभत्वं, नाधिक, मानाभावात्, तच्च नैकविषयत्वविरोधीत्याह । न कथञ्चिदिति । प्रत्यक्षे एकविषयेपि । न विति । तदग्राहिणस्तत्रास्फटप्रतिभामत्वानुपपत्तेरिति ॥
विदूरादिप्रत्ययोपि पक्ष एवेति चेत् । अस्तु । न तु तावतापि धर्मधर्मिभेदसिद्धौ प्रत्यक्षबाधस्य तत्सन्देहेपि मन्दिग्धानकान्तिकस्य वा परिहारः, तावतापि प्रतिभासभेदस्योपपत्तेः।
For Private and Personal Use Only
Page #354
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
पाङ्क • टौ । पक्ष एवेति । तत्रापि स्फुटास्फुटप्रतिभासप्रभेदेन सदृव्यपार्थिवादिप्रतिभामभेदेन वा विषयभेदं माधयिष्याम इत्यर्थः । अतड्यावृत्तिविषयतां यदि दुरादिप्रत्ययानां माधयमि तदा प्रत्यक्षबाध एव, विधिस्फरणम्य साधितत्वात् । विषयभेदप्रतिभामभेदेन धर्मिणोर्भेटे दूरान्तिकप्रत्ययानां धर्माविषयत्वे माध्ये बाध इत्य । तच्चिन्यम् । प्रतिभामभेदेन विषयभेदमात्रमाधनं तु मन्दिग्धानेकान्तिकपराहतम् । प्रतिभामभेदोपि स्यान्न तु विषयभेद इति विपक्षबाधकाभावात् । तत्मन्देहे धर्मधर्मिभेदमन्दे हे वा बाधमन्दे हे ता ॥
भगौ० टी० । ननु दुरादिमविकल्पकानामपि धर्मिविषयत्वममिद्धमित्याह । दूरादौति । १) यदि धर्मधर्मिणोरभेदः स्यात्तदा किञ्चिद्धाभाने धर्यभानं स्यात्, न त्वेवम्, किन्तु तयोभेदः, तथा च दूरान्तिकप्रत्ययानां धर्म्यविषयत्वे माध्ये बाधः, अनुव्यवमायेन धर्मिविषयत्वम्य प्रमितेः, बाधसन्देहेपि मन्दिग्धानेकान्तिकम्, धर्मिविषयकत्वं पि किञ्चिद्धर्माविषयकत्वेनास्फुटत्वोपपत्तेरक्तवादित्याह । न विति ॥
रघु • टौ । दूरदरतरादिप्रत्यया अपि नास्माकं स्वलक्षणमाक्षिणो न वा माक्षात्कारिणः पर त्वलौकालम्बना अनादिविकल्पबामनाममुत्थाः समारोपितमाक्षात्कारा इत्याशङ्कते ।
(९) दूरादौति पाठमनुसृत्यव्याख्यातम् ।
42
For Private and Personal Use Only
Page #355
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३८
अात्मतत्त्वविवेके सटौके
विदूरादौति । पक्ष: पक्षतुल्यकक्षः । नवित्यादि । यमर्थमन्वभिनवं तमेव पश्यामौति लैङ्गिकप्रत्यक्षयोरेकविषयताग्राहकोऽनुव्यवमा यो धर्माधर्मिणोरभेदात् तत्तद्धर्माग्राहिणो लैङ्गिकप्रत्ययस्य धर्मिविषयत्वानुपपत्या बाधकेनाप्रमाणीकर्तव्यः, मिद्धे न धर्मधर्मिणो दे बाधकाभावात् प्रमाणेनानुव्यवसायेन बाधित लैङ्गिकाध्यक्षयोरेकविषयत्वाभावमाधकमनुमानं, यदा तु धर्मधर्मिणोर्भद सन्देहस्तदा बाधकसन्देहादापाततोऽनुव्यवसायस्य प्रामागय मन्देहेपि दूरादिप्रत्ययः मन्दिग्धानेकान्यं नदित्यर्थः । अथ दूरादिप्रत्यया अपि पक्षकुचौ निविष्यन्ते ? तदाऽप्रयोजकत्वमित्याह । तावतापोति । धर्मधर्मिणोरभेदमाधकं तु न मानमस्तोत्याशयः ॥
यदि च नैवं, दूरतमादिपत्य येषु यः समाश्वासविषयः । यस्यार्थी लभ्यत इति चेत् । ननु लाभोऽपि
मानुपमर्दनेनैव । न हि सत्त्वद्रव्यत्वपार्थिवत्ववृक्षत्वादिकं परिभूय शिंशपा लभ्यते।
शाङ्क • टौ । यदि च नैवमिति । न विषयाभेदः, किं तु दूरदूरतरादिप्रत्यया भिवविषया एवेत्यर्थः । धर्मज्ञानविषयस्य प्राप्तिरेव ज्ञानसमाधीहेतुरित्याह। यस्येति । स्ट्रव्यं पृथिवी वृक्षः शिंशपेति दूरादिप्रत्यया जायन्ते । तत्र शिशपालाभेपि मदादौनां लाभोऽस्तौति ताबद्धर्मविशिष्टपिण्डगोचरा एव सर्वे प्रतिभासा ने तु विषयभेद इत्यर्थः ॥
For Private and Personal Use Only
Page #356
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
भगौ • टौ । यदि च क्रमिकमट्रव्यपार्थिवत्वादिप्रत्ययानां प्रामाण्यं, तदा ममानविषयत्वमेव, अथैक म्य प्रमात्वम्, तदा कम्य तदिति नाश्वाम: स्यादित्याह । यदि चेति । अर्यलाभः विषयलाभः । अर्थलाभोपि मर्वस्यैव क्रमिकतत्तत्प्रत्ययम्या विशेषादित्याह । नन्विति । पूर्वानुपमई मेवाह । न हौति ॥
रघु० टी० । दूरतमादौ मट्व्यमित्यादयः क्रमिकाः प्रत्ययाः यदि नैकविषया न तर्हि सर्वे प्रमाणं, न खस्नत्तरोत्तर प्रत्ययोलिखितरूपरहितं पूर्वपूर्वप्रत्ययगोचरो वस्त्वन्तरं नाम । अथैक एव प्रमाणं, एकतमस्तथेति कुतो निर्णय इत्याह । यदि चेति । अनुभूयमानायामनुगताकारम्य विधिरूपतायां विकन्यस्य च धर्मिविषयतायां न किञ्चिदपि बाधकमस्तौति भावः । भावार्थमभ्यपेत्याह । यम्येति । अर्थो विषयः ॥
यत्रार्थक्रियामिद्धिरिति चेत्, सर्वेषामनुवृत्तेः कस्यार्थक्रियेति किं निश्चायकम् । न किञ्चित्, किन्तु सङ्कोर्णार्थक्रिया विरहादेकमेव तच वस्तु, न चै कस्मिन् प्रतिभासभेद इत्येक एव प्रत्ययस्तच सालम्बन इति ब्रम इति चेत्, तथापि कतम इत्यनिश्चये स एवानाश्वासः। असङ्कीर्णापि चार्थक्रिया न व्यक्तितः, सामग्रौतः सर्वसम्भवात् । अतएव न सन्तानतः। न ह्येकसन्तान
For Private and Personal Use Only
Page #357
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४०
आत्मतत्वविवेके सटौके
नियता काचिदर्थ क्रिया नाम । काञ्चिदर्थक्रियां प्रति प्रत्यक्षानुपलम्भगोचर एव तथा व्यवस्थाप्यत इति चेत्, तर्हि दुग्तमाधुपलब्धा अपि तथा व्यवस्थाप्याः। सर्वेषामेव तेषां तां तामक्रियां प्रति प्रयोजकताया अन्वयव्यतिरेकगोचरत्वादिति ।
शाङ्क ० टौ । पत्रकांडादिविशेषलक्षणार्थक्रिया शिंशपाया एवेति तनाभ एवातम्तत्प्रतिमाम एव ममाश्वाम इत्याह । यति । मत्वादीनां पूर्वपूर्वप्रतिभासविषयाणां चेन्नोपमर्दस्तदा मैवार्थक्रिया कम्येति निश्चायक नास्तोत्याह । कम्येति । यद्यपि बहवः प्रति भामा दृश्यन्ते तथाप्यर्थक्रिया चेदेकैव तदा तद्विषय एव वस्तुभूतोऽन्ये च प्रतिभामा श्रवस्तु विषया एवेत्याह । न किञ्चिदिति । निश्चायकमित्यनुषज्यते । मालम्बन इति । पारमार्थिक विषय इत्यर्थः । मदादिप्रत्ययानां कतमः प्रत्ययः प्रमेत्य निश्चये प्रवृत्त्यनध्यवमाय एवेत्याह । तथापौति । दूषणान्तरमाह। अमौर्णापौति । असकोणार्थक्रिययापि व्यक्तिविशेषनिश्चयः तदा माद्यदि मार्थक्रिया व्यक्रिविशेषमात्राइवेन त्वेवं, कि तु मामग्रौतः सर्वमम्भव इत्यर्थः । ननु तयार्थक्रियया एका व्यक्किा निश्चीयता, सन्तानो निश्चय्यत इत्यत आह । अतएवेति । मामग्रौतः सर्वमम्भवो यत इत्यर्थः । तदेव म्फटयति । न हौति । न ह्यंकुरोपि बीजमन्नानादिकम्मात्, किन्तु तत्रापि धरण्यादिमन्तानापेक्षाया दर्शितत्त्वादित्यर्थः । ननु यद्यपि मामय्यधौनाऽर्थक्रिया तथा
For Private and Personal Use Only
Page #358
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः।
३४१
यन्वयव्यतिरेकाभ्यां प्राधान्येनाङ्करं प्रति बोजस्यैव प्रयोजकत्त्वं ग्टहौतमिति तया मुक्तिपर्यन्तन्तदेव विधीयत(१) इत्यत आह । काञ्चिदिति । तर्हि द्रव्यं पृथिवी वृक्षश्चायं शिंशपेत्यत्रापि ट्रव्यत्वेन संयोगं प्रति पृथिवौत्वेन गन्धं प्रति वृक्षत्वेन पत्रकाण्डादिकं प्रति शिंशपात्वेन तद्विशेषं प्रति अन्वयव्यतिरेकाभ्यां कारणवावधारणात् सर्व प्रत्यया यथार्था इत्यायातमित्याह । तनॊति ।
भगौ• टौ । यत्रेति । अर्थक्रियाकारित्वमेव सत्त्वमिति यस्यार्थक्रिया तदेव मदित्यर्थः । सर्वेषामिति । अर्थक्रियापि विशिष्य कस्येति न निश्चय इत्यनाश्वामस्तदवस्य एवेत्यर्थः । न किञ्चिदिति । विशिष्यानिश्चयेप्येकमेव तत्र प्रमाणमित्याश्वास एवेत्यर्थः । किन्विति । दृश्यमानार्थक्रिया यदि सर्वस्य स्यात्तदा नानारूपा स्यात्, न च तथोपलभ्यत इति यस्यैकस्यार्थक्रियोपलभ्यते तदेव मालम्बनं परमार्थमविषयकमित्यर्थः । तथा पौति । सर्वेषामेव मदादिप्रत्ययानां तथात्वादर्थक्रियाप्रयोजकलमिति प्रामाण्येर्थविषयत्वमेवेत्यर्थः ।।
रघु० टी० । अर्थक्रियाकारिण एव मत्वात् यस्यार्थक्रिया दृश्यते तद्विषयक एव प्रत्ययः प्रमेत्याशङ्कते । यत्रेति । सर्वेषां सदादिप्रत्ययगोचराणाम् । न किञ्चित्. निश्चायकमिति शेषः । पत्रकाण्डविशेषादिलक्षणार्थक्रिया न सदादेः पनमादेरपि तत्प्र(१) तयार्थक्रियया तदेव निश्चीयत इत्यत आह । --पा० २ पु० ।
For Private and Personal Use Only
Page #359
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
मङ्गात् किन्तु शिंशपाया एवेत्यस्ति विशेषनिश्चायकमत आहे । अमौर्णापौति । न व्यक्रितो नैकव्यतिमात्रात् । तथा च पूर्वभावित्वम्य नियामकसहकारिसमवधानस्य चाविशेषात् सर्वेषामेव कुतो न माऽर्थ क्रियेति । यत्सन्ताननियता यार्थक्रिया मा तम्यैव नेतरस्य, तत्मत्त्वेपि तदनुत्पत्तरित्याशय निराचष्टे । अतएवेति । तत्मान्तानिकमत्वेपि तत्तत्महकारिविरहेण तत्तदर्थक्रिया विरहदर्शनान्न नियम इति । अन्वयव्यतिरेकाभ्यां विजातीयकार्याणि प्रति विजातीयानां कारणानां हेतुत्त्वे सुदृढे मदादेः कारणतायां मानाभावेनासत्त्वात्तद्विषयाः प्रत्ययाः न प्रमाणानौत्याशङ्कते । काञ्चिदिति । निराकरोति । तोति । तथा च वृक्षः शिंशपेति बीजं धान्यं शालि: कलम इति प्रत्यया उपलभ्यमानमामान्यविशेषभावापनपत्रकाण्डाङ्करलक्षणार्थक्रियामद्विषयतया प्रमाणौभवन्तोऽभिन्न विषयतयाऽवतिष्ठन्त इति ॥
स्यादेतत् । न धर्मान्तराकारेण प्रतिभासभेदो भेदहेतुः किन्तु परोक्षापरोक्षरूपतया। सा हि न धर्मभेदानप्युपादाय समर्थयितुं शक्या, तेष्वपि परोक्षापरोक्षज्ञानोदयात्, तचापि धर्मान्तरानुसरणेऽनवस्थानादिति चेत्।
शङ्क. टी. । प्रत्यक्षाल्लङ्गिकादिविकल्पानां प्रतिभामभेदाविषयभेदं शङ्कते। स्यादेतदिति । धर्मान्तराकारमेवाह ।
For Private and Personal Use Only
Page #360
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगामड़वादः ।
३४३
परोक्षा परोक्षरूपतयेति । ननु वस्तुधर्मावेव परोक्षापरोक्षवे, तद्विषयतया प्रतिभामोऽपि कश्चित् परोक्षः कश्चिदपरोक्षं इत्यत पाह। मा हौति। मा परोक्षापरोक्षरूपता। तेम्वपि धर्मभेदेवपि । धर्मपरोक्षताधौना चेत् परोक्षता तत्रापरोक्षजानं न स्यादेवेत्यर्थः । तत्रापौति। परोचे धर्म प्रपरा परोक्षताऽपरोक्षे चापरा परोक्षता चेत्तदाऽनवस्थेत्यर्थः । तथा च परोक्षापरोक्षलक्षणप्रतिभामभेदाविषयभेदः प्रत्यक्षलैङ्गिका दिजानानामावश्यक दति भावः ॥
भगौ ० टी०। ननु प्रत्यक्षलैङ्गिकविकल्पयोः परोक्षत्वापरोक्षत्वरूपप्रतिभामाविषयभेदः स्यादित्याह। न धर्मान्तरेति । ननु परो-- क्षत्वापरोक्षत्वे विषयस्यैव धर्मों, तथा चापरोक्षत्वधर्मविशिष्टं प्रत्यक्षस्य विषयो लैङ्गिकादेस्तु परोक्षत्वधर्मविशिष्ट मिति न ते ज्ञानधर्मावित्याह । मा हौति । वन्मते तेवपि विषयधर्मभेदेषु परोक्षापरोक्षज्ञानोत्पत्तेः, न च परोक्षवादावपि परोक्षत्वाद्यन्तरधर्मखौकारोऽनवस्थितेरित्यर्थः । तथा च परोक्षत्वापरोक्षवयोमिथो विरोधात् प्रत्यक्षलैङ्गिकविकल्पयोः प्रतिनियत विषयतेति भाव. ॥
रघु • टौ । किं विति । पारोक्ष्यापारोक्ष्ये परोक्षापरोक्षविषयकत्वे । न चेकं वस्तु परोक्षमपरोक्षं च सम्भवति, विरोधात्, तथात्वे वा तद्विषयकस्यैकस्य विज्ञानस्य परोक्षापरोक्षोभयरूपतापत्तेः । परोक्षवापरोक्षत्वे च रूपस्पर्णाविव धर्मिणो धर्मभेदौ तविशिष्टश्च धर्मों परोक्षापरोक्षयोविज्ञानयो विषयो रूपस्पर्ण
For Private and Personal Use Only
Page #361
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
विशिष्ट दव नायनस्पार्शनयो रित्याशङ्का निराकरोति । मा हौति । तेष्वपौति । तव मत इत्यादि। परोक्षपि योगिनामपरोपज्ञानोपगमात् अपरोक्षेषु च शाब्दादिपरोक्षज्ञानोपगमात् ॥
न, तयोरविषयाकारत्वात्। विविधो हि ज्ञानधर्मो विषयावच्छेदो जातिभेदश्च । तत्र विषयावच्छेदभेदेन विषयस्य भेदस्थितिरभेदनिराकरणं वा, न तु हितोयेन, तस्य कारणभेदेनैवोपपत्तेः श्रुत्यनुमितिस्मृतिवत् । यथा च विषयभेदेपि कारणभेदादेवापरोक्षजातीमिन्द्रियज ज्ञानं तथा विषयाभेदेपि कारणभेदादेव परोक्षापरोक्षजातीयमिन्द्रियलिङ्गज्ञानं भवत् केन वार्यते। वारणे वा कार्यभेदं प्रति कारणभेदोऽप्रयोजकः स्यात्, तथा चाकस्मिकः स आपद्येत । जातिभेदोऽयं न तृपाधिभेद इति किमच निष्टकं कारणमिति चेत्, अनुभव एव । न हि व्यवसायकाले पारोक्ष्यापारोक्ष्यस्मतित्वानुभूतित्वानि परिस्फुरन्ति, असावनिमानयमग्निमान् सोऽग्निमानिति स्फुरणात्। अनुव्यवमायकाले तु तत्प्रतिभासः, अमुमनुमिनोमि इमं पश्यामि तं स्मरामौत्यलेखात् । कथं तर्हि परोक्षोऽर्थः प्रत्यक्षश्चेति व्यवहारः। यथानुमितो दृष्टः स्मृत इति ।
For Private and Personal Use Only
Page #362
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
३४५
शङ्क० टी० । परिहरति । न तयोरिति । परोक्षत्वापरोचत्वयो विषयाघटितत्वादित्यर्थः । तदेवोपपाद यति । द्विविधो हौति । विषयावदो विषयनिबन्धनो यथा घटज्ञानपटज्ञानयोरूपाधिभेदः । जातिभेदः कारणभेदप्रयोज्यानुमितित्वमाक्षात्ववदित्यर्थः । तत्रेति । विषयकृते प्रतिभामभेदे विषयभेद एव तन्त्रम्, नतु जातिकते, तत्र कारणस्यैव तन्त्रत्वात् । यथा तत्रैव विषये माक्षाकारिजानमानुमानिकं च ज्ञानं, तथा तत्रैव परोक्षमपरोक्षं चेत्यर्थः। विषयभेदेपि। घटपटादिलक्षणविषयभेदे पौत्यर्थः । विषयाभेदेपौति । वझिरूपविषयाभेद पौन्द्रियाद परोक्ष शब्दलिङ्गाभ्यां च परोक्षं ज्ञानं स्यादित्यर्थः । कारणेति । कारणभेदपरतन्त्रो यदि कार्यभेदो न स्यात्तदा कार्यवेजात्यमाकस्मिक स्थादित्यर्थ: । जातिभेद इति । परोक्षत्त्वापरोक्षत्त्वं च जातिभेदो न तु विषयकृत उपाधिभेद इत्यत्र किं निचायकमित्यर्थः । अनुभव एवेति । अनुव्यवसाय एवेत्यर्थः । तदेव विशदयति । न हौति । सोऽग्निमानिति स्मरणाकारं दर्शयित्वा त्रयाणामपि जानानामनुव्यवमायाकारं दर्शयति ॥
भगौ• टी. । विषयावच्छेदो विषयघटित उपाधिभेदो यथा घटपटज्ञानयोरित्यर्थः । द्वितीयेन जातिभेदेनेत्यर्थः । श्रुतौति । यथा परोक्षविषयत्वे तुल्येपि पााब्दत्वानुमितित्वस्मृतित्वरूपज्ञानगतज्ञानजातिभेदः कारणभेदादेव बौद्धानां तथायमपीत्यर्थः। यथा चेति । यदीदं वैरूप्यं विषयभेदमात्रप्रयोज्यं स्यात्तदा
44
For Private and Personal Use Only
Page #363
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४६
आत्मतत्त्वविवेक मटोक
भिन्न विषयकं ज्ञानदयमपरोक्षजातीयं न म्यादिति यशा तत्र विषयभेदाप्रयोजकत्वे कारणभेट एव प्रयोजकः, तथा विषयाभदेपि वेजात्ये कारणभेदः प्रयोजक इत्यर्थः । प्राकस्मिक इति । दद ज्ञान यदि तद्विजातीयं न स्यात् तविरुद्ध कारणाजन्यं न म्यादित्यर्थः । उपाधिभेदो विषयभेदः । निष्टको निश्चयः । अनुभवः, अनुव्यवमाय इत्यर्थः । न हौति । यदि हि तद्विषयधर्मः स्यात् तर्हि ज्ञानाभावेपि तद्विषयज्ञान एव भामेत, न च तथेत्यर्थः ॥
रघु० टौ । विषयावच्छे दो विषयविषयकत्वं । जातिभेदो विषयाम्पों धर्मः, परोक्षवस्यानुभवत्वमङ्करापत्या माक्षात्कारीतरज्ञानत्वरूपत्वोपगमात् एकस्मिन्नेव विषये शब्द लिङ्गादिरूपकारणवेजात्थात् शाब्दानुमितित्वरूपजानानां वैजात्यं भिन्नेपि च घटपटादा वन्द्रियनयनादिरूपकारणमाजात्ये माक्षात्कारित्वचाक्षुषत्त्वादिरूपं माजात्यमित्यभयतो व्यभिचारात् ज्ञानवैजात्यमाजात्ययोर्विषयभेदाभेदौ न तन्त्र किन्त्वन्वयव्यतिरेकाभ्यां कारणवेजात्यमाजात्ये एवेत्याह । न तु द्वितीयेनेत्यादिना प्रघट्टकेन । उपाधिभेदो विषयभेदः। श्रमाविति अयमग्निमानिति प्रत्यक्षानुमितिशाब्दौनां मोनिमा निति च स्मृत्यनुमिति शाब्दीनां मितौनामुदयाच्छब्दभेदोप्यकिंचित्करः ।
For Private and Personal Use Only
Page #364
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
यदप्यत्यन्त विलक्षणानामित्यादि, तदपि सन्दिग्धानैकान्तिकम्, विधिनापि तथाभूतेन सालक्षण्यव्यवहारस्य निर्वाहात्। तथा ह्ययं व्यवहारो न निर्निमित्तो नाप्यनेकनिमित्तो नाप्यनेकासंसर्गकनिमित्तः, अतिप्रसङ्गात् । ततोऽनेकसंसर्गकनिमित्तोऽयं परिशिष्य ते, तथा च तादृशस्य विधिरूपत्वे को विरोधः, येन व्याप्तिः स्यात, प्रत्युत निषेधरूपतायामेव विरोधो दर्शितः प्रागिति कृतं पल्लवसमुल्लासैः ।
शङ्क० टौ. । अनुमित्यादिद्वितीयं परानुमानं दूषयति । यदपौति ! मन्दिग्धेति । माल क्षण्य व्यवहार हेतुत्वे हेतुत्वेप्यतयावृत्तिरूपं मास्त्वित्यत्र विपके बाधकाभावादित्यर्थः । अन्यथासिद्धिमुखेन मन्दिग्धानेकान्तिकत्वमेव स्फटयति। विधिनापोति । विधिरत्र जातिरिति व्यवस्थापयति। तथा होति । निर्निमित्तत्वे नित्यत्वप्रसङ्गः, अनेकनिमित्तत्वे चाननुगताकारत्वप्रसङ्गः, अनेकमंजैकनिमित्तत्त्वेऽपि तथेत्यर्थः । तादृश दति(२) षष्ठी। व्याप्तिः स्यादिति । यदत्यन्त विलक्षणानां सालक्षण्यव्यवहार हेतुस्तदन्यव्यावृत्तिनिष्ठमिति तद्पदर्शिता व्याप्तिः सिद्धयेदित्यर्थः । पूक्ति बाधं स्मारयति । प्रत्यतेति ॥
(१) हेतुरप्यतयावृत्ति-~-पा० १ पु० | (२) तादृश इति पाठमालम्बा व्याख्यातम् ।
For Private and Personal Use Only
Page #365
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४७
आत्मतत्त्वविवेक सटीक
भगौ० टी०। मन्दिग्धेति । विपने बाधकाभावादित्यर्थः । तदेवाह । विधिनापौति । बाधकमाह । प्रत्यतेति ॥
रघु० टौ ।
नापि प्रवृत्त्यादिव्यवहारनिर्वाहकत्वमपोहकल्पनायाः, अन्यावभासादन्यच प्रवृत्तावतिप्रसङ्गात् । अध्यवसायादयमदोष इति चेत् । अथ कोऽयमध्यवसायः । किमलोकस्य वस्तुधर्मतयावभासः, किं वा वस्त्वात्मकतया, ततो भेदाग्र हो वस्तुवासनासमुत्थं वेति ।
शङ्क० टौ । पोहे बाधकान्त रमाह। प्रवृत्यादौति १) । वस्तु यदि विकल्प न भासेत तदा तत्र प्रवृत्तिरेव ततो न स्यादेवेत्यर्थः । अन्यावभामादिति । व्यावृत्त्यवभासनादस्तु नि वृत्तिन स्थादित्यर्थः । ज्ञानस्य स्वविषय एवं प्रवर्तकत्वमन्यथा घटज्ञानात् पटेऽपि प्रवृत्तिः स्यादित्यर्थः ॥
भगी. टो। मविकन्पक ज्ञानस्य प्रवर्तकत्वमपि न स्यादित्यपोहे बाधकान्तरमाह । नापौति । ज्ञानस्य स्ख विषय एव प्रवर्त्त
(१) व्यारत्त्यादीति क्वचित्पाठः ।
For Private and Personal Use Only
Page #366
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः।
कत्वात्, अन्यथा गोज्ञानम्याश्वे प्रवृत्त्यापत्तेर्घटाद्यविषयकाद्विकल्पा तत्र प्रवृत्तिन म्यादित्याह । अन्येति ॥
रघ. टौ० । अपोहमात्रावलम्बो विकल्पो न खलक्षपां स्पशतौति पदं निरस्यति । नापौति । अपोहविशिष्टं स्खलक्षणमालम्बते विकल्प इति मतं पुनरग्रे निरसनीयम् ॥
न प्रथमः, विकल्प तदनवभासनात् । न द्वितीयः, असाधारणविषयतया शब्दविकल्पयोरप्रवृत्तिप्रसङ्गात् तस्यासामयिकत्वात् तस्मादिकल्यवस्तुनोश्चक्षुरसवत् सर्वथा विरोध एव, माधारणविषयत्वे तु वस्तुत्वाप्रतिभासनम्, तस्यासाधारणत्वात् ।
शङ्क० टी० । विकन्त्य दति। मविकल्पकत्त्वेन त्वन्म ते वस्तुधर्माग्रहादित्यर्थः । ग्रहे वा सिद्धू नः ममोहितमिति भावः । अप्रवृत्तिप्रमङ्गात् अनुत्पत्तिप्रमङ्गात् । तस्येति । स्वलक्षणम्येत्यर्थः । अानन्यव्यभिचाराभ्यां स्वलक्षणे ममयग्रहानुपपत्तेः विकल्पोप्यनुगतधर्मपुरस्कारेण स्यात्, न च स्व लक्षणं तथेति भावः । तम्मादिति । विकन्यस्यानुगतधर्मविषयत्वा दस्तुनचाननुगतत्वाविरोध एवेत्यर्थः । विरोधमेव दर्पयति । माधारणेति । तम्येति । वस्तुन इत्यर्थः । तथा च वस्त्वात्मत या भानमध्य वमाय दति यदक्तं तदनुपपन्नमिति भावः ॥
For Private and Personal Use Only
Page #367
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५०
आत्मतत्त्वविवेके सटौके
भगौ० टौ. । विकल्प इति । निर्विकल्पकमात्रवेद्यस्य वस्तुधर्मम्य मविकन्यके ऽनवभामादित्यर्थ:। अमाधारणेति। स्वलक्षणविषयतयेत्यर्थः । तम्येति । स्खलक्षणस्थासामयिकत्वात् सङ्केताविषयत्वात्, तत्र देशकालाननुगमे प्रानन्त्यव्यभिचाराभ्यां मङ्केतग्रहभ्याशक्यत्वादित्यर्थः । तस्मादिति । तव मते देशकालाननुगतवस्तुभाने नाननुगतिभानं तद्भाने च नामाधारणवस्तुभानमित्यर्थः । अविरोधे वा पर्यवमितं विवादेनेति भावः । माधारणेति । नानादेशकालानुगतालोकविषयत्व इत्यर्थः । तस्य वस्तुत्वम्य स्खलक्षणात्मकम्येत्यर्थः ॥
रघु• टौ ० । विकल्प इति । वस्तुधर्मस्य वस्त्वनतिरिक्तत्वादस्त्वभाने वस्तुधर्मत्वभानासम्भवाच्च तस्त्वनवगाहिनो विकन्यस्य न वस्तुधर्मत्वावगाहित्वमिति । अमाधारणेति । वस्तुनः स्खलक्ष णस्यामाधारणत्वात्तदनतिरिकं तत्तादात्म्यमप्यमाधारणं तद्विषयत्वे चाऽसाधारणविषयत्वं स्यात्तथा च शब्दविकल्पयोरप्रवृत्तिः मङ्केतग्रहाधौनप्रवृत्तिको हि शब्दः सङ्केतश्चानुगतरूपमपुरस्कृत्य हलक्षणेश्वशक्यो ग्रहौतुमानन्याधिशिष्यानुपस्थितत्वाच्च । न चानुगतस्यासतो रूपस्य सता स्वलक्षणेन मन्बन्धो स्ति, विकल्पोपि चानुगतममन्तं बाह्यमाकारमालम्ब्यैव प्रवर्त्तत इति । तस्य स्खलक्षणास्य । तस्य वस्तुत्त्वस्य वस्त्वनतिरेकिण: ।।
For Private and Personal Use Only
Page #368
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
३५२
न तृतीयः, प्रत्तिसामानाधिकरण्यनियमानुपपत्तेः, भेदाग्रहस्य सर्वच सुलभत्वात् । अतेभ्यो भेदो गृहीत इति चेत्, किमतेषु गृह्यमाणेष्वगृह्यमाणेषु वा। नाद्यः, अतेषामपि स्वलक्षणानां विकल्पागोचर त्वात् । न हितोयः, पविज्ञाना वधेर्भेदस्याप्रथनात्, प्रथने वाऽध्यवसे याभिमतस्वलक्षणादपि भेदो गृह्येत, अविशेषात् । गृहौतादग्रहो भेदस्यागृहौ तेभ्यस्तु तछह इति चेत्, यदि धर्मलक्षणे भेदः, तदा विपर्ययः। स्वरूपलक्षणश्चेत्, अविशेषात् सर्वतस्तद्होऽन्यत्र तादात्म्यग्रहात् । निःस्वरूपत्वात्तस्य व स्वरूपलक्षणो भेद इति चेत्, अग्रहौतादपि तथा स्यात्, अविशेषात् । निःस्वरूपमपि सस्वरूपमिव भिन्नमिव प्रथितमिति चेत्, तत् किमध्यवसे यापेक्षया सस्वरूपमिव न प्रथितम्, अध्यवसेयस्वरूपमिव वा स्फुरितम्। आधे अप्रतिपत्तिर्वा स्यात्, अविशेषांत, निःस्वरूपप्रतिपत्तिर्वा स्यात्, उभयथापि सामानाधिकरण्यप्रवृत्तौ न स्याताम् । द्वितीयस्तु प्रागेव दूषितः।
शङ्क• टौ । प्रवृत्तौति । प्रवृत्तिनियमम्य शाब्दमामानाधिकरण्यनियमस्य चानुपपत्तेः भेदाग्रहात् कुत्र प्रवृत्तिः स्यात् कुत्र
(१) अनिर्णीता इति १ पु० पा० ।
For Private and Personal Use Only
Page #369
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२
यात्मतत्त्वविवेके मटी के
वायं गौरिति मामानाधिकरण्यं प्रतायेत । अनियमे हेतमाह । भेदेति । प्रवृत्तिमामानाधिकरण्यनियमो जानविषय एव प्रवृत्तिरितिनियमो नमादित्येके। प्रवृत्त्या मह ज्ञानम्य मामानाधिकरण्यनियम: समानविषयतानियमः स न स्यादित्यर्थ इत्यन्ये । ननु मामानाधिकरण्यनियमभङ्गस्तदा भवेद्यदि गोविकल्पादश्वे प्रवर्तत, न चैवं, गोविकन्यो ह्यगोव्यावृत्तोयमित्याकारेण जायमानोश्वादिव्यवच्छेदं कुर्वन कथमश्वादिषु प्रवर्त्तयेदित्याशङ्कते । तेभ्य इति । प्रतेभ्यः अश्वादिभ्यः । अतेषामिति । विकल्पागोचरत्वात्तेभ्यो भेदग्रहोऽनुपपन्न इत्यर्थः । अविज्ञाते ति। प्रतियोग्यम्फुरणे भेदम्या - म्फरणादित्यर्थः । ननु प्रतियोग्यस्फरणेपि भेदम्फरणामस्तु को दोष दत्यत आह । प्रथन दति । एवं मति गोस्वलक्षणादपि गोविकल्पो भेदं ग्रहीयादित्यप्रवृत्तिरेव स्यादित्यर्थ: । अध्यवसे येति । (मन) स्वलक्षणो गोखलक्षण: । ग्टहीतादिति । ग्रहणं निर्विकल्पक तदनन्तरं यत्मविकन्पकमुत्पद्यते, तद्ग्रहणममानप्रतिभासमत: मारूप्यागोलक्षणा दो न ग्टह्यते महिषादिभ्यस्तु भेदो ग्टह्यत एवेति गोविकल्पो गवि प्रवर्त्तयति । न तु महिषमानंगादा वित्यर्थः । स्वलक्षणान्यव्यावृत्तिभ्यो ग्रहणविषयत्त्वसारूप्या दो न गृह्यत इति तत्र प्रवृत्तिरित्यन्ये । तन्न । उभयोग्रहणविषयत्वस्य परेणानङ्गीकारात् । विपर्यय इति । अपोहे तात्विकधर्माभावादित्यर्थः । यहा ग्रहपाविषयोकृते धर्मिणि भेद एव ग्राह्यते न तु भेदाग्रह दत्यर्थः । स्वरूपेति । यथा महिषादिभ्यो भेदग्रहस्तथा गोस्वलक्षणादपि स्यादेवापोहस्यवेत्यर्थः । अन्यत्रेति । तादात्म्यग्रह एव
For Private and Personal Use Only
Page #370
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयाभड़ावाद ।
३५३
भेदग्रहे प्रतिबन्धकः, म चापो हम्य केनापि वस्तुना नास्तीति मर्वत्र प्रवृत्तिरप्रनिर्वा म्यादित्य यः । तस्येति । अपोहन्येत्यर्थः । अग्टहीतादपोति । तथा म्यादिति । भेदाग्रह एव स्थादित्यवादावधि म पत्र प्रवृत्तिनमः, ज हि तदपेक्षयाऽपोहो न निःस्वरूप इत्यर्थः । निःस्वरूपमयोति । तथा चावादितो भेदग्रह एवेति तत्र न प्रवर्तन इत्यर्थः। तत् किमिलि। यथाऽश्वादे भिन्नमिव प्रथित तथाध्यव से याह्रोम्बन क्षणादपि कथं न तथा प्रयतेति तझेदग्रहात्तत्रापि न प्रवृत्तिः म्यादित्यर्थः। अध्यवसे येति। स्वलक्षणस्वरूपमिव वेत्यर्थः । श्राद्य इति । मस्वरूपाप्रथा चाप्रतिपत्तौ निःस्व - रूपप्रतिपत्तौ च स्थादित्यर्थः । उभयथापौति । नाप्रति पत्तौ गौर यमिति सामानाधिकरण्यं प्रकृति तत्र भवत्येवं निःस्वरूपप्रतिपत्तावपौत्यर्थ: । प्रागवेति । स्वलक्षणस्य विकल्पासंस्पर्शादित्यक्रवादित्यर्थः ॥
भगौ० टो। प्रवृत्तीति । प्रवृत्त: मामानाधिकरण्यं स्वविषयत्वमित्यर्थः । यहा उभयशेत्याद्यग्रिमग्रन्थोपरोधात् प्रवृत्तेः सामानाधिकरण्यस्य च शाब्दम्य गौरयमित्यादिरूपस्य नियमो न भ्यादित्यर्थः । न च भेदाग्रहात्तदपपत्तिरित्याह । भेदाग्रहस्येति । अतेभ्यो गोविषयक ज्ञानजन्यप्रवृत्त्यविषयेभ्योऽश्वादिभ्यो गोविषयव्यावृत्ते दो ग्रहीत एवेत्यर्थः । अविज्ञातेति । यद्यपि प्रवृत्त्यविषयस्खलक्षणानां निर्विकल्पकान्तरवेद्यत्वमस्त्येव, तथापि भेद विषयज्ञानं प्रतियोग्यविषयं न भवतीत्यर्थः । विकल्प स्वलक्षण - भानानभ्युपगमात् । ग्टहौतादिति । ग्टहौतयोः खलक्षणान्य
45
For Private and Personal Use Only
Page #371
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५४
ग्रात्मतत्त्वविवेके सटौके
व्यावृत्त्योर्टह्यमाणत्वरूपसारूप्यादग्रहो भेदस्याग्रहो तेभ्यश्च ग्टह्य माणत्वाग्रह्यमाणत्वरूपवैधाड्दग्रह इत्यर्थः। यदौति । तात्त्विकभेदरूपधर्मवत्त्वं व्यावृत्तावलौकायां न मम्भवतीति कम्याग्रह इत्यर्थः । अविशेषादिति । व्यावृत्तिविषयाविषयस्खलक्षणयोईयोर प्यलोकाया व्यावृत्ते दो ग्राह्यत एवेत्यर्थः । अन्यत्रेति । नादात्म्यग्रहम्य प्रतिबन्धकत्वात्तत एव ततेंदग्रह इत्यर्थः ! अग्टहीतादिति । गोत्वविकल्पाविषयादवादितोपि न तर्हि भेदग्रहः स्थादित्ययः । नि:स्वरूपमपि । अलोकमपौत्यर्थः । भिन्नमिवेति । अश्वाद्य पेक्षयेत्यर्थः । तत् किमिति । अध्यवसेयं गोत्वस्खलक्षणं तद पेक्षया मत्स्वरूपमिव न प्रथितम्, तत्तदप्रथनात्तत्प्रथने पि नि:स्वरूपतया प्रथनादेत्यर्थः । उभयथापौति । यद्यपि निःस्वरूपतया अली के प्रवृत्ति स्त्येव, स्वलक्षणे तु प्रवृत्तिस्तद पेक्षया निःस्वरूपतयालौकम्य भाने स्वरूपलक्षणभेदाग्रहादेव म्यात्तथाप्यश्वापेक्षया मस्वरूपतया भानमध्यवसेयापेक्षया तु निःस्वरूपतयेत्यत्रैव नियामकाभावादकरूपतया भाने प्रवृत्तिनियमो न स्यादिति भावः । द्वितीयस्विति । स्खलक्षणास्य विकल्पाविषयत्वादे वेत्यर्थः ॥
रघु • टो। प्रवृत्तौति । प्रवृत्तेः शाब्दस्य चेदं रजतमित्यादेः मामानाधिकरण्यस्य नियमानुपपत्तेरित्यर्थः। तेभ्यः अध्यवसे यस्खलक्षणभिन्नस्वलक्षणेभ्यः । अतेषामपौति । न च निर्विकल्पकेनोपस्थितान्यतानि स्वलक्षणानौतिवाच्यम्, खलक्षणास्पर्शिना विकल्पेनापोहाग्राहिणा च विकल्पेन तदभयभेदस्य ग्रहौतमशक्यत्वात् अनुप
For Private and Personal Use Only
Page #372
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षाभङ्गवादः ।
३५५
स्थितस्वलक्षणान्तरे प्रवृत्तेर्दरित्वात् दशोपवने सुरमानि महकारफलानौत्यादिवाक्या बियत विषयेच्छानु ता दान । गृह्यमाणमाधादग्रामाणवेधाच्च जायमानत्वादपों हे ग्टह्यमा गयो भेदस्याग्रहो ग्रहश्चाग्टहामाणेभ्य इत्याशंकते। महौतादिति । निराकरोति । यदौति । धर्मोऽन्योन्याभावः ! विपर्यय दति। ज्ञायमानस्यैव प्रतियोगिनोऽन्यो न्याभावोग्टह्यते नाज्ञायमानस्येत्यर्थः । जायमानत्वाच्च भेदाग्रहेऽनध्यवसेयस्व लक्षणानामपि तदानौं जायमानत्त्वात्तझेदाग्रहात्तत्रापि प्रवृत्तिः स्यादित्यपि द्रष्टव्यम् । स्वरूपमधिकरणस्वरूपम् । अविशेष दिति । स्वरूपम्य प्रतियोगिविशेषानियंत्रितत्वादनियम इत्यर्थः । तदात्मतयाप्रतीयमानमधिकरणं न ताटव्यवहारहेतुरत श्राह । अन्यत्र तादात्म्यग्रहादिति । निर्द्धर्मके चालोके न वैधर्म्यस्य मंभावना वैधयंत्वेन च तस्य भानं प्रतियोग्यानंबनं स्वरूपभानं च माधारणमिति भावः । निःस्वरूपमपौति । अनध्यवसे यापेक्षया मस्वरूपमिव, स्वरूपं च भेदोऽतोभिन्नमिवेत्यर्थः । उभयथापि त्रज्ञाने निःस्वरूपताज्ञाने च । गाब्दसामानाधिकरण्यप्रवृत्ती नियते न स्यातां नाजायमानभेदाग्रहः प्रवृत्त्यादिहेतुः इदं रजतमित्यादिविकल्पस्य मत्त्व दवासत्वेपि स्खलक्षणेषु निर्विकल्प कात् प्रवृत्त्याद्यापत्तेः निःखरूपतया जायमानभेदाग्रहेपि न तथा, इदमलौकमितिज्ञानादपि तदापत्तेः । मस्वरूपभानमितिकोर्थ: किं स्वरूपवत्तामात्रभानं अतत्वरूपवत्तामात्रभानं वा। नाद्यः किंचिदिनरापेक्षमिति कुतोनियमः । द्वितीये चातत्वरूपतया भासमाने कथमतेभ्यो भेदग्रहः शब्दादितस्त्वज्ञायमाने विकल्पः कुतोनियमा
For Private and Personal Use Only
Page #373
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३५६
www.kobatirth.org
व्यात्मतत्त्वविवेके सटीके
दध्यवसेयापेक्षया निःस्वरूपमनध्यवमेयापेक्षया च स्वरूपमवगाहते पोहम् । द्वितीयस्त्विति । स्वलक्षणम्य विकल्पविषयत्वायोगात् ॥
शङ्क० टौ
Acharya Shri Kailassagarsuri Gyanmandir
नापि चतुर्थः नौलानुभववासनासमुत्यस्य पौतानुभवस्य नौले प्रवर्त्तकत्वप्रसङ्गात् । नानुभवः प्रवर्त्तकः अपितु विकल्पः स च यस्मात तस्यैव विषय इति चेत । यस्मादिति साक्षात् परम्परया वा । प्रथमे शाब्दलैङ्गिकज्ञानानामप्रवर्त्तकत्वप्रसङ्गः । द्वितीये तु म
एवातिप्रसङ्गः ।
1
नापीति ।
वस्तुवानाममुत्पन्नत्वं वेति पक्षं दूषयति । स्ववासनापरिपाकवशादुपजायमानैत्र मा बुद्धिरपश्यन्त्यपि बाह्यं बाह्ये प्रवृत्तिमातन'नौति ज्ञानश्रिया यत्समाहितं तदपि न मम्भवतीत्यर्थः । अनुभवरूपा वामना अनुभववामना तन्मते तदतिरिक्रस्यायिसंस्काराभावात् । तथा च पौतानुभवोपि नौले प्रवर्त्तयेदित्याह । नौमानुभवेति । पौतानुभवस्यापि नौलानुभव मुत्यत्वादित्यर्थः । नौलानुभवो नौलनिर्विकल्पकं, तच्च न प्रवर्त्तकमपि तु नौलमविकल्पक, तच्च नीलानुभवेनैव जनितमतस्तद्विषये नौलस्वलक्षण एव प्रवर्त्तयतीत्याह । नानुभव इति । शाब्देति । शाब्दले ङ्गिकविकन्यानां साचानिर्विकल्पकाजन्यत्वेनाप्रवर्त्तकत्वप्रसङ्ग इत्यर्थः । स एवेति । नौलानुभवोपि
For Private and Personal Use Only
Page #374
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः।
३५७
परम्परया पौतमविकला के जनयतीति तस्यापि नौले प्रवर्तकत्वप्रमङ्ग इत्यर्थः ॥
भगो टौ. । वासना मंस्कारः स्थायौ तन्मते नास्तीति मज्जन्यज्ञानान्तरमेव वासना । ततो नौलज्ञानानन्तरपौतज्ञानात् भनभिद्धात् नौले प्रवृत्तिप्रमङ्गः इत्यर्थः । ननु निर्विकल्पकं न प्रवर्तकम् अपि तु विकल्यः । स च यस्मादनुभवादत्पन्नस्तद्विषये प्रवर्त्तयतीति नियम इत्याह । नानुभव इति । शाब्देति । परोक्षविकल्पानां व्याप्तिमङ्केतविकल्प जन्यत्वात् तम्य च स्वलक्षणाविषयत्वात्तत्र प्रवर्तकत्वं न स्यात् माक्षादनुभवाजन्यत्वादित्यर्थः ॥
रघु : टी. । वस्तुवामना वस्तुग्रहजन्यः संस्कारः म चातौन्द्रियो वा तद्त्तरभाविज्ञानमन्तानो वा। नाद्यो भवद्भिस्तदनभ्युपगमात् । न द्वितीयः नौलग्रहजन्यपौतानुभवनितपौतविकल्या - नौले प्रवृत्तिप्रभङ्गात् । अथ वस्तुनो ग्रहणमेव वास्यते अनेनेति व्यत्पत्त्या वामनेति चेतज्जन्यो वस्तग्रहणममुत्थत्वन तादृशविकल्पत्वेन वा । आद्ये नौलेति । द्वितीय शङ्कते । नानुभव इति । यस्मात् अनुभवात् । तस्यैव विषये तद्विषयसान्तानिके। विकल्पजनकानुभवविषयस्य चिरातीतत्वात् । प्रवर्तक इत्यनुषज्यते । निर्विकल्पकपृष्ठभाविनः सविकल्प कस्य माक्षात्त्वारोपमात्रस्य साक्षादनुभवजन्यत्वात् तमुपेक्ष्याह । शाब्देति । तेषां चिरमतीतेऽनुभवे सपरिकरशब्दलिङ्गजानजन्यत्वात् ॥
For Private and Personal Use Only
Page #375
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५८
आत्मतत्त्वविवेके सटीक
अनुभवव्यापारपुरस्कारानियम इति चेत्। कः पुरस्कारार्थः । न तावदनुभवैकविषयत्वं विकल्पेन तदसंस्पर्शात। नाप्यनुभवत्वारोपः स्वात्मनि कल्पनापोढाभ्रान्तत्वात् विषये चाभिलापसंसर्गयोग्यप्रतिभासत्वात् तथानवभासे वा विकल्पत्वव्याघातात् विशेपापलब्धौ चारोपासम्भवात ।
शङ्क० टौ । ननु नौलानुभवम्य व्यापार नौलविकन्त्य एव पुरस्करोति, न तु पौतविकल्पक इति न तम्य नीले प्रवर्तकत्त्वं किन्त नौलविकल्यस्यैव तत्र प्रवर्तकत्व मित्याह । अनुभवेति । व्यापार पुरस्कारश्च जन्यजनकभावव्यवस्यितये त्वयादि बाच्च एवेति भावः । तदमस्यादिति । अनुभवविषयम्य स्वलक्षणयासम्पर्मादित्यर्थः । नन्वारोपितनौलानुभवात्मा नान्न विकल्यो नौले प्रवर्त्तयति, पौतविकल्ये तु वेधया नौलानुभवत्वानरोपादित्यत बाह । नापोति । अनुभवत्वं विकन्यस्वरूपे वा ममारोप्यते तद्विषये वा। नाद्य इत्याह । स्वात्मनोति : कन्यनापोढत्वेन कन्यनाव्यात्तत्वेनाभ्रान्तत्वात् । न हि विकन्यः स्वात्मनि वस्तु - भृते कल्पना, किं तु विषयेऽलोके, तथा च कथमारोप इत्यर्थः । अन्य आह । विषये चेति । अभिल्लापममर्गयोग्यो विकन्त्य .. विषयोऽलोकं तत्र त्वारोपो न सम्भवति, विशेषदर्शनप्रतिहतत्वादित्यर्थः । ननु मास्तु विकल्पोऽभिलापमंमर्गयोर प्रतिभाम इत्यत
(१) संसर्ग योग्यप्रतिभासत्वादिकल्प-~-पा० २५० ।
For Private and Personal Use Only
Page #376
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
३५६
पाह। तथेति । ननु भवत्वभिलापसमयोग्यप्रतिभामस्त थाप्यारोप उपपद्यतामत प्राह । विशेषेति ॥
भगौ . टौ. । ननु माक्षात् परम्परयेति वा न विवक्षितम् किन्त यो विकन्यो यस्यानुभवस्य व्यापार पुरस्करोति म तम्यैव विषये प्रवर्त्तयति, पुरस्कारश्च उपाधिरूपं धमान्तरमेव प्रवृत्त्यन्यथानुपपत्या कल्प्यत इत्याह । अनुभवेति । तदसंस्पर्गादिति । अनुभवविषयस्वलक्षणाविषयीकरणादित्यर्थः । प्रारोपः किं विकल्पात्मनि तद्विषये वा । श्राद्ये प्रात्मनौति । विकल्यस्य स्वप्रकाशातया विशेष दर्शनानारोप इत्यर्थः । अन्त्ये विषयेति । तथाविधञ्चालाकमेवेत्यलोकत्वेन ग्टह्यमाणे विशेषदर्शनान्नारोप इत्यर्थः । न चैतदमिद्धमित्यत आह । तथेति ॥
रघु • टौ. । यो विकन्यो यम्यानुभवम्य व्यापार पुरस्कुरुते स तम्य विषये प्रवर्त्तयतौति नातिप्रसङ्ग इत्याशङ्कते । अनुभवेति । व्यापारो धर्मः । म च स्वलक्षण विषयत्वमनुभवत्वं प्रामाण्यं भेदानवगाहित्वं, तच्च स्वरूपतो विषयतश्च, श्राद्यमात्मनो अनुभव-- भेदानवगाहित्वं, द्वितीयं स्वविषयस्यानुभव विषयभेदानवगाहित्वं अपारोक्ष्यं स्वरूपविषयत्वं मारूप्यं च स्वलक्षणालोकयोरेकरूपशालित्वं पुरस्कारश्चानुभवत्वप्रामाण्ययोरारोपोऽपरेषामाश्रयत्वम् । मर्वाणि दूषयितुं पृच्छति । क इति । पुरस्कारार्थ: पुरस्कारान्तार्थः । तदमस्पर्शात् अनुभवविषयासंस्पात् । अनुभवत्वारोपः
For Private and Personal Use Only
Page #377
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३६०
www.kobatirth.org
व्यात्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
-
स्वात्मनि स्वविषये वा । श्राद्यस्यासम्भवमाह । स्वात्मनीति | कल्पनापोढः कल्पनाव्यावृत्तः प्रमेति यावत् । अतोऽभ्रान्तत्वात् अनारोपत्वात् गुरूणामिव भवतामपि सर्वज्ञानानां (१) स्वात्मन्यनुभवरूपत्वात् । यद्वा कल्पनापोढत्वात् असत्ख्यातिव्यावर्त्तकत्वादिति परमतेन । अभ्रान्तत्वादिति स्वमतेन । अवकाशेपि तदचतेः । द्वितीयस्यापि तमाह । विषयेति । अभिलापमंसगयोग्यं बाह्यमलोक । मा भवतु वा विकल्पः श्रात्मन्यप्यनुभवरूपः सम्भवतु वा अनुभवत्वारोपस्तत्र तद्विषये वा तथापि नियतप्रवृत्त्यनुपपत्तिः श्रन्भवत्य सर्व निर्विकल्पक साधारणत्वात् तत्र नौलाद्यनुभवत्वं तु नीलाद्यग्राहिणां विकल्पेन ग्रहीतुमशक्यमिति ॥
7.
नापि तर्मप्रामाण्यारोपः तस्या नियतविषयत्वे प्रवृत्तिनियमानुपपत्तेः । परमार्थमद्विषयत्वं च तस्य विकल्प संसर्गप्रसङ्गात् । प्रलोकविषयत्वे चाप्रवृत्तेः । लोकस्यान लोकतया स्फुरणं तु निषिडम् ।
शङ्क० टौ० । नन्वनुभवस्य प्रामाण्यं विकल्पे समारोप्यते, तेनानुभवविषये विकल्पः प्रवर्त्तयतौति नातिप्रसङ्ग इत्यत श्राह । प्रामाण्यसामान्यमारोप्यते विषयविशेषोपहितं वा प्रामाण्यम् । श्रद्ये तस्येति । विषयनियमाभावात् प्रवृत्तिनियमानुपपत्तेरित्यर्थः । द्वितीये परमार्थेन । प्रामाण्ये छुपधायकं
नापीति ।
(१) सर्वजनानामिति र पु० पा० ।
For Private and Personal Use Only
Page #378
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः ।
३६१
वस्तु वाच्यं तच्च न विकल्पे भामत इत्यर्थः । नन्वलोकमेवोपधायकमस्तु । तथा च तत्प्रामाण्यमेव तत्रारोप्यतामित्यत आह । अलौकेति । ननु विकल्प विषयस्यालोकम्यान लोकतया भान प्रवर्तक स्यादित्य। आह । अलोकस्यति । अनलोकतया पारमार्थिकतयाऽलौकम्य भानं तदा भवेद्यदि परमार्थमद्विषयो विकल्पः स्थात्, तच्च त्वया निषिद्धमित्यर्थः । यदाऽलोकस्य ताद्र प्येणैव प्रतीतेः कथमनलोकतया भानं म्या विशेषदर्शनप्रतिहतत्वादित्यर्थः ।।
भगो. टौ । तद्धर्मः तम्यानुभवम्य धर्मः प्रामाण्यम् तत्रारोपो विकल्प पारोप इत्यर्थः । तदपि यत्र क्वचिदागेप्यते नियते वा विषये । श्राद्ये तस्यति । तस्य प्रामाण्यम् । द्वितीये परमार्थमति विषय आरोपोऽन्लोके वा। श्राये परमार्थति ! अन्ये अलौ केति। अल के विषये तत्प्रामाण्यमेवेति प्रवृत्ति स्मादित्यर्थः । न चालोक चानलोकतया भानं मम्भवतीत्याह । अलकस्यति ॥
रघु० टी० । तद्धर्मः तम्यानुभवम्य धर्मः प्रामा प्रामाण्यापोहो वा तत्तत्व नक्षणात्मकविषयगर्भ वा तदन्यापोहरूपविषयघटितं वा । श्राद्ये तस्येति । तस्य प्रामाण्यस्य । अनियत विषयत्व विषयानियमितत्वे विषयाघटितत्व इति यावत् । प्रवृत्तिनियमानुपपत्तेः गवान्यापोहम्य मकलगोमाधारण्यवत् प्रामाण्यापोहस्य मकलानुभवमाधारण्यात् । तदन्यापोहस्य तद्धर्मवानभ्युपगमे तु न तथा तद्धर्मवत्त्वारोपत्वमम्भवः । तदन्यापोहस्तत्वक पमेवेति चेत् । न।
For Private and Personal Use Only
Page #379
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६२
आत्मतत्वविवेके सटीक
अनुभवाग्राहिणो विकल्पम्य तत्स्वरूपत दन्यापोहचाहिवायोगात् । द्वितीये परमार्थति । परमार्थमद्विषयत्वे परमार्थमत्खलक्षणात्मकविषयघटितत्वे । तस्य स्वलक्षणस्य । विकन्त्येति । तदग्राहिणम्तद्घटितप्रामाण्यग्राहिवायोगादिति भावः । हतोये अलौकेति । अलौकविषयत्वे अलौकरूपविषयघटितत्वे । अमत्त्वादलोकस्यानुभवागोचरत्वाच्च नहटितप्रामाण्यस्यानुभवाधर्मवादमगर्भया विरोधेन दज्ञयत्वाच्च न तदारोपात्प्रवृत्त्य पपत्तिरित्यर्थ: । श्रमतः सत्त्वारोपाखण्डशः प्रमियाऽऽरोप इत्यपि नास्तोत्याह । अलोकस्येति ॥
नाप्यनुभवात् स्वात्मनो मंदाग्रह एव तद्यापारपुरस्कारः स्वरूपस्य स्वतोऽवगतेः विषयभेदस्य च प्रागेव निरूपणात् । नाप्य पारोक्ष्यम् तस्यापि स्वात्मनि सर्वज्ञानसाध रणत्वात् । विषये च विकल्पस्य तदभावात् । तथाभावेप्यन्यत्र नियतप्रत्त्यनुपपत्तेः ।
शङ्क० टी० । ननु नौलानुभव नौलविकल्पयोर्भदो न ग्टह्यत एव तावतेव नौल विकल्पो नौलानुभवविषये नौले प्रवर्त्तयतीत्यत बाह । नाप्यनुभवादिति । अत्र ज्ञानयोर्भदाग्रहस्तद्विषययोर्वा । श्राद्य आह । स्वरूपम्येति । विकल्पम्य स्वप्रकाशतयाऽनुभवभेदेनैव ग्रहादित्यर्थः । अन्य आह । विषयेति । अलोके ग्रहविषये पारमार्थिकभेदासम्भवादित्यादिना दूषित वादित्यर्थः । ननु यथानुभवेऽपारोक्ष्यं तथा विकल्पपौत्येव कृत्वा विकल्पोनुभवविषये
For Private and Personal Use Only
Page #380
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
३६३
प्रवर्त्तयतीत्यत श्राह । नापीति । अनुभवव्यापार पुरस्कार इत्यनु षज्यते । श्रपारोच्यमानस्य १) प्रयोजकले स्वात्मनि सर्वविकल्पानामपरोक्षतया सवें ज्ञानं सर्वत्र प्रवर्तयेदित्याह । तस्येति । ननु यथाऽनुभवस्य विषयोऽपरोक्षस्तथा विकल्पस्थापति प्रवृत्तिनियमः स्यादित्यत श्राह । विषये चेति । न ह्यलीकमपरोक्षं नामेत्यर्थः । अभ्युपेत्याह । तथेति । नैतत् प्रवृत्तिनियामकमित्यर्थः ॥
अथ
भगौ० टौ । स्वात्मनो विकल्णत्मन इत्यर्थः । यस्य यद्यनुभवात् स्वरूपभेदो न गृह्यते तत्राह । स्वरूपष्यति । बौद्धानां स्वप्रकाशमर्थ्यादया स्वरूपभेदस्य स्वतएव ग्रहादित्यर्थः । विषयतः म न गृह्यते तत्राह विषयेति । अलोकस्य विषयस्य पारमार्थिकमेदासम्भवादित्यादिना afarmifead: 1 ननु विकल्पोऽपरोक्षरूप श्रात्मांशेऽपरोक्षरूपानुभवविषये प्रवर्त्तयतौति नियमः स्यादित्यत श्राह । नापीति । अनुभवव्यापार पुरस्कार इत्यनुषज्यते । आत्मनि मर्वमेव ज्ञानमपरोक्षमतस्तेन भेदाग्रहोप्यन्यत्रास्तीति प्रवृत्त्यनियमस्तदवस्य त्रेत्यर्थः । ननु येनानुभवेन विकलस्य विषये साचात्त्वमाधीयते तद्विषयेऽनुभवः प्रवर्त्तयतीत्यत श्राह । विषये चेति । माक्षात्त्वस्य विषयधत्वाभावादनुभवेन निष्ठस्यानाधानादित्यर्थः । तथाभावेपोति । माचात्त्वस्य विषयधर्मत्वेपि नान्यज्ञानादन्यत्र प्रवृत्तिः प्रवृत्ती वा न स्वलक्षण एव प्रवर्त्तेत प्रवृत्ती वा कदाचिदलौकेपि प्रवृत्तिप्रसङ्ग इत्यर्थः ॥
(१) अपरोक्ष - पा० २ पु० ।
For Private and Personal Use Only
Page #381
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
रघु० टी० । भेदाग्रहो भेदना हित्वाभाववत्वम् । स्वरूपम्येति । अनुभवात्मनो भेदस्य स्वप्रकाशतया स्वतएवावगमादित्यर्थः । अनुभवाग्राहकत्वाद्विकल्येन त दाग्रहणं तु स्वलक्षणान्तरानुभव माधारणम् । अपारोक्ष्यं अपारोक्ष्य तत्त्वम् ॥
नापि विषयसारूप्यं । तदभावात् । का हि परसार्थसदलौकयोः समानरूपता नाम। यदि रूपशब्दो धर्मिवाचकः समानशब्दश्चैकपर्यायः क्वार्थमङ्गतिः प्रकृते। यदि वा रूपं धर्मः समानश्चैको वैकजातौथो वेति तथापि क्वार्थसङ्गतिः प्रकृते। अतद्यात्तिरिति चेत् । न । तस्य चालीकानलोकनिष्ठतया सकत्वैकजातीयत्वयोरभावात् । श्राभिमानिकोयं सारूप्यव्यवहारो न पारमार्थिक इति चेत् । न । अभिमानस्यैव चिन्त्यमानत्वात् । न हि चिन्तितप्रकारान् परिभूधापरोऽभिमाना नाम।
शङ्क टौ । विषयेति । अनुभवविषयविकन्यविषययो: सारूप्यमपि नानुभवव्यापारपुरस्कार दूत्ययः । मारूप्याभावमेव दर्शयति । का हौति । प्रमेयत्वादिनाचि मा दर्लभत्यर्थः । न हि वस्त्ववस्तुनोरेको धर्मों नापि बलवस्तुनोरेक एकजातीयो वा धर्म इत्याह । यदौति । उभयत्रानभ्युपगमादेवामंगते रिति
For Private and Personal Use Only
Page #382
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभङ्गवादः ।
३६५
भावः । नन्वतयावृत्तिरेको धर्म उभयमाधारण इति कथं नार्थ -
तिरित्या ह । प्रतड्यावृत्तिरिति । अतझ्यावृत्तिरेको वा एकजातीयो वा धर्म इत्यनु घज्यते । अत्राप्यनम्य पगममाह तस्येति । वत हात्तिपमा प्यन्येत्यर्थः । तस्या इति पाठे व्यावृत्ते रित्यर्थः । अलोकनिष्ठतया नेकत्वमनलौकनिष्ठतया च नैकजातीयत्वमिति माध्यद ये हेतु यमेतत् । अल्लोकानलौ कनिष्ठतयेत्येक एव वा हेतुम्भयत्र । अभिमानम्यवति । अभिमान व नानाप्रकारेण विकन्पितो, न तु तेन प्रतिनियम उपपादित इत्यर्थः ॥
भगो टौ० । नन मविकन्यकविषयालोकेन निर्विकन्यकविषयस्व लक्षणस्य मारू नझापार पुरस्कारः स्वलक्षणे प्रवर्तक मित्यत पाच । नापौति । केति । न हि स्खलक्षणालौके कस्यचिदेकम्य धर्मावित्यर्थः । तथापौति । न हि तयोरेक एकजातोयो वा धर्मः ममम्तीत्यर्थः । ननु चातड्यावृत्तिम्तयोः मारूप्य स्यात् व्यावृत्तेरलोकतयाऽन्नौकधर्मातायां विरोधाभावादित्याह । अतदिति । अतद्यावृत्तियदि वस्तुधर्मम्तदा नालीका तथात्वे वाऽलोकधर्मात्वमित्याह । तम्या इति । अतयाहत्तेरित्यर्थः । तस्येति पाठे मारूप्यस्येत्यर्थः । अलौकानलोकतयेति हेतुदयम् । न हौति । तत्रानुपपत्तिरुक्कैवेति भावः ॥
रघु० टौ । विषयसारूप्यं मरूपविषयकत्व शालित्व । न हि मदमतोः कश्चिदेको धर्मों धर्ना वा एकः एकजातौयो वा
For Private and Personal Use Only
Page #383
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६६
Acharya Shri Kailassagarsuri Gyanmandir
व्यात्मतत्त्वविवेके सटीके
श्रभ्युपेयते इत्याह । यदीत्यादिना । श्रसति विधेर्विरोधाद्विधिरेव सदसत्साधारणो नेव्यते निषेधः पुनरिष्यते एवेत्याशङ्कते । श्रतयावृत्तिरिति । यद्यपि यत्किञ्चिदतयावृत्तिरतस्मिन्नपि यावदतावृत्तिस्तु नालीकेपि । तथापि परमार्थमद्यावदतावृत्तिग्रह्येत्यदोषः । निराकरोति । तस्या इति । तस्येति पाठे तदा धर्म परामर्षः । अलोकनिष्ठतयाऽनलौकनिष्ठतया च लोकानलीक निष्ठयोर मत्सद्र पयोरेकत्वैकजातीयत्वयोरभावात् । सदसतोः संसर्गान भ्युपगमादित्यर्थः । नौलविकल्पविषयस्यापि व्यावृत्तेरपीतयाव दस्तुव्यावृत्तत्वान्नौलविकल्पस्यापि पौते प्रवर्त्तकत्वप्रसङ्गः । उक्तं च श्रनुगततत्तत्पदार्थानभ्युपगमे न शक्यमतयावृत्तिस्वरूप निक पणमिति ।
,
स्वभावादेव कश्चिद्दिकल्पः कस्मिंश्चिदेवास्फ ुरितेपि प्रवर्त्तयति । किमच क्रियताम् । स चास्य स्वभावभेदः स्वकारणादेवायातः। तत्र कः पर्य्यनुयोज्यतामिति चेत् । तत् किमप्रत्यासन्न एव विकल्पस्तच प्रवर्त्तयति प्रत्यासत्त्यन्तराभावात् स्वभावप्रत्यासन्नो वा व्यवहृतिरेव वा प्रत्यासत्तिः । न प्रथमः अतिप्रसङ्गात् । द्वितीये तु स्वभावेनेात्तरं स्यात् किन्तु तदेव स्फ ुरणम् । न हि व्यवहारे प्रवर्त्तयितव्ये स्वभावप्रत्यासत्तिमवधूय ज्ञान - ज्ञेययोरपरः कश्चिद्दिषयविषयिभावः । सदसदनिर्वच
For Private and Personal Use Only
Page #384
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः ।
३६०
नौयार्थख्यातिवादिभिरपि स्वभावप्रत्यासत्तेरवजनौयत्वादिति वक्ष्यमाणत्वात् । तृतीये तु व्यक्तमात्माश्रयः ''स्वव्यवहारनियमं प्रत्येव निमित्तानुसरणात् ।
प्राङ्क० टौ. । प्रवृत्तिनियामकं ज्ञान श्रियो बोजमर्वस्वमुत्थापयति । स्वभावादिति । तदनं ज्ञानश्रिया नियतशकयो हि भावाः प्रमाणापरिनिष्ठित स्वभावा न पाक्रिमा कर्यपर्यनयोगभाजः कारणशकेरमदत्पत्तिनियमादिति । नन स्वभावभेद एव कथ(मिदृश)मित्यत पाह। म चेति । स्वभावप्रत्यासत्तेरभावा? दिलाये मम्वद्धम् । स्वभावप्रत्यामनिरेव जान विषययो विषयविषयिभावः । मस्वत्त्व ? इति मिद्धा विकल्पस्य वस्तु विषयतेति मिळू नः ममोहितमित्याह । द्वितीये विति । न हौति । ननु तगोचर व्यवहारजनकत्वमेव ज्ञानम्य विषयप्रत्यामत्तिरित्यत पाह। हतीये विति ॥
भगौ ० टौ । अस्फरितेपौति। अविषयेपौत्यर्थः। किन्विति । स्वभावप्रत्यात्तिवादेऽम्मत्पक्षप्रवेश एवेत्यर्थः ॥
रघु० टौ । शङ्कते । स्वभावादिति । निराकरोति । तत्किमित्यादिना । एकस्मिन्नेव विषये बुद्धौनामिच्छानां कृतीनां चोत्पादात्तत्तद्विकल्पस्य चाननुगतत्वादनुगत कार्यस्य चानुगतकारण
(१) अव्यवहार इति २ ए. पा० । (२) निबन्धानुस० इति २ पु० पा० ।
For Private and Personal Use Only
Page #385
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६०
आत्मतत्त्वविवेक सटौ के
प्रयोज्यत्वादतिरिक्तस्वभावभेदे प्रमाणाभावान्न तम्याप्यनुगतस्यानुगतकारणमन्तरेणामभवादनुभूयमानस्य चासम्भवबाधकम्य विकल्पाना मिच्छादिविषयविषयकत्वस्यापलपितुमशक्यत्वात्ममानविषयत्वेनैव प्रवृत्तिविकतायोः कार्यकारणभाव इति मिद्धान्ततात्पर्यमझेपः ॥
कारण शक्तरसदत्पत्तिवन्नियम इति चेत् । सत्यम् । एतच्चिन्तनौयं कारणशक्त्यापि नियतजातिनियतया भवितव्यम्। अन्यथा ज्वलनविकल्याज्जलेपि प्रत्तिप्रसङ्गात् ।
शङ्क० टौ । ननु यथा पूर्वसत्त्वाविशेषेपि दण्डाद् घट एव जायते न तु पटस्तथा गोविकल्पाद् गव्येव प्रवृत्तिर्नाश्व इत्याह । कारणेति । यथा दण्डत्वावच्छिन्नस्यान्वयव्यतिरेको घटत्वावच्छिन्नं कार्यमनुविधत्ते तथा गवि प्रवृत्तिं प्रति विकल्पम्य जातिप्रतिनियमस्त्वन्मते दरूपपाद इत्याह । कारणशक्त्या पौति। नियामकमन्तरेण स एवातिप्रमङ्ग इत्याह । अन्यथेति ।
भगी. टी. । ननु यथा कारणं दण्डादि कार्यपा घटादिना ऽसम्बद्धत्वाविशेषेऽपि नियतमेव कार्य जनयति स्वभावात् तथा ज्ञानमपि नियत विषये प्रवृत्तिहेतुरित्याह । कारणेति। स्वभावनियमोऽन्वयव्यतिरेकावच्छेदके नियतरूपावच्छेदे मत्येव स्यादिति तद्विषयज्ञानत्वेनैव प्रवर्तकत्वं वाच्यमित्याह । कारणशक्त्येति ।
For Private and Personal Use Only
Page #386
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
३६
जातिपदमनुगतधर्म्मपरम् । श्रन्यथेति । श्रन्वयव्यतिरेकावच्छेदक
रूपापुरस्कार इत्यर्थः ॥
रघु ० ट ० ! नियतजातिनियतयेति । अनुगतरूपावच्छिन्नयेत्यर्थः । अनुगतकार्यम्यानुगत कारणनियम्यत्वात् ॥
दाहादिसमर्था कार विकल्पजातोयं तात्त्विके वहौ प्रवर्त्तयतौति जातिपाधिर्वा नियामक इति चेत् । न तर्हि रत्नमरीचिनिचये ततः प्रवर्त्तेत । तज्जातीयस्य दहन एव प्रवर्त्तनसामर्थ्यात् । ताद्र्ष्येण तस्यैव प्रथनादिति चेत् । प्रथताम् । न तु तस्य प्रवर्त्त नयोग्यता तत्र प्रथननियता वह्निस्खलक्षणे वह्निविकल्पादप्रवृत्तिप्रसङ्गात् । स्वौकुरु वा तस्यापि तत्र स्फुरणं परिहर वा वह्निविकल्पादवौ प्रवृत्तिमिति ।
०
शङ्क० टौ । ननु वहिरयमित्याकार विकल्पवावच्छिन्नमेव वौ प्रवर्त्तकम् । तादृशविकल्पत्वं च जातिरूपाधिर्वत्यन्यदेतत् । न हि तवापि जात्यैव कारणताऽवच्छिद्यते कालाकाशदिशां प्रतिनियतकायें प्रत्यकारणतापत्तेरित्याशङ्कते । दाहेति । त इति । वह्नित्रिकल्पा दित्यर्थः । न हि वीजादङ्कुर सम्बन्धात् कुच्चरोत्पत्तिरिति भावः । एवं रत्ननिचयविकल्पात् वह्निस्वलक्षणेपि प्रवृत्तिर्न स्यादित्यपि द्रष्टव्यम् । ताद्रयेणेति ।
47
For Private and Personal Use Only
Page #387
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेक सटौके
वहित्वेन तम्येव रत्ननिचयम्येव । प्रथतामिति । त्वन्मते प्रवृत्तिविषयप्रथनमतन्त्र मित्यर्थः । वमिनिकन्यादिति । वजिस्वलक्षाप्रथनम्य त्वया तत्रानौकागदोकारे वा सिद्धं नः ममोहितमित्यर्थः । स्वौकुरु वेति । मेयमुभयत:पाशा रज्जरितार्थः ॥
भगो टो• । नन दाहादिममर्थत्वेन ज्ञाते प्रवृत्तिनान्यति नियमः म्यात् परमेव मरो चिनिचयोपि तथाल्न ज्ञात ण्वन्याह । ताद्रप्यण ति । यद्य वं तदा त्वन्म ते वलक्षणाविषयका द्धि कन्या तत्र न प्रवर्त्ततेत्याह । न विति । तम्यापि रजिस्व लक्षणम्यापि । नत्र किवकन्ये । अबही रत्नमचिनिचय इत्यर्थः ।
रघ. टौ. । विनापि वलक्षणविषयत्वमा कारविषादव विकन्यानां स्वन्नक्षण विशेष प्रर्तकत्वान्नातिप्रमङ्ग इत्यागते । दाहाटोति । श्रादिपदात् पाकादिपरिग्रहः । दाहादि मामथ्य दाहाद्यममर्थव्यावृत्तिर्वशित्वम् । तत्समति च तत्तत्पन्नार्थिनमपेक्ष्य । मत्यपि वरियमिति विकन्य दाहादिममथायमिति विकल्पं विना टाहार्थिनोऽप्रवृत्तेरावग्यकत्वात्स एव प्रवर्तक इनि वाद्यभिप्रायः। तदाकारता च बौद्धानां मते जानगत आकारभेदो जातिरूपोऽन्येषां तद्विषयत्वम् । निराकरोति । न तहति । ततो वकिविकन्यात् । तत्रापि तम्यन प्रवर्तकत्वे मरोचिविकल्या तदर्थी नत्र प्रवर्नत । तम्यापोतिपोऽनियमो मिथो व्यभिचारश्च । एवं मरोचिनिचयविकन्या त्तदर्या वविन्नक्षणे न प्रवर्ततेति। प्रथता
For Private and Personal Use Only
Page #388
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
३७१
मिति । तदिति विपरिणतेनान्वयः । यदृच्छया चेदम् । मरीचि - स्वलक्षणानां विकल्पविषयतायाः परैरनभ्युपगमात् । तस्यापि निचणम्यापि । तत्र वहिविकल्प ॥
एतेनाकार सारूप्यं नियम हेतुरपास्तः । अर्थनौयसारूप्याभावेपि प्रवृत्तिदर्शनात अनर्थनौयसारूप्य माचस्य चातिप्रसज्ञ्जकत्वात ।
श० टी० । यदकं ज्ञानश्रिया प्रत्यासत्तिचिन्तायां तद्विकल्पोपि वर्जननाकारत्वविकल्पोलेखस्यापि तावता तचैव प्रवर्त्तनशक्तिजननविकल्पम्य न तु जलादाविति तदतिदेशेन दूषयति । उत्तेनेति । मरोचिनिचये ततः प्रवृत्त्यभावप्रमङ्गेनेत्यर्थः । एतदेवाह । अर्थनौयेति । अर्थनीयः प्रवृत्तिविषयतया दृष्टो रननिचयस्तस्य च वह्निविकल्पेन मारुष्याभावादित्यर्थः । तथापि हिना वहिविकल्पस्य मारूप्यमस्त्येवेत्यत श्राह । अनर्थनीयेति । न हि तत्र वरिवलम्बनौयः किन्तु वह्निनिचय एवेत्यर्थः । यद्वा ज्वलनविकल्पाज्जलेपि प्रवृत्तिप्रसङ्गादित्यर्थः ॥
२
भगो टौ० । ननु स्वविषयेपि ज्ञानस्य प्रवर्त्तकत्वे नातिप्रमङ्गः यद्धम्मंविशिष्टोऽर्थस्तचैव तद्धर्म्मविशिष्टज्ञानस्य प्रवर्त्तकत्वाएतेनेति । वद्भ्या कारज्ञानात्तत्स्वरूपे वहौ
दित्यत श्राह ।
For Private and Personal Use Only
Page #389
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७२
आत्मतत्त्वविवेक मटी के
प्रवृत्तिमम्भवेपि मरो चिनिचये प्रवृत्तिर्न म्यात् तत्र वहिवम्य प्रवर्तक ज्ञानमारूप्यम्याभावादित्यर्थः ।।
रघ• टो। श्राकारमारूप्यं विकल्यप्रवृत्ति विपश्यों में काकारत्वम् । अर्थनीयमाकप्यं दयो रिकारच्छेद कैकाकार पा! किन ? तदभावेपि रङ्गताकारेण निकन्दन रजतार्थिनी यपि प्रवर्तनात् ! अनर्थनीयमा ध्यं दयता नवच्छदकका कारमा नित्वम् । तिनलनकत्वात् मल र जमिति विकन्याद्रजाताधिका लापि प्रतिप्रमाद ।।
न च बाद्यवादे ज्ञानोपयोविवक्षितमासयमभवः सामनौवैषम्धात् ! साम्ये वा जायचैतन्यघोरे कशेषप्रसङ्गात् । न च साम्येप्यवान्तर विशेषात् काव्यविशेषव्यवस्था मिथः मामग्य न विधालेन्न सायमानत्वात । न च कार्योन्नेयं मामला साम्यं, बाह्ये धूमाद्यनुविधौयमानम्य कारणस्य दृश्यत्वात् धूमज्ञानस्य च ताभिचारोपलम्भात् । न च तदेव कारणमेकत्र दृश्यमदृश्यं चान्यवेति युक्तम् ।।
पाक • टो • ! एतच्च मारूप्यमङ्गोकृत्यो वस्तुत: मारू प्यमेव नाम्तोत्याह । न चेति । विवक्षित दति। प्रवृत्तिनियामकल्वेनेट दत्यर्थः । माम्ये वेति । अभिन्नमामग्रीकत्वेन मर्वमज्ञानं स्यात्
For Private and Personal Use Only
Page #390
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
३७३
ज्ञानमेव वा स्यादैजात्यं तु न भवेदित्यर्थः । ननु ज्ञानसुखयोर्यथा भामग्रौसाम्येपि किञ्चित्कारणभेदाढेजात्यं तथा जड़चैतन्ययोरपि स्थादित्यत आह । न चेति । उभयोरपि प्रकाशतमसो विलक्षणमामग्रौजन्यत्वादित्यर्थः । धमाद्यनुविधीयमानस्येति । धूमादिनानुविधीयमानम्य वयादेः कारणस्य दृश्यत्वात् धूमज्ञानस्य च वकि विनापि जायमानत्वात् धूमधूमज्ञानयोः क्व सामग्रौसाम्यमित्यर्थः । ननु धमज्ञानेप्यदृश्यो वहिः कारणं म्यादिति कथं न सामग्रौसाम्यमत आह । न चेति ॥
भगौ० टी० । दूषणान्तरमाह । न चेति । प्रवृत्तिनियामकत्वेनाभिमतं जानज्ञेययोर्यत् भारूप्यं तद्विज्ञानवाद एव सम्भवति, तयोः सामग्रीमाजात्यात्, बाह्यवादे तन्न मन्भवतीत्यर्थः । साम्ये वेति । सामग्रौसाम्ये बाह्यज्ञानयोजात्यं न स्यादित्यर्थः । ननु तयोरे कजात्यप्रयोजकादकजात्येपि विशेषमामग्रौतोवान्तरवेजात्यमपि स्थादित्यत श्राह। न चेति। ऐकजात्यप्रयोजकसामग्रीमाम्यामिद्धेरित्यर्थः । ननु बाह्यतज्ज्ञानयोरैकजात्यात्तत्प्रयोजकत्व मिष्यत इत्यत आह । न चेति । बाह्य तन्नातीयताप्रयोजकदृश्यकारणव्यभिचारेण ज्ञानस्य न तज्जातीयत्वमित्यर्थः ॥
रघ ० टी० । विज्ञानवादे ज्ञेयस्य ज्ञानाभिन्नत्वात्मामग्रीसाजात्यात् बाधकाभावाच ज्ञानज्ञेययोराकारमाम्यं मम्भवति न तु बाह्यवाद इत्याह । न चेति । न च ज्ञानज्ञेययोरेकाकारता
For Private and Personal Use Only
Page #391
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७४
आत्मतत्त्वविवेक सटौ के
प्रयो जिका काचनानुगतानतिप्रमका मामग्री येन तत्माम्यपि विशेषमामग्रीभेदात्कार्यभेद इत्याह । न चेति । कार्यमाजान्योनेयं मामग्रीमाजात्यं दूषयति । न तेति । वस्तुतो बाद्यबाद विज्ञानस्य तद्विषयत्वातिरिक्त तदाकारवे न किञ्चित्प्रमाणमम्ति येन तवलादतीन्द्रियमेव किञ्चित्प्रयोजक कल्पनीयमिति भावः ॥
यदि च नौलिमादिविज्ञानम्य जातिविशेषः कथं तदतिपत्य नेयं स्पृशेत, ज्ञेयस्य चेत् कथं ज्ञानं तदिशिंष्यादिति जातिमङ्करापादनप्रस्ताव चिन्तितप्रायम् । तमात् स्फुरित एव ज्ञानं प्रवर्तयतौति गले पादुकयाप्यङ्गोकारयितव्यो गत्यन्तराभावात् ।
५० टो। आकारमारूप्याद्विकन्यः स्खलक्षण प्रवर्त्तयतौत्यत्र दूषणान्तरमाह । यदि क्षति ! आकारो हि नौलत्वं, तद्यदि ज्ञानगता जातिम्तदा मा जेथे नोले न वर्तते, जयगता रत्तदा ज्ञाने कथं वर्त्ततामिति नाकारमाध्यमित्यर्थः । ननूभयत्र वर्नतां को दोष इत्यत आह । जातिमकरोति । एवं मति जानत्वानुभवत्वमाक्षात्वादिभिः माकये म्यादित्यर्थः । प्रकृतमुपमहरति । तम्मादिति ॥
भगौ . टी . । श्राकारमारूप्ये दूषणान्तरमाह। यदि चेति ॥
For Private and Personal Use Only
Page #392
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रघु ० at.
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
• । जातिमङ्करं माजात्ये बाधकमाह । यदि चेति ॥
३७५
9
तर्हि स्फुरित स्वाकारे एव प्रवर्त्तयतु तत्र प्रवृत्त एव चार्थो तत्सदृशमर्थमासादयति प्रभायां प्रवृत्तो मणिवदिति चेत् । न अभिमतार्थक्रियासामर्थ्यविरहिण्यप्रवृत्तेः । न च बाह्ये विकल्पाकारारोपसम्भवः तस्य तेनासंस्पर्शात् । न चाकारे बाह्यत्वारोपः स्वरूपे स्फुरत्यस्वरूपारोपानवकाशात् । प्रभायां तु मणिबुद्ध्यैव मयर्थी प्रवर्त्तते न तु तदबुद्धयेति दृष्टान्तोप्या
भासः ।
शङ्क० टी० । तदनेन प्रघट्टकेन शब्दलिङ्गविकल्पानामलौकविषयत्वं निराकृत्य श्राकारो वेति मौत्रान्तिकमतं दूषयितुमाशङ्कते । तति । विकल्पानां प्रामाण्याभिमानमुपपादयति । तत्रेति । संवादात्प्रमाणत्वेनाभिमान इति भावः । परिहरति । नेति । अर्थक्रियाममप्यर्थेऽथे क्रियार्थी प्रवर्त्तते न तु ज्ञानाकारस्तथेत्यर्थः । ननु बाह्यर्थक्रियाममर्थ ज्ञानाकारारोपात्प्रवृत्तिः स्यादत श्राह । न च बाह्य इति । बाह्यन्य त्वन्मते विकल्पेनासंस्पर्शात् । ननु ज्ञानाकार एवं बाह्यत्वमारोप्य प्रवृत्तिः स्यात्तदर्थक्रियाममर्थमेव यत इत्यत श्राह । न चेति । स्वरूप इति । स्वप्रकाशेन जानाकारे स्फुरति तत्र विशेषदर्शनादारोपानुपपत्ति
For Private and Personal Use Only
Page #393
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
आत्मतत्त्वविवेके सौके
Acharya Shri Kailassagarsuri Gyanmandir
७३६
रित्यर्थः । अन्यविषयज्ञानादन्यत्र प्रवृत्तिरित्यत्र दृष्टान्तोपि साध्यविकल इत्याह । प्रभायां त्विति (१) ॥
O
अगौ० दौः । तदेवमलीकं वेति पक्षं निराकृत्याकारो वेति पचमुत्थापयति । तति । प्रवृत्तिमम्वादमुपपादयति । तत्रेति । आकारे यदि ज्ञानवृत्तितया ज्ञाते प्रवृत्तिस्तत्राह । श्रभिमतति । जानाकारस्य न दाहादिमामर्थ्यमिति प्रमापयतस्तदममर्थ तत्र प्रवृत्तिर्न स्यादित्यर्थः । ननु बाह्यनिष्ठतया बाकारे जाते प्रवृत्तिरिति नोकदोष इत्यत श्राह । न चेति । बाह्यस्तराम्य विकल्पेनाविषयकरणात्, न चारोपविषयाजाने तत्सम्भव इत्यर्थः । न च जानाकारस्य ज्ञानाभिन्नतया स्वप्रकाशत्व तत्रार्थक्रियामामर्थमारोप्यमित्यपि सम्भवतीत्याह । न चेति । खप्रकाशतया स्वरूपे विशेषे ज्ञानत्वेन स्फुरत्यस्वरूपम्य बाह्यत्वस्यारोपाअम्भव दत्यर्थः ॥
रघु॰
1 Q
इयता प्रबन्धेनालोकं वेति पचं निराकृत्या
टौं० कारो वेति पक्षं निराकर्त्तमुत्थापयति । तति । प्रवृत्तौ कथमन्यलाभ इत्यत श्राह । तत्रेति । मणिवदिति द्वितीयाममर्थाद्वतिः । निराकरोति । नेत्यादि । मामर्थ्यविरहिणि समर्थत्वेनाज्ञाते । न खल लोकेन वह्निविकल्पः पाकादिसमर्थत्वेन ज्ञातोऽपि तु बहिः । न चाकारग्गृही गर्यक्रियामामर्थ
(१) प्रभायास्त्विति - पाठः ।
For Private and Personal Use Only
अन्यत्र
Page #394
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः।
बाह्ययोरभेदारोपात्प्रवृत्तिः। आरोपो हि बाह्ये स्व कारम्य प्राकारे वा बाह्यम्य । श्राद्ये न तेति । तम्य बाह्यम्य । तेन विकन्यन । द्वितीये न चेति । प्राकाराकारिणोर भेटा व प्रकाशन जानरूपत्वे ग्राह्यमाणे बायाभदारोपामम्भवात् । वस्तुता व ह्यानभवभ्य विकल्पाकाराग्रा हित्वात् विकन्यम्य च वान्याम्पमित्रादारोप्या रोपविषयोभयाग्राहिणचारोपरूपत्वायोगाद्दाह्यानभवो वा प्राकार . वान विकन्यो वा विकत्वान्तर का नर विकला कार बाह्याभेदारोपो भविन्दुमहनौति । मणिबहा ममित्वन प्रभाया या ! तम्याः प्रमाया अबया । प्राभाम दति । म सप्रजाः वृत्तमाथिममामाद्यवनोपनम्तो मागदयानोऽभिमतादाकागबभामदेव प्रवर्तक त्या विपरोते बाह्याभामप्रवकत्व पोवन्यनामाम इत्यर्थः । ज्ञानम्य स्वविवश व प्रवर्तकतया भवता यममा । । प्र यथा भवता प्रभायां प्रव्रतम्य मणिप्राप्ति तथामा कमण्या कारे प्रवृत्तस्य बाह्य प्रातिरित्यभिप्राय., मोपि न धुतः, प्रसो हि मागिपभायां तत्सन्निधानाविनाभावामणिमामादयति, ज चा का रम्य तथा 'सम्भव दति भावः ॥
न चाकारवादेऽस्फरतोयस्य मत्ताधा प्रमाणमप्यस्ति । आकारकादाचित्कत्वस्य तैमिरिककेशाद्याकारेणानैकान्तिकत्वात् ।
शाङ्क टौ । मौत्रान्तिकमते दोषान्तरमाह । न क्षेति । प्रमारतोऽर्थम्य नौलादेः । नन्वाकारकादाचित्कत्वादेव विषय
For Private and Personal Use Only
Page #395
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९७
आत्मतत्त्व विवेक सटीक
मिद्धिः स्यात्, न हि नौलमनिधानमन्तरेण नौलाकारं ज्ञानं कादाचित्कं भवेत्. मर्व देव तदाकार ज्ञान प्रमादित्यत आह । श्राकारेति । कादाचिकत्वस्याप्याकारम्वार्थव्यभिचार दर्शनादित्यर्थः ।
भगौ • टौ ० । ज्ञानाकार का दाचित्कत्वान्यथानुपपत्याऽविषयोप्यर्थः कल्यत इत्यत्र व्यभिचार माह । श्राकागेति ॥
रघ ० टौ. । ज्ञानम्य साकारत्वं निराकरोति । न चेति ज्ञानं हि बाह्यमवगाहते न वा । भाये तत एव रजत ज्ञानमित्यादिव्यवहारा पपत्तावतिरिके श्रादि प्रमाणाभावः । न हि जानं रजतमिति कश्चियवहरति प्रत्येति वा, परन्त रजतम्य ज्ञानमिति । द्वितीये तु न बाह्य मिद्धिः। रजत मिदमित्यादिक च ज्ञानं रजतादिकमवगाहमानं रजतादिमिद्धिर भिधीयते तच्चे न तदवगा हि कुतो रजतादिमिद्धिः। आकारात्कार्यात्कारणस्य विषयम्य मिद्धिं निराकरोति । श्राकारेति । कार्याहि मामान्यत: कारण मात्र विशेषतश्च ग्ट होत हेतभावं मियति । पाद्ये न तेन दहनादिनैव भवितव्यं । द्वितीये तु विनापि दहनादिक दहनाद्या कारविकल्पोपगमेन व्यभिचारात् दहनाद्यप्रमिया च न
कारणताग्रहमम्भवः ॥
अर्थक्रियासम्वादस्यापि स्फुरितस्याकारमावशगैरत्वात् बाह्यस्य चासिद्धेः। निरालम्बनार्धा कारवच्च
For Private and Personal Use Only
Page #396
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः।
३७६
क्वचिहासनावशादर्थ क्रियाकारोपि निरालम्बन एव भविष्यतीति विपक्षे बाधकाभावात् प्रतिबन्धस्याप्यमिद्धेः। तस्माद्दाह्यसिद्धिः साकारं च ज्ञानमिति बाललोलपत्वमिति ।
शङ्क० टौ । नन बाह्यार्थक्रियैव बाह्ये प्रमाण स्यादित्यत आह । अर्थक्रियेति । अर्थ क्रियाया अप्याकार शारीरत्वा दित्यर्थः । किं च यदि बाह्यं मिहोत्तदार्थक्रियापि प्रतिनियता मियत्तदेव तु नास्तीत्याह । बाह्यम्य चेति । न चार्थक्रिया बाह्ये प्रमाणं भवितुमर्हति, तेन तैमिरिककेशज्ञानवदर्थक्रियाज्ञानस्यापि वासनाममुट त्वेनोपनवयितुं शक्यत्वादित्याह । निरालम्बनेति । निरालम्बनार्था कारस्तेमिरिकके जानाकारः। प्रतिबन्धम्या पौति । अथकियाकारबाह्ययोः प्रतिबन्धम्यामिद्धेः कथमक्रियासम्बादेन बाह्यार्थमिट्विः म्यादित्यर्थः । वाह्यम्यार्थक्रियेव नाम्तोत्यपिना समुचिनोति ।
भगौ• टौ । नन्वर्यक्रियाविशेषादर्थविशेषः कल्प्यत इत्याह । अर्थक्रियेति । तन्नानम्य स्वाकारमात्रमर्तिकतया तत्रापि मानाभाव इत्यर्थः । अनाकारा चार्थक्रिया त्वया नाभ्यपेयत इत्याह । बाह्यम्य चेति । निरालम्बनो बाह्यार्थानाहितः तेमिरिकके शाद्याकार इत्यर्थः । कल्पनापि स्वाकारमात्रविषया नार्थ स्पशतौति न ततोप्यर्थमिद्धिरित्याह । तमादिति । न चाकारस्य
For Private and Personal Use Only
Page #397
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९०
पात्मतत्व विवेक मटीक
माक्षातानविषयत्वं तज्ज्ञानजनकतया बारार्थनापि परम्परासम्बन्ध इतौयमेव विषयमिद्धिरिति वाच्यम् । अत्रापि मानाभावात् वैपरीत्यापत्तेश्च ॥
रघ टो : माभूत् जान गवाहहनाद्या कागत् काहिहनादिमिद्धिवाहाटेम्न स्थान आह । अर्थति । म्फ रितम्य स्वप का मनोमि यवतम्य । बाह्यम्य दाहादः 'अमिद्धदाहा द्याकाण विज्ञानेनाग्रहणात् । न चाग्रहीत लिङ्ग लैङ्गिकमनमापयति । माभूदाह्यो दाहादिर्द हनादरनुमापको जानाकारस्तु स्यात् न हि विना दाहादिक दाहाद्याकारं नानं, न च विना दहनादि दाहादिकमत 'ग्रा है। निरालम्बनेति । निरालम्बनो बाह्याप्रयुक्तः । अथांकारो दहना द्याकार: । अर्थक्रियाकारो दाहाद्याकारः । मन्दिग्धानेकान्ति त्वं म्दल विशोधाभिप्रायेण । प्रायेण तु निश्चितव्यभिचार त्वमेव । बाललोलपत्वमिति । बाह्य विलोपे हि रङ्गज्ञान रजत ज्ञानमिति विषो न विनाकारं मम्भवतीति मियदाकारः, बायोपगमे तु तत्तदिषयत्वेनेव नदपपत्तावाकारे प्रमाणाभावात् ॥
अस्तु तर्हि बाह्यमेव स्वलक्षणं विकल्पस्य विषयः । यद्यपि स्वरूपेणासामयिकतया तन्नाभिलापसंसर्गयोग्यम् तथाप्यतद्रूपपरात्तिप्रत्यासत्त्या साधारणरूप
(१) प्रमागााभावः---- पाठः ।
For Private and Personal Use Only
Page #398
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षगाभङ्गवादः !
Acharya Shri Kailassagarsuri Gyanmandir
३८१
तामापन्नं सत् तथा भवत्येव । यथा को गौरगोव्यावृत्तस्तथाऽपरेपि गाव इति चेत् । अथ कोऽयमगौतमि । किमेकस्य गोस्वलक्षणस्थानात्मा श्रहोरिखधर्मादिरौ।
2
1
प्राङ्क० टी० सम्प्रति बाह्यं वस्तु बेति वैभाषिकमतमुत्यापयन् ढतीयं विकन्यं दूषयति । श्रहति । ननूकं स्वलक्षणं नाभिलापरंमर्गयोग्य प्रतिभाममत श्राह । यद्यपीति । श्रपेति ।
गोव्यावृत्तिलक्षणया प्रत्यामच्या स्वन्नक्षणा भिन्नापमं मर्ग योग्यतामम्भवादित्यर्थः । तथा भवत्येव अभिलापसंसर्गयोग्यं भवत्येबेत्यर्थः । तामेव प्रत्यासत्तिमाह । यथा होति ॥ गोपिण्डमित्रो वा गोवजातिशून्यो वा श्रगोरिति विकन्यार्थः ॥
भगौ' टौ । तृतीयं कन्पमुत्थापयति । श्रस्तु तति । स्वरूपेणेति : श्रनन्यव्यभिचाराभ्यां तत्र शक्तिग्रहाभावादित्यर्थः । तथापीति । यद्यपि व्यावृत्तिरलौका व वस्तुधस्तथापि वस्तुभूतैव मा तम्मों भविष्यतौति नानुगतधीर्भावरूपे सामान्ये मानमिति भावः । तद्गतेति । गोल्वसामान्यशून्य इत्यर्थः ॥
रघु० टौ० । बाह्यं वस्तु वेति तृतौयं पक्षमुत्थापयति । 'स्त्विति । तथापीति । भवतां विधिरूपस्येव निषेधरूपस्यापि गोत्वस्य योगात् मङ्केतादिविषयत्वमित्यर्थः । तथा अभिलाप --
For Private and Personal Use Only
Page #399
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८२
आत्मतत्त्वविवेक सटीक
संसर्गयोग्यं । यद्यपि तेषाममत्याः व्यावृत्तेः मता मम्बन्धम्य मत्त्वम्य वाऽभ्यपगमेऽपसिद्धान्तस्तथापि तस्य तेषत्वानभ्युपगमात् दोषान्तरमाह । अथेति ॥
प्रथमे न गवान्तरेपि गोशब्दविकल्पौ प्रवर्तयाताम्, अश्वा दिवदनात्मत्वाविशेषात् । अतिप्रसङ्गश्च, महिषमातङ्गाद्यगोव्याहत्त्याऽश्वेपि गोव्यवहारप्रसङ्गात् । स गोरपि व्यावत्तेत इति चेत् । तत् किमभिमतो गोर्गोरपि न व्यावर्तते। व्यावत ते किन्तु स्वयमप्यसौ गौरिति चेत् । यद्यगोव्यात्तिरेवास्य गोत्वं तदश्वेपि समानम् । अन्यच्चेत्तदुच्यताम् । __शङ्क० टो। गवान्तर इति । तस्यापि अगोत्वादित्यर्थः । महिषादगोमातङ्गाचाश्वस्यापि व्या वृत्तत्वे गोव्यवहारः। अश्वादि.. गारपि व्यावर्त्तत इति न तत्र गोव्यवहार इत्याह । म गोरपौति । एकम्माद् गोपिण्डादपरोपि गोपिण्डो व्यावर्त्तत इति तत्रापि गोव्यवहाराभावप्रसङ्ग इत्याह । तत्किमिति । गोपिण्डा टेकम्मानिनो पि गोपिण्डो गौर्भवत्येवेति तत्र गोव्यवहारः म्यादेवेत्याह । व्यावर्त्तत इति । तदश्वे पोति । महिषादगोात्तोऽयोपि गौरेव स्थादित्यर्थः । अन्यदिति । गोत्वावच्छिन्नप्रतियोगिकान्योन्याभाववानगीस्तदन्यश्च गौरित्यर्थः । तथा च सिद्धं गोत्वमिति भावः ॥
For Private and Personal Use Only
Page #400
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः ।
३८३
भगौ• टौ । यद्यगौरेकगोस्व लक्षणानात्मा तदशादिवगवान्तरमप्यगौरिति न तत्र गोव्यवहारः म्यादित्याह । प्रथम इति । अतिप्रमङ्गमेवाह । महिष इति । म गोरपौति । श्रगोव्यातोपि यो गोतो न व्यावर्त्तते म गोव्यवहारहेतुर यश्च गोतोपि व्यावर्तत इति न सोत्यर्थः। तत् किमिति । एवं गौरपि गोव्यवहार विषयो न स्यात यत्किञ्निहोत म्यापि व्या वृत्तवादियर्थः । ननु मकल गोव्याचमानयादिगौश्च न तथा स्वतम्तयाव्यावृत्तेरियाह । किन्विति । स्वयमाययं गोगावयोगात् । गोव न यदि यकिञ्चन भोव्यात्तन्वा तदाऽवे प्यगो पहिषादिव्यावृत्तवाहोत्वप्रमग इत्याह । पदाति । अन्यदिति । यदि च गोत्व जातिमान गोस्तदा वन सामान्य मिद्धमेवत्यर्थः ॥
रघ ० टो । एक गोस्वलक्षण भिन्या सामन्यो व्यात्तिर्यतः कुतश्चिद्धा । आद्ये गवान्त रेपोति । द्विताये अतिप्रमङ्गश्चेति । अतिप्रमतदयोग्ये तत्प्रमङ्गः । तदपपादयति । महिषति । कथञ्चित्प्रकारभदात् । प्रमादिति पञ्चमी ममर्थनीया। गोलावच्छिन्नव्यावृत्तयावयात्तिगोव्यवहारे निमित्तमित्याशते । म इति। गोत्वमननुगतमनुगतं वा । आद्य तत् किमिति । द्वितीयं गते । व्यावर्त्तत दति । अनुगतं गोत्वं विधिक.पं चेमिद्धं नः ममोहितम्। निषेधरूपं चेत्तत्राह। यदौति। अगोव्यावृत्तिरेकगोखलक्षणानात्म केभ्यो यावद्भ्यो व्यावृत्तिस्त तादृशाद्यतः कुतश्चित् । श्राद्ये न तस्य गोत्वं तस्याप्येकगोस्वलक्षणभिन्नत्वात् । द्वितीये
For Private and Personal Use Only
Page #401
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३८४
www.kobatirth.org
त्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
त्वाह । तदाऽश्वेपौति । श्रश्वस्याप्येक गोस्वऋचणानात्मकयत्किञ्चिमहिषादिव्यावृत्तत्वात् । तथा च गोत्वावच्छिन्न व्यावृत्त्यवच्छिन्नमहिषादिव्यावृत्तिमत्त्वात्तत्रापि गोव्यवहारापत्तिः । विधेरन्यच्चानु - गतानतिप्रसकं दर्द वमित्याह । श्रन्यच्चेदिति । एतेन यावगोव्यक्तिव्यावृत्तयात्रावृत्तिर्गोव्यवहार निमित्तमित्यपि निरस्तम् । विशिष्य यावद्गोव्यौनाम सर्वज्ञावेद्यत्वात् एकधसेपिग्रहं विना यावद्गोव्यक्तिव्यावृत्तेर्दुर्ज्ञेयत्वात् ॥
द्वितीये तु तगतधर्म्मविर हिव्यावृत्तस्तद्वानेव स्यात् । तत्र च न विवादः ।
शङ्क० टौ । तद्गतेति । गोत्वात्यन्ताभाववदन्यो गोलवानेवेत्यर्थः ॥
भगौ० टौ० । धर्मान्तिरस्य मकलगोव्यक्तिवृत्तेरन्यस्याभावाहोत्वस्यैव तथात्वमिति वाच्यम् तथा च मिमोहितमित्याह । द्वितीये त्विति ॥
रघु० टौ० · यत्किञ्चित्तद्गतधर्मशून्यत्वमतिप्रसक्तं यावत्तद्गतधर्मशूज्यत्वं चाप्रसिद्ध मतस्तद्गत गोत्वशून्यत्वं वक्तव्यं । तथा सिद्धमौहितमित्याह । तद्गतेति ॥
मिथः सम्भिन्नाकाराः पिण्डा एव साधारणं रूपमस्तु कामतद्रूपपरावृत्त्येति चेत् । न । सम्भेदाभावात् । स
For Private and Personal Use Only
Page #402
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः।
३५
हि न वास्तवः पिण्डानां विरुद्धधमाध्यस्तत्वात् । नाभिमानिकः शाबलेयादेर्भ देनैव प्रथनात्। तइर्माण सम्भेदाभिमान इति चेत्। न। धर्म्यतिरिक्तधर्मानभ्युपगमात् । अभ्युपगमे वा पर्यवसितं विवादेन ।
शङ्क० टी०। कौर्त्तिमतेनानुगतप्रत्ययस्यान्यथा सिद्धिं शकते । मिथ इति । यदाह कौतिः ।
पररूपं खरूपेण यया९) संब्रियते धिया । एकाथप्रतिभामिन्या भावानाश्रित्य भेदिनः ॥ तया संतनानार्थाः संवृत्या भेदिनः स्वयम् ।
अमेदिन दवाभान्ति भावा(१)रूपेण केनचित् ॥ इति । स हौति । सम्भेद इत्यर्थः । पिण्डानां वास्तवमेकत्व भाभिमानिकं वा । श्राद्य प्राह । पिण्डानामिति । भेदेनैवेति । तथा च कैकत्त्वाभिमान इत्यर्थः । तद्धर्माणां शाबलेयादिधर्माणाम् । समद ऐक्यम् । शाबलेयादिभिन्नास्वन्मते धर्मा एव न मन्ति येषां मम्भेदः स्यादित्याह । नेति । तेभ्यो भिन्नास्तेषां धर्माश्चेत्तदा पर्यव मितं विवादेनेत्याह । अभ्युपगमे वेति ॥
भगौ० टौ० । मिथ इति । अनुगतबद्धेोपिण्डानामैक्यं विषय इति न ततः सामान्यमिद्धिरित्यर्थः । भेदेनैवेति । मया भेदे भासमान एवाभेदबुद्धेर्जातिनिमित्तकत्वोपगमादित्यर्थः ।
(२) भाव-पाठः ।
(१) यथा-पाठः। 49
For Private and Personal Use Only
Page #403
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
पर्यवमितमिति । मिथोभिन्नगोखलक्षणवृत्तिधर्मस्य वस्तुनः मिद्धेरित्यर्थः ।।
रघ. टी.। श्राकाराभेद एवानुगतमतेरालम्बनमित्याशते । मिथ इति । सम्भेदोऽभेदः । श्राकारो धर्मों तद्धर्ना वा । श्राद्ये म हौति । अत्र हेतुमाह । पिण्डानामित्यादि। द्वितीयं शङ्कते। तद्धर्माणामिति । अननुगतानां धर्माणां भेदावभामादनुगतो धोऽभ्युपगन्तव्यस्तथा च सिद्धमौहितमित्याह । अभ्युपगमे वेति ॥
स्यादेतत् । भिन्नानामेव स्वलक्षणामां समानाकारविकल्पजननसामर्थमस्तु । सदपेक्षया च केचिह्नाव इति व्यपदिश्यन्ते केचिदगाव इति । तच्च सामर्थ्य स्वकारणनियतत्वादपर्यनुयोग्यम् । अन्यथा सामा न्येष्ठपि सामान्यान्तरं कल्प्येत अनुगतव्यवहारानुरोधात्, तथा गोपिण्डेष्वपि गोत्वस्य तेष्वेव व्यवस्थित्यनुरोधात्, उभयमुखौ चैवमनवस्था स्यादिति चेत् ।
घङ्क टौ। कौर्त्तिमतमाशङ्कते। स्यादेतदिति। यथाह(९) कौतिः ।
एकप्रत्यवमर्षस्य हेतुत्वाद्धौरभेदिनौ । एकधीहेतुभावेन व्यकौनामप्यभिवता ॥
(१) दाह-पा० २ पु० ।
For Private and Personal Use Only
Page #404
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
३८७
इति । तदपेक्षयेति । येषां गबाकारानुगतधौजनकस्वा भाव्यं पिण्डानां ते गावः येषां तु न तथा सामर्थं ते पिण्डा अगाव इत्यर्थः । ननु तादृशं मामर्थ्यमेव कुत इत्यत श्राह । तचेति । एतच्च त्वयापि स्वौकर्त्तव्यमित्याह । चन्यथेति । गोत्वाश्वत्वमहिषत्वादिष्विदं सामान्यमिदं मामान्यमित्यनुगतप्रत्ययात्तेष्वपि सामान्यान्तरमङ्गौक्रियेतेत्यर्थः । किं च गोत्वं गोपिण्डेबेव वर्त्तते नान्यचेति तदृत्तिनियामिका अपरा काचिदेवं तदृत्तिनियामिका चापरेत्यधोधावन्तौ अनवस्था स्यात् । सामान्ये च सामान्यान्तराभ्युपगमे चोर्द्धं धावन्तीत्युभयमुख्यनवस्येत्यर्थः ॥
For Private and Personal Use Only
-
भगौ० टौ० । नन्वनुगतमतिः सामान्यमिद्धौ मानम् । मा चान्यथासिद्धेव । एकजातीय विकल्पजनकत्वादुपाधेर्भिन्नानां व्यक्तौनां तद्विषयत्वादित्याचिपति । भिन्नानामेवेति । तदपेक्षयेति । तत्तवाश्वादिविकल्पजननमामर्थ्याद्गवाश्वादिव्यवहार इत्यर्थः । नन्वननुगतात् कथमनुगतधौरित्यत श्राह । अन्यथेति । तवापदं मामान्यमिदं मामान्यमित्यनुगतमतेः मत्त्वात् मामान्यत्वं मामा न्यान्तरं स्यादित्यर्थः । तथा गोपिण्डेष्वपौति । सामान्यान्तरं कल्प्येतेत्यनुषज्यते । गोत्वं यदि गोत्लानाश्रये वर्त्तते तदाऽश्वेषि वर्त्ततेति तदौयक्काचित्कत्वनियमार्थं नियामकापेचायामभवस्थानादित्यर्थः । उभयमुखौति । ऊर्द्ध धावन्त्यधोधावन्ती चेत्यर्थः ॥
Page #405
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३८८
www.kobatirth.org
आत्मतत्त्वविवेके सटीक
Acharya Shri Kailassagarsuri Gyanmandir
वा
०
रघु टौ० । अनुगतं सामान्यमनुगत विकल्पजननार्थं कल्पते अनुगतव्यवहारालम्बनतया वा । नाद्यो भिन्नानामपि खकारधौनान सामर्थ्यविशेषादनुगतविकल्पजननोपपत्तेः । न द्वितीयः तादृशविकल्पजनकत्वस्यैव व्यवहारालम्बनत्वात् । यदि चानुगतविकल्पजनकत्वादतिरिक्तमप्यनुगतव्यवहारालम्बनं कल्पनीयं तदा मामान्येप्यनुगतमामान्यव्यवहारालम्बनं सामान्यान्तरं कल्प्यं तत्रापि न मामान्यव्यवहारात् तस्य च स्वात्मनि वृत्तिविरोधात् तत्साधारमपरं एवं तत्र तत्रापौत्यनवस्था । एवं यदि स्वभावनियतवृत्तेरपि सामर्थ्यम्य वृत्तिनियमार्थं सामान्यं कल्प्यं तदा तस्यापि वृत्तिनियमार्थं मन्यदेवं तस्य तस्यापौत्यनवस्येत्याशङ्कते । स्थादेत दित्यादिना । विकल्पानां ममानत्वमाकारविशेषः ।
यद्येवं निमित्तान्तरमनपेक्ष्ये कव्यवहारोऽत्यन्तभिन्नैः, एवं भिन्नव्यवहार एवाभिन्नेनैकेन केनचित् किं न साध्यते, शक्तिस्वभावावलम्बनस्योभयत्रापि तुल्यत्वात् । श्रथैवं सत्येकव्यवहारः क्वचिदपि न स्यात निर्निमित्तो वा भवेत्, उभयमप्यनिष्टम् । तदेतत्तुल्यम् । अनेकव्यवहारोप्येवं सति न स्यात् निर्निमित्तो वा भवेत्, उभयमप्यनिष्टम् । तस्मादेकेनैकव्यवहारवदनेकेनाप्यकव्यवहार एवेति सामर्थ्यनियमः ।
For Private and Personal Use Only
Page #406
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
३८६
शङ्क० टौ. । यथात्यन्तभिन्नानामभेदव्यवहारहेतुत्वं तथा अभिनानां भेदव्यवहार हेतुलमेव किं न स्यादित्येकैकोपि गोपिण्डो भेदेनैव व्यवहियेतेत्याह । यद्येवमिति । एकेनाने कव्यवहारश्चंदनुपपनस्तदा(१) अनेकैरेकव्यवहारोप्यनुपपन्न एवेत्याह। अथैवमिति । तुल्यतामेव दर्शयति। अनेकेति । एकेनैव मामान्येन गोत्वादिना गवादिपिण्डानामनुगतव्यवहार इत्यपमहरति। तस्मादिति ।
भगौ० टी० । अनेकेनाने कव्यवहार एवेति नियमानभ्युपगमे एकेनैकव्यवहार एवेत्यपि नियमो न स्यादिति स्वलक्षणामपि त्यज्यतामिति बाह्यवादव्याघात इति ममाधत्ते । यद्येवमिति । अभिनेनेति । यथा मर्वत्राद्वैतवादिभिब्रह्मणैकेनाने कव्यवहारो भ्यपगम्यत इत्यर्थः । अथैवमिति । इतरानिमित्तकोऽयं व्यवहारो यदि तनिमित्तको न स्यात् अनिमित्तको वा म्यादित्यर्थः ।
रघु० टौ । मामयं यदि तादृश निखिलव्यक्तिनिष्ठमेकं नहि किमपराद्धं प्रत्यक्षमिद्धेन गोत्त्वादिना, अथ प्रतिव्यक्ति भिन्न न तर्हि तस्यानुगत विकल्पोत्पादनियामकत्वं मिथो व्यभिचारादित्याशयेन निराकरोति । यद्यवमिति ।
का गतिस्तर्हि सामान्येष्ठ नेकेष्वेकव्यवहारस्य । या चन्द्रमस्येकस्मिन्ननेकव्यवहारस्य। भ्रान्तोऽसाविति चेत् ।
(१) तथा—पाठः
For Private and Personal Use Only
Page #407
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
अयमपि भ्रान्त एव । बाधकस्योभयचापि तुल्यत्वात् । सर्वच भ्रान्तोऽस्त्विति चेत् । भेदव्यवहारोपि तथा किं न स्यात्। अर्थक्रियास्थितेरिति चेत्। व्यक्ति भेदाभेदव्यवस्थापकार्थक्रियाभेदाभेदवत् सजातीयामजातीयत्वव्यवस्थापकार्थक्रियासाजात्य वैजात्ये अपि किं न पश्यसि । ते अपि भ्रान्त इति चेत् । अर्थक्रियाभेदोपि भ्रान्त इति तुल्यम् । अस्त्वेवमिति चेत् । त्यज तर्हि बाह्यव्यसनम् । अयमेवाशय इति चेत् । तत्र वक्ष्यामः। ___ शङ्क• टौ. । परापादितामनवम्थामुद्धर्तमाह । का गतिरिति । यथा कदाचिदेकेनाप्यनेकव्यवहारस्तथा क्वचिदनेकेनाप्येकव्यवहार इति प्रतिबंदिमुखेनोत्तरमाह । येति । वस्तुतः सामान्येष्वपि तदितरावृत्तित्वे मति मकलतत्तित्वं नित्यत्वे मत्यनेकवृत्तित्वमुपाधिसामान्यमेकमस्तौति भावः । मर्चवेति । गोपिण्डादिष्वनुगतव्यवहारो भ्रान्तोस्वित्यर्थः । वेदान्तिमतमालम्ब्याह । भेदव्यवहारोपौति । अर्थ क्रियाभेदात् व्यकौना - मपि भेद इत्याह । अर्थति । अर्थक्रियामाजात्यवैजात्यनिबन्धन तर्हि व्यनौनामपि माजात्यवेजात्ये स्वीकार्य एव अन्यथा तदाकस्मिकत्वप्रमादित्याह । व्यकौति । ते पौति। अर्थक्रियामाजात्यवैजात्य इत्यर्थः । तर्हि व्यकिभेदकोऽर्थक्रियाभेदोपि भ्रान्त एवेति
(१) हारेणेति-पाठः ।
For Private and Personal Use Only
Page #408
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
३६१
व्यक्तिभेदोपि न स्यादिति जितं वेदान्तिभिरित्याह । अर्थक्रियेति । व्यक्रिभेदोपि मास्तु किं नश्छिन्नमित्याह । अस्विति । तर्हि चिद्रपं ब्रह्मवैकमस्तु किं बाह्येनेत्याह । त्यजेति । लब्धावकाशो वेदान्याह । अयमेवेति । बौद्धाभिमानं निराकृत्य तवाप्यभिमानमग्रे निराकरिष्याम इत्याह । तत्रेति ।
भगौ• टौ. । का गतिरिति । यद्येकेनैवैकव्यवहार इति शेषः । चन्द्रद्वयव्यवहारवत् मामान्येऽप्येकव्यवहारो भ्रान्त एवेत्यर्थः । यद्यपि मामान्ये जातेरभावेपि तदितरावृत्तित्वे मति सकलतदृत्तित्वरूपमुपाधिमामान्यमत्येवानुगतमतेः सत्त्वात्, तथापि यदि माक्षात्समवेत एव जातिरूपो धर्मस्तया विषयौक्रियते तदा तावहारस्य भ्रमत्वमुक्तम् । मर्चनेति । गोपिण्डेश्वपौत्यर्थः । बाधक विना व्यवहारस्य धान्तत्वे भेदधोरण्यभेदनिबन्धना न स्यात् भ्रमत्वादित्याह । भेदेति। व्यक्तौति । व्यत्येकत्वनानात्वसिद्धौ यथाऽर्थक्रियैकत्वनानात्वे मानम् तथा व्यक्त्याश्रितसजातीयत्वविजातीयत्वयोरयर्थक्रियामाजात्यवैजात्ये मानमित्यर्थः । तस्माद्दाधकं विना यद्यर्थक्रियामाजात्यधौर्भमः स्यात् तदाऽर्थक्रियाभेदज्ञानम्यापि धमत्वे व्यक्रिभेदामिद्धौ बाह्यविलोप इत्याह । त्यजेति ॥
रघु टौ। अभ्युपेत्याह। या चन्द्रमसौति । वस्तुतो नित्यानेकसमवेतत्वलक्षणोपाधिकसामान्यनिबन्धनो गोत्वादावनुगतमामान्यव्यवहार इति भावः । सर्वत्र गवादिपिण्डेवपि । प्रतिबन्टि
For Private and Personal Use Only
Page #409
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६२
आत्मतत्त्वविवेके सटौके
माह । भेदेति । ते अर्थक्रियामाजात्यवैजात्ये । भान्ते धान्यलिखिते । यदि विनैव बाधकं बुद्धौनां भ्रमत्वं तदा बाह्यविलोपप्रसङ्ग इत्याह । त्यजेति ॥
माभूहाऽर्थक्रियामाजात्यवैजात्यावगमः। भ्रान्त्यनुगमोप्यकं निमित्तमनादृत्य कथम्, तदपि हि कार्यमाजात्य सामग्रौसाजात्यमन्तरेणाकस्मिकमापद्येत । अन्यथा तत्परम्परालम्बनमपि विडम्बनमेव। भिन्नस्तैस्तैरभेदव्यवहारसिद्धौ व्यक्तिभिरेव तथाभूताभिरभिमतसिद्धेस्तदनुसरणप्रयामवैफल्यात्। तस्मादारोपव्यवहारस्याप्यनारोपितजात्यनादरे असम्भव एवेति ।
शाङ्क • टौ। माभूवेति । अर्थक्रियामाजात्यं कारण - माजात्योनायक मास्तु, किञ्चितानं भ्रान्तं किञ्चिदभ्रान्तमियमपि व्यवस्था कारणमाजात्यनिबन्धनैव म्यादन्यथा सर्व भ्रान्तमभ्रान्तमेव वा भवेदित्यर्थः । भ्रान्तित्वेनानुगतमतिरपि भ्रमः स्यादित्यर्थ इत्यन्ये । तदपि भ्रान्तत्वमपि । ननु भ्रमत्वे सामग्रीमाजात्याप्रयोजकत्वेष्यनाकस्मिकत्वं स्यादित्यत पाह। अन्यथेति। तत्परम्परालम्बनमपौति । भ्रमपरम्परालम्ब नमपौत्यर्थः । तदनुसरणप्रयासो भ्रमपरम्परानुसरणप्रयामः । तदयमर्थः ।
एकप्रत्यवमर्षस्य हेतुत्वावौरभेदिनौ । एकधीहेतुभावेन व्यकौनामप्यभिन्नता ॥
For Private and Personal Use Only
Page #410
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगाभवादः।
३६३
इत्यत्र प्रत्यवमर्षस्य प्रतिसन्धानस्यैकत्वभ्रमादनुगतप्रत्ययानामेकत्वभ्रमाच्च व्यकोनामेकत्वभ्रम इति या भ्रमपरम्परा त्वयोना, सापि तव विडम्बनमेव धिक्कार एव, भ्रमकारणस्याप्यनुगतस्य त्वयानङ्गीकारादिति । यहा एकप्रत्यवमर्षस्येत्येकजातीयप्रत्यवमर्षस्येति त्वया वाच्यम् तथा च सिद्धो जातिकृतानुगम(१) इत्यर्थः । तथा च त्वत्कारिकायां तत्परम्परानुसरणं तज्जातीयत्वपरम्परानुसरण - मित्यर्थः । यदा व्यकौनां भिन्नानामेव सामर्थ्यात् सर्वत्राभेदव्यवहारोस्तु किं प्रत्यवमर्षानुगतधौपरम्परानुसरणेन कारिकास्थेनेत्यर्थः । एकजातीयं वास्तवमनुमरणीयमेवेत्यपसंहरति । तस्मादिति । यद्वा प्रत्यवमर्षा व्यवहारः। धौर्विकल्पकरूपाभुगतधौः तत्परम्परानुसरणमफलं व्यक्तिस्वाभाव्यादेव तदपपत्तेरित्यर्थः ॥
भगौ० टौ. । भ्रान्य नुगम इति । सर्वधौभ्रमत्ववादिनो भ्रान्तित्वमप्येकं वस्तु न सियेत् तत्राप्यनुगतमतेर्भमत्वात् यदि सामग्रीमाजात्यं नाट्रियेतेत्यर्थः । अन्यथेति । अनुगतधर्मानन्यपगमे परम्परया मामान्यपि मामान्यान्तरं व्यक्तिरूपमनुगतव्यवहारहेतुरालम्बनमिति यदच्यते तविडम्बनमेव निमित्तान्यथोपपत्तेः स्वयमभ्यपगमात् । यद्वाऽनुगतधर्मानभ्युपगमे कारणत्वग्रह एव न स्थात् प्रानन्त्यव्यभिचाराभ्यां व्यक्तौ तदसम्भवात् । यद्वाऽनुगतधर्मानभ्युपगमे व्याप्तस्य पक्षधर्मत्वमित्यनुमानमपि विडम्बनमित्यर्थः । अन्यथाख्यातिपक्षमाश्रित्याह । तस्मादिति ॥
(१) नुगतप्रत्ययः-या० २ पु० ।
50
For Private and Personal Use Only
Page #411
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
रघु • टौ । यदि च विनैव कारणमाजात्यं कार्यमाजात्यं नदा यथा भिन्नभिन्नरेव पिण्डैरभेदव्यवहारः तथा भिन्न भिन्नैरेव बौजादिव्यक्रिविशेषैरनुगताङ्करादिकार्यजननोपपत्तावकरादिसाजात्यानुरोधेन बोजादिव्यक्रिविशेषतत्कारणपरम्परास कुर्वपत्वपरम्पराकल्पनं विफलमेव भवतामित्याह। अन्यथेति। तत्परम्परेत्यस्य बीजधान्यमालिकलमादिष्वङ्करादिसामान्य विशेषकार्यप्रयोजककुर्वट्रपत्वममु - दायो वाऽर्थः। विना बाधकं तबद्धौनां भ्रमत्वायोगात्तबलात्माजात्यवैजात्ये माधयित्वा मम्प्रति भ्रमभ्यारोप्यप्रसिद्धिमन्तरेणासम्भवादसख्यातेनिरासाजमवलादेव ते साधयन्नपसंहरति । तस्मादिति ॥
अस्तु नहि जात्यादौ बाधकादपोह सिद्धिरिति चेत् । व्यवहारस्यानन्यथासिद्धौ क बाधकम् । अन्यथा विपक्षे बलवहाधकमुपनौयानन्यथासिद्धिविश्रान्तोपि स्वभावहेतुर्बाधकशङ्कयाप्युपहन्येत। ततो बाधकव्यसनमपहायानुगमव्यवहृतिरन्यथाप्युपपाद्यताम्। न चैतच्छक्यं गत्यन्तराभावात् ।
शङ्क० टी० । बाधकात् अग्रे वक्ष्यमाणात्। व्यवहारस्य अनुगतव्यवहारस्य । अन्यथा सुदृढनिरूपितोनिरूपणोर्थो(१) बाध्यः स्थादित्याह । अन्यथेति । स्वभावहेतुः प्रसङ्गभिन्नो हेतुः । उपहन्येत प्राभाम: स्यात् । नैतदिति । अनुगतव्यवहारस्थान्यथोप
(९) निरूपितोऽप्यर्थो-पाठः।
For Private and Personal Use Only
Page #412
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
३६५
पादनं न शक्यमित्यर्थः । गत्यन्तराभावादिति । अन्यापोहादेनिरस्तत्वादित्यर्थः ॥
भगौ• टौ० । जात्यादा वित्यादिपदादनेकवृत्त्येकसंयोगावयव्यादिपरिग्रहः । व्यवहारस्येति । व्यवहारानन्यथामिद्धेरेव न बाधकमित्यर्थः । नापि बाधशङ्का तस्या एव विपक्षबाधकत्वात् अन्यथा तव खदर्शनव्याघात इत्याह । अन्यथेति । यदि विपक्षबाधकमभावेपि ङ्केत्यर्थः ॥
रघु० टौ। जात्यादावित्यादिपदादनेकवृत्तिसंयोगादिपरिग्रहः। बाधकं हि शङ्कितं निश्चितं वा । श्राद्ये व्यवहारस्येति । बाधक शङ्कितम् । स्वभाव हेतुरनुमापको हेतुः । गत्यन्तरेति । पथ कोयमगौरित्यादिपूर्वोक्ताव्यवहितग्रन्थेन अपोहादेरनुगतव्यवहागनुपपत्तेरुपदर्शितत्वादित्यर्थः ॥
न च बाधकमप्यस्ति । तद्धि स्वरूपतो वा स्यात् ज्ञानतो वा स्यात् । स्वरूपतोऽप्यनुपलम्भो वा विरुद्धधमाध्यासो वा।
शक टो० । ननु बलवहाधकं चेदस्ति तदा प्रकारान्तरेणाप्यनुगतव्यवहारः परं चिन्तयितुमर्हतौत्यत आह । न चेति । स्वरूपत इति । जात्यादिकमेवात्य बाध्यते जात्यादिज्ञानं वा बाध्यत इत्यर्थः ॥
For Private and Personal Use Only
Page #413
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
भगौ० टी० । खरूपतो वस्तुगत्येत्यर्थः । दूत्यर्थः । यद्वा तज्ज्ञान सामान्य निरासेनेत्यर्थः ॥
ज्ञानत आरोपत
रघु० टौ० । बलवति बाधके जाग्रति नान्यथानुपपत्तेरपि साधकत्वसम्भव दूति द्वितौयं निराकरोति । न चेति । स्वरूपतो जातिखरूपे साचात् । जानतो जातिविषयक ज्ञानस्वरूपतदेकत्वादिनिरामद्वारा ॥
न प्रथमः सिद्धेः । स्फुरत एव हि साधारणाकारस्य शरीरं चिन्तयितुमारब्धम् नास्फुरतः । अध्यक्षे साधा - रणस्फुरणं व्यासेधामो न तु विकल्ये, तस्य समानसङ्केतग्रहतिमिर निकुरम्बकरम्बितदृष्टिभिरेवोपपादनात् न त्वस्माभिः, कल्पनाको षस्यानन्त प्रसरतया तत्त्वाव्यवस्थापकत्वादिति चेत् । न । शब्दानुसन्धानविर हेपि जायमानत्वात् ।
शङ्क ० टौ । श्रसिद्धेरिति । उपलम्भस्य साधितत्वादित्यर्थः । एतदेवाह । स्फुरत एवेति । अध्यक्ष इति । निर्विकल्पक दूत्यर्थः । तन्मात्रमेव प्रमाणं यत दूत्यर्थ । ननु निर्विकल्पकाभावेपि विकल्परूप एव जात्याद्युपलम्भोम्तोत्यत श्राह । न त्विति । समानशब्द सङ्केतग्रह एवं तिमिर निकुरम्बस्तेन करम्बिता कलषिता दृष्टिर्येषां तैरेवोपपादनात् । न त्वस्माभिरिति । तत्त्वमात्रदृष्टिभि
For Private and Personal Use Only
Page #414
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
३६७
रित्यर्थः । तथा च विकल्ये गवादिपदसङ्केतग्रहाधौना नामजात्यादियोजना न तु वास्तवीत्यर्थः । तदेवाह । कल्पनेति । अग्टहौतमङ्केतानामपि नामजात्यादिम्फरणादित्याह । नेति ॥
भगौ० टी० । ननु विकल्पे माधारणाकारेणा स्फुरणेपि नार्थमिद्धिस्तम्यावस्तुविषयत्वात् किन्त निर्विकल्पादेव सेत्याह । अध्यक्ष इति । भ्रमबौजमाह । तस्येति। समानशब्दो गोशब्दादिः । एवम्भनदृष्टिभिरन्यरित्यर्थः । न त्वम्माभिः उपपादनादित्यनुषननौयम् । अत्र हेतुमाह । कल्पनाकोषम्येति । विकल्ये काल्पनिकस्यैव भानान्न ततोऽर्थमिद्धिरित्यर्थः । शब्दति । ( एवं ) सति गोपदवाच्यानाकलनेऽनुगतिर्न भासेतेत्यर्थः ॥
रघ० टौ । अनुपलम्भः किं सर्वथैवान्तराले वा विविच्य वा । श्राद्ये नेति । अध्यक्ष इति । अध्यक्षमेव दोषाजन्यतया प्रमाण न तु दोषसमुत्थो विकल्प इति भावः। प्रकृते दोषमाह । तम्येति । निकुरम्बः स्तोमः । करम्बितं कलुषितम् । अस्तु विकल्पादपि वस्तुमिद्धिस्तवाह । कल्पनेति ॥
तथापि तहासनात एवेति चेत् । किमेकसङ्केतविषयाभावेपि समानशब्दसङ्केतग्रहवासनावशादेकाकारपरामर्शस्तत्सद्भावे वा। न तावदाद्यः नानासानादिमद्यक्तिवत् स्वर्गलोचनबाणाम्बुकुलिशादिष्वपि
For Private and Personal Use Only
Page #415
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६८
आत्मतत्त्वविवेके सटौके
गोशब्दसङ्केतग्रहवासनावशात्तथाविधप्रत्ययानुगमप्रसङ्गात्। इष्ट रवासावर्थ) इति चेत् । सोऽयं सानादिमतौषु व्यक्तिषु साधारणं रूपं न पश्यति पश्यति तु गोशब्दवाच्येषु दशस्विति किमच वक्तव्यं ननं रुचिरेवास्यर) लोचनमिति ।
पार० टौ. । प्राकनी मतग्रहवासना तत्राप्यस्तोत्याह । वासनेति । मोपि सङ्केतग्रह एवं जात्यादिनिमित्नं तिरस्कृत्य पुरस्कृत्य वेति विकल्पार्थः । भिन्नप्रवृत्तिनिमित्तेषु गोपदवाच्येष गवादिषु तथा सत्यनुगतप्रत्ययः स्यादित्याह । नानेति । अमाविति । अनुगतप्रत्यय इत्यर्थः। एकजातीयासु व्यक्रिष्वनगतधौनिमित्नं किञ्चिन पश्यति विजातीयासु पश्यतौतौछामात्र न तु प्रमाणानुरोधः कश्चिदित्यर्थः ॥
भगौ. टौ। सोयमिति । तथा मति लोकविरोध इति
भावः ॥
रघु • टौ. । तदासनातः शब्दवासनात एव दोषात् । दशसु खर्गेषुपशुविशेषवाम्बज्रदिनयनमयखपृथिवौपाथःसु ॥
(१) इछ एवायम-पाठः । (२) रुचिरमेवास्य-पाठः।
For Private and Personal Use Only
Page #416
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
३६६
शक्यमिदमितरेणापि वक्तमिति चेत् । शक्यम्, न तु व्यवहारस्तन्मूलो विपर्यासयितुम् ।
शङ्क० टी० । क्यमिदमिति । गोशब्दवाच्येषु साधारणरूपं न पश्यति पश्यति तु मास्नादिमतौति सौगतेनापि शक्यं वक्रमित्यर्थः । शक्यमिति। वामाचं शक्यं, तात्त्विको व्यवहारोन्यथाकर्तुं न शक्य इत्यर्थः ॥
भगौ० टौ. । शक्यमिदमिति । गोशब्दवाच्येषु माधारणं रूपं न पश्यति पश्यति तु मास्नादिमा क्रिस्चिति भौगतेनापि वत शक्यत इत्यर्थः । न विति । शाब्दो व्यवहारः सङ्केतयहमूलकः, म च न यतिषु शक्य , व्यावृत्तिश्चानुगतापि निरस्तैवेति सानादिमयनिषु शब्दानुमन्धानविरहिणामप्यनुगतमतेरनुगतं मामान्यमभ्युपेयम्, स्वर्गादिषु ममानपदवाच्यतां प्रतिमन्दधानम्यैवानुगतधौरिति न तदन्यथासिद्धौ न ततस्तत्मिद्धिरित्यर्थः ॥
रघु० टौ । इदं इदमाकारं । स्वर्गादिषु न पश्यति पश्यति सानादिमतीषु व्यक्तिविति । व्यवहारोऽनुगतव्यवहारः । तन्मूलोऽनुगतधर्ममूलः । विपर्यामयितुमन्यथाकत । कथं तर्हि खर्गादावनुगतधर्मापग्रहमन्तरेणानुगतव्यवहारः, अनुगतप्रत्ययात् । मोपि कथमन्तरेणानुगतधर्म, क एवमाह । कस्त_मौ, गोशब्दवाच्यत्वं । प्रकृतेपि तथैव किं न स्यात्, अव्युत्पन्नानामपि सानादिमतौषु व्यकौव्वनुगतगोप्रत्ययात् । न च स्वर्गादौ तथास्ति । न
For Private and Personal Use Only
Page #417
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटौके
वानुगतधर्मोपग्रहमन्तरेणानन्तासु व्यकिषु व्युत्पत्तिः सम्भवति। न च तामन्तरेणापूर्वव्यक्तौ पदविशेषवाच्यतानिबन्धनो · व्यवहारः । स्वर्गादिषु चानुगतस्वर्गत्वादिनिबन्धना व्युत्पत्तिरिति ॥
नन्वतावतापि विकल्पः सियतु, अनुभवस्तु कथम् । सवस्तुकविकल्पसिद्धेरेव। कथं तस्य सवस्तुकतेति चेत्। शब्दवासनादिकारणान्तरविध्वंमादिति तूष्णीम्भव ।
शङ्क० टौ । भामतां मविकल्पकेपि जातिरनुभवश्वेज्जाति न विषयों करोति तदा न मा प्रामाणिकीत्यर्थः । कथमिति । जातिगोचरः सेत्स्थतीत्यर्थः। मवस्तु केति । विकल्प विषयस्य बाधकमन्तरेणानुभवविषयत्वधौव्यादित्यर्थः। अद्ययावद्विकल्प एव मवस्तुको न मिद्धोऽस्तोत्याह । कथमिति । शब्दति । शब्दवासनादिकारणनिषेधे गौरयमित्यादिविकल्पानामर्थमामर्थ्यसमुत्थत्वमावश्यकम् । तथा च गोत्वादिकमपि वस्तुभूतमेवेत्यर्थः ॥
भगौ० टी० । एतदेव स्पष्टयति । नन्विति । निर्विकन्यकादेव वस्तुमिद्धिरित्यनुगतधर्मविषयकमविकल्पक सिद्धावपि तम्यालोकविषयतया न ततोऽर्थसिद्धिरित्यर्थः । सवस्तु केति । मविकल्पकस्यालोकविषयकत्वानुपपत्तौ पारिशेष्येण वस्तुविषयत्वमिद्धेरित्यर्थः । एतदेव स्पष्टयति । शब्देति ॥
For Private and Personal Use Only
Page #418
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
I
रघु० टी० । निर्विकल्पकादेव वस्तुसिद्धिर्न सविकल्पका - दतिप्रमङ्गादित्याशयेन पृच्छति । नन्विति । विकल्पोऽतिरिक्रा नुगतधर्मावलम्बी मिातु । असति बाधके सविकल्पकादेव वस्तुमिद्धिरित्याशयेनोत्तरयति । मवस्तुक इति ॥
४०१
अन्तराले किमिति नोपलभ्यत इति चेत् । उपलब्धि
कारणाभावात्
०
अनुपलम्भान्तरं जातौ बाधकमाशङ्कते ।
शङ्क ० टी अन्तराल इति । पिण्डयोरन्तराल इत्यर्थः । जातेर्व्यक्रिरभिव्यक्तिकारणम् मा चान्तराले नास्तौति कथमुपलभ्यतामिति परिहरति । उपलब्धौति ॥
भगौ० टी० । ननु गोपिण्डयोरन्तराले यदि न गोत्वं तदा तत्रोत्पद्यमानव्यक्तौ गोत्वं न स्यादिति तत्रापि तत्त्वे तदुपलभ्येतेत्याह । अन्तराल दूति । सतोपि तत्र तस्य मास्नादिमातेर्व्यञ्जिकाया श्रभावानोपलब्धिरित्याह । उपलब्धौति । न च तत्र तत्सत्त्वसाधक मानाभावः श्रप्रतिमङ्क्रमादितर्कस हायस्य मामान्यसाधकस्य प्रत्यचस्यैव तयापकत्वसाधकत्वात् ॥
रघु० टौ० । जातिरव्यापिका चेत्प्राचीवर्त्तिनि पिडे परि दृष्टा प्रतीचौवर्त्तिनि नोपलभ्येत प्रतिसङ्क्रमणाद्यसम्भवादतो व्यापि - कैव वाच्या, तत्र द्वितीयमनुपलम्भबाधकमाशङ्कते । अन्तराल
51
For Private and Personal Use Only
Page #419
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०२
आत्मतत्त्वविवेके सटौके
इति । मध्यदेश इत्यर्थः । यद्वा जातिरनित्या चेत्यर्वपिण्डना उत्तरपिण्डे नोपलभ्येत तेन नित्या वाच्या, तत्राशते । अन्तराल इति । एकपिण्डनाशानन्तरं पिण्डान्तरानुत्पादककाल इत्यर्थः । उपलब्धेः कारणास्य व्यकरभावादिति ॥
पिण्ड एव कुण्डे बदरवत् कुतो नोपलभ्यत इति चेत् । न। अनन्यदेशत्वात्। भेदेन तूपलभ्यत एव, पिण्डान्तरासंसर्गिणि पिण्डेऽनुभूयमाने तत्संसर्गितयाऽनुभवात् ।
शङ्क० टौ । तर्हि पिण्डेपि विवेकेनोपलभ्यताम, नोपलभ्यते चेननं नास्तीत्याह । पिण्ड एवेति । विवेकेनोपलम्भो यदि पिण्डभिन्नदेश उपलम्भस्तबाह । अनन्यदेशति । यदि च भेदमात्रोपलम्भो विवेकेनोपलम्भस्तत्राह । भेदेनेति। विशेषणस्य गोत्वस्य विशेष्यस्य गोपिण्डस्य भेदेनोपलम्भस्य सत्त्वादित्यर्थः । नम्वयं गौरिति विशिष्टबुद्धौ गोपिण्डान्तरमेव विशेषणत्वेन भासतां किं गोवेनेत्यत पाह। पिण्डान्तरेति । पिण्डान्तरं सम्बद्धं विशेषणं भवेन त्वसम्बद्धमपौत्यर्थः ॥
भगौ० टी० । ननु यदि पिण्डसमर्गि गोत्वं तदा कुण्डसंसर्गिबदरवत्तथात्वेनोपलभ्यतेत्याह । पिण्ड एवेति । तथावेनेत्यस्य विभिन्न देशतयेत्यर्थः स्वरूपभेदेनेति वा पिण्डमंसर्गितयेति वा । श्राद्ये अनन्येति । द्वितीये भेदेनेति । पिण्डा देनोप
For Private and Personal Use Only
Page #420
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभरवादः।
४०३
लभ्यत एवेति दृष्टापत्तिरित्यर्थः । हतौये पिण्डान्तरेति। प्रचापि सम्प्रतिपत्तिरेवेत्यर्थः । पिण्डान्तरासंसर्गिणौति पिण्डतादाम्यनिरामार्थम् । यदि पिण्डगोत्वयोरभेदस्तदा पिण्डासम्बद्धपिण्डान्तरमंसर्गितया नानुभूयेतेत्यर्थः । तत्सद्भावे वेति पचस्विस्थत एवेति न दूषितः ॥
रघ० टौ । हतौयमनुपलम्भमाशते । पिण्ड एवेति । विविधोपलम्भो हि विभिबदेशत्वेनोपलम्भो भेदेन वा । श्राद्ये ऽनन्येति । बदरस्य कुण्डेतरखावयवदेशत्ववज्जातेः पिण्डेतरादेशत्वात् । द्वितीये भेदेनेति । पिण्डान्तरासंसर्गिणि पिण्डान्तरानात्मके । एकस्यानेकतादात्म्यानुपपत्तिप्रदर्शनाय चेदम् ॥
नापि हितोयं बाधकम् अवयविसमानयोगक्षेमत्वात्। जायमानपिण्डसम्बन्धानुपपत्तिरप्रतिसङ्गमात्तचासत्त्वादनुत्पादाच्चेति चेत् । कथं पुनस्तबासत्त्वं त्वया व्यज्ञायि । तच मवे तत्रत्याकाशादेरपि गोत्वप्रमङ्गादिति चेत् । न चैतत् पश्चापि तत्रत्याकाशादिना सम्बध्यते। येन च पिण्डेन सम्बध्यते न तत्र कदापि तन्नास्ति । तत कुतो विरोधः।
शङ्क० टौ. ! विरुद्धधर्माध्यासो वेति विकल्पितविकल्प दूषयति । नापौति । अवयविनि काल्यैकदेश विकल्पनिरामव
For Private and Personal Use Only
Page #421
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४०४
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
दिहापि तन्निरमनौयं न कार्त्स्न्येन वर्त्तते नैकदेशेन किन्तु स्वरूपेणेत्यर्थः । ननु जायमानपिण्डसम्बन्धः प्रकारत्रयेण सम्भवति । पिण्डान्तराद्गोत्वस्य गमनादा पूर्वमेव तत्सत्त्वाद्वा पिण्डेन मह जायमानत्वाद्वा । तदेतत् त्रयमप्यनुपपन्नमित्याह । जायमानेति । श्रप्रतिसङ्क्रमात् श्रगमनात् । गोत्वप्रमङ्गादिति । तथा च तदनुभवव्यवहारयोः प्रसङ्गादित्यर्थः । समवायवृत्त्या तत्सत्त्वं व्यवहारे तन्त्रं न तु स्वरूपतोऽपीति भावः । यदि समवायेनाकाशादौ गोलं स्यात्तदा पश्चादपि स्यान्न चैवमित्याह । न चैतदिति । सम्बध्यते समवैतीत्यर्थः । जातेपि तत्र पिण्ड़े गोत्वमाकाशा सम्बन्ध्ये वेत्यर्थः । तर्हि पिण्डेनापि तत्र न सम्बध्येतेत्याह । येन यति । तत्र जातः सम्बन्धश्चेत्येक एव काल इति पिण्डेन कदाचिदपि न तस्यासम्बन्ध इत्यर्थः । कुतो विरोध इति । पिण्डोत्पत्तेः पूर्वमाकाशादौ गोत्वं नामौदुत्पन्ने च पिण्डे तत्र गोल्लमिति विरोधो न सम्भवतीत्यर्थः ॥
भगौ० टी० । द्वितीयं बाधकं कात्स्यैकदेशविकल्प न विरुद्धधर्माध्यासरूपम् । श्रवयविस्थापनात्रसर एव दृष्यत्वादित्यर्थः । ननु जायमान पिण्डे गोत्वं न गवा सम्बध्यते तस्य निष्क्रियत्वात् । नापि तद्देशे जातिः स्थिता तस्यापि गोत्वापत्तेः । नापि पिण्डेन सम्बद्वेवोत्पद्यते नित्यत्वादिति सम्बन्धव्यापकचयव्यावृत्तौ सम्बन्धोऽनुपपन्न दूत्याह । जायमानेति । श्राकाशादिदेशेनासम्बद्धमेव स्वरूपसत् सामान्यं व्यक्त्या स्वसमवेतं व्यज्यत इत्यभिप्रेत्याह ।
For Private and Personal Use Only
Page #422
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभङ्गवादः ।
४०५
कथमिति । तत्रेत्यनेनाकाशादिविवक्षित: पिण्डो वा। श्राद्ये पापाद्यापादकयोर्वैय्यधिकरण्यम्, न चाकागादिना सहासम्बन्धे पिण्डमम्बन्धो विरुद्ध इति भावः । पिण्डेनासम्बन्धस्तत्सम्बन्धविरोधौ, म च जातिपिण्डसम्बन्धस्य नित्यत्वादेव नास्तोत्याह । येन चेति ॥
रघु • टौ। विरुद्धधर्ममसर्गावयविवदिहापि निरसनीय इत्याह । नापौत्यादि । ननु गोत्वादौ जायमाने गवि गोत्वस्य मम्बन्धो न रज्चादिवद्देशान्तरादागमनात् नि:क्रियत्वात् । न करोषादिवत्तत्रैव मत्त्वात् प्रागप्यपलम्भप्रसङ्गात् । न पिण्डरूपवत्तदोत्यादात् प्राचीनपिण्डानामगोत्वप्रसङ्गात्। न च प्रकारान्तरं मम्बन्धोपपाद कमस्तोत्याशङ्कते। जायमानेति । तत्रामतोपि स्वभावनियमादेव सम्बन्धो नानुपपन्नः मतोपि च व्यञ्चकव्यनिविरहादेवानुपलम्भ इत्याशयवानाह। कथं पुनरिति । तत्र पूर्व गोत्वसत्त्वे तत्रत्यत्वाविशेषाट्रव्यान्तरेपि गोत्वसम्बन्धे तत्रापि गरिति प्रत्ययापत्तिरित्यक्षरतात्पर्याभ्यामाशङ्कते। तत्र सत्त्व दति। गोत्वस्य यथाकथञ्चित्सम्बन्धो न गौरितिप्रत्ययनियामक: किं तु ममवायः म चेदुत्तरकालं द्रव्यान्तरे गोत्वम्य स्यात्कल्प्येतापि पूर्व तत्र तदभावोपपत्तये गोत्वस्यामत्त्वमित्याशयवाना । न चैतदिति । अथ तत्रत्यत्वाविशेषेपि कचिदेव गोत्वममवायो नान्यत्रेति कुतो नियम इति चेत् खभावनियमादिति ग्रहाण । श्रथ पिण्ड एवोत्पत्तिकाले मतो गोत्वस्योत्तरकाले सम्बन्धी विनोपमर्पणादिकं
For Private and Personal Use Only
Page #423
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०६
आत्मतत्त्वविवेके सटीके
विरुध्येत इति चेदत्राह । येन चेत्यादि । जात: मम्बद्धश्चेत्यकः काल इत्यभ्युपगमादित्यर्थः ॥
अथ पिण्डमन्तर्गडमुपादायोपलक्षणतया तति व्यवहारः, तदा तदपमर्पणापसर्पणोत्पत्तिविनाशैरेव तदपपत्तौ न यातीत्यादिरपगड्वेषोरिव धानुष्कस्य कण्ठडम्बरः।
शङ्क० टौ । ननु पिण्डो निरूपकमात्रं न तु तत्र गोत्वं समवैति तथा च तेन रूपेण निरूप्यमाण गोत्वमाकाशादौ प्रागासौच्चेत्तदा गोव्यवहारः स्यादिति बम इत्याह। अथेति । अन्तर्गडुत्वं निरूपकमात्रम् । एवं मति यथा पिण्डसत्त्वासत्त्वाधीने गोत्वसत्त्वासत्त्वे तथा गौरस्ति गौर्नास्ति गौर्जातो गौर्नष्टो गौर्गच्छतोत्यादिव्यवहारा अपि पिण्डोपाधिका एव, तथा चोत्पादविनाशप्रत्ययो गोत्वबाधकत्वेनाशङ्कितो न मनागपि पदमादधाति, तेषां पिण्डोत्पादविनाशविषयत्वात् ।
न याति न च तत्रामौत्र चोत्पत्वं न चांशवत् ।
जहाति पूर्वमाधारमहो व्यसनमन्ततिः ॥ इति कौतेः विरोधकीर्तनस्य लक्ष्यं गोत्वं, तच्च ततः प्रच्युतं व्यको पतितमित्यपराद्धेषुता ॥
भगौ० टी० । नन्विह देशे गौरिति प्रतौतेः परम्परया आकाशादिनापि गोत्वसम्बन्धो नेह गौरितिधौविषयगोत्वासम्बन्धन
For Private and Personal Use Only
Page #424
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
विरुद्धः स्यादित्याह । अथेति । अन्तर्गडम निरूपकमात्रम् न तु गोत्वस्थाधारमित्यर्थः। तथा च पिण्डे गोत्वमिति व्यवहारो न मुख्यः किन्त लाक्षणिक इत्यर्थः । आकाशादिदेशे नेह गौर्नेह गोत्वमस्यामौदिति व्यवहाराः पिण्डोपसर्पणादिनैवोपपत्रा इति न तत्र सम्बन्धासम्बन्धौ परम्परयापि यत्र पिण्डे ममवैति गोत्वं तत्रैव परं गोव्यवहारं करोतीति
न याति न च तत्रामौत्र चोत्पन्नं न चांभवत् ।
जहाति पूर्व नाधारमहो व्यसनसन्ततिः ॥ इति कौत्त्युकव्याघातो लक्ष्यच्युत शरस्य धन्विनः कण्ठडम्बर इव गोव्यकिनिष्ठकादौनां परम्परामम्बन्धेनैवममाहितत्वात् गोपिण्डेऽर्थसम्बन्धम्याभावादसम्बन्धकाले गोपिण्डस्यैवामत्वादित्याह। तदेति।
रघु० टौ. । अन्तर्गडुम् सम्बन्धघटकम् । उपलक्षणतया परम्परया। तत्रेति व्यवहारः, कदाचित्तत्रेति कदाचिच्च न तत्रेति व्यवहारः । तदिति । उपमर्पणोत्पत्तिभ्यामपमर्पण विनाशाभ्यां च तयोः सत्त्वामत्त्वव्यवहारयोरुपपत्ती
न याति न च तत्रामौत्र चोत्पन्न न चांशवत् ।
जहाति पूर्वमाधारमहो व्यसनसन्ततिः ॥ इति कीर्त्तिकण्ठडम्बरः । पूर्वमित्यनेन भजते परमित्यपि मुचितम् । स्वखावयवक्रियानिमित्तके पूर्वापरदेशत्यागावाप्ती न याति नांशवदित्यनेन प्रतिषिद्धे ॥
For Private and Personal Use Only
Page #425
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४.७
आत्मतत्वविवेके सटौके
तथा हि पिण्डमधिकृत्योपसर्पणापसर्पणाभावस्तदुपलक्षितं देशमधिकृत्य च सत्त्वासत्त्वे सामान्यस्येति किं केन सङ्गतम्। प्रथाप्यनुत्पन्ने पिण्डे तस्यासत्त्वं सुलभमेव तदसत्वादिति हृदयम्, तन्न । स्वरूपसत्त्वासत्त्वयोहितीयानपेक्षत्वात् सम्बहत्वासम्बद्धत्वे तु द्वितीयापेक्षे । ततस्तचासति नास्तौति कोऽर्थः ।
शङ्क० टौ० । ननु मामान्यं पिण्डं नोपसर्पति न वापमपति चेत् तदा तदपलक्षिते देशे मामान्यसत्त्वासत्त्वे स्थानामिति महवैशसमिति मोपहासमाह ! तथा हौति । उपसर्पणापमर्पणाभाव इत्यच मामान्यस्येत्ययेतनेन सम्बन्धः । यद्दा ननु व्यरुपश्चर्पणापमर्पणात्तदपलक्षिते देशे सत्त्वामचे न सामान्यम्येति यथाश्रते मोपहासमाह । तथा हौति । पिण्डे चेन्नोपमर्पणापमपणे तर्हि तदपलचिताकाशदेशे मामान्यस्य सत्त्वासत्त्वे स्यातामित्यत्यन्तममगतमित्यर्थः । ननु सामान्यं स्वरूपतः तद्देशादावस्ति चेदस्तु तथापि यः पिण्ड उत्पन्न एव नास्ति तेन तत्सम्बन्धः कथं स्यात् । न हि सम्बन्ध्यभावेपि सम्बन्ध दति पूर्वपक्षिणो हृदयमाह । प्रथापौति । मामान्यं स्वरूपतः सर्वत्र देश कालेऽस्तीत्यु तत्कथमनुत्पन्नेन पिण्डेन सम्बध्यतामित्यपि किं केन' मङ्गतमित्यर्थः । ननु पिण्डानुत्पत्तिदशायाममता पिण्डेन कथं सम्बध्यतामित्येतदेव प्रत्रविषय इत्यत आह । तत इति ॥
For Private and Personal Use Only
Page #426
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
52
Acharya Shri Kailassagarsuri Gyanmandir
भगौ० टौ० । तथा च पिण्डमधिकृत्य मामान्यस्योपसर्पणाद्यभावः तदुपलचितं देशमधिकृत्य तस्यैव सम्बन्धासम्बन्धे वैयधिकरण्ष्यमित्याह । तथा मामान्यस्येति शेषः । ननु पिण्डानुत्पत्तिदशायां तत्रावर्त्तमानं तस्मिन्नुत्पन्ने कथं तद्वर्त्ततेत्याह । अथेति । तस्य मामान्यस्य । तदमत्त्वात् पिण्डासत्त्वादित्यर्थः । नात्र विरोधो न हि पिण्डोत्पत्तेः पूर्व तत्र तस्यासत्त्वं स्वरूपसत्त्वं निवर्त्तते, न हि तदपि तस्य मम्बन्धापेचं, मम्बन्धिनः पिण्डस्याभावात् सम्बन्धः परं न स्यादित्याह । स्वरूपेति । जनु पिण्डानुत्पत्तिकालेपि गोत्वं स्वरूपमदेव नास्तीति वुद्धः को विषय इत्याह । तत इति ॥
४०६
रघु० ०८ । पिण्डे उपसर्पणस्य पिण्डाचापसर्पणस्य चाभावासामान्यस्य किं पिण्डोपलचितदेशे सत्त्वासत्त्वे नोपपद्येते किंवा पिण्ड एव । श्रद्ये पिण्डमधिकृत्येति । पिण्डस्योपमर्पणादिभिरेव तदुपपत्तेरिति भावः । द्वितीये तु सत्येव पिण्डे तपासाव प्रागेव निरस्तं । तेन शिष्यमाणममति पिण्डे तत्रासत्वमाशङ्कय निराकरोति । श्रथापीति । तस्य सामान्यस्य । तदमत्त्वात् पिण्डासत्वात् । मत्त्वासत्त्वे यदि वर्त्तमानत्वावर्त्तमानवे तत्राह । स्वरूपेति । द्वितीयानपेचत्वात् पिण्डाद्याधारानपेक्षत्वात् । न वा मामान्यस्य कदाचिदप्यसत्त्वं नित्यत्वात् । सम्बद्धवेति । यद्यपि मम्बन्धोऽत्र समवायः म च नित्य एव, तथापि तद्विशेषितः समदायो नास्तौत्यसम्बन्धित्वमङ्गीकृतम् ॥
For Private and Personal Use Only
Page #427
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
तेनासता न सम्बध्यत इति चेत्। तचैवमेतत् । पश्चात् कथं मम्बध्यतामिति चेत् । तस्य सत्त्वात् असम्बत्वस्य तदसत्त्वप्रयुक्तत्वात् । ततः प्रागसन् पिण्डः पश्चात् कथमुपपद्यतामिति चोद्यनिष्ठा, मा च सत्कार्यवादमनुपततौत्यभुक्तवान्तिः ।
शङ्क० टौ० । अमता सम्बन्धो न भवत्येवेत्याह । तच्चेति । तस्येति। पिण्डस्येत्यर्थः । तदसत्त्वप्रयुक्रत्वात् पिण्डामत्त्वप्रयुतत्वात् । सम्बन्धिनि मति मम्बन्धो भवतौति मर्वजनसिद्धेपि तत्र कथं तवाभिप्राय एवमुन्नीयते । यः पिण्ड: पूर्व नामौत् म पश्चात्कथमुत्पद्यत इत्याह । तत इति । चोद्यनिष्ठा देण्यपर्यवमानम् । प्रभुकवान्तिरिति । माङ्यमतं त्वया न भुक्तं न पाचितमिदानौं तदेव वममौत्यर्थः । देशे काले च मामान्यस्वरूपमस्ति, पिण्डोपगमापगमादिना गौरस्ति गौ स्तौति व्यवहारः, यथाऽविचलति चेत्रे दण्डोपगंमापगमाभ्यां दण्डौ चैत्रो नायं दण्डौति व्यवहार इति प्रघट्टकार्थः ।
भगौ० टौ । यद्यपि तयोः सम्बन्धः समवाय' म चाल्येव तथाप्यसता पिण्डेन तन्निरूपणं नास्तोत्याह । तेनेति । तम्य पिण्डस्येत्यर्थः । निष्ठा पर्यवमानम् ॥
रघु० टौ० । तस्य पिण्डस्य । तत्र च पिण्डे मतः मामान्यस्य नविष्ठाभावप्रतियोगित्वरूपं न तत्रामत्त्वं, यावत्मत्त्वं तत्र
For Private and Personal Use Only
Page #428
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
४११
मामान्यस्य मत्त्वात् असतश्चाभावाधिकरणवायोगात् । चोद्यनिष्ठा पूर्वपक्षमर्यादा ॥
तथापि सामान्यतहतोरत्यन्तभेदे कथं सामानाधिकरण्यमिति चेत् । किमिदम् । समानेनाधिकरणेन हि सम्बन्धः मामानाधिकरण्यम् तस्य च भेदेन को विरोध इति नाधिगच्छामः। गवाश्योरपि तथाभावप्रसङ्ग इति चेत् । ननु व्यतिरेकदृष्टान्तस्थानं तत् न तु विरोधस्थानम् । तच्च मैचतनयोपि यदि कश्चिदश्यामः स्यात् परिदृश्यमानानामपि तथाभावप्रसङ्ग इति क नाम दुर्लभम् ।
शङ्क० टौ। धर्मधर्मिणोर्भदाभेदवाद्याह । तथापौति । अत्यन्नभिन्नयोर्गवाश्वयोः मामानाधिकरण्याभावादित्यर्थः । अत्यन्तभेदेपि सामानाधिकरण्यं नानुपपन्न मित्याह । किमिदमिति । ननु भित्रयोः मामानाधिकरण्ये गवाश्वयोरपि सामानाधिकरण्यं स्यादिति शङ्कते । गवाश्वयोरिति । न ब्रमो ययोर्भेदस्तयोः मामानाधिकरण्यमावश्यकमिति, अपि तु कृचि दे मति मामानाधिकरण्यं तदभावश्च गवाश्वयोरिति व्यतिरेकदृष्टान्तस्थानं गवाश्वमित्याह । नन्विति । तच्चेति । तच्च व्यतिरेकदृष्टान्तस्थानं क नाम दर्लभमिति मम्बन्धः, किन्तु सुलभमेवेत्यर्थः। मौलभ्यमेव दर्शयति । मैत्रतनयोपौति । यथा मित्रातनयः श्याम उत्मा
For Private and Personal Use Only
Page #429
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१२
आत्मतत्त्वविवेक सटौके
न च तावता श्यामत्वेन निर्णोतो मित्रातनयः क्वचिदश्यामस्थापि दर्शनात्, श्यामत्वेन निर्णोतोऽपि मित्रातनयः स्यादण्यामस्तथा भेदे मति मामानाधिकरण्यमित्युक्त असामानाधिकरण्येन निणेतयोरपि गवाश्वयोः मामानाधिकरण्यं न प्रसज्यत इत्यर्थः ।
भगौ० टौ. । धर्माधर्मिणोभेदाभेदवाद्याह । तथापौति । अत्यन्तभित्रयोर्गवाश्वयोस्तदभावादित्यर्थः । ममानेनेति । अभेद एव तद्विरुद्धमिति भावः । न चान्योन्याभावस्य नित्याभाववृत्तिधर्मत्वेनाव्यावृत्तिधर्मत्वमनुमेयम्() । एकस्यैव भावाभावथोरवच्छेदभेदनियतत्वात् तस्य चात्राभावेन बाधा ॥
रघ ० टी० । धर्मधर्मिणोरात्यन्तिकमभेदं निरम्य पाक्षिक तं निरमितुं भेदाभेददा दिनमुत्थापयति । तथापौति । किमिदमिन्याश्चर्य । तदेव दर्शयति । ममानेनेति। तुल्येनेत्यर्थः। तथा च भमानानि तुच्या नि अधिकरणानि यस्य, तत्तथा, तस्य भावः सामानाधिकरण्यं । यद्यपि समानमे कमधिकरणं ययो रित्यादिकमर्थान्तरमप्यस्ति तथापि तस्य प्रकृते असम्भवात् न्यायकुसमाचलो विस्तृतत्वाच नेह प्रस्तुतं । न विति । व्यतिरेकयोः महचारमात्रेण विरोधासिद्धेरिति भावः ॥
तथापि विशेषो वाच्य इति चेत् । अस्ति स्वाभाविको विशेषो यत् किञ्चिदेव केनचित् सम्बई न सर्व सर्वेणेति।
For Private and Personal Use Only
Page #430
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
४१३
तथाऽनुगमनियमोपि स्वभावादेव किं न स्यादिति चेत्। एकस्याने कसम्बन्धेऽनेकस्य चैकसम्बन्धेऽविरोधात् एकानेकथोग्नेकैकव्यवहारविरोधादिति ।
शङ्क० टौ. । विशेष इति । भित्रयोः क्वचित्मामानाधिकरण्यं कचिच नेत्यत्र विशेषो वाच्य इत्यर्थः । स्वभाव एवात्र नियामक इत्याह । प्रातति । ततः स्वभावः प्रतौतिमाक्षिक इति भावः । तर्हि व्यक्तिविशेषानुगतमतिनियमोऽपि स्वभावादेवास्तु किं जात्येत्याह । तथेति । एकस्येति । यद्यको धर्माऽनेकसम्बन्धी न भवति तदा तेनानुगतप्रत्ययो न भवेत्, न चैवम्, यदि वाऽनेकेषां धर्मिपामेकधर्ममम्बन्धविरोध: स्यात्तदा तथा कल्प्येत, न चात्र विरोध इत्यर्थ । एकानेकयोरिति । एकेन यथा नानेकव्यवहारः तथा पिण्डेरे कव्यवहारोपि न सम्भवतीत्यर्थः ॥
भगौ० टौ । विशेषः मत्यपि भेदे मामानाधिकरण्यप्रतीतिनियामक देत्यर्थः । अस्तौति । अनेन भेदाभेदमाधके मामानाधिकरण्यव्यतिरेकानुमाने माध्याभावप्रयुक्तो न माधनाभावः किन्त स्वभावभेदाभावप्रयुक्त इत्यपाधिरप्युतः। तथेति । तथा च सामान्यं तन्नियामकं न मिहोते ति भावः । अतिरिक्तसामान्ये बाधके मत्येव स्वभाववादालम्बनमित्यभिप्रेत्य बाधकमुद्धरति । एकस्येति । तत्र य एकः मोऽनेकवृत्तिन भवतीति व्याप्तिर्वाधिका स्यात्, मा च नास्ति, खलक्षणस्याप्येकस्य हानापत्तेः, एकस्य परमाणोः षट्कन युगपद्योगात् । तस्माद्यथैकदानेकसम्बन्धो न
For Private and Personal Use Only
Page #431
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१४
आत्मतत्त्वविवेके सटीके
विरुद्धस्तथाऽनेकवेकसम्बन्धोपौत्यर्थः । तथापि माधकाभाव एव बाधकः स्यादित्यत श्राह । एकानेकयोरिति । एकव्यवहारोऽनुगतव्यवहारः । यथामङ्ख्यमन्वयः । तथा सानन्यथा सिद्धानुगतप्रत्यक्षमेव तत्साधकमित्यर्थः ॥
रघु० टौ० । एकस्य विज्ञानस्य यथानेकविषयसम्बन्धित्वं यथा चानेकस्य विषयस्यैकविज्ञानसम्बन्धित्वं तथैकस्य सामान्यस्याने कपिण्डसम्बन्धित्वं अनेकस्य पिण्डस्यैकमामान्यमम्बन्धित्वं न विरुध्यते, मानाभावात्, अन्तरेण चैकधर्ममनेकेष्वेकव्यवहारो न मम्भवति कारणाभावादन्यथाऽतिप्रसङ्गाचेत्याह । एकस्येत्यादि । एकेति । यथा एकस्मादने कव्यवहारो नोपपद्यते तथाने केभ्योप्येकव्यवहारो नोपपद्यत इत्यर्थः ॥
नापि ज्ञानतो बाधकम्। तत्स्वरूपप्रतिक्षेपस्यानुभवबाधितत्वात् । कारणप्रतिक्षेपस्य च जन्मनैवापास्तत्वात्। एकत्वप्रतिक्षेपस्य च विरुद्धधमाध्यासविरहप्रतिहतत्वात्। पारोक्ष्यापाराध्यादेरसिद्धेः। विषयमप्रतिक्षिप्य तत्प्रामाण्यस्य प्रतिक्षेप्तुमशक्यत्वात् तदप्रतिक्षेपस्य च दर्शितत्वात् । इन्द्रियजत्वप्रतिक्षेपस्य चेन्द्रियान्वयव्यतिरेकानुविधानवाधितत्वात्। साक्षाकारित्वविश्रान्ते च तदनुविधानस्याव्यभिचारात् ।
For Private and Personal Use Only
Page #432
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभजवादः।
शङ्क० टी० । मूलविकल्पदये द्वितीयं विकल्प दूषयति । नापौति । ज्ञानतो बाधकमिति कोऽर्थः । किं सामान्यविषयं ज्ञानमेव नास्ति अकारणकं वा नानाविषयकं वा परोक्षाकारं वा निर्दिषयत्वेनाप्रमारूपं वा अनिन्द्रियजं वा असाक्षात्कारि वा । तत्र नाद्य इत्याह। तत्वरूपेति। द्वितीयं दूषयति । कारणेति । तौये त्वाह । एकत्वेति । चतुर्थं दूषयति । पारोक्ष्येति । विषये तावन्न पारोक्ष्यं नाप्यपारोक्ष्यं तदुभयस्य ज्ञानधर्मत्वात् । तथा च जातिगोचरजानमिन्द्रियजमपरोक्षमेवानिद्रियजं तु परोक्षमिति नैतत् जातो बाधकमित्यर्थः । पञ्चमं दूषयति । विषयमिति । विषयप्रतिक्षेपाधौनो हि प्रामाण्यप्रतिक्षेपः स च प्रकृते नास्तीत्यर्थः । षष्ठं दूषयति । इन्द्रियजेति । सप्तमं दूषयति । मातादिति । अयं गौरित्यादिविकल्पानां साक्षात्वमनुभवसिद्धमतोपौन्द्रियजत्वमित्यर्थः ॥
भगौ० टौ। नन्वनुगतधर्मज्ञानस्यानुपस्तम्भो बाधकः स्थादित्यत आह । नापीति । पूर्व ज्ञानविषयस्यैवानुपलब्धिनिरस्ते त्यपौनरुक्त्यम् । कारणेति । अनुगतधर्मज्ञानरूपकार्य्यस्य तत्कारणं विनानुपपत्तेरित्यर्थः । ननु विरुद्धधर्माध्यामादेकत्वं तत्र बाधितमित्याह । एकत्वेति । ननु मामान्य नैकं व्यक्तिभेदेन प्रत्यक्षानुमानविषयतया तत्र पारोक्ष्यापारोक्ष्यविरुद्धधर्माध्यामादित्यत पाह। पारोक्ष्येति । पारोक्ष्यापारोक्ष्ये विषयिणो धर्मो न विषयस्य, तथाविधज्ञानविषयत्वादेवार्थ तयवहारादित्यर्थः ।
For Private and Personal Use Only
Page #433
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४१६
www.kobatirth.org
आत्मतत्त्वविवेके सटीक
Acharya Shri Kailassagarsuri Gyanmandir
ननु ज्ञानप्रामाण्यप्रतिक्षेपोऽस्तु बाधक इत्यत श्राह । विषय इति । क्वादिति । न चार्थजन्यज्ञानत्वमभिलापासंसर्गित्वेन व्याप्तमिति वाचत्। निर्विकल्पकत्वस्योपाधित्वात् श्रप्रयोजकत्वाच्च । ननु सामान्यविवकविकल्पस्यानिन्द्रियजत्वात् प्रामाण्यप्रतिवेपोऽस्त्वित्यत श्राह । इन्द्रियजत्वेति । व्यक्तिज्ञानस्यास्यैवानन्यथा-सिद्धान्वयव्यतिरेकानुविधायित्वात् कारणताग्रहे तदमम्भव दत्यर्थः । न च निर्विकल्पकोत्पत्तावेव तदुपचयः तद्धि यदौन्द्रियमन्निकर्षाव्यभिचारि तदा तत्करणत्वमवर्द्धनीयम् । श्रथ काकतालीयस्तनिधिस्तदा कदाचिदिन्द्रियार्थसन्निकर्ष विनापि माचात्कारी विकल्प उत्पद्येत । न च माचात्कारित्वं तस्यासिद्धमित्याह । माचात्कारिखेति । तद्गतत्वेनानुव्यवसौयमानस्य बाधकं विना तद्धर्मत्वात् । तथा चेन्द्रियजन्यत्वे साचात्वमात्रं प्रयोजकं न तु तद्विशेष इत्यर्थः ॥
०
6
। ज्ञानतो वेति द्वितौयं विकल्पं निरस्यति । 79. 27 नापीति । बाधकं हि ज्ञानस्वरूपे । तदेकत्वे वा । तदेवेदमिति विज्ञानं तदिदन्तास्पदयोरेकधवत्वमवगाहमानं सामान्ये प्रमाणं भवेत् यदि च तदिदङ्गाहिणी विज्ञाने मिथो भिन्ने क तदा सामान्यमिद्धिवार्त्तेति भवति ज्ञानकल्वबाधात्मामान्यवाधः । तत्प्रामाण्ये वा । श्रद्यमपि जनम्यानुपलम्भो वा कारणाभावो वा । श्राद्ये तत्त्वरूपमिति । चर मे कारणेति । द्वितीये एकत्वेति । पारोच्यापारोच्यलचणविरुद्धधर्माध्यामोस्तीत्यत श्राह ।
For Private and Personal Use Only
Page #434
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
४१७
पारोक्ष्यति । मंम्कारेण स्मृन्या चोपनो ते विपोषणेपि विशिष्टजानम्यापरोक्षताया व्यत्पादित वात् । हतौयपि विषयबाधो वा व्यापकान पन्नम्भो वा । पाद्य विषयमिति । म्यादेतत् । अर्थमम्बद्धं हि ज्ञान प्रमा, अर्थनिरपेक्षाणां बामनामात्रममुत्थानां पापा विषाणादिविकच्यानामप्रमाणत्वात्, अर्थथेन्द्रियमापेक्ष एव प्रमामाधत्ते, न च विकल्प दन्द्रियजन्मान इति द्वितीय निरम्यति । इन्द्रियजत्वति । अथ विनापोन्द्रियव्यापार विषाणादिविकल्पोत्पादायभिचारेण विकन्याकारणमिन्द्रिय तजनक निर्विकल्पक एवोपक्षोणं वयन मितिजनकधमजान दवेत्यत प्राह । माक्षात्कारित्वेति । माक्षात्कारित्वावच्छिन्नं प्रत व्यभिचारेणेन्द्रियम्य
कारणत्वात् ॥
अन्यथा निर्विकल्पकस्याप्यनिन्द्रियजत्वप्रसङ्गात् । कामातुर कामिनौज्ञानस्य तदन्तरेणाप्युपपत्तेः । बाधकाभावाच्च दर्शनव्यापारौपाधि कत्वकल्पनानवकाशात् । अवकाशे वा विपर्यायकल्पनाया अपि प्रसङ्गात्। इन्द्रियमनपेक्ष्य साक्षात्कारिसमनन्तरप्रत्ययमहिममात्रेण साक्षात्कारिविकल्पोपपत्तौ तदिपरौतानुत्पत्तिप्रसङ्गात्। प्रथममनुत्पत्तेः पूर्वस्मरणादिसहकारिवैधुर्यनिबन्धनत्वादित्येषा दिक् ।
• टो । अन्यथेति । साक्षात्त्वे मत्यप्यनिन्द्रियजत्वं' चेदित्यर्थः । ननु निर्विकल्पकानन्तरभावित्वाधीनं तम्य साक्षात्त्वं
53
For Private and Personal Use Only
Page #435
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१८
आत्मतत्त्वविवेक सटौके
न तु इन्द्रियजत्वाधौनमित्यत आह । कामातुरेति । यत्र म्तम्भादौ कामिनौममारोपस्तत्र निर्विकल्पक विनापि इन्द्रियजत्वमात्रादेव तस्य माक्षात्त्वमित्यर्थः । तदन्तरेणापि-निर्विकल्पकमन्तरेणापि । ननु गौरयमिति विकन्यः माक्षात्कारो न भवत्येव येनेन्द्रियजः स्यात् । माक्षात्वं तु तस्य निर्विकल्पमामाचौपाधिकमित्यत आह । बाधकाभावादिति । दर्शनव्यापारः साक्षात्वम् । यदा दर्शन साक्षात्कारिज्ञानं तयापारस्तत्कार्यो विकल्प इत्ययमेवोपाधिः मविकल्पकसाक्षात्त्व इत्यर्थः । स्वाभाविकबाधके मत्येवोपाधिकल्पना, तच्चेह नास्तीत्यर्थः । विपक्षदण्डमाह । अवकाशे वेति । मविकल्प कमा चात्त्वमेव निर्विकल्प केऽप्यपाधिः स्थादित्यर्थः । नन्वस्तु विकल्पेपि स्वाभाविक माचात्त्वं न विन्द्रियजत्वाधीनं, किन्त मा तात्कारिज्ञानजनितत्वमात्रेणेत्यत आह । इन्द्रियमिति । एवं तर्हि माचात्कारिण: समनन्तरप्रत्ययादसाक्षात्कारिज्ञानं न स्यादेव, तञ्च तवाननुमतमित्यर्थः। मन्विन्द्रियमेव यदि माक्षात्कारिमविकन्त्यकजनकं तदेन्द्रियापातमात्रेणैव जायेत समर्थस्य क्षेपायोगादित्यत आह । प्रथममिति । सहकारिविलम्बेन विलम्बस्य स्थिरपक्षोपाधित्वादित्यर्थः । नम्वभिलापसमर्गयोग्यप्रतिभासत्वान्न तदिन्द्रियमित्यत आह । इत्येषा दिगिति । इन्द्रियजत्वेष्यभित्लापसमर्गयोग्यप्रतिभामत्वमविरुद्ध - मित्यादि तात्पर्य्यपरिशुद्धौ विस्तर इत्यर्थः ॥
For Private and Personal Use Only
Page #436
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
४१८
भगौ० टौ० । ननु व्यभिचारान्नेन्द्रियं तच हेतु: कामातुरकामिनीसविकल्पकस्येन्द्रियार्थमन्निकर्षं विनाप्युत्पत्तेरित्यत श्राह । श्रन्यथेति । एवं निर्विकल्पकमाचं तादृशं नेन्द्रियजं स्यादित्यर्थः । वस्तुतो यत्र पुरोवर्त्तिनि कामिनोलमारोप्यते तेनार्थेनेन्द्रियसन्नि कर्षोऽस्त्येवेति भावः । ननु मविकल्प के साचात्त्वं निर्विकल्पकोपाधिकमनुभूयत इति न तचेन्द्रियजयसिद्धिरित्यत श्राह । बाधकेति । दर्शनव्यापारः साचात्कारित्वम् । श्रन्यथा सविकल्पकमेव साचात्कारि तदुपाधिकमेव निर्विकल्पकेन साचात्त्वमनुभूयत इत्याह । श्रवकाशे वेति । ननु निर्विकल्पकादेव समनन्तरप्रत्ययात् सविकल्पकं साचात्कार्य्युपेयते न त्विन्द्रियजमित्यत चाह । इन्द्रियमिति । तथा सति तद्विपरीतमसाचात्कारि मविकल्पकं निर्व्विकल्पकान्नोत्पद्येतेत्यर्थः । नन्विन्द्रियं यदि सविकल्पकजनकं तदा निर्व्विकल्पकोत्पत्तिकाल एव तज्जनयेदित्यत श्राह । प्रथममिति । इन्द्रियं विशिष्टज्ञाने जनयितव्ये विशिष्टज्ञानतथा निर्व्विकल्प कमपेचते प्रत्यभिज्ञाने तत्तास्मृत्यपेचमित्यर्थः । दिगिति । श्रविसंवादादपि तत्प्रमात्वमित्यर्थः ॥
०
०
रघु टौ । यदि च यथाकथञ्चित्तत्सधर्माणो विकल्पस्येन्द्रियव्यभिचारात्माचात्कारिणोऽपि तस्येन्द्रियाजन्यत्वं तदा निर्वि कल्पकस धर्मणोऽस्फुटावभासस्य कामातुर कामिनोज्ञानस्येन्द्रियाजन्यत्वा निर्विकल्प कम पौन्द्रियजन्यं न स्यादित्याह । श्रन्यथेति । इदं
For Private and Personal Use Only
Page #437
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२०
आत्मतत्त्वविवेके मटौके
च भावनावशात् स्मृत्यपनौतकामिन्यां पुरोवर्तित्वारोपस्तत्र च दर्शनत्वारोप इति मतेन ।
भावनापरिपाकवना द्योगिनामात्मनौव कामातरम्य कामिन्या निर्विकल्पक मिति मतेने दम् तथा च यथाश्रुत एव माधौय इत्यपि कश्चित् ।
यदा च भावनावशात्पुरोवर्तिलतादावेव कामिनीत्वारोप इति मतं तदापि निर्विकल्पकत्वापेक्षया लाघवेन माक्षात्कारित्वमेवेन्द्रियजन्यतावच्छेदकमिति (१)मन्तव्यम् ।
केचित्त अन्यथेति । साक्षात्कारित्वे सत्यप्यनिन्द्रियजन्यत्व इत्यर्थः । अथेन्द्रियजन्यत्वाधीनं न मविकल्पकम्य माक्षात्कारित्वमपि तु निर्विकल्पकजन्यत्वाधीनमत शाह । कामातुरेति । लतादौ कामिन्यारोपस्य विनापि . निर्विकल्पकमिन्द्रियजन्यतामात्रेण माक्षात्कारित्वादित्यर्थ इत्याहुः । तच्चिन्यम् ।
भवेदेवं यदि मविकल्पकस्य माक्षात्कारित्वं स्वाभाविकं भवेत् न त्वेतदस्ति निर्विकन्य कमाक्षात्त्वस्य तत्रारोपादित्यत आह । बाधकाभावाचेति । दर्शनं निर्विकल्पकम् । व्यापारो धर्मः । उपाधीयत इत्यपाधिरारोपः । विपर्ययो विकल्पधर्मस्य माक्षात्वस्य निर्विकल्प के समारोपः। अथ समनन्तरप्रत्यय एव विकल्पजनको नेन्द्रियम्, म च माक्षात्कारौति करणमारूण्या द्विकल्पोपि माक्षात्कारौत्यत्राह । इन्द्रियमिति । विपरीतस्यामाक्षात्कारिविकल्पम्यानुत्पत्तिप्रसङ्गात्म
(१) नित्येश्वरप्रमाभ्यपगमेत्वक्षममुत्थत्वादेः प्रामाण्यव्यापकत्वसम्भवे
नेति इत्यधिकः पाठः ३ ।
For Private and Personal Use Only
Page #438
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः।
विकल्पकमात्र एवालयविज्ञान हेतुतायास्त्वयोपगमात् । यदौन्द्रिय विकल्पजनकं तदापातमात्रेण तदिदमित्यादि विकल्यापत्तिरवाह । प्रथममिति । पूर्वस्मरणं पूर्वानुभूतव्यकिम्मरणम् । माधितं चार्थाममुत्थानामनिन्द्रियजानामनुमित्यादिविकल्पानां विषयाबाधेन प्रामाण्यं अप्रामाण्ये चाप्रयोजकं नामजात्यादियोजनावगा हित्वादिकमित्य नुमन्धायाह । एषा दिगिति ॥
अस्त तर्हि प्रयोजनानुरोधादपोहस्वीकारः सर्वधर्मावाच्यत्वसिद्दिर्हि परमं प्रयोजनम्, कल्पनाजालविधुननेन गम्भौरोदारसमाधिसमधिगमादिति चेत्। निष्यमाणकमिदं कःश्रद्धध्यात्। प्रमाणं चात्र न प्रत्यक्षानुमाने। आगमश्च न किञ्चिददतौति त्वयैव ग्राहितः शिष्यः।
शङ्क. टौ० । प्रयोजनमाह। कल्पनाजालेति। जात्यादिकं पारमार्थिकं न भवति (यदा) तदा शाब्दनैङ्गिकविकल्याधौने प्रवृत्तिनिवृत्तौ न भवतस्ततो बहिर्व्यापारादपरतं मनो नैगम्यमात्रभावनपरं ममाहितं भवति अनुगतप्रत्ययस्त्वपोहनेव तुच्छेन भवति व्यानिश क्रिग्रहावप्यपोहानुगममाध्याविति भावः । गम्भौर त्वं मवा मनमिथ्याज्ञानोन्मूलनक्षमत्वम् । उदारत्वं नैरात्म्यमाक्षात्कारप्रापकत्वम् । ममाधे: ममधिगमः प्राप्तिः । ददमिति : अपोहस्वीकारस्य कल्पनाजानविलक्षणममाधिसमधिगमकारणत्वमित्यर्थः । नात्र प्रत्यक्षानुपल्लम्भौ प्रवृत्तौ येन प्रत्यक्षमनुमानं वा प्रमाणमिह म्यादित्याह । प्रमाणञ्चेति । ननु सुगतागमप्रतिपाद्यमेवैतद्यथा तव
For Private and Personal Use Only
Page #439
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके मटौके
अवामननादौनामात्ममाक्षात्कारकारणावमागमैकममधिगम्यमित्यत आह । प्रागमश्चेति । सर्वानाच्यत्वे स्खलक्षणं किंध परहे शब्दः प्रतिपादयेदिति शिव्यास्त्वयैव बोधिता रत्यर्थः ॥
भगौ• टौ। अस्विति । प्रयोजनान्यथानुपपत्तिरपोहे मानमित्यर्थः । तमेवाह । सर्वधर्मति । गम्भीर व मिथ्याज्ञानवासनोन्मूलकत्वम् । उदारत्वं - - - - - - - - सर्वधर्मावाच्यत्वस्य समाधिहेतुत्वमित्यर्थः । श्रागमश्चेति । मर्चधर्मावाच्यत्वे किंधापुरस्कारेण स्खलक्षणं शब्दवाच्यमिति ग्रालिमा मिठास्ववेत्ययः ।
रघु० टौ । सर्वधर्मति । शब्दा हिताहित नसाधना नि उत्तविशिष्टानि बोधयन्तस्तत्र तत्रार्थिनः प्रवर्तयन्त निवर्त्तयन्ति च, न चैनप्रतिपाद्यानि वस्तूनि भवितुमर्हन्ति सर्वधर्माणामवस्तुत्वात वस्त्ववस्तुनोश्च सम्बन्धनिषेधात् अवस्नुनैवान्यापोहेन शबहारनिर्वा हात् । निर्णोते चैवं बाह्यानामवस्तुत्वे तदर्शनाविर हेण ततो घिरतव्यापार मनो नैरात्म्यभावनानियतं ममाहितं भवतीति । परमं उत्कटम् । गम्भौरोमिथ्याज्ञामवामनाममलोनाननममर्थः । उदारः फलाव्यभिचारी। ददं वस्तूनां सर्वशब्दावाच्यत्वस्य समाधिहेत त्वम् । यथा च वास्तवत्वेपि धर्माणां निर्विद्यते चेतस्तथोपपादितमाकरे । अथ नदीया एवागमाः प्रमाणमसिमर्थ, तबाह । 'नागमति ॥
For Private and Personal Use Only
Page #440
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
न चैवं चेतनो ग्राहयितुमपि शक्यते स्ववाग्विरोधस्योद्भटत्वात् । तथा हि
शब्दस्य कस्यचिदपि वस्तुनि मानसिवा बाधाविधिव्यवहृतिः क्वचिदस्ति नो वा । अस्त्येव चेत् कथमियन्ति न दृषणानि नास्त्येव चेत् म्ववचनप्रतिरोधसिडिः ॥ इति तवैव विषयसञ्चारमात्रेण श्लोकः ।
शङ्क० टौ । त्वमिव तव शिष्योप्यचेतन एव येनैतादृशादपदेशात् म प्रतीतो विरोधं स्फटतरमवधौयंत्यत (?) आह । न चैवमिति । आगमो न किङ्गिद कौत्ययमप्यागम एत, तथा च खवागविरोध इत्यर्थः । विरोधान्तरमाह । प्राब्दस्येति । शब्देन वस्तुनि विधिनिषेधौ क्रियेते न वा, यदि क्रियेते तदा स्वलक्षणं न मङ्केतविषयोऽननु गमात्, स्वलक्षण न शाब्द ज्ञानविषयः अभिलापसमर्गायोग्यप्रतिभामत्वात्, अतात्तिधर्मावतयापि स्वलक्षणं न वाच्यमनलौकम्यालोकधानाश्रयत्वादित्यादौनि दूषणानि त्वयोकानि त्वय्येव पर्यवमन्नानौत्यर्थः । नास्त्येवेति । वस्तु विधिनिषेधव्यवहारभाजनं न भवतीति वदता त्वथैव ताट्रप्यण वस्तु व्यवहतमिति स्ववचन विरोध एव मिद्ध इत्यर्थः । विषयेति । शब्दस्य कम्यचिदवस्तुनि मानमिद्धेत्यादिगाथाऽस्मा नक्षौ कृत्य
(१) काचिदपि इति ५० पा० । (२) निघेधविधालार्थः ।
For Private and Personal Use Only
Page #441
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8२४
आत्मतत्त्वविवेके सटौके
विरोधदानार्थं त्वया पठिता मा चावस्तुपदस्थाने वस्तु पदसञ्चारेण मश पठनीयेत्यर्थः ॥
भगौ टौ । स्ववाविरोधस्यति। स्वलक्षणं न शाब्दव्यवहारविषय इत्यस्यैव व्यवहारस्य तद्विषयतया व्याघात रत्यर्थः । विरोधमेवाह । तथा होति । प्राब्दस्य मनाधौनप्रवृत्तिकतया मतम्य चानुगतधर्मपुरस्कारेण सम्भवात् स्वमाक्षणस्य चासाधारणतया मरेताविषयवान तच्छब्दविषयः विकन्न्यम्या भिलापसंमर्गयोग्यत्वात्खलक्षणे तदभावाझावृत्तिविषयतया खलक्षणं न विषय दति विचारे यदि शब्दस्य वस्तुनि विधिनिधधगोचर खौलतं तदा दयन्ति स्खलक्षणसङ्केतग्रहस्थाशक्यतया न व्यवहार इत्यादौनि दूषणानि स्यः कथं न स्यः । अथ तत्र तन्न स्वीकृतम् तदा खवचनप्रतिरोधः न कस्यापि व्यवहारस्य विषय इत्यस्यैव व्यवहारस्य नत्र स्खौकारादित्यर्थः विषयेति । धर्मस्य कस्यचिदव स्तनौत्यवस्तुनि विषये तेनोक वस्तु विषये चाम्माभिरित्यर्थः ॥
रघु० टौ । अयमों वस्तुभूतो न बा। न चेत्कशमत्र प्रमाणसम्भावना । वस्तभूतश्चेत्र तर्हि शब्दप्रतिपाद्यः । दयन्ति स्खलक्षणानामननुगमात् कथं तत्र सङ्केनग्रहः अनुगत धम्मं पुरस्कृत्य सद्ग्रह तस्य वास्तवत्वे न कथं भवन्मतव्याघात: अलौकत्वे वस्त्वलोकयोन कथं सम्बन्धविरोधः स्खलक्षणम्य विषयत्वे कथ कल्पनापोढत्वमित्यादौनि । धर्माम्य कस्यचिद वस्तुनौति परगा या ।।
For Private and Personal Use Only
Page #442
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगाभगवादः।
४२५
न चास्माकमिव तवाप्यच मूकतव शरणम्, सर्वथा वचनविरोधे युदासौनस्य सा शोभते। न चाच विधौ विरोधः कश्चित् । न च(१) त्वमुदासौनः प्रयोजने प्ररत्नत्वात्। तस्मादलमङ्गुलौदीपिकया ध्वान्तध्वंसविधिमनुष्ठायेति।
शास. टौ । ननु महाथायां त्वया मूकता यथा अवलम्बिता तथा विषयसञ्चारेण पद्यमानाथाममा कमपि मूकतैव शरणमन्यथा विरोध एव म्यादित्यत आह । न चेति । मत्त्वक्षणिकत्वव्यतिरेकदृष्टान्ने कूर्मरोमादौ त्वयोदाहतेऽस्माभिनिषेधश्चेत्कियते तदा मम स्ववचनतिरो. कात् तेन तत्र यथा मम मूकता तथा तत्र न नवोचिता, कल्पनाजालविधुननस्य ममाधिममधिगमहेतुभावस्य त्वयावश्यनिर्वाह्य वात्, तविर्वाहकञ्च न प्रत्यक्षं नानुमानमतच शब्द एव वाच्य स्तर मत्यठितगाथायां त्वया स्थापनावादिनावश्य किञ्चिदाच्य, तथा च स्ववचनविरोधम्तव म्यादेवेत्यर्थः । न वा त्वमु. दामोन इति । अङ्गलौदीपिकयेति । मम्यग्विोधमङ्गौहत्य अन्यनामाल विधननेन प्रयोजनेनापोहाभ्युपगमस्तवालमित्यर्थः ॥
भगौ ० टौ । नचावस्तुनि विषये चास्माकमिव तवापि मकता युका, अस्माकं हि मूकता तव व्याघातपरा, मा चास्मासु
(१) न वा-इति शङ्करमिश्रसम्मतः पाठः ।
54
For Private and Personal Use Only
Page #443
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२६
आत्मतत्वविवेक सटीक
नास्ति, विरोधाभावादित्याह । न चेति । अङ्गलौदौपिकयेति । व्याघातेन स्वपराजयागो कारादित्यर्थः ॥
रघ० टौ. । प्रयोजनेनेति । वस्तुनः शब्दाप्रतिपाद्यत्वप्रतिपादनं तव प्रयोजनमौदामोन्ये न सिंध्यतीति वस्तु न शब्दप्रतिपाद्यमित्यवश्यमभिधानौयम् तथा च यद्यनेन सन्देन वस्तु न प्रतिपाद्यते क ते प्रयोजन सिद्धिः अथ प्रतिपाद्य ते स्ववचनविरोधो दर्वारः ॥
आगमस्य तत्त्वार्थपरिस्पर्शित्वविरोधे न स्वर्गापवर्गार्थिनां वृत्तिः सियतौति योजनसम्म विचारस्यैव परं सुन्दरम् ।
शाङ्क • टो० । नन्वागमस्थ वस्तुविषयतया माण्याभ्युपगमे तव कथं निर्बन्ध इत्यत आह । अागमति ॥
भगौ० टी० । स्वपक्षे प्रयोजनमाह । प्रागमम्येति ॥
तस्माच्छब्दैः किं वाच्यमित्यनुयोगे किं प्रतिभासात अथाध्यवसायात् यहा तत्त्वत इति निकल्ये विकल्प स्थोऽन्यापोढाकारः अन्यापोढस्व लक्षणं न किञ्चिदिति यत् क्रमेण प्रत्यक्तम् । तब प्रथमे समविपर्यामः विकल्पाकारस्य समयाविषयत्वात्। हितोये तु प्रवृत्तिविपर्यासः अदृष्टे नियामकाभावात् । तृतीये स्ववानिरोधः ।
For Private and Personal Use Only
Page #444
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
४२७
अस्यैवार्थस्यानेन तत्त्वतावचनात् अवचने वा तत्त्वतोऽनुत्तरत्वादित्युपसंहारः। तत् सिडमेतत् न क्षणिकत्वमात्मनिबाधकमिति ॥
शाङ्क • टौ. । तस्मादिति । प्राब्दैः किं वाच्यमिति नैयायिकैः प्रश्ने कृते ज्ञानश्रिया विकल्प्य यदत्तरं दत्तं तदपि न सम्यगित्यर्थः । प्रतिभामादिति । शब्दैः किं वाच्यमिति कुत्र प्रतिभासो जन्यत इति यदि प्रश्नार्थस्तदाऽन्यापोढाकारप्रतिभासो जन्यत दूतात्तरम्, कुत्राध्यवसायो जन्यत इति यदि प्रश्नस्तदा प्रतयावृत्तव लक्षणमि शत्तरम्, किं वस्तु शब्दवाच्यमिति यदि प्रश्नस्तदा म झ ञ्चदित्युत्तरमित्यर्थः । तदेवदत्तात्रयं दूधयति । प्रथम दति : ममयविषयाभः मत ग्रहोऽन्यत्र भङ्केतग्रो वा, न झुन्यापोहाका मई ग्रहों येन तत्र प्रतिभाम: स्यादित्यर्थः । विरह दति। श्रन्यापोहस्वरूपे व्यवमायेन प्रवृत्तिः . स्वस्तहणे कयं न्यादध्यवसाय स्ध भंदाग्रहक पत्वादिना विकन्यस्य पूर्वमेव कदर्शितवात् । अस्यवेनि ! अवतो न वायमित्यनेनेत शब्देन तत्वतः कस्य निदर्थस्वाभिधानादियर्थः । श्रवचन इति । तत्वतः कि वाच्यमित्यत्र यद्युत्तरं न देय तदाऽप्रतिभा उत्तरदाने तु स्ववाग्विरोध इत्यर्थः । उपमहार इति । क्षणिकतावादापोहवाद यो रित्यर्थः । प्रधानार्थमुपसंहरति । तदिति ॥
भगौ• टौ । बौद्धरत्र विकल्प्य सदन तत्र दृषणमाह तम्मादिति । यदि प्रतिभामाच्छन्दवाच्ये प्रश्नम्तदान्यापोढा
For Private and Personal Use Only
Page #445
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
कारोऽन्यव्यावृत्ताकारो विकल्पनिष्ठ इत्यूकम् । अथाध्यवसायाच्छन्दैः किं वायमिति प्रश्नस्तदाऽन्यापोढस्य यत् स्वलक्षणं व्यावृत्तिम्तयत इत्युत्तरम् । प्रतिभासाध्यवसायौ तु प्रागुनो । तत्त्वत: किं वायमिति प्रश्न न किञ्चिदम्तु वायमित्युत्तरमित्यर्थः । अत्र दूषणमाह । तति । विकल्पस्थाकारे न शक्रि: किन्तु बाध इत्यशक्यस्यैवाकारस्य सङ्केतविषयत्वसञ्चार इत्यर्थः । प्रवृत्तौति । स्खलक्षणे प्रवृत्त्यभावप्रसङ्गः व्यावृत्तौ च शब्दस्य स तात्तस्य जानाभावादज्ञाते च प्रवृत्तावतिप्रमादित्यर्थः । विरोधमेवाह । अस्यैवेति । अपोहवादो नाम्लरमिति परिभावयन् प्रकृतमुपसहरति । तस्मादिति ॥
रघु० टौ । प्रतिभामो ज्ञानजननम्, शब्दजन्यजानविषयः क इति प्रश्न अतड्या वृत्तो विकल्पनिष्ठ प्राकार इत्युत्तरम् । अध्यवसायः प्रवृत्तिजननम् । शब्दजन्यप्रवृत्तिविषयः क इति प्रश्ने च अतयावृत्तं वचक्षणामिति। तत्त्वतो वस्तुतः किं वस्तु शब्दवाच्यमिति प्रश्नच न किञ्चिदिति। विपर्यासो बाह्यविषयिण्याः शक्रेर्विकल्पाकारे सञ्चारः। प्रवृत्तिविपर्ययः नियत विषयकप्रवृत्यनुपपत्तिनियामकाभावात्, भेदाग्रहादेर्नियामकत्वस्य निरस्तत्वात् । अस्यैवेति । किमपि वस्तु न शब्दवाच्यमित्यस्यार्थम्य वस्तुघटितमूर्तिकत्वादिति ॥
॥ इति क्षणभङ्गवादः॥
For Private and Personal Use Only
Page #446
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादप्रारम्भः ॥
विज्ञानवादिनि जागरूके बाह्यमेव नास्ति कुत आत्मेति चेत् । स तावदिदं पृष्टो व्याचष्टां किं ते ग्राह्यग्राहकभागयोः परमार्थसतोरेवाभेदो विवक्षित उताहो अभिन्नजातीयत्वम् अथ ग्राह्यांशस्यालीकत्वमिति ।
शङ्क० टौ० । द्वितीयमात्मनि बाधकं निराकर्त्तुमुत्थापयति । विज्ञानेति । जागरूक इति । बाह्यनौलादिस्थैर्यसिद्धावपि न तेषां वस्तुत्वम्, वस्तुत्वेपि न ज्ञानभिन्नत्वम् । ज्ञानं च चणमाचस्थायि नीलपीताद्याकार मिति योगाचारः । मिध्यतु स्थैय्यं तथा च सिद्धं नः ममोहितं तच स्थिर चिदानन्दस्वरूपं . ब्रह्मैव, बाह्यं तु नौलादिप्रपञ्चमाचमलोकमनाद्यविद्याकारनिकरप्रतिभासमात्रमित्येकदण्डिनः । एकमेव विज्ञानं परमार्थसत्र तु मौलाद्यपि वस्तुमत् परं त्वनादिवासनापरीपाकमाचामादितनौलाचाकारनिकरकरम्बितमत एव तचित्रमित्युच्यत इति तदेकदेशिनः । तदेतेषां जागरूकतया क्व बाह्यस्यात्मन: सिद्धिशङ्का । भेदे मति ग्राह्यग्राहकभाव एव नास्ति न वा धर्मधर्मभाव इति भावः । बाह्यमेवेति । सामान्याभावे विशेषाभावस्य सुलभत्वात् । ज्ञानानात्मकस्य सर्व्वस्यैव बाह्यत्वादिति भावः । स विज्ञानवादी ।
For Private and Personal Use Only
Page #447
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटोके
इदमग्रे वक्ष्यमाणम । पक्षतयाऽभिप्राय विकल्प यति । परमार्थेति । नौलादि स्व ग्राहकज्ञानजातीयमलोकमेव वेति विकन्यार्थः । अत्र प्रमेयत्वं जानत्वव्याप्यं न वा, विवादपदं नौलादि ज्ञानत्वाश्रयो न वा, ज्ञानत्वं प्रमेयत्वव्यापक न वा, ज्ञान विषयता जानत्वानाश्रये वर्तते न वेति विप्रतिपत्तयः ॥
भगौ• टौ । द्वितीयमात्मनि बाधकं शङ्कते। विज्ञानवादिनौति । जागरूक इत्यनेन क्षणभङ्गनिरासेपि न तनिराम इति दर्शितम् । बाह्य ज्ञानविभिन्नमेव वस्तु नास्ति तद्विशेषस्यात्मनः कुतः मिद्धिरित्यर्थः । म विज्ञानवादी। इदं वक्ष्यमाणं पक्षत्रयम् । कि त इति । ग्राह्यं पारमार्थिकमलोकं वा । श्राद्यपि ग्राहक ज्ञानव्यक्तय भिन्नं तयोर्भदे मत्येव ज्ञानजातीयं वेति विकल्पार्थः । प्रमेयत्वं ज्ञानत्वव्याप्यं न वा। कोटिः परम्यालो के प्रमिद्धा । विवादपदं ज्ञानत्वाश्रयो न वेति विप्रतिपत्तिः ॥
रघ• टौ । बाह्यार्थभङ्ग द्वितीयं बाधकमाशङ्कते। विज्ञान वादिनीत्यादि । बाह्यं ज्ञानभिन्नं श्रात्मापि च बाह्यभेद एवेति भावः । अत्र ज्ञानत्वं प्रमेयत्वम्य सत्त्वस्य वा व्यापकं न वेति विप्रतिपत्तिः । अलोकस्य ग्राह्यत्वेपि न प्रमेयत्वं तदंश ज्ञानस्याप्रमात्वादिति मन्प्रदायः । एतज्ज्ञानविषयो नौला दिरेत ताना भिन्नो न वेति नव्याः ।
For Private and Personal Use Only
Page #448
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
४३१
तत्र प्रथमे साध्ये यः कश्चिद्धेतुरुपादने महोपलम्भनियमो वा ग्राह्यत्वं वा प्रकाशमानलं वा म व्यक्तमाभामः।
पाक टौ. । महेति । यद्यप्यभेदे महेत्येव विरूद्धं तथापि तढविषयकज्ञानाविषयत्वं हेत्वर्थः । श्राभाभ इति । कालात्ययापदे शाद नेकान्तिकत्वादा अङ्गलौ निग्यग्राहात्मकताया जानस्य बाधितत्वात् विरुद्धधम्मममर्गप्रतिहतत्वावेत्यर्थः ।
भगौ. टौ. । महोबलम्भे ति यद्यपि महार्थस्य भेदगर्भव नामदे माध्ये विरोधस्तथापि तदविषयक ज्ञानाविषयत्वं हेत्वर्थ: । ननु यदि ग्राह्य पक्षौ कृत्य ज्ञानाभेदे माध्ये ज्ञानाविषयकप्रतीत्यविषयत्वं हेतस्तदा नैयायिकानाममिद्धिः तर्ज्ञानस्थ व प्रकाशात्वाऽस्खौकारात् घटोऽयमिति ज्ञाने ज्ञानस्याप्रकाशात् । अथ ज्ञानं पचौ कृत्यार्थाभेदः माध्यते तथाप्यर्थाविषयकप्रतीत्यविषयत्वं हेतुरमिद्धः अर्थप्रतौति विनापि ज्ञानपदात्तपतौतेः ।
अत्राहुः अर्थस्य ज्ञानाभेदे माध्छे स्वप्रकाश पक्षाश्रयणान्नामिद्धिः। जानपक्षत्वपि न हेत्वमिद्धिः । तथा हि यदि विषयित्वं ज्ञानत्वम्, तदा ज्ञानपदादपि विषयो भामते । अथ जातिभेदः तथापि विषयघटितमूर्तावेव जाने ज्ञानपद शकिग्रहात्ततो विषयोपि भामते । नियमतो यट्र पविशिष्टे यत्पदका क्रिग्रहस्तत्पदात्तस्याप्युपस्थितिरिति व्युत्पत्तेः । ग्राह्यत्वं वेति । घटज्ञानं घटाभिन्नं घटो वा घटज्ञानाभिन्नः एतज्ज्ञान
For Private and Personal Use Only
Page #449
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३२
यात्मतत्त्वविवेके सटोके
विषयत्वात् घटवत् तज्ञानवञ्च । ज्ञानस्वप्रकाशत्वान्नामिद्धिरित्यर्थः । प्रकाशमानत्वमिति । पूर्व ग्रहणविषयत्वमात्र हेत्वोंऽत्र तु प्रकाशमम्बन्धित्वमात्रमित्यपौनरुत्यम् । यदा जानविषयत्वमात्र पूर्व हेत्वर्थः तद्विशेषमाक्षात्कारविषयत्वमुत्तर हेत्वर्थः । प्रचा भेदे माध्ये प्रथमो हेतुरनैकान्तिकः प्रतियोगिमहोपलम्भेप्यभावप्रतियोगिभेदात् वप्रकाशतानिषेधेन ज्ञानानुपलम्भेपि नौलाइपसम्भात् स्वरूपासिद्धिः ज्ञानेऽर्थमहोपलम्भेष्यप्रयोजकत्वं विरुद्धधर्माध्यामाभावश्चोपाधिरिति दूषणे मत्येव दूषणान्तरमाह । म व्यामिति ॥
रघु० टौ. । अत्र ग्रामग्राहकयोरभेदे मर्व एव हेतुराभासः । तथा हि हेतुहि पक्षधर्मतथा ज्ञायमानोऽनुमितिनिमित्तम्, अनुमितिरपि च पक्षे माध्यविषयिणौ। तथा च परामर्षहेतुपक्षमाध्यानुमितौनामभेदे कुतो हेतु हेतुमद्भावः । किं च भित्रस्य ग्राह्यत्वे मर्वज्ञानानां मर्वविषयतापत्तिरित्यादिरतिप्रसंगो यदि न रहौतो न तर्हि व्याप्तिमिद्धिर्विपक्षे बाधकाभावात्, ग्रहौतश्चेत् कथमन्ये नान्यग्रहण मम्यैवार्थम्यानेक पदार्थघटितम्यैकेन ग्रहणादिति, महोपसम्मनियमो नियमेनैक वित्तिवेद्यत्वं तद विषयकज्ञानाविषयत्वं वा तेषां ज्ञानम्य (ख)प्रकाशत्वात् ज्ञानज्ञेययोरभेदेन ज्ञानज्ञेयग्राहकाभ्यां ज्ञेयज्ञानयोरपि ग्रहणाबासिद्धिः । ज्ञेयस्य ज्ञानाभिन्नत्वे माध्ये ग्राह्यत्वं हेतुः जानम्य याभेदे च णिजन्तर्भावात् प्रकाशमानत्वं स्वप्रकाशकत्वमिति ।
For Private and Personal Use Only
Page #450
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वाद्याश्रमङ्गवाः ।
Acharya Shri Kailassagarsuri Gyanmandir
ग्राह्यम्य जानम्य
ग्राहक ज्ञानाभिन्नत्वे माधे तद्ग्राह्यत्वं हेतुः ग्राहकजानम्य च तदपह्याभिनवे माध्ये प्रकाशमानत्व तस्य ग्राहकत्वमिति यावत् । तेषां ग्राह्यग्राहकयो: स्वप्रकाशत्वान दृष्टान्तासिद्धिरित्येके ।
एकत्र साक्षात्कारोऽन्यत्र जानमामान्यस्तो भेद इत्यन्ये ।
४३३
तथाहि नौलधवलादिपरस्परविरुद्धाकारनिकरावगाहि विज्ञानमनुभूयते तदिदं तस्य स्ववधाय कृत्योत्थापनम् ।
Q
८
शङ्क० टौ । तदेव स्पष्टयति । तथाहौति । योगाचारमते वेदान्तिमते च समानं दोषमाह । नौलधवलादोति | ममुहालम्बने योगाचारस्य नौलधवलाद्यात्मकत्वं वेदान्तिनां तु तत्रान्यत्रापि ( ९ )क्रमवन्त्रौलादिजाने विरोधापादनमेव । एकस्यैव ज्ञानस्य तन्मते क्रमिकनौलधवलाद्यात्मकत्वात् । तदिदमिति । आकार निकरावगाहित्वमित्यर्थः । स्ववधाय स्वभेदाय ||
भगौ ० ट ० । तदिदमिति । इदं बिरुद्धधर्मावगाहित्वम् । तस्य ज्ञानस्य विज्ञानवादिनो वा कृत्यारूपमित्यर्थः ॥
(२) क्रमान्नौलादिज्ञाने इति ३ पु० पा० |
For Private and Personal Use Only
Page #451
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्वविवेक सटीक
रघ ० टौ ० । इदं विरुवाने कावगाहित्वम् । तस्य ज्ञानस्य । स्ववधाय स्वभढाय । कृत्यारूपं जातम् ॥
यदि हि मिथः प्रत्यनौकधर्मानुल्लिखेत् कथमेकं मत्तदात्मकं भवेत्। न चेदलिखेत् कथं तदाकारं नाम । स्वसम्वेदनस्यानुल्लिखितरूपाभावात् ।
शङ्क० टौ । प्रत्यनौकधर्मान् विरोधिनो नौलधवलादिधर्मान् । कथं तदात्मकमिति । एकम्याने कात्मकत्वानुपपत्तेः । कथं तदाकारमिति । तलिखितस्यैवाकारत्वादित्यर्थः । नन्वेवं बुद्धिस्वरूपमेव नास्ति, तथा च विचारोयं निराश्रय दति चेत् तदनम्
"बाह्यं न पश्यति भिदात्मतयाऽथ मत्वादर्थ क्रियाविरहसङ्करता त्वभेदे । बुद्धिस्तु नश्यति भिदेव मत्वा
चित्राप्यतो न भिदमेति किमच कुर्म" इति । मैवम् । बुद्धरनुभूयमानत्वात् । तस्यास्तु विषयभेदाभेदाभ्यां विवादात् ॥
भगौ• टौ० । तदेव स्पष्टयति । यदि अति । ननु विरुद्धवस्य विषयत्वेपि नोल्लेख इत्यत पाह। स्वसम्वेदनेति । स्वप्रकाशपक्ष प्रकाशस्यैव यावद्विषयोल्लेखित्वादित्यर्थः ॥
For Private and Personal Use Only
Page #452
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
रघु
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
टौ । तदेव स्पष्टयति ।
त्वान्यथानुपपत्त्याऽनुभूयमानमपि
Acharya Shri Kailassagarsuri Gyanmandir
४३५
यदि हौति
नानात्वावगाहियमपलपनौयं,
I
श्रयैक
तवाह । न चेदिति । अथानुमिखिनोप्याकारो भविष्यति तत्राह । सम्वेदनेति । तत्राकारकारिणोरभेदादिति भावः । भेदेपि विरोधोऽग्रे व्यक्तभविष्यति । वस्तुतो नानाविषयत्वमेकत्वं
स्वमम्वेदनेनानुव्यवमायेन वा भिद्धं न बाध्वनाधकभावमासादयति श्रविरोधाद्विनिगमकाभावाच्च, ग्राह्यग्राहकभावस्तु विनाऽप्यभेदमुपपद्यमानो न तं साधयितुमष्ट इति ॥
बाह्यस्यैवम्विधविरुद्धधर्म्माध्यासाद्भयम्, तथात्वेष्यsafaया चेतनप्रवृत्तीनां सङ्करप्रसङ्गात् विवेचनानुपपत्तिप्रसङ्गाच्च न तु तु विज्ञानस्य, न हि तस्यार्थक्रियाधीनं सत्त्वम् अपि तु प्रतिभासमाचाधौनम्, नापि तचार्थक्रियार्थिनः काचित् प्रवृत्तिः स्वरसवाहिविज्ञानप्रवाहातिरिक्ताया अर्थक्रियाया
For Private and Personal Use Only
स्तदर्थिनश्चाभावात्, निव्वाहः, स्वसम्बिदितरू(द्रू) पत्वादिति चेत् ।
शङ्क० टौ० । रत्नकौर्त्तः ममाधिमत्र दूषयितुमुपन्यस्यति । बाह्यस्यैवमिति । बाह्ये विरुद्धधर्माध्यामभयं दर्शयति । तथात्व इति । विरुद्धधर्माध्यासेऽप्यभेदे नौलधवलादौनां प्रतिनियतार्थक्रियाकारित्वं दृष्टमेव विघटेत, न च प्रतिनियता प्रवृत्तिः स्थात् । भयान्तरमाह । विवेचनेति । विविच्यते हि नौलं
विवेचनाभावश्च परमो
Page #453
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३६
आत्मतत्त्वविवेके मटौके
धवल भिन्नत्वेन तदेतन स्यादित्यर्थः । न तु विज्ञानस्यत्यत्र विरुद्धधर्माध्यामायमित्यनषज्यते । प्रतिभाममात्राधीनं स्व प्रकाशमात्राधीनम् । नापौति । न हि घटपटार्थिनो जाने प्रवर्तने अपि तु तन्तकपालादावेव । नन्वत्रापि भयं तदस्यमेवेत्रात पाह । स्वरसेति । अर्थ क्रिया प्रवृत्ति: नदर्शिनामपि नानामकत्वादित्यर्थः । नन्विदं नौलज्ञानमिदं पौतज्ञानमिति विवेचन ज्ञानेष्यस्ति, तथा च विरुद्धधर्माध्या मे ऽप्यभेदे तन्त्र स्थादित्यत श्राह। विवेचनेति । परमो निवाह इति । अत्यन्तमाधर मिद्धिर्वत्यर्थः । स्वमम्विदितेति। ज्ञानयोर्षि भंदग्रहो न ताभ्यामेव तयोः स्वमात्रग्राह्यत्वात्, भेदस्य च स्व भिन्नत्वेनाग्राहा वात् अत एव (न) ज्ञानान्तरेणापौत्यर्थः । तदुक्त ज्ञानश्रिया---
"भावं कञ्चित्परस्कृत्य भेदाभेदादोर येत् ।
देशकालादिभेदेन चिन्मात्रे तत्र कः क्रम" ॥ इति । कौर्त्तिरप्याह“ स्वरूपबुद्धिरपरेन याति न भिनत्ति च ।
स्वपरप्रविभागो हि धियो याचितमण्डनम्” ॥ इति ।
भगौ० टौः। ननु बाह्ये विरुद्धधर्माध्यामो भेदको न ज्ञानेपौत्याह । बाह्यस्येति । तदपपादयति । तथात्वेपोति । यदि विरुद्धधर्माध्यामादपि बाह्ये न भेदस्तदार्थक्रियातदर्थप्रवृत्त्योः मङ्करः स्यात् । तथाहि पटो यदि घटाभिन्नः स्यात्
For Private and Personal Use Only
Page #454
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
४३७
तदा तदमाधारणार्थ क्रियाजनक: स्यात् घटार्थिप्रवृत्तिविषयः स्थादित्यर्थः । भेदज्ञानं च बाह्य न स्यात् नबिमित्तम्य विरुद्धधम्माध्यामम्याभेदेप्यपगमादित्याह । विवेचनेति । विवेचनं. भदज्ञानम् । यदा प्रतिज्ञा हेत्वादिविभागरूपविवेचनं न स्यादियाह । विवेचनेति । न तु विज्ञानस्य भयमित्यनुषज्यते । बाह्य य दोपपादक तन्न विज्ञान इत्याह । न हौति । तर्हि जानस्य मत्त्वमेव न स्यात् त्वमतेऽर्थक्रियायाः सत्त्वरूपत्वादित्यत पाह। अपि विति । तम्य स्वप्रकाशतया स्वमाचप्रमाणकत्वमित्यर्थः । मात्रपदमर्थक्रियाधीनमत्त्वनिराकरणार्थम् । नार्थक्रियाधिप्रवृत्तिमकरः, तत्राप्रवृत्तरित्याह । नापौति । स्वरसेति । स्वप्रकाशावच्छिन्नजानपरम्परा भिन्नाया इत्यर्थः । तथापि विवेचनानुपपत्त्या विरुद्धधर्माध्यामो भेद कोऽस्वित्यत आह । विवेचनेति । नौलवियोरभेदाद्विवेचनानुपपत्तिरिष्टैवेति न दुषणाम, भेटे विषयविषयिभावातिप्रमतः । न च ज्ञानग्राहकमानस्य तद्भिवम्याभावात्तदभिद्धिः, स्वप्रकाशतया स्वमानकत्वात्तस्येत्यर्थः ॥
रघु० टी० । तथात्वेपि विरुद्धधर्माध्यापि यद्यभेदम्तदा दहनाददन्योपशमनमुद काच्च दाहः म्यादित्यर्थक्रियामङ्कर: एवं दाहार्थमुदके उदन्योपशमाथं च दहन प्रवृत्तिः स्यादिति प्रवृत्तिमङ्करः । विवेचनं एकाग्रहेऽन्यस्य ग्रहां भेद जानमित्यन्ये । परम दति । भेदे हि कदाचिद का ग्रहे पातरदाते, न चेह तदम्ति,
For Private and Personal Use Only
Page #455
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३८
आत्मतत्त्वविवेक सटीक
नौलधवस्ताकारत्वनैव स्व प्रकाशेन ग्रहणात् भिन्नत्वा देव च ज्ञानान्तरेणाग्रहणातथा व विवेचनाभावादेवाभेदमिद्धिरित्यर्थः ॥
तत् किमङ्ग! परिणतशान्तेराश्रमपदमिव विज्ञानमासाद्य व्यालनकुलादेरिव नौलधवलादेः शाश्वतिकविरोधत्यागो निभृतवैराणां तत्फलत्यागो वा।
शाङ्क० टौः । अङ्गेति सम्बोधने । जानाकाराणां नौम्ल धवलादौनां विरोध एव नास्ति । विरोधे मत्यपि का भेद सलं नास्तीति विकल्पार्थः ॥
भगौ ० दौ । ज्ञाने विरुद्धधर्मामासाद्यन्न भयं तत् कि ननिष्ठ धर्मयोनिरोध एव नास्ति यहा भवन्नपि में न भेटायेत्याह । तत् किमिति । अङ्गेति मापमम्बोधनम् ॥
रघु० टौ • । तत्किमित्यादि । नौलधवलादौनां जाने न विरोधः सत्यपि वा तस्मिन्न ज्ञानभेदकलमिति विकन्यार्थः ।।
न तावत् प्रथमः, परस्परनिषेधविधिनान्तरीयकविधिनिषेधयोरविरोधे जगति विरोधोच्छेदअमङ्गात् । न चैवमस्त्वित्यत्तरेपि नितिः, कथमप्युक्तरूपताया अनिवृत्तः, तावन्मात्रशरोरत्वाच्च विरोधस्य सिद्धिरेव च भेदमिहिरतो न द्वितीयो।
For Private and Personal Use Only
Page #456
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
४३६
शाङ्क टौ। परस्परेति । परम्पर विधिव्याप्यनिषेधयोः परस्परनिषेधव्याप्यविध्योर्वत्यर्थः। श्राद्यो नौलपोतादौनामन्यो भावाभावयोर्विरोधः न चाविरोधे विरोधोच्छेदप्रमङ्ग इत्यापाद्यापादकाभेदः । एवम्मतयोरविरोध क्वापि विरोधो न स्यादिति सामान्यविशेषभावमाश्रित्यापाद्यापादकयोर्भेदात् । यद्वा नौलत्वं यदि पौतत्वाभावव्याप्यं न स्यात् पौतवृत्ति स्यादिति विशिष्टवापाद्यम् । ननु विरोधोपि ज्ञानाभिन्न एवातः मोपि मास्तु. किनछिनमित्यत पाह। न चेति । उकरूपताया इति । नौलादौनां परस्परविरहव्याप्यरूपताया इत्यर्थः । ननु भवत्वेवं किचात इत्यत पाह। तावन्मात्रेति । परस्परविरहव्याप्यतामात्रशरोरत्वादित्यर्थः । विरोधाभावे विप्रतिपत्तेरनुदयात् कथाप्रवृत्तिरेव न स्यात् न म्याच ज्ञानानामपि मिथो भेद दति भावः । तसिद्धिरिति । विरोधमिद्धिरित्यर्थः । न द्वितीयोपोति । निभृतवैराणां तत्फलपरित्यागो वेत्यपि पक्षो नास्ति । अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यामः कारणभेदो वेति त्वयैवाभिधानादित्यर्थः ॥
भगो • टौ । परस्परेति । परम्पराभावव्याप्ययोरित्यर्थः । अविरोध दति। अत्र यद्यप्यापाद्यापादकयोरभेदस्तथापि विरुद्धत्वप्रकारकप्रमाविषयत्वाभाव पापाद्यः । यद्वा नौलत्वं यदि पौतवाभावव्याप्यं न स्यात् पौतक्ति स्यादिति विशिष्यैवापादनम् । ननु नौलपौतौ ज्ञानात्मकावतज्ज्ञाने महोपलम्मान तयो विरोध
For Private and Personal Use Only
Page #457
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४०
आत्मतत्वविवेक मटोक
इष्टापत्तिरित्याह । न चर्चामास । उकरू ताया विरुद्धरूपनाथा इत्यर्थः । एवं मर्वेषामविरोध विप्रतिपत्त्यभावात् कथायां प्रवृत्तिन स्यात्, अन्ततो विरोधोऽस्ति विरोधी नास्तोत्यनयोरयकरीत्या विरोधो न स्यादिति घातात्तयो विरुद्धरूपता मन्तव्येत्यर्थः । तावन्मात्रेति । नौलपीतयोनिराधे भाममान एव ज्ञायमानत्वाद्विरोधस्तदभयाकारप्रतिभासनादेव मियति, अन्यथा ज्ञानानामपि न मिथो भेद इत्यकन्जानमात्रपयवमानाढतमतप्रवेश इत्यर्थः । केचि िवदमग्रिमयन्यन योजयन्ति, तावन्माचशरोरत्वात् . जिरुद्धधर्भमात्रात्मकत्वात्, नया , तिरुद्ध धम्मसिद्धिरेव भेद मिद्धिरिति द्वितीयपक्षोएि नास्तीत्यर्थः ।।
रघ• टौ । परस्परेति । यद्यपि नौबध लादीनामेकविधावितरनिषेधप्रौव्येपि नैकनिषधे इतर विधिधौव्यम्, हतोयप्रकारस्यापि सम्भवात्, तथापि परम्पराभावव्यायवमा तात्पयम् । भमुदित भावाभावाभिप्रायेण, नौलधवलाद्यभिप्रायेण चाधमात्र(१)मित्यपि वदन्ति । परस्पराभावव्याप्यमाय नौलअजयोरविरोधे विशेषात्तथाविधानामितरेषामप्यविरोधापत्तिः, तथा च बाह्यानामपि नौलधवलादीनां गवाश्वानां च भेदो न सिद्ध्येत्, तन्मूलस्य विरुद्धधर्माध्यामस्य निगमादिति भावः । विज्ञामवादिनां नेदमनिष्टमित्यभिप्रायिकामानां निरस्यति । न चैवमिति। नकरूपतायाः परस्पराभावव्याच्यतायाः । ताव
(2) नान्तरोयकान्तम् इति ३ प० दिया। वर्तते ।
For Private and Personal Use Only
Page #458
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
.
परस्पराभावव्याप्यत्वमात्ररूपत्वात् ।
मात्रशरौरत्वात्. बाह्यानां बाह्यविज्ञानयोर्विज्ञानानां च भेदविरहेऽद्वैतमतावलम्बनम्, न च विना भेदाम्युपगमं विचारारम्भसम्भवत्य व्यक्तौ भविष्यति । तत्सिद्धिरेव विरोधसिद्धिरेव भेदसिद्धिस्वत्पर्यवसायिनौ वा ॥
४४१
यस्तु बाह्ये विरोधपरिपालनाय विशेषो दर्शितः स तेषामेवास्तु | यदि हि विरुद्धधर्माध्यासस्य भेदसाधकत्वं प्रति समाश्वासः, किमर्थक्रियाप्रतिनियमोपन्यासेन । न चेत्, तथापि किं तेन, सोपि क्रिययोर्विरुद्धधर्माध्यासेन भेदे सति स्यात् ।
अन्यथा
• टॉ• । नन्वर्थक्रियाप्रतिनियमः प्रवृत्तिनियम बाह्य भेदक : स च ज्ञाने नास्तौति ज्ञानं कथं भिद्यतामत श्राह । यस्त्विति । बाह्येपि तयोर्भेदकत्वं विरोधाधीनं, स चेद्विरोधो ज्ञानप्यस्ति तदा तदपि भिद्येतैव, अन्यथा श्रर्थक्रियाणां प्रवृत्तीनाञ्च भेदो न स्याद्यतो बाह्यं भिद्येतेत्यर्थः । विशेष इति । अर्थक्रियाप्रतिनियमरूप इत्यर्थः । स तेषामिति । अर्थक्रियाप्रतिनियमेन बाह्यानामेव भेदोऽस्त्विति । यदि हौति । तदयं समुदायार्थः, विरुद्धधर्माध्यासो भेदको न वा, प्रथमे ज्ञानमपि नौलधवलाकारं ततो भिद्येत । श्रन्येऽर्थक्रियाभेदोपि न स्यान स्याच्च तदधौनो बाह्यभेदः । किमर्थेति । तदन्तरेणापि विरुद्ध
56
For Private and Personal Use Only
Page #459
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४२
व्यात्मतत्त्वविवेके मटौके
धर्माध्यासे नैव बाह्यभेदमिद्धेः । न चेदिति । विरुद्धधर्माध्यामो यदि न भेद कस्तदाऽर्थ क्रियाप्रतिनियमोपि न स्यादित्यर्थः ॥
भगौ • टौ । ननु परस्पराभावव्याप्यत्वमात्रं न विरोधपरौरम्, किन्वर्थक्रियाप्रतिभामनियममन्तर्भाव्यत्यत आह । यस्विति । केवलो यदि विरुद्धधर्माध्यासो न भेदकस्तदार्थक्रियाप्रतिनियमो न स्यात्, न हि तस्या पपि भेदोऽर्थ क्रियान्तरभेदात्, अलवस्थानात्, तथा च तां विना केवलात्तत्र भेदमिद्धावन्यत्रापि तथेति किमर्यक्रिया प्रतिनियमेनेत्यर्थः ।।
रघ० टौ। म तेषामे नास्त्विात मोपहासम् । मोपि अर्थक्रियानियमोपि । अर्थक्रियाया अर्थक्रियान्तरानुसरणेऽनवस्था, न चानस्थितार्थक्रियामन्नानोऽसर्वजपुरुषवेद्य इति ॥
अन्यच्च यथा बाह्येऽर्थक्रियाप्रतिनियमो न स्यादिति दण्डस्तथा ज्ञानेपि प्रतिभामनियमो न स्यादिति दण्ड एव।
शङ्क ० टौ । ननु यथा यदि बाह्यानां परस्परं भेदो न म्यातदार्थप्रति नियमो न स्यादिति बाह्यभेदमाधने विपक्षदण्डः तथा ज्ञाने नाम्ति येन तद्भेदोङ्गीक्रियेतेत्यत आह । अन्यच्चेति । प्रतिभामनियमो न स्यादिति । नौलज्ञानमपि पौताकारं भवेत् पौतज्ञानमपि नौलाकारं भवेदित्यर्थः ॥
For Private and Personal Use Only
Page #460
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः।
४४३
भगी • टौ । किञ्च यथा घटपटयोरविरोधेऽर्थक्रियाप्रतिनियमो न स्यादित्य निष्टापत्तिरेवं नौलपौतयोरन्योन्यजानेऽन्योन्यं न भामत इति प्रतिभामनियमो न स्यात्, नौलपौतयोर्भेदाभावात्, तथा च तयोरन्योन्यज्ञानेऽन्योन्य भासेनेत्यनिष्टमापद्यतेत्यर्थः ॥
रघ० टौ ० । अश्य बाह्यानां भेदे माध्येऽर्थक्रिया नियमानुपपत्तिरम्ति विपने बाधिका न तु ज्ञानस्य भेदै किमपणेत्यत आह । अन्यच्चेति ॥
क्व प्रतिभामामाकयनियमः, सहैव प्रतिभासोपि स्वादिति चेत्, न सहानुपलम्भममाकये ब्रमः, किन्तु नौलस्वर पौतत्वेन पौतस्यैव नौलत्वेनानुपलम्मम् । सस्व मतं सर्वावरोधानाम् ।
शाङ्क • टौ। ननु प्रतिभानियमा न स्थादिति नेदमनियं, नौलधवलादीनां सहैवोपलम्भस्य मयाभ्युपगमादिति भासते । केति । नौलपोतादौनां सहैवोपलमान प्रतिभाममाङ्कापि नौलम्यैव पोतत्वेन गौतम्येव नौस्तत्वेन भानं त्वया नेव्यते तदेवापाद्यते, नौलपीतादौनां विरोधाभावादिति परिहरति । न महानुपलम्ममिति । पाविरोधानामिति । बाह्य पि विरोधानां तदेव मूल यदे कम्या परात्मतयाऽनुपल्लम्भ इत्यर्थः ॥
For Private and Personal Use Only
Page #461
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्वविवेक मटीक
__ भगौ • टो। ननु नौलस्य पीतादिना महोपलम्मदर्श नान्न तत्प्रतिनियम इतौष्टापत्तिरित्याह। कति । न विषयप्रतिनियममात्र प्रतिभासासायं ब्रूमः, किन्त पौतत्वेनोपन्नम्भानोलवेनोपलम्भो भिन्न दति, तथा च प्रकारतः प्रतिभामनियमो न स्यादेकजाना भिन्नत्वानीलपौतयोरित्यापादनार्थ इत्याह । महेति । म एवेति । प्रकारत: प्रतिभामनियमः, प्रकारत एव विरोधनिरूपणादित्यर्थः ॥
रघ टौ । प्रतिभामस्य नियमोमार्यम, तञ्च स्वरूपत: प्रकारतत्र, तत्राद्यस्या सिद्धि प्राङ्गने । वति । महेवेति । नौल. पोतावमाहिनो ज्ञानम्य नौलपौताकारयोस्तेनैव प्रतिभामनादित्यर्थः । द्वितीयमभ्यपेत्य निराकरोति । नेति । किन्विति । नौलाकारस्य ज्ञानम्मा पौताकारत्वेन पौताकारस्य च नौलाकारत्वेनानुपलम्भं तयोरभेदबाधकं ब्रम इत्यर्थः । तयोरभेदे इि एकैकाकारस्यापि ज्ञानस्योभयाकारतायामुभयाकारत्वे नोपलम्भप्रमङ्गात् । स एव कम्याग्यात्मना नुपलम्भ एव । मर्वविरोधानाम् बाह्यान्तरविरोधानाम् ॥
अन्यथोपलम्भानुपलम्भयोरसिद्धिरेव। यपि नोपलभ्यत इत्यच्यते तदप्यपलभ्यत एव, यदिदमश्वादिकमुपलभ्यते तन्नोपलभ्यत इत्युक्त्यैव निवृत्तः । तेनात्मना नोपलभ्यत इति चेत्, तत् किं महोप
For Private and Personal Use Only
Page #462
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
४४५
लम्भेपि नौलात्मना पौतमुपलभ्यते यतो न विरोधः स्यात् । तस्मादभावपि विरोधौ समौ क्षमौ चाभेदविसर्जने। केवलमेकस्य प्रौढिः सुभगाभिक्षुकन्यायेन यदि स्यात।
शङ्क० टौ! नौलधवलादीनां महोपलम्भादविरोधश्चेत्तदोपलम्भानुपलम्भयोरपि विरोधो न स्यात्, कदाचित्तयोरपि महोपलम्भसम्भवादित्याह। अन्यथेति । अमिद्धिरेवेति । विरोधाधौनो हि भेदो विरोधश्वामित तदैकशेष एवेत्येकतरामिद्धिरित्यर्थः । एतदेवाह । यदपौति । अनुपलम्भस्याभावादित्यर्थः । मैत्रस्त्वया नोपलन्ध इति पृष्टोनुपलब्धमैचोप्युपलब्ध एव मैत्र इत्यरनिवृत्तिप्रसङ्गादित्याह । यदिदमिति । ननु(१) यधुपलम्भोनुपस्तम्भात्मना उपलभ्येतानुपलम्भो वा उपलम्भात्मना वेति तदा तयोरविरोध: स्यान्न चैवमित्याह । तेनेति । नौलधवलादावपि महोपलम्भमा न त्वेकात्मनाऽन्यस्योपलम्भ इति कथं न तत्र विरोधः स्थादित्याह । तत्किमिति । प्रतिभामभेदाय तत्रापि विरोधप्रौव्यमुपसंहरति । तस्मादिति। उभावपि बाह्यगतज्ञानगतौ भेदौ प्रवृत्तिनियमकतावित्यर्थः । प्रवृत्तिप्रतिनियमाधौनस्य बाह्यभेदस्य त्वयापि पुरस्कृतस्य सौभाग्यात् प्रौढिरस्मदापाद्यमानस्य प्रतिभामाधौनज्ञानभेदस्य त्वयाऽनभ्युपगमादप्रौढिरित्यर्थः । भिक्षुविमर्जने दर्भगायाः प्राधान्यममहमानया
(१) नन्वयमुपलम्भो इति ३ पु० पा० ।
For Private and Personal Use Only
Page #463
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटौके
सुभगया स्वयमेव भिक्षुर्विमजित इति सभगाभिक्षुकन्यायः। यदि स्थादित्यत्र लदा स्यादिति प्रोषः । यद्दा यदिपरमसह्यम्तु विरह इतिवन पोषापेक्षा ॥
भगौ ० टौ। यदि च नैवं तदोपलम्भानुपरसम्भयोरणेकज्ञानगोचरत्वेनाविरोधे यदपलभ्यते तन्त्रोपलभ्यते यच्च नोपलभ्यते तदपलभ्यत एवेति तयोविरोधग्रह एव न स्यादित्याह । अन्ययेति । यदिदमिति । इदं भूतलम् । यदपलभ्यते म एव घटवत्त्वोपलम्भ इत्यत्यैव निवृत्तिरित्यर्थः । तेनेति । उपलम्भत्वेनानुपलम्भस्तत्त्वेन चोपलम्भो नानुभूयत इत्यर्थः । तत् किमिति । तईि नौलपौतयोरेकज्ञानविषयत्वेष्यन्यतरमाधारणकप्रकारवत्तया नानुभूयत इति प्रकारतामाकर्यमस्त्येवेत्यर्थः । उभावपौति । उभौ बाह्यज्ञानवृत्तौ विरोधौ । अभेदविमर्जने भेदे ममौँ । समत्वादित्येकस्यैव जानवृत्तेरेव तस्य प्रौढिर्भिक्षुकप्रस्थापनेपि दर्भगायाः प्राधान्यममहमानया सुभगयेव प्रस्थापित इति न्यायेन यदि स्यादित्यर्थः ।
रघ• टौ । उपलम्भानुपलम्भयोश्च रूपभेदानिवेशने उपलभ्यमानत्वानुपलभ्यमानत्वव्यवस्था न स्यादनुपलभ्यमानत्वेनाभिमतस्योपलभ्यमानताया उपलभ्यमानत्वेनोपेतम्यचानुपलभ्यमानतायाः सुवचत्वादित्याह । अन्यथेति । यदपि गवादिकम् । कथ तदुपलभ्यत इत्यत पाह। यदिदमश्वादिकमिति । एवं यद
For Private and Personal Use Only
Page #464
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
श्वादिकमुपलभ्यत इत्यच्यते तत्रोपलभ्यते, कथं तत्रोपलभ्यते. यन्नोपलभ्यते गवादिकं तदेव तदिति । श्रथ गौविनोपन्नश्यते नाश्वत्वेन, अश्वस्तु अश्वत्वेन न गोत्वेनेति न तयोरभेद पति यदि नदेकजानगोच रावपि नौलपीताकागै नौलपौताकाराग्या मुपलभ्यते न पौतनौलाकारत्वाभ्यामिति तयोरपि नाभेदः । न चैक ज्ञानं भिन्नोभयाकारं भवितुमर्हति, तवाकाराकारिणोरभेदादिति शङ्कोत्तराभ्यामाइ । तेने त्यादि । महोपलम्भे नौलपौतादिममूहालम्बने । उभौ बाह्याचजाननिष्ठौ । एतेनैकमेव विचित्र ज्ञानं नौलपीताम्सामाकाराभ्यामुपलभ्यत इति प्रत्यक्रम, गवाश्वयोरिव नौलपीताकारयोरपि विज्ञानयोः प्रतिभामभेदादिना नियतभेदमिद्धेः, अन्यथा तयोरपि क्वचित् मङ्करप्रसङ्गात् । ममौ प्रमाणप्रतीतत्वात् ॥
एतेन विवेचनाभावोपि निरस्तः, आकारयोरसम्भेदेन वेदनस्यैव विवेचनत्वात्।
प्राङ्क • टौ । तदेवं विज्ञानस्य विरुद्धधर्माध्यामाझ्यं नास्तौति यत्परेणोकं तनिराकृत्य विवेचनाभावस्तु परमो निर्वाह(क) दति यत्परेणोकं तनिराकरोति । एतेनेति । प्रतिभामभेदविवेचनेनेत्यर्थः । श्राकारयोरिति । नौलधवलाकारयोरसझेदश्चत्मा धितस्तदा तदाकारज्ञानस्यापि भेदेनैव विवेचन मिद्धं यत इत्यर्थः ॥
For Private and Personal Use Only
Page #465
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
यात्मतत्त्वविवेके उरटौके
भगौ . टौ । ज्ञाने बाह्यवन विवेचनमित्यत्र दूषणमाह । एतेनेति । विरोधोपस्थापनेन । नौलपीताद्याकारयोरमायण वेदनमेव विवे पदार्थ इत्याह । पाकारयोरिति ॥
रघ० टौ. । अमिद्धत्वेन विवेचमाभावो न जानाभेदमाधक इत्याह । एजेनेति ॥
अपि च क्षणिकतायामेकपुरुषापेक्षया बाह्यस्यापि कुतो विवेचनम् । नानापुरुषापेक्षयापि सन्दिग्धम् । परेण परस्यावेदनात् क्व सन्देह इति चेत्, अभेदेनैव, तत्त्वविवेचनं साध्यम, तथा च किं तेनोपन्यस्तेनापि।
शङ्क० टौ । अपि च बाह्यजानयोरुभयोरपि विवेचनाभावस्तुल्य इत्याह । अपि चेति । केति । बाह्यस्य चणिकत्वेन भेदग्रहकाले विनाशात् क्व विवेचनमित्यर्थः । यद्दा बाह्येन महोपलम्भनियमाद्यथा ज्ञाने विवेचनाभावस्तयोस्तथा महोपलन्धयो लपौतयोस्तेन पुरुषेण विवेचनाभाव इत्यर्थः । नन यो नौलपोतावेकेन पुरुषेण महोपलब्धौ तयोमतदानों मेव पुरुषान्तरेण विवेचनं सम्भवत्येवेत्यत आह । नानेति । पुरुषान्तरेण तदा तयो विवेचनमिति निश्चयो नास्ति मन्देहस्तु तज्ज्ञानेपि महोपलब्धयोरपि नौलतज्तानयो: पुरुषान्तरेण विवेचनमम्भवा-- दित्यर्थः । ननु पुरुषान्तरेण जानयोर्याह्यग्राहकयोर्वा भेटो
For Private and Personal Use Only
Page #466
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाहा भगवादः !
888
ग्रहीय्यत इत्याद्याकारम्सन्देहः तदा स्थाद्यदि भेदेन ग्राह्यग्राहकभावो भवेन चैतदम्तीत्याह । घरेणनि । जाने विवेचनानपपत्त्या ग्राह्यग्राहकयोरभेदम्बया भाध्यते तदभयाभेदे च विवेचनानुपपत्तिरित्यन्योन्याश्रय इटा पाह । दियेति ॥
भगो टो। तत्रैव दूषणान्तरमाह । अपि चेति । यदि येन ज्ञानेन मह यदपलभ्यते तेन मह तस्थाभेदः महोपलम्भनियम इति जाने विवेचनाभावस्तदा दणिकथोर्नोलपौतयोः महोपलब्धयोर्न कालान्दरे तेनैव पुरुषेण पृथगुपस्तम्भ इति बाह्यपि विवेचनाभाव एवेत्यर्थः । ननु तदैव तयोः पुरुषान्तरण पृष गुपलम्भो विवेचनं स्थादित्यत पाह। नानेति । अब निश्चयाभावात् मन्देहो वाच्यः स च ज्ञानेपोति म विशेष इत्यर्थः । ननु परेण परवेदने न विषयविषयिभावनियामकमिति खेमेव स्वस्य वेदनान ज्ञाने तत्मन्देह इत्याह । परेणेति । ज्ञामन्य स्वयाह्याभेदे साध्ये विवेचनानुपपत्तिः साधनमुकम्, तत्रामिाद्वारार्थमभेदेनैव ग्राह्ययाहकभाव उकस्तत्र च माध्या विशेष इत्याह । अभेदेनैवेति ॥
रघु० टी० । अथैकायहणेऽन्यस्य यहणं विवेचन, न च विचित्रज्ञानगतयोनौलपौताकारयोस्तथा मम्भवति, स्वमम्वेदनमम्वेद्यत्वात, अविचित्रज्ञानगतौ च नौलपौताकारावन्यावेव, श्राकारिणां भेदे तदभिमानामाकाराणामभेदानुपपत्तेरित्यत आह । अपि चेति ।
57
For Private and Personal Use Only
Page #467
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५०
आत्मतत्त्वविवेके सटौके
विवेचनाभावस्तस्यां व्यको तज्जातौये सर्वत्र वा। श्राद्येष्येकस्य पुंसः पुरुषान्तरस्थापि वा। प्रथमे, क्षणिकतायामिति । क्षणिकयोनौलपौतयोरेकपुरुषोयेक ज्ञानग्राह्ययोस्तेन पुंमा विवेचनस्याभावादित्यर्थः । चरमे, नानेति । एकपुरुषवेद्यस्य नौलादेः पुरुषान्तरेण ग्रहणे निश्चयाभावात् मन्देहो वाच्यः, म च जानाकारेपि तुल्य इत्यर्थः। एतेन तेनैव पुंसा कालान्तरे बाह्यस्य स्मरणादिलक्षणं विवेचनं प्रत्यक्तं वेदितव्यम् । अन्येनान्यस्यावेदनात्तद्भिन्नेन पुरुषान्तरौयज्ञानेन न तज्ञानाकारविवेचनमम्भावनेत्याशङ्कते । परेणेति । निराकरोति । अभेदेनैवेति । अभेदमिद्धिपर्यवसायिन्या भेदे ग्राह्ययाहकभावानुपपत्त्यैवाविवेचनं माध्यम्, तथा च किमन्तर्गडुनाऽविवेचनेन । न चैवमेवास्तु, तम्या अप्य मिद्धेः । अपि च भिन्नयोन चेवायग्राहकभावः, कथं तर्हि बाह्ययोरपि महोपलब्धयोर्नी लपौतयोविवेचनम् । एकैकयाहिणा जानान्तरेणेति चेत्, तदपि ततो भिन्नमभिवं वा । भिवं चेत्, न तर्हि ग्राह्यग्राहकभावः । अभिन्न चेत्, पर्यवसितं तर्हि पञ्चानामभेदेन, तदभिन्नाभिन्नस्य तदभिन्नत्वात्, तथा च कुतो विवेचनम् । एवं च महोपलम्भनियमे नियमांशो व्यर्थ इति द्रष्टव्यम् । परं च विवेचनाभावजानं विवेचनं ग्रहाति न वा । ग्वाति चेत्, सिद्धं तर्हि भिन्नस्यापि ग्राह्यत्वम्, विवेचनस्यानेकपदार्थघटितमूर्तिकत्वात् । न चेत्, नाभेदानुमापकम्, प्रभावमात्रस्यानैकान्तिकत्वात् । वस्तुगत्या विवेचनस्याभावो नानैकान्तिक इति चेत्, अस्विदमेव ज्ञानं तं तमर्थ ग्रहाति न
For Private and Personal Use Only
Page #468
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वेति विविधताम् ।
नियम इति । एवं
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
ग्रहणे
परं
तद्यदि न ज्ञातम् कुतः
परस्य परेण वेदनम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
४५१
भिक्षस्यापि ग्राह्यत्वमग्रहणे तु न
परस्थावेदनादविवेचनं साध्यम्, माध्यमिद्धिः । ज्ञातं चेत्, सिद्धं
तज्जातीयस्य तु बाह्यवदिज्ञानस्यापि विवेचनस्वसम्वेदनबाधितोऽयं बिरुद्धधर्म्माध्यासो
मेवेति । न भेदसाधक इति उष्ट्रलगुडकम्, सम्वेदनेनैवास्य साधितत्वात् ।
शङ्क० टौ' । ननु चणिकतयैवेका नौलव्य क्तिः पौतव्यतितस्तेन पुरुषेण विविच्यतां, नीलजातीयं पौतजातीयाद्भिन्नमिति बाह्ये विवेचनमस्त्येवेत्यत श्राह । तब्जातीयस्येति । तर्हि नौलजानजातीयं पौतज्ञानजातीयाद्भिन्नमिति विज्ञानेपि विवेचनमस्त्येवेत्यर्थः । : ननु नौपtतविषय के कज्ञानस्यैकत्वेनानुभवाद्विरुद्धधर्माध्यासेन तदसाधनं बाधितमित्यत श्राह । सम्बेदनेति । एवं सम्बेदनमेव हन्तुमुपक्रान्तं तदेव भेदं हनिष्यति, तथा च कुरूप हन्यतामिति श्रुत्वा कुरूपहननाय प्रथममुद्रेणैव लगुडक गृहीतमिति न्यायमनुभवतीत्यर्थः । नौलात् पौतं भिनं नौलजातोयात पौतं भिन्नमिति वाच्येपि सम्वेदनाधीन एवं भेद: म कथं तेनैव बाध्यतामिति सिद्धं विरुद्धढयाकारं ज्ञानमपि विरुद्धधर्माध्यामानिमिति भावः ॥
For Private and Personal Use Only
Page #469
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
__ भगौ• टौ । बाह्यतन्नातीये विवेचनमन्त्यवेति जानेपि तुयमित्याह । तज्जानौयस्येति । ननु नौलपीतज्ञानस्य विरुद्धधर्माध्यासेन भेदमाधनं बाधितम्, नौलपीतयोर्विरोधेनुभूयमानेपि तद्विषयज्ञानस्याभेदादित्यत आह । सम्वेदनेति । कुरूपहननप्रस्तावे कुरूपतर उष्ट्र एव लगडं ग्रहोत्वोपस्थित इति न्यायमिदमनुहरतीत्यर्थः । अत्र हेतमाह। सम्वेदनेनैवेति । नौलमिदं न पौतमिति जानेनैव विरोधम्य माधितत्वात् तेनैव कथं तबाधः, अन्यथाऽविरुद्धधर्माध्यामेन जानैक्यमेव किं न माध्यते, यदि तज्ञानक्यं मम्वेदनबला, स्यौयते, तदा विरुद्धधर्मस्थापि तत एव मिद्धिरिति जानविषययोरभेद एन बाध्यत इत्यर्थः ॥
रघु० टौ । द्वितीये, तन्नातौयेति । विरुद्धधर्माध्यामात् मम्बिनेदः माध्यः, म एव तु नास्त्यनुभवबाधितत्वादित्याय निराकरोति । सम्वेदनेति । एवं ब्रवत: कतमोभिप्रायः, कि नौलत्वादौनां विरोध एव नास्ति, किं वा विज्ञानस्य तद्वत्त्वम अथ तदनवगाहित्वम् । नाद्यः तेषां विरोधस्य साधितत्वात् । द्वितीये तु सिद्धं ज्ञानानात्मनोपि ग्राह्यत्वम् । हतीयेत्वाह । उलगुडकमिति । अथायमाशयः, यथा भवतां नौलपीताद्यारधेऽवयविन्येकत्रानेकरूपममवायायोगादतिरित चित्रं रूयम्, तथाऽस्माकमप्येकत्र विज्ञानेऽनेकाकारासम्भवादतिरिक एव चित्राकार इति, भम्भाव्यताप्ययमिदं चित्रमिति ज्ञाने, न विद
For Private and Personal Use Only
Page #470
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाध्यार्थभङ्गवादः।
४५३
नोलमिदं च पौतमेते नौलपोते मिथो भित्रे इत्यादिके । व्यकौभविश्यति चेदमग्रे ॥
हिनस्तु तर्हि प्रकाशमानताऽनेकत्वं विरुद्धधर्माध्यासोप्येकताम, तथाप्येकत्वानेकत्वविकलनौलानाकारप्रकाशस्वरूपे किमायातमिति चेत्, तदिदं भीतैः शचनिनायनम् । नियताकारत्वमेव टेकत्वमनियताकारत्वं चानेकता, तन्नित्तौ च न नौलाकारं नापि नौलपीताद्याकारमित्यनाकारमेवावशिष्यते।
• टो। ननु नौलधवलाद्येकजानकुक्षावेव प्रकाशमानत्यानुरोधात प्रविष्टमपि तद्ज्ञानं कथमने कं स्यान्न च तदेकमेव भवितुमर्हति, विरुद्धधर्माध्यामादित्येकत्वमनेकत्वं च विवादपदजाने मानं माम्नु ज्ञानस्वरूप तु स्वसम्वेदनमिद्धं दुन्निरमनम् । तदकं ज्ञानश्रिया
" द्विवेकव्यवहारोपि भेदापोहपरोमतः ।
एकानेकत्वविकल: पकाशः केवलोऽत्र मन्” ॥ इत्याह । हिनस्त्विति । तर्हि तज्ञानं नेकस्वरूपं न वाऽनेकवरूपमिति नि:स्वरूपमेव पर्यवमन्त्रमित्याह । तदिदमिति । भौते बरैः क्षेत्रनिलायनं क्षेत्रकेवलौकरणम् । सम्यरक्षायै हणे निरसनोये मम्यमपि निरम्तमेवेति यथेत्यर्थः । एतदेवाह । नियतेति ॥
For Private and Personal Use Only
Page #471
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५४
यात्मतत्त्वविवेके सटौके
___ भगौ० टी० । ननु बाधकब लादेकत्वानेकत्वयोधर्मायोमिथो विरोधेनैकवाभावेपि धर्मिस्वरूपेण ज्ञानस्याभेदोऽस्त्वित्यत आह । हिनस्त्विति । तदिदं मस्योपचयाय तणे निराकर्तव्ये बर्बरेण सस्यमपि निराकृतमितिवदित्याह । तदिदमिति । तत् स्पष्टयति । नियतेति ॥
रघ० टौ । शङ्कते। हिनस्त्विति । प्रकाशमानता अनेकत्वमिति भेदग्राह्यत्वायोगात्(१) । प्रकाशमानता एकत्वेन प्रकाश इत्यन्ये । प्रकाशस्वरूपरक्षणायैकत्वानेकवनिराकरणन, तस्मिंश्च मति प्रकाशखरूपमेव न स्यादित्याह । तदिदमिति । भौतैः अनभिजैः । तदेव यत्पादयति । नियतेति । नबित्नौ नियतानियताकारस्वरूपैकत्वानेकत्वनिवृत्तौ । निराकारमेवेति । तथा च नौलाद्याकारप्रकापास्वरूप इति यदन तयाहतमिति भावः ॥
स्यादेतत् । पारमार्थिको विरुधर्माध्यासो भेदहेतुरयं काल्पनिक इति चेत्. एवं तर्हि मुतरामयत्नसिद्धं स्फटिकवरोधस्य निराकारशुद्धत्वम्, आकारनिकरस्त्वनात्मेव स्फुरतीत्युभयथैव कालात्ययापदिष्टाः सहोपलम्भादयः।
(१) ग्राह्यत्वारोपात् इति ३ पु० पा० ।
For Private and Personal Use Only
Page #472
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
४५५
शङ्क० टौ. । ननु नौलपीतादौनामवस्तुत्वानहटितो विरुद्धधर्माध्यामोप्यवस्तुभूत: कथ जानं भिन्द्यादित्याह । स्यादेतदिति । उभयथेति । नौलादीनां पारमार्थिकत्वे ऽपारमार्थिकत्वे चेत्यर्थः । तत्र पारमार्थिकत्वे विरुद्धधर्माध्यासाद कादेव बाधो ज्ञानम्य न लाद्यभेदे माध्ये अपरमार्थमतो ज्ञानस्यापारमार्थिकनौलाद्यभेदे माध्ये तु सुतरां बाध इत्यर्थः । उभयथेति ।
परमार्थसदाकारत्वे निराकारत्वे चेत्यर्थ इति केचित् ॥
भगौ• टौ । निराकारशुद्धत्वं स्वात्मीभूताकारशून्यत्वमित्यर्थः। उभयति । ज्ञानम्य पारमार्थिकत्वेऽपारमार्थिकत्वे च ॥
रघ० टी० । उभय थापौति । प्रकाशमानस्य ज्ञाना(नात्मनो नौलाद्याकारस्य पारमार्थिकत्वे कान्पनिकत्वे चेत्यर्थः ॥
अपि च आस्तां तावविरुद्धधर्माध्यामचिन्ता । योऽयं ग्राह्यग्राहकभागभेदो ग्राह्यनौलादिभेदो वा चकास्ति, स किं सत्योऽसत्यो वा। सत्यत्वे म एव दोषः । असत्यत्वे नायमात्मा विज्ञानस्येत्यनात्मन्यपि महोपलम्भनियमादयोग्यता इत्यनेकान्ताः । भेदो न प्रथत एवेति चेत्, एवं तर्हि अस्तु तावत् मर्वजनौनप्रतीतिविरोधः स्ववाग्विरोधो वा। अमिडा
For Private and Personal Use Only
Page #473
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५६
आत्मतत्वविवक सटीक
स्तर्हि हेतवः । न हि भेदाप्रथने महाथं तव्याप्यतां वा पश्यामः। तदस्फुरणेपि पक्षादिप्रविभागोपि कथम्, कं च बोधयितं प्रत्तोऽसि किमर्थं च, अन्वयव्यतिरेकाप्रतीतौ किं च हेतोबलम, कुतश्च विप्रतिपत्तिः कीदृशे चेति । सोऽयं विधारमारभते, भेदं तु माम्वृतमपि नेच्छति, नूनमुन्मत्तोप्यनेन जितः ।
शङ्क० टौ. । एकदण्डिमतमन्तर्भाव्य दोषान्तरमाह । अपि चेति । श्राम्तां तादिति । दोषान्तरमेवाच द्रढाय दति भावः । म एवेति । भाममानम्य भेदम्य मत्लव ग्राह्याभदमाधने बाध एवेत्यर्थः । अनेकान्ना इति। प्रमत्यम्य भेदम्य ग्राह्यत्वे महोपालम्भनियतकादिति हनुमन्य माध्यम ग्राह्याभेदस्यामत्त्वादनकान्तिकत्वमित्यर्थः । स्ववाग्रोिध इति । भेदपदमुच्चारयतो भेदो न प्रथत दति खवाम्बिोध इत्यर्थः ।
सिद्धाः स्वरूपासिद्धाः । तद्व्याप्यतामिति । तम्य (यायोव्यायव्यापकभावम्य भेदगर्भवादित्यर्थः । पक्षादौति । पक्षपाध्यहेतुदृष्टानादीनां भेदे मत्येव अनुमानप्रवृत्तरित्यर्थः । किं चेति । वादिनोरपि भेदाभावादित्यर्थः । किमर्थं चेति : तत्त्वनिर्णय - विजयादौनामुद्देश्यानाममत्त्वादित्यर्थः । अन्त्यतिरेकयोरपि भेदाभावे प्रतीतिरनुपपन्ना, प्रतीतिभेदाभावे विमद्धा प्रतिपत्तिविप्रतिपत्तिरपि न स्यात्तदभावाच न विवादपदप्रवृत्तिरिति मर्वथा सर्वच भेद तज्ज्ञानयोरपेोत्याह । अन्वयेति ॥
For Private and Personal Use Only
Page #474
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
પૂ૭
भगौ ० टौ। तथाहि, नौलपौतविषयकज्ञानस्य पक्षत्वे बाधः, एकस्य विरुद्धाकारतादाम्यानुपपत्तेः। अलौकविषयकज्ञानस्य च पक्षत्वे ग्राद्याभेदमाधने बाधः, अनलौकज्ञानस्यालोक विषयतादात्म्यासम्भवादित्यर्थः । स एव बाध एवेत्यर्थः । अनेकान्ता इति । यदि कामाञ्चिद्दद्धीनां पक्षाहहिर्भावः, तदेतदनैकान्तिकाभिधानम्, मर्वामां पचवे तत्र माध्याभावे बाध एवेति भावः । खवाग्विरोध इति । भेदो न प्रथत इत्यत्रैव भेदप्रथनादित्यर्थः । ननु तदविषयप्रतौ त्यविषयत्वं महार्थो व्याप्यत्वं चाभेदेपि न विरुयत इत्यत आह । तदस्मरण इति । बलं पक्षमत्त्वादि । कुतश्चेति । भेदज्ञानं विना विरोधज्ञानाभावेन विप्रतिपत्तेरभावादित्यर्थः : साम्बलमपोति । ज्ञायमानमात्रमपौत्यर्थः । उन्मत्तोपोति । उन्मत्तो ह्यनिष्टमाधने तत्त्वाजामात् प्रवर्तते, अयं तु भेदो विद्वानपि साम्वतमपि तं नेच्छ तात्यनेन म जित इत्यर्थः ॥
रघु० टौ. । स एव बाध एन । एवं ग्राह्ययोर्भ दे मत्यवाङ्गोकारे ग्राहकस्य तदभयाभेदै बाधः । नायमिति भेदस्य ज्ञानात्मकत्वे ज्ञानस्य ज्ञेयभिन्नत्वापत्तेरिति भावः । विनापि भेदं तविषयकप्रतौतिविषयत्वरूपः महोपलम्भः सम्भवतीत्यत आह । नयाप्यतामिति । तन्नेयत्यम् । तद्धि तदविषयकप्रतीत्य विषयबादिरूपं न विना भेदं सम्भवतीति । तद्व्याप्यतां तेषां हेतूनां माध्यव्याप्यताम्, व्याप्ते दगर्भत्वादिति वाऽर्थः ॥
58
For Private and Personal Use Only
Page #475
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
g५७
आत्मतत्त्वविवेके सटौके
विकल्यारूढ एव भेदो व्यवहाराङ्गं नानुभवारूढ इति चेत्, सोपि सत्योऽसत्यो वा भासते न वेति विकल्पान्नातिवर्तते।
शाङ्क • टौ । विकल्पः मविकल्पकः । अनुभवो निर्विकल्पकम् । तथा चापारमार्थिक - एव भेद इति भावः । मत्य इति । मत्यो भेदो भामते. च यदि तदा मिटुं न: ममौहितं ज्ञानमपि त्वन्मते भेदात्मकं स्यात् तदनात्मकवे च भेदेपि ग्राह्यग्राहकभावमिद्धिः । यदि च सत्यो भेदो न भासते तदा भेदव्यवहारानुपपत्तिन ह्यभाममानं किञ्चिावहियते । प्रथामत्य एव भेदो भासते तदा तदभेदात् ज्ञानमयमदेव स्यादन्यथा भेदे ग्राह्यग्राहकभावसिद्धिः । अथ न भामते तदा न भेदव्यवहार इत्यर्थः ॥
भगौ० टौ. । ननु निर्विकल्पक विषयत्वेन प्रामाणिक एव भेद एकत्वविरोधी, पयं तु कल्पनाविषयत्वेनामन् व्यवहारमात्राङ्गमित्याह । विकल्पेति । अनुभवो निर्विकल्पकम् । मोपि विकन्यारूढोपौत्यर्थः । सत्य इति । मत्यत्वे कैकस्य विरुद्धतादात्म्यम्, अमत्यत्वे तु कालौक जानयोरभेदः, भेदेनैव विषयत्वे हेतवस्तचैवानेकान्ता दूत्यर्थः ॥
रघु० टौ । अस्तु तर्हि माम्वत एव भेद इत्याशयवानाशकते । विकन्येति । नानुभवेति । अनुभवो निर्विकल्पकम् । तस्य
For Private and Personal Use Only
Page #476
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
४५४
मन्मानास्लम्ब नत्वेन काल्पनिकोल्लेखायोगात् । मोपौति । श्रमामने केवलम्य वा भेदस्य भामने विचारानारम्भात् प्रतियोग्यादिमिलितस्य च मतोऽमतो वा भेदस्य नैकमविज्ञानतादाम्यमिति कथं ग्राह्यत्वमिति ॥
असन्नेवास्फरनेवाध्यवसीयत इति चेत्, अध्यवसीयत इति विवरणाहमेतत् । तद्विषयव्यवहारजननमध्यवसायाथे इति चेत्, व्यवहारापि यद्यज्ञानरूपः, कथमसंस्तेन जन्यताम्। ज्ञानरूपश्चेत, कथं नियामकं विना तद्विषयः । स्वकारणसामग्रीसामर्थ्यादिति चेत्, मोऽयं व्यवहृतिरूपज्ञानालौकभेदयोर्नियामकान्तराभावेपि कारणसामर्थ्यमाश्रित्य विषयविषयिभावमिच्छति, न त्वनुभवानुभाव्ययोरिति और विहाय रुचिररोचकग्रस्तस्य सौवीरे।
प्रा. टौ। अस्फरनिति । अज्ञायमान इत्यर्थः। विचारगामिति । विचारामहमेतदित्यर्थः । ज्ञानाविषयेपि भेदव्यवहार करोति विकन्य इत्याह । तद्विषयेति । व्यवहारोपौति । वन्मते जानातिरिकस्यामत्त्वादिति भावः । तद्विषय इति । भेदविषय इत्यर्थः । एवं सति नौलादीनामपि ज्ञानविषयत्वमिद्धिरिति भावः । व्यवहारखरूपं ज्ञानं स्वकारणबलात्तथोत्पन्न यथाऽस्लोकं भेदं विषयौकरोतोत्याह । स्वकारणेति । व्यवहति. रुपजानञ्चालौकभेदश्चेति इन्दः समासः। अनुभवानुभाव्ययोरिति
For Private and Personal Use Only
Page #477
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६०
आत्मतत्त्वविवेके सटौके
निर्विकल्पकवस्तुग्राह्ययोरित्यर्थः । वस्तुभृतं नौलादि स्वकारणमामादेव भिन्नमपि विषयौकरोतु किनियामकान्तरेणति भावः । वस्तु विषयतायां स्वकारणमामर्थ्यमम्भवः चौरमिष्टम्, श्रवस्तुविषयतायां तदसम्भवः । मौवारं कानिकम् (५) ॥
भगौ० टी० । ननु चामन्नेव भेटः मविकल्पके भामते, नत्र च ज्ञानभिन्नस्यैव विषयत्वम्. मया च निर्विकल्पकं पक्षौकृत्य निर्विकल्पकत्वादेव विषयाभेदः माध्यत इति नानेकान्त दत्याह । अमवेति। अस्फरन् निर्विकल्पकाविषयोभववित्यर्थः। यद्यज्ञानरूप इति । जान भिन्नम्य चाऽनौका मागमादित्यर्थः । व्यवहतिरूपज्ञानं चालोकभेदति द्वन्दः । अनुभवेति । निर्विकन्यक - तद्विषययोरित्यर्थः । मविकल्पकवनिर्विकन्य के पि भेदे मत्येव स्वकारणसामर्थादेव विषयविषयिभावमम्भवे विपक्षबाधकामावाबानुमानमभेदसाधकमिति भावः ! चौरमिति ! निर्विकन्यकविषयस्य मत्त्वात् तत्र कारणमामयं मम्भवतीति तत् चौरमिव, अलोकविषयकमविकल्प के तु तन्नाम्तौति तत् मौवारमेवेत्यर्थः ॥
रघु० टौ । अम्फरन् प्रभासमानः । अध्यवमीयते विकल्पेन विषयोक्रियते इति प्रसिद्धेऽर्थ अनात्मनोपि भानमस्फुरनित्यनेन विरोधश्चेत्याशयेन पृच्छति । अध्यवमोयत दतौति ।
(१) सौवौरं काश्मीरम्---पाठः ।
For Private and Personal Use Only
Page #478
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. बाह्यार्थभङ्गवादः ।
तद्विषयेति । तथा चायवमीयते विकल्येन स्वजन्यच्याविषयोक्रियत इत्यर्थः । स्वकारणबलायातायं विकन्त्यम्य वादो मात् कश्चिदेव विकस्पः कञ्चिदेवासन्तमविषयमयि व्यवहारयति म मर्वः सर्वमिति भावः । ___केचित्त अफरन् निर्विकल्पकाविषयः, तत्रैवानात्मभान निषिद्धमित्य भिप्रायः । इत्थं च निर्विकल्पकतद्विषययोरेव ग्राह्यग्राहकाभ्यामभेदः माधनौयः, महोपलम्भादौ चोपन्नम्भः साक्षात्कारो विवक्षणीयोऽतो नांशतो बाधो नाप्यनैकान्तिकमित्याहुः ।
कथममनिति । विज्ञानवाद जानातिरिक्रमा नयामत्त्वात् ।। यद्यपि व्यवहारात्मकज्ञानाम दविषयत्वे मिद्धमेव भिन्नस्यापि ग्राह्यत्वम्, तथाप्यन्येनान्यस्य ग्रहणेऽतिप्रमङ्गं परमुखेनैव निराकर्तुमाह । कथमिति । स्वकारणेति । एवं च व्यवहारवत्तजनकज्ञानस्याप्यमझेदविषयत्वं कारणमामादविरुद्धमित्यपि मन्तव्यम् । अनुभवेति। अनुभव: साक्षात्कारः। तद्विषयस्त्वनुभाव्यः(९) । मतो हि ज्ञान विषयत्वे इन्द्रियमत्रिकर्षादिकं नियामक सम्भवतीति चौरतुल्यता । मौवौरम् काचिकम् ॥
भेदोपि विकल्याकार एव, न तु बाह्य इति चेत्, यद्यसन्नेवासौ, कथं विकल्याकारः। तदाकारश्चेत् , कथमसन्निति परिभावय। अस्तु तर्हि सन्नेवेति चेत्,
(१) तविषयः सन्ननुभाव्य इति ३ पु० पा० ।
For Private and Personal Use Only
Page #479
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
बात्मतत्त्वविके सटौके
नन्वयदर्शि चेविज्ञानम्, कथं भेदप्रथा। आकारदयदर्ति चेत्, कथमेकं सद्दयात्मकम् । चित्राकारमिति चेत, चित्रमेकमनेकं वेति विकल्पगिलितमेव तव पश्यतः। अनेकत्वे व एकविज्ञानतादात्म्यम् । विज्ञानस्यापि यावदाकारमनेकत्वे क चित्राकारसम्वेदनम्, स्वस्वमाचमग्नत्वात्। एकत्वे व भेदप्रतौतिः। ___शङ्क० टौ० । ननु विकल्यानिनस्यालोकभेदस्य विषयतां नाङ्गोकुर्म इत्याह । भेदेपोति । कथमिति । वस्ववस्तुमोस्तादाम्यानुपपत्तेरित्यर्थः । तदाकार इति । श्राकाराकारिणोरभेदादिति भावः । अस्विति । सम्मेव भेदो विकल्पाकारोस्तु तथा चन पूर्वदोष इत्यर्थः । अथेति । पयोर्भेदो रह्यते तदभयाविषयं चेदित्यर्थः । न हि प्रतियोग्य नुयोगिनोर्नोलपौतयोरज्ञानेपि भेदज्ञाममिति भावः । ननु नौलपौताकारयोरनुयोगिप्रतियोगिनोर्ज्ञाने मत्येव भेदज्ञानमस्तु को दोष इत्यत आह । श्राकारेति । तर्षि विरुद्धदयाकारं ज्ञानमपि विरोधादेकं न स्थादित्यर्थः । रत्नकौनिमतं शरते। चित्राकार(दयामिति । म इयदर्शि नाप्यद यदर्शि किं तु चित्राकारमित्यर्थः । प्रचापि मैयायिकाभिमतैकगुणपरश्चित्रशब्दः कर्बरार्थो वाऽने कगुणपर इति विकल्पयति । चित्रमपौति । एकं तावत्र भवति विरुद्धधर्माध्यामा, बाप्यनेकमेकज्ञानतादात्म्याभावप्रमङ्गात् एतदेवाह । अनेकत्व इति । तव पश्यत इत्यनादरे षष्ठी त्वां पश्यन्तमप्यनादृत्येत्यर्थः । नन्वाकारनिकरानुरोधाविज्ञानमपि भिद्यतामत
For Private and Personal Use Only
Page #480
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
श्राह । विज्ञानस्यापीति । तथा च त्वदनुमतं चित्राद्वैनमनुपपन्न
मिति भावः ॥
४६३
भगौ० टी० । कथमिति । श्रकाराकारिणोरभेदादित्यर्थः । अस्त्विति । विकल्पाकारस्य भेदस्य विकल्पाभिन्नतया भेदः बन्नेव, न त्वलोक इत्यर्थः । ययोर्भेदो विकल्पविषयस्तद्वयं यदि न विकल्पविषयस्तत्राह । श्रयेति । प्रतियोग्यनुयोगिनोरज्ञानाद्भेदज्ञानाभावादित्यर्थः । तदुभयग्रहणपचे दोषमाह । श्राकारेति । एकस्य विकल्पस्य विरुद्धाकारद्वयानात्मकत्वादित्यर्थः । चित्रत्वं यद्येकाने कोभयात्मकत्वं तदा विरोध एव । अथ ज्ञानवृत्तिजतिस्तद्विशिष्टज्ञानाद्भेदव्यवहारः, तत्राह । चित्रमपीति । चित्रत्वजातिविशिष्टमपौत्यर्थः । तवेत्यनादरे षष्ठी । विकल्प्य दूषणमाह । अनेकत्व इति । श्रथ तदाकारं ज्ञानमपि नैकं, तचाह । विज्ञानस्येति । मिथो विरुद्धानेकाकारावगाहित्वा चित्रत्वं तचेत्यर्थः । एकत्व इति विज्ञानस्येत्यनुषज्यते, एकस्य भिनाकारतादाम्याभावादित्यर्थः ॥
1
For Private and Personal Use Only
रघु० टौ० स्थादेतत् । विकल्पोलिखितो भेदो यदि ततो भिद्येत, तदा देश्येताप्यन्येनान्यस्य ग्रहणम्, न त्वेतदस्ति, किं तु विकल्पाकार एव न चाकार श्राकारिणो भिद्यत इत्याशङ्कते । भेदोपौति । श्रपिशब्दात्रीलादिरपि । तथा च ज्ञानाकारयोरेव नौलपौ तयोजनाकारो भेदो विकल्पेनोलिखित इति न बाह्यमम्बेदनसङ्कथापौति भावः । श्रयदर्शि नौलपौताद्याकारद्वयादर्शि ।
Page #481
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૪
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
1
प्रतियोग्यनुयोग्यनुले खिनो ज्ञानस्य तादृशव्यवहारानङ्गत्वादित्युक्तत्वात् । अथ नैरन्तर्येण युगपदेव वोत्पन्नानि त्रीणि ज्ञानानि भेदं व्यवहारयतीति चेत्, एकं चेद्विज्ञानं नानेकदर्शि, कथमस्यैवार्थस्य सिद्धिः । अनेकदर्शि चेत्, एकम्याने कतादात्म्य विरोधासिद्धमन्येनान्यस्य ग्रहणम् । गूढाभिसन्धिः शङ्कते । चित्रेति । feerकारत्वं हि नौलपोताद्यतिरिक्राकार विशेषशास्लित्वं वा नीलाद्यनेकाकारत्वं वेति विकल्पेन निराकरोति । चित्रमपीति । क चित्राकारसम्बेदनम् क्व मौलाद्यनेकाकार संवेदनम् श्रसम्वेदने कथं तदग्रहणम् । एकत्व इति । नीलाद्यतिरिकैकाकार शालित्वे नौलपोताद्यनुखे तद्भेदोलेखो न मम्भवतीत्यर्थः ॥
अनौलाद्यनेकव्यावृत्तिकृतोऽनेकत्वाध्यवसाय एवेति चेत्, अतादात्म्ये कथं व्यावृत्तौनामुल्लेखः । तादात्म्ये कथमनेकत्वम् । एकत्वेपि क्व तत्कृतोपि भेदाध्यवसायः । उल्लेखोयमस्य विज्ञानस्य यदनेकत्वं नाम, न पुनस्तत्त्वान्तरमिति चेत्, स्वरूपमस्वरूपं वेति वाच्यम् । श्रद्ये अनेकस्वरूपमेकमिति कोऽन्या वदेदसुस्थात् । द्वितीयस्त्विष्यत एवास्माभिः किं तु त्वयेष्यताम् । भ्रान्तिरसाविति चेत्, तस्यामपि स्वरूपमस्वरूपं वा प्रकाशेत, प्रकारान्तराभावादिति ।
शङ्क० टौ० । अत्र ज्ञानश्रियः समाधानं शङ्कते । अनौलेति । तदुक्रं ज्ञानश्रिया -
For Private and Personal Use Only
Page #482
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
४६५
“यदि स्वरूपमाकाराचित्रतेकधियः कथम् । भेदः प्रत्यर्थता बुद्धेस्तदाऽन्योन्यस्य वेदनम् ॥ मिथस्तथापि व्यावृत्तौ बाह्यवस्तु क्षणस्थितिः । भेटेप्येवं धियस्तेषां प्रकाशघटना कथम" ॥
इत्याशङ्ख्याह
"जोकमन्यत्वेऽपौदं व्यावृत्त्यन्तरमौरितम्" । तदेतत्परिहरति । अतादात्म्य इति । व्यावृत्तयो यदि ज्ञानभिन्नास्तदा कथं प्रकाशन्ताम् । ज्ञानाभिन्ना एव चेत्तदा ज्ञानाभेदेन तामामप्यभेद एवेति व चित्राकारत्वम् । नन्वस्तु व्यावृत्तीनामप्यभेद एवेत्याह । एकलेपौति । तथा चाने कत्वाध्यवमायमात्रत्वं त्वनुआनीम इति रनकौः खवचनविरोध इत्यर्थः । ननु प्रतिशब्दवदवास्तव एवायमुनेखो न तु वास्तवो येनानेकत्वं तदनुरोधात् ज्ञानस्य भवेदित्याशङ्कते। उल्लेखोयमिति । न पुनरिति । अनेकत्वमेव न वस्तुमिद्धं यच्चित्राकारे ज्ञाने त्वयाऽऽपाद्यत इत्यर्थः । परिहरति । स्वरूपमिति । यदनेकत्व मुल्लिख्यते तद्यदि ज्ञानस्वरूपमेव तदा ज्ञानस्यानेकत्वमवर्जनौयम् । प्रथास्वरूपं ज्ञानाभिन्नमेव ज्ञानेनोलिख्यते तदा भेदेपि ग्राह्यग्राहकभाव इति मिद्धं न: ममौहितमित्यर्थः । त्वयेति । तवेदमत्यन्तमनिष्टमित्यर्थः । असाविति । अनेकत्वावगाही चित्रप्रत्यय इत्यर्थः । भ्रान्तिरपि हि ज्ञानमेव । तत्रापि पूर्वाको विकल्यम्तदवस्थ एवेत्यर्थः ॥
59
For Private and Personal Use Only
Page #483
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
आत्मतत्त्वविवेके सटौके
__ भगौ० टौ। ननु नौलपौताद्यात्मकस्खलक्षणेऽनेकत्वं नास्त्येव, अनेकाध्यवसायश्च व्यावृत्तिविषय एवेत्याह । अलौकादौति । जानाड्यावृत्तीनां भेदे कथं विषयत्वमित्याह । अतादात्म्य इति । अथैक ज्ञानाड्यावृत्तौनामभेदः, तबाह । तादात्म्य इति । एकज्ञानतादाम्ये व्यावृत्तीनां मानेकत्वमित्यर्थः । एकत्व इति। व्यावृत्तेरित्यनुषचनीयम् । उल्लेखोऽयमिति । ज्ञानविषयमात्रमनेकत्वं न पारमार्थिकमित्यर्थः, तथा च पारमार्थिकविषयत्वेन विशेषिताः महोपलम्भादयो हेतव इति नानेकान्ता इति भावः । स्वरूपमिति । अनेकत्वेन समं ज्ञानस्य तादात्म्यमतादात्म्यं वेत्यर्थः । किं विति । अपारमार्थिकस्य भेदे मति विषयत्ववत् पारमार्थिकेपि तदस्विति त्वयेव्यताम्, भेदे ग्राह्यलक्षणानुपपत्तेर्वाधिकाया प्रभावादित्यर्थः । भ्रान्तिरिति । हेतषु प्रमारूपं जान विवक्षितमिति मानकान्तिकमिति भावः । तस्थामपौति । प्रचापि पूर्वाक एव भावः ॥
रघु • टौ । भवतां नौलपौतादिरूपविलक्षणचित्ररूपवदमाकं नौलाद्याकार विलक्षणो विज्ञानस्य चिचाकारः, तस्य चैकत्वेष्यमौलाकाराद्यनेकव्यावृत्तिनिबन्धनस्तत्रानेकत्वोल्लेख इत्यभिमन्धि प्रकाशयति । अनौलेति। ता अपि व्यावृत्तयो विज्ञानाशिना न वा । भिनाश्चेत्, कथं विज्ञानेन तद्वतः। भटहोतानां च तासां न भेदाध्यवसायनिमित्तत्वम् । अभिन्नाश्चेत्, कथमेकजानाभिबानां तासामनेकत्वम् । एकत्वे च कथं तत्कतो भेदाध्यवसाय
For Private and Personal Use Only
Page #484
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभवादः ।
१६७
इति निराकरोति । अतादाम्य इति । स्यादेतत् । मा भूदनौलाधने कव्यावृत्तिनिबन्धनोऽनेकलाध्यवमायः, स्वकारणभामर्थायातस्तु म्यात्, तहानेकत्वं काल्पनिकमिति न वास्तवौं विकल्पकतां विरुणद्धौत्याशङ्कते । उम्लेख इति । अन्लेखः उल्लेखमात्रम्, उलिख्यते परं विकन्येनाने कत्वं न तु वास्तवमित्यर्थः । स्वरूपमिति : तदनेकत्वं ज्ञामादभिन्न भिन्न वेत्यर्थः । द्वितीय रति । जानेन खभिनयानेकत्वस्य प्रकाश इत्यर्थः । विकल्पस्य भ्रमत्वात्तत्रामत्प्रकाशो न विरुद्ध्यते ऽसत्प्रकाशनस्वभावत्वासान, विरुद्यते तु निर्विकल्पके, तम्य तन्माचप्रकाशनशीलत्वादित्याशङ्कते । भ्रान्तिरमाविति । निराकरोति । तस्यामपौति ॥
स्या देतत् । यथाऽतत् तत्तया परिस्फुरदपि न वस्तुगत्या तदेव, तथा तदप्यतत्तया परिस्फुरदपि नातदेव, ततः स्वरूपस्यातत्तया प्रथनेपि न काचित् ग्राह्यलक्षणक्षतिरिति चेत्, यद्यतत्तापि परिस्फुरन्ती स्वरूपमेवास्य स्यात्, स्यादप्यस्योपन्यासस्य प्रस्तुतोपयोगः। अस्वरूपस्य कथं प्रकाश इति चेत् यद्यपि तथा वक्ष्यामः, तथाप्यतत्ता कथं तस्य स्वरूपमितीतोपि दौयतां दृष्टिः। ___ शङ्क० टौ० । न ह्यविद्यासमारोपिताकारः पर्यनुयोगमहतौति कौर्तिमतमाशङ्कते । स्यादेतदिति । अतदिति । भरजतं शुक्रिस्वरूपं तत्तया रजततया स्फुरदपि यथा न वस्तु
For Private and Personal Use Only
Page #485
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
गत्या रजतमेव तथा तदप्येकमपि ज्ञानं प्रतत्तया अनेकतया स्फुरदपि न वस्तुगत्या अनेकमेव ततः स्वरूपस्य विज्ञानम्यातत्तयानेकतया स्फुरणेपि भेदेन ग्राह्यग्राहकभावो भवत्येव, नास्मन्मते ग्राह्यलक्षणक्षतिरित्यर्थः । यदौति । अतत्ता अनेकता चित्र प्रत्यये स्फुरन्तौ यदि चित्रप्रत्ययात्मा भवेत्तदाय समाधिः स्यादपि, न त्वेवमेकस्य चित्रप्रत्ययस्याने कात्मकत्वमङ्गस्य दर्वारवादित्यर्थः । ननु तत्ता चेत् स्फुरति तदा मा स्वरूपमेव वाच्या अस्वरूपस्य स्फुरणानुपपत्तरित्याह । अस्वरूपस्येति । यद्यपीति । मर्वत्रास्वरूपमेव ग्राहकशान भिन्नमेव म्फरतौति ग्राह्ययाहकलक्षणं वक्ष्याम एवेत्यर्थः । अतदिति । अस्वरूपमनेकत्वमित्यर्थः ॥
भगौ० टौ. । यथेति । यथा रजततया भासमानापि शुक्रिन रजतमेव, न वा क्रिः शक्त्यनात्मतया भाममाना शुक्रर्मिना, तथा चित्रप्रत्ययस्य यद्यप्यनेकत्वं जानतादाम्यमेव तथाप्यनात्मतया भामत इत्यभेदान्न ग्राह्यलक्षणक्षतिरितर्थः । तथा च भिन्नत्वं ज्ञानस्य प्रकारो न विशेष्यम्, ग्राह्यत्वादिहेतौ च ग्रहण विशेष्यत्वं विवक्षितमतो नानेकान्त इति भावः । यदौति । विशिष्टज्ञाने विशेष्यवद्वि पोषणस्यापि विषयत्वा दे च तदभावात् तत्स्वरूपत्वमपि ज्ञानस्या वर्जनौयमित्यक एव दोष इत्यर्थः । अखरूपस्येति । भिन्नयोर्विषयविषयिभावे नियामकाभावा दित्यर्थः । यद्यपीति । तत्र नियामकं वक्ष्याम एव - - देन विषयत्वे कथमतत्ता ज्ञानभिन्ना तविषय इत्यपि दृश्यतामित्यर्थः ।
For Private and Personal Use Only
Page #486
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
४६६
रघु० टौ० । विकल्पनान्यम्यामत दूव निर्विकल्पकेनाप्यन्यस्य मतः प्रकाशनमविरुद्धम् अन्येनान्यस्य मत वामतोपि प्रकाशनेऽतिप्रसङ्गः ममानो न हि घटादिविकल्पाः कूर्मरोमादिकमपि विषयकुर्वन्ति, कारणसामर्थ्येन नियमनं तु निर्विकल्पकस्यापि न वार्यत इति, ग्राह्यत्वं हि ग्रह विशेष्यत्वं भेदे विरुह्यते, तेन न निर्विकल्पकस्य स्वभिन्नविशेष्यकत्वम्, न तु ग्रह विशेषणत्वमपि, भ्रान्तौ चान्यद्विशेषणमेव न चामद्विशेषणभानादेव वस्तुनः स्वरूपहानिरित्याशङ्कते । स्यादेतदिति । यथेति । यथा स्थाणुः पुरुषवनाबाह्य वा ज्ञानाकारो वा बाह्यत्वेन भासमानो न पुरुषो न वा बाह्य:, तथाऽभिन्नो विकल्पोपि भिन्नत्वेन भासमानो न भिन्न इति ग्रहविशेष्यत्वं नानुपपन्नमित्यर्थः । अन्यस्यान्यत्र विशेषपात्वे सर्वस्य सर्वत्र विशेषणत्वापातादनायत्या विशेषणत्वमप्यभेदेनैव त्वया वाच्यमित्याशयवान्निराकरोति । यदौति । श्रन्यस्यान्यविशेष्यत्वे सर्वस्य सर्वविशेष्यत्वं स्यादित्याशयवान् शङ्कते । श्रस्वरूपस्येति । प्रकाशो ज्ञानविशेष्यत्वम् । भेदे विशेष्यत्वेऽतिप्रसङ्गेन भेटे विशेपणत्वेऽतिप्रसङ्गो न वार्यत इत्याशयवानाह । तथापौति । तस्माद्वेदे विशेषणत्ववद्विशेष्यत्वमपि स्वीकार्यम् परिहार्यं वा विशेष्यत्व - वद्विशेषणत्वमपौत्युभयथापि पचहानिर्भवतामिति भावः ॥
कश्चास्वरूपस्फुरणे दोषः । नायं भिन्नयोर्वेद्यवेदकभावो व्यापार निबन्धनो नियतस्य तस्याभावात्, नापि तज्जातिनिबन्धनः कश्चित्कञ्चित्प्रतिज्ञेय इति
For Private and Personal Use Only
-
Page #487
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७०
आत्मतत्त्वविवेके सटौके
व्यवस्थानुपपत्तिप्रसङ्गात्, न हि निसर्गसिद्धानां गोत्वादौनामीहशी रीतिरिति चेत् । नन्वयमभेदेपि दोषस्तदवस्थ एव । तथाहि स्वस्य वेदनमिति नायं व्यापारनिबन्धनो व्यवहारः स्वात्मनि तदभावात्, नापि जातिनिबन्धनः साधारण्यप्रसङ्गात्, न हि जात्यैव गौः स्वात्मानं प्रति न तु परं प्रतीति नियमो दृष्टः, न च ज्ञानं स्वस्येव परस्यापि वेदनं सर्वसर्वज्ञत्वापत्तः । ___शङ्क० टौ. । भेदेपि न ग्राहस्तक्षण दतिरिति जलनिर्वाहाय पृच्छति । कति । अखरूपं जाम भिन्नं बाछ नत्स्फरणा इत्यर्थः । नत्र च ज्ञानश्रियो दोषमाङ्कने । नामिति । जाने विषयेण व्यापार प्राधीयते विषये जानेन वा । प्राधे व्यत्पादितेनैव ज्ञानस्य विषयकृतो व्यापारोन्योन्याजाने तावद्विषयताधीनो व्यापारोऽनुपलम्भबाधित उत्पादकतथा तदीयत्व चक्षराद्यपि विषयः स्यात् विषये र ज्ञानेन जाततारूपव्यापाराधाने नौतानागतविषयता भज्येत, तदक्रम
"उत्पाटमात्रेनियान्तरे वा ज्ञानात् प्रकाशो न हि बाह्यराशः । प्रकाशरूपस्य समुद्भवे तु
प्रसह्य माधारणताप्रसङ्गः" ॥ दति । ननु जातिनिबन्धन एव विषयविधायिभावोस्तु भेदेगै यत आह । नापौति । तथा मति यदेकम्य जयं नत्मर्वयेद
For Private and Personal Use Only
Page #488
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
४७१
म्यात्, एतदेवाह । न हौति । नन्वित्यामन्त्रणे । स्वात्मनौति । न हि तेनैव जानेन स्वात्मनि व्यापारः कश्चिदाधीयत इत्यर्थः । साधारण्येति । तद् ज्ञानम् । सर्वस्येव स्यादित्यर्थः । एतदेवाह । न हौति । ननु भवतु सर्वमाधारण्यं को दोष इत्यत आह । न चेति ॥
भगौ० टौ । परिहारान्तरमाह। कश्चेति । भित्रयोविषयविषयिभावे न विरोध इत्यर्थः । अस्वरूपस्य ज्ञानात्मकम्येत्यर्थः । परो दोषमा। नायमिति । यथा धमज्ञानस्य वझिविषयता स्वजन्यानुमितिविषयत्वेन तथा नेह स्वजन्यज्ञाततादिव्यापारनिबन्धना विषयता, कचित्तत्सम्भवेऽप्यतीतादिविषये तदभावादित्यर्थः । नापौति । न हि घटजानं पटापेक्षया न ज्ञानजातीयमित्यर्थः । न हौति । न हि गौः किश्चिदपेक्ष्यागौरित्यर्थः । तदभावात् व्यापाराभावादित्यर्थः । माधारथेति । पटं प्रत्यपि घटज्ञानस्य ज्ञानजातीयवादित्यर्थः । इष्टापत्तिमाशा निराकरोति । न चेति ॥
रघ• टौ । स्वपक्ष स्थापयितुं पृच्छति। कश्चेति । अस्वरूपं बाह्यं ज्ञानभिन्नं तस्य स्फुरण इत्यर्थः । तत्र च ज्ञानश्रियोक दोषमाह । नायमित्यादि । विषयविर्षायभावो न कार्यकारणभावनिबन्धनो ग्रहणेन्द्रिययोरपि तत्प्रमङ्गात् । नापि व्यापारनिबन्धनो ज्ञानेनातीतानागतयोरर्थयोस्ताभ्यां वा ज्ञाने व्यापाराधानायोगात्, वर्तमानार्थकस्थलेऽपि जाने व्यापारस्य योग्यस्य
For Private and Personal Use Only
Page #489
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
अनुपलम्भवाधात्, अयोग्य च मानाभावान अर्थ जातताभ्यपगमे पि तस्या प्रव्यापकत्वेनातन्त्रत्वात् । एतेन जाने श्राकाराधानमपि प्रत्यकम् । तदकम्, नियतम्य नि । श्राकाराधाने पि(१) नियामकस्याभावात्, भावे वा व्यापारगवेषणवैयर्थात् तत एव तत्सम्भवात् । नापि जातिनिबन्धनः, पटत्वादे नियामकचे पटाटेः मर्वज्ञानविषयतापत्तेः, ज्ञानत्वम्य नियामकल्वे सर्वज्ञानानां पटविषयलापत्तेः, तत्तघटादिव्यक्तिविषयतानियामकं च ज्ञानवैजात्य मनपलम्भबाधितम् , ममूहालम्बनादौ मङ्कर प्रमङ्गश्चेति । स्वानि तदभावान व्यापाराभावात् । माधारण्यप्रसङ्गात् सर्वदिष्यत्वप्रमङ्गात् । पथ जायेव मते विज्ञानं स्ववियसमिति चेत्, किमिदं स्वं नाम । यद्येका विज्ञानव्यक्रिः, मर्वज्ञानानां तद्विषयतापत्तिः अथ विज्ञानमात्रम, না “বানানা মতবিনিনিরনালিৰিনি ॥
__ न तत् कस्यचित्, किं तु वेदनमात्रमिति चेत्, तथापि स्वात्मन्यजडवत् परचाप्यजडं स्यात्, परस्मिन्नन्धवत् स्वस्मिन्नप्यन्धं प्रसज्येत, जात्यैव तद्रपत्वात्। जात्यापि स्वकारणात् कचिनियतरूपमेव तदत्पन्नमिति चेत्, नैवमुच्चैयाः, परैरपि कदाचिदेवं श्रूयेत ।
पाङ्क टौ. । ननु न जानं स्वात्मानं प्रकाशयति येन प्रतिदिरियं स्यात्, तदकम् ---
(१) व्यापाराधानेऽपि इति ५० पा० ।
For Private and Personal Use Only
Page #490
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
४७३
" विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते ।
यमेवात्मसम्बित्तिस्तस्य या उजडरूपता" ॥ यथा तथेत्ययं शून्यता यदत्पादवारणात् "(१) । इत्यादि । मदेतदाशङ्कते । न तत्कस्यचिदिति । यथा तदीया खात्मन्यजडरूपता तथा परं प्रति तथा स्यात् परस्मिन्नेवं चेत्खस्मिन्नपि नया स्यादिति मैव प्रतिबन्दिरित्याह । तथापौति । ननु परं प्रत्यजडं स्यादिति परमपि ग्टहौयादित्यर्थो वा परापेक्षयायजरूपतया व्यवष्ट्रियतामिति वा। नाद्यः, उक्कदोषात् । नान्यः, दष्टापत्तेः। मैवम् । इयमेव चेत् स्वप्रकाशता तदा परप्रकाशतापौयमेव स्यादित्यविशेषापादनमात्रतात्पर्यकत्वात् । परप्रकाश दोषस्योद्धरणीयत्वादिति । ननु स्वस्मिन्बजडं चेत् तदा परचापि तथा स्यात्, अन्धं चेत् तदा स्वमित्रपि तथा स्थादित्यत्र किमापादकमत आह । जात्यैवेति । तन्नातौयं यत् तत्म प्रति तथैवेति तथा दर्शमादित्यर्थः । खकारणबलात् स्वमिवेव तदजडरूपमित्याशङ्कते । जात्यापोति ॥
भगौ• टौ । ननु परस्येव ज्ञानं स्वस्थापि न भवति, किं घटादिभ्यो जडरूपेभ्योऽयमेवास्य विशेषो यदिदमनडरूपमुत्पद्यते । यदाः ।
विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते । इयमेवात्ममम्बित्तिरम्य या ऽजडरूपता ||
(१) यथा तथेत्यशून्यताया यदुत्परव्यापारवारणात् इति ४ पु० पा० ।
60
For Private and Personal Use Only
Page #491
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४७४
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
इत्याह । म तदिति । घटज्ञानस्य यदि ज्ञानात्मत्वमेव तद्विषयत्वम्, तदा पटापेचयापि तत्तथैवेति तद्विषयत्वमपि स्यादित्याह । तथापौति । ननु जात्या तद्रूपत्वेपि स्वकारणातत्कचिप्तद्विषये सम्बद्धस्वभावं तज्जायत इत्याह । जात्यापौति । तर्हि भेदेपि तत एव नियमोऽस्त्वित्याह । मैवमिति ॥
रघु० टी० ० । स्वस्य स्वमम्वेदनमित्येवार्थो नोपेयत इत्याशङ्कते । न तत्कस्यचिदिति । तदुक्तम्
अथ
" विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते । इयमेवात्ममम्वित्तिरम्य या ऽजडरूपता ॥ इति । निराकरोति । तथापीति । जडम् स्वमादि । श्रन्धम् श्रसाचि । विज्ञानं स्वस्मिन्निव परस्मिन् बाह्येपि साचि स्यात्, तथा च तत एव सिद्धं बाह्यम्, श्रथ परस्मिन्नसाचि, स्वस्मिन्नपि माचि न स्यात्, तथा च परामाचिकं तन्न मियेत्, मानाभावात् । स्वपरामाचिकमपि विज्ञानं परमार्थमत्तत्वेन च व्यवहियते तर्हि बाह्यमपि स्वपरासाचिकमेव परमार्थमदस्तु व्यवह्नियतां च तत्त्वेनेति कुतो बाह्यार्थभङ्गः । बाधकात्प्रमाणा (भावा) दिति चेत्, बाधकं यदि स्वाविषयमपि बाधते तदा विज्ञानमपि बाधेत, श्रविशेषादिति कुतो विज्ञानवादः । स्वविषयमेव चेत्, कथं न परेण परसम्बेदनम् ॥
For Private and Personal Use Only
Page #492
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
894
अभेदोऽस्तु मा वा, भेदं तु प्रकाशमानत्वेन व्यासेधाम इति चेन्न । वस्तुनि भेदनिहत्तरेवाभेदरूपत्वात् ।
शङ्क० टी० । तदेतत्तुल्यमित्याह । प्रभेद इति । ननु प्रकाशमानत्वादिभिईतुभिर्जानाभेदो नौसादौनां न मया माध्यते किन्त ज्ञामा दमाचं निरा क्रियते, तथा चाभेदेपि प्रकाशमानतानिराकर मतन्त्रमित्याह । जात्यायोति । तदेव तुल्यमित्याए । अभेद दनि । भेदनिराकर पामेवाभेद माधन मिति न प्रकारभेद इत्यार। (न) वनुनौति । अतोके भेदाभेदनिराकरणममम्भवौत्यत उक्र वस्तुनोति ॥
भगी. टी. । वस्तुनौत्यसोकयात्त्यर्थम ॥
रघु० टौ । वस्तुनौति । तेशमलोकव्यावृत्तये ॥
अस्तु तर्हि भेदाभेदविधुरमेव चित्रम्, चेतोभेदे प्रकाशमानत्वायोगात्, अभेदे चिचत्वानुपपत्तेरिति चेन्न, मियोविरुद्धविधिद्दयविधिवत् तदुभयनिषेधस्याप्येकत्र विरुद्धत्वात् । न च सोऽप्यस्विति वाच्यम् । स्याहादावतारे तवापि दिगम्बरत्वप्रसङ्गात् ।
For Private and Personal Use Only
Page #493
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७६
यात्मतत्त्वविवेके सटौके
शङ्क० टी० । ननु नौलधवलाकारं चेतो न नौलादिभ्यो भित्रं, नाप्यभिन्नं, भेदै मति नौलादौनां प्रकाशमानत्वं न स्थादभेदे मति नौलधवलादौनामेकरूपतापत्तौ चित्रत्वमेव ज्ञानस्य भज्येतेत्यत आह । अम्त तौति । यथा भेदाभेदावेका विधातुं न शक्ये ते तथा निषेद्धमपौत्याह । मिथ इति । नवेकत्र विरुद्धोभयनिषेधयोर्या विरोध प्रापाद्यते सोप्यस्तु तस्यापि ज्ञानविषयत्वेन ज्ञानकुक्षिप्रविष्टवादित्यत आह । म्याद्वादेति । स्यादित्येवंरूपो वादः म्यादादः, तथा च यद्यदनिष्टमापाद्यते तत्र ततापादने दिगम्बरमनान प्रवेश इत्यर्थः। यदा एवं गतत्रपस्य तव वस्त्र त्यागोपि न बन्जामा पादयेदित्यर्थः ॥
भगौ० टौ । भेदाभेदविधरत्वे कमेण हेतुद्वयमाह । भेद इति । चिचत्वम् नौलपौतादिविरुद्धतादाम्यमित्यर्थः । मिथ इति । भेदाभेदो हि मियो निषेधरूपतया विरुद्धाविति तयोयथा नैकत्र विधिर्विरोधात्, तथा निषधोपि, भावाभावाभ्यां तृतीयप्रकारमादित्यर्थः । मोप विरुद्धोपौत्यर्थः । स्थाद्वादेति। एवं यद्यदनिष्टमापाद्यते तत्र तस्यादित्यत्तरे दिगम्बराणामिव नवापि विरुद्धखौकारादन्मत्ततया ननत्वापत्तिरित्यर्थः ॥
रघ ० टौ. । चित्रत्वम् मिथो विरुद्धनौलपोताधाकारत्वम् । मिथो विरुद्धेति । परस्परविरहरूपेत्यर्थः । भोपि विरुद्धस्तद्भयनिषेधोपि ! हावादावतार दूति । स्वादिति तिङन्तप्रति
For Private and Personal Use Only
Page #494
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः :
रूपको निपातोऽनेकान्तवाचौ। दिगम्बरो वस्तूनां भत्तासत्त्वानिवचनौयत्वानि अनि रितानि प्रतिजानौते । तथाहि ते सप्तभङ्गौनामक नयमाचक्षते, स्यादस्ति, स्थान्नास्ति, म्यादवक्रव्यच. म्यादस्ति च नास्ति च, स्यादस्ति चावतव्यः, स्थानास्ति चावक्रव्यश्व, म्यादस्ति च नास्ति चावक्रव्यश्चेति । वस्तु मत्त्वाश्रय इत्यनिर्धारितम, नथाऽमत्वाश्रय इति, अनिर्वचनीयत्वाश्रय दति, मत्त्वामत्त्वाश्रय इति. सत्त्वानिर्वव्यत्वाश्रय दति, श्रमत्वानिर्वक्रव्यत्वाश्रय इति, सत्त्वामत्त्वानिर्वचनीयवाश्रय दति, एवं मप्तधाप्यनिर्धारित इत्यर्थः । एवं तवाप्यनिर्धारणमात्रवादित्वे तन्मानप्रवेश एव स्यात्, नन्मतं च भानुभविकम्य मद म्य प्रमाणान्तराबाध्यत्वेन निर्धारणात् अमत्त्वानिर्वचनौयत्वयोस्तत्र तत्र दूषितत्वात् द्वयोईयोस्त्रयाणां वा विरोधेनैकत्रासम्भवादिरोध्यभयगोचरम्य ज्ञानस्य संशयत्वेनाप्रमाणत्वाच समुच्चयपक्षस्य निरम्तत्वाइष्टमिति भावः ॥
अस्तु तर्हि चतुःशिखरौशून्यमेव चित्रम्, आश्चर्यरूपत्वात्, एकानेकत्वविरहेपि सत्त्वमित्याश्चर्यार्थी हि चित्रशब्द इति चेत्, अथ चतुःशिखरशेखरमेव किं न स्यात्, आश्चर्यरूपतायुक्तस्तुल्यत्वात्, एकैकपक्षानुपपत्तिश्च यथा तनिषेधपर्यवसायिनी तथा तदितरविधिपर्यवसायिन्यपि स्यादिति ।
शङ्क० टौ. । अस्त्विति । भेद विधिरभेदविधिर्भदनिषेधो
For Private and Personal Use Only
Page #495
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
ऽभेदनिषेध इति तचत्वारि बुद्धविशेषकोटयमान्यमित्यर्थः । नायं चिच शब्दः कर्बरार्थः किं त्वाश्चर्यार्थ इत्याह । एकाने के ति । नौलधवलाहाकारं ज्ञानं विरुद्धधर्माध्यामात्राप्यनेक प्रतिनियतप्रतिभामप्रसङ्गादेवं निरोधे मत्यपि चैतादृशं ज्ञानमिति महदेवाश्चर्यमित्यर्थः । चतुको टिशून्यतापेक्षया चतुष्कोटिमत्ताया एव लाघवेनाभ्यपगतमुचितत्वादित्याछ । अथेति । चतुःशिखरोखरं चतुष्कोटिप्रधान मित्यर्थः । यथा शून्यतायामाश्य तथा चतुकोटिविधावपि विरोधस्वभयत्रापि तुल्य रत्याह । पाथर्यति । नम्वेकैकपक्षानुपपत्त्या सर्वकोव्यभावात् शून्यता स्थादित्यत आह । एक केति । यः पक्षे नोपपद्यते तस्य यथा निषेधस्तथा तद्विपरौतपक्षन्य विधिरित्यर्थः ॥
भगी. टौ० । भेदाभेदौ तयोर्व्यतिरेकाविति चत्वारि शिखराणीत्यर्थः । मनु चिचत्वं कर्बुरत्वं जाने बाधितमित्यन्यथोपपादयति। आश्चर्यति । तत्र हेतुमाह । एकेति। अथेति । एतस्यापि विरोधानेकत्र सम्भवः, यदि च विरुद्धव्याप्येक त्राभ्यपगमस्तदा चतुःशिखरमेव कुतो नाभ्युपगम्यते, तदभावेपि तस्योपऔव्यतया लाघवात्तथैवाभ्युपगन्तुमुचितत्वादित्यर्थः । ननु मर्वत्र पचे दोषमम्भवात् मर्वव्यतिरेकः स्यादित्य त श्राह । एक केति । भेदानुपपत्तियथा भेदनिशेधपर्यवसायिनौ, एवमन्यत्रापि, विरुदैक पक्षानुयपत्तावितरपक्षस्थावस्यकत्वादित्यर्थः ॥
For Private and Personal Use Only
Page #496
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
४७६
रघु० टी० । भेदाभेदौ तयोर्व्यतिरेकाविति चत्वारि शिखराणि कोटयः । अभेदस्तादात्म्यम् एकनिषेधस्यापरविधिपर्शवपायित्वात् कथमेतत्, तबाह । चित्रमिति । (विरुद्धं) चित्र करत्वं मतदपपादकमत प्राह । श्राश्चर्यति । श्रापर्यभाइ । एकानेकेति । एकत्वानेकवेत्यर्थः । एकत्वमभेदः, अनेकत्वं भेदः । चिचं ज्ञानमिति प्रयोगे चित्रपदस्याश्चर्यार्थताव्याख्यानानुरोधादेव चेविरुद्धधर्ममम गित्वमुप्रेयम्, तदरं प्रथमोपस्थितत्वालाधवाच चतुः शिखरमालित्वमेवोपेयतामित्याह । अथेति । अथ तत्तत्पक्षानुपपत्त्यावश्यं तत्तदभावर्भवितव्यम्, तबाह। एकैकेति । परस्परবিধিনিমঘনাৰীঅন্ধৰিঘিনিষঘৰন্ধনৰ নিমঘৰ বিধিवश्यक दूति ॥
अपि चाच वस्तुतश्चतुष्कोटिविरहे चेतसो भाषान्तरेणेदमुक्तम्, यदनात्मान एवैताश्चतस्त्रः कोटयो भासन्ते न वा प्रतिभान्तौति । तत्राप्रतिभासनमनुत्तरम् । प्रतिभासने तु ग्राह्यलक्षणायोगेपि ग्राह्यभाव इति चित्रमेतत् । तथा च चित्राद्वैतादरं चित्रदैतमस्तु प्रतिभासनानुरोधादिति ।
शङ्क० टौ. । किं चैताश्चतस्रः कोटयो भासन्ते न वा । पाये ज्ञानाभिन्ना एव भामन्त इति पक्ष: स्ववचनविरोधादेव त्याज्यः, प्रभाने चतुष्कोटिशब्दप्रयोगस्यैवानुपपत्तिरित्याह । अपि
For Private and Personal Use Only
Page #497
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
चेति। चित्रद्वैतमिति। याह्यलक्षणाभावेपि ग्रहणमित्येकं चित्रं तच्च ग्रहणमेकत्वानेकवविधुरमिति तन्मतानुमारादपरश्चित्रमित्यर्थः ॥
भगो टौ। अपि चेति । विरुद्धकोटिचतुष्टयविषयकजानस्य यदि तदात्मकत्वं तदा ज्ञानात्मकत्वं तस्य म्यात्, भेदे ग्राह्यत्वाभावात् । अथ विरुद्धकोटि चतुष्टयविषयकं न जानं तबज्ञाते प्रत्त्यभावः स्थादित्यर्थः । तत्रेति । चतस्रः कोटयो न भामन्त इति शब्दादेव तज्ज्ञानादित्यर्थः । न भेदेन ग्राह्यत्वं नाप्यभेदेन, विरुद्धकोटिचतुष्टयात्मकत्वस्यासम्भवादित्य नेकाताकमेवैकात्मक तज्ज्ञानमिति चित्राद्वैतमभ्यपेयम्, तथा चैतस्माद्विसद्धादर चित्रदैतमेवास्तु, एवं मति मिथो विरुद्धाकारप्रतिभासोप्यनुरोधित: स्यादित्याह । तथा चेति ॥
रघु० टी० । किं चोककोटिचतुष्टयाभाववत्तया चित्रज्ञानं ग्टह्यते न वा, न चेत्, म चिचत्वसिद्धिः खवचनविरोधश्च । ग्यते चेत्, कोटिचतुष्टयभानमावश्यकमभावमात्रग्रहे चिचत्वामिद्धिः । न च कोटिचतुष्टयात्मकमेकं विज्ञानं भवितुमहतोत्यनायत्या अन्योन्यस्य ग्रहणमभ्युपगन्तव्यम् । तथा च प्रमाणबाधित चित्रस्य मिथोविरुद्धधर्मवदनेकस्याद्वैत(मभेदमुपेक्ष्य चित्रस्य द्वैत भेद एवाङ्गीक्रियताम् । तथा मति नौलपीताद्यने कोने खित्वमे कत्वं च ज्ञानस्यानुभूयमानमनुरुद्धं भवतीत्याह । अपि चेति । ग्राह्यलक्षणमभेदः ॥
For Private and Personal Use Only
Page #498
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५८१
म्यादेतत् । बहिरन्तरुभयथापि ग्राह्यलक्षणक्षतिरस्तु, प्रकाशमानत्वं तु नौलादौनामशक्यापह्नवम्, तावन्माचं चास्माकमभिमतमिति चत, तदेतद्धिकौतगवौरक्षणम् । किमिदं (हि) प्रकाशमानत्वं यत मर्वथा ग्राह्यलक्षणक्षतावपि न लौणम् । न प्रकाशसम्बन्धः, नियमानुपपत्तरित्युक्तम् । न प्रकाशतादात्म्यम्, चित्रत्वानुपपत्तेरित्युक्तम् । तस्मान्नोलादीनां प्रकाशमानत्वं परिपालयता ग्राह्यलक्षागो यत्नः कर्तव्यः परिहत्तव्यं वा प्रकाशमानत्वम् । अन्यथा तपनीयमपनौय वाममि ग्रन्धिकारमुपहममि, स्वयं च कनकमुपादाय गगनाञ्चले ग्रन्धिं करोषौति । सेयं मर्वप्रकार मिद्धिः सर्वप्रकारं चानैकान्तिकत्वमिति ।
• टो० । ननु नौलादयः प्रकाशात्मानः प्रकाशमानत्वादित्यतावन्मात्रमत्रामदभिमतं, न तु स्वम्य परस्य वा वेदनमित्य-- समदभिमतमिहत्या शते । म्यादेतदिति । तद्नं ज्ञान श्रिया
" प्रकाशमानं नौलादि जड वा जिडमेव वा । हति प्रकरण ऽस्मा भिवद्धित्वे हेतुमच्यते ॥ इति ।
बहिरन्तरिति । स्वमम्वेदने परमम्बेटने वा ग्राह्य लक्षण नतिर स्त्वित्यर्थः । नौ लादौनां प्रकाशमानत्वं त्वयंव दूगे कृतं त्वयंत्र च जाना भिन्नत्व माध्ये हेतुत्वे नो पादायत इत्युप हमति । तदंतदिति। न प्रकाशति । व्यापाराधानमन्तरेण नियमानुपप ने गिति
For Private and Personal Use Only
Page #499
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४८२
www.kobatirth.org
आत्मaafaah सटीके
Acharya Shri Kailassagarsuri Gyanmandir
त्वयोक्रम्, न प्रकाशतादात्म्यं विरुद्धधर्माध्यासेन चित्राकारज्ञानस्य भेदप्रसङ्गादिति मयोकं, तथा चोभयथापि प्रकाशमानत्वं नौलादीनामनुपपन्नं तथा च भेदेपि विषयविषयिभावोभ्युपगन्तव्य इत्युपसंहरति । तस्मादिति । अत्र जानश्रिया तद्द्रयमाकारबाह्यतामतिबाह्य बाह्यवादव्यमनिनो भेदमाधनविधिस्तपनौयमपनीय वाममि ग्रन्थिकर वृत्तान्तमनुहरतौति मोत्प्रासमुक्त, तदिदानीमवसर प्राप्तेनोपहासान्तरेण शिथिलयन्नाह । श्रन्यथेति । नौलादीनां जानाकारभावं तपनीयं तत्त्वया परित्यक्कं बाह्य वस्तु वाससि ग्रन्थिः स च क्रियते । तच्चानुपपत्रम् ! न हि ज्ञानाकार तिरस्कारे ग्राह्यलक्षण स्थितिरपरोपहामार्थः । यथा भेदे ग्राह्यलक्षणाभावस्तथा स्वसम्वेदनेपि, तथा च सर्वथा ग्राह्यलक्षणभावेपि प्रकाशमानत्वस्य गगनाञ्चलग्रन्थेः करणमिति परं प्रति नैयायिकानामुपहास: । सेयमिति । नौलं ज्ञानाभिन्नं प्रकाशमानत्वात्, महोपलम्भात्यादीनां नौलादिबाह्यानभ्यपगमे श्राश्रयासिद्धवं भेदेऽभेदेपि च ग्राह्यलक्षणाभावात् सिद्धम् । तद्वृत्तियावद्धवत्त्वं हि तदभेदे माध्ये उपाधिरिति मोपाधित्वाद्याप्यत्वामित्वं चेत्यर्थः । सर्वेति । प्रकाशमानत्वात्महोपलम्भादेत्यस्यालौके भेदेपि गतत्वात् साधारणत्वं मपक्षविपक्षव्यावृत्तत्वाद्वाऽसाधारणत्वमत एव चानुपसंहारित्वं चेत्यर्थः । यद्यप्येकच साधारणानैकान्तिकत्वमसाधारणानैकान्तिकत्वं चानुपपन्नं तथापि विकल्प ऊहनीयमिति ॥
स्वरूपा
For Private and Personal Use Only
Page #500
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
४८३
भगौ० टौ० । ननु यद्यपि ज्ञानाद्भेदाभेद योरुभयोरपि न ग्राह्यलक्षणयोगः, तथापि प्रकाशमानत्वमानेन ज्ञानविषययोरभेदः माध्यत इत्याह । वहिरिति । प्रकाशमानलं वया यतमिति तद्रचा विक्रीतगवोरक्षण्णव निष्फलेत्याह । तदेतदिति । प्रकाशमानत्वस्य त्यागे हेतुमाह । किमिदमिति । अन माकारवादिना जानश्रियाऽऽकारं निषिध्य बाह्यस्वीकरण तपनीयमपनीय वामसि ग्रन्थि करणमिवेत्युपहमितम, श्राकारस्य विषयतानियामक सुवर्णस्येव रक्षणाय ग्रन्थितुल्यं बाह्यम्, तदरचले तु तनिष्फलमिति, तदुदाहरति । तपनीयमिति । सुवर्णरचणेपि वामसि ग्रन्थिर्भवति, गगनाञ्चले न तत्सम्भव इत्याह । स्वयं चेति । अनुव्यवसाय प्रमाणकं नौलादीनां प्रकाशमानत्वं गृहौला सर्वथा ग्रायलक्षणाभावे ग्राह्यत्वेनैवाभेदसाधनं गगनग्रन्थिवदमन्भवत्यर्थः । सर्वप्रकारमिति । तदविषयकप्रतीत्यविषयकत्वं ज्ञानस्वप्रकाश निषेधात् स्वरूपासिद्धम्, तदवृत्तिधर्म्मशून्यत्वस्योपाधेः सत्त्वाद्याप्यत्वामिद्धम्, सर्वेषां पचत्वेऽनुपसंहार्यम्. विशिष्य हेतुपक्षनिर्वचने माधारणानैकान्तिकमित्यर्थः ॥
For Private and Personal Use Only
-
रघु० टौ ● | नौलादौनां बाह्यत्व जानात्मकत्व च ग्राह्यत्वासम्भवात्तन्मास्तु, प्रकाशमानत्वादेव तेषां ज्ञानाभेद: माधयितव्य इत्याशङ्कते । स्यादेतदिति । ग्रहणानां काचित्कनौलपौताद्याकारस्य कारणतया बाह्यं नौलादिकमुपेयम्, श्राकारं परित्यज्य बाह्याङ्गीकरणं काञ्चनपरिहारेण वमने ग्रन्थिः, बाह्यत्यागे
Page #501
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४८४
www.kobatirth.org
तत्त्ववि सटीके
च
Acharya Shri Kailassagarsuri Gyanmandir
नौनादौनाममम्भवतः प्रकाशमानत्वस्य हेतुत्वेनोपादानं गगने गन्धिः सर्वप्रकारमिति । यदि कनिद्भेदेपि ग्राह्यलं यदि वा न कापि
भेटे ग्राहावमुभयथापि त्रिपने
बाधकाभावान
व्याप्तिमिद्धि:.
एवं मंद गावे ग्राह्यत्वादे निर्वाचन मंद चागाद्यत्व स्वप्रचित्रप्रत्ययानुपपत्त्या चामेदे ग्राह्यत्वायोगात
काश निषेधात्
सपन विपक्षव्यावृत्तत्वमित्येके वदन्ति ।
अन्य पुनः (म)प्रकार ममियादेरेवाजः । तथाहि नौलादेजांना कारम्य नोलाकारज्ञानवादिनां बाह्यम्य च विज्ञानवादिनाममिद्धत्वाद्भयमाधारनौलवाद्यभावात् ज्ञाने मिट्टभावनात् बाह्य बाधादाश्रयविशेषणमन्दे हा भावाच्चाश्रयासिद्धिः.
i
स्वप्रकाश
निषेधात् महोपलम्भनियमम्य स्वरूपामिद्भिः विपन्ने बाधकाभावात् तदवृत्तिधर्म्मन्यत्वस्योपाधित्वाच सर्वेषां व्याप्यत्वामिद्भिः एवं सर्वेषां पचत्वेऽनुपसंहार्यत्वम्, विशिष्य पक्षले तज्ज्ञानाभेढे माध्ये ग्राह्यत्वम्य माधारण्यम्, तज्ज्ञानग्राह्यत्वम्य च स्वप्रकाश निषेधादमाधारण्यम, माधारण्यमपि विचित्र ज्ञानवेद्येऽली के भेद इति ।
केचित्तु प्रकाो विचित्रम्येत्याजः ॥
एतेन द्वितीयः पक्षः प्रत्युक्तः । न हि मजातीयत्वेन ग्राह्य लक्षण वैधुर्यमुत्सार्यते, अतिप्रमङ्गस्य तादवस्थ्यात् । जडत्वे प्रकाशसम्भावनैवेति चेन्न तुल्यत्वात् । यथा ह्यस्वमम्वेदनवादिनः परं प्रति प्रकाशमपि ज्ञानमात्मनि जडमेव, तथा स्वमम्वेदनवादिनोपि
For Private and Personal Use Only
Page #502
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वाह्माणमव
Acharya Shri Kailassagarsuri Gyanmandir
स्वात्मनि प्रकाशमपि ज्ञानं परं प्रति जडमेव । कथञ्चित् बुझन्तरेप्यजडं चेत्, बाह्येपि तथा किं न स्यादिति सन्दिग्धविपक्षवृत्तित्वम् ।
६८५
•
शङ्क० टॉ० । एतेनेति । ग्राह्यलचणभावेनेत्यर्थः । अनेकान्तिकवनेत्यन्ये । द्वितीयः पक्षः नौलादीनां जानाभिन्नजातीयत्वम् । मजातीयस्यापि ग्रडे ग्राह्यलक्षणक्षतिस्तदवस्येत्याह । न हौति । अतिप्रमङ्गम्येति । घटपटादीनां मर्वेषां जानजातीयतया घटजानम्य पटविषयत्वप्रमङ्गस्तदवस्य एवेत्यर्थः । प्रकाशमानलेन ज्ञानमजातीयत्वं सम्यति, जम्य प्रकाशत्वानुपपतिरित्याशङ्कते । जडत्व इति । तुल्यत्वादिति । यथा भिन्नतया जडं न प्रकाशते तद्वदेवाजडमपौत्यर्थः । एतदेवाह । यथा हौति । न्यायिकानां ज्ञानं स्वात्मनि जडं बौद्धानां तु स्वभिन्नज्ञानजातयमपि जडमेव, तथा च तदपि कथं गृहीयादित्यर्थः । ननु ज्ञानजातीयं स्वभिन्नमपि प्रकाशयति, न तु जडजातोयमत्यत श्राह । कथञ्चिदिति । ज्ञानानां स्वभिन्नप्रकाशनमामर्थ यदि तदा स्वभिन्नं जडमपि प्रकाशयतिति विष बाधकाभाव इत्यर्थः ॥
M.
For Private and Personal Use Only
भगौ० टौ । एतेनानैकान्तिकत्वेन । द्वितयः पक्षोऽभिन्नजातीयत्वम् । न होति । ज्ञानत्वेन घटज्ञानस्य पटसाजात्यात् पटविषयत्वप्रमङ्गतादवस्यादित्यर्थः । ननु नीलादेरप्रकाशात्मत्वे प्रकाशमानत्वानुपपत्तिः, तस्य प्रकाशत्वव्याप्यत्वादित्याह । जडत्व
Page #503
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८६
त्यात्मतत्त्वविवेके सटीके
दति । प्रकाशत्वेपि स्वमेव प्रकाशयेन्नान्यम्, यदि च मामग्रोवणादन्यमपि प्रकाशयति, तदा जडरूपम्यान्यस्य प्रकाश्यत्वे न दोष इत्याह । तुल्यत्वात् । तदेव स्पष्टयति । यथा हौति ॥
रघु० टौ । एतेन ग्राह्यलक्षणवेधुर्यणामिद्धत्वेन च । द्वितीयः पक्षोऽभिन्नजातीयत्वम् । प्रतिप्रमङ्गस्येति । माजात्यस्य नियामकले सर्वज्ञानानां मर्वग्राह्यत्वापातादित्यर्थः । प्रकाशक त्वं प्रकाश्यत्वव्यापकत्व)म, न च विना व्यापक व्याप्यमम्भन इत्यााङ्कते। जडत्व दुति । जडत्वमप्रकाशकत्वम । प्रकाशामम्भावना प्रकाश्यत्वासम्भावना । जानजातीयमपि किञ्चिदेव किञ्चिदहाति न मर्व मर्वम्, अन्न यद्यभेदो नियामको न तीन ज्ञानेनान्य ज्ञानग्रहणम् । अथ कारणसामर्थ्यम्, तदा बाह्यम्यापि ग्रहणम्, बाधकामावादित्याह । तुल्यत्वादिति । प्रकाशयतीति । प्रकाशम् इन्द्रियसनिकर्षा दिविर हादात्मनि जडमेव, अभेदविरहात परं प्रति जडमेव, तथा च स्वमात्र मम्बेदनवादिनामिव जापि नान्य नान्यग्रहणम्, कथञ्चित् स्वकारणमामात ज्ञानत्वेन माय ग्राह्यत्वम् हेतोः मन्दिग्धविपक्षवृत्तित्वमित्याखण्डलार्थः ॥
ननु बाह्ये सर्वथैव ग्राह्यलक्षणतिः, इह तु समानोपादानतानियमेन चित्राकाराणां परमार्थभिन्नानामेव व्यतिवेदनमिहिः । न। मिथः प्रथानियमे युपादानमुखेन सामान्यतो वा मामग्री
For Private and Personal Use Only
Page #504
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाहार्थभजवादः ।
सामर्थ्यमेव वक्तव्यम्, अन्यथा तथाविधकार्यानुत्पत्तेः, तथा च बाह्यग्राह्यनियतस्वभावज्ञानोत्पत्तावपि सुलभमेतदिति पूर्वक एव दोषः ।
• टौ. । नन भिन्नमपि ममानोपादानं रक्षातौति नियमः म च बाह्यानां जानजातीयत्वे मम्भवति, न तु भिन्नजातीयत्व इत्याह । नन्विति । चित्राकाराणां नौलधवलाद्याकाराणाम् । व्यतिरेकवेदनमन्योन्यवेदनम् । न मिथ इति । ज्ञानानां भेदे ग्राह्यग्राहकभावम्तावत्वयाप्यङ्गीकृत एव । तत्र नियामक ममानोपादानत्वं त्वयोच्यते, मया तु स्वभामयोतस्तथैव तज्ञानमुत्पद्यते येन घटमेव राति न त् पटमपौति तन्यमित्यर्थः । उपादानमुखेन विशेषतः, कारणमात्रमुखेन मामान्यतः । तथा विधेति । ज्ञानजातीयमपि स्वभिन्न नौलमेव ग्टलानि न तु पीतमपौति नियामक तवापि कारणशक्रिभेद एवेत्यर्थः । तदेतत्तन्यमित्याह । तथा चेति । पूर्वक एवेति । मन्दिग्धविपक्षवृत्तित्वमेवेत्यर्थः ॥
भगा० टो। ननु ममानोपादानकतया ग्राह्यग्राइकभावनियमः, भिन्नजातीयत्वे च ग्राह्यम्य तदमम्भवः, समानजातीयकारणम्यैवोपादानत्वादिति ग्राह्य ज्ञानजातीयमभ्य पेय मित्याह । नन्विति । अभेदन ग्राह्यग्राहकभावे नियामकमाह । चित्राकामिति । व्यतिभदन विभिनवेदनमन्योन्य वेदनं वा ।
For Private and Personal Use Only
Page #505
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
अमितत्त्वविवेक सटीक
एवमपि तत्र मामय्येव नियामिका, तथा च विषयजडत्वे पि तत एव तनियमोपपत्तौ तद्वि पोधोपादानम्य व्यर्थत्वात् मन्दिग्धानेकान्तिकत्वमेवेत्याह । मिथ इति । उपादानमुखेन विशेषतः, कारणमात्रमुवन मामान्धत इत्यर्थः ।।
रधु • टौ । स्यादेतत् । भेदम्य माजात्यम्य वा ग्राह्यत्वनियामकत्वेऽतिप्रमादभेट म्य तथात्वं न चित्र प्रत्यक्षानरलेन तदस्तु. अभिम्रोपादानकन्वं तु तथा भवेत. न च बाझविज्ञानयोरेकोपादानकत्वं. नाम, मजातोयकारणत्वम्वोपादानन्दात, नच स्वोन स्वमहोत्पन्नम्य विज्ञानान्तरस्याप्यविजिटम, तेन अहोत्यन्ना नौलपातादिप्रताया: स्वात्मानं परं च ग्टहन्तो विक्रि विचित्रप्रत्यया इत्याशते । नन्विति । इह विज्ञाने : चित्राकाणां नौलपीतादिप्रत्ययानाम । व्यतिवेदनम् मिथोहम् ! एकमपि स्वकारणसामर्थ्यात् विज्ञानं नियत ज्ञानग्राहकमियायातम्. तथा च तत एत नियतबाह्यगाहकमपि भवेदिति बन्दिग्धानकान्तिकत्व भिति दूधयति । नेति । हिणाब्दो हतो। उपादान यदि इणिक म्यात् म्यादपि तत्मामयं नियामकम् न वेतन स्ति, स्थैर्यस्य प्रनिमन्धानादिति मामग्रीमामय नियामक नक्तव्यम् । मामान्यत: कारणमाचमुखेन । तथाविधं कार्य नियत विषयक विज्ञानम् । अथायमाशयः, नन्तानग्राह्यत्वे तमामयोजन्य नियामकमिति । नेतदपि । चित्रप्रत्य सानुपपनः, मामग्राभेद कार्यभेदायोगात् । कुतश्वेदमवधारितम् । तमामयजन्यम्य त -
For Private and Personal Use Only
Page #506
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
62
त्वेऽतिप्रसङ्गादिति चेत्, कम्य तावदेतावानर्थो विज्ञानस्य मामय्या जनितो येनायं विषयकृत इति विभाव्यताम् । एतेन तत्सामग्रीजन्यत्वं तद्ग्राह्यत्वे नियामकमित्यादिकं व्याख्यातम् । श्रत एव वैनाशिकानां तदुपादानोपादेयत्वं नियामकमिति प्रत्युक्तम् ॥
अस्तु तर्हि तृतीयः सर्वथा ग्राह्यलक्षणानुपपत्तेः, मामग्रौमामर्थ्यस्याप्याश्रयितुमशक्यत्वात्,
तदभावे विचारसि हि वस्तुनि कारणचिन्तनावसरो न त्वविवेचित इति चेत्, किं ग्राह्यलक्षणानिर्वक्तव्यतया प्रकाशमानत्वममीषां निवर्त्तते सत्त्वं वा ।
४
शङ्क० टो० । ग्राह्यांशम्या लोकत्वमुत्थापयति । तर्हति । तज्जातीयपि ग्राह्यचणमनुपपन्नमित्यर्थः ।
अत्र
|
ዩ
| मेटेदे च ग्राह्यलक्षणानुपपत्तेरित्यर्थः । तदभाव इति। ग्राह्याभाव इत्यर्थः । तदभावस्थालोकत्वादिति भावः । कथमेतदित्यत श्राह । विचारेति ।
केचित्तु तदभावो ग्राह्यग्राहकलक्षणाभाव इत्याहुः । यदि ग्राह्यग्राहकभावलक्षणं भवेत्तदार्थमामग्रौमामर्थ्याभिधानं
घटेतापि, न तु तदभावेपौत्यर्थः । तदुक्तं ज्ञानश्रियावेद्यवेदरूपं हि नियतं यदि लचितम् । तदुपादानपर्येष सामग्रीशक्तिरन्तरम् ॥१॥
(९) रुत्तरमिति ३ पु०पा० ।
For Private and Personal Use Only
प्रस्थिति ।
Page #507
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
880
अात्विविवेक सटीक
वेद्यवेदकयो रूपं न वाद्यापि निवर्त्तते । ततः खरूपे वक्रव्ये मामग्रौपरिकौर्त्तनम् ॥
अप्रस्तुताभिधानं वा दिनिकाकार एव वा"(९) । इत्यादि । परिहरति । तत्किमिति । ग्राह्यलक्षपान्तावन्मम, खवचन - मेव त्वया निर्वतं न शक्यत एतावता नौलादीनां प्रकाशमानत्वं निवर्तते मत्त्वं वेत्यर्थः ॥
भगौ• टी. । हतौयः पक्षो माह्यस्यालोकत्वम् । तत्र हेतुमाह । सर्वथेति । भिमत्वाभिन्नत्वाभ्यो ग्राह्यालोकत्वपक्षे मामय्या नियामकत्वं दूषयति । तदभाव इति । ग्राह्याभाव इत्यर्थः ।
रघु० टौ. । हतीयः पक्षो ग्राह्यांशम्यालोकत्वम् । अत्र हेतुमाह । मर्वथेति । भिन्नत्वे भिन्नत्वं च मति ग्राह्यलक्षणानुपपत्तेरिति । मा भूत्सति ग्राह्यलक्षणम्, ग्राह्यलं तु ग्राह्यम्य ग्राहक म्य वा मामय्याः मामा देव भविष्यतीत्यत आह । तदभाव इति । लक्षणाभावे लक्ष्यम्यामम्भाविततया मामग्रौमामर्थ्यस्याकिञ्चित्करत्वादित्यर्थः ॥
न प्रथमः । न हि लक्षणापरिज्ञानमात्रेण स्पष्टदृष्टमपि लक्ष्यमपह्रोतुं शक्यते, अपरिज्ञानस्य दुरूहत्वेनाप्युपपत्तेः, तेषामप्रतिभामे तन्निषेधस्यानुपपत्तेः।
११) बाद्यमाश्रित्य एव वा इति ३ पु० पा० ।
For Private and Personal Use Only
Page #508
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
४६१
शाङ्क • टौ० । म्यदृष्टमिति । पूर्वा(सर्वा)नुभवसिद्धमित्यर्थः । ननु ग्राह्यलक्षणं न जायते चेननं नास्तीत्यत आह । श्रपरिज्ञानस्येति । तेषामिति । यदि बाह्यानामप्रतिभामो भवेत्तदा तत्र ग्राह्यलक्षणं नास्तीत्ययमपि निषेधो न घटते ग्राह्यत्वेन तेषामेवाभिधानादित्यर्थः ॥
भगौ• टौ. । स्पष्ट दृष्टम मकलानुभवमाक्षिकम् । तेषामिति । ग्राह्यलक्षामनुपपनमिति ज्ञानम्य तज्ज्ञानं विनाऽनुप पत्तस्तदवण्यं स्वीकार्यमित्यर्थः ॥
रघु. १ । पनदृष्टभ मानुभवसिद्धम् । अपरिज्ञानम् विडिया नर्णयः। अथ नास्त्येव बाह्य ग्राहालक्षातम्, लिपुपारिभावनेपि प्रजा गालिभिरनाकलनात्, न च लक्षणाभाचे मध्य न्य ग्राह्यत्वम्य मम्भव इत्यत आह । तेषामिति । बाह्यानामभावे बाह्येषु ग्राह्यलचा नास्तीति प्रत्य योपि नोपपद्यते, तथा नानायत्यैव तत्र ग्राह्यन्वमुपेयम्, मिट्टे च ग्राह्यत्वे तदन्यथानुपपत्त्यैव लक्षणं मत्स्यतीति ॥
न द्वितीयः, तदा हि तल्लक्षणानुपपत्तिः सत्त्वं निवर्तयेत्, यद्यसत्त्वे लक्षणमुपपद्येत, उभयथाप्यनुपपत्तौ कोऽनुरागोऽसत्त्वे । तदेव लक्षणमिति चेत्, सत्त्वमेव किं न स्यात्। अतिप्रसङ्गादिति चेत्, तुल्यम् ।
For Private and Personal Use Only
Page #509
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९२
आत्मतत्वविवके सटौके
शङ्क० टौ. । तदा होति । यद्यसत्त्वं ग्राह्यलक्षणनिर्वाह्य भवेत्तदा तत्कल्पयितुमुचितमिति भावः । उभयथापौति । मत्त्वेऽमत्त्वे चेत्यर्थः । तदेवेति । श्रमत्त्वमेव ग्राहालक्षणमित्यर्थः । भत्त्वमेवेति । विनिगमनाविरहादित्यर्थः । अतिप्रमङ्ग इति । मत्वे भेदे च ग्राह्यत्वे घटज्ञानं पटविषयकमपि म्यादित्यर्थः ॥
भगौ० टी० । तदा होति। अनुपपत्त्या झपपादकः कल्यः, न च सत्त्वमिवासत्त्वमपि तदपपादकमित्यर्थः । तदेव प्रमत्त्वमित्यर्थः ॥
रघु० टौः । तदेवेति । अमत्त्वमेवेत्यर्थः । तुन्यमिति । एकस्यामतो भाने मर्वामझानप्रमङ्ग इत्यर्थः ॥
वेदनाधौनव्यवहारगोचरत्वमिति चेत्, अस्तु तावदिदम, तस्यै वेति तु नियमः कुतः । सामग्रौतस्तथा वेदनोत्पत्तिरिति चेत्, तदेतत् सम्भाव्यते सति, न त्वसतौति विशेषः। यथा हि सति ज्ञानेनाभिलाषः, तेन यत्नः, तेन प्रवृत्तिः, तया तत्प्राप्तिः क्रियते, न तथा अलौके तस्य प्राप्तमशक्यत्वात्, शक्यत्वे वाऽनलौकत्वात् । व्यवहारोप्ययमलोक इति चेत, तहि सुतरां लक्षणाभावः, तहारस्याप्यभावात् ।
For Private and Personal Use Only
Page #510
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
४६३
शङ्क० टौ. ! ग्राह्यलक्षणान्तरं पाते । वेदनेति । अस्तु नावदिति । घटज्ञानेन घट एवं व्यवहारो जन्यते न तु पट इत्यत्र किं नियामकमित्यर्थः । उपेक्षाज्ञानाव्या पकञ्चदमिति भावः। मामग्रोमामर्थ्य तत्र नियामकमित्याह । सामग्रोत दति । नदेन दिति । अर्थमामर्थम मुत्थत्वाज्ञानम्येतार्थ: । बाह्यस्य मत्व व्यवहारोत्पत्ति मत्वे इत्याह । यथा होति । प्रवृत्तिरिह चेष्टा । तम्थ प्रा इत्ययन रणम् । ज्ञातुमभिलषितुमित्यपि द्रव्यम् । अलोक इति । तथा चालोकनिर्वाह्य इत्यर्थः । तदाधम्यापोति । तथा च वेद नाधीनव्यवहारगोचरत्वं यद ग्राह्यलक्षणं कृतं तत् सतरां न मम्भवति इत्यर्थः ।।
भगौ ० टौ. । ग्राह्यलक्षणान्तरमाह ! वेदनेति। अस्त्विति। तेन वेदनेन तचैत्र व्यवहारः कर्तव्य इत्य व किंनियामकमित्यर्थः । वस्तुत उपेक्षा ज्ञाने तदपि नास्ति, व्यवहारश्च यदि ज्ञानात्मकः, तदाऽऽत्माश्रयः, तेनैव तन्निरूपणात्, नदन्यरूपश्चेत्. तढा बाह्यस्वीकार हत्यार्थः । मम्भाव्यत इत्यनेनापाततः मन्दिग्धविपक्षवृत्तित्व मुक्का न त्वमतौत्य ने न विरुद्धत्वमुक्कम । तवारम्यापि व्यवहाररूपहारस्वत्यर्थः ॥
रघ. टी । नक्षणान्तरमाशते । वेदनेति । अस्त्विति । उपेक्षाज्ञानाव्या पक मिति भावः । तम्यवेति । केनचिवेदनेन क्वचिदेव व्यवहारी जन्यत इत्येव नियमः कथभित्यर्थः । व्यवहारो
For Private and Personal Use Only
Page #511
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४६४
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
यदि वेदनान्तरं तदाऽनवस्था, अथ प्रवृत्त्यादिकं तदपि सदमदा, आधे मिमोहितम्, तस्यैव मत्त्वोपगमात् श्रवस्तुनो वास्तवप्रवृत्त्या दिगोचरत्वायोगाच्चेत्याह । तदेतदिति । तत् मत्येव सम्भवतीत्यर्थः । द्वितौयं शङ्कते । व्यवहारोपौति । तारम्येति । श्रमतोऽजन्यत्वादिति भावः । यदि चामतोपि प्रवृत्त्यादेर्जन्यत्वमुपेयते तदा मत एव तगोचरत्वमस्त्विति न ततोऽसत्त्वसिद्धिरिति ॥
अस्तु तर्हि सर्वथा विचारासहत्वमेव विश्वस्येति चेत्, तत्किमिदानौं तत्त्वोपलव एव, काष्ठाशून्यता वा । न प्रथमः, इयतौं भूमिमारूढस्यापि विचारस्य निश्चलतायां प्रमाणाभावात्, भावे वा कथं तत्त्वोपलवः अस्यैव विचारस्यानुपलवात्, तत्समानन्यायस्यान्यस्यापि तथाभावप्राप्तेः, निष्फलत्वाच्च ।
शङ्क ० टौ । ननु ग्राह्यत्वं न सत्त्वेन नाप्यमत्त्वेन न भिन्नत्वेन नाप्यभिन्नत्वेन विचारयितुं शक्यते चेत्तदा विश्रम्य विचारामहत्व मेवोचितमित्याह । श्रस्तु तकन इदानीमिति । विज्ञानवाददशायामित्यर्थः । काष्ठा पर्यवमानमेव । वरं विचारः प्रवर्त्तितस्तेनैतत्सिद्धं यत किमपि तत्त्वं नास्ति म वा शून्यमिति भावः । जायतामिति । अब्देन विचारेण तत्त्वोपद्मत्रे मिट्ट विचारस्य उपलवो न वा । श्राद्ये केयमनेन त मिद्भिः श्रन्त
For Private and Personal Use Only
Page #512
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्याभङ्गवादः।
६५
विचार एव वस्तुमिद्ध इति कथं तत्त्वोपनवो विचारधान पालवे विचार्य प्रात्मा म च ज्ञानभिन्नो नित्यवि(भु)शुद्धश्चत्यापि भिद्धमेवेन्याह । तत्ममाने ति । इदानौं विचारस्यैवानारम्भणीयत्वमाह । निष्फलत्वाञ्चति ।
भगो टो० । मर्वथा ग्राम्य मत्त्वा मत्त्वाभ्यां भिन्नत्वाभिन्नत्वाभ्यां निर्वतमानयेत्यर्थः । ददानौमिति । विज्ञानवादेऽम्य प्रसङ्गमङ्गतिप्रदर्मानार्थम् । तत्वोपनवो ग्राह्यम्य मत्त्वासत्वयोरुभयोदेषिदर्शनेनानध्यत्रमा यः । त काष्ठा पर्यवमानम् : शुन्यतापक्षादत्र ज्ञानाभ्यपगम इति विशेषः । पिप्लवे ममुपलतमित्ययमपि विचार उपलत एनेत्येतद्विषयम्यानु पातत्वमामिद्धमित्याह । दद्यतौमिति । निश्चलतायाम अनुपानव इत्यर्थः । अथायं विचारो नोपशुतः, तत्राह । भावे वेति । तात्विकत्वे वेत्यर्थः । येन न्यायेनायं विचारतात्त्विकस्तेनान्यविषयकविचारोपि तथेत्याह । तत्ममानेति । निष्फलत्वादिनि । स्वमाधनम्योपालवे तत्माध्यं कथास्वरूपमेव न निष्पद्यतेत्यर्थः ॥
ANUAme
रघु० टौ । यदि बाह्यस्य मत्त्वेऽसत्त्वे च ग्राह्यलक्षवं नोपपद्यते, तदा मत्वामत्त्वाभ्यां विचारामहत्वमेवास्त्वित्या शङ्कते अस्तु तोति । ददानौं बाह्यस्थामत्त्वमुपेक्ष्य विचारामहत्वाश्रयणदणायाम् । उपप्नवो दोषवत्त्वम् । अनध्यवमाय इत्य न्ये । काष्ठा
For Private and Personal Use Only
Page #513
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
मर्यादा विश्रामस्थानम् तत्त्वोपप्लवमुखेन शून्यता वा। अलोकतापक्षे अमदेव बाह्यं गृह्यते, शून्यतापचे ज्ञानमपि नाम्तौति' विशेषः । विज्ञानवादप्रमङ्गादवान्तरवादान्तरावतारोऽयम् । निश्चलत्वं निर्दोषत्वम् । तथा च स्वयं दोषवता विचारेण नान्यदष्टत्वमाधनमिति भावः । अन्यस्य प्रात्मास्तित्वादिसाधकम्य । भवतामेतदिचारारम्भोपि न युक्त इत्याह । निष्फलेति । अस्य विचारस्येति शेषः ॥
न ह्यस्यातिप्रत्तिः फलम्, गगनास्वादनेनावृप्तः, ज्वाला(अलौक)कलापालिङ्गनेन तापानपनोदनात् । नाप्यतिनिवृत्तिः, जडीभावमात्रेप्युपनिपातिदुःखानिवृत्तेः। न च दुःखमपि विचारासहमित्यहेयमेव, तथाविधस्य विचारेप्यनधिकारात्। नापि यथालोकं व्यवस्थितिः, विचारात् प्रागपि तस्याः पामरादिवदयनसिद्धेः । नापि परलोकमाचान्नित्तिः, तस्यैहिकतुल्यत्वात् । दृश्यते हि तावदयमिति चेत्, यदि ज्ञानवचनो दृशिस्तदापरोपि तथा। साक्षात्कारवचनश्चेत्, इहैवानुमानादेरप्रतिप्रसङ्गः। तदपि प्रत्यक्षमिति चेत्, आमुष्मिकमपि प्रत्यक्षमेव, तथाऽपि किं विचारेण, तमन्तरेणापि तस्याः सुलभत्वात्, तामेवायं पुष्णातौति चेत् तुल्यलक्षणत्वात् । अरुचेरेव तत्र न प्रत्तिरिति चेत्, अविशेषादिहापि पुष्णीयादिति।
For Private and Personal Use Only
Page #514
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः |
Acharya Shri Kailassagarsuri Gyanmandir
४८७
शङ्क० टी० • । ननु प्रधानादेवं नियता प्रवृत्तिर्मा भूदेतदर्थं विचारारम्भ इत्याह न हौति । तथा मति गगनादावपि प्रवर्त्तेत । न च ततः सुग्वमिति नैतत् फलमित्यर्थः । ननु सुखार्थिनां मुमुक्षूणामनियता प्रवृत्तिः स्यादेतदर्थं विचारारम्भ इत्यत श्राह । ज्वालेति । भवेदेवं यदि तत्र प्रवृत्तौ दुःखोपशमः स्यान चैवमित्यर्थः । नन्वनेन विचारेण तत्त्वोपज़वे जाते मुमुक्षूणां मर्वतो निवृत्तौ दुःखहानि: स्यात् एतदर्थं विचारारम्भः इत्यत आह । नापीति | म्यादेवं यदि निवृत्तौ दुःखविरहः स्यात् न चैवमित्यर्थः । नन्वतिनिवृत्तिरेव विचारफलं, जडभूतस्यापि दुःखोपनिपातस्तथानिष्टं भवेद् यदि दुःखं हेयं स्यात्, न चैवमित्यत आह । न चेति । तथाविधस्येति । तदुक्तम्
66
" हेयहीनस्य का मुक्तिः केन वाप्युपदिश्यते " इत्यर्थः । यथा लोकव्यवस्थितिरित्यत्र विचार फलमित्यनुषज्यते 1 लोकतः सिद्धादन्यत्किमपि न तात्त्विकमित्येव विचारफलमित्यपि नास्तीत्यर्थः । नापीति । विचारेण तत्त्वोपलवे जाते स्वर्गार्थनां नरकभीरूणाञ्च यागहिंसादौ प्रवृत्तिनिवृत्तौ न स्यातामित्यर्थः । श्रयमिति । इहलोक इत्यर्थः । तथा च प्रवृत्तिनिवृत्तौ स्याता मेवेति भावः । तदा परोपौति | श्रागमात् परलोकम्यापि ज्ञानात् । इहैवेति । माचात् क्रियमाणे वयादौ प्रवृत्तिदर्शनानायं नियम इत्यर्थः । स्वर्गसुखं नरकदुःखं च प्रत्यचमेवेत्याह । श्रमुनिकेति । तुल्यलचणत्वादिति । सुखत्वं दुःखत्वं च प्रत्यचलक्षणन्तयोरपि तुल्यमित्यर्थः । न हि सुखं दुःखं च माचात्कारा
63
For Private and Personal Use Only
Page #515
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके मटौके
विषयश्चेति भावः । ननु परलोके स्वरमत इच्छैव न भवत्यतो न प्रवृत्तिरित्याह । अरुचरिति । विचारफलं विचार्यते अनिछाधौना प्रवृत्तिन तत् फलमित्याह । तथापौति । तामेवेति । विचारेण परलोकोपलवे सुतरां तत्रारुचिरित्यर्थः । एवं तत्त्वोपनवे ज्ञाते चेष्टार्थप्यरुचिः स्यादित्याह । दहापोति ॥
भगौ० टी० । अन्य विचारस्य । अतिप्रवृत्तिः अनियता प्रवृत्तिः । तृप्या देरुद्देश्यम्य चोपप्लवज्ञाने प्रवृत्तिन स्यादित्याह । गगनेति । तथाविधम्य हेयहीनस्य । तत्माध्यप्रयोजनम्य जानं विना विचारेऽप्यप्रवृत्तेरित्यर्थः । यथालोकमपरीक्षकमाधारण्येन व्यवस्थितिः फलमित्यनुषज्यते । मात्रपदादेहिकफलमाधने प्रवृत्तिरेवेति भावः । तम्येति। तेन विचारेणेहिकफलमाधनम्याप्यपालवादित्यर्थ: । अयम् इहलोकः । परः परलोकः । प्रामुभिक वर्गादि । यद्यरुचिस्तत्त्वोपप्लवं विचारं विना तबाह । तथापौति । ननु तत्माध्यैव सेत्याह । तामेवेति । एवमिहतोकेप्यरुचिः स्यात् तस्यापि विचारेण तत्त्वोपलवादित्याह । दहापौति ॥
रघु० टी० । तात्त्विकौं मांवृतौं वा हितावाप्तिमहितनिवृत्ति चोद्दिश्य प्रवृत्तिः, न च यत्र क्वचित्प्रवृत्त्या तत्सम्पत्तिरित्याह । गगनेत्यादिना । वस्तुतः फलस्यातात्विकत्वनिश्चये तदर्थं प्रवृत्तिरेव न मम्भवतीति द्रष्टव्यम् । जडोभावेति । न चाप्रवृत्ती श्रमस्य काशयानुत्पत्त्या चाऽनागतस्य दुःखस्यानुत्पाद इति
For Private and Personal Use Only
Page #516
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः।
वाच्यम् । दःखस्यापारमार्थिकत्व तहानाथे प्रेक्षावत्प्रवृत्त्यनुपपत्तेः, पारमार्थिकत्वे तु शून्यत्वायोगात् । तथाविधस्य हेयोपादेयज्ञानविधुरस्य पारलौकिकम्य सुखस्य दःखम्य चापारमार्थिकत्वे तदर्थ व्रतनियमादौ न प्रवृत्तिः तद्भयाच न स्वच्छन्दपानभक्षणादेनिवृत्तिरित्याशय निराचष्टे। नापौति। अयमिति। लोक इति शेषः । इहैवेति । माधनम्य वयादेः क्वचित्मर्वच च हेयोपादेयसुखदुःखयोरानुमानिकत्वात् । तदपोति । माधनमिन्द्रियमनिकर्षदशायाम्, सुखदःखे चोत्पादानन्तरम् । दहापौति । विचारेणहिकस्याप्य पनुतत्वात् ॥
मोऽयं पवनतनयवार्तामुपश्रुत्य तत्स्पर्द्धया बालवानरः कियदपि दूरमुत्लत्य महार्णवे पतितः प्राह, अपार एवायमकूपारो मिथ्या रामायण मिति, तत् किमनेन। एवं ज्ञातुं निर्वक्तं वा न शक्यते कीदृशं जगदित्येतावन्मात्रमपि पामरदशावन्निष्फलमेव । न च निष्फलत्वेपि श्रद्धेयमिदं, तावत्परामर्शपाटवाभावेनाप्युपपत्तेः। न हि जात्यन्धो नौलं ज्ञातुं निर्वक्तं वा न शक्त इत्यज्ञेयानिर्वाच्यमेव तल्लोक इति।
शङ्क० टौ. । विचारकुशलम्पर्द्धया विचाराकुशल स्त्वं तत्त्वोपप्रवं विचार विकलमादर्शयनपहमनौयोऽसौ ति दृष्टान्तेन दर्शयति । मोयमिति । विचारम्य फलान्तरमाशङ्कते। एवमिति।।
(१) रामायणी कथेति ३ पु० पा० ।
For Private and Personal Use Only
Page #517
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५००
अात्मतत्त्वविवेक मटोक
तदुकम्“बुड्या विविच्यमानानां स्वभावो नावधार्यते ।
अतो निरभिलप्यास्त निःस्वभावमिदं जगत् ॥” इति । परिहरति । एतावन्मात्रम दति। विचारं विनापि पामरमाधारणमिदं फलमित्यर्थः । महता विचारेण मिट्यत्वनिर्वचनीयत्वं विश्वम्य, तदपि मोक्षाननुकूलतया निष्फल्न मेवेत्याह । न चेति । अत्र हेयतायां निमित्तमाह। तावदिति । विचार विनापि तस्यान्यथा मिद्धन्वादित्यर्थः । निर्वकं ज्ञातुं चाशक्यमपि जेयं निर्वाह्यञ्च भवतीत्याह । न हौति ॥
भगौ ०. टौ । तस्मात् सूक्ष्मदर्णिम्पर्द्धया मन्दधौ स्त्वं तत्त्वं विवेचयितुमुद्यतस्तत्रामात्या विचारामहमेव विश्वं ब्रष दति निदर्शनेनोपहमति । मोयमिति । न च निर्वचनमन्देह एवानिर्वचनीयत्वम्, कचिदपि निर्वचनाभावे तत्कोटिकमंशयानपपत्तः, क्वचिदप्यनिश्चये माध्याभावे वादित्वाभावाचे त्याह । एवमिति ! नाप्यापाततो निश्चयाभावे गुरुणा तत्त्वविचारेणातत्त्वविचारे तत्रिश्चय एवानिर्वचनीयत्वम्, यावता परामर्षण तन्निश्यः तदभावे पुरुषाशत्या न वस्त्वेवानिर्वचनौयं म्यादिति मनिदर्शन माह । चेति ॥
रघु० टौ. । विचारकुशलस्पर्द्धया च विचारयितुं प्रवृत्त मन्दबुद्धिं तदमामाद्विचार्यमेव विचारामहं ब्रवाणं निदर्शने
For Private and Personal Use Only
Page #518
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाहा। भगवाद ।
५०१
नोपहमति । मोऽयमिति । बाह्यम्या निर्वाच्यत्वं निराकृत्य वकनिर्वचनामामर्थ्य निराकरोति । एवमिति । अथ बनर्निर्वचनामामर्थ्य वाच्यम्च न निर्वाच्यत्वमिति चेत्, भवेदेवं यदि मर्व एव वक्रारम्तथा भवयः, न त्वेतदस्तोत्याह । न१) होत्यादिना । इदमनिर्वाच्यत्वम् । मत्त्वामत्त्वयोर्बाधादनिर्वाच्यतेति चेन, व्याघातेनोभयबाधामम्भवात्, मत्त्वे बाधकस्य बहुगो निराकार्यत्वात्, बाधकम्य चाबाध्यत्वे तम्यैव तात्त्विकत्वात्, बाथत्वे च तेनेतरबाधायोगात ॥
अस्तु तर्हि शून्यतैव परमं निर्वाणमिति चेन्न, सा हि यद्यमिद्धा, कथं तदवशेषमपि विश्वमभिधीयते, वाङ्मात्रस्य मर्वत्र सुलभत्वात्। परतश्चेत् सिद्धा, परोऽप्यभ्यपगन्तव्यो ग्राह्यलक्षणं चावर्जनौमिति। म च परी यदि संवृतिरेव, विश्वशून्यतयोन कश्चिदिशेपः, कथं तदप्यवशिष्यत। असंवृतिरूपश्चेत परः, परत एव तस्य सिद्दावनवस्था । स्वयमसिइश्चेत्, कथं शून्यत्वमपि माधयेत् । स्वतः सिद्दश्चेत्, आयातोऽमि मार्गेण ।
शाङ्क • टौ । माध्यमिकमलं द्वितीयं पक्षमाह । अस्तु तो ति । परमं निर्वाण ज्ञानस्यापि लोपात् । यथा दोपम्य निर्वाणतो महान्धकार इति भावः ।
(2) न चेत्यादिना इति ३ पु. पा० ।
For Private and Personal Use Only
Page #519
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०२
यात्मतत्त्वविवेके सटौके
बाह्यज्ञानयोरभावे न कुतोपि भौतिरिति परमा निर्वृत्तिरित्यर्थ इत्यन्ये ।
शून्यतायां यदि प्रमाणमस्ति तदा न शून्यता । यदि च न प्रमाणं तदा पूर्णतया किमपराद्धमित्याह । मा हौति । परत इति। प्रमाणादित्यर्थः। भिन्नाया एव शून्यताया ग्रहणे मिद्धमस्य या ह्यलक्षणमित्यर्थः। ननु न प्रमाण परशब्देनोच्यते किं तु सम्वतिस्तथा च न ग्राह्यलक्षणं न वा शून्यताभङ्ग इत्याह । म चेति । सम्बत्या विश्वम्यापि विषयौकरणादित्यर्थः । कथमिति । शून्यतावादिनः सम्वृ तेरभ्युपगमे शून्यताक्षतिग्वेत्यर्थः । असम्वृतौति । प्रमाणान्तरापेक्षायामनवस्थेत्यर्थः । स्वयमिति । अनवस्थाभयेन प्रमाणे न प्रमाणान्तराननुमरणे मूलपर्यन्तममिद्धेरित्यर्थः । स्वत इति । स्वप्रकाशत्वादेव शून्यतामिडौ नानवस्थेत्यर्थः । अत्र तटस्थो वेदान्ती खमतपर्यवमानमालोच्याह । आयातोमोति ॥
भगौ• टौ. । माध्यमिकमतमाह । अस्विति । तथा च बाह्यज्ञानयोरभावे न कुतोपि भौतिरिति परमा नितिरित्यर्थ:: मर्वशून्यतापक्षे शून्यताग्राहकमानम्यापि शन्यत्वान्न तसिद्धिः, मानं विनापि तमिद्धावविशषेण पूर्णव किं न म्यादित्याह । मा हौति । अथ तबाहकमशून्यम्, न तहि सर्वशून्यता, तन्मानजन्या बुद्धिाहिका ग्राह्या च शून्यतेति, तद्वत् परमार्थमत्यपि विश्वम्मिन विषयविषयिभावः म्यादित्याह। परतश्चेदिति । सम्बतिः बुद्धिः। तथा च तद्वदन्यत्रापि विषयविषयिभावः स्यादित्याह । विश्वेति ।
For Private and Personal Use Only
Page #520
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः।
श्रमम्पत्तिरूपम्य यदि मिद्धिः परतः, तदा तसिद्धिरपि परतएवेत्यनवस्थेत्याह । असम्वृत्तौति । ननु बुद्धिरूप: परः, म च पकाश इति नानवम्यत्याह । स्वत इति । अत्र तटस्थो वेदान्याह । श्रायातोऽमोति । मार्गण, वेदान्तिनां स्वप्रकाशब्रह्मादेतपक्षम्य निदोषत्वादित्यर्थः ॥
रघ ० टौ ० । सर्वशून्यतावादी माध्यमिकः प्रत्यवतिष्ठते । अस्तु तोति । हेयोपादेयतत्साधनविरहे द्वेषभयरागादिविरहात् परमा निर्वृतिः । तमेनं वेदान्तिनयेन निराकुरुते । मा हौति । अमिहत्वाविशेषादिश्वमेव किं न स्यात् ! परोपीति । परः प्रमाणान्तरम् । तथाच क्व मर्वशून्यत्वम् । अवर्जनीयमिति । शुन्यताप्रमाणयो विषयविषयिभावाङ्गीकारेणेत्यर्थः। सम्वृतिर्विकल्पः । कथं तदपि शून्यत्वमपि कथमवशिष्यते । विश्वम्य सम्वतिमिद्धत्वात् । अमंतिरूपोऽनुभवरूपः । कथमिति । श्रमिद्धेनैव शून्यतामाधने वा विश्वमेव किं न माधयेत् । मार्गेण औपनिषदेन ॥
-
तथाहि । स्वतः मिडतया तदनुभवरूपम्, शून्यत्वादेव च न तस्य कालावच्छेद इति नित्यम्, अत एव च न देशावच्छेद इति व्यापकम्, अत एव तन्निधर्माकमिति विचारास्पृष्टम्, तस्य धर्मधर्मिभावमुपादाय प्रत्तेः, अत एव विशेषाभाव इत्यदैतम, प्रपञ्चस्यापारमार्थिकत्वाच्च, निष्प्रतियोग्रिकमिति विधि
For Private and Personal Use Only
Page #521
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५०४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
रूपम्, अविचारितप्रपञ्चापेक्षया तु श्रन्यमिति व्यव - हारः । तथापि प्रपञ्चशून्यस्यानुभवमाचस्य प्रपञ्चेन सह कः सम्बन्धः, न च नायं प्रकाशत इति चेत्, वस्तुगत्या न कश्चित् संवृत्त्या तु गगनगन्धर्वनगरयोराधाराधेयभाव इव विषयविषयिभावः, स च यथा नैयायिकैः समर्थयिष्यते तथैव, वेद्यनिष्ठस्त्वसावस्मिन् दर्शन इति विशेषः । अविद्यैव हि तथा तथा विवर्त्तते यथा यथाऽनुभाव्यतया) व्यवहियते । तत्तन्मायोपनौतोपाधिभेदाच्चानुभृतिरपि भिन्नेव व्यवहारपथमवतरति गगनमिव स्वप्नदृष्टघटकटाहकेाटरकुटोकोटिभिः । तदास्तां तावत् किमार्द्रकवणिजो वहित्रचिन्तया ।
शङ्क० टौ० । वेदान्तो स्वमतमुपम्करोति तथाहौति । अनुभवरूपं स्वप्रकाशज्ञानात्मकम् । शून्यत्वादिति । प्रपञ्चम्य मिथ्यात्वादित्यर्थः । नित्यं विज्ञानमानन्दं ब्रह्मेति श्रौतं नित्यत्वं कालस्य कालोपाधनाञ्चासत्त्वादेव न तदवच्छेद एतावतैवोपचरितमित्यर्थः । श्रत एवेति । शून्यत्वादेव देशाभावादित्यर्थः । तस्येति | विचारस्येत्यर्थः । विशेषाभावो वैधर्म्याभावस्तदभावाच्चान्योन्याभावाभाव इति द्वैताभाव इत्यर्थः । म च ब्रह्मात्मक एवेति भावः । ननु प्रपञ्चभिन्नत्वात्तनिषेधरूपमेव तन कथमत
( १ ) ऽनुभवनीयतया इति ३ पु० पा० ।
For Private and Personal Use Only
Page #522
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्याभङ्गवादः ।
५०५
पाह। प्रपञ्चम्येति । ब्रह्मभिन्नत्वं यदि परमार्थमद्भवेत् तदा तत्प्रतियोगिकनिषेधरूपता म्यात् न त्वेव मित्यर्थः । तर्हि मति स्वप्रकाशज्ञाने शून्यत्वाभिधानं कथमित्यत आह । अविचारितेति । ज्ञानभिन्नं किमपि नास्तीत्येव शून्यतेत्यर्थः । तथापीति । विषयवियिभावम्य वयाऽनभ्युपगमादिति भावः । वस्तुगत्येति । तस्यापि प्रपञ्चान्तर्गतत्वादित्यर्थः । व्यवहारं ममर्थयति। मम्बत्यति । ननु विषयविर्षायभावः क. इत्यत आह । म चेति । वेद्यनिष्ठ इति। तेन प्रपञ्चेन महेव निवर्तत इत्यर्थः । न च नैयायिकानामिव जाननिष्ठः ज्ञानस्यापारमार्थिक प्रपन सम्बन्धाभावादिति भाव । अम्मिन दर्णने वेढान्तदाने । नन्वेवं घटपटादौनां घटज्ञानपटजानादौनां च कथं भेदाभिमान इत्यत पाह। अविद्यव होति । अनाद्य विद्यावशात्तथाऽनुभव इत्यर्थ: । एक एवानुभवो ब्रह्मात्मकः कथमविद्यावशादपि भेदन भामतामित्यनुपपत्तिं दृष्टान्तेन निरस्यति । गगनमिवति । तदास्तामिति । ददानौं योगाचारमनिरासाय प्रवृत्तोऽहं वेदान्तिमतमग्रे निराकरिष्यामौत्यर्थः । वेदान्तिमतम्य मुनिरमत्वमुपहासेन दर्शयति । किमिति । वहित्रम्य चिरमाध्यत्वमा कम्यापि च निवर्त्तनौयत्वं यथा तथा योगाचारमतस्य दुर्निरमत्वमस्य तु सुनिरसत्व मित्यर्थः ॥
भगौ• टी० । तेषामेव मतं प्रपञ्चति । तथाहोति । खप्रकाशतया तज्ज्ञानरूपमित्यर्थः । एवं श्रौतं नित्यत्वादिव्यपदेश
For Private and Personal Use Only
Page #523
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५. ०६
www.kobatirth.org
आत्मतत्त्वविवेक मटाक
Acharya Shri Kailassagarsuri Gyanmandir
कालावच्छेदकानामुपाधीनाम
ममर्थयति । शून्यत्वादेवेति । भावादेव ब्रह्मणि न कालावच्छेद इति नित्यत्वमुक्तं श्रुतौ वस्तुत न तत्र धर्मः कश्चिदित्यर्थः । अतएव देशस्य शून्यत्वादेव विशेषाभावः भेदरूपधर्माभाव इत्यर्थः । प्रपञ्चो ज्ञानभित्र घटादिः । श्रविचारितेति । मत्त्वामत्त्वाभ्यामनिर्वचनीयघटाद्यपेचयेत्यर्थः । ननु प्रपञ्चः प्रकाशत इत्यनुभवसिद्धम्, तस्य जानान्तरप्रकाश्यत्व देनापत्त्या ब्रह्मप्रकाश्यतायां ब्रह्मवत् प्रपञ्चोपि वास्तवः स्यात्. ब्रह्मणश्च प्रमाणत्वाद्ग्राह्यलक्षणं चावर्जनीयमित्याह । तथापौति । ब्रह्मण: स्वात्मनि धर्म्मिणि प्रमाणत्वेपि बाधकात् प्रपञ्चांशे भ्रमत्वमेवेत्याह । वस्तुगत्येति । सम्वृत्त्या विति । यथा तयोराधाराधेयभावो न तात्त्विकस्तथाऽस्माकं मम्वृत्त्या विषयविषयिभावोपीत्यर्थः । वेद्यनिष्ठ इति । अस्मिन वेदान्तनये । म विषयविषयिभावः । वैद्यनिष्ठः, न तु नैयायिकानामिव ज्ञानात्मक त्रह्मणा पारमार्थिकेनापारमार्थिकप्रपञ्चम्य मम्बन्धाभावादित्यर्थः । श्रविद्येवेति । ज्ञानासम्बन्धेपि प्रपञ्चम्य प्रपञ्चमम्बन्धिताव्यवहारो न मत्यः, किन्त्व विद्यानिबन्धन इत्यर्थः । ननु घटज्ञानपट ज्ञानयोर्भेदव्यवहारो न स्यात्, ब्रह्मणो निरूपकस्याभेदादित्यत श्राह । तत्तदिति । श्रविद्यात एकमपि तत्तद्विषयोपधानेन भिन्नमित्र भामत इत्यर्थः । तदयं वेदान्तिपक्षो नेदानों दृष्यते श्रप्रमत्तत्वात् ज्ञानभिन्नं ग्राह्यमलौकमित्यभ्युपगमाच्च, योगाचारमतनिरामस्यैव प्रकृतत्वादित्याह । तदास्तामिति ॥
For Private and Personal Use Only
Page #524
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
रघ० टौ ० । औपचारिक नित्यत्वादिव्यवहारं ममर्थयति । शून्यत्वादेवेत्यादिना । शून्यत्वात् द्वितीयविरहात् । ननु बाध्योपि तावत्प्रपञ्चः प्रकाशते, प्रकाशश्वाम्य यदि ज्ञानान्तरं ? तदा द्वैतापत्तिरथ ब्रह्मैव, तदा यथार्थानुभवम्य ब्रह्मणो विषयत्वात् प्रपञ्चस्य पारमार्थिकत्व प्रसङ्ग इत्याशयेन पृच्छति। तथापौति । वस्तुतः प्रपञ्चः प्रकाशत इत्येव न, पाविद्यकम्तु तथा व्यवहार इति परिहरति । वस्तुगत्येति । मंवृत्त्या अविद्यया । वेद्यनिष्ठ इति । प्राविद्यकम्य श्राविद्यकप्रपञ्चमम्बन्धम्य च तम्य परमार्थमति ब्रह्मण्यमम्भवादिति भावः । घटपटाद्यनुभवभेदव्यवहारं ममर्थयति । तत्तदिति । एवं च प्रपञ्चवत्तम्याऽऽविद्यक प्रकाशान्तरखौकारेपि न चतिरित्यपि मन्तव्यम् । अथ निरम्यन्त शून्यतामोपनिषदा दंतवादिनम्तु कथम् । तथैव । तथाहि, अमिद्वैव चेच्छन्यतोपेयते किमपराई व्यवहारसिद्धया पूर्णतया । अनुभवबलादिति चेत्, तदिदं विपरौतम् । न खल्लु स्वप्नपि शून्यता स्वारमिकम्य कम्याप्यनुभवम्य गोचरोऽपि तु पूर्णतव, अनुभवोपगमे च के नाम शून्यता । प्रपञ्च बाधकादिति चेत्, न, प्रागव दत्तोत्तरत्वात् । अपि च किमिदं शून्यत्वं नाम ?। अभाव दति चेन्न, अविरोधात् । मार्वदिको भाव इति चत्, तथाप्यविरोध एव, क्वचित् कम्यनिदभावोपगमात् । मार्वचिक इति चेत्, तथापि तथैव, एकेन मम्वन्धेन मतोऽपि मम्बन्धान्तरेणामत्त्वोपगमात् । मर्वेण मम्बन्ध नेति चेत्, कम्याभाव इति वक्रव्यम् । सर्वेषामिति चत्, मर्वकालदेशसम्बन्धप्रतियोगिनामुपगमेपि शन्यतैवेति महदाश्चर्यम् ॥
For Private and Personal Use Only
Page #525
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवक मटीक
तस्मादनुभवव्यवस्थितौ अनात्मापि स्फरतीत्यवर्ज नौयमेतत् । तत्सिद्धौ तल्लक्षणमपि किञ्चिदस्त्येव । तच्च बाह्याविरोधे ज्ञानानित्यतायां तन्निष्ठमुभर्यानष्ठं वा, बायविरोधे ज्ञाननिष्ठमेव, तन्नित्यतायां तु ग्राह्यनिष्ठमेवेति । तथाहि, लक्ष्यस्तावदव विषयविधिभावः। स च प्रकाशस्य सतस्तदीयतामाबरूपः स्वभावविशेषः। स्वभावत्वादेव च नोपकारान्तरमपेक्षते, तन्मात्रौयत्वादेव च नान्यदौयः ।
शाङ्क टौ । तम्मादिति। बाह्यम्घालोकवपि तदनुभवम्ताव-- दम्ति, तथा चानात्मा म्फरतौति त्वया स्वो कर्तव्यमिति प्रकाश मानत्वादौना हेवनामनैकान्तिकत्वादिति भावः । तत्मिद्धाविति । अनात्मस्फुरणमिद्धवावित्यर्थः । तलक्षणं ग्राह्यललाम । बाह्या विरोधे बाह्यपारमार्थिकले। तनिष्ठमिति। जाननिष्ठ मित्यर्थः । उभयनिष्ठ मिति । ज्ञानज्ञेयनिष्ठ मित्यर्थः । एतच्च मा कारविज्ञानमते । ज्ञाननित्यताया मिति। वेदान्तिपक्ष ग्राह्यनिष्ठ मेव । अन्यथा घटं जानामौति मर्वदाऽनुव्यवमायप्रमात् । इदानों स्वमतेन विषय विषयिभावमुपपादयति । तथाहौति । प्रकाशयति वदता ज्ञायतेनेनेति वा ज्ञानं जानातौति वा ज्ञानं ज्ञप्तिा ज्ञानमित्यादि ज्ञानश्रिया जानपदे कृतं विकल्पजातं निरस्तम । मत इत्यनेन शून्यता निरामः । तदीयतेति । घटज्ञानं पटज्ञानमित्यत्र षष्ठ्यर्थानुभूयमान उपपादितः, मात्रपंदन घटज्ञानम्य पटविषयताप्रसङ्गो निरम्तः, स्वभावपदेन चोपकाराद्यधौनत्वं
For Private and Personal Use Only
Page #526
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
५०६
विषयित्वस्य निरस्तम् । विशेषपदेन च ज्ञानाभावज्ञानसमवाययोः म्वरूपमम्बन्धेपि विषयत्वं निरम्तम् । नन्वतावता जानविषययोः स्वरूपं विषयविषयिभाव इत्युक्त भवति, तचातिप्रमन, चैत्रः किञ्चित् जानात्ययञ्च घट इति स्वरूपदयज्ञानेपि तदिषयताया अज्ञामादतिरिक्तव मा वाच्या, स्वरूपं च प्रतिवमग्नमित्यननुगमः । मैवम् । स्वरूपदयजानेपि तदपश्लिष्टताया अज्ञानात् । अन्यथा विषयतामादायाप्यप्रतीकारात, भवति हि चैत्रो जानाति क्वचिदस्य ज्ञानम्य विषयतेति जानतोयं घटं जानाति न वेति मन्देहः, विषयतयापि जानस्य स्वरूपमम्बन्धम्यवाभ्युपगमात् । अन्यथातिप्रमङ्गात् । अननुगमस्तु न प्रकते दोषः । अनुगतं तु तनिरूपणायोग्यत्वं तद्विषयत्वमिति । तन्मात्रीयत्वादवेति । तनिरूपणाधौननिरूपणत्वादित्यर्थः । एतादृशौ च मविषयतेच्छाकृत्योरपि, परं तु न मा स्वाभाविकौ, किं तु ज्ञानोपाधिको, ज्ञानस्य तु स्वाभाविकौति विशेषः । अत एव विषयप्रवणत्वं ज्ञानस्यैव, न तु तयोः, लक्षणमपि तदेव ज्ञानस्य । यदिच्छाधिकरणक्षणा व्यवहितपूर्वक्षणस्थितिकममानाधिकरणज्ञानम्यवेच्छा या विषयप्रतिनिबन्धनप्रयोजकत्वादेवञ्चेश्वरेच्छाया अपि स्वविषयतायां नित्य जानस्यैव नियामकत्वमिति भावः ॥
भगौ ० टौ। तस्मादिति । अनुभवबलातानभिन्नमेव तत्र भामत इत्यभ्यपगमे ग्राह्यग्राहकयोग्भेदसाधनान्यनैकान्तिकानीत्यर्थः । तच्चेति । बाह्यं पारमार्थिकं ज्ञानमनित्यमिति
For Private and Personal Use Only
Page #527
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सीक
नैयायिकपने ज्ञाननिष्ठमेव तद्विषयत्वं वाच्यम्, ज्ञाननित्यत्वे तु तस्य ज्ञाननिष्ठत्वाज्ञानामौत्यनुव्यवमायः मदेव म्यादित्यर्थः । माकारविज्ञानवादिमतम्, उभयेति । ज्ञानमर्थश्चेत्यभयम् । योगाचारमतं बाह्यति । बाह्यालोकत्वे पारमार्थिकज्ञाननिष्ठ मेव तदित्यर्थ: । माझ्यमंतम्, तनित्यतायामिति । अत्रोतव युतिः। स्वमते ज्ञाननिष्ठम्य विषयवियिभावम्य लक्षणमाह । म चेति ।
ननु कोऽयं स्वभावः । स्वम्य भावो धो वा स्वभावः स्व एव वा भावः । नाद्यः. ज्ञानम्य धर्मा घटत्वादौत्यभ्यपगमे माकारमतप्रवेशापत्तेः । नान्यः, विषयम्यापि ज्ञानात्मनि प्रवेश विज्ञानवादिमतापत्तेः, स्वरूपमात्रम्या तिप्रमनकत्वात् । स्वरूपविशेषम्य चाव्यापकत्वात् । किञ्च तदौयेति कप्रत्ययस्य तम्येदमित्यर्थऽनुशासनात् विषयमम्बन्धित्वमर्थः प्रतीयते, तद्यदि जाननिष्ठम्, तदा धटो ज्ञानविषय इति मामानाधिकरण्यधौन म्यात् । अथ विषयनिष्ठ मेव, तदा जानाग्रहेपि तद्प्रमङ्गात् । अपि च ज्ञानेन तत्प्रागभावममवाययोरपि स्वरूपमम्बन्धात्तयोरपि विषयत्वापत्तिः, घटपटोभयविषयकममहालम्बने घटत्वेन घटो विषयो न पटत्वेने ति पटत्वप्रकारकविषयतायां घटत्व प्रकारक विषयतया ममं भेदग्रहादेकमेव जानं स्वतो भिद्येत, किञ्चैव वस्तुतो घटविषयक ज्ञानवत्येव किञ्चिदयं जानातौति ज्ञाने घटे च जाते घटविषयकज्ञानवानयं न वेति मंगयो न स्यात्, ज्ञानघटस्वरूपयोनिश्चयात्, तो विषयताख्यं धर्मान्तरमेव जानविशेषणतारूपं खौकार्यम् । अथ ज्ञानजन्यव्यवहारविषयत्वम्,
For Private and Personal Use Only
Page #528
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५११
न चात्माश्रयः, विषयत्वम्य मामान्यत: मिद्धेः, अन्यथाऽऽश्रयामिद्धेलक्षणाम्येति चेन्न । उपेक्षाज्ञानाव्याप्तेः, तेन व्यवहाराजननात्, तद्योग्यतायाम्तदवच्छेदकरूपापरिचये जानात्. तत्परिचये वा तस्यैव लक्षणतापत्तेः ।
अत्राहु: । जानस्वरूपमेव विषयत्वम, न चातिप्रमङ्गः, एकजानस्वरूपम्य तदितरज्ञानानात्मकत्वात् । विशिष्य तु घटज्ञानघटयो स्तत्स्वरूपमेव तद्विषयत्वम् । ततहट जानानां प्रतिस्वं भेदेपि घटत्वेनैवानुगतधोर्दण्डत्व नेव दण्डिनाम् ।
यद्वा ज्ञानवरूपत्वपि विषयतायामनुगमो ज्ञानत्वौपाधिक एव, जानमात्रम्यैव मविषयकत्वान, प्रत्ययार्थश्च सम्बन्धम्तत्र विशिष्टबयादिजनकत्वमेव, मम्बन्धान्तराभावे तस्यैव मम्बन्धरूपत्वात्, रूपम्य ममवाय इतिवत् ममवायम्यैकत्वात् । न च ममूहा लम्बनेऽनुपपत्तिः, ममवायवदवच्छेदभेदेनैव तदपपत्तेः । नापि मंगयानुपपत्तिः, जानघटस्वरूपग्रहेपि सम्बन्धान्तरं विना तद्विशिष्टधोजनकत्वम्य तदीयत्वस्या ग्रहात् । अनुव्यवसायोल्लेखयोग्यामाधारणधांग्रहस्य प्रतिबन्धकत्वाच्च । अन्यथाऽतिरिक्त विषयतापक्षेपि तत्प्रतीतिमम्भवेनापतौकारात् । ___ यहा जानवृत्तितदनुव्यवमायकारणतावच्छेदकत्वमेव ज्ञानविषयत्वम् । न च तदनुव्यवमायम्य तद्दिषयकव्यवसायरूपतायामात्माश्रयः, मामान्यतो विषयत्वस्य ज्ञानत्वादित्य कत्वात् ।।
यद्वा जानजन्येच्छागोचरत्वयोग्यता तद्विषयता । योग्यतावच्छेदकं च तत्तत्वरूपमेवेति नोपेक्षाज्ञानाव्याप्तिः । प्रकाशस्यति
For Private and Personal Use Only
Page #529
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५१२
www.kobatirth.org
आत्मतत्त्वविवेके सीके
Acharya Shri Kailassagarsuri Gyanmandir
विच्छादिव्यावर्त्तनार्थम् । जनकज्ञानविषयोपाधिकत्वेनैव मविष
यकत्वव्यवहारोपपत्तेः ।
ननु किमत्र नियामकम्, वैपरीत्यस्यापि सुवचत्वात् । अथ नमविषयकम्, किन्तु किञ्चिदेवेत्यत्र नियामकं नात्मधर्मत्वम्, श्रदृष्टेऽतिव्याप्तः, तदज्ञानेपि तथाव्यवहाराच्च, किन्तु ज्ञानत्वम्, इच्छादौ तदौपाधिकम्, न तु वैपरीत्यम्, ज्ञाने तदमम्भवात्, उपाधित्वेनाभिमतानामिच्छादीनामग्रेतनत्वात् तेषां विषयप्रतिनियमे ज्ञानविषयत्वस्यैव नियामकत्वाच्च, उपेक्षाज्ञाने तदसम्भवाच्च, अत एव ज्ञानत्वनिबन्धन एव विषयतानुगम इति न तदर्थ - मतिरिक्तविषयताऽभ्युपगम्यते । मेवम् । किं ज्ञानविषयतेव तज्जन्येच्छाविषयता, किं वा तद्विषयक ज्ञानजन्यत्वमेवेच्छायास्तद्विषयत्वम् । नाद्यः, ज्ञाननाशे मति इच्छाया निर्विषयतापत्तेः । नान्यः, ज्ञानानवगमेष्यवगम्यमानत्वात्, जनक ज्ञानम्या नियत विषयravौच्छाया नियतविषयत्वाच्च ।
अत्राहुः । यथा घटादिना स्वसम्बन्धे ममवायस्याभेदेनैव सम्बन्धरूपत्वम्, रूपादिसम्बन्धे तु तत्त्वेन, तथा ज्ञानस्यापि घटादिना स्वसम्बन्धे स्वसम्बन्धरूपत्वमभेदेन, इच्छादिमम्बन्धरूपत्वन्तु भेदेन । मम्वयं पौर्वापर्यमम्बन्धोऽनुगतधर्मगर्भो न घटेच्छात्वादिकं जातिरस्ति, घटगोचरेच्छात्वादिनैव तत्त्वेऽन्योन्याश्रय इति चेन्न न होच्छा कारणत्वमेव ज्ञानस्येच्छा सम्बन्धरूपत्वम्, किन्तु ज्ञानस्वरूपमेव तथा, नियामको हि जन्यजनकभाव: संस्कारवत् । न चैवं जनकज्ञानोपगमे सम्न्नपि प्रयत्नो
For Private and Personal Use Only
Page #530
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
५१३
निर्विषय: स्यात्, तथा च प्रवृत्त्यनियमः स्यादिति वाच्यम् । तथापि तं करोमि न तु वेद्यौति कदाचिज्ज्ञानोपगमात् ज्ञानान्तरं तत्रोत्पद्यत इति तु तुल्यम् । तथापि प्रयत्नजनकं ज्ञानं नास्ति, तच्च सम्बन्धरूपमिति चेत्, न तद्विषयत्वेन तस्य कारणता, तद्विषयज्ञानमात्रस्यैव सम्बन्धत्वरूपत्वात् । न चैवमीश्वरेच्छादिकमविषयं स्यात्, जनकज्ञानाभावादिति वाच्यम् । यद्विषयकस्य ज्ञानस्य यद्विषयकेच्छाधिकरणचणाव्यवहितपूर्व क्षणे नियमेन यत्सत्त्वम्, तज्ज्ञानोपाधिकमिच्छायास्तद्विषयत्वमित्यस्येश्वरेच्छासाधारणस्य नियामकत्वादिति सङ्क्षेपः ।
मनु तदीयतानियामकं तेनोपकृतत्वं तष्ठिोपकारजनकत्वं वा तत्र नास्तीत्यत श्राह । स्वभावादेवेति । उपकाराधानेपि स्वभाव एव नियामक इति भावः ॥
रघु० टौ० तस्मादिति । अनुभवो हि कखिदिदं नौलमिति, कश्चिचमे नीलपीते मिथोभिने इति, न चेयं व्यवस्था ज्ञानाकारेणोपपादयितुं शक्यते दूति मतोऽस्तो वा ज्ञानभिन्नस्य भान मावश्यकमित्यर्थः । तत्सिद्धौ बाह्यग्राह्यत्वसिद्धौ । तलचणं ग्राह्यत्वनियामकम् । तच्च व्यवहारविशेषनिमित्तं ज्ञानार्थयोर्विषयविषयिभावरूपं, बाह्याविरोधे बाह्यस्य पारमार्थिकत्वे, तन्निष्ठं ज्ञाननिष्ठम् । उभयनिष्ठं ज्ञानमर्थश्चेत्युभयम् । ग्राह्यमलोकं ज्ञानं चानित्यमितियोगाचारमते प्राह । बाह्येति । ज्ञानं नित्यं प्रपञ्चस्तु अतात्त्विक इति वेदान्तिमते त्वाह । तन्नित्यतायामिति । निमित्तमुक्तं प्राक् ।
65
For Private and Personal Use Only
Page #531
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१४
यात्मतत्त्वविवेके मटौके
केचित्त घटादिव्यवहारप्रयोजकस्य तद्विषयत्वस्य नित्यज्ञाननिष्ठत्वे सर्वदा तद्द्यवहारापत्तिः, नित्यज्ञानस्वरूपानतिरिक्रम्य च तस्य मामग्रौविशेषजन्यताया वक्रमशक्यत्वात् । एवं घटविषयत्वेनानुव्यवमायदशायां पटविषयत्वेनापि तदापत्तिरित्याहु: । तच्चिन्त्यम् ।
प्रकाशस्येत्यादि। तदौयता तत्सम्बन्धित्वम् । स्वभाव: स्वरूपम् । तथा च ज्ञानस्वरूपमेव ज्ञानस्यार्थन सम्बन्धः, सम्बन्धमम्बन्धिनोश्चाभेदो न दोषाय. मर्वत्र स्वरूपमम्बन्धे तथैव कल्पनात् । मामान्यतश्च विषयता ज्ञानस्वरूपम्, घटादिविषयता तु सम्बन्धिना घटादिना अनुगता, ज्ञान विशेषा एव मंयोगविशेषा दव घटादीनां सम्बन्धाः, व्यवहारनिमित्तं च ज्ञाननिष्ठमर्थमम्बन्धित्वम्, नार्थनिष्ठं ज्ञानसम्बन्धित्वम्, अतीतानांगतज्ञानव्यवहारानुरोधादिति वदन्ति । __ दण्डपुरुषसंयोगाः ज्ञानघटविषयता दतिवच्च ज्ञानघटाविति समूहालम्बनेपि न विशिष्ट व्यवहारादिः ज्ञानविशेषम्यैव तत्र तन्त्रत्वादिति ।
अत्र वदन्ति । यदि ज्ञानस्वरूपमेव विषयता, तदा घटपटाविति ममूहालम्बनस्य पटत्वघटत्वावच्छिन्नघटपटीयस्वात्मकविषयताशालिवाङ्गमत्वापत्तिः । अथ यथा ममवायोऽनवच्छिन्न एव मत्ताया, रूपमयोगाद्यवच्छिन्नश्च रूपमयोगादेः मम्बन्धस्तथा निर्विकल्पकं ज्ञानमनवच्छिन्नमेव, मविकल्पकं तु तत्तत्प्रकारावच्छिन्नं विषयता, समूहालम्बने घटपटत्वाद्यवच्छिनं ज्ञानं घटाटेभ्रमे तु घटत्वाद्यवच्छिन्नं पटादेरित्यदोष इति चेत्, तर्हि
For Private and Personal Use Only
Page #532
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
,
घटज्ञानं जातो घट इत्येव स्यात्, न तु घटत्वेन घटज्ञानं घटत्वेन घटो ज्ञात इति, घटत्वम्य सम्बन्धकोटौ प्रवेशात्, न हि भवति नौलत्वेन नौलो घटो नौलत्वेन घटनौलिमेति, (१२) तदवच्छिन्नत्वं च यदि धम्मन्तरं तदा भाषान्तरेणातिरिक्तविषयता स्वीकारः, श्रथ तद्भयमेव, तदाऽतीतानागत विशेषणकेप्रतीकारः । अपि च यदि विज्ञानं स्वरूपेपा घटादिभिः मम्बद्धमिति तेषु व्यवहारमाधते. तदा स्वात्मनि स्वाभावे स्वकालादावप्यादध्यात्तैरपि ममं तस्य स्वरूपेण सम्बद्धत्वात् । किं च यदि विषयता तत्त्वं वा नातिरिच्यते, तदा कथं तद्विषयकेच्छा दिमामान्ये तद्विषयक ज्ञानानां कार पात्वमननुगतत्वात्, मम्बन्धत्वेन चानुगमेऽत विषय के तत्सम्बन्धान्तरशालिनि ज्ञानेऽतिप्रसङ्गः, तम्मादतिरिक्तैव विषयता, तद्विशेषास्तु प्रकारत्वादयः, एवं विषयतात्वादिकमपि । एतेन प्रतियोगित्वाधिकरणत्वादयो मप्तपदार्थोप्रवादस्तु वैशेषिकप्रसिद्धिमनुरुयैव । श्रथैवं सम्बन्धानन्येऽनवस्था स्यात्, स्यादेव यदि क्वचिदपि स्वरूपमम्बन्धेन न प्रतौकारः, अन्यथाऽनुपपत्तेर्दुर्वारत्वात् मा च ज्ञाननिष्ठा ज्ञानस्य च नियतकार्यजनकतावच्छेदकतया कल्पनीया, तत्प्रतियोगितया चार्थे विषयव्यवहारः ।
व्याख्याताः ।
परे तु विषयत्वविषयित्वे भिन्ने एवार्थज्ञानयोः प्रतियोगि
त्वानुयोगित्वे व भावाभावयोरित्याजः ।
(१) नौलमिति २ ५० पा० ।
५१५
For Private and Personal Use Only
Page #533
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीक
यत्त तहोचरव्यवहारजनकत्वमेव तद्विषयत्वमिति, तत्रास्ता व्यवहारस्य तगोचरत्वविचारः, किञ्चिदेव विज्ञानं क्वचिदेव व्यवहारमाधत्ते नान्यत्रेत्यत्र नियामकं वक्रव्यम्, जनकत्वं च न फलोपधानम्, सर्वत्र तदभावात् । नापि योग्यता, अवच्छे दकानिर्वचनात् । इत्थं च स्वभावेति स्वीयभावार्थक, प्रकाशम्येति इच्छादिनिरासायेत्युत्तरग्रन्थानुरोधेन वर्णयन्ति ।
वस्तुत इच्छादयोपि मविषयका एव । तेषां जनकज्ञानोपाधिक मविषयत्वमिति चेत्, जनकज्ञानविषयत्वं जनकं ज्ञानं वा न तद्विषयत्वम्, अतिप्रमङ्गात्, ईश्वरेच्छादावभावाच्च । अथ यद्विषयत्वेन ज्ञानस्येच्छाजनकत्वम् तद्विषयकं ज्ञानमेव तद्विषयत्वमिति चेत्, न तोश्वरेच्छादिकं मर्वविषयं स्यात्, मर्वविषयत्वे ने छाद्यनुत्पादकत्वात् । स्थाच सुखादीच्छाया अपि दुःखाभावादिविषयत्वम् । अथ यविषयकज्ञानस्य यविषयकममानाधिकरणेच्छादिममयाव्यवहितपूर्वममये तादृशेच्छादिममये वा नियमतः सत्त्वं तद्विषयक ज्ञानमेव तथा। सुवचश्च महाप्रलयाव्यवहितपूर्वक्षण एवेश्वरेच्छाधिकरणसमथाव्यवहितपूर्वः समय दति चेत्, तर्हि पाकादौछाया दृष्टमाधनतादिविषयतापि स्यात्, न स्याच्च कृतेः पाकादिविषयत्वं. तदव्यवहितपूर्वक्षणे पाकादिज्ञानान्तरे मानाभावात् । म्याचे छाया: कृत्यत्पादममये निर्विषयत्वम्, इच्छानन्तरं तादृशं जानं तदनन्तरं कृतिः, तदनन्तरं तादृशं ज्ञानान्तरं किं वा युगपद्योग्यात्मगुणदयोत्पादमुपेत्येच्छा कृत्युत्पादममये नियमतस्तादृशं ज्ञानान्तरं कल्पनीयमिति चेत्, तर्हि लाघवात् संस्कारे गत्यन्तराभावाच
For Private and Personal Use Only
Page #534
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः।
तेषां स्वतः मविषयत्वम्यैव कन्पयितुमुचितत्वात्, बाधकाभावात् । एतेन किमस्माकमनुगतरूपविवेचनेन, किञ्चित् ज्ञानं काचिद्वा तद्विषयता कस्य चिदिच्छादेविषयत्वमिति परास्तमिति कृतं पल्लवितेन ।
किमस्य फलमिति प्रश्नप्रसङ्गपि बहिस्तहोचरव्यवहारप्रवृत्तिरान्तरमपि तेन ज्ञाननिरूपणम् । कुतोऽयमोहगित्यनुयोगेपि सामग्रौशक्तिरेवोत्तरं कार्यकारणवत्। अन्यथा तचाप्युपकारान्तरापेक्षायामनवस्था, तदनपेक्षायां (वा) माधारण्यं केन वार्यम् । तेन तदेव क्रियते, अनेनाप्येतदेव विषयौक्रियत इति विवेचनौयम् । विषयौक्रियत इति कोऽर्थः, क्रियत इत्यपि कोऽर्थ इति विचारणीयम्, कार्योत्पादनमेव करणं, तदौयतयोत्पत्तिरेव विपयोकरणमिति विवेचनौयम् । उपकारन्तु यथाऽत्र विज्ञानस्वरूपातिरिक्तो नास्ति. तथाऽत्रापि कार्यस्वरूपातिरिक्तो नास्तीति प्रतिसन्धेयमिति। __शङ्क० टी० । किमम्येति । विषयविषयिभावमम्बन्धम्य कि फलमित्यर्थः । फलमन्तरेणार्थक्रियाजनकत्वरूप मत्त्वमेवाम्य न म्यादिति भावः । बहिर्यवहार एव फल्लमन्तरेऽपि ज्ञाननिरूपणमित्याह । बहिरिति । यद्यप्यपेक्षाज्ञाने बहिष्फलं नास्ति ज्ञान
(२) वार्यत इति ३ घु० पा० ।
For Private and Personal Use Only
Page #535
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१८
आत्मतत्त्वविवेके सटीक
वाधाविरामे चान्तः फलं नास्ति, तथापि स्वविषयविषयकमंस्कारोत्पादनमुभयत्रापि फलमित्यर्थः। ईदृगिति । नियविषय इत्यर्थः । मामग्रौति । स्वकारणबलानियतविषयमेवोत्पन्नमित्यर्थः । स्वप्रकाशेऽपि मामग्रौ शतरेव त्वया नियामकत्वोपगमादिति भावः । कार्यकारणवदिति । यथा कार्यम्य ताद्र प्ये कारणमेव नियामकमित्यर्थः । अन्यथेति । यदि कारण न कार्य कश्चिदपकारः प्रतिनियमं प्रत्याधीयत इत्यभ्यपगम्येत तदोपकाररूपेपि कार्यं स्यादपकाराधानमित्यनवस्था म्यादित्यर्थः । माधारण्य एकस्यैव सर्वकार्यकारित्वम् । पृर्वपक्ष्याह । नेनेति । मिद्धान्याह । अनेनापौति । पूर्वपक्ष्याह । विषयौ क्रियत इति । मिद्धवान्याह । क्रियत इति । पूर्वपक्ष्याह । (विषय)कार्यति । मिद्धान्याह । तदौयतयेति । ननु तथापि विषयप्रतिनियम प्रति कश्चिदपकारोऽभ्युपेय एवेत्याह। उपकारस्त्विति । उपकारान्तरेऽनवम्याया उक्रत्वादिति भावः । कारणस्वाभाव्यमेव प्रतिनियतविषयकज्ञानोत्पत्ती नियामक, ज्ञानस्वाभाव्यमेव तन्मात्रविषयतायामिति मिद्धान्तप्तार प्रतिवन्दिमुखेन द्रष्टव्यम् ।
भगौ• टौ. । किमम्चेति । फल्नं विनाऽर्थक्रियाजनकत्वलक्षणं मत्त्वं न स्यादित्यर्थः । बहिस्तगोचरप्रवृत्तिः फलम, अन्तम्तेन विषयण मह ज्ञाननिरूपणं फलमित्यर्थः । ईदृक् नियतविषय इत्यर्थः । कार्यति । तया मामय्या तदेव जन्यत इति यथेत्यर्थः । तत्रापि कार्यकारणाभावेपौत्यर्थः । माधारण्यम् अनियतकार्य
For Private and Personal Use Only
Page #536
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
५१८
कारित्वमित्यर्थः । तेनेति पूर्वपक्षिणो वचनम् । अनेनेति सिद्धान्तिनः । विषयौति । श्रनेनेदं विषय कृतमिति धौबलादतिरिक्तं विषयत्वमङ्गौ कार्यमित्यर्थः । क्रियत इति मिद्धान्तिनो वचनम् । कार्येति पूर्वपचिणः । तदीयतयेति सिद्धान्तिनः ॥
०
रघु० टौ । फलम् प्रयोज्यम् । प्रश्नप्रसङ्गपीति । कार्याननुगुणत्वेपि सत्त्वाविरोधादिति हृद्यम् ॥
अतण्व कार्यकारणभावोऽप्युपेक्षितव्य इति तु महत्साहसम्, तथा सति हि स्यादेव न स्यादेवेत्याद्यापद्येत, तथा च प्रकाशतमसोरन्यतरस्य कौटस्थ्यप्रसङ्गः । सांवृतोऽस्त्विति चेत्, विषयविषयिभावोऽप्येवमस्तु, यदि विषय कार्ययोर्बलवतौ बाधेति सांवृतः नोचेदेवमिति इयौ गतिः ।
शङ्क० टौ० । उपकाराधानेऽनवस्था तदनाधाने च साधारमित्येतस्मादेव दोषात् कार्यकारणभाव एव वयं विप्रतिपद्यामहे, किं तदृष्टान्तेन विषयविषयिभावसाधनमित्याशङ्क्याह ।
अत एवेति । माहममेव दर्शयति । तथा मतीति । स्यादेवेति । नित्यं स्यादित्यर्थः । न देवेति । अलोकं स्यादित्यर्थः । कारणराहित्यम्य नित्यत्वा लौकत्वान्यतरव्याप्यत्वादन्यतरापादनम्, यथा देवदत्तस्य ग्टहामत्त्वं मरणान्यत्रमत्त्वान्यतरव्याप्यत्वादन्यतरा
For Private and Personal Use Only
Page #537
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२०
आत्मतत्त्वविवेके मटौके
पादकमिति भावः । अपव्याख्यानमन्यत् । कार्यकारणभावाभावेपि विपक्षदण्डमुक्का विषयविषयिभावाभावे विपक्षदण्डमाह । तथा चेति । विषयविषयिभावाभावो यदि ज्ञानाभावाधीनस्तदा तमःकौटस्थ्यं विषयाभावाधौनश्चेत्तदा प्रकाशकौटस्थ्यम् जगतामान्ध्यमेव तम: । ननु कार्यकारणभावं नाबजानौमहे, येन स्यादेव न स्यादेवेति वा म्यादपि तु माम्वतोस्तोत्याह । माम्वत इति । द्वयी गतिरिति । बलवति बाधके माम्वतत्वममति बाधके वास्तवत्वमित्यर्थः ॥
भगौ० टी० । अत एवेति । उपकारानुपकारयोरनवस्थामाधारण्यदोषादेवेत्यर्थः । तथा मतौति ।
ननु चाहेकवेनैकेन व्याप्येन विरुद्धं व्यापकद्वयं कथमापाद्यते, न ह्येक मिथो विरोधिद्वयव्यापकम् ।
अत्राहुः । एतत्कालौनोत्पत्तिको ऽभावो यद्येतत्पूर्वकालानपेक्षोत्पत्तिकः स्यादेतत्पूर्वकालोनः स्यात् मकलकालावृत्तौदं कार्य यदि निरपेक्ष स्यात् किञ्चित्कालावृत्तित्वे मति किञ्चित्कालवृत्ति न स्यादित्यापादनार्थः । नन कार्यकारणभावभावे बाधकमत्त्वेऽपि विषयविषयिभावमत्त्वेन किञ्चिदाधकमिति ब्रयात्तत्राह। तथा चेति । प्रकाशो ज्ञानम् । तमो बाह्यम् । बाह्यं यदि ज्ञानत्वप्रयोजकप्रयोज्यं स्यात् जानजातीयं स्यात्, एवं ज्ञानेपि बाह्यजातीयत्वमापाद्यम् । तदनयोनिबाह्ययोर्मध्येऽन्यतरकोटस्यमेकस्य मदा मत्त्वं स्यादित्यर्थः ।
For Private and Personal Use Only
Page #538
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५२१
यदा विषयाभावाद्वा विषयविषयिभावाभावो विषय्यभावाहा । प्राधे प्रकाशस्यैव मत्त्वम्, अन्त्ये विषयस्यैव मत्त्वमित्यर्थः। ननूभयाभावात्तदभात इति शून्यत्वमेव स्यात्, ज्ञानविषययोर्व्यवहारथ माम्वतो न वाम्तव इत्याह । भाम्वत इति ॥
रघ ० टौ । म्यादेवत्येवकारेण प्रागमत्त्वस्य न म्यादेवेत्येवकारेण कादाचित्कत्वस्य व्यवच्छेदः । श्राद्य अनादित्वं, अन्ये चालोकत्वम् । मतभेदेन चेदम् । एकदेशोत्कीर्तनेन निखिलमेव कुसुमाञ्चलावभिहितं म्मारितम् । मामान्यतोऽभिहितं बाधकं प्रकृते विशेषे योजयति । तथा चेति । प्रकाशस्य कारणानपेक्षत्वे यद्यनादित्वं तदाऽनादेर्भावस्याविनाशित्वात् प्रकाशस्य ज्ञानस्य कौटस्थ्यं मार्वदिकत्वं स्यात्, यदि चालोकलं, तदा तममो जानाभावस्य कौटस्यं स्यादिति क क्षणिकविज्ञानवादः ।
यत्त कार्यकारणभावाभावे बाधकमुक्का विषयविषयिभावे तदाह । तथा चेति । तमो बाह्यम् । कौटम्यम् एकशेषः । विषयम्याभावाद्यदि तदभावस्तदा प्रकाशम्यैव मत्त्वं, अथ विषयिणोभावात् तदा बाह्यम्यवेत्यर्थः, अथो भयाभादस्तदा शून्यतैवेति भाव दति । तत्पूर्वापरग्रन्थसन्दर्भाबोधविजम्भितम् । मावृतोऽस्तु कार्यकारणभाव इत्यनुषज्यते । इति द्वयोति । यद्युभयत्र बलवदाधक, तदोभयोरपि मांवतत्वम्, अथ तदभावस्तदा वास्तवत्वमित्यर्थः ।।
66
For Private and Personal Use Only
Page #539
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२२
यात्मतत्त्वविवेक मटौके
___ तदत्र तत्त्वम् । न तावद्भयनिष्ठं लक्षणम्, मतोऽसतो वा स्थिरस्यापि स्फरणात्, । न च ज्ञाननित्यतायां पारमार्थिकबाह्यनिष्ठम् सत्कार्यवादव्याहत्तेः साङ्ख्यप्रक्रियाविध्वंसात। न खल्लु पूर्वापर(पूर्व)तिरोभावाविर्भावावन्तरेण विचारस्याप्यवमरः। नाप्यलोकग्राह्यतया क्षणिकज्ञाननिष्ठमिति, तुच्छस्य विशेषाभावात्, ज्ञानस्य च निराकारत्वात्, अन्यवाप्य(प्र)सिद्धेरारोपयितुमशक्यत्वात् । ___ शङ्क. टौ० । मिळू स्वपक्ष पारियेण द्रढ यति । तदवेति । बौद्धमते विषयवियिभाव निरस्यति । न तावदिति । उभयनिष्ठतायां विषयस्थैर्य तत्प्रतिबद्ध स्वभावं ज्ञानमपि स्थिरं म्यादिति दोषः । माझ्यपक्षे तदनुपपत्तिमाह । न जानेति । बुद्धेनित्यत्वात् तत्परिणामो ज्ञानमपि नित्यं विषयास्त्वा विर्भवन्ति तिरोभवन्ति चेति विषयनिष्ठेव विषयता, तेन न मर्वदा विषयप्रकाश इति माङ्यमत, तच तदा म्याद्यदि मत्कार्यवादः स्यात् म च निराकृत एवेत्यर्थः । मत्कार्यबाद निरामे यतिमाह । न खल्विति । विचारेण ह्यपूर्व ज्ञानमुत्पाद्यं पूर्वञ्च नाश्यं अन्यथा म निष्फल एवं स्यादित्यर्थः । योगाचारमतं निराचष्टे । नापौति । नौलपौतादौनामलोकत्वे जानमेव केन विशष्यमित्यर्थः । ननु स्वाकार एव जानं विशिव्या दित्यत आह । ज्ञानस्य चेति । नन्वारोपितेन नौलधवलादिना ज्ञानं विशिव्यतां रकः स्फटिक इतिवदित्यत आह । अन्यत्रापति ॥
For Private and Personal Use Only
Page #540
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाद्या धमङ्गवादः
भगो टौ । पर्वा तकन्येचन्यत्र बाधकात् स्व पक्ष द्रढ यति । न तावदिति । ज्ञान विषयश्चटमयम। विषयम्य क्षणिकत्वे ज्ञानविषयौ मियः मम्बद्धावेवोत्पन्नावित्भयविषयकवलक्षणमत्त्वपि मतोऽमनो वा स्थिरम्य विषयत्वात्तत्कालोत्पन्नं ज्ञानमेव विषषमम्बद्धरूपमुत्पद्यत इति तनिष्ठमेव तन्न क्षणमित्याह । मत इति । यदि जानं नित्यं म्यात्तढा विषय एव तत्सम्बद्धरूप प्राविर्भवतीति मायराद्धान्तः म्यात्, न चवम्, तत्परिभाषा निरामादित्याह । न चेति । पर्वापरत्यत्र तिरोभावाविर्भावाभ्यां यथामत्य मन्वयः । नापोति ! निराकारत्वाद्धौनां विषयकृत एव विशेषः, अलौ के च विशेषो नास्तोत्यलोक विषयज्ञानयोरविशेषप्रमङ्ग प्रत्यर्थः । ज्ञानम्येति । भाकार विज्ञानपक्षे आकारोपि विशेषकः म्यान्निराकारपक्ष तु नोपि नास्तीत्यर्थः । न चान्यत्राकार: मिद्धो येनालौ के तदारोप: म्यादित्याह । अन्यत्रापौति । प्रमितस्यैवारोपादित्यर्थः ।।
रघ० टौ. । ज्ञानज्ञेययोर्विषयित्वविषयत्वे जेयज्ञानयोश्च तन्निरूपकत्व इति ज्ञेये विषयत्व जाने च तन्निरूपकतामात्रम्, नचापि जयं पारमार्थिकमलोक र ज्ञानं नित्यमनित्यं चति मतानि पारमार्थिकग्राह्य निरूपितमनित्यज्ञाननिष्ठं विषयित्वमिति कण्ठरवण कल्लतश्च स्वमत व्यवस्थापयितुं निरम्यति। न तावदिति । लक्षणं व्यवहारनियामक रूपम् । क्षणिकयो: महोत्पन्नयोजय
----
-
---
(१) मन्य वर्तमानम्य अमतोऽाताना गतम्य इत्यधिक २ पस्तक
For Private and Personal Use Only
Page #541
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२४
आत्मतत्त्वविवेके सटीक
ज्ञानयोर्विषयित्वविषयत्वे सम्भवत इत्यत आह । स्थिरम्यापोलि। तथा चावण्यके ज्ञाने विषयित्वे ज्ञेयेऽतिरिक्रविषयत्व मानाभाव इति भावः । नित्यज्ञाने विषयित्वोपगमे मदा व्यवहारापत्त्या तबियामकमावश्यक क्षणिके ग्राह्य विषयत्वम्, ज्ञानस्य तु तत्रिरूपकतामात्रमिति मतं निरस्यति । न चेत्यादिना । ज्ञानस्य नित्यत्वे तदुत्पादविनाशयोरसम्भवेन विपरीतपूर्वज्ञाननिवृत्तियथार्थापूर्वज्ञानोत्पत्त्यर्थको विचारो विफलः स्यादित्यर्थः । तिरोभावाविर्भावौ विनाशोत्पादो। नापौति । विषयस्य निर्विशेषतया विषयकृतस्य निराकारतया चाकारकृतम्य विशेषस्यामम्भवेन नौलपौतादिज्ञानानां विशेषानुभवानुपपत्तारत्यर्थः । वास्तवविशेषाभावेप्यारोप: स्यात्तत्राह । अन्यत्रेति ॥
असन्त एव विशेषकाश्चकामतौति चेन्न, अमन्त इति ह्यतत्काला अतद्देशा इति वा अकिच्चिद्रपा इति वा नियतव्यावृत्तिमात्ररूपा इति वा । प्रथमे कालदेशान्तरयोः सत्त्वप्रमङ्गः। द्वितीये त्वविशेषता। तृतीये नौलस्यालोकस्यानौलव्यात्तिरूपतायामनौलानां पारमार्थिकत्वग्रसङ्गः, तेषामलोकत्वे तद्यात्यात्मनो नौलस्यानलोकत्वापत्तिः। तथाप्यलोकत्वेविशेषत्वम् ॥
शङ्क० टौ । नन्वतोतानागतानाममतामेव यथा ज्ञानविशेषकत्वं तथा नौलधवलादौनाममतामेव विशेषकत्वं म्यादत श्राह ।
For Private and Personal Use Only
Page #542
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५२५
मता
विः
।
নান
अमन्त इति। प्रथम दति। मम त्वतोतानागतादीनां कालान्तरसतामेव विशेषकत्वमिति भावः । द्वितीय इति । तुच्छत्वान्न विशेषकतेत्यर्थः । तृतीय इति । यत्प्रतियोगिका व्यावृत्तिनौ लादिम्तत्परमार्थमदित्यर्थः। तदप्यलौकमिति यदि, तदा तयावृत्तिरूपं नौलाधव पारमार्थिकमित्यायातमित्याह । तेषामिति । उभयमप्यलोकमिति यदि, तदा जानं केनविशेष्यतामिति पूर्वपक्ष एव दोष इत्याह । तथापौति ॥
भगो टौ । श्रमतव्यातिपक्षमाश्रित्याह। बसन्त एवेति । प्रथम इति । विशेषनिषेधम्य शेषाभ्यनुज्ञाफलकत्वादित्यर्थः । अविशेष: अलोकस्य जानाविशेषकत्वादित्यर्थः । अनौलं यद्यनलोक, तबाह । नौलम्येति । अथ तदलोकं तत्राह । तेषामिति । तथापौति। विरोधमनादृत्य नौलस्यालौकल्व इत्यर्थः ।
रघु० टी० । अमख्यातिनयेनाऽऽशते । श्रमन्त इति । तत्कालतद्देशयोरमन्त इत्यर्थः । नियतेति। काचिद्द्यावृत्तिरनौलमात्रात् काचिच्चापोतमात्रादित्यादिनियमः । कालेत्यादि। विशेषनिषेधम् शेषाभ्यनुज्ञाफलकत्वात्, अन्यथा विशेषोपादानवैयर्थ्यात् । अनौलव्यावृत्तेर्नोलस्यालोकत्वेऽनौलानां पारमार्थिकत्वं व्यावृत्तिप्रति. योगिनामनौलानामलौकत्वे व्यावृत्तेनौ लस्थापारमार्थिकत्वम्, विधिनिषेधयोरेकतरापारमार्थिकत्वेऽन्यतरपारमार्थिकत्वध्रौव्यस्योलस ने च द्वयोरप्यलोकत्वे न विशेष इत्याह । नौलस्येत्यादिना ॥
For Private and Personal Use Only
Page #543
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२६
आत्मतत्त्वविवे के मटी के
तेन रूपेणाविशेषत्वमेवेति चेत्, अथ विशेषः केन। नौलपौतादिनेति चेत् तत् किं ततोऽधिकम् ! अनलौक तर्हि स्यात् । अनधिकं चेत् कुतस्तेनापौति ॥
शाङ्क • टो• । ननु नौलादौनामलोकत्वेन रूपेण न जानविशेषकत्वं ब्रम इत्याह । तेनेति । तहि येन रूपेण जानविशेषकत्वं नौलादौनां तदलौकमेव वाच्यमित्याशयेन पृच्छति । अथेति । तेनापौति । अत्र विशेष इत्यनुषङ्गः ।
भगौ• टौ । नन्वलोकयोरलौकत्वेन न मिथो विरोध इत्याह। तेनेति । तदिति । तत् नौलादि ततोऽलोकादधिकं भिन्नमित्यर्थः । अमधिकमिति । नौलाद्यलौ कादनधिकमभिन्न मिति चेत्, नतो न विप्रेषकत्वं तस्येत्यर्थः ॥
रघु टौ । यथा भवतां सत्त्वेनाविशिष्टानामपि नौलपौतादीनां मिथो विशेषस्तथाऽस्माकममत्त्वेनाविशिष्टानामपि म्यादित्याशङ्कते । तेन रूपेणेति । तत् नौलादिकम् । तत: अलौकात् । अधिक भिन्नम्। अनधिकं अलौकादभिन्नं चेत्, कुतस्तेनापि विशेष इति । अस्माकं तु नौलपीतादौनां पारमार्थिकानां नौलत्वपौतत्वादिनैव विशेष इति भावः ।
वासनावाविशेषाः स्फरन्तौति चेत्, स्फुरन्तु, कः कारणे विप्रतिपद्यते, ते तु नौलादयो यद्यकिञ्चिद्रपाः,
For Private and Personal Use Only
Page #544
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः।
Acharya Shri Kailassagarsuri Gyanmandir
५२७
कथं विशेषाः, तदितररूपेणा किञ्चिद्रपत्वे तेन रूपेण किञ्चिद्रपा एवेति ब्रूमः । विचारा महतामात्रमलौकत्वमिति चेत्, तथापि भाषापरिवर्त्तनमात्रम्, विचारामहतायाः किञ्चिद्रपत्वविरोधित्वात्, अविरोधे वा त्वचा महना अपि किञ्चिद्रपा एव नौलादयः इति विचारन्य दुर्विचारत्वप्रसङ्गः तेन नौलादौनां छायामात्रस्याप्यनाक्रान्तः प्रविश वा अनिर्वचनीयख्यातिकुशिम् तिष्ठ वा मतिकर्द्दममपहाय न्याय - नयानुसारेण नौलादीनां पारमार्थिकत्वे ॥
शङ्क० टौ० । वामनेति । वामना विशेषादमन्तोपि स्फुरन्त्यतो ज्ञानम्य विशेषका भविष्यन्तौति भाव: (१) । श्रसतां विशेषकत्वमनुपपन्नमित्याह । स्फुरन्तौति । विशेषकाश्चेन्ननं सन्त एवेत्याह । ते तदितररूपेणेति । नौलादीनां यद्रूपं न भामते तेनाकिञ्चित्करत्वेपि भासमानेन रूपेण ज्ञानविशेषकत्वात् किञ्चित्करा एवेत्यर्थः। नौलादयः स्फुरन्ति ज्ञानमपि विशेषयन्ति, परं तु विचारं न महन्त इत्येतावताऽलोकत्वं तेषामिति शङ्कते । विचारेति । एतावता तुच्छत्वमेव पर्यवस्यतीत्याह । तथापीति । भाषापरिवर्त्ततुच्छ त्वचैव विचारा महत्वेनाभिधानम् । न हि किञ्चिद्रपवद्विचारासहञ्चेति सम्भवति, तेनैव रूपेण विचारमहत्वादित्यर्थः । ननु नौलादि विचारामहमपि स्यात् किञ्चिद्रपवदपि भवतु, को विरोध इत्यत श्राह । श्रविरोधेति । यदि तद्विचारेण
(१) शेष इति २ ५० पा०|
For Private and Personal Use Only
Page #545
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२८
आत्मतत्त्वविवेक सटीक
नौलादीनां स्वरूपं न ग्वण्डितं तदा तत्फलकत्वेनाभिमन्यमानो विचारो दर्विचार एव पर्यवसन्न इत्यर्थः । अत्र हेतुमाह । तेनेति । नौलादौनां स्वरूपस्य विचारेणाखण्डितत्वादित्यर्थः । प्रविश वेति । अमत्ख्यात्यभिमानं हित्वा वेदान्तिमतमालम्बस्वेत्यर्थः । तिष्ट वेति । नैयायिकमतमालम्ब स्वत्यर्थः ॥
भगौ० टौ। नन्वलोकज्ञानयोवैषयिकविशेषाभावेपि कारणकृत एव विशेष: स्यादित्याह । वामनेति । स्वस्वामाधारणहेतो. रित्यर्थः । तावताऽलोकज्ञानानां विषयकृतो विशेषो न समर्थित इत्याह । स्फुरत्विति । विचारेति । नामत्त्वमलोकत्वम्, किंतु मदमत्त्वाभ्यां विचारामहत्वम्, नौलादीनां तत्वमित्यर्थः । विचारामहत्वमशेषवस्तुविरोधि न वा, वाद्ये व्याघातः, विचारस्थापि विचारामहत्वात्, नौलादीनां किञ्चिद्रपविरोधश्चेत्याह। विचारामहताया इति। अन्ये, अविरोधे वेति। वस्तुमात्रविरोधप्रवृत्तम्य किञ्चिद्रपमहिष्णतया विचारस्य दर्विचारत्व प्रसङ्ग इत्यर्थः । तदेवाह । तेनेति ॥
रघु• टो। त्वदभिमतं विचारामहत्वं नौलादौनां किञ्चिट्रपतां विरुणद्धि न वा, श्राद्येऽकिञ्चिद्र पाणां नौलादीनां न विशेष इति कुतस्तस्कृतो ज्ञानादौनां विशेषः । द्वितीये तु नौलादीनां किञ्चिद्रपताबाधनाय प्रवृत्तम्य विचारस्य तत्रामामा हर्विचारत्वप्रमङ्ग इत्याह । तथापीत्यादिना ॥
For Private and Personal Use Only
Page #546
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५२६
तस्मात्,
न ग्राह्यभेदमवधूय धियोऽस्ति वृत्तिस्तदाधने बलिनि वेदनये जयश्रीः । नो चेदनिन्द्यमिदमौदृशमेव विश्वं तथ्यं तथागतमतस्य तु कोऽवकाशः ॥ १ ॥
पाङ्क० टी० । अन्यतरमतप्रवेशमन्तरेण नान्या गतिरित्यपमंहरति । तस्मादिति । ग्राह्यभेदं ग्राह्यानां नौलधवलादीनां परस्परं भेदं तस्यैवाज्ञानस्य भेदमवधय तिरस्कृत्य धियां वृत्तिविषयविषयिभावः सम्बन्धो न मिड्यतीत्यर्थः । तद्वाधन दति । ग्राह्यभेदबाधन इत्यर्थः । वेदनयो वेदान्तस्तस्य बलवत्त्वमेकमेवाद्वितीयं ब्रह्मत्यादिश्रुत्युपष्टम्भात् । ननु श्रुतिवाक्यं घटात्पटो भिन्न इत्यादिप्रत्यक्षबाधितं ग्रावप्लवनश्रुतिवदन्यतात्पर्यकमित्याह । नोचेदिति । अनिन्धं परोक्रदोषास्पष्टम् । ईदृशं यथाप्रतीयमानं तथ्यमबाधितम् । तथागतो बौद्धः ॥
भगौ• टौ । न ग्राह्येति । विषयभेदं विना न नौलपौतबुझ्योभदः, न च तं विना बुद्धेत्तिविषयविषयिभावलक्षण: मम्बन्ध इत्यर्थः । तदाधने भेदांशबाधने । वेदनये वेदान्त नये । तथ्यं पारमार्थिकं विश्वं मिद्धमतो न बौद्धमतावकाश इत्यर्थः ॥
For Private and Personal Use Only
Page #547
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३०
आत्मतत्त्वविवेके सटीके
रघु. टौ । उपसंहरति । तस्मादिति । याह्याणां नौलधवलादौनां हि भेदात् प्रतिनियततद्विषयकाणां ज्ञानानां भेदमिद्धिः, ग्राह्यभेदबाधने च जानभेदसाधकस्य प्रतिनियतविषयत्वस्याभावात् क्षणिकानेकविज्ञानधाराकल्पने गौरवात्, एकत्वे च लाघवात् बलवत्यौपनिषद नये जयश्रीः, एकमेवाद्वितीयं ब्रह्म मत्यं विज्ञानमानन्दं ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्मत्यादयो ह्यपनिषदो नित्यमद्वितीयं ज्ञानं प्रतिपादयन्तौति ॥
तवालोकं विचारासहमनिर्वचनीयं वा यमाश्रित्य जगद्गीयते स एव विचारश्चिन्त्यतां कोऽसौ कौदृशश्चेति। सतर्क प्रमाणमेव वाक्यारूढमिति चेत्, तच्चेविचारासहं, किं तेन भौतविचारकल्पेन। ___ तथाहि, केनचिनौतेन राजहारि हिरदमवलोक्य विकल्पितम्, किमयमन्धकारो मूलकमत्ति, आहोस्वित् जलवाहो बलाकान् वर्षति गर्जति च, यहा बान्धवोऽयं, "राजहारे श्मशाने च यस्तिष्ठति स बान्धव" इति परमाचार्यवचनात्, अथवा योऽयं भूमौ दृश्यते तस्य छायेति ।
दूषितञ्च, तत्र नाद्यः, शूर्पयुगलप्रस्फोटनानुपपत्तेः(१) । न द्वितीयः, तस्य स्तम्भचतुष्टयाभावात् । न तृतीयः, तस्य लगुडभ्रामणाभावात् । न चतुर्थः,
(१) नाभावात् इति ३ पु० पा० ।
For Private and Personal Use Only
Page #548
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५३१
तस्य नरशिरःशतोहिरणाभावात् । ततो न किञ्चिदिदमिति ।
किमेतावता हिरदस्वरूपं निवर्तताम्, यद्दा वरमेतस्माद्योयं सोयमिति वादो द्वितीयो भौतः। तदिचारसहमिति चेत्, एवं तर्हि स्वयमेव विलौनमलोकादिवादैः, नोत्तरप्रतीक्षणमपि ।
शाङ्क० टौ० । मतभेदेन विचारफलं दर्शयित्वा विचारस्वरूपं पृच्छति । कोमाविति । वाक्यारूढं पञ्चावयववाक्यविषयः । किं तेनेति । विचारस्य विचारामहत्वे तत्फलस्यालीकत्वादिमिद्धेर्मिथ्यात्वमिति मिलु नः ममौहितमित्यर्थः । भौतो बर्बरः । बर्बरान्तरविचारमुपदोपहमति । तथाहौति । हस्तिनि तमस्त्वं दन्तद्वये च मूलकत्वमारोपितम् । कर्ण शूर्पत्वं जवाचतुष्टये स्तम्भत्वं लाङ्गले गुण्डादण्डे वा लगुडत्वं पुरौषपिण्डेषु नरशिरस्त्वमारोप्यते । अत्र हस्तिनि मेघत्वं दन्ते बक्षाकात्वं मूचे मदक्षरणे वा वर्षणत्वं वृंहिते गर्जितमारोपितम् । यति । अत्र हस्तिनि बान्धवत्वारोपः । अथ वेति । छायायां हस्तित्वारोपो हस्तिनि छायारोपः । कर्णद्वये. शूर्पत्वं जवाचतुष्टये स्तम्भत्वं लाङ्गले वा स्मगुडत्वं पुरौषपिण्डेषु नरशिरस्त्वं भारोप्यते । योयं मोयमितौति । अवाधितप्रत्यक्षेण यथा विषयौ क्रियते तथेत्यर्थः । तदिति । मतकं प्रमाण मित्यर्थः । स्वयमेवेति । विचारस्यैवानलौकत्वात् निर्वचनीयत्वाञ्चेत्यर्थः ॥ .
For Private and Personal Use Only
Page #549
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३२
आत्मतत्त्वविवेक सटीक
भगौ० टी० । ननु ग्राह्यभेदेपि विषयस्यालोकत्वात् कुतम्तथ्यत्वमित्यत आह । तत्रेति । अलौकमप्रामाणिक, विचारामहमप्रतिरुद्धप्रमाणाविषयः, अनिर्वचनीय मदमत्त्वाभ्यां निर्वकमशक्यम् । वाक्यं पञ्चावयवरूपं तटारूढं तत्प्रतिपाद्यम । येन प्रमाणेन विचारामहत्वं तद्विचारमहं न वा, प्राधे. तच्चेदिति । तथा च तस्य विचारामहत्वमेवेति भावः । किमित्यादि । अत्र हस्तौ नौलत्वेनान्धकारतयाऽऽरोपितः, तद्दन्तद्वयं मूलकत्वेन, अग्रे म एव मेघवेन, तदेव बलाकात्वेन, मदक्षरणं वर्षत्वेन, करिच्छायोपरि दृष्टो हस्तौ छायात्वेन, तत्कर्णद्वयं शूर्पयुगलद्वयम्, जङ्घाचतुष्टयं स्तम्भत्वेन, हस्तो लगुडत्वेन, कृत्पिण्डो नरशिरस्त्वे नारोपितः । द्वितीयं शङ्कते । तद्विचारेति । तत् प्रमाणम् । एवं मति मवें विचारामहमिति न सिद्ध्यति, तस्यैव विचार महत्वादिति परिहरति । एवं तौति ॥
रघु० टौ। जगतो विचारामहत्वादिपरोवादमपाकतें पृच्छति । तत्रेत्यादि । यं विचारम् । कोऽमाविति स्वरूपे कौदृश इति प्रकारे प्रश्नः । वाक्यं न्यायादि। जगदलौकत्वादिमाधकं प्रमाणं विचारसहं न वा, अन्ये, तपेदिति । तत् मतक प्रमाणम् । श्राद्यं शङ्कते । तदिति । निराकरोति । एवं तौति । तर्कप्रमाणवाक्यानां पारमार्थिकत्वे विषयवऋप्रयोजनवत्त्वादीनामपि पारमार्थिकत्वमवर्जनीयमिति कुतो जगतोऽस्लोकत्वादिकमित्यर्थः ॥
For Private and Personal Use Only
Page #550
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः।
५३३
लोकसिद्धमिति चेत्, तर्हि तस्य परिकरशुद्धिरपि तथैव ग्राह्या, अन्यथा लोकस्यापि व्यतिक्रमे विचारस्य यादृच्छिकवाङ्माचत्वापत्तेः। लोके चाकाङ्क्षायोग्यतासत्तिमत्तया प्रतिसंहितमश्लिष्टार्थं प्रमाणान्तराप्रतिहतं स्ववचनस्वक्रियास्वज्ञानव्याघातादिदोषरहितं स्वार्थप्रतिक्षेपकयक्तरनाक्षेपकं वाक्यमर्थप्रतिपत्तेरङ्गम्, यथा पर्वतोऽयं वह्रिमानिति। अनङ्गमितरत, यथाऽयं पर्वतो देवदत्तो गौर इति, जलहदो वहिमानिति, गिरिदेवदत्तेन भुक्तमग्निमानिति, श्वेतो डित्यो धावतौति, शशो विषाणौति, माता वन्ध्येति, अहं मूक इति, इमं न जानामौति, मम कर्णे प्रविश्य गजो गर्जति भेषजमुच्यतामिति ।
शङ्क० टौ । तत् पञ्चावयववाक्यारूढं प्रमाणं यथालोकमिद्धं ग्राह्यं, न वेतावनेवालौकत्वादिक्षतिरित्याह । लोकेति । परिकरशुद्धिः महकारिचक्रशद्धिः । अन्यथेति । चोकमिद्धातिक्रमे इत्यर्थः । शिष्यबुद्धिवेशद्याय परिकरमाह। पाकाङ्क्षति। स्मारिततदाक्षिप्ताविनाभावे मति श्वोभवितरि तत्पादासमर्गावगमः प्रागभावः । न च प्रागभावस्य कार्यमाचहेतुत्वेन नामाधारणकारणतेति वाच्यम्। तदत्पादाममर्गावगमरूपप्रतियोगिविशेषितस्थामाधारणत्वात् । न च योग्यतामत्योरकारणतापत्तिः, अन्यत्रापि कार्य कारणतान्तरविलोपापत्तेः । अभिधानापर्युक्सानमाकाङ्क्षा, अपर्यवमानं च येन विना यस्य न स्वार्थान्चयानुभावकत्वं इत्यादावपि
For Private and Personal Use Only
Page #551
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५३४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
अपर्यवसानादेः
प्रागभावरूपतया दोषसाम्यादित्यादि मयूखे विस्तीर्णम् । बाधकप्रमाविरहो योग्यता । श्रव्यवधानेन प्रकृतमंसर्गप्रतियोग्युपस्थितिराम्रत्तिः । स्वरूपमत्यश्चैताः शाब्दप्रमाप्रयोजिकाः । तेन प्रतिसंहितमिति । प्रतिपदं सङ्घटितमिति व्याख्येयम् ।
श्राकाङ्क्षा सत्तया हेतुरितरे च ज्ञाते इत्याचाय्र्याः । सर्वा एव ज्ञाता इत्यपरे ।
निराकाङ्गस्योदाहरणं यथायं पर्वत इति । श्रयोग्यस्योदाहरणं जलहूद इति । अनामन्नस्य गिरिरिति शिष्टस्य श्वेत इति । प्रमाणान्तरप्रतिहतस्य शशविषाणीति । यद्यप्ययोग्यमप्येतत्तथापि प्रमाणान्तरप्रतौघातोऽत्र स्फुटतर इति तथोक्तम् । स्ववचनप्रतिहतस्य मातेति । जनकस्त्रीत्वमजनक स्त्रीत्वञ्च परस्परविरुद्धमित्यर्थः । स्वक्रियाप्रतिहतम्याहमिति । अन स्वक्रिययैव मूकत्वं स्वस्य प्रतिहतम् । अज्ञानप्रतिहतस्योदाहरणमिति । ज्ञानविषयतैवेदन्ता न जानामीत्यनेन प्रतिहता | स्वार्थप्रतिक्षेपकयुक्तेराक्षेपकमुदाहरति । मम कर्ण इति । न हि क गजप्रवेश : सम्भवति यदारणार्थं भेषजोपन्यासः । यदा गजप्रवेशेन बाधिर्यं वाक्यार्थः । भेषजशुश्रूषया च तत्प्रतिक्षेपः ॥
वचनलक्षणया
भगौ० टी० । लोकमि
व्यवहारमाचमिद्धमित्यर्थः ।
परिकरः सहकारिचकं, तस्य शुद्भिरनाभासत्वम् । तथैव लोकमिद्धूतयैव । तथा च साधनार्थमुपजीव्यं लोकमिद्धमन्यदपौति
For Private and Personal Use Only
Page #552
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५३५
तहाधितं विचारामहत्वसाधनमित्यर्थः । तदाह । लोके चेति । नन्वाकाङ्क्षा श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावः, म (ह) च स्वरूपमन्नेव हेतुः, तदुत्पाद्यसंसर्गावगमे ज्ञाते तत्प्रागभावरूपाकाङ्क्षाज्ञानं, तदुत्पाद्यममर्गावगमश्चाकाशाजाने सतीत्यन्योन्याश्रयः । मैवम् । न प्रागभावरूपाकाङ्गा, अयोग्यानासन्नयोस्तदभावा(देवा)न्वयज्ञानानुत्पत्ती योग्यतामत्त्योरहेतुतापत्तेः, प्रागभावाभावस्य कारणान्तराभावव्याप्यतया तत एव कार्याभाव इत्याकाशाया अहेतुतापत्तेः, प्रागभावस्य कार्यमात्र हेतुत्वेनाकाङ्गायाः शाब्दज्ञानामाधारण हेतुतानापत्तेः, किन्वभिधानापर्यवमानमाकाङ्गा, येन विना यस्य न स्वार्थान्वयानुभावकत्वं तस्य तदपर्यवमानम्, प्रकृतिप्रत्ययादौनामन्योन्यं विना स्वार्थान्वयाननुभावकत्वात् । योग्यता च न बाधकमानाभावः, अन्यत्र यहाधकं तस्यायोग्यपि मत्वात्, प्रकृतममर्ग च न तदभावः, मिद्यमिद्धिव्याघातात् । ननु प्रकृतममर्गऽन्यत्र मिद्धबाधकस्याभावः, प्रकृतसंसर्गस्य प्रागज्ञानात् । सजातीये दर्शनं च न योग्यता, यथाकथञ्चित् पदार्थतावच्छेदकाभ्यां माजात्यविकल्पग्रामात् । न चान्वयप्रयोजकरूपवत्त्वं माजात्यम्, अनातोके पयमा सिञ्चतीत्यत्राप्यन्वयबोधापत्तेः, अन्वयप्रयोजकद्रवद्रव्यत्वम्य मत्त्वात् । नापि ममभिव्याहतपदार्थममर्गव्याप्यधर्मवत्वम्, वाक्यार्थस्यानुमेयतापत्तेः, किन्त्वेकपदार्थमंसर्गेऽपर पदार्थनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविणेस्यत्वाभावः । आमत्तिश्चाव्यवधानेनान्वयप्रतियोगिज्ञानम्, ताश्च ज्ञाता वाक्यार्थधौहेतवो न स्वरूपमत्यः, जायमानकर जानो.
For Private and Personal Use Only
Page #553
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
m
आत्मतत्त्वविवेक सटौके
६
पयोगिव्यभिचारिवैलक्षण्यत्वात्, व्याप्रिवच्छब्दशकिवच । न चाप्रयोजकत्वम, श्राकासाद्यमत्त्वे तज्ञानादन्वयबोधाभावापत्तेः, अयमेति पुचो राज्ञः पुरुषोऽपमार्यतामित्यत्र राजा पुरुषमाकाङ्क्षति पुत्रं वेति संपये तद्विपर्यये चान्वयधीप्रतिबन्धात्, यदभावसंशयविपर्ययौ यत्र प्रतिबन्धको तत्मत्त्वनिश्चयम्य तत्र हेतुत्वात् । योग्यतायाश्च संशयमाधारणं ज्ञानमात्रमेव हेतुः, तत्संशयेप्यन्वय बोधात्, बाधसंपायस्य प्रमायामप्रतिबन्धकत्वात्, अन्यथा प्रमाणमात्रोच्छेदादिति मझेपः ।
अग्निष्टार्थमिति । यद्यपि यत्रानेकार्थपरतया निष्टं वाकमुच्चार्यते तत्रानेकार्थधौर्भवत्येव, यत्र चैकत्र तात्पर्याभावम्तत्र न शेषावकाशः, तथापि यत्रानेकार्थपरत्वस्याज्ञानं तत्परोऽय ग्रन्थः. एतन्मलक एवं मकच्चरिते मकदर्थप्रत्यायकत्वमिति भावः । प्रमाणान्तरेति । यद्यपि यत्र ममर्गधीर्मानान्तरेण बाध्यते, तत्रायोग्यत्वमेवेति योग्यतयैव तहतार्थः, तथापि तम्यास्तत्कालौनाभावप्रमाविरहत्वादम्य च प्रतीत्युत्तरकालविवक्षयाभिधानात् । योग्यता विवरणपरमेवोचरं मर्वम् । कियापदमुपात्तवचनादौतरक्रियापरम् । एतेषां हेतुत्वनिश्चयार्थमेव तदभावादन्वयबोधाभावोदाहरणानि क्रमेणाह। यथेत्यादि । दमं न जानामौत्यत्र दममित्याकारेणैव ज्ञानाविरोधः । ममेति । अहं न श्टणोमि भेषजमुच्यतामिति विरोधः । निवार्यासम्भवात्तनिवारकामम्भवम्य स्वार्थस्य प्रतिक्षपे वा ॥
For Private and Personal Use Only
Page #554
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्या थैभङ्गवादः ।
५३२
रघ• टो। तहाँति । तथा चोपजीव्यविरोधात्वदीयो विचार एवाभाम इति भावः । श्राकाङ्क्षादौनां ज्ञातानां प्रयोजकत्वपक्षे प्रतिमहित जातं, इतरथा तु मम्बद्धमित्यर्थः । अनिष्टार्थमिति कथाभिप्रायेण । प्रमाणान्तरेति(१)। प्रमाणान्तरप्रतिहतं यद्यप्यर्थबाधादयोग्यमेव, तथापि मजातोयन्वयदर्शन योग्यतेत्यभिप्रायेणेढ मित्यके ।
प्रयोग्यत्वे पि प्रमाणान्तर प्रतौघातस्योगटत्वात्पथगुपन्याम दत्यन्ये ।
योग्यता विवरणमेवोत्तर मित्यपरे ।
स्ववचनव्याघात: स्ववचनयोमिथो विरुद्धार्थकत्वम् । स्व क्रियाव्याघातः स्व क्रियामाध्येनाहं मूक इति वाक्येनैव तदर्थबाधः । वज्ञानव्याघातः स्वक्रियया दम न जानामौति वाक्येनाचिनेने ढमाकारज्ञानेन तदर्थबाधः । स्वार्थम्य कर्णप्रविष्टगजगर्जननिवारणार्थ भेषजा भिधानम्य प्रतिक्षेपिका युकिरत्यन्नामतो निवार्यम्य निवारणार्थ भेषजाभिधानायोग्यत्वम् । __ केचित्त न टपो मौति गर्जत्यन्तार्य: पर्यवमितः, तथा च स्वार्थम्य श्रवणायकभेषजा भिधानम्य प्रतिक्षपिका युकिर श्रोतयभिधानवैफचमिन्याहुः ॥
तदर्थश्च साधनं दपणं च, तत्र साधनं व्याप्तिपक्षधर्मतौपयिकरूपपञ्चकोपेतं लिङ्गम, यथा विशिष्टधमवत्त्वादिति। लिङ्गाभाममितरत, यथा जलाशय
३ प० पा० ।
18
For Private and Personal Use Only
Page #555
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३२
आत्मतत्त्वविवेके सटीके
त्वादिति । तत्परिकरश्च तर्कः। सोपि व्याप्तिबलमालख्यानिष्टप्रसङ्गरूपः। अनिष्टं च विविधं प्रामाणिकपरित्यागोऽप्रामाणिकपरिग्रहश्च,(२) यथा यद्यदकं पिपासादुःखं न शमयेत् न पौयेत, यदि च तदेव परमन्तईहेत् तदा विशिष्टं मामपि दहेत् । इतरस्तु तर्काभासः । यथा यदि जलं पिपासादःखं नाशमयिष्यत् रूपवदपि नाभविष्यत्, यथाऽऽकाशम, यदि च तदेव परमन्तरधक्ष्यत् मामपि सुरभिमकरिष्यदिति । दृषणमपि स्वप्रतिक्षेपकयुक्तरनाक्षेपकं दृष्यासाधकत्वाविनाभूतं सिद्धं च । यथाग्निमत्त्वे माध्ये प्रमेयत्वमनैकान्तिकत्वादहेतुरिति। अन्यथा तु तदाभासे, यथाऽयं धूमो नाग्निसाधकः सर्वथानुपलभ्यमानोपाधिशङ्काग्रस्तत्वात् प्रमेयत्वात् विरुड्वत्वाच्चेति । इतरदपि प्रमाणमनुमानच्छाययैव विचाराङ्गं, तर्कमनन्यथासिद्धिं च पुरस्कृत्य प्रवृत्तेः, ततस्तत्राप्येषैव रोतिरनुगन्तव्यति।
शङ्क० टौ । तदर्थ इति । वाक्यार्थ इत्यर्थः । रूपपञ्चकेति । यद्यपि केवलान्वयिकेवलव्यतिरेकिणोश्चतरूपमपि लिङ्ग तथापि परस्यानभ्युपगमात्तदर्थमुपन्यामः । विशिष्टेति मन्ततोईगामित्वादिविशिष्टोपादानम् । पर्वतोऽग्निमानिति प्रतिज्ञायामेव लिङ्गाभासमुदाहरति । यथेति । अत्र न व्याप्तिन वा
(१) काभ्यपगमश्च इति ३ पु० पा: ।
For Private and Personal Use Only
Page #556
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
3
पक्षधर्मतेत्यर्थः ।
प्रामाणिकपरित्यागमनिष्टमुदाहरति । न
तत्र
पौयेतेति । तोयपानस्येष्टत्वात् । श्रप्रामाणिकपरिग्रहमुदाहरति । यदि तोयमन्यपुरुषमप्यन्तर्दहेत्तदा तत्पुरुषा विशिष्टं मामप्यन्तर्दहेत् । अत्र तोयदाहो न प्रमाणमिद्धः स एवापाद्यते इति । यथा यदौति । उभयत्रापि मूलशैथिल्यादाभासत्वम् । स्वार्थेति । स्वव्याघातकत्वशून्यमित्यर्थः । दूष्यसाधकत्वाविनाभृतमिति जात्युतराणां निराकरणाय । सिद्धमिति इलानां निराकरणाय । दूष्यो हेतुपचदृष्टान्तादिस्तद माधकत्वाविनाभावे मति । सत्यपि सिद्धत्वं पक्षधर्मत्वं नास्ति । प्रमेयत्वमहेतुरिति । प्रमेयत्वं प्रकृतमाध्यामाधकमित्यर्थः 1 अत्र हेतुमाह । अनैकान्तिकत्वादिति । श्रनैकान्तिकत्वं हि दूष्या साधकाविनाभूतं च प्रमेयत्वे भिञ्चेत्यर्थः । दूषणाभासेषु मध्ये स्वप्रतिक्षेपक युक्त्या क्षेपक मुदाहरति । सर्वथेति । इदं हि दूषणं स्वात्मानमपि व्याहन्तीत्यर्थः । दृष्यामाधकत्वाविनाभावशून्यमुदाहरति । प्रमेयत्वादिति । न हिं यत् प्रमेयं तद्वग्ह्यसाधकं धूमादौ व्यभिचारात् । श्रमिद्धमुदाहरति । विरुद्धत्वादिति । न हि वमाधकत्वेनोपपत्तिविरुद्धत्वमस्ति । ननु सतर्क प्रमाणं वाक्यारूढमिति यद्विचारलक्षणं कृतं तत् कथायां प्रत्यदोपन्यासस्यले शब्दोपन्यासस्यले चाव्यापकमत श्राह । दूरदपीति । श्रनुमानच्छाया अनुमानेतिकर्त्तव्यता । तामेवाह । तर्कमिति । यद्वा नन्वियमिति कर्त्तव्यताऽनुमानमाचम्योक्ता प्रमाणान्तरन्तु कथं व्यवतिष्ठतामित्यत
आह । इतरदपीति ॥
For Private and Personal Use Only
५३८
रे
Page #557
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५४०
www.kobatirth.org
आत्मतत्त्वविवेके मटके
मैं
भगौ० टौ। तदर्थः पञ्चावयववाक्यार्थः । तत् वविति । वाक्यमित्यर्थः । तत्र माधनदूषणयोर्मध्ये रूपपञ्चकेति । यद्यपि चत्ररूपसम्पन्नमपि निङ्ग, तथापि बौद्धैरन्वयव्यतिरेकिण एव गमकत्वाभ्युपगमादेतदुक्तम । गमक रूपमात्रोपलक्षणपरं
वा /
विशिष्टेति । अविच्छिन्न मूलत्वादिभिरित्यर्थः । प्रामाणिकत्यागोदाहरणं यथेति । प्रामाणिकपरिग्रहे, यौति । नन्वेतस्यैव माधनदूषण प्रयोजकत्वे प्रत्यक्ष शब्द योरुपन्यामाव्याप्तिरित्याह । इतरदपौति । च्छायामेवाह । तर्कमिति । तर्कसहकारित्वम्, व्यभिचारादिति भावः ॥
न च प्रत्यचादावेव
Acharya Shri Kailassagarsuri Gyanmandir
।
रघु॰ टौ॰ । तदर्थः कथान्तर्गतवाक्यविशेषार्थः । तत्र माधनदूषणयोर्मध्ये | व्याप्नोति । गमकतौपयिकेत्यर्थः । पञ्चकेति परमतानुसारेण तेनान्वयव्यतिरेकिण ण्वानुमानत्वोपगमात् । यथादयानन्तरं पर्वतो वह्निमानिति पूरणीयम् । श्रविच्छिन्नमूलत्वादिर्विशेषः । जलाशयत्वे पक्षमत्त्वादौनां त्रयाणां व्यतिरेकः । स्वप्रतिक्षेपकेति । यद्यपि तदाक्षेप के माधकत्वाविनाभावोपि नास्ति, तथापि तत्त्वस्योद्भटत्वात्पथगुपन्यासः । नन्वौदृशयोरेव माधनदूषणयोः कथायामुपन्यासे कथं प्रत्यक्षाद्युपन्याम दत्यन श्राह । इतरदपौति । छायामाह । तर्कमिति ॥
यथाशब्ददयानन्तरमित्यर्थः ।
For Private and Personal Use Only
Page #558
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
५४१
एवं व्यवस्थिते लोकव्यवहारे साधनोपक्रमेण यदि विचारयमि, प्रतिजैव तावन्नाङ्गं धारयति । तथाहि । न किञ्चिदस्ति न किञ्चित्सत्यं न किञ्चित्कारकं न किञ्चिविचारसहं न किञ्चित्सालम्बनं न किञ्चिद्दर्शनं न कश्चिसिद्धान्त इत्यादौ स्वार्थप्रतिक्षेपस्तावहरुतरः(१) । प्रतिज्ञापि हि न स्यान्न सत्या न कारिका न विचारसहा, तदिज्ञानमपि न मालम्बनं, तत्फलमपि न दर्शनं, तदर्थोपि न सिद्धान्त इत्यापद्येत ॥
शङ्क • टौ । ननु भवत्वे तादृशो लोकव्यवहारस्तथापि मौगतादिभिरलौकत्वं वा शून्यताया विचारामहत्वादि वा यत् माध्यते तत्र को दोष इत्यत आह । एवमिति । न किञ्चिदस्तोत्यादौ किञ्चित्पदार्थः । प्रतिज्ञापि चेत्तदाह । प्रतिज्ञापि हौति ॥
भगौ• टौ । न किञ्चिदस्तीत्यादिप्रतिज्ञासु हेतवो दृष्टान्ताश्चाग्रे भविष्यन्तोति व्याघातमेवाह । यदि हौति ॥
रघ• टौ । अथ लोकव्यवहारसिद्धपरिकरशद्धेरेव विचारादौहितमम्मदीयं सेस्यतीत्यत आह । एवमिति । न किञ्चिदम्ति जेयत्वात् रज्जमर्पवत् न किञ्चित्मत्यं ज्ञानत्वाद्रज्जुमर्पज्ञानवत्, न किञ्चित्कारकममत्त्वाच्छश विषाणवत्, न किञ्चिद्विचारमहं
(१) दुर्वार इति १ पु० पा० ।
For Private and Personal Use Only
Page #559
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५४२
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
विकल्पानुपपत्तेः दर्पणमुखवत् मत्त्वे बाध्यत्वस्यामत्त्वे व्यवहार्यत्वस्य चायोगात् न किञ्चित्मालम्बनं प्रत्ययत्वात् स्वप्नप्रत्ययवत्, न किञ्चिद्दर्शनं कर्मानुपपत्तेः केद्यानुपपत्तौ विदावत्, न कश्चित् सिद्धान्तः मिथो व्याघातात्, मिथः शोषक निर्वापकानलसलिलवत् । प्रतिज्ञापौत्यादि । न मत्येति । सत्यत्वमबाध्यत्वम् । सत्यत्वं प्रमात्वमित्यभिप्रायेण तु प्रतिज्ञाज्ञानं वक्तव्यम् । तदिज्ञानं प्रतिज्ञाज्ञानम् । तत्फलं प्रतिज्ञाजन्यं फलम् । दर्शनं दृष्टिः ॥
इष्यत एवेदमिति चेन्न, इच्छामात्रेण व्याघातानिवृत्तेः । यदि हि न (ज्ञातं ) १) किश्विदस्तौत्यादिप्रतिज्ञार्थः प्रतिज्ञां स्पृशेत् कथमयमर्थः प्रत्येतव्यः। न चेत् कथं सानुपपन्ना । तदनुपपन्नत्वे च कथं पुनः प्रतिज्ञार्थ उपपद्यते । तदिदमायातं स्वविषमूर्छिता भुजङ्गौ आत्मानमेव (२) दशतीति ॥
शङ्क ० टौ ० • । कथमयमिति । तत्र प्रतिज्ञायां श्रमत्त्वे भवत्प्रतिज्ञार्थः कथं प्रत्येतव्य इत्यर्थः । अथ प्रतिज्ञां प्रतिज्ञार्थोपि न स्पृशति तदा न किञ्चिदस्तीत्यादिप्रतिज्ञार्थः कथं मियेत्, प्रतिज्ञाया एव सत्त्वात्, सत्यत्वात् कारकत्वाद्विचार महत्वात् मालम्बनत्वात् दर्शनत्वात् मिद्धान्तवाचेत्याह । न चेदिति ॥
(२) ज्ञातमिति १ पुस्तके नास्ति । (२) स्वात्मानमपि इति १ ५० पा० ।
For Private and Personal Use Only
Page #560
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्याभवादः ।
५४३
भगौ• टौ. । न किञ्चिदस्तीत्यभ्यपगमे प्रतिज्ञाऽस्ति न वा. अन्ये कथमिति । एतदर्थप्रतौती प्रतिज्ञायाः कारणत्वादित्यर्थः । प्राधे न चेदिति ॥
रघ ० टौ । व्याघातं विवृणोति । यदि हौति । प्रतिज्ञा म्यशेत् स्वरूपतोऽर्थतश्च । अर्थतः म्पर्श प्रतिज्ञार्थभ्यासत्यत्वात् तद्विपरीतस्य मत्यत्वम्, अस्पर्श तु तस्यैव मत्यत्वात् कथं मर्वासत्यत्वम् । प्रतिज्ञायाः माधनानङ्गत्वे चोदाहरणादेः सत्त्वे बाधोऽनैकान्तिकत्वं वा, प्रमत्त्वे तु न तदर्थमिद्धिरिति । एवं यदि म जाममप्रमेति जानमप्रमा, तर्हि मिटुं ज्ञानप्रामाण्यम्, अथ प्रमा, न तर्हि सर्वजानाप्रामाण्यमित्यादिकमुन्नेयम् ॥
तत्त्वत इति विशेषणादयमदोष इति चेत्, तदिचारो वा स्यात् लोकमर्यादातिक्रमो वा। प्रथमः पूर्वमेव निरस्तः, तस्य प्रतिज्ञारूपतया कुलौरस्येव स्वप्रसूतयुक्त्यपत्येनैव प्रतिहतत्वात्। द्वितीये तु स्वच्छायातिकमवत् स एव व्याघातः। यदि हि लोकमर्यादातिक्रमो न विचारस्वरूपस्थितिः तत्स्वरूपस्थितिश्चेन्न तदतिक्रम १) इत्यर्थः । ___ • टौ। ननु प्रतिज्ञायाः सत्त्वामत्यत्वादिकं व्यावहारिक खौकुर्म एव तेन न किञ्चिदस्तीत्यादिप्रतिज्ञायां तत्त्वत इति विशेषणं
(१) इति प्रतिषेध्यसिद्ध्यसिद्विभ्यां व्याघातात् इति १ पु० पा० ।
For Private and Personal Use Only
Page #561
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४४
आत्मतत्त्वविवेक सटौके
देयमित्याह । तत्त्वत इति । तत्त्वपदे प्रकृतिभूते तच्छब्दार्थ पृच्छति । तदिति । पूर्व मेवेति । विचारस्य मत्त्वे न ममत्त्वं तदसत्त्वेऽपि न तदधौनं मर्वासत्त्वं विचारस्यैव दर्विचारत्वादित्यर्थः । तदेवाह। तस्येति। प्रतिज्ञाद्यात्मकस्य विचारस्य मर्वामत्त्व माधकम्य प्रतिज्ञा दिसत्त्वेनैव निरस्तत्वात् यथा कुलौरः स्वापत्यनाश्य इत्यर्थः । म एवेति । विचारसत्त्वासत्त्वविकल्पघटित एवेत्यर्थः । एतदेव स्फुटयति । यदि हौति । विचारस्य लोकमर्यादायत्ततया तदतिक्रमे दुर्विचारत्वं सुविचारत्वे च न तदतिक्रम इत्यर्थः ॥
भगौ० टौ. । तत्त्वत इति । तत्त्वतो न किञ्चिदस्तौति प्रतिज्ञेति न व्याघात इत्यर्थः । तत्त्वशब्दप्रकृतितच्छब्दार्थ विकल्पयति । तद्यौति । तस्येति । विचारस्य प्रतिज्ञादिरूपस्य मत्त्वासत्त्वाभ्यां व्याघात इत्यर्थः । म एवेति । विचारसहत्वामहत्वघटित इत्यर्थः । एतदेव स्फुटयति । यदिति ॥
रघु० टौ.। व्यावहारिक मत्त्वादिकमङ्गोकुर्महे न तु तात्त्विकमित्याशङ्कते । तत्त्वत इति । तदिति तदा तत्त्वपरामर्शः । व्याघातं विवृणोति । यदि हौति ॥
प्रतिषेध्यसिध्यसिड्विव्याघातश्च । यदि हि प्रतिषेध्यं सिद्धं नात्यन्ताय प्रतिषेधः । न चेन्नतराम्। लोकव्यवहारसिद्धमिति चेत्, सिद्धमेव हि तर्हि, न ह्यन्य
For Private and Personal Use Only
Page #562
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५४५
तोपि किञ्चिसिध्यति । नायमबाध्यो व्यवहार इति चेत्, न, यदि नैकत्र, अन्यत्रापि तथाभावप्रसङ्गात् । सर्वत्र बाध्यत इति चेत्, तदपेक्षसिद्धिना व्यवहारेणानपेक्षेण वा अव्यवहारेणैव वेति । यस्तावत्तदपेक्षसिद्धिः स कथं तमेव बाधेत, न ह्यनुष्णत्वानुमाने नोषणत्वग्राहिप्रत्यक्षबाधो लोके। द्वितीयस्त्वसम्भवौ, न हि निषेधकं प्रमाणं निषेध्यसिद्धिनिरपेक्षं भवितुं क्षमते। तृतीये तु तविपरीतापत्तिः, विचारबाध्यत्वमुपक्रम्याविचारेण मुद्रणात् १ ॥
गङ्ग० टौ . । प्रतिज्ञास दोषान्तरमाह। निषेध्येति। प्रथमप्रतिज्ञायां निषेध्यं सत्त्वं द्वितीयादिषु मत्यत्वादि, तत् मिद्धश्चेत् कथमत्यन्तनिषेधः । न सिद्धञ्चत्तदा कथं निषेधः, प्रमितप्रति योगिक स्यैव निषेधत्वात् इत्यर्थः। एतदेव स्फटयति। यदि हौति । जानमात्रमभिप्रेत्याह । लोकेति । यदि लोकव्यवहारः प्रमाणं तदाह । मिद्धमिति । एतदेवाभिप्रेत्याह । नहौति । असतख्यातिमभिप्रेत्याह । नायमिति । अन्यथाख्यातिमभिप्रेत्याह । यदिति । एकत्र को रजतत्वचेनाबाध्यं अन्यत्र वणिग्वौथ्यां तथाभावादबाध्यत्वसम्भवादित्यर्थः । अपिरभ्युपगमे । अत्यन्तामत्त्वमभिप्रेत्याह । मर्वत्रेति । तदपेक्षेति । यहाध्यत्वेनाभिमतं तत् सापेक्ष वा बाधकत्वाभिमतं प्रमाणं तदनपेक्ष वा अप्रमाणमेव वा तदिति विकल्यार्थः । व्यवहारपदं प्रमाणपरम् । श्राद्यं दृष
(१) विचारबाध्यत्वेन बँहणात् इति १ पु० पा० |
69
For Private and Personal Use Only
Page #563
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५४६
www.kobatirth.org
ग्रात्मतत्त्वविवेक मटी के
Acharya Shri Kailassagarsuri Gyanmandir
।
यति। यस्तावदिति । न होति । न ह्युपजीवकेनोपजीव्यं वाध्यते तत्रोदाहरणमाह । न हौति । श्रष्यमिद्धिमन्तरेणानौष्ण्यम्योपसंहर्त्तुमशक्यत्वात् । द्वितौयं निराचष्टे । द्वितौयस्त्विति । प्रति योगिप्रसिद्ध्यर्थमवश्यं तदपेचायाः मत्त्वात् । तदेवाह । न होति । विपरीतेति । बाध्यत्वाभिमतस्यैव सिद्धिग्वं मति म्यात् न ह्यप्रमान किञ्चिद्वाध्यते । एतदेवाह । विचारेति । विचारबाध्यं विश्वमित्यभिधायाविचारबाध्यत्वेन पर्यवसानात् ॥
भगी० टी० । लोकव्यवहारो यदि प्रमाणं तत्राह । मिद्धमेवेति । ननु प्रतिषेधे प्रतिषेध्यस्य ज्ञानमाचं हेतुर्न तु प्रमेत्याह । नायमिति । यदि प्रतिषेध्यं विशेषे नास्तौति प्रतिषेधार्थस्तदाऽर्था देशान्तरेऽस्तीत्यायातमित्याह । यदीति । श्रपिशब्दोऽभ्युपगमे । ननु चासरख्या तिपक्षमाश्रित्य सर्वत्र निषेध इति न तथात्वमित्याह । सर्वत्रेति । न ह्यनुष्णत्वेति । यद्यपि न किञ्चिदस्ति शेयलादित्यस्योपजीव्यं व्याप्यादिज्ञानं तदनेन न बाध्यते, तथापि यदनुमानात् प्राङ नियमतः प्रत्ययान्तरमुत्पद्यते तेनैव तस्य बाध इति भावः । मुद्रणात् पर्यवमानादित्यर्थः ॥
रघु ०
टी० • । तत्त्वं परमार्थः तथा च परमार्थतो न किञ्चिदपि सदित्यादिकं प्रतिज्ञार्थ दूत्यत श्राह । प्रतिषेध्येति । व्याघातं विवृणोति । यदि होति । सिद्धं प्रमितम् । नतरामिति । निषेध्यप्रमाया निषेधबुद्धिहेतुत्वादिति भावः । निषेध्यज्ञानमात्रं तथेत्याशयेनाऽऽशङ्कते । लोकेति । वाध्यादेव
,
For Private and Personal Use Only
Page #564
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
५४७
लोकव्यवहारादर्थमिद्धिरन्यथाऽतिप्रमादित्याशङ्कते। नायमिति । किमयं व्यवहारः क्वचिंटव बाध्य: मर्वत्र वा, श्राद्य यदौति । अपिरभ्युपगमे, अन्यत्रा(प्य)भ्यपगन्तव्य इत्यर्थः । द्वितीयं शङ्कते । मर्वत्र ति । तदपेक्षमिद्धिना निषेध्याधौनमिद्धिना । व्यवहारेण प्रमाणेन । बाधत इत्यनुषज्यते । यस्तावदिति । प्रतियोगिजानाधौनप्रवत्तिकं निषेधकं प्रमाणं नोपजीव्यप्रतियोगिजानबाधकमित्यर्थः । अपि च हेतोर्याप्तिग्रही निषेधमात्रेण समं मत्त्वादिमम्बलितनिषेधेन वा । प्राद्ये न ततः मत्त्वादिनिषेधः । द्वितीये पजीव्यविरोधः । एवं निषेधकमपि प्रमाणं निषेधमात्रमवगाहते मत्त्वादिसम्बस्तितनिषेधं वा । श्राद्ये न मत्त्वा दिनिषेधो मानाभावात् । द्वितीये मत्त्वादे त्यन्तिको निषेधः प्रमाणमिद्धत्वात् । विपरौतापत्तिं विवृणोति । विचारेति । मुद्रणात् विचारबाध्यत्वस्यावरणात् । पर्यवसानादित्यर्थ इत्यन्ये ॥
-
न चैतदपि नियूंढम् । स ह्ययत्नसिद्धमध्यक्षं वा म्यात् अनिष्टिमात्र वा। आद्ये विरोधोऽसिद्धिश्च । द्वितीये लाकातिक्रमः, परानिष्ट्या त्वदनिष्टिबाधप्रसङ्गश्चेति ॥
शङ्क० टौ. । न चैतदिति । स्वव्यवहारबाध्यत्वमपि न सिद्धमम्तीत्यर्थः। किञ्च व्यवहारोऽपि न तावत् व्यवस्थित इत्याह । स हौति । विशेषादर्शनमाधारणमध्यक्षमेव नाव्यवहारः तथा मति प्रत्यक्षप्रामाण्याऽभ्युपगमविरोध इत्याह । श्राद्य इति । अमिद्धिर्न
For Private and Personal Use Only
Page #565
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५४८
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
สุ
प्रतिविचारबाध्यं जगदिति प्रत्यक्षस्यासिद्धेरित्यर्थः । लोकेति । ह्यनिष्टिमात्रेण किञ्चिद्वाध्यत इति स्पष्टमित्यर्थः । दोषान्तरमाह । परेति । मयान्विष्यमाणायास्वद निष्ठेनपवाध्यत्वं स्यादित्यर्थः ॥
भगौ० टी० । एतदपि विचारबाध्यमानत्वमपौत्यर्थः । अविचारेण मत्त्वमेव कुतो न स्यादिति भावः । मोऽविचारः । विरोधः तथा मति प्रत्यचप्रामाण्याङ्गीकारादित्यर्थः । श्रसिद्धिः सर्वथा विचार बाध्योऽयमर्थ इति प्रत्यक्षाभावादित्यर्थः । परेति । त्वदनिष्टिरपि परेण नेष्टव्येति सापि बाध्येतेत्यर्थः ॥
३
रघु ० टी. । एतत् (१) विचार बाध्यत्वम् । सः श्रविचारः । विरोध: अध्यक्षस्यैव मत्त्वाभ्युपगमात् । श्रसिद्धिरपि अध्यक्षेण सत्त्वादेरेवावगाहनात् । त्वदनिष्टौति पचम्यापि मङ्गारकम् ॥
एतेन हेतवो निरस्ताः । ते हि ज्ञेयत्वात् ज्ञानत्वात् असत्त्वात् विकल्पानुपपत्तेः प्रत्ययत्वात् कर्मानुपपत्तेः मिथो व्याघातादित्यादयः । एते हि सर्व एव स्वार्थक्रियाप्रतिक्षेपिकां युक्तिमाक्षिपन्ति, निषेध्यसिद्धिश्वापेक्षन्ते । अनैकान्तिकौ च प्रथमद्दितौयौ स्वफल एव व्यभिचारात्, असि तृतीयचतुर्थी, अनैकान्तिकश्च पञ्चमः पूर्ववत्, असिद्धौ व्याघातेनानैकान्तिकश्च षष्ठः, असिद्धोऽनैकान्तिकश्च सप्तमः सर्व एव कालात्ययापदिष्टा इति ॥
(१) एतदविचारेति २ ० पा० ।
For Private and Personal Use Only
Page #566
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
५४६
भङ्ग टौ । एतेनेति। व्याघातेनैवेत्यर्थः । तदियं प्रयोगपरिशुद्धिर्न किञ्चिदस्ति ज्ञेयत्वात् रज्जुमर्पवत्, न किञ्चित् मत्यं মামলা সূন্নান, ন লিখ্রিন্
জালান্ মৰিযাवत्, न किञ्चित् विचारमहं विकल्पानुपपत्तेः दर्पणमुखवत्, न किञ्चित् मास्तम्वनं प्रत्ययत्वात् स्वप्नप्रत्ययवत्, न किञ्चिद् दर्शनं कर्मत्वानुपपत्तेः छेद्यानुपपत्तौ छिदावत्, न कश्चित् मिद्धान्तः मिथो व्याघातात् मिथः शोषकनिर्वापकानस्लमसिलवत् । सर्वहेतूनां माधारणं दोषमाह । स्वार्थति । हेतूनां योऽर्थस्तत्प्रतिक्षेपिकामपवादिकां युक्रिमाक्षिपन्तीत्यर्थः । तथापि। शेयत्वमपि जेयं न वा, आद्ये हेतुरपि न स्यात्, तस्यापि ज्ञेयत्वात् । अन्ये हेतुत्वानुपपत्तेः, न ह्यज्ञातस्य हेतुत्वमुपपद्यते । ज्ञेयं हि रज्यादावारोपितं मर्पत्वं ह्यमदित्युभयसिद्धं। तदुक्क्रम् ।
“मायामात्रमिद विश्वं जगत स्थावरजङ्गमम्"। इति ।
ज्ञानत्वादिति । रज्जमर्पत इत्यर्थः। निषेध्येति । प्रतिज्ञापदेषु यनिषेध्यं सत्त्वं मत्यत्वं मालम्बनत्वं कारकत्वं दर्शनत्वं सिद्धान्तत्वं वा, तच्च यदि न क्वचित् मिद्धं तदा तदभावोप्यमिडू एवेति व्याप्तिग्रहाभावात् व्याप्यत्वामिद्धा एव इतव इत्यर्थः । विशेषदोषमाह । अनेकान्तिका विति । अनु मितिरस्ति तज्ज्ञया चेति अनुमिति: मत्या ज्ञानञ्चेति माध्याभाववत्त्वानुमिता त्वर एवेत्यर्थः । न चेदेतस्या अनुमितेः मत्त्वं मत्यत्वम्बा तदा मि न: ममौक्तिमिति भावः । श्रमत्त्वादिति तृतीयो विकल्पानुपपत्तेरिति चतुर्थस्त्वमिद्धावित्याह । अमिडाविति । बाह्यसत्त्वस्थ माधनात् बिकल्पानाञ्चोपपादनादिति भावः । प्रत्ययत्वादिति
For Private and Personal Use Only
Page #567
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५०
यात्मतत्त्वविवेके सटौके
पञ्चमस्य हेतोः स्वफल्ल एव व्यभिचारादित्याह । अनेकान्तिक इति । कर्मत्वानुपपत्ते रिति षष्टहेतुं दूषयति ! अमिद्ध इति । कर्मत्वस्य ग्राह्यत्वम्योपपादनादमिद्धत्वं वफल एव चानैकान्तिकत्वं तम्य त्वया मविषयत्वाभ्युपगमात् ज्ञानविषयम्यैव जानकर्मत्वात् न किञ्चिद् दर्शनमित्याकारमेव त्वदर्शनं तस्य च तदेव कर्मेति व्याघातः । मिथोव्याघातादिति। मप्तमं हेतुं दूषयति । प्रसिद्धोऽनैकान्तिकश्चेति । एकस्यैव सिद्धान्तस्य प्रामाणिकत्वादन्यम्य तद्विरोधिनः प्रमाणाभाममूलकत्वात् क मिथो विरोधः । न कश्चित् सिद्धान्त इत्ययमेव च सिद्धान्त इति हेतुरयं अनैकान्त इत्यर्थः । कालात्ययापदिष्टा इति । मर्वमत्यत्वादेरेव माध्याभावस्य प्रमाणमिद्धत्वादित्यर्थः । एतच्च दृष्टान्तानां दूषणे श्यको भविष्यति ॥
भगौ० टी० । प्रतिज्ञास क्रमेण हेतुनाह । ते. हौति । विकल्येति । मत्त्वामत्त्वयोरुभयत्र दोषादित्यर्थः । कर्मेति । कमलक्षणानुपपत्तेर्दश्याभावेन दर्शनाभावादित्यर्थः । मिथ इति । शब्दनित्यत्वानित्यत्वाभ्यामित्यर्थः । स्वफल एवेति । अनुमानम्य फलममत्त्वानुमितिः, तम्या असत्त्वे विषयस्य मत्त्वमेव म्यादिति तस्याः सत्त्वं वाच्यमतस्तत्रैवानेकान्त इत्यर्थः । पूर्ववदिति । वफल एवेत्यर्थः । प्रसिद्ध दति दर्शनकर्मतोपपादनादित्यर्थः । व्याहत इति । दर्शनकर्मत्वानुपपत्ते रेव दर्शनकर्मत्वाभ्युपगमादित्यर्थः । अनैकान्तिकश्चेति । स्वफल्न एवेत्यर्थः । श्रमिद्ध इति । एकस्यैव प्रामाणिकत्वाभ्युपगमेन विरुद्ध नात्पर्याभावादित्यर्थः ॥
For Private and Personal Use Only
Page #568
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
रघ० टौ । एते हेतवः । स्वार्थस्य स्खमाध्यार्थस्य सर्वामत्त्वादेः प्रतिक्षेपिकां युकिमुहिरन्ति । श्रमतो हेतुत्वानुपपत्त्या हेतोरेव मत्त्वात् । अमत्य म्यानुमिति हेतुत्वानुपपत्त्या हेतुज्ञानम्यैव मत्यत्वात् । हेतुप्रयोगस्य हेतुज्ञानं प्रति तस्य चानुमिति प्रति कारणत्वात् अन्यथा प्रयोगवैयर्थ्यात् । विचारामहस्य हेतुत्या नुपपत्त्या हेतोस्तानस्य च विचारसहत्वात् । हेवाघ (नालम्बनस्य प्रत्ययस्यानुमितिहेतुत्वानुपपत्त्या हेत्वादिप्रत्ययानां हेत्वाद्यालम्ब नत्वात् । हेतुमाध्यदृष्टे रेव दर्शनत्वात् अन्यथा हेत्वाद्यमिद्धेः । हेतुमाध्यादेरेवाभ्युपगम्यमानत्वेन मिद्धान्तत्वात्। निषेध्येति । निषेध्यम्य मिडौ नात्यन्तिकस्तनिषेधः अमिद्धौ च न तदभावस्य मिद्धिः न वाऽन्वयतो व्यतिरेकतो वा व्याप्तिग्रह इति । अनैकान्तिकाविति । अभावे माध्ये प्रतियोगिमामानाधिकरण्यमेवानैकान्तिकत्वमित्यर्थः । स्वस्य हेतोः फलेऽनुमितौ। तस्या अमत्त्वे माध्यामिद्धिः, अमत्यत्वे च विपरौतापत्तिः । हतौयस्यामिद्धिरप्रमिद्धिः। चतुर्थम्य स्वरूपामिद्धिः बाह्यस्याबाध्यत्वेन सत्यत्वोपपत्तेः। पूर्ववत् स्वफल एव । कर्म हि विषयो वा क्रियाजन्यफल शालि वा धात्वर्यतावच्छेदकफलशालि वा । श्राद्ये तदनुपपत्तिरसिद्धा, ज्ञानमात्रस्य मद्विषयकत्वात् । द्वितीये भागामिद्धिः प्रायशो जेयम्य ज्ञानजन्योपादानादिशालित्वात् । हतौये तु ज्ञानमात्रम्यैवमजानत्वापत्ती अज्ञातम्य हेतोर्गमकत्वे व्याघातः माध्यस्था सिद्धि प्रमङ्गश्च । अथ तयोज्ञानमुपेयते तदा तत्रैव व्यभिचार इति ।
(१) हेत्वाद्यालम्बनम्य इति २ पु० पा० ।
For Private and Personal Use Only
Page #569
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५२
यात्मतत्त्वविवेके सटीक
मिथोव्याघातच मिथोबाध्यत्वं वा मिथो विरोधित्वमात्रं वा । श्राद्ये प्रसिद्धिः प्रामाणिकस्य पक्षस्या प्रामाणिके नेतरेणाबाधनात् । द्वितीये व्यभिचारः । मत्पक्षविरुद्धपक्षम्य त्वसिद्धान्तत्वादिति ॥
एतेन दृष्टान्ता अपि विमर्जनौयाः। ते हि रज्जसर्पवत् तज्ज्ञानवत् शशविषाणवत् दर्पणमुखवत् स्वप्नप्रत्ययवत् च्छेद्यानुपपत्तौ च्छिदावत् मिथः शोषकनिर्वापकानलसलिलवदित्यादयः । येन च तत्र सर्पस्यासत्त्वं तज्ज्ञानस्य मिथ्यात्वं शशविषाणस्याकारकत्वं दर्पणमुखस्य विचारामहत्वं स्वप्नज्ञानस्य निरालम्बनत्वं छेद्यानुपपत्तौ च्छिदानुपपत्तिश्चावधारितानि तेनैव तत्र रज्जोः सत्त्वं असर्पज्ञानस्य सत्यत्वं शशस्यान्यत्र गवादेविषाण एव कारकत्वं दर्पणस्य विचारमहत्व अस्वप्नज्ञानस्य सालम्बनत्वं च्छेद्यनिष्ठा च्छिदा सिद्धौ ज्ञानं कर्म चोपपादितानि। तदनुपपत्तौ वा साध्यविकलतया सर्व एवैते दृष्टान्ताभासाः। अन्तिमस्तु साधनविकलः। सिद्धान्तानां व्याघातः परस्परविरहरूपत्वलक्षणः जलानलयोस्तु वध्यघातकस्वभावत्वलक्षणः, न च शब्दसाम्येनानुमानमित्येषा दिक् ।
शङ्क० टौ । तदेवाह। ते हौति। व्यकमन्यत् । शशाम्यान्यत्र लोमादौ । गवादेः स्वविषाण एव कारकत्वादित्यर्थः । शब्दमाम्ये नेति। अन्यथा गोत्वादौनामपि विषाणित्वं स्यादिति भावः ॥
For Private and Personal Use Only
Page #570
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५५३
भगो • टो। एतेन स्वार्थप्रतिक्षेपादिनेत्यर्थः । तदनुपपत्ताविति । यदि रग्वादेः मर्पादि त्वं तात्त्विक तदा माध्यविकला दृष्टान्ता इत्यर्थः ! माधने ति । पक्षदृष्टान्तमाधारणम्यकस्य मिथोव्याधातस्याभावादित्यर्थः ॥
रघ ० टौ । मिथ्यात्वं प्रमात्वविरहः । स्वप्नज्ञानम्य निरालम्बनत्वमित्यभ्युपेत्य, वस्तुतस्तस्याप्यन्यथाख्या तिरूपतया मालम्बनत्वात् मावलम्बनस्याप्रसिद्धी माध्यामिद्धिः । तेनैव तत्तुल्येन वा। तत्र अन्यत्र वा। रज्जोः अन्यस्य वेत्यादि नेयम् । तदनुपपत्तौ क्वचिदपि मत्त्वाद्यमिद्धौ माध्यविकलतया मवाद्यभावरूपमाध्यवत्त्वना निश्चिततया ॥
अस्तु तर्हि दूषणोपक्रमेण विचार इति चेत् , तमपि पश्यामः कीदृशोऽसाविति । नेदं स्थूलं विरुद्धधर्मासंसर्गप्रसङ्गात् , नास्थूलं तथा प्रतिभामप्रसङ्गात् , न परानपेक्षं सदातनत्वप्रमगात्, न परापेक्षं सदमद्यतिरेकप्रसङ्गात् , नैक तथा प्रतिभासप्रमङ्गात् , नानेकं भेदव्यवस्थितिप्रसङ्गात् , न च व्यापक निष्कियत्वप्रमगात्, नाव्यायकं अविधेयत्वप्रमङ्गादित्यादिरिति चेन्न। मिथोविरोधमलशैथिल्येष्टापादनानकलत्वविपर्ययापर्यवमानस्ताभामत्वात् ।
70
For Private and Personal Use Only
Page #571
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटौके
शङ्क० टी० । अवयविनिरासे सर्वप्रत्यक्षविलेापे तन्मलकमर्वप्रमाणविलोपे स्वप्रकाशज्ञानात्मकं जगत् म्यादथ वा शून्यतेव स्थात् तदकम् “मर्वाग्रहणामवयव्य मिद्धे"रित्यभिप्रायेण परोऽत्रयविनिरासाय प्रतिजानौते । नेदं स्थलमिति । अयमेव च दूषणोपक्रमो यदस्मात् सिद्धान्तव्यतिरेकस्थापना प्राथमिकौ । तत्रावयविनि विप्रतिपत्तयः द्रव्यत्वं प्रणत्वव्याप्यं न वा परमाणः स्वभिन्नोपादेयोपादानं न वा मूतत्वं प्रणत्वव्याप्यं न वा एवं स्पर्शवत्वादि पक्षीकृत्योह्यम् इदं घटादि यदि स्थूल स्याविरुद्धधर्मासंसृष्टं स्थादित्यर्थः । विरुद्धधर्मस्य ग्रहणादेवक्ष्यमाणत्वादिति भावः । तथा प्रतिभामेति। अस्थूलत्वेन प्रतिभामप्रमादित्यर्थः । परस्परविरोधे हि न प्रकारान्तरस्थितिरिति भावः । मदातनेति । अहेतुकं हि मदेव वा यथा श्राकाशं अमदेव वा यथा शविषाणमिति भावः । मदमदिति । न हि घटः कारणव्यापारात् प्राक् मन्नेव दण्डादिभिर्जन्यते नाप्यमन् अमत्वाविशेषेणा घटकारणात् पटोऽपि म्यादित्यर्थः । नैकमिति । रूपादिममुदायो हि घटोऽनुभूयते एकत्वे तु रूपादिविनाकृतं घटमात्र प्रतिभामे तेत्यर्थः । भेदेति । भेदव्यवस्थायाश्च दृष्यत्वादिति भावः। अविधेयत्वेति । देशभेदेन विधिनिषेधो ज्ञान एव प्रतिबन्धमिद्धिः। अमत्त्वादिति । सत्त्वस्य व्यवस्थापयितुमशक्यवादित्यर्थः । विकल्पानुपपत्तेरिति । विश्वमिदं सदमदभयात्मकमनुभयात्मकं वा श्राद्यमपि नित्यमनित्यं वा नित्यमप्येकमनेक वा एकमपि भावात्मकमभावात्मकं वा दति विकल्पेषु विनिगमकप्रमाणाभावादनुपपत्तिः । कर्मत्वानुपपत्तिरिति । परममवेत -
For Private and Personal Use Only
Page #572
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पायाचमङ्गवादः।
क्रिया फलभागिता हि कर्मता, मा च दृगिकर्मरि नैयायिकैर्नाम्यपगम्यते मौमांमकैः प्राकट्याभ्युपगमे पि स्वभावनियमाभावादपकारोपि दुर्घट इत्यादिदोषयमेव तथा च दृश्याभावे दर्शनाभाव इति मिद्धम् । मिथोव्याघातादिति । वादिनां परम्परं व्याघाताभ्यपगमात् मिद्धम् । एतेषां हेहनां माधारणं दोषमाह । एते हौति । हेतूनां हेत्ववयवानां य: स्वात्मज्ञेयत्वज्ञान त्वादि, तस्यापि प्रतिक्षेपोऽमौभिर्हतुभिः क्रियते न वा इत्यर्थः । विधिनिषेधोभयविषयत्वं व्यापकत्वं विधेयवन्त विधिमात्रविषयत्वं तथा चोभय विषयत्वे ह्यकमात्रविषयत्वमित्यर्थः । यद्वा दह घटोस्ति उपलभ्यमानत्वादित्यनेन प्रकारेण घटस्य विधेयत्वं न स्यात् ।
व्यापकत्वायाप्यप्रतियोगिलादिति कल्लम्। मिथो विरोधः परम्परप्रतिक्षेपकत्वम्। मूलौथित्यं तमन्नभतव्या निविरहः। दृष्टापादनं वादिस्वोकृतार्थापादनम् । अनुकूलत्वं प्रतिवापगतप्रमाणोपमृम्मकत्वम्। विपर्ययापर्यवमान व्यतिरे कव्याप्यभावः। यद्यपि मुलगैथिल्यनान्नरीयकमेतत् । तथाप्यन्वयव्यतिरेक(रूप) विषयभेदेन ढोषवैध द्रष्टव्यम ।
भगौ ० टौ. । यद्य प्यवयविनिराकरण न विज्ञानवादिनयानुकूल न वात्मनि बाधक, तथाप्यवयविनि निरस्ते तदपन्न (वि)(व्य)सिद्धिक प्रत्यक्षाभावात्तन्मूल कमानान्तरम्याप्यभावे स्वप्रका ज्ञान मात्रमवशिष्यते शन्यता वेत्यवयविनि बाधकमाह । नेढ मिति । यद्यपि परस्थ स्थलाप्रमिछौ न तनिषेधः. तथापि द्रव्यत्वमणत्वव्या ए|
For Private and Personal Use Only
Page #573
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
न वा परमाणः स्वभिन्नोपादेयोपादानं न वेति मंशयः । इदं घटादि यद्यवयवि स्यात् विरुद्धधर्मासंसृष्टं स्यात्, न चैवम्, ग्रहणाग्रहणादिविरुद्धधर्मसमर्गस्य वक्ष्यमाणत्वादित्यर्थः । न च स्थलास्थूलाभ्यामन्यः प्रकारोऽस्तौति भावः । एवमग्रेपि । मदातनवेति । अहेतुकाकाशवच्छशटङ्गवदा नित्यं स्यादित्यर्थः । मदमदिति । घटः मन्न व न स्वकारणेन जन्यते मिद्धत्वात्, नाप्यमन् अमत्त्वात्, पटवत्, अन्यथा त्वसत्त्वाविशेषादन्यदपि जन्येतेति जन्यं सदसद्भिन्न स्यादित्यर्थः । न चापाद्याप्रमिद्धिः, इदं मदमदात्मक यदि मापेक्षं स्यात् प्रसन्न म्यादित्यर्थः । तथेति । घटपटादौनामेकात्मतानुभवापातादित्यर्थः । भेदेनि । अनेकत्वे भेदव्यवस्थापत्तिः मा चाग्रे निरस्येत्यर्थः । अविधेयत्वेति । देशभेदेन मत्त्वामत्त्वव्यापकत्वं, तथा चैकदा घटादेः क्वचिद्विधेयत्वं न स्यात् न ह्येकदा विधिनिषेधात्मकत्वमेकस्य सम्भवतीत्यर्थः । मिथो विरोधः अन्योन्यार्थप्रतिक्षेपकत्वम् । मूलगैथिल्य तर्कमलव्याप्यभावः । अनुकूलत्वं अम्मदभ्युपगतार्थानुग्राहकत्वम् । विपर्ययापर्यवसानं व्यतिरेकव्यायभावः ॥
रघ• टौ । अवयविनिरासे सर्व प्रत्यक्षविलोपे तन्मूलकप्रमाणान्तरासम्भवात् स्वप्रकाशजानमात्रमवशिष्यते, तथा च सूत्र मर्वाग्रहणमवयव्य सिद्धेरित्याशयेनाक्यविनं निरस्यति। नेदमित्यादिना। दूदं घटादि बाह्य, माम्बतौ निषेध्यादिमिद्धिरिति भावः । विरुद्धेति । दर्शयिष्यते च विरुद्धधर्मममर्ग इति भावः ।
For Private and Personal Use Only
Page #574
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
तथाऽस्थलत्वेन(१)। मदातनत्वमादिमत्त्वविरहः। मदम ति। मतो गगनादेरमतश्च शशविषाणादेः परापेक्षत्वविरहात् । ___ कारणेन न मदेव माध्यते मतः माध्यत्वायोगात् नाप्यमत् प्रमत्त्वाविशेषण पटादिकारणात् घटादिसिद्धिप्रमादित्यन्ये ।
नैक परस्परमभिन्नम् । तथा परस्पराभिन्नत्वेन । भेदेति । भेदम्य स्वरूपाद्यात्मनोऽग्रे निरस्यत्वात् । व्यापकवं मर्वत्र मत्त्वम् । अव्यापकत्वं क्वचिदमत्त्वम् । विधेयत्वं सत्त्वेन प्रमापणीयत्वम् । न चामतस्तत्सम्भवतीति हृदयम्। मिथो विरोधः परस्परार्थप्रतिक्षेपकत्वम् । मूलथिल्यं, तर्कस्य मूलमापाद्यापादकव्याप्तिनिश्चयापादकाभ्यपगमौ तच्छथिन्यं तदन्यतरव्यतिरेकः । अनुकृलत्वं वाद्यभ्युपगतार्थमियनुकूलत्वम् प्रस्थूलत्वादिषु तथाप्रतिभामादिप्रमङ्गानां विपर्ययैः माध्यानां स्थूलस्वादौनां वादिनाऽभ्युपगतत्वात् । यत्रष्टापादनं तत्रापाद्यव्यतिरेकस्यापक्षधर्मत्वात् विपर्ययापर्यवसानं प्रतिबन्धम्यामिद्धेरनिश्चयात्, क्वचिदापादकानभ्युपगमाञ्चेत्यपि द्रष्टव्यम् ॥
यथा हि नायं पर्वतो निरग्निः निर्धूमत्वप्रसङ्गात् नाप्यग्निमान् तथोपलब्धिप्रसङ्गात् इत्यनयोरेक आभासः, परस्परार्थ-प्रतिक्षेपकयोरुभयोरनाभासत्वानुपपत्तेः, तथाचापि। न ह्यस्थलतादिनिषेधादन्यः स्थूल नादिविधिः तन्निषेधावान्योऽस्थूलतादिविधिरिति।
(१) तथाऽनुकूलत्वेन इति २ पु० पा० ।
For Private and Personal Use Only
Page #575
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
યૂપૂe
यात्मतत्त्वविवेक सटौके
शङ्क० टौ । मिथो विरोधमाह। यथा हौति । तथेति । वहिमत्तयेत्यर्थः । एकामामतायां हेतमाह । तयोरिति । अन्यथा वस्तुदैरूप्यतापत्तेरिति भावः । दृष्टान्ने विरोधमुक्का दार्शन्तिके तमाह । तथेति । विरोधमेवोपपादयति । न हौति ॥
शिथिलमूलाश्चैते प्रतिबन्धस्यासिद्धेः। सिद्धौ वा व्याप्यव्यापकतदधिकरणानां सिद्धौ विवादनिवृत्तः ।
शङ्क० टौ० शिथिलेति । पराभ्यपगममनुरुध्य, अन्यथा न परानपेक्षं न व्यापकमित्यनयोर्व्याप्तिमत्त्वात् सर्वोपग्रहो मन्दः स्यात् । पराभ्यपगममेव म्फटयति । मिद्धौ वेति । विवादति । व्याप्यादिमिद्धेरेव शून्यताद्यनुपपत्तेरित्यर्थः ।
भगौ० टी० । विवादेति । व्याप्यादीनामेव वस्तुत्वे सर्वामियभावादित्यर्थः ।
इष्टापादनं च प्रथमे, अनुभूतावसिते स्थूले विरुवधर्मासंसर्गस्येष्टत्वात् । तथा च वक्ष्यामः ।
शङ्क० टी० । प्रथम इति । नेदं स्थलमित्यत्र ॥
भगौ० टौ. । अनुभूतेति । पूर्वमनुभृते निर्विकल्पक विषयौकृते पश्चादवसिते मविकल्पकविषय इत्यर्थः । वक्ष्यामः विरुद्धधर्मासंसर्गमिति शेषः ॥
For Private and Personal Use Only
Page #576
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाहायभइवाटः ।
५५६
रघ० टौ ० । प्रथममनुभृते पयादवमिते । अनुभवावमायो निर्विकन्यक मविकल्पको। नेच्छामात्राद्दाधनित्तिरत अाह । तथा नति। विद्धधर्माममर्गमाधकं प्रकारं वक्ष्याम इत्य यः ॥
अनुकूलश्च द्वितीयः । अस्थूलताप्रतिष्ठो पस्य स्थलतोपलम्भानुग्राहकत्वात् तद्रूपताव्यवहारस्य तथा प्रतिभासव्याप्तत्वाच । एवं तृतीयापि। अनपेक्षत्वप्रतिक्षेपस्य सापेक्षत्वोपलम्भानुग्राहकत्वात् अनपेष्ठत्वविधेः सदातनत्वव्याप्तत्वाच्च । चतुर्थस्त्वप्रसिद्धव्यापकः, मदमत्त्वस्य विरोधेनैकत्र विधिवन्निषेधस्याप्यनुपपत्तः। पञ्चमस्त्वनकल एव । अनेकत्वाभिमते वस्तन्यकताप्रतिक्षेपस्यानेकतोपलम्भोपष्टम्भकत्वात् . ताद्रप्यव्यवहारस्य तथा प्रतिभामव्याप्तत्वाच्चेति। पष्टस्विष्ट ग्वास्माकम् ।
शङ्क० टौ । स्थन्नोपनम्मेति । तथा चाम्मद नुकूलमेव माधितं स्थादित्यर्थः । द्वितीयम्य मत्तत्वमाह । तपते नि । तद्रूपतायाम्तथाप्रतिभामव्याप्तत्वात् इति वक्रव्ये व्यवहार पदं न पता दाढ्यार्थम् । प्रतिभामः काढाचित्को विवक्षित ऐश्वरो वा । एव मिति । अनुकृलः मत्तर्कश्चेत्यर्थः । अनुकूलत्वमाह । प्रनपेक्षावति । मतर्कत्वमाह। अनपेक्षत्वविधेरिति। चतुर्थ श्रापाद्या प्रमिद्धिमाह । चतुर्थ स्त्विति । अप्रमिद्धिमेव दर्शयति । मदमत्त्वम्चे ति। नचवय - विनि एकवनिषेधो नानुकूल इत्यत आह। अनेकत्वाभिमत इति।
For Private and Personal Use Only
Page #577
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५६०
www.kobatirth.org
व्यवतिष्ठत एवेत्यर्थः ॥
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्व।
मतमाह । ताद्र्येति । यदनेकं तत्र कदाचित्तथा प्रतिभामो अनेकत्वाभिमतं वस्तु भेदन
भवत्येवेत्यर्थः ।
दृष्ट एवेति ।
भगौ० टौ० । अस्यूतेति । स्यूले घटादावम्यूलताप्रतिक्षेपम्य स्थूलत्वानुभवानुकूलत्वादित्यर्थः । तद्रूपतेति । यत्र वस्तुतोऽस्थूलत्वं तत्र तथा प्रतिभासोऽप्यस्त्येवेति प्रकृते न किञ्चिद्दुष्यतीत्यर्थः । अनपेक्षत्वेति । मापेचे घटादावनपेचत्वप्रतिक्षेपोऽनुकूल एवेत्यर्थः । अनपेक्षत्वेति । यत्रानपेचत्वं तत्र मदातनत्वमिष्यत एवेत्यर्थः । अप्रसिद्धेति । श्रपाद्याप्रसिड्या तर्कम्याभासत्वमित्यर्थः । पञ्चमस्त्विति । एकत्वोपलम्भाभावस्याने कतोपलम्भोपष्टम्भकत्वादित्यर्थः । ताति । एकचैकत्वव्यवहारोप्यस्त्येवेत्यर्थः । षष्ठस्त्विति । भेदव्यवस्था स्वीक्रियत एवेत्यर्थः ॥
रघु॰ टौः । अस्थूलतायाः प्रतिक्षेपस्य करणव्युत्पत्त्या प्रतिक्षेपकम्या स्थूलत्वेऽनिष्टप्रमङ्गस्य स्थूलत्वोपलम्भः स्थूलत्वसिद्धिः । एवमधेपि नेयम् । श्रपाद्यापादकयोर्व्याप्तिं विना न तर्कस्य तादृशानकूलत्वमिति तां दर्शयति । तद्रूपताव्यवहारस्येति । व्ययमाणायास्तद्रूपताया: । अनपेक्षत्वविधेः विधीयमानस्यानपेक्षत्वस्य । प्रसिद्धव्यापकः सत्त्वामत्त्वोभयव्यतिरेकः । सत्त्वं यदि वस्तुत्वं न तर्हि तद्व्यतिरेक प्रसिद्धिः । श्रथ मत्त्वाशालित्वमर्थक्रियाकारित्वं
For Private and Personal Use Only
Page #578
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
०
Acharya Shri Kailassagarsuri Gyanmandir
वा तयतिरेक श्वासत्त्वं न तर्हि कचिदपि तद्भयव्यतिरेकप्र सिद्धिरिति । सत्त्वस्यासत्त्वस्य च व्यापकस्य परानपेचत्वस्य व्यतिरेके परापेक्षत्वे सत्त्वम्यामत्त्वस्य च व्यतिरेकप्रमङ्ग एवोभयव्यतिरेकप्रसङ्ग इति चेदत्राह । मदमत्त्वस्येत्यादि । अथैवं विलौन व्यापकानुपलब्ध्येति चेत्, न विलोनं, व्यतिरेकिणो धर्मस्य भावाभावोभयव्यापकत्वायोगात् । ताद्रूष्य व्यवहारस्य व्यवह्रियमाणताद्रव्यस्य ॥
71
ननु भेदः स्वरूपं वा स्यादितरेतराभावो वा धर्मान्तरं वा । न पूर्वः, घटा भिन्न इति सहप्रयोगानुपपत्तेः । नापरः, प्रतौतावात्माश्रयप्रसङ्गात्, भिन्नप्रतियोगिनिरूपणाडि तदभावो निरूप्यस्तनिरूपणमेव च भेदनिरूपणम् । नोत्तरः, अनवस्थाप्रसङ्गात्। तत् कथमसौ (व्यवतिष्ठतामिति चेत् ।
५६२
ܬ
शङ्क
टौ० । ननु भेद एव नास्ति कथं तदव्यवस्थेति वेदान्त्याह । नन्विति । महप्रयोगानुपपत्तेरित्युपलक्षणम् । भेदो घट विशेषणत्वेन न भाषेत इत्यपि द्रष्टव्यम् । न हि स्वमेव स्वविशेषणं भवति । श्रात्माश्रयेति । भिन्नतया प्रतियोगिजाने मति भेदग्रह इति तेनैव तत्रिरूपणमित्यर्थः । श्रात्माश्रयमेव विवृणोति । भिनेति । भिन्नत्वेन प्रतियोगिनिरूपणादित्यर्थः । अनवस्येति । वैधम् हि घटपटयोर्घटत्वं पटत्वञ्च । तत्रापि वैधर्म्यान्तरं वाच्य
(१) भवतु इष्यतामिति २ पु० पा० ।
For Private and Personal Use Only
Page #579
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६२
खात्मतत्त्वविवेके सटौके
मेवं तत्र तत्रापौत्यर्थः । तत् कथमिति। भिद्यत इति भेदो भिद्यते अनेनेति भेदो भेदनं भेद इति प्रकारत्रयस्थापि दुष्टत्वादित्यर्थः ॥
भगौ० टौ । भिद्यत इति भेदो भेदनं भेदो भिद्यतेऽनेनेति भेद इति व्युत्पत्त्या क्रमेण स्वरूपाद्यभिधीयत इति तद्विकल्पयति । नन्विति । महेति। स्वरूपस्य घटपदेनोकत्वात् भित्रपदं पुनरुतमित्यर्थः । श्रात्माश्रयेति । भिन्नप्रतियोगिज्ञाननिरूप्योऽन्योन्याभावो भेदश्चान्योन्याभाव एवेति तेनैव तनिरूपणादित्यर्थः । एतदेव स्पष्टयति । भिन्नति । अनवस्थति । वैधय चेदभिन्न कथं तद्योगात्तदाश्रयो भिन्नः, अथ भिन्नं तदा तत्रापि भेदान्तरं स्थादित्यनवस्थेत्यर्थः ॥
रघु० टौ०। धर्मान्तरं अनुयोगितावच्छेदकवहृत्तिवैधान्तरं, यवक्ष्यति पटोऽयं न घटस्तन्तमयशेति । महप्रयोगेति । खरूपं हि स्वस्थानुयोगिनो रूपं धर्मोऽनुयोगितावच्छेदको घटत्वादिः खयमेव रूपमनुयोग्यात्मकं वा। प्राद्ये पुनरुकत्वादन्ये र स्वस्य खानधिकरणत्वेनायोग्यत्वान्मिलित प्रयोगानुपपत्तिः। घट इत्यादौ च घटत्वादिकं स्वरूपेण सम्बन्धश्च संसर्गमर्यादया भामते भिन्न इत्यत्र च घटत्वादिकं घटत्वत्वादिना पाश्रयत्वं चाश्रयत्वत्वेन प्रकारोभूयेत्यपौनरुत्वसमर्थनेपि घटत्ववान् भिन्न इत्यादौ पौनसत्यतादवस्यमिति भावं वर्णयन्ति। भिन्नेति । इतर भिन्नयो
For Private and Personal Use Only
Page #580
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
रेकार्थत्वात् । न च भिन्ननिरूपणं विना तदभावनिरूपणमिति । अनवस्थेति । वैधर्म्य वैधाभावे तदद्वैते धर्मिद्वैतानुपपत्तेरिति भावः । प्रमो भेदः ॥
तत् किं भेदज्ञानमेव नास्ति, सदपि वा नित्यं, अनित्यमपि ) वा निर्हेतुकं, सहेतुकमपि वा निर्विषयकं, सविषयकमपि वा बाध्यमानविषयकमिति। तत्र प्रथमः सर्वतो विरोधादनुत्तरः। द्वितीयः सुषप्त्यवस्थानुरोधादपेक्षणीयः। तृतीयोपि विरोधाद्धेयः । चतुर्थस्तु भेदोल्लेखादेव त्याज्यः । पञ्चमस्तु चिन्त्यते, किमेतेपन्यतमात्मा तस्य विषयः तदन्यो वेति । तत्र यद्यन्य एव, किमेताभिळधिकरणानुपपत्तिभिस्तस्य बाध्येत । एवं हि चौरापराधेन व्यक्तमयं माण्डव्य निग्रहः स्यात् ।
शङ्क• टौ । तत् किमिति । ज्ञानस्य ज्ञेयनिरूप्यतया भेदमिद्धिपर्यवमानादित्यर्थः । मर्वत इति(२)। भेदज्ञानं नास्तीति मर्वानुभवसिद्धज्ञानापलापः प्रतियोग्यप्रसिद्धिः स्ववचनविरोध: । न हि भेदमज्ञात्वा तदभिलापसम्भवः । वादिप्रतिवादिनो देन ज्ञाने मत्येव कथाप्रवृत्तिश्चेति । सुषुप्तेति । ज्ञानाभावदशाया एव सुषुप्तित्वादित्यर्थः । बिरोधादिति । अहेतुकत्वेऽनित्यत्वानुपपत्तेरित्यर्थः । भेदोल्लेखादित्यपलक्षणम् । ज्ञानस्य मविषयत्व
(१) अनित्यमेव इति २ पु० पा० ।
(२) सर्वत्रेति १ पु० पा० ।
For Private and Personal Use Only
Page #581
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६४
यात्मतत्त्वविवेके सटौके
नियमादित्यपि द्रष्टव्यम् । अन्यतमोऽस्य विषयो यो बाध्यत्वेनाभिमत इति शेषः । यद्यन्य एवेति। त्वया त्वेतेषामेव त्रयाणां बाधोपन्यामाद्वैयधिकरण्यमित्यर्थः ॥
रघ• टौ। मर्वत इति । सर्वानुभवमिद्धभेदज्ञानापलापः प्रतियोग्यसत्त्वे निषेधानुपपत्तिः स्ववचन विरोधो वादिप्रतिवादिभेदज्ञानं विना कथाप्रवृत्त्ययोगश्चेति । विरोधात् अहेतुकत्वे कादाचित्कत्वविरोधात् । भेदोल्लेखादिति । घटज्ञानमित्यादौ घटादिविषयत्वस्येव भेदज्ञानमित्यत्रापि भेदविषयतायाः मर्वानुभवमिद्धत्वात् क्वचिदपि मविषयत्वस्याप्रमिद्धौ च तनिषेधानुपपत्तिः ॥
अथान्यतमात्मा,(१) तत्रापि यदि धर्मान्तरमेवेति तत्त्वं, तदाऽनवस्थाभिया तदधिक एव प्रवाहस्त्यज्यतां तस्य कुतस्त्यागः। न ह्यनवस्था प्रतिभासमानमर्थ निवर्त्तयति, किन्तु प्रवाहं परिहापयति, गन्धे गन्धान्तरवत् ।
शङ्क० टी० । वैधर्म्यभेदे बाधमुद्धरति तचापौति। स्वरूपभेदेनैव घटत्वपटत्वयोरपि भेदव्यवहारमिद्धेरित्यर्थः। प्रतिभाममानमिति। बलवत्प्रमाण विषयौभूतस्य त्यागादित्यर्थः ॥
(१) अथान्यतमोऽस्य विषय इति २ पु. पा० । ।
For Private and Personal Use Only
Page #582
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५६५
भगौ ० टौ। तस्य विति । घटत्वादेः प्रत्यक्षसिद्धत्वादित्यर्थः। न हौति । अनवस्थायाः प्रमाणाभावमूलकत्वादिति भावः ॥
रघु० टौ। तदधिक इति। ननूनं वैधय॑ वैधाभावे तदद्वैते धर्मिद्वैतानपपत्तिरिति, अभिन्नस्य चोभयवृत्तेधर्मस्यैकतरभेदत्वे स्वम्मादपि भेदापत्तिः । न च वैधम्यं न भिन्नं, नाप्यभिन्नं, परस्पर विरहरूपोभयकपपरित्यागानुपपत्तेरिति चेत्र । वैध स्वरूपादेरेव भेदस्योपगमात् । धर्मान्तरमेवेति तु घटपटभेदाभिप्रायम् ।
वैधपि वैधान्तरमस्त्येव, प्रामाणिको चानवस्था न दोषाय । प्रवाहस्त्यज्यतामिति तु तन्तुमयत्वादे दरूपत्वे बाधक नास्तौत्येतावत्परमित्यपि वदन्ति |
__अथेतरेतराभावमेव भेदज्ञानमवलम्बत इति तत्त्वं, तत्रापि क्वात्माश्रयः, तेन हि भेदज्ञानमेव न स्यात् , अस्ति च तत्, ततो हेत्वन्तरमाक्षिपेत्, न तु स्वात्मनि स्वयम हेतुत्वे स्वयमेव निवर्तते। अविद्यावशादिति चेत्, किन्चातः । न ह्यविद्येत्येवात्माश्रयनित्तिः, तथा सति घटादयोपि कुलालादिनिरपेक्षाः स्वयमेव भवेयुः। अथात्माश्रयदोषोपहततया तन्न स्वस्यैव कारणं, ततो यतः कुतश्चित् तस्य जन्म, त
(१) न ह्यविद्येत्येवमात्मा इति १ पु० पा० ।
For Private and Personal Use Only
Page #583
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६६
आत्मतत्त्वविवेके सटौके
मतोऽविद्येत्युच्यत इति विचारार्थः, नाम्नि तर्हि विवादः । न च तदपि दर्निरूपम्, प्रतियोगिरूपत्वेनापतौतावधिकरणप्रतीतिरधिकरणस्वभावत्वेनास्मृतौ प्रतियोगिस्मृतिश्चेतरेतराभावग्रहणकारणमिति निरूपणात्।
पाक टी० । स्वयमेवेति । स्वस्थ स्वं प्रत्यजनकतयाऽन्योन्याभावभेदालम्बना बुद्धिरेव नोत्पद्यत, उत्पद्यते च, तथा च कारणान्तरमनुमतमहतौति भावः । अविद्येति । भेद ज्ञानमाविद्यक म कारणान्तरापेक्षमित्यर्थः । किञ्चात इति । भेदजानं चेत्त्वयाजीकृतं तदाऽविद्या कारणात्वेन त्वयोपन्यम्यत इत्यस्मदन कूलमेवाचरितमित्यर्थः । यदा भाविद्यकमपि भेदज्ञानं न कारणनिरपेक्षं न वा खजन्यमिति कारणान्तरं तत्रावश्यं वाच्य मित्यर्थः । तथा मतौति । त्वमते घटादौनामप्यविद्याविवर्त्तत्वेन त्वयोपन्यम्यतां स्वयमेवोत्पत्तिः स्यादित्यर्थः। स्वस्मादेव तावदभेदज्ञानं नोत्पद्यते यत उत्पद्यते तद् दुर्निरूपमित्यविद्येत्तुच्यते इत्याह । अथेति । नानौति । यत् कारणं मयाऽभिप्रेतं तदेवा विद्यापटेन त्वयोच्यत इत्यर्थः । घटः पटो न भवतीत्यत्र घटावत्ति पटत्वं पटावृत्तिघटवृत्तिघटत्वखरूपेण ज्ञातं मदन्योन्याभावप्रतीतिकारणं, न तु प्रतियोगिवृत्तित्वेनाधिकरणवृत्तित्वेन येन प्रतियोगित्वाधिकरणत्वग्रहगर्भाऽन्योन्याभावग्रह इत्यात्माश्रयः स्यादित्यत आह। न च तदपौति ।
For Private and Personal Use Only
Page #584
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
५६७
भगौ० टौ० । श्रविद्यापदेनान्योन्याभाव एवोच्यतेऽन्यद्वा श्राद्ये किञ्चेति । श्रन्त्ये अथेति । नाम्नोति । अन्योन्याभावनिरूपकम्यान्यम्याभ्युपगमादित्यर्थः । प्रतियोगीति । रूपत्वं धर्मः ( स्वाभावे धर्मः ) स्वभावः । तथा च प्रतियोगित्वा निरूपकधर्मेणाधिकरण ज्ञानमधिकरणत्वानिरूपकधर्मेण प्रतियोगिज्ञानमन्योन्याभावरूपभेदज्ञानहेतुरित्यर्थः । श्रभिन्नेऽपि क्वचिद्भेदग्रहस्तस्मिन्नमत्यपि भेदाग्रहश्च दोषान्महाश्चेति भावः । ननु प्रतियोगिनो ज्ञानमात्रं विवचितं स्मृतिर्वा । नाद्यः इतरेतराभावग्रहकारणमित्यत्र इतरेतरपदवैयर्थ्यापत्तेः : प्रभावग्रहमात्र एव तस्य हेतुत्वात् । न च प्रमेयपदजन्याभावग्रहे न तद्धेतु:, तथा मति तज्जन्यान्योन्याभावग्रहेपि तद्धेतुतानापत्तेः । न चान्योन्याभावत्वेन ग्रहसामग्री, घटातिरिक्रं प्रमेयमिति शब्दजतादृशज्ञाने व्यभिचारात् । अपि च यत्किञ्चिप्रतियोगित्वाधिकरणत्वाभ्यां ग्रहो न कारणम् श्रतिप्रसङ्गात्, तत्प्रतियोगित्वादिना तद्गृहस्य हेतुत्वे श्रात्माश्रयापत्तेः अन्योन्याभावत्वेन प्रत्यचे अन्योन्याभावग्रहे सामग्रीयम् । यद्वा तवात्यन्ताभावग्रहस्तटेपि भवति, न च तत्र प्रतियोगितावच्छेदकरूपभिन्नमधिकरणरूपमिति संसर्गाभावग्रहमाचे व्यभिचारान्नेदं तद्धेतुः, प्रतियोग्यादिस्वरूपग्रहम्यैव तत्प्रयोजकत्वादित्यभिप्रायः । न च भेदभ्रमस्थले भेदग्रहप्रमङ्गः, दोषस्यैव प्रतिबन्धकत्वात्, यत्र च न प्रतिबन्धको दोषस्तदन्यजिज्ञासादिक वा, तत्रान्यहेतुसम्पत्तौ भेदः प्रतौयत एव ॥
For Private and Personal Use Only
Page #585
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५६८
www.kobatirth.org
आत्मतत्त्वविवेके सटीक
Acharya Shri Kailassagarsuri Gyanmandir
रघु० टौ० । श्रविद्यावशादिति कोऽर्थः किमविद्या प्रभावाद्भेदज्ञान स्वस्मादेव जायते इति किं वा श्रविद्यारूपात्कारणादिति : श्रद्ये किं चेति । द्वितीयमाशङ्कते । अथेत्यादि । इतरयोरधिकरणप्रतियोगिनोरितरत्वेन ज्ञानं न हेतुयनात्माश्रयः स्यादित्याशयेनाह । न चेत्यादि । प्रतियोगिरूपत्वं प्रतियोगितावच्छेदकरूपवत्त्वम् । श्रधिकरणखभावत्वं श्रधिकरणतावच्छेदकरूपवत्त्वम् । स्मृतिद्वयं ज्ञानमात्रपरम् । स्वस्मिन्नपि स्वात्यन्ताभावग्रहणादितरेतरेति । ग्रहणं प्रत्यक्षम् । भिन्नाभ्यां रूपाभ्यां प्रतियोग्यधिकरयोजनं कारणम् ; प्रतिबन्धकस्त्वधिकरणतावच्छेदकवति प्रतियोगितावच्छेदकादिग्रहः ॥
अथ स्वरूपमेव भेदप्रतिभासस्य विषय इति तत्त्वम्, तथापि सहप्रयोग एवानुपपन्नस्त्यज्यताम्, भेदेन तु किमपराधम् । सोऽपि दृश्यत इति चेत्, नैमित्तिकस्तु स्यात्, न स्वरूपतः । न हि घटमानय पटमवलोकयेत्यादौ भेदपदमपि प्रेक्षावानुपादत्ते । व्याख्यायां तु मूढप्रबोधनाय घटः कुम्भ इतिवत् सहप्रयोगेपि न दोषः ।
-
०
शङ्क० टौ । तथापौति । स्वरूपभेदस्य भेदज्ञानविषयत्वेन त्वयाऽभ्युपगमात् तत्र बाधकं द्वयोरप्यावयोर्निरमनीयमित्यर्थः । सोऽपीति । यथा भेदज्ञानमस्ति तथा महप्रयोगोप्यस्ति तथा च तद्वलाद् भदजानमेव निवर्ततामित्यर्थः । न हि घटो भेट इति
For Private and Personal Use Only
Page #586
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
५६६
सहप्रयोगोम्ति घटो भिन्न इति तु भेदस्य वैधय॑स्यान्योन्याभावस्य वा वैशिष्ट्यं घटे भामते, भवतु वा कथञ्चित् महप्रयोग: ममूप्रतीत्यर्थं भवतीति न दोष इत्याह नैमित्तिकमिति ।।
भगौ• टौ। नैमित्तिक इति । यो घट इत्यके भेदत्वं तस्य . . . . . नार्थमित्यर्थः । नदेव स्फोरयति । न हौति ॥
तथापि कः परमार्थः । यथायथं त्रयमपि । पटस्य हि घटात्मनाप्रतीतिरघटात्मना च प्रतौतिस्ततो वैशिष्ट्यप्रतौतिश्चेत्यनुभवसिद्धम, तत्राभावस्य, प्रथममात्रम्, अभावान्तरधर्मान्तरयोरभावात्, सामान्यादिषु त्रिषु दयं, धर्मान्तराभावात्। द्रव्यादिषु त्रिषु वयं, वयस्यापि सम्भवात् । भवति पटोऽयं न घटस्तन्तुमयश्चेति, गन्धोऽयं न रूपं सुरभिश्चेति, गतिरियं नोत्क्षेपणं तिर्यक् चेति । लक्षणं च स्वरूपभेदस्य ताद्रप्येणाप्रतीतौ प्रतीतिः, इतरेतराभावस्य त्वबाधितः ममानाधिकरणो निषेधप्रत्ययः, वैधय॑स्य तु विरोधः, स चैकधर्म्यसमावेश इत्येषा दिक् ।
शङ्क० टौ। सुहृदभावेन पृच्छति तथापौति । यथायथमिति । यत्र यत् प्रमाण सिद्धं तत्र म एव भेद इत्यर्थः । द्रव्ये त्रयमपि प्रामाणिकम् । तत्र स्वरूपभेदमाह। पटस्य
For Private and Personal Use Only
Page #587
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
हौति । घटाद्यात्मनाऽप्रतीतो मत्यां पटम्य स्वरूपप्रतीतिरेव खरूपभेदलक्षणमित्यर्थः । अन्यथा पटमानयेति नियुक्तो घटमप्यानयेदिति भावः । अन्योन्याभावमाह । अघटेति । घटान्योन्याभाववत्तयेत्यर्थः । यद्यपि पटान्योन्याभावप्रतौतिनयं तथापि पटनिष्ठघटान्योन्याभावप्रतौतिस्तावदियमिति भावः । तत इति । घटनिष्ठात्यन्ताभावप्रतियोगिधर्मविशिष्टप्रतिपत्तिश्चेत्यर्थः । यथायथमिति यदुक्तं तदेव म्फुट यति । तत्रेति । प्रथमः स्वरूपभेदः । अभावान्नरेति । तत्राभावान्तराभ्युपगमेऽनवस्थापत्तिरिति भावः । धर्मान्तरेति । मामान्यरूपस्य वैधर्म्यस्येति भावः । वस्तुत: प्रतियोग्या दिघटितं वैधयं तत्रास्तौति भावः । द्वयमिति । अन्योन्याभावस्वरूपभेदा वित्यर्थः । अत्रापि वैधर्म्यस्थाभावाभिधानं जातिपर वैधर्म्यमित्यभिप्रेत्य, अन्यथाऽन्योन्याभावग्रहोपि न स्यात, एतच्च तन्तुमयश्चेति वैधय॑भेदाभिधानेन स्वयमेव स्फटौकरिष्यति। तिर्यस्त्वं गतौ जातिविशेषः । ताप्येणेति । स्वान्योन्याभाववत्तयाऽप्रतीतो खरूपप्रतौतिरित्यर्थः । तथा च प्रतीयमानं स्वरूपमेव स्वरूपभेद इति भावः । वस्तुतो भिद्यत इति व्यत्पत्त्या भेदपदं घटादौ प्रवर्तते, भेदव्यवहारम्तु वैधान्योन्याभ्यामेव, प्रभावेपि तयोदर्शितत्वात् । ममानाधिकरण इति । प्रतियोगिममानकालोनसमानाधिकरणो निषेध इत्यर्थः । प्रतीयत इति प्रत्ययो निषेधश्वासौ प्रत्ययश्चेति निषेधप्रत्ययः प्रतीयमानो निषेध इत्यर्थः । विरोध इति । महानवस्थितौ धौ गोत्वाश्वत्वे गवाश्वयोधम्य भेद इत्यर्थः । एतदेव दर्शयति । म चेति ।
For Private and Personal Use Only
Page #588
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
५७१
दिगिति । ननु घटे पटत्वात्यन्ताभावाधीन एव तदन्योन्याभावव्यवहारोऽस्तु किमधिकेनेति चेन्न । ददमिदं न भवतीति धर्मिममभिव्याहृतना धर्माभावामस्पर्शात्, ददमिदं न भवति नेदमिहेति प्रतौतिभ्यामेवाभावद विभागात् । तादात्म्यावच्छिन्नप्रतियोगिताकत्वसमर्गावच्छिनप्रतियोगिताकत्वयोश्चान्योन्याभावसमर्गाभावयोवॆलक्षण्यादिति दिगित्यर्थः ॥
भगौ ० टी० । पर्वापदर्शितव्युत्पत्तित्रयमभिमन्यायाह । यथायथमिति । न चैवं भेदपदम्य नानार्थत्वापत्तिः, लाघवाङ्दनं भेद इति प्रकृत्यर्थ एव भेदपदस्य शकेवैधादेर्लक्षणयाऽन्यनभ्यत्वात् । तदेव क्रमेण विशदयति । पटम्य हौति । प्रथमेति । स्वरूपभेद इत्यर्थः । नन भावादभावत्वं वैधर्म्यमेव भेदोस्ति, मिथो भेदकं चात्यन्ताभावत्वादिकमेव, एवमन्योन्यभावों न भवतीति प्रतीते, तादृशबुद्धेशान्योन्याभावविषयकत्वात् ।
अत्राहः । अत्यन्ताभावान्योन्याभावयोर्भदव्यवहारस्य स्वरूपत एवोपपत्ते भावान्तरम्, तत्रानवस्थाभयादित्येवं परो ग्रन्थः । अनन्यथासिद्धप्रतीतिबलादभावेऽप्यभावधौरभावनिबन्धना, प्रमेयत्व दवात्माश्रयत्वस्यादोषत्वात्, प्रमाणसिद्धत्वात् ।
इदमेवाभिप्रत्याभावान्तर नेत्य कमन्यथाऽन्तरपदवैयादित्य के।
यदि घटाभावो घटात्यन्ताभाववान स्यात् न च भावत्वमुपाधि:, साधनव्यापकत्वादिति तर्कसहितानन्यथामिद्धबुद्धेरभावेप्यभावान्तरमस्त्येव, न चानवस्था. द्वितीयाभावमात्राङ्गीकारे
For Private and Personal Use Only
Page #589
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५७२
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
तदभावात्, तृतौयादिकमादाय तदभावात्, प्रमाणाभावस्य तन्मूलत्वात्, अन्यथाऽऽद्येप्यभावे भावापत्तिरित्यन्ये ।
सामान्यादिष्विति । स्वरूपभेदोन्योन्याभावश्चेति द्वयम् । यद्यपि सामान्यादिष्वपि लक्षणरूपं वैधर्म्यमस्ति श्रन्ततो निर्द्धर्मकत्वस्यापि तद्धर्मत्वातद्धर्मत्वाभ्यां व्याघातात्, अन्यथाऽन्योन्याभावस्यापि कथं तत्र निरूपणम्, तस्य वैधर्म्यग्रहनिरूप्यत्वात् । न च तदाश्रयव्यतेरेव तत्र वैधर्म्यरूपत्वम्, तथा मति व्यावृत्तावन्योन्यज्ञानजन्यान्योन्यव्यावृत्तधौरित्यन्योन्याश्रयान्नैकमपि व्यावृत्तमवगम्येत | तथापि माचात्सम्बद्धधर्माभावमभिप्रेत्यायं ग्रन्थः लक्षणानामुपाधिरूपतया परस्परासम्बन्धात् । पटोऽयमिति स्वरूपभेदकथनम् । न घट इत्यन्योन्याभावस्य तन्तुमयश्चेति वैधर्म्यम्य, एवं गुणकर्मणोरपि क्रमेणोदाहरणम ।
ननु स्वरूपं न भेदः, श्रमदमंशयविपर्ययोच्छेदापत्तेः, स्वरूपाग्रहे तयोरनवकाशात् । न च भेदग्रहेपि भेदवं तत्र न गृहीतम्, तञ्च तदविषयधीविषयत्वं विशिष्यैव निर्वक्तव्यमिति वाच्यम् । तस्यैव भेदत्वापत्तेः, तस्य वैधर्म्यरूपत्वात् । भेदस्य प्रतियोगिकत्वे निःप्रतियोगिक स्वरूपात्मकत्वामम्भवाच्च । यदि च स्वरूपं घटादिकं भेदस्तदा तद्योगादन्यो भिन्नः स्यात् भिन्नत्वे वा नामौ भेदः । नाप्यन्योन्याभावो भेदः, तद्वहो हि प्रतियोग्यधिकरणग्रहणे मति म्यात्, तयोश्च ग्रहणं धर्मिस्वरूपेणैव प्रतियोगित्वाधिकरणत्वाभ्यां वा. श्राद्ये रजतमिदमिति भ्रमो न स्यात्, पुरोवर्त्तिरजतस्वरूपग्रहेऽन्योन्याभावग्रहापत्तेः, अन्त्ये यत्किञ्चित्प्रतियोगित्वादिग्रहेऽति
For Private and Personal Use Only
Page #590
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५७३
प्रसङ्गः, तत्प्रतियोगित्वादिग्रहे चात्माश्रयः । नापि वैधम्य भेदः, म हि न स्वरूपेण, भ्रमाद्यनुपपत्तेः, नापि विरोधितया, भेदानिरूपणे तदनिरूपणात्, वेधर्म्यस्य घटत्वादिरूपतया निःप्रतियोगिकत्वाच्च, वैधय॑ऽनवम्या भिया वेधान्तरास्वौकारे तदभेदात्तदाश्रययोरप्यभेदापत्तेः। यश्च कश्चिद्धेदो वाच्यः, म भिन्न धर्मिणि विश ते ऽभिन्ने वा । श्राद्ये तेनैव भेदेन भित्रेऽन्येन वा। प्रथमे स्वविशिष्टे स्ववृत्तावात्माश्रयः । अन्त्येऽनवस्था । अभिन्ने तु भेदविरोध एवेति ।
अत्राः। भिद्यते व्यावर्त्य तेऽभेदबद्धिविरोधिधीविषयौक्रियत इति व्यत्पत्या भेदपदं व्युत्पन्नं, खात्मना च पटस्तथा क्रियत इति तस्य भेदत्वम् । भेदार्थोपि मप्रतियोगिक एव, प्रतियोगिना महवर्तमानत्वात् । तथाभूत एव तत्र प्रमाणाप्रसरात् । न तु प्रतियोगिघटितमूर्तिः मप्रतियोगिकः, तथा मति प्रतियोग्यभिन्नतया प्रतियोगिना महेति महार्थस्यैवाभावानिष्पतियोगिकतापत्तेः, पटवरूपं च यद्यपौतरनिराकासम्, घटो निरूप्यमाणो यथोक निरूपण विषयो भवन भेदो भवति । प्रतियो गित्वं च प्रकृते ग्राह्यभेदधौकारणीभूतज्ञानविशेषविषयत्वम् । दोषवशात्तद्रपापरिचये चाभेदमंयादिः । भिन्नत्वधौरपि स्वरूप एव । न हि तत्र तद्योगः । अन्योन्याभावेपि भेदे नोक्रदोषः । तथा हि । प्रधिकरणतया बुद्धिरेव नान्योन्याभावधीकरणतया यत्किञ्चिदधिकरणतयाऽन्योन्याभावम्योत्तरकारणवेद्यत्वात्, अधिकरणत्वस्योत्पत्त्याद्यर्थमपेक्ष्यमाणत्वरूपत्वाच्च । यट्रपतया च यस्या
For Private and Personal Use Only
Page #591
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
৩৪
आत्मतत्वविवेके मटौके
नुपलब्धिस्तत्स्वरूप द्धिरेवान्योन्याभावधौहेतुरभिमता। वैधर्म्यभेदेपि नानवस्था । यदि हि वैधर्म्यमेव पर भेदस्तदा वैधर्म्यधौव्यवहारार्थं तत्रापि वैधान्तरापेक्षा स्यात्, न चैवम्, नत्र स्वरूपादेरेव भेदत्वात् ।
एतेन यत्किञ्चिदक्कम, अनवस्थापौष्यत एव, न हि कस्यापि निर्धर्मकत्वम्, निर्द्धर्मकत्वस्यापि तद्धमत्वातद्धर्मत्वाभ्यां व्याघातादिति, तदप्य पास्तम् । वैधर्म्यभेदज्ञानस्य स्वरूपभेदेनैवोपपत्तेः ।
यदा च जातिवैधर्म्यमेव भेदस्तदा वैधान्तरानवगमान्न भेदः, तस्य तत्प्रतौतिमानकत्वात्, न हि भेदो नास्तौत्येतावतैवाभेदः, मा हि भूदभेदो नास्तीत्येतावतैव भेदः, तथा च वैधम्यं न भिन्नं न चाभिन्नं स्यादिति विरोधः ।
यच्च भेदः किं भिन्ने वर्ततेऽभिन्ने वेत्युकम्, तन्त्र, अनवस्था भामप्रसननस्य प्रसङ्गममत्वात् । भेदोपलक्षिते वस्तुनि प्रमाण प्रतीतस्यैकस्याने कस्य वा भेदस्य वृत्त्युपगमात्, न तूपलक्षणस्याप्यधिकरणकोटावन्तर्भावः । किञ्च कुत्र वर्तते भेद इत्यत्र प्रश्ने यत्र प्रमौयत इत्येवोत्तरम् । क्व प्रमोयत इत्यत्र यत्रास्तीत्येव ।
एतेन किं गवि गोत्वमुता गवि गोत्वमित्यादि प्रत्युतम् । गोत्वस्य व्यको विशेषणत्वेपि स्वव्यावृत्त्या तदपलक्षकत्वात् स्वक्रियाव्याघातश्च । खण्डकखण्डनीयविभागापरिचये भवतस्तदथें प्रवृत्त्यनुपपत्तेरिति सझेपः ।
ताट्रष्येणेति । पटस्य घटत्वेनाप्रतीतो प्रतीतिरित्यर्थः । ननु
For Private and Personal Use Only
Page #592
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः |
श्रत्राजः ।
समानाधिकरणोऽभावोन्योन्याभाव:
Acharya Shri Kailassagarsuri Gyanmandir
प्रतौतिः प्रत्येतव्ये न लक्षणं तत्रावृत्तेः भिद्यत इति व्युत्पत्त्या
T
धर्म्येव भेदः पूर्वमुक्रोऽधुना च प्रतौतिरुच्यतेऽतो विरोधः ।
श्रचाः । प्रमाविषयत्वं स्वरूपभेदः एतच्चाव्यावर्तकमपि भेदप्रवृत्तिनिमित्तम्, स्वान्योन्याभावात्यन्ताभाववत्त्वं वा । इतरेतरेति । नन्वनेन प्रतियोगिसमानाधिकर णोऽभावोन्योन्याभाव इत्यक्तम्, तच्च ध्वंसप्रागभावयोरतिव्यापकम् । न च सदातनत्वेन विशेषणौयम्, तथाप्यव्याप्यवृत्त्यत्यन्ताभावातिव्याप्तेः । प्रत्ययविषयत्वं च व्यर्थम् । एकस्मिन्नवच्छेदे एकस्मिन काले प्रतियोगि
प्रत्ययपदं तु तत्र प्रमाण
I
५७५
स्वचनार्थम् ।
८
या प्रतियोग्यवृत्तिः सदातनोऽभावोऽन्योन्याभावः । न च कावन्योन्याभावाव्याप्तिः, तस्य प्रतियोगिनि कालेपि वत्तेः, अन्यथा सकलकालवृत्तित्वरूप नित्यत्वमप्यस्य न स्यादिति वाच्यम् । वृत्तिपदेन धर्मित्वस्य विवचितत्वात् काले त्वाधारतामात्रत्वात्, तस्याश्च धर्मिभिन्नाया विशेषणताभेदत्वात् । श्रत एव सकल लक्षणानां कालेऽतिव्यापकत्वमपास्तम् ।
८
या दूदमिह नास्तीति संसर्गेण प्रतियोगिताऽवच्छिद्यते, इदमिदं न भवतीति तादात्म्येन तादात्म्यं च तदेकवृत्तिर्धर्मः, एकवृत्तित्वं च स्वसमानाधिकरणधर्मविरोधिधर्मामामानाधिकरण्यम् । संसर्गस्तु नैकवत्तिर्द्धर्मः । श्रवच्छेदकत्वं तन्निरूपकत्वम् । चैकवृत्तिमात्रधर्मावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः । व्यासज्यप्रतियोगिकश्चान्योन्याभावो नाभ्युपगम्यते । संसर्गावच्छिन्न
2
तथा
For Private and Personal Use Only
Page #593
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५७६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्ववित्रे महोके ।
प्रतियोगिताकोऽभावः संसर्गाभावः । न च गृहमंमर्गिघटभिन्नोऽयं घटइत्यत्र नैकवृत्तिधर्मेण प्रतियोगिताऽच्छिद्यते, किन्तु संसर्गेणेति तत्रातिव्याप्तिरिति वाच्यम् । तत्राप्येकवृत्तेरेव धर्मम्य प्रतियोगितावच्छेदकत्वात्, गृह संसर्गदशायामप्येत
कथमन्यथा
इटभिन्नोऽयं घट इति प्रतीतिः ।
ननु धर्मात्यन्ताभावेनैव धर्मिणोऽन्योन्याभावव्यवहारोपपत्तिः, विशेषणेति न्यायेन घटोऽयं नेति धर्मस्यैव निषेधात् । श्रन्यथा पाकदशायां रक्तोयं घटो न श्याम इति प्रतीतेस्तत्रैव तदन्योन्याभावः स्यात्, धर्माभावेनैवोपपत्तिरिति तुल्यम । न च धर्म्यन्योन्याभावेनैव धर्मात्यन्ताभावोपपत्तिः, एवं सत्याकाश एवाव्याप्यवृत्त्यत्यन्ताभावव्यवहारानुपपत्तेः श्राकाशान्योन्याभावस्याकाशेऽभावात् ।
श्रवाः । श्रयं घटो नेति धर्मिप्रतियोगिकोऽभावानुभूयते न धर्मप्रतियोगिकः, बाधकं विना चैतदनादरेऽतिप्रमङ्गः । धर्माभावग्रहेपि तद्धर्मान्तरात्यन्ताभावग्रह सम्भवे क्वचिदप्यविश्रान्तेः । अधिकं तु द्वितीयाध्यायप्रकाशे प्रपञ्चितमिति ।
वैधर्म्यस्य त्विति । विशिष्य तु तदन्योन्याभावव्याप्यधर्मत्वं तद्वैधर्म्यमित्यर्थः ॥
व्यतिरेकिधर्मत्वं वैधर्म्यमाचलचणम् ।
रघु॰ टौ० । धर्मान्तरेत्यभ्युपगमवादेन । धर्मपदं समवेत परम् अग्रे च तन्तुमय इति समवेतधर्मान्तरोपलचकमित्यपि केचित् । ननु स्वरूपस्य भेदत्वे इद तन्न वेति संशयो नेदं तदिति विपर्ययश्च न स्यात्, धर्मिणो ग्रहे भेदस्यैव ग्रहात्, अग्रहे च तयो
For Private and Personal Use Only
Page #594
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
रनुत्पादात्, स्वम्य स्वात्तित्वादिदं भिन्नमितिप्रतीत्य नुपपत्तिय, धर्मिभेदस्य धर्मस्वरूपस्य धर्मिवृत्तितया तत्रैव तद्भेदप्रतीत्यादिप्रसङ्गः, निष्पतियोगिकस्य स्वरूपस्य सप्रतियोगिकवायोगशेति ।
अत्र वदन्ति । स्वरूपग्रहेपि तद्भेदत्वाग्रहात्मंशयादिः । तद्भेदत्वं च न तद विषयकप्रतीतिविषयत्वम्, अचाक्षुषत्वापातात् । किन्तु विलक्षणा: प्रतियोग्यनुयोगिभावलक्षण: मम्बन्धः । स च स्वरूपमतिरिको वेबन्यदेतत् । तद्भानमपि सम्बन्धविधया प्रकारतया वेत्यपि तथा । सम्बन्धविशेषेण स्वस्य स्ववृत्तित्वं खाश्रयावृत्तित्वं च नामुपपत्रम् । स्वम्य स्वाभावप्रतियोगिकत्ववत् स्वभिवप्रतियोगिकत्वमपि तथा । एतेन वैधम्य व्याख्यातम् । अन्योन्याभावस्तु भाववदभावान्तरे स्वस्मिंथ वर्तते, भिन्नताप्रतीतेरविशेषात् । अन्योन्याभावान्तरकल्पनमन्योन्याश्रयानवस्थाचक्रकान्यतमं चापेक्ष्यात्माश्रयस्यैवोचितत्वात् । एतेनात्यन्ताभावो व्याख्यातः । प्रभावत्वान्योन्याभावत्वसंसर्गाभाववादिना चाभावाद्भेदः स्वरूपं वैधर्म्यमन्योन्याभावो वा। तत्तदभावभेदस्त नाधिको भेदानन्त्यप्रमङ्गात् । घटपटाभावखरूपयोमिथो भेदत्वे तयोः परस्पराश्रयत्वात्वस्मादपि भेदापत्तिः, परम्परानाश्रितत्वे च घटपटाभावयोः पटघटौ न स्त रति प्रतीत्यनुपपत्तिः । तदुभयखरूपमपि तयोर्नास्तौति चेत्, तर्हि घटशून्यस्य पटवत: पटशून्यत्वं पटशून्यस्य च घटवतो घटशून्यत्वं स्यात्, तम्माझेदानन्यमेव ज्यायः । प्रामाणिकं त्वानन्यं न दोषाय। एवं यदि स्वरूपसम्बन्धेन न निर्वाहस्तदा मम्बन्धानन्यमप्यस्त । न चोत्तरोत्तरेण पूर्वपूर्वकार्यकरण सम्भवात् पूर्वपूर्ववैयर्थम्,
73
For Private and Personal Use Only
Page #595
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटीक
पूर्वस्य मम्बन्धताप्रतीत्यन्यथान पपत्त्या कन्यितेन तदत्मारणायोगादित्यपि वदन्ति ।
अत्यन्ताभावस्यात्यन्ताभावान्तराभ्यपगमेपि नानवम्या । अभावाभावम्यैव स्वाभावाभावत्वात । एतेन वंमप्रागभानयोः प्रागभावध्वंसौ व्याख्यातौ।
ददं त्ववधातव्यम् । यद् अन्योन्याभावभम्भवे स्वरूपवैधयो. भंदत्वकन्यनमन्याय्यमिति । भिद्यते व्यावृत्तत्वेन प्रत्याय्यते यमनेन वेति व्यत्यत्तिभेदादेव स्वरूपवैधघूयोर्भद व्यवहार इत्यशि वदन्ति । __ केचित प्रतियोगितावच्छेदकधर्मात्यन्ताभाव एव तदन्योन्याभावः । वैपरौत्यमेव किं न म्यादिति चेन्न, अनवबोधात्. एकम्येवोभयरूपताभ्यपगमात् । अवृत्तिगगनादेरळन्ताभावम्यैवावग्यो पेयत्वाच्च । अथैवमव्याप्यवृत्तिधर्मवदन्योन्याभावोम्यव्याप्यवृत्तिः म्यादिति चेत् न, दृष्टत्वात् । अस्तु वा तत्मचरितव्याप्यवृत्तिधर्मान्तरात्यन्ताभाव एव तथा । अथ घटवति भृतल्ने नेदं घट दतिवन्नात्र घट इत्यपि स्यात्, म्याच घटत्वे न घटत्वमितिवद्दटत्वं न घटत्वमित्यपौति चेत्, यथा हि घटाभावपटाभावरूपयो: परस्पर प्रतियोगिकमेव भेदत्वं घटपटप्रतियोगिकमेव चात्यन्ताभावत्वं, अन्यथा घटपटशून्ये तभयाभावशन्यताया घटपटयोश्च खात्यन्ताभाववतोः स्वभेदवत्ताया दुरित्वात् भेदानन्धप्रमङ्गाहा, तथा तस्यापि धर्मप्रतियोगिकमेवात्यन्ताभावत्वं धर्मिप्रतियोगिकमेव चान्योन्याभावत्वमित्यदोषात् । भावम्येवाभावम्यापि भेदो विरुद्धधर्माध्यामादेवेति वदन्ति ।
For Private and Personal Use Only
Page #596
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाच्यार्थभगवादः ।
५६
ताद्रप्यणति । अप्रतीतो अमितौ। तथा च तादात्म्यप्रमाविषयत्वाभाव एव लक्षणम् । प्रतौतिम्तु व्यवहारनिमित्तमुक्ता । ममानाधिकरण इति । ममानाधिकरण: ममानाधिकरणममभिव्याहतजन्यः । मामानाधिकरण्यं च ममानविभकिकत्वम् । तथा चानुयोग्य पम्थापकपदममानविभक्रिकप्रतियोग्य पस्थापकपदममभिव्याहतेन नञा जन्यो निषेधप्रत्यय इत्यर्थः। तादृशनप्रतिपाद्यत्वं तु फलितार्थः । भूतल घटो नेत्यत्र पदद्वयस्थापि प्रथमान्तत्वात् ।
नन्वेतदप्रतिपाद्यमानताद शायामव्यापकम्, मकलतानीनां तादृणाभिलापोऽसम्भवौ प्रमाणशुन्यः, योग्यतायावानुगतरूपनिरूप्यत्वात् । अथ प्रतियोगिनः समानाधिकरणो निषेधप्रत्ययः प्रतीयमानो निषेधः, तथा च प्रतियोगिममानाधिकरणाभावत्वं फलितार्थः । न च प्रागभावप्रध्वंमयोरव्याप्यवृत्त्यन्ताभावे चातिव्याप्तिः, एकटा एकावच्छेदेन मामानाधिकरण्यस्य विरक्षितत्वादिति चेन्न। यत्किञ्चित्प्रतियोगिमामानाधिकरण्यस्यातिप्रमकत्वात्, स्वप्रतियोगिमामानाधिकरण्यम्य चाननुगतत्वात्, सम्बन्धान्तरेण प्रतियोगिममानाधिकरणे मम्बन्धान्तरेणाभावेऽतिव्याप्तः, प्रवृत्तिगगनादिप्रतियोगिकान्योन्याभावे चाव्याप्तः । अथ प्रतियोग्यवृत्तिमादिकाभावत्वं तत् । न च कालान्योन्याभावाव्याप्तिः, काले द्रव्यभेदद्रव्यत्वाभावयोर्दृत्तावपि कालो न द्रव्यं काले न द्रव्यत्वमित्यप्रत्ययात् तादृशप्रतीतिनियामकवृत्तेर्विवक्षितत्वादिति चेन्न, मामान्यं मत् मतो मत्तेति प्रत्ययानुरोधादेकार्थममवायेन स्वरूपमम्बन्धविशेषेण च सत्तायामपि सत्ताया वृत्तिरुपेया, तेन
For Private and Personal Use Only
Page #597
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८०
ग्रात्मतत्त्ववित्र के मटीक
च मम्बन्धेन मनाविरहो न मत्तावृत्तिरिति तत्रातिव्याप्तः, पूर्वाकदोषाच । अथारोप्य निषिध्यते, मंयोगादिना च प्रतियोग्यारोपे ममर्गाभावः, तादात्म्येन च तमिानन्योन्याभाव: प्रतोयते, तथा च तादात्म्यमम्बन्धारोपजन्यप्रतौतिकाभावत्वमन्योन्याभावत्वमिति । मैवम् । प्रतियोग्यारोपम्याभावधौ हेतुत्व मानाभावात्, अनाहार्यारोपम्य विरोधित्वादाहार्यम्य चाभावप्रत्ययात्प्रागमम्भवात् । अथैवं समगाभावप्रत्ययकालेऽन्योन्याभावोपि प्रतोयतेति चेत्, मत्यपि प्रतिबन्धकाभानादौ न प्रतीयत इति कः प्राह ! उपेयहां वारोपनियामकमेव तत्र नियामकम् । अस्तु वा प्रभावस्य प्रत्ययविप्रोष हेतुत्वं न तु प्रत्ययमाचे, अनुमित्यादौ व्यभिचारात्, तथा चातौन्द्रियान्योन्याभावाव्या तिरिति । अथैकमम्बन्धन प्रतियोगिमयपि मम्बन्धान्तरेणाभावमत्त्वात् मम्बन्धविशेषोपि प्रति योगितावच्छद कोभ्यपेयते, तथा च तादाम्यावच्छिन्न प्रतियोगिताकाभावत्वं तथेति चेत्, तादात्म्यं हि नहृत्तिधर्मविशेषः । मयोगिनश्च वादात्म्यं मयोग एव, तथा च मयोगसम्बन्धेन मयोगिनोऽत्यन्ताभावेऽतिव्याप्तिः । मंयोगितादात्म्यं मयोगित्वम्, न तु मंयोग दति चेन्न, शुद्धम्यापि संयोगम्य विशेषणात्वमम्भवेन तादात्म्यत्वात् । ध्वंमप्रागभावान्योन्याभावप्रतियोगितायां मम्बन्धभेदानप्रवेश मानाभावाच्च। अथैवं मम्बन्धावच्छिन्नप्रतियोगिताकत्वशून्य नित्याभावत्वमेव तदस्त्विति चेन्न, विनाऽन्योन्याभावं मम्बन्धत्वर दर्वचत्वात् । अभेदेन च विशिष्टज्ञाने तादात्म्यमेव मम्बन्धी भामते, तन घटत्वादिकमेवेत्यन्योन्याभावम्यापि ममर्गावच्छिन्नमति
For Private and Personal Use Only
Page #598
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाह्यार्थभङ्गवादः ।
५८१
योगिताकत्वात् । अवच्छेदकतायां विशोषस्य दर्वचत्वात्, शून्यत्वस्या निर्वचनात्, नित्यत्वस्यानिस्क्र: । प्राक्प्रध्वंमात्यन्ताभावाप्रतियोगित्वं तत्, गन्धानाधारममयानाधाराभावः प्रागभावः, तत्प्रतियोगो चाभाव: प्रध्वंम इति चेत्, गन्धाभावाधारत्वं जलावच्छेदन गोत्वादिवृत्ति, गन्धाधारत्वाभाववत्वं च मर्वेषामेव ममयानाम्, गन्धाधारभिन्नत्वं न भेदघटितं, तादृशममय मिद्धिश्च न विना प्रध्वंमादिप्रत्ययम् । गन्धत्व स्वाधिकरणानधिकरणममयत्ति, कार्यमात्रवृत्तिजातित्वात्, चैत्रत्वादिवदिति तत्मिद्धिरिति चेन्न, पक्षतावच्छेदकस्य गन्धत्वम्य गन्धेतराममवेतत्वघटितत्वेनान्योन्याभावघटितत्वात्, खत्त्वाननु गमात, कार्यत्वम्य प्रागभावगर्भवात्, जातित्वम्य नित्यत्वसमवेतत्वघटितत्वात्, ममवायत्वस्य विनाऽन्योन्याभावं दर्वचत्वात् । स्वप्रतियोग्यधिकरणयावत्कालवृत्त्यवधिकमामयिकपरत्वाश्रययावत्यक्त्यधिकरणक्षणवृत्तिः कादाचित्कोऽभावः प्रागभावः, स्वप्रतियोग्यवधिकत्व वा परत्वस्य वककाम् । अपरत्वामाधारयोरपि गुणकर्मणोः परत्वावधित्वप्रतोतेबांधक विना भ्रान्तित्वायोगात् । अत एव खण्डप्रलये जन्यद्रव्यापााममत्व पि न चतिः, मामयिकेति च जातिविशेषपरिचायकमिति चन्न ।
स्वत्त्वाननुगमात्, मामयिकत्वम्य विनाऽन्योन्याभाव दर्वचत्वात् । कि चोत्यवे परत्वे तज्ञानात्प्रागभावादिज्ञानं जाते च प्रागभावादौ तहटितबहुतरतपनपरिस्पन्दान्तरितजन्मकत्वस्य : क्षणमात्र ज्यायमोपि परत्वात् पूर्व कालोत्पन्नत्वस्य वा जानात्परत्वोत्पत्तरित्यन्योन्याश्रयात् । क्षणजन्मान्तरितत्वस्य) धमाद्यन्यतरघटितत्वाच्च ।
For Private and Personal Use Only
Page #599
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
आत्मतत्त्वविवेके सटीक
एतेन स्वप्रतियोग्यधिकरणकालापेक्षिकाधिकरणकालवृत्तियाव(त्ममान)कालौनकादाचित्काभावत्वं तत्त्वमिति परास्तम् । यथाकथञ्चिदधिककालवत्तित्वस्य समानकालोत्पन्ने ततश्चिरंजीविन्यपि मत्त्वात्, इतरस्य च विना ध्वम प्रागभावौ दर्वचत्वादिति । अथात्र नित्यत्वं गोत्वादेः पृथिव्या वा व्यापकत्वम्, ददं च कालिकं ग्राह्य मिति चेत्, तव्यापकत्वं तत्ममानाधिकरणात्यन्ताभावाप्रतियोगित्वं, मर्व नान्योन्याभावाः प्रतियोगितावच्छेदकात्मकस्या तिरिक्तस्य वा समयवृत्तेरत्यन्ताभावस्य प्रतियोगिन इति । प्रतियोग्यमामानाधिकरण्यमत्यन्ताभावे विशेषणमिति चेत्, तद्धि न प्रतियोग्यधिकरणवृत्तित्वाभावः, मर्वषामत्यन्ताभावानां प्रतियोग्यधिकरणेऽन्ततो महाकाल एव वृत्तः । नापि प्रतियोग्यभावाधिकरणवृत्तित्वम्, वैयर्थ्यात् । अत्यन्ताभावा निरुक्तेश्च । प्रतियोग्यधिकरणभिन्नत्तित्वं च भेदगर्भम् ।
अत्र वदन्ति । अभावत्वान्योन्याभावत्वप्रागभावत्व प्रध्वंमाभावत्वादयः प्रतौतिविशेषमाक्षिका प्रखण्डा एवोपाधयोऽतिरिका: पदार्थाः । तदेव चान्योन्याभावत्वं तादृशा-नत्र-प्रतिपाद्यतावच्छेदकमिति ॥
सप्तमोऽप्यनुकूल एव, घटादा व्यापकताप्रतिक्षेपस्याव्यापकतोपलम्भोपष्टम्भकत्वात्, व्यापकत्वस्य निष्क्रियत्वव्याप्तत्वाच्च ।
For Private and Personal Use Only
Page #600
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
५८३
शङ्क० टौ० | मप्तमोपोति । न व्यापकं निष्क्रियत्वप्रसङ्गादित्यनुकूल एवेत्यर्थः । नन्वयमनुकूलस्तदा स्याद्यदि त्तर्कः स्यादतः मत्तर्कतां दर्शयति । व्यापकत्वस्येति ॥
अष्टमस्तु कचिदिष्ट एव । यत एव हि क्वचिदविधेयोऽत एव क्वचिद्विधेयोऽव्यापक इति व्यवहियते । सर्वत्रेति चेन्न । व्याप्यसिद्धेः, विरोधाच्च । न हि यदव्यापकं तत् सर्वत्राविधेयमिति प्रतिबन्धः । क्वचिदस्तोत्यव्यापकार्थः सर्वत्र नास्तीति चाविधेयार्थस्तवाभिमतस्तदनयोर्विरोधोऽपि स्यात् ।
शङ्क ०
श्रष्टमस्त्विति ।
टौ० श्रविधेयत्वप्रमङ्गलक्षणः । क्वचिदिति । स्वाभावस्थले । न हि यत्र घटाभावस्तत्रापि घटो विधीयते । क्काचित्केनाविधेयत्वेन काचित्कं यद्विधेयत्वं तदेवाव्यापकत्वार्थ इत्यर्थः । सर्वत्रेति । सर्वत्रैवा विधेयत्वमापाद्यत
इत्यर्थः। अव्याप्तिमाह । न हौति । विरोधमाह । कचिदिति ॥
भगौ० टौ । श्रव्यापकत्वेन क्वचिदविधेयत्वं यद्यापाद्यते
う
नदेष्टापत्तिरित्याह । यत एवेति । ननु चाव्यापकत्वेन सर्वत्राविधेयत्वमापाद्यत इत्याह । सर्वत्रेति । व्याप्यमिद्धिं स्पष्टयति । न हौति । विरोधं विवृणोति । क्वचिदिति ॥
For Private and Personal Use Only
Page #601
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८४
यावातत्वविवेक सटौके
रघ. टौ. । क्वचिदविधेयत्वं वाऽपाद्यं मर्वत्राविधयत्वं ना। श्राद्य आह । अष्टमस्त्विति । अविधेयत्वे कचिदिति विशेषणोपादानबन्नात्क्वचिद्विधेयत्वं लभ्यते । अन्यथा विधेयत्वमात्रम्यैव वक़मुचित वादित्याह ! यत एवेत्यादि : द्वितीयं गते : मर्यवेति । निराकरोति । नेति । व्यायमि विश्णोति । न हौति । मर्वचाविधेयत्वं यद्यप्रमिद्धं न तईि व्याप्रिग्रहः । अथ कथञ्चिहगनादावलौके वा तावत्तत्प्रमिद्धि पेयेत, तपायकत्रामतोप्यन्यत्र अत्त्वेन विधेयत्वोपपत्या न व्यामिपिरिय:। विरोधं विवृणोति । कचिदिति । अयापकार्थ: अन्यापकत्वनिरुकिबलायतोऽर्थः । अव्यापकत्वे क्वचिदमत्त्व विभाषणोपन्यामाक्वचिमत्वम्य लाभात् । अविधेयार्थः प्रविधयाला क्षिप्तोर्थः । मर्वत्रा भत्त्वमस्माकमप्रमिद्धमत उ तवाभिमत दति ।
वृत्तिगर्भ मत्त्वं तातिरेको गगनादौ प्रभि, दाप केचित् ।
अनयोः कचिदमितत्वतर्वचनास्तित्वयोः । यद्यपि भत्त्वमाप्रतीयमानत्वम्यापि क्वचिदस्तित्वेन ममं विरोध एव, तथापि शाब्द विरोधमभिप्रेत्य सर्वत्र नास्तित्वमुपातम् । अथवा अध्यापकत्वं सर्वचामत्त्वं क्वचिदमत्त्वं वा तस्मिन् मति कचित्मत्वं का। प्राच
मिद्धिः स्वरूपामिद्धिर्वा । द्वितीयताये व्यायमिद्धिविगेधाभ्यां निरम्यति । नेत्यादि । शेषमणेषं पूर्ववत् ।
यविधेयस्वभावं तत् कथं प्रतिषेधामति चेन्न । प्रतिषेध भावता हि विधेयस्य विरुवा, सत् प्रति
For Private and Personal Use Only
Page #602
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माह्यार्थभगवादः।
५८५
षेधप्रतियोगितापि। अथ योस्ति कथं तस्य प्रतिषेधोप्यस्तौति चेत्, को दोषः । अनयोरविरोधप्रसङ्ग इति चेत्, प्रकारभेदेन प्रस(तो)ङ्गोपि न दोषमावहति । तदभेदेन तु विधिनिषेधौ केन स्वीकृतौ यं प्रत्यविरोधः प्रसज्यतेति । एतेन कालभेदादिनाऽप्यविरोधो द्रष्टव्यः ।
पा० टी० । ननु प्रतिषेध्यत्वं विधेयर चैकस्य विरुद्धखाभाव्या दनुपपत्रमित्याह । यदि नि। प्रतिषेध्यत्व विधेयत्वयोन विरोधोऽपि तु प्रतिषेधत्व विधेयत्वयो रित्याह । प्रतिषेध्येति । ननु वस्तुनः कथमभावप्रतियोगिता स्यादम्ति नाम्तौति प्रतीत्योरेक त्रामम्मवादिति शते । प्रथेति । प्रकारभेदनेति । प्रमकोपि मम प्रकारभेदेन दोषमावहतौति थोज्यम् । तदर्भ देनेति । प्रकाराभेदेम ! बाधिकरणेऽवच्छेदकभेदेन संयोगतदभावयोः प्रतीयमानत्वात्. देशभेदेन तु भावाभावयो विरोधगन्धोपि नास्तीति भावः । नन्ववच्छेदकभेदं विनाऽप्येकत्र कपाले घटतप्रागभावप्रश्वंमदर्शनात् कथं न विरोध इत्यत श्राह। एतेनेति ॥
भगौ. टौ । यविधेयेति । एकस्य विधिप्रतिषेधयोविरोधादित्यर्थः । प्रतिषेधेति । विधिप्रतिषेधयोरैकाम्यं नेव्यते, प्रतिषेधप्रतियोगिता विव्यते, मा चाविरुद्धेत्यर्थः । अथेति । सतो निषेधप्रतियोगित्वमेव विरुद्धम, सत्त्वामत्त्वयोरेकत्र विरोधा
74
For Private and Personal Use Only
Page #603
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८६
आत्मतत्वविवेक सटौके
दित्यर्थः । क इति । तयोविरोधग्राहक मानमतौत्यर्थः । प्रकारभेदेन देशकालभेदेनेत्यर्थः ॥
रघु० टौ. । व्यापकयोरस्तित्व नास्तित्वयोर्विरोधायाप्ययोविधेयत्वप्रतिषेध्यत्वयोरपि विरोध एवेत्याशयेनाशकते। यदिति । तत्रास्तित्व तत्र नास्तित्वयोर्विरोधो न पुनरम्तित्व तब नास्तित्वयोरित्याशयेनोत्तरयति । प्रतिषेधेति । शङ्किताऽऽशयं प्रकाशयितुं पृच्छति। अथेति। प्राणायं प्रकाशयति। अनयोरिति। अस्तित्वनास्तित्वयोरित्यर्थः । प्रकारेति । प्रकारो देशः । देशाभेदेन विरोधेपि न दे शभेदेन विरोध इत्यर्थः। अथैव कार्यम्य समवायिन्यव्याप्यवृत्तेश्चैकत्र धर्मिणि सत्त्वासत्त्वे न स्यातामत बाह। एतेनेति ॥
अस्तु तर्हि स्थूलघातौ विरूदधर्माध्यामो ग्रहणाग्रहणादिः पञ्चविधः । न। असिद्धेः । ___ शङ्क० टी० । स्थलघातौति । अवयविनि बाधक इत्यर्थः । पञ्चविध इति । ग्रहणाग्रहणातानावृतत्वकम्पा कम्पर कार क्रमयुकासंयुक्तरूप इत्यर्थः। वृत्तिविकल्पेन मह वा पञ्चत्वम् । नामिद्धेरि ति। समावेशस्या सिद्धेः । यहा विरोधामिद्धेः ममावेशदिवेत्यर्थः ॥
भगौ • टौ । अमिद्धेरिति । यादृशं विरुद्धं तत्र तन्मास्ति यच्च तत्रास्ति तन्न विरुद्धमित्यर्थः ॥
For Private and Personal Use Only
Page #604
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
५८७
रघु० टौ० । श्रसिद्धेरिति । यादृशम्य विरोधो म तस्याध्यामो यादृशम्य चाध्यासो न तस्य विरोध इत्यर्थः ॥
तथाहि । यो येन यचैव यदैवोपलभ्यते स तेन तचैव तदैव नोपलभ्यत इति नानुभवः, नाप्यभ्युपगमः । एकावयवसहितस्योपलम्भेऽन्यावयवसहितस्यानुपलम्भ इति चेत्, एवं तर्ह्यवयविन्युपलभ्यमाने कश्चिदवयव उपलभ्यते कश्चिन्नेति वाक्यार्थः, सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्गामत इति न्यायात्, तथा चावयवानामुपलम्भानुपलम्भाववयविनि सञ्चार्य प्रसङ्गस्तदलमनेन ।
शङ्क० टौ० ! ग्रहणाग्रहणे हि तदा विरुद्धे स्यातां यदि कालाभेदेन पुरुषाभेदेन विषयाभेदेन स्यातामित्यर्थः । नन्वेक एव घट एकदा एकेनैव पुरुषेणावग्भागावच्छेदेन गृह्यते परभागावच्छेदेन न गृह्यत इति कथं न विरोध दूति शङ्कते । एकावयवेति । एवमिति । उपलम्भानुपलम्भयोरवयविनि समावेशो नोपपादित दूत्यर्थः । मञ्चार्येति । श्रवयवगतावुपलम्भानुपलम्भाववयविनि सञ्चारितावित्यर्थः ॥
For Private and Personal Use Only
Page #605
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
पात्मतत्त्वविवेक सटौके
भगौ• टौ. । तथा चेति । किञ्चिदवयवानामग्रहेपि अवयविनो ग्रहात्तस्य ग्रहणाग्रहण न स्त इत्यर्थः ॥
एतेनावृतत्वानातत्वं व्याख्यातम् । अनावरणदशावत् कतिपयावयवावरणेपि तथाविधस्थौल्योपलम्भः किं न स्यादिति त्ववशिष्यते । तदप्यसत् । तस्य परिमाणगतसामान्यविशेषस्य ततोऽन्यस्य नियतसामग्रौवेद्यस्य तदभावे तदुपलम्भप्यनुपलम्भात् ।
शङ्क० टी० । एतेनेति । अयविनि तदभयममावेशाभावेने त्यर्थः । अत्र दोषमा शय निराकरोति । अनावरणेति । तथाविधति । द्विहस्तत्वविहम्तत्वादिरूपस्थौल्योपालम्भप्रसङ्ग इत्यर्थः । ततोन्यम्येति । अवयविनोन्यभ्येत्यर्थः । नियता मामयो भूयोवयवावच्छेदेनेन्द्रियमनिकषः । तदपलभ पौति । अवयविन: परिमाणस्य चोपत्नम्भपौत्यर्थः ॥
भगो टौ । ननु किञ्चिदवयवावरणोऽवयवौ यद्यावृतस्तदा परभागावच्छेदे नेवार्वाग्भागावच्छेदे नापि म नोपलभ्येत, प्रथानावृत्तस्तदा परभागावच्छेदेनापि स ग्टह्ये तेत्यनावरपादशावत्तादृशस्थौल्यो पलम्भ इत्यप्यवयवानामेवावृतत्वानावृतत्वे अवयवौ बनावृत एवेति न तत्र विरुद्धधर्माध्याम इत्यनेन निरस्त इत्याह । एतेनेति । नन्वेवमनावर पाद भाव विहस्तत्वादिजातिमत्परिमाणाग्रहपाप्रमग इत्यत
For Private and Personal Use Only
Page #606
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
५८
श्राह । अनावरणेति । श्रवयविग्रहे तत्परिमाणग्रपि तद्गतजातिविशेषस्य तावदवयवग्रहव्यङ्ग्यतया तदभावादेवाग्रह दत्यर्थः । ननु किं तावत्त्वं यावत्त्वं बहुत्वं वा । नाद्योऽसम्भवात्, अर्वाग्भागव्यवधाने मध्यपरभागयोरग्रहात् । नान्त्यः, नानास्यानेषु परमाणु मात्रान्तरितस्याप्यवयविनः स्थौल्योपलम्भापातात् । न । मन्निकर्षविशेषस्य कार्यदर्शन कल्प्यत्वात् ॥
रघु० टौ० । एतेन कस्यचिदवयवस्यावरणेप्यवयविनस्तदभावेन । तथाविधेति । तादृशजातिविशेषविशिष्टेत्यर्थः । तदुपलम्भेपि परिमाणोपलम्भेपि ॥
एतेन कम्पाकम्पसंसर्गो निरस्तः । मामग्रीभेदेनावयवनियतकम्पोत्पादे तस्यां दशायामवयविनो निश्चलत्वात् । एवं तर्हि कम्पाकम्पयोरवयवयोर्विभागात् संयोगनाशे द्रव्यनाशः स्यादिति चेत । ततः किम् । अपसिद्धान्त इति चेन्न । एवमपि क्वचिदभ्युपगमात्। सर्वत्रैवं प्रसङ्ग इति चेत्, तथाप्यवयविनः किमत्याहितम् । न चैवमपि । कर्मणो द्रव्यारम्भकमंयोगप्रतिद्वन्दिविभागजनननियमानभ्युपगमात् ।
कारणविशेषात् कस्यचिदेव कर्मणस्तथाभृतविशेपोपलब्धः ।
For Private and Personal Use Only
Page #607
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६०
आत्मतत्त्वविवेके मौके
शङ्क० टौ. । एतेनेति । अवयविन्ये कदा जानममावेशाभावेने त्यर्थः । मामग्रौति। अवयव कम्पमामग्रौतोऽवयविकम्पमामय्या भिन्नत्वेन तदभयो(१'पपत्तेरित्यर्थः । एवं तौति। कतिपयावयव कम्प पि कतिपयावयवनिश्चलतायामित्यर्थः । अपमिद्धान्त इति । तम्यां दशायामवयविनाशस्य त्वयाऽनभ्यपगमादित्यर्थ एवेत्यर्थः । एवमपौति । द्रव्यनाशस्यापौत्यर्थ: । मर्वति । यत्रापि त्वया नाभ्यपगम्यते तत्रापौत्यर्थः । तथापौति । एतावताऽप्यवयवौ मिद्ध एवेत्यर्थः । अत्याहितम् महाभयम् । न चेति । अवयवकर्मणा द्रव्यारम्भकरुयोगविरोधिविभागाजननात् । अन्यथोत्पलादौ प्रत्यभिज्ञानं न म्यादिति भावः ॥
भगौ० टौ. । एतेनेति । मामान्यतोऽमिहोत्यर्थः । तदपलम्भेऽप्यवयविपरिमाणोपस्नम्भपौत्यर्थः । नन्ववयवेषु कम्पमानेववयवौ यद्यकम्पस्तदा किञ्चिदवयवावच्छेदेन तत्र कम्पो नोपलभ्येत । अथ मकम्पस्तदा प्रदेशान्तरेऽप्य कम्पो नोपलभ्ये तेत्यकम्पोपि तत्र खौकार्यः, तथा च (विरोध) इत्यत आह । मामग्रौति । अवयविकम्पम्य मकलावयवकम्पनियतत्वात् क्वचिदवयव कम्पेऽप्यवयवो निष्कम्प एवेत्यर्थः । न च मंयोगवत्कर्माव्याप्य वृत्ति भवत्विति वाच्यम् । मानाभावात्, अवयविनि यथोक्ने नैवोपपत्तेः । अवयवेषु मकलावच्छेदेनेव कम्पोपलम्भात्। विभागादिति। अन्यतरकर्मजादित्यर्थः । संयोगनाशे द्रव्यारम्भकर्मयोगनाश इत्यर्थः । तत इति ।
(१) ग्यसिद्धान्त इति वित्वेन तदुभयो इति २ पु० या० !
For Private and Personal Use Only
Page #608
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
પૂ
नेदमनिष्टमित्यर्थः । अपमिद्धान्न दति। न हि चलत्येवावयवेऽवयवो नश्यति इत्यभ्यपगम्यत इत्यर्थः । एवम पौति । द्रव्यारम्मकमयोगविरोधिविभागजनक क्रिया यत्रावयवेषत्पद्यते तत्र तथाऽभ्युपगम इत्यर्थः । तथापौति । अर्थान्तरं नाम निग्रहस्थानमित्यर्थः । अत्याहितं महाभयम् । न चेति । अन्यथा मर्वत्र द्रव्यानाश प्रमङ्ग इत्यर्थः । न चेष्टापत्तिः, अवय विनम्ताद्र प्येणैव प्रत्यभिज्ञानात् । ननु कर्मत्वाविशेषात् कुतोऽयं नियम इत्यत पार । कारणेति । तम्य च कार्यदर्शनेकमानत्वादित्यर्थः ।
रघु टौ। एतेन अमिद्धत्वेन । नन्ववयवे कर्मात्पादेऽवश्यमवयविनि कर्म, अन्यथा मर्वावयवकम्ये पि निष्कम्योऽवयव्यपलभ्यतेति चलावयवावच्छेदेनावयविनि कर्म निश्चलावयवावच्छेदेन निश्चलत्वोपलम्भात् कर्माभावोपौति नामिद्धमत पाह। मामग्रौति । कार्यभेदे मामयौभेदस्यावश्यकत्वात् क्षुद्रावयवे कम्पेपि(१) महावयविनि कम्पानुपलम्भात् फलबलात् सामग्रौविशेषः कल्प्यत इत्यर्थः । संयोगवत् कर्माव्याप्यवृत्त्यस्विति चेन्न । मंयोगस्य व्याप्यवृत्तित्वेऽवय विन्यवयवपरम्परायां बुद्रक्षुद्रतराद्यवयवावच्छेदेन तत्तत्संयोगाभावोपलम्भादणमात्रवृत्तित्वेऽतौन्द्रियत्वं घटादेरप्रत्यक्षवमनुत्पत्तिश्च म्यादिति तस्याव्याप्यवृत्तित्वमास्थौयते, चले चावयवे कर्म व्यापकमेवोपलभ्यते, अवयविनि च तस्याव्यापकत्वे कर्मत्वम्। तदभय -
(१) कर्मण्यपि इति २ पु० पा० ।
For Private and Personal Use Only
Page #609
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवे के मौके
वृत्तित्वानुपपत्तिः. मविषयावृत्तिजातेाप्याव्याप्यत्तिवृत्तित्वविरोधात् वेपते पनवो न तु महोरुह दत्यनुभवाचेति मम्प्रदायः ।
एकमिन्नत्रयवे निश्चलेऽप्यवयवो चलतौति प्रतीयते तत्राव्याप्यवृत्त्येव कर्म, मविषयावृत्तीत्यादेः परिभाषामात्रत्वात्, एतेन रूपादयो व्याख्याता इत्यपि केचित् ।
संयोगना" ट्रव्यारम्भकर्मयोगनाशे। तथापौति । विनाशाम्य प्रतियोगिन्यबाधकत्वात् प्रत्यत माधकत्वादेवेति भावः । कर्मपा इत्यादि । अत्रयवकम्येऽप्यवयविनः प्रत्यभिज्ञानादिति भावः । ननु कर्मत्वाविशेषेपि किञ्चिदेव कर्म ट्रव्यारम्भकमयोगविरोधिनं विभागमारभते नेतरदिति कुतो विशेष इत्यत पाह। कारपोति ।।
एतेन पाणौ चलति तन्मूलभूतः परमाणुरपि चलेत् , ततोऽचलत्तजपरमाणोविभागः, ततो यो येन मंयुज्यते विभज्यते वा स तत्कार्यद्रव्येणापौति न्यायेन भुजपाण्योरपि विभागः, ततः संयोगनाशः, ततः शरीरनाश इति निरस्तम् । ___ न हि पाणिपरमाणुक्रिया भुजपरमाण विभागमारभते नियमेन। तदनारम्मकत्वे कर्मलक्षणक्षतिरिति चेन्न । आकाशादिंदेशविभागजननादपि तदपपत्तेः, नुद्यकर्मवत्। कुतोऽयं विशेष इति चेत्, कारणविशेषादित्यक्तम। एवं तहि यद्यवयवकम्येऽप्यकम्प एवावयवी हन्तावयवसंयोगिविभागिभ्या
For Private and Personal Use Only
Page #610
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः !
५६३
माकाशादिदेशाभ्यां न संयुज्येत न विभज्यतेति चेन्न। अवयवमयोगविभागाभ्यामेव तत्सिद्देः। एतच्च मम्यगवबोड़े वैशेषिकमनुसन्धेयम्। तर्हि चलदवयवममाश्रितोऽप्यचलन्नेवावयव्यपलभ्येतेति चेत्, नेदमनिष्टम्, पाणौ कम्यमाने शरीरं न कम्पत इति प्रत्ययात् ।
शाङ्क टो० । एते नेति । सर्वषामवयवकर्मणां द्रव्यविरोधिविभागजनकत्वानभ्यपगमेनेत्यर्थः। तत इति । नलतः पाणिपरमाणोरचस्लभुजपरमाण विभाग पाणिभुजविभामोऽपि स्यादित्यर्थः । भयोगनाश इति । शारोगरम्भकभुज पाणिमयोगनाश इत्यर्थः । यदि तु पाणिर्भुजावयवम्तदाऽवयवान्तर परमाणकदाहार्यम् । कर्मलक्षणेति । मयोगविभागयोरनपेक्षं कारणं कर्मति लक्षणचतिरिति भावः । तदुपपत्तेरिति । कर्मलक्षणोपपत्तेरित्यर्थः । अथ नुचकर्मवदिति । यथा नुद्यनिष्ठेन कर्मणा नोदकेन मा विभागाजननेप्याकाशादिविभागजननेन कर्मलक्षणोपपत्तिरित्यर्थः । प्रथमिति । किञ्चित्कर्म द्रव्यारम्भकमयोगविरोधिविभागजनक किञ्चिन्न तथेति विशेष इत्यर्थः । अवयवकम्पनाकाशादवयवम्य मयोगविभागयोरुत्पादेपि निष्कम्यस्यावयविनः कथमाकाशादिदेशात् तौ स्यातामित्यागकते। यद्येवमिति । एवं कारणमंयोगविभागाभ्यां कार्यस्य तावित्यभ्युपगमादित्यर्थः । नन तत्रैव न
(१) मधौव्व इति २ पु० पा० ।
76
For Private and Personal Use Only
Page #611
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
ग्रात्मतत्त्वविवेक मटोंक
प्रमाणमित्यत आह। तक्षेति। नन्वेवं पाणौ चलत्यपि तदवच्छिन्नोऽवयवौ निश्चल एवोपलभ्ये तेत्यत आह । तौति ॥
भगौ० टौ । एतेनेति । चलाचलपरमाण्वो विभागे मत्यन्तरा कारण विभागासजपरमाणाना मह पाण: परिमाणना भुजस्य विभाग इत्यर्थः । तदनारम्भ इति। मयोगविभागानपेक्षकारणात्वम्य कर्मलक्षणात्वादित्यर्थः । प्रयमिति । द्रव्यारम्भकर्मयोगाविरोधिविभागरूप इत्यर्थः । नन्ववयव क्रियातस्तस्याकाणादिना विभागेप्यवयविनः म न स्यात्तस्य निष्कर्मकत्वात्, अवयवकर्मणश्च व्यधिकरणावादतोऽवयवो चलेऽवयवेऽवश्यं चन दत्यपेयमित्याह । एवं तोति । अवयवेति । अवयविनि कर्माभावेपि कारणाकारणविभागाभ्यामेव विभागज विभागोत्पत्तरित्यर्थः । ननु विभागम्य विभागजनकत्वे कर्मत्वापत्तिरित्यत आह । एतच्चेति । नन्ववयविनो निश्चलत्वे(न) सन्नदवयवाश्रिततयोपलन्यमानत्वे चलतीति घो विषयत्वं न म्यादित्याह । तोति । पाणिपदं शरीरावयवो
पलचणाम ॥
रघु० टौ । भुजपरमाणो रित्युपलक्षणम्, भुजादित्यपि द्रष्टव्यम्, तुल्चन्यायत्वात् । भुजपाण्योरपौत्यस्य यणकादिविभागक्रमेणे त्या दिः । भुजपरमाण विभागं भुजतत्परमाण विभागम् । कर्मलक्षणस्य दतिः विभागजनकत्वगर्भवात्तस्य । आकाशादौति
For Private and Personal Use Only
Page #612
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
५६५
प्रकृते मम्मवित्वेन(१) । वस्तुतो जननयोग्यत्वं लक्षणम्, न तूपधानम्। श्रत एव विनश्यदवस्थेपि द्रव्ये लत्पिादं मामग्रीसम्भवादपगच्छन्ति । नुचकर्मवदिति । यथा नोदकाद्विभागमजनयदपि नुद्यकमाऽकाणादिविभागजनक मित्यर्थः । अयं विशेषो ट्रयारम्भकमयोगविरोधि विभागजनकत्वलक्षणः । न मयुज्ये तेत्यादि । संयोगादिकारणम्य कर्मणोऽन्यतरत्राप्यमम्भवात्(२)। न चावयवकर्मेव तत्र कारणो काथप्रत्यामत्त्याऽममवायिकारणं वाच्यम्, अवयवावयवादौ चलितेऽवयविनि मंयोगाद्यनुत्पादप्रमङ्गात् इति भावः । मंयोगादेः संयोगा दिजनकत्वे कि मानमित्यत श्राह । एतच्चेति ॥
अथवा यो यदाश्रिततयोपलभ्यते स तस्मिंश्चलत्यचलोपि चल एव विभाव्यते दर्पणमुखवत् जलचन्द्रबच्चेत्यपि द्रष्टव्यम् । कृतं प्रतौतिकलहेन, एवमपि सर्वच चल एवोपलभ्यतेति चेत्, चलत्यवयवे सर्वत्र तथैवेति न किञ्चिदनुपपन्नम्। अचले तु कथं तथोपलभ्यताम् । तथापि चलाचलाश्रयस्य चलाचलतया प्रतीतौ चलाचलजलचन्द्रवत् दैतप्रत्ययोपि स्यादिति चेत्, स्यादपि यद्याश्रयविच्छेदः स्यात्। न ह्येकस्मिन्नेव जलेऽविच्छिन्नावयवभेदेन दिचन्द्रभ्रमो नाम । किन्तु
(१) वास्तवित्वेन इति २ पु० पा० ।। (२) प्यभावादिति २ पु० पा० ।
For Private and Personal Use Only
Page #613
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६६
आत्मतत्त्वविवेके मटी के
म एवैकश्चले चल उपलभ्यतेऽचले त्वचल इति । वोचिषु सोपि महस्रनिभ इति चेत्, एवमेतत्, तामां विच्छे देनाकलनात्।
शङ्क० टौ. । नन पाण्यवच्छेदेनाप्यवयविनो निश्चलम्योपलम्भ दति दुर्घटमित्यनुशयेनाह । अथ वेति । निश्चलोपि चलाश्रितचलतौति न प्रतीतिविषयो भवतीति दृष्टत्वाद्दष्टमित्यर्थः । नस्लाश्रितश्चेञ्चल उपलभ्यते तदा निश्चलपादावच्छिन्नेनापि शरीरं चलमेवोपलभ्यतेत्या शङ्कते । एवमपौति । अचले विति । तदवच्छेदेन शरीरस्य चमाश्रितत्वाभावादित्यर्थः । द्वैतेति । तत्र शरोरे द्वित्वं प्रतौयेतेत्यर्थः । पाश्रयविच्छेद इति । चलाचलयोगश्रययोर्यत्र विभागस्त चैवं, न तु मर्वच तथा प्रतिभामनियम दत्यर्थः । न हौति । यत्र जलमचलं तत्र चन्द्रबिम्बमप्येकमेव भामत इत्यर्थः । तथा चाश्रयविच्छेदो द्वित्व विभ्रमे मृलमिति भावः । श्राश्रय चस्तत्वाधीन आश्रित चलत्वप्रत्यय इति द्रढयति । किं विति। वौचिचिति । प्राश्रयाविच्छेदाभिमानेनाशङ्का । प्रायविच्छेदप्रत्ययेन ममाधिमाह । तामामिति ।।
भगौ• टी० । अथवेति । अवयवत्तित्वेनानुभूयमानकर्मावयविन्यारोप्यत इत्यर्थः । एवमपौति । बसपाण्यग्रहेपि यदा निश्चलावयववृत्तित्वेनावयवी ग्रयते तदापि चलतौति धौः स्या दित्यर्थः । चमतौति । यत्र सकलावयवकर्मानुभूयते तत्रष्टापत्तिः, यत्र चलावयवस्याग्रहे निशलावयववृत्तितयाऽवयविग्रहस्तत्रानुभूय
For Private and Personal Use Only
Page #614
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
3
बाह्यार्थभङ्गवादः |
Acharya Shri Kailassagarsuri Gyanmandir
मानकर्मारोपमा मय्येव नास्तीत्यर्थः । नन्वेवं चलाचलावयववृत्तित्वेन चला चलतयाऽनुभूयमानोऽवयवो द्वैतधीविषयः स्यात् चलाचलवृत्तितया चलाचलत्वेनानुभूयमान चन्द्रव दित्याह । तथापीति । तथाविधे या द्वैतस्तवाश्रयविच्छेद वैशिष्यं प्रयोजकतया साधनावच्छिन्नमाध्यव्यापकमुपाधिरिह तु तदभावः, संयोगम्या विरलत्वादित्याह । स्यादपीति । प्रयोजकत्वमेव तस्याह । न होति । नवाश्रयविच्छेदो न तापकस्तडागपाश्रयाविच्छेदेपि तदौचिषु चन्द्रद्वैतबुद्ध्युत्पत्तेरित्याह । वौचिब्बिति ।
तत्राप्याश्रयविच्छेद
बुद्धिरस्त्येव तदभावे चन्द्रबुद्धिरपि नास्तीत्याह । एवमेतदिति ॥
५७
रघु० टी० । अथैवं निश्चलैकावयवोष्यवयवो चलत्वेन नोपलभ्येतेत्यत श्राह । श्रथ वेति । यद्यत्रयवचलनग्रहणा देवावयविनि चलतौति प्रत्ययो निश्चलावयवावच्छेदेनापि तदा भवेत् श्रव्यापके कर्म नायं दोषस्तदवच्छेदेनावृत्तेरित्याशङ्कते । एवमपीति । यत्राश्रये चलनं गृह्यते तदवच्छेदेनैव तदारोप्यत इति फलबलात्कल्प्यत इत्युत्तरयति । चलतौति । श्राश्रयेति । गृह्यमाणविच्छेदाश्रयदयवृत्तित्व ग्रहणादन्तरा चाग्रहणाद्दोषाद्भेदप्रत्ययोऽत एव चलयोर चलयोरेव वा जलयोरादर्शयोश्च चन्द्रवदनादिभेदप्रत्ययः, करचरणादिविच्छेदग्रहेऽप्यन्तराग्रहणाम शरौरे भेदभ्रम: (१) । मति चारोपे निमित्तानुमरणं न तु निमित्तमस्तीत्यारोप इति भावः ॥
(१) ० भेदभ्रम इति २ पु० पा० ।
For Private and Personal Use Only
Page #615
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
अस्तु तर्हि चलाचलयोर्युतसिद्धिप्रसङ्ग इति चेन्न । स्वयं प्रतिबन्धासिद्धेः । न च प्रसङ्गे व्याप्तावपि पराभ्युपगमः शरणम् । न चैवं पराभ्युपगमोपि। वस्त्रोदकादौ दृश्यते तावदयमिति चेन्न। तन्तुवस्त्रादौ विपर्ययस्यापि दर्शनात् । इदं मिथ्येति चेत्, तत् कथं सत्यम् । अबाधादिति चेत्, इह तर्हि बाधकान्तरं वाच्यम् । चलाचलत्वमेवेति चेन्न। युतसिडा)वपि किमिति नेदं बाधकमिति विपर्ययस्यापि वक्तं शक्यत्वादिति।
शङ्क० टौ । यदि पाणौ चलत्य पि शरीरमचलमेव तदा पाणि शरीरयोः मम्बद्धयोरमम्बद्धयोरपि विद्यमानत्वं शादित्याह। अस्तु तौति । ननु वयोरमम्बद्धविद्यमानत्वं क्षणिकत्ववादिना नाभ्युपेयत इति न प्रसङ्ग इत्याह । स्वयमिति । ननु तर्कः पराभ्यपगमाधौनप्रवृत्तिक एवेत्याह । न चेति । आपादकस्य पराभ्यपगमस्तर्क प्रयोजको न त्वापाद्यापादकयोाप्तावपौत्यर्थः । न चैवमिति । चलाचलयोयुतमिद्धिरिति नैयायिको पि नाभ्यपगच्छतीत्यर्थः । वस्त्रोदकादौ दर्शनबलादवण्यं तथा स्वौकर्तव्यमित्याह । वस्त्रे ति । तन्तु पटयोस्तथा दर्शनायभिचारावं व्याप्तिरित्यर्थः । तन्तुपटयोरप्यसम्बद्धविद्यमानत्वमस्त्येव, मम्बन्धानुभवस्तु भ्रान्त इत्याह । इदमिति । तत्कथं मत्य मिति। वस्त्रो
(१) युतसिद्धावेव इति ३ पु, पा० ।
For Private and Personal Use Only
Page #616
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
५६६
दकयोरसम्बद्ध विद्यमानत्वदर्शन मित्यर्थः । श्रबाधादिति । वस्त्रात् स्खलितमपि जलं वस्त्रसम्बद्धमेवेति कस्यापि नात्र बाधावतार इति तत्सत्यमित्यर्थः । इहेति । चलाचलयोस्तन्तपटयोः सम्बद्धयोः मत्त्वेपि न बाधक मस्तीत्यर्थः । चलाचलत्वमसम्बद्ध विद्यमानत्वव्याप्यमित्युक्तमित्याह । चलाचलवमिति । चलाचलयोरपि पटयोर्दर्शनेन चलाचलत्वमयुतमिद्धत्वव्याप्यं किं न स्याद्दर्शनस्योभयत्र तुल्यत्वादित्याह । युतमिद्धाविति । तथा च मयोगिनोचलाचलत्वं युतमिद्धत्वव्याप्यं न त्वसंयोगिनोरपि पाणिशरीरयोरिति भावः ।
For Private and Personal Use Only
तन्त
6
भगौ० टौ॰ । नन्वेवमवयवावयविनौ युतमिद्धौ स्याताम्, यस्मिंश्वलेपि यदचनं तत्तेन युतमिद्धमिति व्याप्तर्वस्त्रोदकादौ ग्रहादित्याह । अस्त्विति । श्रसम्बद्धयो विद्यमानता युतसिद्धिः, क्षणिकयोस्तथोत्पन्नयोर स्त्येक विलेप्यचलत्वं न च तयोरमम्बद्धयोः सत्त्वं चणिकत्वादित्याह । स्वयमिति । ननु परमिद्धेन परस्यापादनं स्यादित्यत श्राह । न चैति । श्रपादकमात्रेण परसिद्धेन तर्कः प्रवर्त्तते व्याप्तिश्च स्वसिद्वेव तन्मूलमित्यर्थः । न चैवमिति । श्रवयविन्येव परम्य तथात्वामिद्धेरित्यर्थः । एवमिति । श्रसम्बद्धयोविद्यमानत्वमित्यर्थः । विपर्ययस्य श्रसम्बद्ध योर विद्यमानत्वस्येत्यर्थः । वस्त्रोदकदृष्टान्तेनाव
युद्धाति । चलाचलतया यथ। यवावयविनोर्युतसिद्धिरापाद्या, तथा च तत एवावयविदृष्टान्तेन
वस्त्रोदकयोरयुत सिद्धिरेव किं नापाद्यत इत्यर्थः ॥
Page #617
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
६००
www.kobatirth.org
प्रात्मतत्त्वविवेके सटीक
Acharya Shri Kailassagarsuri Gyanmandir
रघु० टौ । युतभिद्धिरमम्बद्ध यो विद्यमानत्वम् । स्वयमिति । निरन्तरोत्पन्ननिश्चलपर माजुद्द य मम्बद्ध योश्चलाचलयोः क्षणिक - निरन्तर परमाएखो र सम्बद्ध विद्यमानत्वाभावात् । पररौत्या परम्या-पाद्यतामित्यत श्राह । न चैवमिति । तादृगव्याप्तौ न कम्याप्यभ्युपगम दूत्यर्थः । स्थेर्ये व्यभिचारादर्शनात्सहचार निदर्शनाच्च तथा व्याप्तिनिश्वयः स्यात् इत्याशङ्कते । वस्त्रविति । व्यभिचारदर्शनमाह । तव्विति । तन्तुवस्त्रादौ सत्यपि चलाचलवे विपर्ययस्यासम्बद्धयोर विद्यमानत्वस्य दर्शनादिति । इदं व्यभिचारदर्शनम् । तत् महचारदर्शनम् । विपक्षे बाधकाभावान्न महचारदर्शनमात्राह्याप्तिनिखय इत्याशयेनाह । युतेति ॥
रक्तारक्तविरोध इति चेन्न । भ्रान्तत्वात् । तन्मूलरागद्रव्यसंयोगासंयोगविरोधोऽस्त्विति चेन्न । परमाणवादिनं प्रति प्रागेव परिहृतत्वात् । इतरं प्रति का वार्त्तेति चेत्, सैव तावत् तथैवाविरोधात् । प्रकारभेदेनापि विरोधाभ्युपगमे व्याप्तेरसिद्धेः संयोगतदभावयोरेवासिद्धेः । सिद्धौ वा प्रकारभेदाविरुद्धस्वाभावसादेश्यापरित्यागात् । न चैवं पदार्थान्तरवैधर्म्येण संयोग एव निराकर्त्तव्यः, तद्वैधर्म्येण तेषामेव निराकरणप्रसङ्गात् ।
Q
| रक्तारतविरोध इति । श्रवयविनि बाधक
गङ्क० टौ निशेषः । भ्रान्तत्वादिति । रक्तः पट इति प्रतीतेरिति शेषः ।
For Private and Personal Use Only
Page #618
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाद्यार्थभवादः
तथा च पटम्यारकत्वमेवेति न विरोध दति भावः । तर्हि महार जनमयोगामयोगाववेकन विरुद्धाववय विभेद का वित्या ह । तन्मलेति । परमाणवादिनं प्रति क्षणभङ्ग निराकर णावमरे प्रकारभेटमादाय विरोधस्य परिहतत्वादित्याह । परमाण्विति । दूतरं प्रतीति । जानभिन्नपरमाण्वनङ्गोकतारं प्रतीत्यर्थः । मेवेति । प्रकारभेदेनाविरोधोपपादक युरिहापि तुल्यत्वात् । अन्यथा रकारकप्रकारकैक ज्ञाने पि विरोधापत्तरिति भावः । यदि पटो महार जनमयोगतदभाववान म्यात् भिद्ये तेति व्याप्तिरेवामिद्धेत्यर्थः । कुत इत्यत आह । मयोगेति । मयोगतदभावसिद्धौ प्रकारभेटेनाविरोधो मुलम्, तेनापि च विरोधे तावेव न स्यातामित्यर्थः । मिट्टो वति । यदि मयोगतदभावयोः सिद्धिस्तदा प्रकारभेदेनाविरुद्धो यः स्वाभावस्तत्मादण्यमादायैवेत्यर्थः ॥
भगो टो० । नन महारजनरकाध: पटो यदि रकम्तदावयवान्तरग्रहेपि रकपट इति धौः स्याद य न, रक्तभागेपि रकधौर्न म्यादिति रकारकत्वे वाच्ये, तथा च विरुद्धधर्माध्याम इत्याह । रक्तति । रतः पट इत्यनुभवम्य महारजनलोहित्यं विषयो न तु पट लौहित्यरूपममवायः, तथा च भ्रम एवेत्याह । भ्रान्तत्वादिति । तथापि तशमबौज महारजनमयोगो यदि व्याप्यत्तिस्तदा भागान्तरेपि तत्र राधमः म्यादथाव्याप्यत्तिस्तदा संयुक्रत्वासंयुक्रत्वविरोध इत्याह । तन्मलेति । चणिकपरमाणोरण्यस्य विरोधस्य दुर्वारत्वादित्यादिना क्षणभङ्गनिराम एव प्रकार
76
For Private and Personal Use Only
Page #619
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०२
पात्मतत्त्वविवेके सटी के
भेदमुपादायाविरोध उपपादित इत्याह । परमाण्विति । स्तरमिति । यो जानभिन्न परमाणं न ममर्थयते तं प्रतीत्यर्थः । तथैव प्रकारभेदेनैवेत्यर्थः । तथापौति । प्रकारभेदेनापि चेद्विरोधम्तदा देशकालभेदेपि विरोध: म्यादेवेति मंयोगतदभावयोरप्यमिद्धौ क्व तदन्तर्भावेनापि व्याप्तिरित्यर्थः ॥
रघु. टौ । रकारकत्व विरोधो रागिद्र व्यार्धरले (१) पटादौ । रकत्वं तत्र नास्त्येव एकदेशे तत्प्रतौतिस्तु भ्रान्तेत्याह । भ्रान्तत्वादिति । तन्मूलेति । प्रादेशिकभ्रममूलेत्यर्थः । प्रागेव क्षणिकपरमाणोरप्यम्य विरोधस्य दुर्वारवादित्यादिना परिहतत्वात् । इतरं विज्ञानवादिनम् । तथैव प्रकारभेदेनैव । व्याप्तेः मयोगतदभावयोरममानाधिकरण्यनियमस्य अमिद्धिः। कुत इत्यत आह । मंयोगेति । भिद्धौ वा प्रकारभेदेनाविरुद्धस्य स्वाभावमामानाधिकरण्यस्यापरित्यागादेक वैवावच्छेदभेदेन मयोगतदभावग्राहिणा प्रत्यक्षणाविरोधम्य स्वहस्तितत्वादिति भावः । तधर्येण हि तत्तादात्म्यं निराक्रियते न तु स्वरूपमेव, मर्वशून्यताप्रमङ्गादित्याशयेनाह । तद्वैधयेणे ति ॥
न चैवमेव न्याय्यम्, नियमवता हि सत्य वैधणेतरनिराक्रियते, असत्यवैधर्येण सत्यत्वस्यैव निर्वाहात, निषेध्यप्रतौतिनान्तरोयकत्वाच निषेधमिद्धेः। शश
(१) धलिते इति २ पु० पा० ।
For Private and Personal Use Only
Page #620
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६.३
विषाणदौ कल्पितेन निषेध्येन निषेधमिद्धिरिति
चेन्न । निराकृतत्वात्, मंयोगस्य वाङ्मात्रेण काल्पनिकत्वमिद्धावतिप्रमणाच, शशशृङ्गन्यायस्य च योग्यानुपलम्भाभावेनामिद्धेः, इत एव बाधकात् तसिडावितरेतराश्रयत्वम्।
शङ्क० टी० । न चैवमेवेति । अस्तु मर्वपदार्थनिराकरणं नेदमनिष्टमित्यर्थः । तथा च ममाभिमता शून्यतेव सिहोदिति भावः । नियमवता हौति । माधाममानाधिकरणेन वैधणेत्यर्थः । प्रकृते तु संयोगम्य मत्त्वगुणात्वाभिधेयत्वप्रमेयत्वादिक मत्यमाधर्म्यमप्यतौति भावः । असत्य वैधयोति । मत्त्वप्रमेयत्वादिने कार्थः । दोषान्तरमाह । निषेध्येति । तथा च मयोगनिषेधमहिम्नेव मंयोगमिद्धिरित्यर्थः । श्रमख्यातिरूपैत्र तर्हि प्रतीतिरबापौत्याशते । शति। निराकृतत्वादिति । क्षणिकतावाटे व्यतिरेकिभङ्गावमरे । संयोगम्टेति । शब्दादिस्खलक्षणार्थक्रियाकारिणः मयोगस्य कान्यनिकत्वे नौलाद्यपि काल्पनिक म्यादित्यर्थः । ननु यथा शो स्टङ्गाभावो योग्यानपलम्भेन मिद्धस्तथा मयोगाभावोपि सेत्स्यतौत्यत आह । शाश्टङ्गेति । संयोगम्य योग्यायोग्यमाधारणतया परमावादी मयोगानुपलमपि योग्यताविशेषणं नाम्ति, घठपटाढिमयोगे त्वनुपलम्भ एव नास्तौत्यर्थः । दन एवेति । पदार्थान्तरवैधात् मयोगाभावमिद्धावनपलम्भोपि मिड एव यदि. तदाऽन्योन्याश्रयः, मंयोगाभावे मिड्ढे योग्यानुपलम्भमिद्धिस्तत्सिद्धौ च संयोगाभावमिद्धिरित्यर्थः ॥
For Private and Personal Use Only
Page #621
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
भगौ० टी० । एवमेवेति । संयोगवैधय॑ण तेषामेव निराकरणमित्यर्थः । नियमवता व्याप्रिमतेत्यर्थः । निषेध्येति । तथा चोपजीव्यविरोधान्न निराकरणमित्यर्थः । दृत एवेति । स्वाभावमादेश्य विरोधसिद्धौ काल्पनिकत्वमिद्धिम्त सिद्धौ च विरोधमिद्धिरित्यन्योन्याश्रय इत्यर्थः ॥
- रघु० टौ । शून्यतैवास्त्वित्याशय निराकरोति। न चैवमिति। नियमेति । नियमतस्तद्रपावच्छिन्नव्यावृत्तेन (१)हि धर्मण तादृष्यं निराक्रियते । न च कम्यचिद्धर्मम्य सत्यमात्रावृत्तित्वं कस्यापि प्रमाणस्य विषयो येन मत्यत्वं कापि निराक्रियेत, प्रत्यतामत्यवैधर्म्यण मत्यनियतेन धर्मणार्थक्रियाकारित्वादिना मत्यत्वस्यैव मिद्धेरित्यर्थः । निराकृतत्वात् अमत्ख्यातिनिरासेन । निषेधक च प्रमाणं यदि निषेध्यविशेषनियन्त्रितं निषेधमवगाहेत तत एव तर्हि मिडो निषेध्यः, नो चेत्तविषेध एव कुत इत्यनमनमर्तव्यम् । ननु शशाङ्गवद्योग्यान पलम्भबाधितत्वात्संयोगम्य काल्पनिकत्वं न तु वामाबादत पाह। मोति । दून व काल्पनिकत्वादेव । तसिद्धौ योग्यानुपलम्भमिद्धो । इतरेतराश्रयत्वं काल्पनिकत्वस्य योग्यानुपलम्भमाध्यत्वात् ॥
शब्दप्रत्यभिज्ञानवत् संयोगप्रतौतेरन्यथोपपत्तिमात्रेण बाधकप्रत्तिरिति चेन्न । अनुभवस्य तदनु
(१) वैधhण इति र पु० पा० ।
For Private and Personal Use Only
Page #622
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
रूपमुपाधिमुखपिण्डमदत्वा भ्रान्तत्वेनान्यथोपपत्तौ तदिपरौतानुमानप्रवर्त्तनेऽग्नावनुष्णत्वानुमाने प्रवृत्तिप्रसङ्गात् । न च प्रत्यभिज्ञानस्य मामान्यवत् संयोगप्रत्ययस्य तदनुरूपमुपाध्यन्तरमस्ति । एवम्मतमर्यादातिक्रमे तु त्वदभिप्रेतप्रतिबन्धप्रत्ययस्यापि भ्रान्तत्वेनान्यथामिविप्रसङ्गः कथं वार्यः, तदवारणे शिथिलमूलस्तर्कः कथं प्रवर्त्तत । यथालोकव्यवस्थानं चाध्यक्षान्तरवत् संयोगस्यापि शब्दपाकजाद्यर्थक्रिया स्थितेस्तदध्यक्षस्यापि प्रामाण्यसिद्धेन भ्रान्तत्वशङ्कावकाश इति।
शङ्क० टी० । ननु द्रव्ययोरविरलदेशोत्पादनिबन्धना संयोगप्रतीतिर्यथा म एवायं गकार इति जात्यभेदालम्बना प्रतौतिर्न गकाराभेदमवलम्बते । तथा चानुपलम्भ एव चेत् संयोगस्य पदार्थान्तरवैधम्यं यत् संयोगबाधकं तत्प्रतीतिरप्रत्यूहेत्याशाइते । शब्देति। तत्र यथा गत्वाभेदो विषयस्तथा संयुक्रप्रतीतौ संयोगातिरिकं न विषयो येनान्यथा सिद्धिः स्यादविरलदेशोत्पादस्वतौन्द्रियो न तथा भवितुमर्हतौति परिहरति । अनुभवम्येति । अनन्यथासिद्धस्याप्यनुभवस्य तिरस्कारे वहावौषधग्राहि प्रत्यक्षमण्यनौष्ण्यानुमानपरिपन्थि न भवेदित्यर्थः । न चेति । म एवायं गकार इति प्रत्यभिज्ञानस्य गत्वमामान्यवदित्यर्थः। एवम्भूतेति। अनन्यथासिद्धप्रत्यक्षम्य वस्वनुरोधातिक्रम इत्यर्थः । यद्विरुद्धधर्माध्यम्तं न
(१) सिद्धेः इति ३ पु० पा० |
For Private and Personal Use Only
Page #623
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके मटौके
तदेकं यथा गवाश्वमहिनकुलं, विरुद्धधर्माध्यम्तश्चैकत्वेनाभिमन्यमानो घटादिरिति त्वदनुमतप्रतिबन्धप्रत्ययोपि भ्रान्त एव म्यादित्यर्थः । प्रतिबन्धप्रत्ययस्य भ्रान्तवे दण्डमाह । तदवधारण इति । अध्यक्षान्तरवदिति। नौलाद्यध्यक्षवदित्यर्थः । नौलादीनामर्थक्रियास्थितेयदि व्यवस्थितिस्तदा प्रकृतेऽपि तुल्यमित्याह । मंयोगस्यापोति ॥
भगौ• टौ० । ननु यथा म एवायं गकार दति प्रत्यभिज्ञानं गत्वजातिविषयत्वेनान्यथोपपन्नं न गकारनित्यत्वे मानं, तथा मंयोगधौरप्यन्यथोपपना न मंयोगसिद्धौ मानमित्याए । शब्देति । तद्वदत्र तस्या न नियमः कश्चिदपाधिरूपो विषयः ममस्ति येनान्यथोपपत्तिस्तथापि भ्रान्तत्वकल्पनेऽतिप्रमङ्ग इत्याह । अनुभवम्येति । येन न्यायेन वया निर्विकन्यकान्तरस्य प्रामाण्यं मन्तव्यं तेन संयोगविषयकस्यापि तस्य, सर्वाप्रामाण्ये तु व्याघात इत्याह । यथेति। नन्वर्थ क्रियाविरहात् मयोगम्यासत्त्वमित्यत पाह। संयोगस्यापोति । भेरौदण्डमयोगाच्छब्दोऽग्निमंयोगा
त्याकजा:।
रघु• टौ । यथा प्रत्यभिज्ञानं तज्जातीयविषयत्वेनोपपद्यमानं न व्यक्त्यभेदे मानमिति शब्दानित्यत्वबाधकप्रमाणप्रवृत्तिरेवं संयोगप्रवृत्तिरप्यन्यथोपपद्यमाना न तत्र तत्त्वान्तरे मानमिति संयोगबाधकप्रमाणप्रवृत्तिरित्याशङ्कते । शब्देति । अन्यथाऽन्य
For Private and Personal Use Only
Page #624
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभवादः ।
विषयत्वेनोपपत्तिर्धान्तत्वेन वा । नाद्यः, तादृशान्य म्याभावात् । नान्यः, विना बाधकं तथात्वेऽतिप्रमङ्गादित्याह । अनुभवभ्येति । न चेत्यादि । नन नरन्तर्यमेव मयोगस्थानेऽभिषिच्यतां कृत तत्त्वान्तरेरगति चत्, किमिदं नरन्तर्यम् । द्वयोर्मध्ये मृतद्रव्यविरह दति चेत्, उष्णं जनं शीतलं शिलातलमित्यादौ जलादिमध्ये तेज:पाथमो: मत्त्वेन जन्नाद्यग्रहण प्रसङ्गात् । निबिडद्रव्याभावम्तथेति चेत्, विच्छदपि तथात्वे त्वचा द्रव्यग्रहणप्रमङ्गः, निबिडमयुक्तयोमथाग्रहणात्मयुतप्रत्ययानदयप्रसङ्गश्चेत्यादि स्वयमूहनौयम् । यदेकं तब विरुद्धधर्माध्यस्तं यथा चणिक स्वलक्षणं यच्च विरुद्धधर्माध्यस्तं न तदेकं यथा गवावमिति प्रतिबन्धः । यदेकं तन्न विरुद्धधमाध्यम्तं यथा चणिकः परमागरेकश्चाभ्यपेयतेऽवयवौ परेणेति तर्कः । नन्वर्थक्रियाशून्यविषयत्वं संयोगप्रत्ययस्य प्रामाण्य बाधकमत आह । मयोगम्यापोति ॥
अस्तु तर्हि तद्देशत्वातद्देशत्वरूपो विरोधः। न । विरोधलक्षणाभावात्। न हि तद्देशसंसर्गविधौ नियमेन देशान्तरमंसर्गनिषेधः। तद्देशत्वतददेशत्वयोस्तु स्यात् , तत्संसर्गस्तु केनेष्यते। अध्यक्षमेवैकमंसर्गपरिच्छेदकं तदभावव्यवच्छेदमुखेन तदन्यव्यवच्छेदफलमिमं विरोधमुगिरतौति चेत् , स्यादप्येवं, यदि नियमेनैकसंसृष्टस्यान्यसंसर्ग प्रतिक्षिपदध्यक्षमुदियात्, न त्वेतदस्ति, युगपदेकस्यानेकसंसर्गप्रवृत्तमध्यक्षमविशेषात्
For Private and Personal Use Only
Page #625
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके मौके
मर्वसमर्ग वा प्रतिक्षिपेत् , न वा कमपि, स्वात्मानमेव वा. सर्वथा न विरोधं दौपयेत् , अन्ततः परमाणोरम्य सायाने कैः परमाणुभिः संसर्गस्वीकाराचेति ।
भा. टी. । अतद्देशत्वमिति । तद्देशभिन्न देशत्वं नत्रः पर्यटामार्थत्वमाश्रित्य यदि विवक्षितं तदा न विरोध इत्याह । विरोधेति । विरोधाभावमेवाह । न हौति । प्रसज्यप्रतिषेधार्थत्वे विरोधमभ्यपेत्य तदभावमाह । तपशवेति । एतद्देशसंसृष्टोऽयमित्यध्यक्षं नैतद्देशासंदृष्ट इत्याकारेणा जायमानं नैतद्देशभिन्न देशमंसृष्ट इत्यपि फलतो विषयौकरोत्येवेति कथं न विरोध इति शङ्कते । अध्यक्षमेवेति । एतादृशमध्यक्षमेव नोदेतीत्याह । म्यादपौति। प्रत्युत प्रकृते विपरीतमध्यक्षमस्तोत्याह। युगपदिति। तन्तषु पट इत्यध्यक्षं तावदस्ति, त यदि तन्वन्तरममगं प्रतिक्षिपेत् तन्तुमात्रसंमर्गमेव प्रतिक्षिपेत्, मर्वतन्तुषु ममर्गग्रहम्याविशेषात् । न वा कमपौत्यच प्रतिक्षिपेदित्यारत्तेन मम्बन्धः । एवमपि । प्रात्मानमिति । नोत्पद्यतेवेत्यर्थः । अन्तत इति ।
'षट्वेन युगपद्योगात् परमाणोः षडंशता-' इति त्वदभ्युपगमादित्यर्थः ॥
भगौ• टौ० । अतद्देशत्वमिति यदि पर्युदामे नञ् तदा तदितरदेशवृत्तित्वमर्थः, तत्राह । विरोधेति । अथ प्रसज्यप्रतिषेधे नञ् तदा तद्देशासम्बद्धत्वमर्थः, तत्राह । तद्देशवेति । न हि यदा यद्देशेऽवयवौ वर्त्तते तदा तत्रैव न वर्तत इति खौकुर्मः । नन्वे
For Private and Personal Use Only
Page #626
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
६०६
कम्यैकत्र संमगं विषयौकुर्वदध्यक्षमेव तदभावं व्यवच्छिन्दह्याप्यमन्यसंसर्ग व्यवच्छिनत्तौत्याह । अध्यक्षमेवेति । एकावयववृत्तित्वे नावयवान्तरावृत्तित्वं रूपादिवदनुमातमपि शक्यमिति भावः । एकसमर्गपरिच्छेदकमयक्ष तदभावं व्यवछिन्ददप्यन्यसंसर्ग न व्यवछिनत्ति, एकेनैवाध्यक्षणेकदाऽनेकसंसर्गस्य विषयौकरणादित्याह । स्थादपौति । प्रात्मानमपौति । प्रतिक्षिपेदित्यन्वयः । प्रत्यक्षमप्यनेकममगं विषयोकुर्वदनेकर्मम!त्यवयविवत्तदपि न स्यादित्यर्थः । अन्तत दति । अनेकवृत्तेरेकस्यानभ्युपगमे षटपरमावत्तिः परमाणरप्येको न स्यादित्यर्थः ॥
रघ० टी० । अतद्देशत्वं हि तदन्यदेशत्वं वा तद्देशत्वाभावो वा । श्राद्ये विरोधेति । द्वितीये तद्देशवेति । स्थिरस्य तद्देशमंयोगिनः कदाचित् तदभावः कालभेदादविरुद्ध इति भावः । एतेनाश्रयनाशनाग्यो व्याख्यातः । तदभावव्यवच्छेदमुखेनेति । व्यापकस्य तद्देत्तित्वाभावस्य निवृत्तौ व्याप्यस्य तदन्यत्तिवस्थापि निवृत्तेरिति । एकानेकसंसर्गित्वस्य प्रत्यक्षसिद्धत्वान तादृशौ व्याप्तिरित्याह । स्यादिति । प्रात्मानमिति। प्रत्यक्षस्याप्यनेकविषयसंसर्गित्वात् ॥
एतेन वृत्तिविकल्यो निरस्तः, परमाणुवृत्त्याऽववयविवृत्तेस्तुल्ययोगक्षेमत्वात् ।
For Private and Personal Use Only
Page #627
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
___शाह • टौ • । एतेनेति। अवयविनि मम्भवेनेत्यर्थः । वृत्तिविकल्प इति । अवयवौ यद्येकस्मिन्नवयवे काय॑न वर्तत तदाऽवयवान्तरे न वर्ततेव, एकत्रैव परिममाप्तेः । नाप्येकदेशेन, अवयवभिन्नम्यैक दे शम्याभावात् । तथा च न वर्त्तत इत्यायातम् । एवं संयोगविभागमामान्यादीनां प्रतिक्षेप इति बौद्धवाः । अत्र प्रतिवन्दिमाह । परमाण्विति। परमाणो मंयोगलक्षणा वृत्तिरवयविनि तु ममवाय इति विशेषः । एकत्रावयविनि कास्यकदेशव्यवस्यैव नास्तौति न तद्विकल्यावमर इत्यग्रे स्फुटौभविश्यति ॥
तदाऽ
भगी. टौ. । नन्ववयवेव्ववयवौ यदि कायेन वर्त्तते, तदाऽवयवान्तरे न वर्त्तते, न ह्यस्ति सम्भवः कास्यन तत्रैव वर्त्ततेऽवयवान्तरवृत्तिश्चेति । नाप्येकदेशेन वर्तते, एकदेशान्तराभावादिति वृत्तिव्यापकतदभयाभावान्न वर्त्तत एवेत्यत श्राह। एतेनेति। षङ्गिः परमाण भिरेकः परमाण: संसृष्टः किं कायनेकदेशेन वेति विकल्पात् । अथैकरूपे परमाणो न कात्यैकदेशविकन्यसम्भवः, तदाऽवयविन्य पि तुल्यमित्यर्थः ॥
रघु • टौ० । वृत्तिविकल्पः कात्स्यैकटे शाभ्याम् । एकत्र कास्य न वृत्तावन्यत्र वृत्त्यमम्भवः, एकदेशेन च वृत्तौ तत्र तत्राप्येक देशान्तरापेक्षायामनवस्था ॥
For Private and Personal Use Only
Page #628
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थमावादः।
अस्तु तर्हि चित्रे नौलानौलादिविरोधः। न हि तदेकं रूपं चिचत्वविरोधात्, नाप्यनेकम्, एकावयविसमवायविरोधात् । न चानेकं व्यापकं, तथानुपलम्मविरोधात् । न चाव्यापकं, स्वाभावविदेशजातीयत्वविरोधात् , अन्यथा विरोधाविरोधव्यवस्थाविरोधात्। न चारूप एवावयवी, चाक्षुषत्वविरोधादिति चेन्न। __शङ्क० टी० । चित्रः पटो गुणविरोधाकः स्यादित्याधिपति । अस्विति । चित्रवेति। नानाभूत एव वस्तुनि चिचपदप्रयोगादित्यर्थः । स्वाभावेति । रूपादौनां व्याप्यवत्तिजातीयत्वेनाव्याप्यवत्तित्वविरोधादित्यर्थः। ननु यथा रोतको गुणविरोधेन नौरव, तथा पटोपि नौरूप एव म्यादित्यत पाह। न चेति ॥
भगो. टौ० । ननु विजातौथवर्णनानातवारचपटे नौलपौनादिविरुद्धधर्माध्यामानैकोऽवयवोत्याह । अस्विति । तदुपपादयति । न हौति । तादृशे पटे यट्रपं तद्ययेकं तदा चित्रं न स्यात्, नानाभूतस्य चित्रपदवाच्यत्वादित्यर्थः । नन्वनेकमेव रूपं नौलत्वादिविरुद्धशातिमत्तया चित्रमुचत इत्याह । नानेकमिति। विरुद्धानेकजातौयरूपस्यैकत्रावयविनि विरोधादवत्तेरित्यर्थः । अथ तादृशपटवत्ति रूपमने ? ताप्यवृत्त्यव्याप्यत्ति वा । आधे न चानेकमिति। मकलावयवावच्छेदेनावयविनि विजातीयानेकरूपानुपलब्धेरित्यर्थः । अन्ये न चेति । संस्कारवान्यमूर्तमात्र
For Private and Personal Use Only
Page #629
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
६१२
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
वृत्तिगुणवृत्तिगुणत्वव्याप्यजाते व्याप्यवृत्तिवृत्तित्वविरोधादित्यर्थः । एतच्च चतुर्थाध्यायप्रकाशे व्यत्पादितमस्माभिः । श्रन्यथेति । परस्पराभावव्याप्ययोः मामानाधिकरण्य दूत्यर्थः । न चारूप इति । न चोद्भूतरूपवदवयवसमवेतत्वं द्रव्यचानुषले प्रयोजकम् चित्रावयवा - रखे तदभावात् । न च माक्षात् परम्परामाधारणमवयवत्वम, समवायिकारणस्यैवावयवत्वात् श्रारभ्यारम्भकवादस्य निषेधात् ॥
रघु० टौ० । चित्रत्वविरोधात् नानारूपाणामेव चित्रपदार्थत्वात् । Untarata | युगपदेकचानेकरूपाणामवृत्तेः, अन्यथैकजातीयरूपारब्धेऽप्यनेकरूपवृत्तिप्रमङ्गात् । बलवद्वाधकान्तर
न च रूपवत्समवेतत्वं
माह । न चानेकमिति । चाक्षुषत्वेति । द्रव्यचाक्षुष तन्त्रम्, चित्रावयवपरम्परारब्धे तस्याप्यसम्भवात्, श्रारभ्यारम्भकवादस्य निरामात् नौलाद्यनेकस्वभावे लाघवेन रूपवत्त्वस्यैव प्रयोजकत्वेन कल्पनात् ॥
चित्रत्वं हि नानात्वं वा मिथोविरुद्धनानाजातिसमवायं वाऽभिप्रेत्य यदि एकत्वाभ्युपगमे विरोध उद्भाव्यते, तदैवमेतत्, न तु तथाऽभ्युपगमः । न खल्वनेकत्वं चित्रत्वम्, शुक्लेष्ठप्यनेकेषु चिचप्रत्ययप्रसङ्गात्, नाप्येकस्मिन् विरुद्धानेक जातिसमवायः, विरोधेनैव निराकृतत्वात् । अपि तु नौलत्वादिवञ्चिचत्वमपि जातिविशेष एव स चावयववृत्तिविजातीयरूपसमा
For Private and Personal Use Only
Page #630
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
६१३
हाराभिव्यङ्ग्यत्वान्नैकरूपावयवसहितस्यावयवन उपलम्भेऽप्युपलभ्यते । अत एव त्र्यणुके चित्रेपि चित्रप्रत्ययो न कदापि । तथाप्यचित्रे पार्श्वे चित्रप्रत्ययो मा भूत्, धवलप्रत्ययस्तु कुत इति चेत्, अवयवरूपसञ्चारेणावयविनोपि तथा प्रत्ययात् । अत एव यत्रा - वयवरूपं न प्रत्यक्षं तच चसरेणावेतदपि नास्ति, दृश्यमेव (वा)ह्यालोकरूपमारोप्य पिञ्जरस्त्वस रेणुरालोक्यते ।
०
शङ्क० रौ | चित्रः पट इति प्रतीतिर्न नानारूपावलम्बना, न वा नौलत्वपौतत्वविरुद्धूनानाजात्याश्रयैकरूपालम्बना, किन्तु तच्चिचत्वजातिमदेक चित्ररूपवदवयव्यालम्बनेति न विरोधगन्धोपौति परिहरति । चित्रत्वं होति । एवं तर्हि धवलेकपार्श्ववच्छेदेनोपलब्धेपि पटे चित्रप्रत्ययः स्यादित्यत श्राह । स चेति श्रत एवेति । तत्रावयवरूपस्य व्यञ्जकस्याग्रहादित्यर्थः । त
तत्र पार्श्वे धवलप्रत्ययः कथम्, न हि तद्भवनं रूपमपि तु चित्रमिति शङ्कते । तथापीति । तत्रावयविरूपं न गृह्यत एव, किं त्ववयवरूपमात्रमिति परिहरति । श्रवयवेति । अत्रापि बस - रेणुरूपं दृष्टान्तमाह । अत एवेति । एतदपि नास्तीति । धवलादिप्रत्ययोपि नास्तीत्यर्थः । कौदृशौ तर्हि मरेणौ रूपप्रतिपत्तिरित्यत श्राह । दृश्यमेवेति ||
For Private and Personal Use Only
Page #631
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके मटक
भगो टौ. । अनन्यपगमबोजमाह । न खञ्चिति । अपि विति । यथा मौलाधाकारानुगतव्यवहाराचौलत्वं जातिः, तथा कबराकारानुगतव्यवहाराच्चित्रत्वमपि जातिरित्यर्थः। तर्हि नौलरूपवनागादरणो शुक्लरूपवदवयवहितेऽवयविनि ग्टह्यमाणेपि चिचधौः स्यादित्यत आह । म चेति ।। ___ ननु मर्वैश्चिचत स्तुभिर्यत्र पट प्रारभ्यते तत्रावयवरूपाणामेक जातीयत्वात् कथं चिचं रूपम् । अथ तदारम्भकपरम्परारूपत्वेनैव कारणात्वं, तदा परम्परया रूपवद वयवममवेतत्व स्वैव चातुषत्व-- प्रयोजक)त्वापत्तेौरूप एवावयव्यस्तु ।
अचाडः। तत्रान्यैव रूपोत्पत्तिमामग्री, माक्षाढवयवरूपाणामिव परम्परावयवरूपाणामपि कारपाताग्राहकमानतौल्यात् । नववं चित्रत्रमरेणारूपे चित्रत्वग्रहो न स्यात्, तदवयवरूपस्यातौन्द्रियत्वादित्यत आह । अत एवेति । इष्टापत्तिरेवेत्यर्थः । तथापौति । अवयविनि धवसरूपाभावादित्यर्थः । अवयवेति । अवयवममवेतं धवलरूपमवयविन्यारोप्यत इत्यर्थः । तत्रेति । चित्रचमरेणोरवयवरूपमवयविनि नारोप्यते, अवयवरूपस्यैवाग्रहा दित्यर्थः । कथं तर्हि चित्रत्रमरेणी पिञ्चरत्वग्रहः, रूपत्वच्याप्यजातेरग्रहादित्यत आह । दृश्यमिति ॥
रघ० टी०। म चेति। अवयवत्वमिह माक्षात्परम्परामाधारण विवक्षितम्, तेन चिचारधे न चित्रप्रत्ययानुपपत्तिः। अथ चित्ररूपोत्पाद एव ता कथम्, अवयवे विजातीयरूपविरहादिति
For Private and Personal Use Only
Page #632
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
६१५
चेन्न। माक्षात्परम्परामाधारणावयववृत्ते-मूलभूत परमाणु वृत्तेर्वा विजातीयरूपस्य चित्ररूपनिमित्तकारणत्वादिति केचित् ।
नौलधवलारब्धात् पौतरकारब्धमिव नौलाद्यारधारिजातौयमेव चित्रारब्धं चित्रम्, चित्रमात्र त्ववयवरूपमेव प्रयोजकम्, विशेषमामग्रौणां नियामकत्वाच्च न सर्वत्र चित्रोत्पाद इत्यपरे ।
एकदेशिनस्तु विजातीयानेकरूपममाहार एव चित्रप्रत्ययालम्बनम्, सेनावनादिवच्चैकत्वप्रत्ययः, नौलादरनौलाद्यनारम्भकत्वात्, नौलाद्यारम्भे बाधकाभावाच्च, ममवाय्यनुत्पादादना(१ रम्भवताप्यनेकेन तदत्पाद प्रारम्भमभवात्, अनौलादिसम्वलनस्य प्रतिबन्धकल्वे मानाभावात्, स्वाधिकरणावयवावच्छेदन च नौलाधारम्भात् तदव्याप्यवृत्तिनौला दिमात्रावयवारधे तु तत्तत्मामग्रोममाजाज्जायमानमेकं व्यापकम्, संयोगतदभाववच्चैकत्राध्यक्षमिद्धत्वात्प्रकारभेदेनाविरोध इति वदन्ति ।
अवयवकपेति। अवयविनि चित्ररूपाग्रहोऽवयवरूपसमारोपचावयविरूपे वा चित्रत्वाग्रहोऽवयवरूपजात्यारोपश्चेत्यन्य देतत् ॥
स्यादेतत् । यदि चिचत्वं नाम जातिविशेषः, कथं तर्हि विरुद्धजातीयरूपममाहारमात्रे (२)चिचत्वप्रत्यय इति चेत्, न वै नौलधवलारुणेषु पटेषु क्वचिदपि
(२) स्नारब्धवताऽप्येकेन इति २ पु० पा० । (२) चित्र प्रत्यय इति २ प० पा० ।
For Private and Personal Use Only
Page #633
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटौके
(१कार्बुरार्थश्चित्रप्रत्ययः (२)कस्यायि, वैधर्म्यनिमित्तस्तु केन वार्यते ! चित्रशब्दस्याक्षादिपदवदनेकार्थत्वात् । नौलपीतादिषु मिथः संसृष्टेषनारब्धद्रव्येष्ठपि कर्बरप्रत्ययो भवतीति चेत्, सत्यम्, द्रव्यान्तरोत्यादाभिमानात् स्थौल्यातिशयप्रत्ययवदुपपत्तेरिति ।
शङ्क० टौ । अनारबद्रव्येषु नौलधवलादितन्तषु कथं न चित्रप्रत्यय इति पाते । यदि चित्रत्वमिति । तत्र चिचत्वजातिनिबन्धनो न चित्रप्रत्ययः, किन्त वैधयं यदैलक्षण्यं वैचित्र्यमिति यावत्, तन्निबन्धनमिति परिहरति । न वे इति । तर्हि तत्र चित्रशब्दप्रयोगः कथमत पाह। चित्रशब्दम्येति । चित्रशब्दस्तावदनेकार्था भवतु कर्बरप्रत्य यशब्दो कथमनारब्धद्रव्यस्थले समर्थनौया वित्याशङ्कते । नौलेति । यथाऽनारब्धद्रव्ये धान्यराशी स्थौल्यप्रत्ययशब्दौ द्रव्यान्तरारम्मभ्रमेण, तथा प्रकृतेपि कबुरप्रत्ययशब्दाविति परिहरति । मत्यमिति ॥
भगौ• टौ० । यदौति । विजातीयरूपेषु पटेषु द्रव्यान्तरानुपपत्तेः कथं चित्रधौरित्यर्थः । यदि कर्बुरविषया चित्रधौस्तमुमिद्धिरेवेत्याह । न वै इति । अथ वैध→विषया मा धौस्तदा तत्र नानुपपत्तिरित्याह । वैधति । सिद्धौ बाधकमाह । नौलेति । भ्रान्तम्तत्र कर्बरप्रत्ययो यथार्थम्य च तत्रा
(१) कार्ये वार्य इति ३ पु० पा० । (२) कम्यचिदपि इति २ पु. पा० ।
For Private and Personal Use Only
Page #634
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
मिद्धिरुनेत्याह । द्रव्यान्तरेति । अत्रानुरूपं निदर्शनमाह । स्थौल्येति । एकपटग्रहे यादृशं स्थौल्यं ग्टह्यते ततोतिशयितमन्योन्यमंसृष्टपटेषु भामते, तद्यथाऽऽरोपितं तथैतदपौत्यर्थः ॥
रघु • टौ० । वैधम्यं वैलक्षण्यम् ॥
अस्तु तर्हि परमाणनिहत्तेः सर्वविलोपः। तथाहि। बहुभिः परमाणुभिः संसृज्यमानः परमाणुः प्रत्येक किमेकदेशेन संयज्यते कायेन वा, प्रकारान्तराभावात् । न प्रथमः, तस्यैकदेशाभावात् , भावे वा परमाणत्वव्याघातात् । न द्वितीयः, परमाण्वन्तरेणासंसर्गप्रसङ्गात्, न ह्यस्ति सम्भवः, एकचैव परिसमाप्तवृत्तिरन्यचापि वर्त्तत इति । ___ शङ्क० टौ. । नन्ववयवौ तदा भवेद्यदि तन्मूलकारण परमाण: स्यात्, म एव तु नास्तौति शङ्कते । अस्त्विति । सर्व विलोप इति । बाह्यमर्व विलोष इत्यर्थः । विज्ञानवादी परमाणनिराकरणयुक्तिमाह। तथाहौति । विज्ञानवादिना परमाणनिराकरणायोका युकिरवयवनिराकरणेऽपौति भावः ॥
भगौ ० टौ । ननु परमाणप्रतिबन्धा वृत्तिविकल्प: ममाधेयः, मोपि मा भूदत एव दोषादित्याह । अस्विति । तथा च बाह्यमात्रनिरासात् सिद्धो विज्ञानवाद इति भावः ॥
For Private and Personal Use Only
Page #635
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राकानन्धविवेक सटीक
__न। बुड्या समानयोगक्षेमत्वात्। तथाहि। बुद्धिरपि सन्तमसन्तं वाऽनेक विषयमालम्बमानाऽऽकारं वा बिभ्रती कान्येन वा एकदेशेन वा। न प्रथमः, पौतादिविषयाकारविलोपप्रसङ्गात्। न ह्यस्ति सम्भवो नौल एव विषय आकारे वा परिसमाप्तात्मा पौतादिसम्युक्तात्मा चेति । न द्वितीयः, तदभावात् । एवमनाकारत्वमविषयत्वं च बुद्दरिष्यत एवेति चेत्, तत् किं यत् प्रतिभासते तदसत् आहोस्वित् न प्रतिभामत एव किञ्चित्। नाद्यः, असत्यपि नौलपौतादौ ज्ञानत्तिविकल्पम्य तदवस्थत्वात् । न हि कृत्यमेव विज्ञानं नौलोल्लेखि, पौताद्यनुल्लेखप्रसङ्गात्। नापि तदेकदेशः, तदभावादित्यक्तत्वात्। न द्वितीयः, बाह्येपि रत्तिविकल्पस्यानुपपत्तेरिति ।
शाङ्क • टौ. । सिद्धान्तौ युक्तिमिमां विज्ञाननिराकरणेऽप्यतिदिशति । न बुद्ध्येति । मतभेदेनाह । मन्तममन्तमिति । मतान्तरमाह। स्वाकारं वेति । पौतादौति । पौतादिविषयाकारयोर्विलोपप्रसङ्गादित्यर्थः । तदभावादिति । बुद्धवावेकदेशाभावादित्यर्थः । अत्र निराकारबुद्धिवादीष्टापत्तिमाह। एवमिति । मविषयत्वं बुद्धे ढयितुमाह । तत्किमिति। अमझानेपि विज्ञाने कास्य कदेशविकल्पस्थापरौहारादित्याह । अमत्यपौति ।
.
(१) नुल्लखित्व इति ३ पु. पा० ।
For Private and Personal Use Only
Page #636
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
६१.६
न
वृत्तिविकल्पमेव विशदयति । न हौति । बाह्यपौति । चेत् कश्चित् प्रतिभासते तदा बाह्यं नास्त्येव, कुच वृत्तिविकल्पः स्यादित्यर्थः ॥
भगौ• टौ० । बाह्येपौति । यदि न भामत एव किञ्चित् तदा बुद्धेरविषयत्वं बाह्येपि वृत्तिविकल्प श्राश्रयामि इत्यर्थः ॥
रघु॰ टौः । बाह्ये वृत्तिविकल्पस्यानुपपत्तिर्बाह्यस्यैवा सिद्धत्वात् ॥
2
स्यादेतत्। निःशेषसमुदायौ कृत्स्नशब्दस्यार्थः, समुदाये कचिदेव समुदाय्येकदेशपदार्थः, न च बुद्धिः समुदायस्वभावा, तस्या एकरूपत्वात्, (१) तत् कुतः कृत्स्नैकदेशविकल्पोत्थानम्, कथं तर्हि तद्दिषयिणौ तदाकारवतौ वा ? प्रकारान्तराभावादिति यदि, तदा स्वरूपेणेति ब्रूम इति चेत् । स्फुटं निरटकि तार्किकवेदिकाविटन केवलमस्मभ्यमभ्यस्वयता दूरङ्गत्वेति ।
शङ्क० टौ० । श्रवयविनि वृत्तिविकल्पं निराकर्त्तुं बुद्धौ परम्य तन्निराकरणं शङ्कते । स्थादेतदिति । एकस्या बुद्धेर्न समुदायत्वं न चैकदेशत्वमिति कुतस्तङ्घटितो वृत्तिविकल्पोऽवकाशमासादयतीत्यर्थः । कथं तति । तद्विषयत्वं तदाकारत्वं
(१) तदेतत् इति २ पु० पा०|
For Private and Personal Use Only
Page #637
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२०
आत्मतत्त्वविवेके सटौके
वा काल्यैकदेशयोरन्यतरेण सम्भाव्यते तच्चेन्नास्ति तदानुपपत्तिरित्याशङ्कार्थः । बौद्ध एव समाधत्ते । स्वरूपेणेति बम इति । तदेतत्तुल्यन्यायतया परिहरति। स्फुटमिति । तार्किकवेदिका तार्किकाध्यापनस्थानं तत्र विटको धूर्तः । दूरं गत्वा खदोषममाधानावसरे ॥
भगौ० टौ० । निःशेष इत्यादिना कात्स्येन विकल्पामम्भव उनः । समुदाय इत्यादिनैकदेशविकल्याभावो दर्शितः । स्फुटमित्यादिनाऽवयविनोप्यवयवेषु स्वरूपेण वृत्तिरस्वित्यभिप्रेत्योपहमितम् ॥
रघु० टौ. । तद्विषयिणोत्यादौ तड्यां समुदायपरामर्शः । तार्किकवेदिका तार्किकाणां मंमिलनस्थानं तत्र विटङ्को धूर्त्तः । सुदूरं गत्वा स्वपक्षदूषणनिरमनावसरमामाद्य ॥
एतेन तदतद्देशत्वं निरस्तम्। तथाहि। बुद्देनौलाकारतां परिच्छिन्ददध्यक्षं तदभावव्यवच्छेदमुखेन तदविनाभूतां पौताद्याकारतामपि व्यवच्छिन्यात्, तथा च कथमेका बुद्धिनौलपौताद्याकारा स्यादिति तुल्योऽनुयोगः। भवेदेवं यदि नौलाद्याकारतायाः पीताद्याकारत्वाभावाविनाभावः स्यात्, स एव तु कुतः, नौलपीताद्याकाराया बुद्धेरैकाम्येनैव
For Private and Personal Use Only
Page #638
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
ई..
निश्चयात् । प्रत्याकारनियतत्वे चित्रप्रतिपत्तेरप्यनुपपत्तिरिति चेत्, तदेतत् तुल्यं परमाण्ववयव्यादिवपि । न हि तत्राप्यनेकपरमाणुसंसृष्टस्य परमाणोरनेकावयवसंसृष्टस्यावयविनो वा नैकात्मताऽनुभूयते, तथात्वे वा एकस्यानेकसंसर्गप्रतिपत्तिः कदापि न स्यादिति तुल्यैवार्थगतिः। वाचि वैचित्यं तु क्वोपयुज्यत इति । __ शङ्क० टौ । एतेनेति । बुद्धिप्रतिबन्दिद्वारेणेत्यर्थः । प्रतिबन्दिमेव स्फटयति । तथाहौति । परसमाधि स्वमतसमाधानाय विशदयति । भवेदप्येवमिति । यथाऽनेकविषयत्वमनेकाकारत्वं वा बुद्धौ स्फुटसिद्धं न दोषमावहति, तथाऽनेकावथवाश्रितत्वमवयविनि बहुमंयोगित्वं च परमाणो न दोषमावहतोत्याह । तदेतदिति । तुल्यमिति । बौद्धकोटितुल्यतामेवाह । न हौति ॥
भगौ० टौ. । चित्रप्रतिपत्तेः अनेकविषयकज्ञानस्येत्यर्थः । तुल्यैवेति । एकस्या बुद्धेरनेकसंसर्गविरोधित्व लिङ्गसिङ्गिमामानाधिकरण्यानुपपत्ती व्याप्ययहात् कथकत्वव्याघात इति भावः ॥
रघु० टौ. । एतेन बुद्धिप्रतिबन्दिग्रहेण । तदविनाभूतां नौलाकारत्वाभावव्याप्याम् । चित्रप्रतिपत्तेः नौलाद्यनेकाकारासम्बनप्रतिपत्तेः । एक हि विज्ञानं यद्याकारदयं नालम्बते न
For Private and Personal Use Only
Page #639
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२२
आत्मतत्त्वविवेके सटीके
तर्हि तयोर्विरोधसिद्धिः । श्रालम्बते चेत् तस्यैव तदाकारदयाकारत्वाद विरुद्धमेकस्योभयाकारत्वम्, तदालम्बनतायास्तदाकारत्वानतिरेकादिति । कदापि न स्यादिति । माधनवत्त्वाद्यग्रहाचानुमानादि- वार्त्तेति ॥
तथा चैकच
संयोगव्यवस्थापनेनैव षट्वेन युगपद्योगात् दिग्देशभेदाच्छायावृत्तिभ्यामित्यादयो निरस्ताः ।
शङ्क• टौ० । परमाणौ बौद्धेर्यद्वाधकमुपन्यस्तं तदूषयितुमुपन्यस्यति । संयोगेति ।
66
' षङ्केन युगपद्योगात् परमाणोः षडंशता । दिग्देशभेदतछायावृत्तिभ्यां चापि सांगता ॥ "
इति । बौद्धकारिकार्थस्तु एकस्य परमाणोर्दिक् चतुष्टयवर्त्तिनश्चत्वारः परमाणव उपर्यधश्च दौ परमाणू, तदेवं षट्केन युगपत् एककालं योगात् षडवयवाः परमाणोः प्राप्ताः, न हि यदवच्छेदे - नैकपरमाणु संयोगस्तदवच्छेदेनैवापर परमाणु संयोगो मूर्त्तानां समानदेशताविरोधात् । किं च प्राच्यः परमाणुः प्रतीच्यः परमाणुरिति व्यपदेशोस्ति । स च सावयवानामेव दृष्टः । किं च परमाणुना च्छायाऽवश्यं जननौया, किं चावरणं जननौयम् । तदुभयं मावयवानामेव दृष्टमतः परमाण: मावयव इति सिद्धम् ।
तदेतदनुपपन्नम्, संयोगस्ततद्दिवच्छेदन, न तु परभाववच्छेदेन प्रमाणाभावात् श्रव्याप्यवृत्तितापि तत्तद्दिगवच्छिन्नात्यन्ताभाव सामानाधिकरण्यादेव दिग्देशभेदोप्येतद्दिग्वर्त्तिताधौनः,
For Private and Personal Use Only
Page #640
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६२३
न तु मावयवत्वाधीनः, छायाजनकत्वमावरकन्वं च मूर्त्तत्वप्रयतं, न तु मावयवत्वप्रयुक्तम्, वस्तुतस्वभयत्र प्रमाणाभाव एवेति #c ॥
भगौ • टौ. ।
षदेन युगपद्योगात् परमाणोः षडंगता ।
दिग्दे शभेदाच्छायावृत्तिभ्यां चापि मांगता ॥ दृति बौद्धकारिका । तम्या अयमाशयः । एकः परमाणपर्यधश्चतुर्दिकमेणा घडभिः परमाण भिरेकदा संयुज्यते, ततः परमाणोः षडंशता माध्या घटादिवत् । तथा दिग्दे शभेदान्मतत्वेन छायाजनकत्वादावर कत्वाच्च माध्येति, तदेत निरस्यति । मंयोगेति । बुद्धिवत स्वरूपेणौ वैकस्याने कसमर्गव्यवस्थापनेनेत्यर्थः ॥
रघु० टौ । स्थलद्रव्यान्तरवर्तिनः परमाणोरूपर्यधः प्राच्यादिदिक्चतुष्टये च परमाणषट्कर्मयोगात्षडंशता, अंशभेदं विना युगपदेकत्रानेकमूर्त्तमयोगासम्भवात्, तथा प्रायः परमाणुरित्यादिव्यपदेशस्य मूर्त्तत्वात् मिद्धयोश्च छायावरणयोः मावयवत्वं विनाऽनुपपत्तेस्तम्य मावयवत्वम्, भवतां निरवयवे विहायसि मामान्ये च तदभावात् । तदुक्रम् ।
'षट्वेन युगपद्योगात्परमाणोः षडंशता ।
दिग्दे शभेदतपच्छायावृत्तिभ्यां चास्य मांशता' ॥ दति । तदेतन्निरम्यति । संयोगेति । स्वरूपनिबन्धन संयोगित्वं नांशमपेक्षते, युगपदनेकमूर्तसंयोगित्वं चानेकदिगव
For Private and Personal Use Only
Page #641
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२४
आत्मतत्त्वविवेके सटीक
च्छेदेनाविरुद्धम्, प्राच्यादिव्यपदेशोपि प्रतीच्याद्यसंयोगित्वे मति प्राच्यादिसंयोगित्वात्, मावयवे च (१)दौर्घपिण्डादौ मध्यवर्तिनमपेक्ष्य प्राच्यादिव्यवहारविरहात् । छाया च यदि प्रामाणिकौ तदा तेजोगतिप्रतिबन्धकमयोगभेदात्। एतेनावरणं व्याख्यातम् ॥
परमाणुसियसिद्धिभ्यामेव मूर्त्तत्वादयो निरवकाशिताः।
शङ्क० टौ. । ननु परमाणवः मावयवाः मूर्त्तत्वादवयवत्वाट्रपवत्त्वात् स्पर्शवत्त्वादित्यादौ को दोष इत्यत प्राह । परमाण्विति । न त्वारोप एवेत्यर्थः ॥
भगौ० टौ० । ननु मूर्त्तत्वस्पर्णवत्त्वादिना परमाणोः मांशता स्थादित्यत आह । परमाखिति । परमाणोरसिया प्राश्रयामिद्धिः, सिद्धौ च लाघवादवयवानवस्थारूपप्रतिकूलतर्काच्च स निरवयव एव सिद्ध इति धर्मिग्राहकमानबाध इत्यर्थः । यद्यपि व्याप्यत्वासिद्धिरप्यत्र, तथाप्ययोगव्यवच्छेद एवकारार्थः । अत्यन्तोद्भटापराधत्वाच्च विरोध एवोद्भावितः ॥
रघु ० टौ. । परमाण्विति । लाघवादनवस्थाप्रसङ्गाच्च निरवयवस्य परमाणोः (२)मिया धर्मियाहकमानबाधः, प्रसिद्धौ
(१) दीर्घदण्डादौ इति २ पु० पा० ! (२) सिद्धौ इति २ पु० पा० ।
For Private and Personal Use Only
Page #642
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
६२५
चाश्रयामिद्धिः । एवकारेण दूषणान्तरापेक्षा विरहः सूचितः । श्रादिपदात् स्पर्शवत्त्वादिपरिग्रहः ॥
आकाशव्यतिभेदादयस्त्वसम्भाविता एव । शङ्क० टौ । नन्वाकाशं परमाणमध्ये वर्त्तते न वा । श्राधे मावयनलं परमाणोः मिद्धम् । अन्त्ये चाकाशस्य सर्वगतत्वमसिद्धमताह । श्राकाशेति। मध्याभावादेव तदनुपपत्तिरित्यर्थः । श्रादिपदाङ्गतिमत्त्वादयः मङ्गहौताः ॥
भगौ• टौ । नन्वाकाशस्य सर्वगतत्वेन परमाणोरप्यन्तराकान सम्बन्धो भविष्य ति, ततः मावयवत्वं स्थादित्यत आह । अाकाशेति । परमावभ्यन्तरे श्राकाशन सम्बन्धी व्यतिभेदः, परमाणोरभ्यन्तराभावादेव म तबाकाशसम्बन्ध इत्यर्थः । अनेनादिपदग्राह्यमुक्तम् ॥
रघु० टी० । आकाशेन परमाणोतिभेदोऽभ्यन्तरे संयोगोऽभ्यन्तराभावादेवासम्भवी, सर्वगतत्वं तु विभूनां सर्वमूर्त्तसंयोगितामात्रम् ॥
सर्वत्र चात्र हेतुदशायां प्रतिज्ञापदयोर्व्याघातः, कालात्ययापदेशश्च । प्रसङ्गदशायामाश्रयासिद्धियात्यसिद्धिश्च, दृष्टान्तासिद्धेः, अनवस्थालक्षणविप
79
For Private and Personal Use Only
Page #643
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६२६
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
ततर्कस्य तदुपष्टम्भकतया चुटेर मेयत्वप्रसङ्गस्य च
विद्यमानत्वात् ।
शङ्क० टी० । सर्वचेति । निरवयवद्रव्यत्वं परमाणुत्वम्, त सावयवत्वेन व्याहतम् । धर्मिग्राहकमानबाधमाह । कालेति । ननु यदि परमाणुर्निरवयवः स्यात् मूर्तो न स्यात्, षट्ङ्केन युगपद्युक्तो न स्यात्, श्रावरको न स्यादित्यादौ किं दूषणमत श्राह । प्रसङ्गेति । कुतो व्याप्यसिद्धिरत श्राह । दृष्टान्तेति । परमाणुनिवृत्तौ सर्वविस्लोपस्य त्वयैवोक्रत्वेनाभ्वयिनो व्यतिरेकिणो वा दृष्टान्तस्यासिद्धेः कुच व्याप्तिग्रह दूत्यर्थः । यद्वा मूर्त्तयामौ तस्मा निरवयव इत्युपसंहारस्थानस्य दृष्टान्तस्वाभावाद्विपर्ययापर्यवसानमवयविनस्त्वयाऽनभ्युपगमादिति इद्यम् । कल्पनायामनवस्था, अनन्तावयवारब्धत्वेन मेरुसर्षपयोस्तुल्यपरि माणत्वापत्तिश्चेत्याह । श्रनवस्थेति । त्रुटिस्त्रसरेणुः, तस्यामेयत्वं परिदृश्यमानपरिमाणरहितत्वं तदधिकपरिमाणवत्त्वं वा तदवयवस्यापि महत्त्वं तदवयवस्य प्रत्यक्षत्वं वा श्रनन्तावयवारब्धत्वेन मेरुपरिमाणतुल्यपरिमाणवत्त्वं वाऽऽपाद्यम् ॥
परमाण्ववयव
भगौ० टी० । सर्वचेति । हेतौ परमाणुः सावयव इति प्रतिज्ञापदयोर्व्याघातः, परमाणुपदस्य निरवयववाचकत्वादित्यर्थः । दृष्टान्तेति । रूपादीनामपि परैः परमाणुत्वाङ्गीकारात् । पचनमिति । मूर्त्तत्वमसिद्धव्याप्तिकम् । यदा मावयवत्वासिद्धौ • साध्यव्यतिरेकाविद्धेरन्वयव्यतिरेकित्वं न मूर्त्तत्वस्य, बौद्धेरन्वय
For Private and Personal Use Only
Page #644
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभजवादः ।
व्यतिरेकिण एव गमकत्वाभ्युपगमादित्यर्थः । न च बुद्धिरेव दृष्टान्तः, अमत्ख्यातिनयानुमाराबद्धावेव निरवयवत्व सिद्धिश्च स्थादिति वाच्यम् । पाद्ये बुद्धेर्मुर्त्तत्वाभावेन भाधनविकलत्वात् । अन्ये प्रतीत्यनादरे तु प्रत्यक्षबाध एवेति भावः । अनवस्थेति । मृतत्वात् परमाण्ववयवादीनां सर्वेषां मावयवत्व सिद्धेरित्यर्थः । त्रुटेरिति । व्यणुकावयवो यद्यवयवपरम्परारभ्यः स्यात् प्रत्यक्षः स्यादित्यमेयत्वापादनार्थः ॥
-
रघ. टौ. । निरवयवस्थाणोः परमाणशब्दार्थत्वात् परमाण: मावयव रति प्रतिज्ञापदयोाघातः । प्रसङ्गेति । निरवयवत्वेन मूर्त्तत्वाद्यभावप्रमनने आश्रयासिद्धिः, विज्ञानवादिनां बाह्यामिद्धेर्यायमिद्धिः, मावयवत्वस्य कचिदप्यप्रमिया तदभावस्थाप्यप्रसिद्धाववयतो व्यतिरेकतच दृष्टान्ताभावात्। अवयवपरम्पराया श्रामन्ये अवयवानामपि महत्तरतमभावात्तदारब्धस्य सरेणोरपकष्टतमं महत्त्वं न स्यात्, स्यात्त प्रकृष्टतममिप्ति ॥
न च प्रलयः, परमाणोः, असत्त्वसाधकस्य प्रमाणस्याभावात्, सावयवत्वापादकानां च हेतूनामनवस्थोत्थापकत्वादिति। तदन्य एवायं परमाण रक्तबीजो यस्य (१)भागा युक्तिचामुण्डोदरमपि भित्वा निष्यतन्तौति।
(१) भेदा इति २ पु० पा० ।
For Private and Personal Use Only
Page #645
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
शङ्क० टी० । ननु परमाणोरपि विनाश एवास्तु, तथापि त्वदभ्युपगतहानिरित्यत आह । न चेति । अमत्त्वसाधकस्य ध्वंससाधकस्य समवाय्यसमवायिनाशरूपस्य प्रमाणस्याभावादित्यर्थः । ननु परमाणोः . मावयवत्वादेव तद्विनाशको स्वीक्रियेतामत पार। सावयवत्वादेवेति । तदन्य एवेति । परमाणो: मावयवत्वसाधिका युक्तिरेव चामुण्डा, तथा च यथा यथा तदवयवसाधनं नथा तथा परमाणु सिद्धिरित्यर्थः ॥
भगौ० टौ० । नापि मूर्तत्वात् परमाणोध्वंस: स्थादित्याह । न चेति । द्रव्यनाशकस्य समवाय्यममवायिनाशस्य परमाणावसम्भवादित्यर्थः । ननु परमाणोः मावयवत्वेन तत्र तौ सम्भविष्यत इत्यत आह । मावयवत्वेति । तदन्य एवेति । यया युक्त्या परमाणोरवयवः कल्यः सैव चामुण्डा तस्या उदरं नायकसमवधानं तस्य भेदः परमावस्यवस्यैव परमाणत्वापत्तिरित्यर्थः ॥
रघु० टौ० । विनाशिद्रव्यत्वात् परमाणोः मावयवत्वं माध्यमत प्राह । न चेति । प्रलयोऽसत्त्वं च विनाशः । मावयवत्वसाधकत्वेनोपन्यस्ता मूर्नवादय एव प्रमाणमत शाह । मावयवत्वेति । समवाय्यसमवायिनाशं विना द्रव्यनाशासम्भवासमवायिकल्पने चानवस्थानानिरवयवस्यैव नित्यस्य परमाणोः मिद्धिः। तदन्य एवेति । परमाणोरवयवत्वेन कल्पनीयस्यैव परमाणुत्वापातात् ॥
For Private and Personal Use Only
Page #646
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
६२९
न च कल्पिताश्रयाः कल्पितप्रतिबन्धाश्च प्रसङ्गा भविष्यन्तौति युक्तम् । (स्वे)इच्छाकल्पितेन व्यवहारेण सर्वविधिनिषेध व्यवहारविलापग्रसङ्गात्। लोकव्यवस्थापेक्षणे तु तबिरोधेनोत्तरस्य निषेध(क)स्यात्मलाभाभावादित्यसकृदावेदितत्वात् ।
शाङ्क • टौ. । नवमत्ख्यात्युपनौतपरमाण्वाश्रया एव प्रसङ्गाः मावयवत्वसाधकाः स्युरित्यत आह । न चेति । तथा मति किमपि न मिोदित्यत पाह। इच्छेति । ननु न विधिनिषेधव्यवहार विलोपो यथालोकव्यवहार तयोरिष्यमाणत्वादित्यत आह । लोकेति । एवं सत्यवयविसंयोगादिनिषेध यत्तत्मवें जात्युत्तरमतः स्वव्याघातकत्वात्तस्यात्मलाभ एव नास्तीत्यर्थः ॥
भगौ• टौ. । इच्छेति । तथा च त्वदनिष्टस्य विधिस्त्वदिष्टस्य निषेधः माधयितुं शक्य इत्यर्थः ॥
अन्यथा सर्वमेतदुड्डावपि समानम्। सापि हि षट्वेन युगपद्योगादिभिः सावयवा प्रसज्येत । तस्यामसिद्धास्त इति चेन्न। अनुमानसिद्धत्वात् । तथाहि बुद्धिः षट्वेन युगपद्योगिनौ मूर्त्तिमतौ च, सत्त्वाद्यव
(१) व्यवहारविलोप इति ३ पुस्तके नास्ति ।
For Private and Personal Use Only
Page #647
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्यात्मतत्त्वविवेक सटौके
हर्त्तव्यत्वाहा, बोध्यवदिति शक्यते। विपर्ययस्यापि धर्मिग्राहकमानसाधितत्वादनवकाशमिदमिति चेत्, एवमन्यचापि प्रतिसन्दधौथा इत्येषा दिक् ।
शङ्क० टी०। अन्यथेति । यदि जात्युत्तरमपि प्रतिषेधकमित्यर्थः । उत्तराभासत्वमेव दर्शयति । मापि हौति । बोध्यवदिति। अवयव्यादिवदित्यर्थः। विपर्ययस्येति। बुद्धौ षट्दयोगित्वविपर्ययस्य मूर्तिमत्त्वविपर्ययस्य चेत्यर्थः ॥
भगौ• टौ । अनुमानेत्यपलक्षणम् । षट्कसमूहालम्बनाया बुद्धेरनुव्यवसायमाक्षिकत्वादित्यपि द्रष्टव्यम् । विपर्ययस्येति । निरवयवत्वस्येत्यर्थः ॥
अन्यस्तु चक्षुषी निमौल्य निर्भयौभवितुमिच्छन्नाह, अस्तु तर्हि बुद्धेरपि विलाप इति ।
पाङ्क • टौ । निर्भयौभवितु मिति । बुद्धिप्रतिबन्द्या वृत्तिविकल्पादिकं परेणोवियते, बुद्धेरनभ्यपगमे मम कुतो भयमित्यर्थः ।।
भगो . टी. । सम्पति परमाएवादौ वृत्तिविकल्पो बुद्धिप्रतिबन्द्या समाधेयः, तईि तत एव बुद्धिरपि मा भूदिति माध्यमिकमतमुत्थापयति। अन्यस्विति । अनिष्टमाधनताज्ञानाभयं ज्ञानाभावे तु तन्नास्तीत्युपहामः ॥
For Private and Personal Use Only
Page #648
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६३१
रघु० ट ० । बुद्धेविलोप इति। तथा च न बुद्धिप्रतिबन्द्या (१)बोध्यबाधकेनिराकरणमिति भावः ॥
अत्र तु किं वक्तव्यं यत्र हेत्वादिव्यवहारो नास्ति । अस्तु परं साम्वृत इति चेत्, भवेदेवं यदि सम्वृतिपि परमार्थसतौ स्यात्। अन्यथा तु यथा न वास्तवस्तथा न साम्वृतोपि । सम्वृतिरपि सम्वृतिसतौति चेत् , अस्या अप्यसत्त्वे न किञ्चिदधिकमुक्तम्। परसम्वृतेस्तु परमार्थसत्त्वस्वीकारे सैव बुद्धिरपरिहेयेति। सतौ च बाधकवतौ चेति सम्वृतिसती चेति चेत्, सत्येव यदि तत् कथं बाधकम्, तथा चेत् कथं तदालौढस्य सत्त्वमिति ।
शङ्क • टौ. । हेवादिव्यवहार इति । व्यवहारस्य बुद्ध्यधौनत्वेन बुद्धेरभावे हेतुपक्षदृष्टान्तादौनामभावाबुद्धिविलोपः कथं साध्य इत्यर्थः। पारमार्थिको हेत्वादिव्यवहारो जगतः शून्यतां विहन्ति, न तु माम्वृतोपौत्याह । अस्विति। साम्वृतत्वमपि सत्या सम्वृत्या निर्वहेन त्वमत्येत्याह । भवेदिति। परमम्वतेरिति । चरमा सम्वतियदि परमार्थसतो तदापि न शून्यता तस्या एव बुद्धः सत्त्वात् । मनु चरमापि बुद्धिः मतौ, परं तु विविच्यमाना मापि बाध्येत्याह । मती चेति। तदालौढस्थति। बाधकाक्रान्तस्येत्यर्थः ॥
(१) बोध्यबाधक इति २ पु० पा०
For Private and Personal Use Only
Page #649
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
६३२
www.kobatirth.org
यात्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
}
भगौ० टी० । यत्रेति । तथा च साधकाभावाच्छून्यतापि न सियेदित्यर्थः । ननु पारमार्थिकत्वाद्यभावेपि ज्ञानविषयमाचातस्माच्छून्यता सिद्येदित्याह । श्रस्खिति । सम्वृतिरपि सतौन वा । श्रद्ये क शून्यता, सम्वृतेरेव बुद्धिरूपायाः सत्त्वात् । श्रन्ये तुक्क मातोपि हेत्वादिरित्याह । भवेदेवमिति । ननु सम्वृति स्वरूपमती किन्तु सम्वत्यन्त रमतात्याह । तिरपीति । सम्वृत्यन्तरस्यापि सदसत्त्वयोः पूर्वदोषानिवृत्तिरित्याह । तस्था इति । द्वितीयमम्वृतेरित्यर्थः । तस्या अपि साम्वृतत्वेऽनवस्थायामन्तिमबुद्धेरमाम्तले तद्विषयस्य सिद्धेरवश्यं तत्सत्त्वमङ्गीकार्य - मित्याह । परेति ॥
रघु० टी० । तथा माम्वृतोषि । सम्वृतेरसत्त्वे माम्वृतत्वानुपपत्तेः । अस्याः द्वितौयसम्वृतेः। तस्था अपि सम्वृत्यन्तरमेवं तस्या अपौति चेत् तत्राह । परेति । अनवस्थित एव सम्वृतिसन्तान इति चेत्, कस्याश्चित् सम्वृतेः सत्त्वाभ्युपगमे कथं सर्वशून्यता । श्रन्यथा तु कथं हेत्वादिव्यवस्था । अपि च सम्वृतिविषयत्वं सम्वृतिरूपसत्ताशाक्षित्वं सम्वृतिविषय मत्ताकत्वं सम्वृतिजन्यव्यवहारविषयत्वं वा यत्किञ्चित्सम्वृतत्वमभिधोयते, तद्यदि वास्तवमुपेयते तदा के नाम सर्वशून्यता, नो चेदन्तरेण हेत्वादिकं शून्यतैव कथं सिद्ध्येत्, तथात्वे वा किमपराद्धं पूर्णतयेति दिक् ॥
For Private and Personal Use Only
Page #650
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
80
बाह्यार्थभङ्गवादः ।
सत्त्वैकार्थसमवायिनो
दृश्यते तावदेवमिति चेत्, बाधकत्वमेव तर्हि हेयम् । बाधकैकार्थसमवायिनः सत्त्वमेव किन्न होयत इति चेन्न । बाधकस्यापि त्यागप्रसङ्गात् । उभयमप्यवर्जनीयमेव तर्हि । एवमेतत् । मिथेो विरोधस्तु हेयः । न हि विरुडयोरेकार्थसमवायस्तथाभूतयोर्वा विरोधः शक्य उपपादयितुम्टते स्वसमयात्, न च विचारावसरे स्वसमयावतार इति । यथा यथा च बुद्धिनिवारणाय यत्न - स्तथा तथोञ्चलः प्रकाशः, तन्निवारणमपि बोद्धव्यमेवेति । तदेतदायातं प्रदीपान्तरेण प्रदीपं निर्वाप्य तिमिरापादनांमति ।
६३३
अङ्क ०
हो 1 दृश्यत इति । श्रापाततो यत्र बाधक नोदेति तदपि सत्त्वेन व्यवहियत इत्यर्थः । यदि सत्त्वं तदा क्रमेणापि स्फुरद्वाधकं बाधकाभावमेवेत्याह । मत्त्वकार्थेति । वैपरीत्यमेव किन्न स्यादित्यत श्राह । arahara | बाधकेति । सर्वसत्त्वत्यागे बाधकमन्तापि न भवेदित्यायाता पूर्णतेत्यर्थः । उभयमपीति । सत्त्वं बाधकवत्त्वं चेत्यर्थः । मिथो विरोध दूति । श्रसमावेशो हेय इत्यर्थः । समय: परिभाषा | नन्वस्मात्परिभाषयैव सत्त्वबाधकवत्त्वयोः समावेशः स्यादित्यत श्राह । न हौति । बुद्धिनिराकरणस्यापि बोद्धव्यतया कथं बुद्धिनिराम इत्यर्थः ॥
For Private and Personal Use Only
Page #651
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३४
आत्मतत्त्वविवेके सटौके
भगौ• टौ० । ननु मत्त्वामित्चयोरुभयत्रापि बाधकान्यतरदवधारयितुं न शक्यमित्यार। दृश्यत इति। मिथो विरुद्धयोः सत्त्वबाधकथोरेकचासम्भवादन्यतरदवश्यं हेयम्, तद्यदि बाधकमेव हेयम्, तदा सत्त्वमेव पर्यवस्यतीत्याह। सत्त्वैकेति। विनिर्गमकाभावात् मत्त्वमेव हातव्यमित्याह। बाधकेति। तर्हि बाधक मदमहा। श्राद्ये क शून्यता, अन्य क्व तदधीनममत्त्वमित्याह । बाधकस्येति। यद्येकार्थममवायित्वं बाधकसत्त्वयोस्तदा न विरोधः, तथाभूतस्य च बाधकेति नाम परिभाषितं स्थादित्याह । तथाभूतयोरिति । अज्ञायमानन बुद्धिनिवारणमिति तनिवारकमपि बोद्धव्यमेवेति तन्निरासोऽशक्य प्रवेत्याह । यथेति ॥
रघु० टौ । दृश्यत इति । सत्त्वबाधकवत्त्वयोरुभयोरपि दर्शनानैकतरावधारणमिति भावः । बाधकस्यापोति । तस्य मत्त्वे शून्यत्वायोगात्, अमत्त्वे तु न तहलादन्यासत्त्वमिद्धिरिति भावः । निराकरणस्यासत्त्वेन ज्ञानस्य जापनस्य वा बाधकज्ञानाधीनत्वात् ज्ञानरूपत्वात् ज्ञानघटितमूर्तिकत्वादा निराकरणं न शक्यमित्याह । यथायथेति ॥
एतेन हेतुफलभावानुपपत्तेः सर्वविलोप इति निरस्तम् । तन्निराकरणप्रयासस्य साफल्यवैफल्याभ्यां तनिराकरणानुपपत्तेः, सत्कार्यदूषणस्येष्टत्वात्, अस
For Private and Personal Use Only
Page #652
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६३५
कार्यदूषणस्य च प्रत्यक्षबाधितत्वात्, तत्प्रति पारडस्यासत एवोत्पत्तावनैकान्तिकत्वात् सत्त्वे वा प्रयासवैफल्यादिति ।
शाङ्क ० टी० । एतेनेति । बुद्धिनिरीकरणव्यवस्थापनेनेत्यर्थः । हेतुफलभावे सत्यवयविनः कार्यत्वस्य तन्मूलकारणपरमाणोच्च मिद्धिः स्यात्, म एव तु नास्ति, एवं च कारणाधीनोत्पत्तिका बुद्धिरपि नास्तीति सर्वविलोप इत्यर्थः । तबिराकरणेति । हेतुफलभावनिराकरणं यदि सफलं तदा सिद्ध एव हेतुफलभावः, अथ निष्फलं तदा तनिराकरणप्रयासो विफल एवेत्यर्थः। ननु मत एव घटादेत्पित्तिः सत्वादेवेति यदि हेतुफलभावो दूयते तदाऽस्मदभिमतमेव, अथासन्नपि घटादि
त्पद्यते, अमत्त्वाविशेषेण घट एव दण्डादेवत्पद्यते न तु पट इति तनियमानुपपत्तिरिति हेतुफलभावं दूषयसि, तदा प्रत्यक्षबाधः, न हि घटोत्यत्तेः पूर्व केनापि घट उपलभ्यते. नियमस्तु कारणस्वाभाव्याधीमो न नियोत पर्यनुयोक्रुमर्हतौत्यर्थः। किञ्च घटो नोत्पद्यते ऽसत्त्वादिति दूषणप्रतिपादने हेतुफलभावनिराकरणप्रतिपादने चानैकान्तिकमित्याह । तत्प्रतिपादनस्येति। यदि च तत्प्रतिपादनमपि पूर्व मदेव तदा तदर्थ तवायं प्रयासो विफल इत्यर्थः ॥
(१) वैयर्थ्यादिति ३ पु० पा० ।
For Private and Personal Use Only
Page #653
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३६
यात्मतत्वविवेके सटौके
__ भगौ० टी० । ननु हेतु फन्लभावानुपपत्त्या ज्ञानं न सत्तदमत्त्वे च नदधौनमिद्धिकमपि नेति नित्यानित्याभावे शून्यता स्थादित्यत आह । एतेनेति । ननु सन्न कार्य सत्त्वात्, प्रसन्नपि (न) कार्यमतिप्रसङ्गादित्यत्राह । सत्कार्यति ॥
रघु० टौ•। स्यादेतत् । ज्ञानं ज्ञेयं वा घटादिक कारणजन्यमजन्यं वा, अजन्यत्वे कादाचित्कवानुपपत्तिः, जन्यत्वं चेदमतो जन्यत्वेऽतिप्रसङ्गः, मतश्च जन्यत्वे मत्त्वाविशेषाजन्यजनकभावनियमानुपपत्तिः, न च अन्यत्वाजन्यत्वाभ्यामन्यःप्रकारः सम्भवतीत्यवयविप्रभतेरनित्यवर्गम्य विलयः, विलौने च तस्मिंस्तदधौनमिद्धौनां परमावादौनां नित्यानामपि विलय इति सर्वविलोप इति, तदेतन्मतं निरस्यति । एतेनेति । बाध्यबाधकबाधादिज्ञानानामवण्योपेयत्वेनासती जन्यत्वे स्वभावनियमानातिप्रमङ्ग इति भावः ॥
स्यादेतत् । मा भूवन्नेतानि (१)दूषणान्यवयविनि, अनुपलम्भस्तु स्यात्, न हि परमाणुसञ्चयादपरं किञ्चिदुपलभ्यत इति चेत्, वैलक्ष्यविष्टम्भिकेयम्, स्थूलैकानुभवस्य सर्वजनसिद्धत्वात् ।
(१) बाधकान्यवयविनि इति १ पु० प्रा० । (२) विज्टम्भिकेयमिति १ पु० पा० ।
For Private and Personal Use Only
Page #654
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
शाडू. टौ। वैलक्ष्येति । पराजयेन लज्जितस्य तव जम्भणमित्यर्थः । इदमेकं स्थलमित्यनन्यथा सिद्धेन प्रत्यक्षेणैवावयविन उपलम्भात् कानुपलम्भ इत्याह । स्थलैकेति ॥
भगौ० टौ । स्थूलैकेति । एकस्य परमाणोरस्थूलत्वात्तावदेशाव्यापकत्वात्तावद्देशव्यापकानां च परमाणनामनेकत्वादेकः स्थल इति बाधरहितं प्रत्यक्षमवयविनि मानमित्यर्थः ॥
विकल्पमात्र तदिति चेन्न । स्पष्टप्रतिभासत्वात् । औपाधिकमस्य स्पष्टत्वमिति चेत्, तथाभूतानुभवमन्तरेणोपाधेरप्यभावात् । अन्यथा नौलादिविकल्यानामपि तथैव स्पष्टत्वोपपत्तौ सर्वप्रत्यक्षाच्छेदप्रसङ्गात्, गृहौतनिश्चित एवार्थे (१)प्रत्यक्षप्रामाण्यात्, निश्चयोपल्लवे तस्याप्युपलवादिति ।
शङ्क० टौ । विकल्पमात्रमिति । मविकल्पकं तत्, तन्न प्रमाणम्, निर्विकल्पकं च तथा नास्तीत्यर्थः । स्पष्टेति । साक्षाकारिवादित्यर्थः । औपाधिकमिति । अतो न तत्तदधौना वस्तुव्यवस्थितिरित्यर्थः । तत्रोपाधिरपि निर्विकल्पकमेव, तथा च सिद्धं तत्प्रामाण्यमित्याह । तथाभूतेति। अनुभवो निर्विकल्पकम् । विपक्षे दण्डमाह । अन्यथेति । ग्टहौतनिश्चिते निर्विकल्पक
(१) प्रत्यक्षस्य इति १ पु० पा० ।
For Private and Personal Use Only
Page #655
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
६३
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
सर्विकल्पकविषये । तस्यापीति । (१) निर्विकल्पकस्या पौत्यर्थः ।
निश्चयमाचप्रमाणकत्वात्तस्येति भावः ॥
विकल्पमात्रमिति । माचपदेनार्थमत्त्वं
।
। तत्र
भगौ० टी० । निवारयति । स्पष्टेति । साचात्कारित्वेन तदनुभवात्तस्य निर्विकल्पकतया मानत्वादित्यर्थः | चौपाधिकमिति । विकल्पे निर्विकल्पकधर्मः माचात्त्वमनुभूयत इत्यर्थः । किमवयविविषयकस्यैव तथात्वमुपाधिरन्यविषयक वा । श्रद्येऽनुभवविषयतयाऽवयवी प्रामाणिक एवेत्याह । तथाविधेति । श्रन्ये नौलादिविकल्पेय्वपि न समाश्वास इत्याह । श्रन्यथेति । ग्रहणं निर्विकल्पकम् । तस्यापीति । निर्विकल्पस्यापीत्यर्थः । तमामाथ्योपपादकस विकल्पकस्योपवादिति भावः ॥
रघु० टौ ० • । विकल्पेति । तत् एकः स्थूल इति ज्ञानं नानुभवोऽपि तु विकल्पः स च न प्रमाणमित्यर्थः । मात्रशब्देन विषयसत्त्वं व्यावर्त्तयतीति तु कश्चित् । स्पष्टत्वं माचात्त्वम् । श्रपाधिकमनुभवौपाधिकम् । अस्य स्थूलैकविकल्पस्य समानाकारोऽनुभव उपाधिनिक वा । श्रद्ये तथाभूतेति । तथाभूतं समानाकारमनुभव निर्विकल्पकम्, तदभ्युपगमे तु तत एव स्थूलैकसिद्धिरिति भावः । द्वितीये श्रन्यथेति । ग्रहणं निर्विकल्पकम् । निश्चयो
(१) सविकल्पेति २ पु० पा० ।
For Private and Personal Use Only
Page #656
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
६३६
विकल्पः । निश्चयस्योपलवे परम्परयापि विषयानधौनत्वे । तस्य निर्विकल्पकस्य उपलवानियतविषयत्वासिद्धेः ॥
न च परमाणव एव स्थूलाः, तत्त्वव्याघातात् । न च तत्समुदायस्तथा, तस्य समुदितस्थानस्य त्वयाऽनभ्युपगमात् , अभ्युपगमे वाऽवयविना किमपराकम् । न च समुदिता एव तथा प्रतिभासितुमर्हन्ति, तेषां) प्रत्येकमस्थूलत्वात् । न च नानादिग्देशव्यापितैव स्थौल्यम्, परमाणुषु प्रत्येकमसम्भवात्। न च नानात्वैकार्थसमवायिन्येव सा स्थौल्यमिति साम्प्रतम्, स्थूल एक इति प्रत्ययनियमात् ।
शङ्क• टौ० । तत्त्वव्याघातात् परमाणुत्वव्याघातादित्यर्थः । अभ्युपगम इति । समुदायस्यैव व्यामज्यवृत्तिताभ्युपगमादित्यर्थः । ममुदिता एवेति । परमाणव इत्यर्थः । ननु स्थौल्यं न परिमाणविशेषः, किन्तु परमाणनामेव नानादिग्देशव्यापिता सैव स्थौल्यमित्यत आह । न चेति । मापि प्रत्येकं परमाणनां न सम्भवतीत्यर्थः। मेति । नानादिग्देशव्यापितेत्यर्थः । स्थल इति । तथा मत्येकत्वमामानाधिकरण्यानुपपत्तिरित्यर्थः ॥
(१) तेषामस्थूलत्वादिति १ पु० पा० ।
For Private and Personal Use Only
Page #657
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
६४०
www.kobatirth.org
"
त्मतत्त्वविवेके मौके
Acharya Shri Kailassagarsuri Gyanmandir
भगो० टी० । तथा स्थूल इत्यर्थः । समुदायः समुदायिभिन्नो न वा । श्रद्ये तस्येति । समुदायस्य अनेकवृत्ते रे कस्य त्वयाऽनङ्गीकारात् श्रङ्गीकारे वा स एवावयवौत्यर्थः । श्रन्त्ये न चेति । परमाणूनां प्रत्येकमिव समुदायस्याप्य स्थूलत्वा दित्यर्थः । नन्वन्योन्यसम्बन्धे सति परमाणूनामेव तावद्देशव्यापिता स्थौल्य स्वादित्याह । न चेति । परमाणूनां प्रत्येकं तस्याप्यसम्भवः, भिवानां च नैकत्वमित्येकः स्थल इति प्रत्यक्षमेतावतापि नोपपादितं प्रत्युत नाना स्थूल इति धीः स्यादित्यर्थः ॥
रघु० टौ० । तथा स्थूलः । तस्य समुदायस्य । समुदितस्थानस्य समुदिताः स्थानमाश्रयो यस्य तस्य । समुदिताः परमाएव एव । तथा स्थूलत्वेन 1 न च निरन्तराणां परमाणूनां नानादिग्देशव्यापितेव स्यौख्यमिति । मा नानादिग्देशव्यापिता ॥
न च भागेष्वेवारोपितेनैकत्वेनेदमुपपत्तिमत्, तदसम्भवात् । न हि करचरणचिबुकनासिकादिपरमाणूनामैक्यं कश्चित् (क्वचिदारोपयति । न च(२) तेषु भेदेन प्रथमानेषु न स्थूलप्रत्ययः । न च तत्त्वे (९) स्फुरत्येव तद्विपरीतातत्त्व समारोपसम्भवः ।
(१) कश्चिदारोपयेत् इति १ पु० पा० ।
(२) न च तेष्वभेदेन प्रथमानेषु स्थूलप्रत्ययः इति २ पु० पा० । (३) परिस्फुरत्येव इति १ ० पा० ।
For Private and Personal Use Only
Page #658
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः।
६४१
• टौ । भागेषु परमाणष । ददमिति । एकत्वसामानाधिकरणमित्यर्थः । अवयवेष भिन्नतथाऽनुभूयमानेब्वेकत्वारोपो न मम्भवतीत्याह। न हौति । ननु यदि तत्र नैकत्वारोपस्तदा म्यूलप्रत्ययोपि में तत्रेतात श्राह: न चेति । ननु करचरणादौनामनेकत्वेन जानेष्यकत्वमारोप्यतां को दोष इत्यत पाह। म नि ।
रघ० टौ. । भाग परमाणष । इदं स्थन एक दति प्रतिभानम ।
अपि चैवमेकपरमावात्मना परमाणुकोटिरप्यारोपिता परमाणुमावतयैव परिस्फुरेत्, न स्थूलतया। न च नानादिग्देशव्यापित्वस्यैष महिमेति साम्प्रतम, विरोधात् । यदि हि नानादिकाः परमाणवो देशतयाऽवभासेरन नैकतया देशितया चारोप्येरन, तथा च कस्य नानादिग्देशव्यापिता, देशिनोऽपरिस्फूर्तेः । अथ तथात्वेनारोप्येरन् ! न नानात्वेन देशत्वेन वाऽवभासेरन, तथा च कस्य नानादिग्देशव्यापिता, ("देशिनोऽपरिस्फूर्तेः । तस्मादेकत्वारोपे (२)परमाणुमात्रावभाम एव स्यादिति ।
(१) देशानामपरि इति २ पु० पा० । (२) परमाणमात्रत्वावभास इति २ पु. पा० । 81
For Private and Personal Use Only
Page #659
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४२
ध्यात्मतत्वविवेके सटी के
__शङ्क० टी० किञ्चान्यत्राननुभूतं म्योन्यं परमाणष कथ-- मारोप्यतामित्यत आह । अपि चेति । ननूतं म्यौल्यं न परिमाणभेदोऽपि तु नानादिग्दे शव्यापितैव तदित्यत आह । न चेति । एष महिमेति । स्थौल्यप्रतीतिविषयत्वमहिमेत्यर्थः । विरोधमेव म्फटयति । यदि हौति । परमाणनामाधारतया
फरणो मति नाधेयतया स्फुरणम्। श्राधेयतयैव म्फरण नाधारतया स्फरणं म्यात्, तथा चे कत्वं स्थौल्य च कुत्रारोप्येत, आरोपविषयानुपस्थिते रित्यर्थः । परमाणमात्रतावमाम एव म्यान्न तु स्थौल्यावभाम दति गोषः ॥
भगौ० टौ । ननु नानादिग्देशसम्बन्धमाहात्म्या देकात्मतया म्फुरणे स्थन्नात्मतया स्फरणं म्यादित्यत आह । न चेति । एकत्वनानात्वयोर्विरोधान्नारोप इत्यर्थः । विरोधं स्फटयति । यदि हौति । परमाणसमूहो यद्यारोपविषयस्तदा नारोप्यस्यैकत्वस्योपस्थितिरथ नानादिग्देशव्यापित्वमारोप्यं तदारोपविषयज्ञानं नाम्तीत्यभयथाप्यारोपानुपपत्तिरित्यर्थः ॥
रघ ० टौ । एष महिमा यत् परमाणत्वेनाम्फरणं स्फुरणं च स्थलत्वेनेति। विरोधमेव विवृणोति। यदि हौति। अयमर्थः । नानादिग्दे शव्यापित्वमेव स्थौल्यं परिमाणभेदो वा। नाद्यः, दिग्देशा हि भवतां परमाणव एव, ते यदि नानात्वेन देशत्वेन च रह्यन्ते, न तर्हि तेष्वेकत्वस्थ देशित्वस्य वाऽऽरोपो, न चान्यस्य
For Private and Personal Use Only
Page #660
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
देशिनो ग्रहणमस्तौति कस्य नानादिग्देशव्यापिता प्रत्याय्या, अथ ते एकत्वेन देशित्वेन चारोप्यन्ते, न तर्हि तेषां नानात्वन देशवेन च ग्रहणम, न चान्येषां देशानां ग्रहणमस्तौति कथं नानादिग्देशव्यापिता प्रतौयताम् । न च घटादिपरमाणवो देशिनो देशाश्च भूतलादिपरमाणव इति वाच्यम् । भूतलादाव. प्येकत्वस्थलत्वात्ययात् । न च देशदेशिभावापनानन्तपरमाण-- समूह(१)मन्तान: प्रत्ययगोचर इति, देशान्तराग्रहणे पि चान्धकारे करपरामर्श नेकः स्थलो घट इति प्रत्ययात्। द्वितीये त्वेकैकपरमाणी तदमम्भवेन सिद्धस्तदाश्रयोऽवयवौ । परमाणषु व्यामज्यवृत्तेस्तस्याभ्यपगमे तु किमपराद्धमत्रयविना । एतौ द्वौ घटौ संयकावितिवदेते परमाणवः म्यला दति प्रत्ययप्रमङ्गश्च ॥
एवं तीनारधद्रव्यराशिषु का वार्तेति चेत्, न (२)तावद्देशव्याप्तिसाम्येन तावत्परिमाणद्रव्य त्वारोपः। न चेहापि तथा स्यात्, अन्यत्राप्यसिद्धेः। न चासन्नेवैकः स्थूलः परिस्फुरति, बाधकानामपास्तत्वात् ।
शङ्क० टौ। एवं तौति । यद्यने केषु न स्थौल्यारोप इत्यर्थः । तावद्देशेति । अन्यत्र प्रतीतस्य स्थौल्यस्य प्रत्यक्ष सम्भवत्यारोपो न तत् त्वत्पक्ष इत्यर्थः । दहापौति । त्वत्पक्षेपौत्यर्थः ।
(१) समूहपरम्परा प्र इति १ पु० पा० । (२) तावद्देशव्यापित्वसाम्येन इति २ पु० पा० । (३) द्रव्यवत्त्वारोप इति २ पु० पा० ।
For Private and Personal Use Only
Page #661
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४४
आत्मतत्त्वविवेक सटीक
नवमत्ख्यात्यपनौतमेकत्व स्थौल्यं न भामतामत प्राह । न चेति । बाधकानामिति । अवयविनि बाधकानां रकारकविरोधानामपास्तत्वादित्यर्थ: ॥
भगौ• टौ। का वार्ता, एकः स्थल इत्यनुभवस्येति शेषः । दहापि परमाणुष्वपौत्यर्थः । तथा स्यात् । एकस्थूलद्रव्यारोप म्यादित्यर्थः ॥
रघ• टौ. । एवं तर्हो ति । यद्यनेकेषु नै कत्वस्थलत्त्वारोपस्तदेत्यर्थः । तावदिति । एकजन्माननुभूतम्यापि तादृशद्रव्यस्य जन्मान्तरानुभूतस्य दैवादिवशात् स्मरणादारोप इति भावः । दहापि । परमाणम्वपि । तथा तावत्परिमाणट्रव्यवत्वारोप: । बाधकानामिति । श्रमख्यातिनिरासाञ्चेत्यपि द्रष्टव्यम् ॥
एतेन प्रतिभासधर्मोऽपि निरस्तः। सोऽपि ह्यसन बौद्यो वास्तवो वेति चयौं गतिं नातिवर्त्तत इति ।
शङ्क० टौ. । एतेनेति । अवयविनि बाधकनिरासेनैवेत्यर्थः । प्रतिभामधर्म इति । प्रतिभाम एवानेकधर्मगोचरः स्थलाकार उत्पद्यत इत्यर्थः । मोऽपौति । प्रतिभागाकारो यद्यमन् कथं भासेत, बुद्दान्तराधीनवेदनवस्था, वास्तवश्चेत्तदा विषयस्य ताद्रप्यमन्तरेण तादृशजानाकारानुपपत्त्या मिळू म्थौल्यमित्यर्थः । अन्यथा नौनादिकमपि प्रतिभामधर्म एव स्वादिति भावः ।।
CN
For Private and Personal Use Only
Page #662
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६४५
भगौ० टौ. । प्रतिभामधर्मः स्थौल्य बाह्ये भासत इत्यपि नास्ति, बाह्यत्तितयाऽनुभूयमाने तत्र बाधकाभावादित्याह । एतेनेति । न चैकार्थक्रियाकारित्वौपाधिकमेकत्वम्, तदजानेप्येकप्रतीतेः ॥
रघ. टौ । विकल्पेनोलिखितं स्थौल्यादि परमाणवारोप्यत इत्यपि बाधकाभावादिना निरस्तमित्याह । एतेनेति । बौद्धो बुद्धिधर्मः । बास्तवो बाह्यान्तरधर्मः । बौद्धः माम्वृत इत्यन्ये ॥
अतौन्द्रियाश्च प्रत्येकमणवः कथं मिलिता अपि दृश्येरन, अतौन्द्रियसमूहस्याप्यतौन्द्रियत्वात् । विशिष्टोत्पादादैन्द्रियकत्वमिति चेत्, किमद्यापि स्वप्ने हस्तं प्रसारयसि।
शङ्क० टौ । पूर्व परमाणसमूहस्य प्रत्यक्षतामुपगम्योकमिदानौं तदपि नास्तोत्याह । अतीन्द्रिया इति । विशिष्टोत्पादादिति । इन्द्रियग्रहणयोग्योत्पादादित्यर्थः । विशिष्टोत्पादे क्षणभङ्गो मुन्नम्, म च निराकृत एवेत्याह । किमद्यापोति ॥
भगौ० टौ० । दूषणान्तरमाह। अतीन्द्रियाश्चेति । नन्वमिलितानामपि तेषामतौन्द्रियत्वे केषाञ्चित्माक्षाद्विषयोभूयो
For Private and Personal Use Only
Page #663
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४६
आत्मतत्त्वविवेक सटीक
त्पादात् प्रत्यक्षत्वं स्यादित्याह । विशिष्टेति । क्षणभङ्गस्तन्मलम्, म च निरस्त एवेत्याह । किमद्यापोति ॥
रघु • टौ । तयोत्पादो न विना क्षणभङ्गम्, स च प्रागेव निराकृत इत्याह । किमद्यापोति ॥
अस्तु वैवम्, तथापि क्षणभेदाज्जातिभेदो निराकृतः, जातिसङ्करप्रसङ्गात्। 'तदभेदेन तूत्पादेऽपि तदा ताहम्नति तत्त्वदृशा न कश्चिदिशेपः । ___ शङ्क० टौ । तथा चोत्पादमङ्गोकृत्याह । अस्तु वेति । ऐन्द्रियकत्वावच्छ दिका परमाणुषु कुर्वद्रूपत्वं जातिम्तावनास्ति. जातिमङ्करापादनेन पूर्व मेव निराकरणात्, जात्यभेदे तु य एव परमाणव: पूर्वमतौन्द्रिया प्रामन त एवाग्रे ऐन्द्रियका: स्यरन्त्ये वा न कश्चिद्विशेषः, तथा च मञ्चितानामप्यतौन्द्रियत्वममञ्चितानामपि क्वचिदैन्द्रियकत्वमित्यनियमः म्यादिति भावः ॥
भगौ • टौ । क्षणभङ्गेपि परमाणाममूहस्यातीन्द्रियत्वा - दिशिष्टस्य कुर्वट्रपत्वजातिमतः किमुत्पादः, अतथाभूतम्य वा. श्राद्यस्तजातिनिरामादेव निरस्तोऽन्ये तदा तादृग्वति न्यायात्तस्याप्यतौन्द्रियत्वमेवेति न विशेष इत्याह । तथापौति ॥
(१) तभेदेऽपि तत्त्वदशा न कश्चिद्विशेष इति २ ५० पा० ।
For Private and Personal Use Only
Page #664
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
रघु० टौ। क्षणभङ्गेपि हि विशिष्टस्याजनकाशावृत्तस्योत्पादो वक्रव्यः, व्यावृत्तिश्च जातिभेदरूपो जातिमङ्करप्रसङ्गादेवासम्भवौ, व्यक्तिभेदरूपस्तु नानुगतकार्यप्रयोजक इत्याह । अस्तु वेति ॥
भवतु वा जातिविशेषोपि, तथापि स्थलत्वमेवैन्द्रियकत्वं प्रति (१)प्रयोजकं मन्तव्यम्। अन्यथा स्थूलतामनामवन्नेकोऽपि परमाणुः कदापि तथोत्पन्नः प्रत्यक्षतामियात्। नियमेन तु तद्विपरीतस्य प्रत्यक्षता (२)तथाविधस्याप्रत्यक्षतायामेव विश्राम्यति, अन्वयव्यतिरेक रेफलत्वाद्धेतुफलभावस्य ।
शाङ्क ० टौ। ननु वैजात्यमेव तथोत्पादप्रयोजकमिति कुतोऽयमनियम इत्यत श्राह। भवतु वेति । अन्वयव्यतिरेकाभ्यां स्थौल्यम्य परिमाणविशेषम्य प्रत्यक्षज्ञानकारणत्वावधारणादिति मञ्चितानामपि कचित्प्रत्यक्षत्वं न स्यादित्यर्थः ॥
भगौ० टौ। मत्यपि जातिविशेष अन्वयव्यतिरेकाभ्यां स्थौल्यमेव तन्त्रम्, तच्च न परमाणषु प्रत्येक मिलि तेषु वेति कथ प्रत्यक्षत्वमित्याह । भवतु वेति । अन्वयव्यतिरेका वेवाह । अन्यथेति । यदि कुर्वद्रपत्वमेव तत्प्रयोजकमित्यर्थः ॥
(१) प्रयोजकमास्थयम् इति १ पु० या० ।। (२) तथाविधस्य प्रत्यक्षतामिति १ पु० पा० । (३) अन्वयव्यतिरेकगम्यत्वाद्धतुफलभावम्येति १ पु० पा० .
For Private and Personal Use Only
Page #665
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रात्मतत्त्वविवेक मटौ के
रघु० टौ • । जातिविशेषाभ्युपगमेऽप्यन्वयव्य तिने काभ्यां स्थौच्चमेव प्रत्यक्षप्रयोजकमित्याह । भवतु वेति । म्यलत्वं महत्त्वम् ।
न च मच्चिता अपि स्थूलतयोत्पन्नाः। न च बहुत्वमेव स्थौल्यं तदिपर्यय एव सूक्ष्मता, विततदेशानामपि प्रत्यक्षत्वप्रमङ्गात् । नैरन्तर्यमपि विवक्षितमिति चेन्न। तस्य प्रकृतेऽप्यसम्भवात्, रूपपरमाणनां रमादिपरमाणुभिरन्तरितत्वात् । न चारोग्धते नैरन्तर्यम्, इतरेतराश्रयप्रमङ्गात्, नैरन्तारोये तेषां स्थलानां ग्रहणं तहणे च मति नैरन्तर्यारोप इति । तस्मादैन्द्रियकत्वे स्थलतायाः प्रयोजकत्वात् अप्रयोजकत्वे विततदेशानामपि प्रत्यक्षात्वप्रसङ्गात तेषां च प्रत्यकमस्थूलत्वादतीन्द्रिया एव परमाणवः, तथा च मर्वाग्रहणमवयव्यसिझेरिति ।
जङ्क • टौ. । नैरन्तयमपौति । निरन्तर। बहवः परमाण एव स्थल प्रत्ययविषया इत्यर्थः । कपेति। त्वम ने क परमगन्ध स्पर्णपरमाणभिरन्तरिताः पृथिव्यप्तजोवायुपरमाणाव एव एक द्रव्य मेवाछद्रव्यकोऽव: शब्द इति मिद्धान्तादित्यर्थः । नन परमाणषु नैरन्तर्यमारोप्य स्थौल्यारोपः स्थात्, को दोष इत्यत आह । न चति । अन्योन्याश्रय मेव स्फटयति । नरन्तति । स्थौल्यस्य प्रत्यक्षकारणत्वमुपमहरति । तम्मादिति । पारमण सूत्रेत
For Private and Personal Use Only
Page #666
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
स्वोको यति द्रढयति । तथा चेति । मर्वाग्रहणमवयव्यमिद्धेरिनि । मूत्रमिति शेषः ।
भगो • टौ । अतिरोहितार्थमन्यत् ॥
रघ• टौ. । न च बहुत्वमेव स्थौल्यं प्रत्यक्षप्रयोजकम् । अथ मा भृवास्तवं नैरन्तयं प्रयोजकमारोपितं तु स्यादत प्राह । न चेति ॥
अस्तु तहि वरणभावस्थायो म्यूलाऽर्थ इति चेन्न । भागभागिनो युगपदालम्भबाधितत्वात्. घटपटादिभङ्ग तन्तकपालादौनामुत्पादे समानोपादानतया मप्रतिघत्वव्याघाताञ्चेति ।
गङ्ग• यो । निराकृतमपि युक्त्यन्तरमभिधात प्रस्तौति । अमिवति । भामभागिनोरिति । स्वोपादानसमानकालौनतयाविविन उपल्लम्भः न क्षणिकताबाधक इत्यर्थः । दूषणान्तरमाह । घटपटादौति । उत्पत्य ग्रिमक्षण व यो घटो नष्टस्तं प्रति कपालमाला तावदपादानम्, तत्र विमभागसन्तानम्य त्वयाऽभ्यपगमात्, मैव च कपालमाला अग्रिमकपालमाला प्रत्यपादानकारण, तत्र मभागमन्तानम्य त्वयाऽभ्युपगमात्, तथा चैकैव कपालमाला घटं कपालमालां चाग्रेत नौं प्रत्यपादानमिति मूर्त्तानां ममानदेशताविरोध इत्यर्थः । घटपटादिभङ्गाभिधानं
82
For Private and Personal Use Only
Page #667
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५०
आत्मतत्वविवेके सटीक
तन्तकपालमालास्फोरणार्थम् । स्थैर्यपचे तु मभागमन्तानव्यवस्थेव नास्तौति नायं दोष इति भावः । (१ अपव्याख्यानमन्यत् ।
भगौ• टौ० । भागेति । क्षणभङ्ग कारणानामवयवानां कार्यावयविक्षणे नाशात्तयोरेकदा ग्रहणं न स्यादित्यर्थः। नन्ववयविमा क्षणिकमवयवास्वणिका इति नोक्रदोष इत्यत आह । घटपटादौति । तथा मति घट पटयोरेकदा नाशेऽनन्तरं तन्तकपालयोरुत्पादे पुनात् पुनोत्पत्तिरिति न्यायेनोभयस्योभयोपादेयसप्रतिघयोः समानदेशत्वापत्तिः, स्थिर एवावयवे द्रव्यान्तरोत्पादादित्यर्थः ॥
रघु० टौ । अथ घटपटाद्युत्याददशायां न मन्त्येव तत्र तन्तकपालादयस्तत्प्रत्ययस्तु भ्रान्तः, मन्त वा, न तु ते घटपटाद्यपादानं महोत्पन्नत्वादत आह । घटपटादिभङ्ग इति। न मन्ति चेत्तरतन्त्वान्दयो नोत्पद्येरन्, पूर्वतन्त्वादौनामेवोत्तरतन्वाद्युपादानत्वस्य त्वयाऽभ्युपगमात् । अथ मन्ति, कि त्वन्ये, तदैकतन्तपादानयोस्तन्तपटयोः सप्रतिघत्वं व्याहन्ये तेत्यर्थः। मप्रतिघत्वं मूतत्वं तुल्यकालयोईयोरेव वा एकानुपादानकत्वम् । अथ तन्तो: पट दव पटादपि कश्चित्तन्तु रुत्पद्यत इति मतम्, तथापि धामधरणिसलिलबौजेभ्यो जायमानानामुत्तरोत्तरधामाद्यङ्कराणामेकोपादानकत्व प्रमङ्गः । उत्तरधामादौनामेव धामादय उपादानमङ्करस्य
(१) कृतव्याख्यानमन्यदिति २ पु० पा० ।
For Private and Personal Use Only
Page #668
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
६५१
तु बौजमिति चेत्, तदेतत् कुतो विशेषात्, कार्यममवायित्वस्थानभ्युपगमात्, कारणत्वम्य चाविशिष्टत्वात् । माम्यावसायात् प्रकृतिविकारभावाच्च । यथोकम् ।
'अभ्रान्तममतेकावमायः प्रकृतिविक्रिये ।
ततो हेतुफलस्योपादानोपादेयलक्षणमिति ॥' दति चेन्न । परम्परव्यभिचारेणानयोरनियामकत्वात् । का चेयं प्रकृतिः । विजातीयं कारणमिति चेत्, तत् किमङ्करमजातीया एव धरणिधामादयः । उच्छिन्नजातीयं कारणमिति चेत्, पटदणायां तन्तुजातीयानुच्छेदस्व सर्वानुभवमिद्धत्वात्तन्तो: पटानुपादानत्वप्रमङ्गः ॥
सोऽयमधिकरणसिद्धान्तन्यायेन स्थूलत्वमिडौ क्षणभङ्गभङ्गः। ___ शङ्ग टौ । मोयमिति । स्थौल्यं मियन् स्थैर्यमादायैव मिड्यति. अवयवावयविनोयुगपदपलम्भ स्थौल्योपलम्भ एव स्थैर्योपलम्भपर्यवमन्न इत्यर्थः । नन् पक्षधर्मताबललभ्योर्थोऽधिकरण - सिद्धान्तः, प्रकृते च स्थौल्यप्रत्यक्ष (९ व्यवस्थापितमत शाह । अधिकरणसिद्धान्तन्यायेनेति । यसिद्धावन्यमिद्धिरेतावता तुल्यन्यायेने ति(२) भावः ॥
(१) व्यवस्थितमिति २ पु० पा० । (२) तुल्यन्यायताऽति २ ५० पा० !
For Private and Personal Use Only
Page #669
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पात्मतत्त्वविवेक सटीक
भगौ० टौ. । मोर्यामति । अधिक्रियमाणोर्थोऽवयवो यमर्थ स्थैर्यमादायैव मियति मोऽधिकरणसिद्धान्त इत्यर्थः। यद्यपि पक्षधर्मताबललम्योर्थस्तथा, दह चावयविमाधकतया प्रत्यक्षमुपन्यस्तमिति न तदवतारः, तथापि घटारम्भकोऽवयवः स्वजन्यममानकालौनः, ममवायिकारणत्वादित्यनुमानाद न्योद्देशप्रवृत्तादेव तत् मिद्यावधिकरणसिद्धान्ताविरोधः ॥
रघु• टौ । अधिकरणोति । अभ्युपगतवाक्यार्थमिद्धिनान्तरोयकसिद्धिकोऽर्थोऽधिकरणमिद्धान्तः । वार्तिकम्- वाक्यार्थमिद्धौ तदनुषङ्गौ योऽन्योऽर्थः मोऽधिकरणमिद्धान्त इति । येन केनापि प्रमाणन वाक्यार्थमिडौ जन्यमानायां योऽन्योऽर्थः मिद्ध्यति म तयेत्यर्थः । टौका- हेतुरौदृशः पक्षश्च वाक्यार्थ इति । उपलक्षणमेतत् । उदाहरणं भाष्ये, इन्द्रियव्यतिरिको ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति । अत्र हेतुः प्रतिभधानं मिहात् ভানুমযিনিৰিকালিকাযঘনিৰালিনৰ ষিস্থানীনি। टोकायामुत्पत्तिमत्त्वेन चित्यादेपलब्धिमत्यर्वकत्वं माध्यमान स्वमिड्यन्तर्गतानुषङ्गिमर्वज्ञत्वाद्यन्वितमेव सियतौति ।
केचित्त पक्षधर्मताबललभ्योर्थोऽधिकरणसिद्धान्तः, प्रकृते च स्थौल्यपाहिप्रत्यक्षगम्यं स्थैर्य मत उक्र नन्यायेनेति प्राहुः ॥
एतेन यत् सत् तन्निरवयवं यथा विज्ञानं संश्च विवादास्पदौभूतो घटादिरिति निरस्तम् । विपर्यये
For Private and Personal Use Only
Page #670
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
६५३
बाधकाभावेन व्याप्स्यसिद्धेः। यत्सत् तत्सावयवं यथा घटः सच्च विज्ञानमिति चार्वाकपरिवर्तस्याप्यवकाशाच्च । समो वा समाधिः।
गङ्क • टौ। एतेनेति । स्थौल्यव्यवस्थापनेनेत्यर्थः । विपर्यय इति । मदपि स्यान्न तु निरवयवमित्यच बाधकं नास्तीत्यर्थः । ममो वेति । एतस्यासाधकत्वे बदनुमानमपि न माधकम्. उभयत्राप्यनुकूलतर्काभावादित्यर्थः ॥
भगौ• टौ । एतेनेति । एकः स्थल इति प्रत्यक्षबाधेनेत्यर्थः । विपर्यय इति। विरुद्धधर्माध्यासस्य प्रागेव निरामादित्यर्थः ।।
ननु निरवयवमेव विज्ञानं स्वसम्विदितरूपं, घटस्य च सावयवतायामद्यापि विवाद एव, तत् कथं परिवतः कथं वा समः समाधिरिति चेत्, शुष्कविवादस्य विज्ञानेऽपि दर्वारत्वात् । न हि कश्चित् कण्ठोष्ठपार्श्वजठरादिपरिहौनं पिठरमनुभवति। अस्तु वा सत्त्वात् मप्रतिघत्वसिद्धिर्बुडावप्रतिघत्वं वा घटादाविति ।।
शङ्क० टौ । ननु मत्त्वस्थ मावयवत्वसाधकस्य विज्ञान एव व्यभिचार इति कुतः साम्यमिति पाते । नन्विति । त्वदभिमतस्य निरवयवत्वमाधकस्य सत्त्वस्यापि घट एव व्यभिचार इत्यभिप्रायेणाह । गुलेति । परानुमाने बाधमाह । न हि कश्चि
For Private and Personal Use Only
Page #671
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५४
यात्मतत्त्वविवेके सटौके
दिति । प्रकृतेऽप्रयोजकतां दर्शयितुमप्रयोजकान्तरं दर्शयति । अस्तु वेति । मप्रतिघत्त्वं मूर्तत्त्वम् ॥
भगौ० टौ। स्वम विदितरूपमिति । तथा च तत्र मावयवत्वसाधने बाध इत्यर्थः । प्रतौतेर्यद्यनादरस्तदा ज्ञानेपि वादः मम्भवति, तदादरे खवयविन्यपि न तत्सम्भव इत्याह । शुष्कति ॥
रघ० टौ. । मप्रतिघत्वसिद्धिरिति । बुद्धा विति । पूर्वैकालयविज्ञानोपादानकत्वम्योत्तरालयविज्ञान-प्रवृत्तिविज्ञानयोर्भवनिरुपगमात् ॥
अपि च स्वतन्त्रसाधनमिदं प्रसङ्गो वा। न प्रथमः, घटादिशब्देन स्थूलेतराणां रूपादौनां परमाणनां वा पक्षीकरणे सिद्धसाधनात्, स्थूलमेकमभ्युपगम्य पक्षविधौ कालात्ययापदेशात्, अनभ्युपगमे त्वाश्रयासिद्धेरिति । ननु प्रामाणिकेऽभ्युपगमे बाधः स्यात्, सर्वथाऽनभ्युपगमे चाश्रयासिद्धिः स्यात्, न चैवमत्रेति चेत्, तदेतन्नभःस्थलकमलपरिमलसाधनस्यापि साथयतामापादयदाश्रयासिद्धिदोषमोषायेत्यलमनेन ।
शङ्क० टौ । स्वतन्त्रमाधनमिति। घटो निरवयवः सत्त्वात्, विज्ञानवदिति माधनमित्यर्थः । प्रसङ्गो वेति । यदौदं मास्याबिरवयवं स्यादिति तर्क इत्यर्थः । अत्र परमाणपक्षत्वे
यता
For Private and Personal Use Only
Page #672
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभड़वादः ।
६५५
मिद्धमाधनमवयविपक्षवे बाधः स्थलाखौकारे त्वाश्रयामिद्धिरित्याह। घटादौति। स्थलत्वेनाभ्युपगतस्यैव पचत्वम्, न च बाधः, तन्य मावयवत्वेन प्रमाविरहात्, न चाश्रयामिद्धिराश्रयम्याभ्युपगतवादित्याशते । नन्विति । तर्हि गगनारविन्दं सुरभीत्यत्राप्याश्रया मिडिर्न स्यात्, असत्ख्यात्याऽन्यथाख्यात्या वा तदुपस्थितेरित्याह । तदेतदिति ॥
भगौ• टौ। प्रमङ्गो वेति । यदौदं मत्स्यानिरवयवं स्या दिति तर्क इत्यर्थः। तदेतदिति। गगनकमलस्याप्रामाणिकाभ्युपगमसम्भवादित्यर्थः ॥
रघ. टी. । स्वतन्त्रमाधनमनुमानम् । इदं यत्मत्तन्निरवयवमित्यादिकम् ॥
-
पर्वतादिवल्लोकप्रतौतिसिद्धान् घटादौनुपादाय निरवयवत्वानुमानं स्यात, अन्यथा ब्रह्मविवादिविप्रतिपत्तिविहततया दहनानुमानमपि पर्वतादौ न स्यादिति चेन्नैवम्। अविरोधात्। न हि ब्रह्मविव"दिसिद्धावण्याश्रयादयोऽन्यप्रकाराः (सम्भवन्ति, तथाहि, सर्वत्र स्वप्नपर्वते स्वप्नधूमेन स्वप्नवहिरेव माध्यते, केवलं साम्वृतेपि व्यवहारे सत्यातव्यवस्था
(१) सन्ति इति १ पु० पा० ।
For Private and Personal Use Only
Page #673
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५६
आत्मतत्त्वविवेके सटीके
स्तौति तस्यां निर्भरः कर्त्तव्यः । इह तु घटादिव्यपदेशेन स्थूल एव यदि पक्षीकृतः, कथं निरवयवत्वेन साध्येन न विरोधः ।
शङ्क० टौ । ननु पर्वतोऽग्निमानित्यादावपि पर्वतपदार्थापरि च्छेदनिबन्धना दोषाः प्रमज्येरन्नित्याशङ्कते । पर्वतादिवदिति । ब्रह्मपरिणामपत्चो वा विवर्त्तपो वा । सर्वत्र पर्वतस्तद्रूप एव न पर्वत इति तत्र नाश्रयामिद्धिरित्याह । नैवमिति । पर्वते ब्रह्मविवर्त्त तादृशेनेव धूमेन तादृश एव वहि: माध्यत इति न विरोध इत्यर्थः । श्रत्रानुरूपमुदाहरति । स्वप्नेति । प्रकृते वैषम्यमित्याह । इह त्विति । घट इति पदं स्यूतवाचकं परमाणुवाचकं वेति विकल्पतः कथं बाधमिद्धमाधने न स्यातामित्यर्थः ॥
भगौ० टौ० ० । इह त्विति । ननु यथा निर्वज्ञे: पर्वतस्य पचत्वे वानुमाने बाधः स्यादिति वस्तुतो यः मवद्भिः पर्वतवत् तत्त्वेनाज्ञायमानः पर्वतत्वेन ज्ञायमानः म पक्षः, तथा वस्तुतः परमाणुपुत्र एव तत्त्वेनाज्ञायमानो घटत्वेन ज्ञायमानः पक्षः स्यादिति न विरोधः, घटत्वञ्च जातिर्व्यावृत्तित्वं वेत्यन्यदेतत्, न वा यत्र शब्दादुपस्थितिस्तत्र मावयवलेन भानं, तस्याशक्यत्वात् । अत्राहुः । बाधस्यैवायं प्रमङ्गः ॥
रघु ० टौ ० । इह त्विति । न च यथा वहिमतः पचत्वे सिद्धसाधनं निर्वश्च तसे वाघ इति न दूषणम्, तदौदासीन्येन
For Private and Personal Use Only
Page #674
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
पर्वतत्वमात्रेण पक्षत्वात्, तथेहापि परमाणुत्वस्थूलत्वोदास्येन घटत्वमात्रेण पचत्वान्न दोष इति वाच्यम् । परमाणुम्थूल माधारणस्य घटत्वस्यैकस्याभावात् श्रतावृत्तेरपि तदर्थभेदेन भेदात् घटपदवाच्यत्वस्यापि व्यवहारादिना स्थूल एवं निर्णीतत्वात्, स्थूलप्रत्ययविषयत्वम्य च परमाणावसम्भवात् । मावयवत्वं च यदि प्रसिद्ध तदा तत्रैव सत्त्वमनैकान्तिकम्, अप्रसिद्धं चेतनिषेधानुपपत्तिः माध्येन विरोधः पक्षस्य तदभाववत्त्वम् ॥
६५०
9
अथ परमाणुरेव, कथं न सिद्धसाधनम् । विप्रतिपनं प्रति न तथेति चेत्, न वै कश्चित् परमाणनां निरवयवत्वे विप्रतिपद्यते । लोकव्यामोहनिबर्हणाय साधनमिति चेत्, तथापि यं लेाकः स्थूलमेकमुपलब्धवान् तस्य पक्षत्वे विरोध एव ततोऽन्यस्य पक्षत्वे सिद्धसाधनमेव। एकः स्थलाऽयमिति मिथ्येति चेत्, एतदेव तर्हि माध्यताम्, किमनेनाजागलस्तनकल्पेन मत्त्वेन। न च तचैवेदं शक्यमुपसंहर्त्तुम्, व्यधिकरणत्वात्, तस्माद्येन रूपेण यस्य पक्षत्वं विवक्षितम्, तेन सिषाधयिषितधर्मविरोधविवादाभ्यां तचानुमानप्रवृत्तिर्नानोऽन्यथेति ।
(१) कचित्प्रत्यक्ष मिति १ ० पा० ।
(२) परमाण्वादिदेव इति १ ० पा० ।
83
For Private and Personal Use Only
Page #675
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक मटोक
एकस्थलोऽनुभवगोचर इति स्वभावहेतुः, तावन्माबानुबन्धित्वादेकताव्यवहारस्य । न ह्ययमेकव्यवहारो निनिमित्तोऽनियमप्रसङ्गात्, नाप्यन्यनिमित्तः, द्रवकठिनशातोष्णादावपि तथाव्यवहारप्रसङ्गात् ।
गई: टौ. । पिशाच: पिशाचभाषयव बोधितो(९) भवतौति पररीत्येवानुमानमाह । यनिरस्तेति । विवादाध्यामित दति । माषादिराशिव्यवच्छेदार्थ व्याप्तिं द्रढयति । तावन्मात्रेति । अन्यथासिद्धिं निरस्यति । न हौति । द्रवकठिनशीतोषणरूपेति परेषां पृथिव्यप्तेजोवायनां परिभाषा ॥
भगौ ० टौ. । न्यायेनापि परितोषयति । तथापौति । द्रवेति । विरुद्धधर्माध्यासे प्यन्यस्मादेकव्यवहारे द्रवकठिनादावपि तदापत्तेरवश्यमेकव्यवहारो विरुद्धधर्मानध्यामनिमित्तोऽभ्यपेतव्य इत्यर्थः ।।
अस्तु तर्हि बाह्येष्वर्थेषु नित्यसन्देहः, तथ्यातथ्यविभागस्याशक्यत्वादिति चेत्, न तावत् मर्वस्य यथार्थत्वादेव विभागोऽनुपपन्नः, उत्तरविरोधात । तथाहि विपरौतमवगतं मयेति लौकिको प्रतिपत्तिः अन्यथा
(१) बाध्यो इति २ पु. पा. । (२। मेघादि इति ३ पु० पा ।
For Private and Personal Use Only
Page #676
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६६३
ख्यातिरिति च वैनयिको यथार्था) न वा, उभयथाय्यत्तरेण न सर्वयाथार्थ्यसिद्धिः ।
शङ्क० टौ। नौलादिप्रत्यला पामप्यन्यथा मिडिशङ्काकलकितवादाद : अस्तु तोति । तथ्यातथ्ये याथार्थ्यायाथार्थ्य प्रामाण्याप्रामाण्ये इति यावत् । उत्तरविरोधादिति । यन्मया प्रष्टव्यं तदुत्तरत एक विभाग: सेत्स्यतीत्यर्थः । उत्तरं विधेयर) पृच्छति । विपरीतमिति । विनयः शास्त्राधीनो विवेकः तत्र व्यवस्थिता वनयिको यथार्था चेदियं धौस्तदा (३)विषयोस्या भ्रमोऽथायथार्था स्यात्तदास्था एवाऽयाथार्थमित्युभयथा न सर्वायाथार्थ नापि मर्वयाथार्य मित्यर्थः ॥
भगौ टौ। सम्प्रति बाधकानुपपत्तावपि सर्वेषां साधकत्वाभिमतानां विकन्यग्रासाद्विभागोऽशक्य इत्याह । अस्विति । न तावत् सर्वत्र निश्चयाभावादेव मोऽशक्यः, अस्यैव माध्यसाधनभावस्य निश्चयेन विरोधादिति ज्ञाने सर्वच याथार्थनिश्चयात्तथ्यातथ्यविभागाशक्यत्वं वाच्चम, तत्राह। न तावदिति। उत्तरेति । विपरौतमवगतं मयेति ज्ञानं प्रमा न बेति प्रश्न उत्तरकरणे सर्वथा विरोध एवेत्यर्थः । विरोधमाह । तथाहौति ।
(१) ऽन्यथा वा इति १ पु० पा० । (२) विषयमिति २ पु० पा० ।
(३) विषयभूतायाधियोऽयाथार्थ अन्यथा तस्यायाथार्थमित्यभनयाथार्थ मिति ३ पु. पाठः ।
For Private and Personal Use Only
Page #677
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६०
आत्मतत्त्वविवेक सटीक
स्थात् असन् स्यादिति प्रसङ्गः म्यादिति चेन । श्रापादकाप्रसिया व्याप्तेर मिद्धेः । तेनेति । मावयवत्वेनेत्यर्थः । खाश्रयेति । घटादिरमन सावयवत्वादिति हि विपर्ययः, तत्र मावयवत्व स्ट हेतोस्वयाऽऽश्रय एव न खौक्रियत इत्याश्रयामिद्धिः, खोकारे वा विरोधः । सावयवत्वस्य शटङ्गादेरसतः सपक्षादिव विज्ञानपरमाण्वादे विपक्षादपि व्यावृत्तेरसाधारण्यमित्यर्थः । ननु त्वया मावयवत्वाश्रयः खौक्रियत एव, तथा च त्वदभ्युपगममाश्रियैव विपर्ययः स्यादित्यत आह । न चेति। विपर्ययस्थानुमानतया स्वाभ्युपगममात्राधीनप्रवृत्तिकवादित्यर्थः ॥
भगीः टौ। विपर्ययमाह । न चेति । तस्य मावयवत्वस्येत्यर्थः । तेन मावयवत्वेनेत्यर्थः । पाश्रयेति । एकः स्थल इति धौविषयस्यालोकस्य पक्षतायामाप्रयासिद्धिः, अबाधिततादृशप्रत्यक्षाच्च तत्मत्त्वसिद्धरमत्त्वसाधने विरोधः, सावयवत्वादिति हेतोर्निरवयवादलौकाज्ज्ञानाच्च व्यावृत्तेरसाधारणानेकान्तिकत्वं चेत्यर्थः । न चेति । यथा प्रमङ्गः पराभ्युपगतेनापादकेन प्रवर्तते न तथा विपर्ययः, तस्यानुमानतया खतोऽसियापत्तेरित्यर्थः ॥
रघु० टी० । यत् सत् तबिरवयवं यथा विज्ञानं, न च निरवयवो घटादिरिति विपर्ययः। तस्मान्न मचिति तु स्वमतावष्टमेन मावयवत्वस्य हेतुतायाः स्पष्टत्वार्थम्, परेण निगमनस्य न्यायाङ्गत्वानङ्गौकारात् । मावयवत्वमिति । निरवयवत्वामावस्य
For Private and Personal Use Only
Page #678
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
मावयवत्वरूपत्वात् । तत् मावयवत्वम् । तस्य मावयवत्वस्य । तेन सावयवत्वेन । घटादेरसिद्धवावाश्रयामिद्धिः, सिद्धौ धर्मिग्राहकप्रत्यक्षबाधः, विपक्षाविज्ञानादेः सपक्षाच्च शशविषाणा देात्तवादमाधारण्यम् । परमतेनेदम् ॥
कः पुनरवयविनि न्यायः। तत् किं प्रत्यक्षाब्यायो गरौयान्। यद्येवम्, (बुद्धावेव कोऽसौ। तस्मादसारमेतत्।
शङ्क० टौ। प्रत्यक्षमन्यथापिद्धिशङ्काकलङ्कितमतोऽनुमानं पृच्छति । कः पुनरिति । अनन्यथामिद्धेरुपपादनादाह । तत् किमिति । बुद्धावपौति । तस्यास्त्वया स्वसम्वेद्यत्वेनानुमानमन्तरेपौवाभ्युपगमादिति भावः ॥
भगौ० टी०। एतावताऽवयविनि प्रत्यक्षोपदर्शनेपि तत्र न्यायं विना न परितुव्यन पृच्छति । क इति । न्यायानुपन्यासेपि तत्साधक साधनमुपन्यस्तमेव, न्यायस्यापि व्याप्तिग्राहक प्रत्यक्षमेव मूलमित्या शयेनोत्तरम्, तत् किमिति । यद्येवमिति । न्यायाभावेपि बुद्धेः प्रकाश्यसिद्धताया भवतोपगमादित्यर्थः ।
तथापि यन्निरस्तसमस्तविरुवधर्माध्यासं तदेकमेव व्यवहर्तव्यं यथा विज्ञानम्, तवा च विवादाध्यासित
(१) बुद्धावपि कोऽसौ इति १ पु० पा० ।
For Private and Personal Use Only
Page #679
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५८
आत्मतत्त्वविवेके मटौके
शङ्क० टौ। घटपदवाच्यम्य मावयवत्वे यो विप्रतिपद्यते तं प्रति मिद्धमाधनमभिधातुमयुक्रमित्याशङ्कते । विप्रतिपत्रमिति । परीक्षकाणामविप्रतिपत्तावपि लौकिकानां विप्रतिपत्तिरस्त्येवेति न मिद्धमाधनमित्या शते । लोकेलि । लोका नाणदर्शिनः, किन्त स्थलमात्रदर्शिनः, तेषां निरवयवत्वे माध्ये बाधावतार एवेति परिहरति । तथापौति । बाधो हि विपरीतप्रमा, एकः स्थल इति धौस्तु बम इति न तया बाध इति शङ्कते । एक इति । तर्हि स्थल प्रत्ययम्य मिथ्यात्वमाधनमेव तवेष्टमम्मदनिटं च निरवयवत्वमाधनमप्रयोजकमिति परिहरति। एतदेवेति। ननु स्थूलप्रत्ययो मिथ्या सत्त्वादित्येव मया माधनौयमित्यत पाह । न चेति । व्यधिकरणत्वादिति । त्वदभिमतप्रामाण्ये निर्विकल्पके व्यभिचारादित्यर्थः । नन्वेवं प्रमिछानुमानेपि वनिमतः पर्वतस्य पक्षत्वे मिद्धमाधनं निर्वः पक्षत्वे बाध इति सकलानुमानोच्छेद इति चेन्न । तत्र च बहिमत्त्वनिर्वत्विकोव्योः प्रमिद्धतया सन्दिग्धस्य पचता यथा न तथा प्रकृते, वनमते मावयवत्वस्य क्वचिदप्यप्रसिद्धेः । यद्वा प्रत्यक्षबाधप्रपञ्च एवायम, अत एव तथैवोपसंहरति । तमादिति । पक्षतावच्छेदकधर्मावच्छेदेन यत्र न साध्यबाधः संभयव तवानुमानप्रवृत्तिरित्यर्थः ॥
भगौ• टौ। व्यधिकरणत्वादिति ! एकः खूलोऽयमिति धौविषयस्य मिथ्यात्वे माध्ये मत्त्वं हेतुर्विरुद्धः, तादृशबुद्धेरयथार्थत्वे च माध्ये अर्थान्तरत्वम्, मूर्तत्वं परमाणु भित्रवृत्ति म वेति
For Private and Personal Use Only
Page #680
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
ये कथारम्भादित्यर्थः । तस्मादिति । अत्र तु तद्वैपरीत्य
।
मुक्तमिति भावः ॥
६५
रघु० टी० । एतदेव तर्हि माध्यताम् - तर्हि एतत्साधकमेवोपन्यस्यताम्, किं सत्त्वेनोपन्यस्तेन । तचैव मिथ्यात्व एव । इदम् सत्त्वम् । व्यधिकरणत्वादिति । यदि स्थूलस्य मिथ्यात्वमलीकत्वं माध्यते, तदा व्यधिकरणत्वं विरुद्धत्वम्, मत्त्वम्य वास्तवधर्मत्वात् । मिथ्यात्वं भ्रमत्वम्, स्थूलप्रत्यय य तदा व्यधिकरणत्वं माध्यानधिकरणवृत्तित्वम्, भ्रमभिन्नस्य स्वलक्षणस्य निर्विकल्पकस्य च सत्त्वात् । श्रविरोधो बाधविरहः । विवादेन सिद्धसाधनव्युदासः ॥
नापि द्वितीयः, विपर्ययापर्यवसानात्, न च विवादविषयो निरवयवस्तस्मान्न सन्निति विपर्ययः, न चैवं सावयवत्वं पक्षस्यानिच्छता प्रवर्त्तयितुं शक्यते, न च तत् त्वयेष्यते, न च तस्येष्टौ तेनासत्त्वं शक्यमाधनम्, आश्रयासिद्धेर्विरोधादसाधारण्याद्दा, न च विपर्ययपि परेष्ट्या प्रवर्त्तत इति ।
शङ्क ० टौ ० ० प्रमङ्गो वेति पचं दूषयति । नापीति । यदि घटः मन् स्यात् निरवयवः स्यात् न च निरवयवस्तस्मान्न समिति प्रसङ्ग विपर्ययनिष्ठा, तत्र न च निरवयव इति सावयवश्वाथमित्यर्थः, स च त्वया नेष्यत इत्यर्थः । ननु यद्ययं मावयवः
For Private and Personal Use Only
Page #681
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
६६४
www.kobatirth.org
आत्मतत्त्वविवेके सोंके
Acharya Shri Kailassagarsuri Gyanmandir
विनयो विवेकः, तत्र व्यवस्थितेत्यर्थः । उभययति । तादृशबुद्धेर्यथार्थत्वे तद्विषयो भ्रमः सिद्ध एव नेनिपते में बुद्धिर्भम इति मिद्धमित्यर्थः ॥
०
रघु •
टौ ० • । तथ्यातथ्येति । ज्ञानम्य तथातथ्यत्वं प्रमाणत्वाप्रमाणत्वे, अर्थस्य तु प्रामाणिकत्वाप्रामाणिक इति । उत्तरेति
!
याथार्थ्यायाथार्थ्य प्रश्न यदुत्तरं तद्विरोधादित्यर्थः । विरोध विवृणोति । तथाहोति । विनयः शास्त्रार्थज्ञानम्, तदधौना (४) प्रवृत्तिर्वैनयिकी । उभयथा यथार्थत्वेनायथार्थत्वेन चोत्तरेण । दूयमन्यथाख्यातिरिति प्रतौ तेर्यथार्थत्वे
तद्विषयस्य ग्यातेर्न
यथार्थत्वसिद्धिः अन्यथा त्वस्या एवेति ।
शब्द संलापमाचमेतन्न प्रतौतिरिति चेन्न । विवादानुपपत्तेः, न हि व्यवहारमात्रे परौक्षकाणां विवादः, न च नायमस्तौति । शब्दार्थे विवाद इति चेत एवं सत्यप्रतीतस्य निषेडुमशक्यत्वात् पराभिप्रायनिषेधार्थत्वाच्च विवादस्य, अभ्युपगन्तृप्रतिषेोः प्रतिषेध्यप्रतीतिः कथं नास्तौति ।
शङ्क० टी० शब्देति । विपरीतं मयाऽवगतमिति वामात्रमित्यर्थः । विवादेति । ख्यातिपञ्चकमधिकृत्य परीक्षकापां विवादानुपपत्तेरित्यर्थः । विवादानुपपत्तिमेवाह । न न हौति ।
(१) प्रतिपत्तिरिति ३५० पा० ।
For Private and Personal Use Only
Page #682
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६६५
व्यवहारः सर्वजनमिद्धम्तत्र विवादो न सम्भवतीत्यर्थः । ननु विवाद एवं नामित, तदनुरोधेन विपरीतख्या निरपि कथं कल्पनौयेत्यत पाह। न च नामिनि । नन विवाद एवात्र नास्तीनि नेत्यर्थः । शब्दार्थ इति । अन्यथाख्याति शब्दम्य घोऽर्यम्तन्न विवाद इत्यर्थः । केचित्तद्विशिष्टज्ञानं मन्यते केचित्त नवग्रहोत्तमदं ज्ञानद्वयमिति तदर्थ विवादम्तथा न विशिष्टज्ञानं भ्रमरूपं यत् प्रतिषिध्यते तदन्यपगच्छना नैयायिकेन प्रतिषेधा मौमांम केन चावश्यं प्रत्येतव्यमित्यत आह । एवमिति ।।
भगौ. टी. । शब्दनि । मात्रपदेनार्थनैरपेक्ष्यं प्रतीतेस्क्रम् । न चेति । अयं व्यवहारो नास्तौति नेत्यर्थः । तथा च तन्मात्र विवादामनव इति भावः ! शब्दार्थ इति । अन्यथा
यातिपदम्य ग्टहीतभेदज्ञा - - - - - - - - - जाने विशेष इति विवाद इत्यर्थः । एवं सतानि । निषध्यप्रतीति विना न निषेधोतिरिटभयोरप्यपगन्तनिषेछोः प्रतौतियथार्थत्वे क्व विवाद इत्यर्थः ।।
रघु० टौ. । शब्देति । इयमन्यथाख्यातिरिति वामात्रमित्यर्थः । न हौति। व्यवहारस्योभयवादिसम्प्रतिपन्नत्वान्न विवाद इत्यर्थः । न चायं विवादो नास्तौति । शब्दार्थति । तादृशवाक्यस्यार्थ पुरोवर्तिज्ञानम्यान्यथाख्यातित्वे प्रतिषेध स्थान्यथा
84
For Private and Personal Use Only
Page #683
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटीक
रघ० टौ. । द्वितीयमाशय निराकरोति । अथेति । अथोपस्थिते धर्मिणि स्वतन्त्रोपस्थितयोरिटानिष्टयोर्भदायही प्रवृत्तिनिवृत्ति हेतू इति चेत्, रजतयोरङ्गरजतयोर्वा दमे रज तारजते इति ग्रहादेकत्र युगपत्प्रवृत्तिनिवृत्यापत्तिः । अश्च यद्धर्मिमाकाङ्क्षा दृष्टस्योपस्थितिस्तत्र प्रवर्त्तते यद्धर्मिमाकाशा चानिष्टस्य मा तत्र निवर्त्तते, श्राकाङ्गा चोपस्थितिवत्तिधर्मान्तरं यशादुपस्थितस्य विशेषणस्योपस्थितेषु विशेष्येषु कचिदेव भवतां) विशिष्टबुद्धिरिति चेत्, अतिरिका काझायां मानाभावात्. यथायथं व्याप्यपरामदिरन्ततो भवतां तन्नियामकत्वाभिमतादेव विशिष्टबुड्युत्पादनिया)मसम्भवात् ।
प्रतिवत् प्रतिपत्तावप्युभयाग्रहस्तुल्य इति चेन्न । अग्रहस्या विवक्षितत्वात्, सामग्रौविशेषादेव तत्सिद्देः । तत्त्वेऽपरिस्फुरतौति तु नियमः। न च क्वचिदपि भेदाभेदावभावपि तत्त्वं यतस्तथा स्यादित्येषा दिक् ।
शङ्क० टौ । ननु भ्रमोत्पत्तेः पूर्वे शकिर जनभेदायहवत्तदभयाभेदाग्रहो प्यस्त्येव, तथा च भेदाग्रहादभेदारोपवदभेदाग्रहाड़ेदज्ञानमेव किं न म्यादित्या शकते । प्रवृत्तिदिति । अभेदारोपे दोषस्य भेदज्ञाने च दोषाभावम्य कारणतया न योगपद्यापत्तिः, न हि दोषन दभावयोर्योगपमिति परिहरति । मामग्रौति । नन्वेवं भदग्रहे मत्यपि क्वचिदभेदारोप:
(१) नियमादनियमसम्भवात् इति १ पु० पा० ।
For Private and Personal Use Only
Page #684
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्याभवादः ।
म्बादित्यत आह । तत्त्व इति । भेदम्य तत्र मत्त्वात्तग्रहादभेदारोपो भवत्यभेदम्तत्र नास्तौति तदग्र(हा)(हे सत्यपि कचिाङ्दग्रहः प्रमज्यत इत्याह । न चेति । ननूप स्थितेष्टमंदाग्रहः प्रवर्तकः, उपस्थितानिष्टभेदाग्रहश्च निवर्तकः, तत्र यद्यपौदंत्वेनानिष्टोपस्थितिस्तथापि नानिष्टतावच्छेदकप्रकारेण, तथा च कथं तत्र निवृत्तिः स्यादिति चेन्न । इदं रजतं न गुकिरिति भ्रमानिवृत्तिप्रसङ्गात्, तत्र शुक्रित्वेनैवानिष्टग्रहात् । न च स्वतन्त्रोपस्थितानिष्टभेदाग्रहो निवृत्तिहेतुरत्र त्वभावप्रतियोगिवेनानिष्टोपस्थितेन निवर्त्तत इति वाच्यम् । वणिग्वौथ्यभावप्रतियोगोदं रजतं इति भ्रमान्न तर्हि प्रवर्तत, दृष्टस्थाभावप्रतियोगित्वेनैव भानात् । किं च दमे रङ्गरजते इत्यत्र विपरौतारों युगपत्प्रवृत्तिनिवृत्ती स्वातामुभयकारणमत्त्वादिति (दिगौनि) दिगर्थः ॥
भगौ० टी० । नन्वेवमारोपनियमोपि न स्यात्, अभदारोपहेतुभेदाग्रहवद्भेद ज्ञानहेतोरभेदाग्रहस्यापि भावादित्याह । प्रवृत्तिवदिति । अभेदारोपे भेदाग्रहस्य हेतुत्वेऽन्यतरकोटिप्रकारकतायां ज्ञानस्य न तनियामकं, किन्तु सामग्रौ विशेषः, न चान्यकार्यमामग्रौ अन्य कार्यनियामिका, कार्ययोरभेदापत्तेः, एवं चारोपेऽदृष्टविशेषादेव सामग्रीमध्यप्रविष्टानियम इत्याह । अग्रहस्येति । नन्वेवमभेदाग्रहो हेतुरपि न स्यादित्यत आह । तत्व इति ।
For Private and Personal Use Only
Page #685
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
भेदविषयकग्रहाभावो वा, आये निवृत्तेरपीति । अत्र हेतुः, तखेतोरिति । शुक्रौ नेदं रजतमिति ज्ञाने रजताभेदाग्रहस्य निवर्तकस्य दर्शनाचको रजतभ्रमे प्रवर्तकभेदाग्रहवनिवर्तकरजताभेदाग्रहस्थापि सत्त्वानिवृत्तिरपि स्यादित्यर्थः । द्वितीय गते । नासाविति। रजतभेदाग्रहस्य प्रवर्तकत्वे तदभावो रजतभेदग्रहो निवर्तकः, म चात्र नास्तौति न नित्तिरित्यर्थः । तस्यानिवर्तकत्वे नेदं रजतमिति ज्ञानाविवर्तत, रजते रजतभेदग्रहेऽन्यथाख्यात्यापत्ते रजते रजताभेदायहानिवृत्तिर्वाच्या, तथा च नाविदं रजतमिति ज्ञानेपि रजताभेदाग्रहानिवृत्तिः स्थादित्याह । तौति ॥
रघु० टौ० । अथ अन्यथात्वं व्यधिकरणप्रकारकत्व ख्याती निषियते, तच्चेच्छादौ प्रतीतम्। न च निषेधाधिकरणे निषेध्यप्रतीतिरप्यङ्गम्, मानाभावात् । शक्त्यादौ रजतत्वादिप्रकारकज्ञानाभावे कथं तत्र रजतार्थिप्रवृत्तिरिति चेत्, रजतादिगोचरात् प्रमुष्टतत्तांशकाद्रजतमित्यादिस्मरणात् । अचाह । न चेत्यादि । न च प्रवृत्तिविषयस्य ज्ञानं नियामकम्, तत्र रजतादिभेदग्रहेपि प्रवृत्त्यापत्तेरित्याह । न चेति । तत्महित: प्रवृत्तिविषयतज्ज्ञानमाहितः। स्वतन्त्रोपस्थितस्येष्टस्य भेदाग्रहः । भेदाग्रह इति यत्र क्वचित्मतो भेदस्य प्रवृत्तिविषयेऽग्रहो वा तत्राग्रामाणस्तनिष्ठो भेदो वा। श्राद्ये अग्रहेति। यद्यपि प्रवृत्तौ भेदस्य विवक्षायामविवज्ञायां च समानमेव निवृत्तावभिधास्थमान दूषणम् तथापि
For Private and Personal Use Only
Page #686
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
६६६
विवक्षापचे दोषाकरमभिधात विकल्पः । (१ दृष्टाभेदस्याग्रहो वा निवर्तक इभेदग्रहो वा। आधे निवृत्तेरपौति। अन्यं शते । नासाविति । निरस्थति । रजत एवेति । उपसंहरति । तस्मादिति ॥
अथ भेदः प्रधानम्, अङ्गमग्रहः, तदा सत्यरजतज्ञानाद्रजते न प्रवर्तेत, इदमंशरजतांशयोर्भेदाभावादिति स्वयमूहनीयम्।।
शङ्क० टौ । ननु पुरोवर्तिरजतयोर्यत्र वास्तवो भेदो भवति तत्र भेदापात्प्रवृत्तिः, प्रक्षते च पुरोवर्तिरजतयोरस्ति भेद इति तदयहात्मवर्तत इति गते । अथेति । भेदस्य प्राधान्यं प्रवृत्तिविषयनिष्ठत्वम् । परिवारमाह । तदा मत्येति । तत्र पुरोवर्तिरजतयोर्वास्तवभेदाभावादित्यर्थः ॥ .
भगौ० टौ० । अयमाणो भेदो रजतपुरोवर्त्तिज्ञानमहितः प्रवर्तक इति कल्पमाशय निराकरोति । अथेति । येन केनापि भेदयहस्य प्रवर्तकत्वेऽतिप्रसङ्गादिष्टेन समं भेदाग्रहो वाचः, मोपि न यस्य कस्यचिदतिप्रसङ्गादेव, अपि तु प्रवृत्तिविषयस्येति वाचम, तथा चेष्टेन समं पुरोवर्त्तिना भेदम्याग्रहे सत्येव रजते प्रवृत्तिनं स्यात्, न हि तवेष्टप्रतियोगिको भेदोऽस्ति यस्थाग्रहः प्रवर्तयेदित्यर्थः ॥
(१) अनिलभेदस्याग्रहो इति ३ पु० पा० ।
For Private and Personal Use Only
Page #687
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६६
आत्मतत्त्वविवेके सटीक
ख्यातित्वस्य प्रतौतिः कथं नास्तौति । तथा चोभयवादिमिद्धत्वान्न विवादावसर इत्यर्थः ॥
न चान्यज्ञानादन्यत्र प्रत्तिसम्भवोऽतिप्रसङ्गात् । न च तज्ज्ञानसान्निध्यं नियामकमतिप्रसङ्गादेव। न च तत्सहितो भेदाग्रहः, अग्रहप्राधान्ये भेदाविवक्षायां निवृत्तेरपि प्रसङ्गात्, तवेतोरभेदाग्रहस्यापि विद्यमानत्वात् । नासौ निवर्त्तकः, अपि तु भेदग्रह इति चेन्न, रजत एव नेदं रजतमिति कृत्वा न निवर्तेत, भेदग्रहस्य तत्कारणस्याभावात्, भावे वा विपरीतख्यातिरभिन्ने भेदप्रत्ययात्, तस्मात् प्रवर्तकवन्निवतकोप्यग्रह एव तेषां स्वौकर्तुमुचितः, तथा च म दोषस्तदवस्थ एव।
शङ्क • टौ. । इदानौमिदं रजतमिति विशिष्टज्ञानमिति माधयति । न चेति। रजतज्ञानाच्छुको प्रवृत्तिर्विशिष्टज्ञानमन्तरेणानुपपन्नेत्यर्थः । ननु सक्रिज्ञानमविहितमेव रजतज्ञानमिति कृत्वा रजतार्थो शुक्रो प्रवर्त्तत इत्यत आह । न चेति । नवग्रहौतभेदं ज्ञानदयं प्रवर्तकमतो नातिप्रसङ्ग इत्यत आह । न चेति : तत्महित इष्टज्ञानसहितः। तथा चेष्टभेदाग्रहः प्रवर्तक इत्यर्थः । श्रग्रहप्राधान्य इति । दृष्टभेदो वस्तुगत्याऽस्तु मा वा. परन्विष्टभेदाग्रहः प्रवर्तक इति चेदुच्यते तदानिष्टभेदोस्तु मा वा तदग्रहः एतौ निवर्त्तकोपि स्थादिति युगपत्प्रवृत्तिनिवृत्ती
For Private and Personal Use Only
Page #688
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
•
?
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
स्वातामित्यर्थः । एतदेवाह । तद्धेतोरिति । नन्विष्टाभेदाग्रहो
न निवर्त्तकः किमिवष्टभेदग्रह इति, स च प्रकृते नास्तीति न निवर्त्तत इति शङ्कते । नासाविति । तत्कारणस्येति । निवृत्तिकारणम्येत्यर्थः । ननु तत्रापि रजतभेदग्रहो स्त्येवेत्यत श्राह । भात्रे वेति । व दोष इति । युगपत्प्रवृत्तिनिवृत्तिप्रसङ्गरूपो दोष इत्यर्थः ॥
भगौ टौ० । ननु प्रत्यक्षेणेदमिति शक्तिर्गृह्यते, दोषात्तच शुक्रित्वं न गृह्यते तदृत्तितया गृहांतेन शुक्लभास्वरत्वेन रजतं मर्यते, दोषादेव तयोर्भेदो न गृह्यते एतावता रजतार्थिप्रवृत्तिजयते सत्व रजतेपि प्रवृत्तौ रजतेन भेदाग्रहोस्त्येव परं तत्रा
६६७
,
For Private and Personal Use Only
विद्यमानतया भेदो न गृह्यते, शुक्तिरजतयोस्तु मन्नपि दोषादित्येवमुपपत्तौ विशिष्टज्ञाने मानाभाव इत्यत श्राह । रजतज्ज्ञानस्य राज्यविषयत्वे तत्र प्रवर्त्तकत्वं न स्यात्, तद्विषयतां विना तद्विषयप्रवृत्त्यजनकत्वात् ज्ञानप्रवृत्त्योः समानविषयतया हेतुहेतुमद्भावनिश्चयात्, प्रवृत्तौ वा घटेपि प्रवृत्तिप्रसङ्ग इत्यर्थः । ननु शुक्रिज्ञानमत्रिहितरजत ज्ञानं शुत्य विषयकमपि तत्र प्रवर्त्तकं स्वादित्यत श्राह । न च तज्ज्ञानेति । तथापि कदापि घटज्ञानसान्निध्यातत्रापि प्रवर्त्तकं स्यादित्यर्थः । न चेति । पुरोवर्त्ति रजतज्ञानमहितो मेदाग्रहः प्रवृत्तिनियामक इत्यपि नेत्यर्थः । भेदाग्रह प्रवर्त्तकले किमग्रहो विशेष्यः, श्रग्टद्यमाणो भेद दूति भेदो वा विशेष्यः श्राधे सत्यरजतेपि प्रवृत्तेरग्रहमात्रं वा प्रवर्त्तक
}
Page #689
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७२
आत्मतत्त्वविवेके सटौके
ननु मत्यरजते न प्रतियोग्यप्रसिद्धिः, पुरोवर्तिनि भेद रजतप्रतियोगित्वज्ञानविषयत्वाभावस्य पुरोवर्त्तिनौष्टभिन्नत्वप्रकारकज्ञानविषयत्वाभावस्य वा हेतुत्वात् । अत्राहुः । इदं रजतमित्यत्र पुरोवर्त्तिनानिष्टभेदग्रहेऽन्यथाख्यातिः, नदग्रहे चानिष्टभेदाग्रहान्नित्तिरपि स्यात् । श्रथानिष्टतावच्छेदकरू पेणोपस्थितादनिष्टभेदाग्रहानिवृत्तिन चेदन्त्वमनिष्टतावच्छेदकम्, एवमपोदं रजतं न क्रिरित्यत्रानिष्टतावच्छेदकशुक्रित्वेनोपस्थितानिष्टभेदाग्रहान्निवर्त्तत । अथ स्वातन्त्र्योपस्थितानिष्टभेदाग्रहात् प्रवृत्तिनिवृत्तौ, अभावविशेषणत्वेनानुपस्थितिश्च स्वातन्त्र्यम्, अनिष्टं च तत्राभावविशेषणात्वेनोपस्थित मिति न निवृत्तिरत एव नेदं रजतमिति ज्ञानाद्रजते न प्रवृत्तिः, अभावामंसर्गाग्रह एव नकारार्थ इति नान्यथाख्यातिः। नन्वभावविशेषणत्वेनोपस्थितावपि पूर्व प्रतियोगिनः स्वातन्त्र्येणोपस्थिते शुक्रो वणिग्वौथौ स्थाभावप्रतियोगौदं रजतमिति भ्रमज्ञानादप्रवृत्त्यापत्तेश्च । किं च रजतरङ्गयोरिमे रजते इति भ्रमादिष्टानिष्टतावच्छेदकरूपेषा स्वातन्व्योभयभेदाग्रहात्प्रवृत्तिनिवृत्तिमापत्तिः । न चैवम्बिधभ्रम मानाभाव: । तथाविधमत्य ज्ञानवत्प्रत्येकन्नमसामय्योरेकदा मत्त्वेन तादृशभ्रमस्यानुभविकत्वात् । श्रथ रजतरङ्गयो रजतरङ्गरजतभेदाग्रहान्न युगपत् प्रवृत्तिनिवृत्तौ । न चान्यथाख्या तिः, दोषवात् पुरोवर्तिनं विहाय स्मृतरङ्गरजताभ्यां पुरोवर्त्तिनि भेदामंसर्गाग्रहात् । न । एकरङ्गरजतमात्रज्ञानानन्तरं तयोरेव यमजयोर्विपरौतनमेऽतिप्रसङ्गात् । अन्यथाख्यातेश्च । रजते
For Private and Personal Use Only
Page #690
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्याभङ्गलादः ।
६७३
रजतभेदासंसर्गाममर्गस्यासंमर्गाग्रहानिवृत्तिरिति चन्न। भेदासंसर्गामसर्गम्य भेदसमर्गरूपत्वे रजतभेदाममा यहाट्रङ्गे निवृत्तिप्रमङ्गात्, रजतभेदसंमर्गग्रहे चान्यथाख्यातिः, रजतवृत्तितयोपस्थितभेदे रजतभेदेन सह भेदाग्रहः प्रवृत्तिप्रतिबन्धकः, एवं रङ्गे निवृत्तावपौति चेन्न। शब्दाभामात् युगपत्तिनिवृत्त्यापत्तेः, प्रवृत्तिनिवृत्तिविषयरजतरङ्गभेदयोश्च शब्दादनपस्थित्याऽप्रतिबन्धकत्वात् । अथ रजते नेदं रजत मिति नानं रजतत्वामसर्गासंसर्गायहरूपं वा प्रतिबन्धकमिति चेन्न । अन्यत्तितयोपस्थितस्य रजतत्वासमगोममर्गाग्रहस्य रजतभेदस्य च रङ्गे असंसर्गाग्रहानिवृत्तिप्रमङ्गात् । मानं त्वन्यथाख्याती ज्ञानत्वं विशेष्यावृत्तिप्रकारावच्छिन्नविषयताप्रतियोगिवृत्ति, प्रवृत्तिहेतुप्रत्यक्षात्मविशेषगुणत्वात्, इच्छात्ववत्, भेदाग्रहकारितायां रजतत्वेन पुरोवर्तिनमिच्छामौत्यत्रेच्छायां विशेष्यावृत्तिना रजतत्वेनावच्छेदादिति मामान्यतः । विशिष्य तु रजतेच्छाजन्यशक्तिविषयक प्रवृत्तिजनक रजतप्रकारकं ज्ञानं शुक्रिविषयकम्, शुक्रिविषयकप्रवृत्तिहेतुविज्ञानत्वात्, शुक्त्यर्थिन दयं शुक्रिरिति ज्ञानवत्, तादृशमिदं ज्ञानं वा रजतत्वप्रकारकं, रजतेच्छाजन्यप्रवृत्तिहेतु ज्ञानत्वात्, रजत इदं रजतमिति ज्ञानवत्। न च ग्रहणस्मरणयो विशिष्ट ज्ञानस्य वा पक्षत्वे बाध श्राश्रयामिद्धिर्वा । उभयसिद्धेन शुक्रिविषयप्रवृत्तिहेतुत्वेन पक्षत्वात् । अन्यथा माध्यतदभावावादाय पक्षे विकल्पेऽनुमानमात्रोच्छेदापत्तेः । न च विसम्वादिप्रवृत्त्यजनकत्वमुपाधिः, बनाते तथाविध ददं ज्ञाने रजत जाने च साध्याव्यापकत्वात् ।
85
For Private and Personal Use Only
Page #691
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७४
आत्मतत्त्वविवेके सटौके
नापि नोजन्यत्वम्, परस्य ज्ञानमात्रे तथात्वात्, अन्यथा तयोरेव माध्यव्यापकत्वात् । न चाप्रयोजकत्वम, दृष्टपुरोवर्त्तिविशिष्टज्ञानस्य प्रवृत्तिहेतुत्वात् । उकरौत्या भेदाग्रहस्याप्रवर्तकत्वात् । ननु तब हेत्वभावः, शब्दस्याप्तोत्रम्य निर्दोषस्य वाऽहेतुत्वात्, न च शब्दाभामस्तद्धेतुः, योग्यताविशिष्टस्य शब्दस्य हेतुत्वात्, नापि लिङ्गाभाम:, लिङ्गविशिष्टपक्षज्ञानस्यानुमितिहेतुत्वात्, भाभामे च तदसमर्गाग्रहात्, इन्द्रियम्य सम्बद्धग्राहकत्वात् । मैवम् । संस्कारेन्द्रियाभ्यां विशिष्टधौसम्भवात्, तस्य ज्ञानदयत्वेऽभेदोच्छेदापत्तेः, तस्य तदेकमानत्वात् । न चैकविषयत्वेन तयोः सहकारिता, गौरवात् । न चातिप्रमङ्गः, भेदाग्रहस्थापि नद्भुतत्वात्, प्रत्यभिज्ञायास्तत्तां व्यभिचाराचेति मपः ॥
रघु० टौ। भेदाभेदाग्रहयोः कारणयोः सत्त्वात्कार्ययोरभेदभेदग्रहयोयुगपदुत्पत्तिप्रसङ्ग इत्याशते । प्रवृत्तिवदिति । अग्रहस्य अग्रहमात्रस्य । तनियामकमाह । मामयोति । अथैवं यदा कदाचित्पुरुषत्वादिग्रहेपि स्थाणुत्वाद्यारोपप्रसङ्ग इत्यत आह । तत्त्व इति ॥
नापि सर्वस्यायथार्थत्वात्, तबाहकस्य यथार्थत्वायथार्थत्वाभ्यामुत्तरविरोधात्। तत् किञ्चित् प्रमाणं किञ्चिदप्रमाणमिति विभाग एव वस्तुगतिः। न चासौ प्रतौतिगतिमवधूय व्यवहारगोचरः ।
For Private and Personal Use Only
Page #692
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः |
Acharya Shri Kailassagarsuri Gyanmandir
शङ्क ० टी. • । नापि सर्वायाथार्थ्यादिति । विभागानुपपत्ति
रित्यावर्त्तनीयम् । तद्वाहकचेति । श्रन्यथाख्यातिरियमिति ज्ञानस्य याथार्थ्ये व मर्वायाथार्थमयाथार्थे च विषयौभूतज्ञानस्यैव याथार्थ्यामिति क्क मर्वायायार्थमित्यर्थः । उपसंहरति । तादिति । ननु तथ्यातथ्यविभागस्य व्यवहारः बिह्यतु, न तु प्रतौतिरपौत्यत श्राह । न चेति । असाविति । प्रामाण्याप्रामाण्य (१) व्यवहार इत्यर्थः ॥
પૂ
भगौ० टी० । नापौति । विभागोऽनुपपन्न इत्यनुषज्यते । ग्राहकस्येति । श्रयाथार्ध्यग्राहकस्य याथार्थ्ये तदेव यथार्थमयाथार्थे च तद्विषययाथार्थं सिद्धौ श्रर्थात् याथार्थ्याभिद्धिरित्युत्तर विरोध इत्यर्थः । तथापि तथ्यातथ्य विभागनिश्चायकाभावे तनियोऽनुपपत्र इत्यत श्राह । न चासाविति । श्रमौ तथ्यातथ्यविभागः । तद्व्यवहारेण कार्येण कारणस्य ज्ञानस्य कल्पनादित्यर्थः ।
।
रघु० टौ० । नापीति । विभागोऽनुपपन्न दूत्यनुषज्यते । न चासाविति । श्रमौ प्रमाणाप्रमाणविभागः । व्यवहारस्य व्यवहर्त्तव्यज्ञानसाध्यत्वादित्यर्थः ॥
कथन्ता तु निरूप्यते स्वतः परतो वेति । आद्येपि स्वयं (२) स्वग्राहकेणेति वा । तच न प्रथमः स्वसम्वेद
(१) ख्यविभाग इत्यर्थ इति ३ ५० पा० | (२) खग्राहकेगा वेति १ पु० पा० ।
For Private and Personal Use Only
Page #693
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७६
आत्मतत्त्वविवेके सटीक
नस्यासिद्धः, प्रकाशत्वस्यासाधारणत्वात्, शब्दसाम्यनानुमानाप्रहत्तेः । न चाध्यक्षमेवात्र प्रमाणम्, सन्दिग्धभेदत्वात् । अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्ध्यति, परेण परवेदनेऽनवस्था स्यात्, न च क्रिया स्वजातीयक्रियाकर्मभावमश्नुते च्छिदावदितितर्कपुरस्कारान्नैष दोष इति चेन्न ।
शङ्क० टौ. । नन्वेतावता प्रामाण्यं ग्टह्यत इत्यायातम्, कथं ग्राह्यत इत्यमाधितमेवेत्याह। कथन्तेति। केनोपायेन ग्टह्यत इति निरूप्यत इत्यर्थः । निरूपणं विचारः, म च संशयाधौनः, सायश्च प्रकृते विप्रतिपत्तिजन्मा, ततो विप्रतिपत्तिमाह । खत इति । ___ तत्र भट्टगुरुमिश्रमाधारण स्वतस्त्व विप्रतिपत्तिः ज्ञान प्रामाण्याविषयक प्रतीत्यविषयो न वा, यावतौ जानग्राहिका मामग्रौ मा प्रामाण्यग्राहकमामयभिन्ना न वा, ज्ञानविषयता प्रामाण्यविषयताव्याप्या न वा, जानज्ञानत्वं प्रामाण्यज्ञानत्वं च प्रामाण्यज्ञानत्वान्यूनानतिरिक्तवृत्ति न वा । प्रसिद्धिस्तु सर्वत्र स्वयमूहनौया । प्रामाण्याप्रामाण्यग्राहकसामय्यामभेदेन व्याप्य व्यापकभावाङ्गीकारे (प्रामाण्य ज्ञानत्वे) च यथासङ्ख्यमन्वयकोटिप्रमिद्धिः । व्यतिरेकको टिस्तु मर्वत्र सुग्रहैव । यदि च ज्ञानपदजनितज्ञानेन निर्विकल्पके वाऽप्रामाण्योल्लेखिना च ज्ञानेन स्मरणेन च प्रामाण्यं न ग्टह्यते इत्युपदर्शितविप्रतिपत्तिषु केषाञ्चिद्विप्रतिपत्तिः, तदा प्रामाण्यं अप्रामाण्यानुल्लेखिमप्रकारक
For Private and Personal Use Only
Page #694
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६७७
म विषयकयावदनुभवग्राहकानुभव(१)ग्राह्यं न वा तज्ज्ञानप्रामाण्यं तज्ज्ञानविषयकजन्यज्ञानाजन्यजन्य ज्ञानग्राह्यं न वेत्या ह्यमित्यलमतिपाण्डित्येन ।
विशिष्य तु घटोयमितिज्ञानप्रामाण्यमेतज्ज्ञानानुभव विषयताव्यापकानुभवविषयताश्रयो न वा; एतज्ज्ञानप्रामाण्यमेतज्ज्ञानविषयो न वा, अनुभवानुव्यवमायत्वं प्रामाविषयताव्याप्यं न वा, तज्ज्ञानप्रामाण्य तज्ज्ञानभिन्नसाक्षात्कार ग्राह्य न वा, तज्ज्ञानप्रमाणन तज्ञानविषयकजानाजन्यानुमितिमाह्यं न वेति वा ।
खमम्वेदनस्येति । ज्ञानं खात्मानमेव न रहाति दूरे खधर्मप्रामाण्य ग्रहण केत्यर्थः । धर्मधर्मिणोरभेदे चाप्रामाण्यमपि स्वत एव ग्टह्यते ति भावः । ज्ञानं स्वव्यवहारे प्रकाशान्त रानपेक्षम्, प्रकाशत्वात्, प्रदीपवदिति शङ्कते । प्रकाशत्वम्येति । प्रकाशत्वं यदि तेजस्वं तदा स्वरूपामिद्धिर्यदि ज्ञानत्वं (चेत्) तदा माधनधिकलो दृष्टान्तः, प्रकाशशब्दवाच्यत्वं चेत्, तदा गोपदवाच्यतया वागादौनामपि विषाणित्वप्रसङ्ग इत्याह । अमाधारणत्वादिति । ननु जानामौति प्रत्यक्षमेव स्वप्रकाशे प्रमाणमित्यात प्राह । न चेति । ग्राह्यज्ञान भिन्नं ज्ञानं तदेव वा ज्ञानमिति मन्दिग्धभेदत्वान्न प्रकाशे प्रमाणमित्यर्थः । इति चेदित्यन्तं शङ्कते । अप्रत्यक्षेति । यदि जानं प्रत्यक्षं न भवेत्तदाऽर्थदृष्टिरेव न सिद्धयेत् ज्ञानमेव न मियदित्यर्थः । ननु ज्ञानान्तरेणैव जानं ग्राह्यतामत शाह । परेणेति । ज्ञानान्तरेण
(१) अनुभवविष यताश्रयो न वा इति ३ पु० पा० ।
For Private and Personal Use Only
Page #695
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१८
यात्मतत्त्वविवेक सटीक
ग्रहणणे दोषान्तरमाह । न चेति । नैष दोष इति । न मन्दिग्धभेदत्वं दोष इत्यर्थः । तथा च परिशेषात् स्वमेव खस्मिन् प्रमाणम्, तच्च स्वप्रकाशमन्तरेण न स्थादिति भावः ।
भगौ० टौ । कथन्तेति । तद्हणोपाय इत्यर्थः । खत इति । यद्यपि ज्ञानवनिश्चायकयावनिश्चयत्वं प्रस्वतस्त्वं, अप्रामाण्य निश्चायकेन नदनिश्चयात् । नाप्यप्रामाण्याग्राहक जानग्राहकयावनिश्चयत्वम्, जानादिपदेन जातिप्रनिनिमित्तकेन विषयानुव्यवमायेनाप्रामाण्यग्राहकेण प्रामाण्या निश्चयात्, तथा प्य-- प्रामा पट्रोल्लेखासाधाणहेतुरहितमविषय ज्ञानग्राहकयावशाह्यत्वं स्वतस्त्वम् । ज्ञानादिपदेन च न विषयग्रहः । तज्ज्ञानविषयकज्ञानाजन्यसप्रकारकज्ञानग्राह्यत्वं वा । एवञ्च स्खेन तदनुव्यवसायेन ज्ञाततानुपपत्तिकल्पनया वा ग्राह्यत्वं मङ्गहौतम् । विशिष्यैव वा घटोऽयमिति ज्ञानप्रामाण्यमेतद्विषयविशिष्टतवाहकमात्रग्राह्यत्वं स्वतोग्राह्यत्वं तदन्यथाग्राह्यत्वं च परतस्त्वम् । तत्र स्वात्मना यदि खं ग्टह्येत तदा स्वधर्मः प्रामाण्यं ग्रहोत, धर्म्यग्रहे धर्मस्याग्रहात्, तदेव त्वमिद्धमित्याह । स्वमम्वेदनस्येति । स्वप्रकाशेपि स्वमात्रग्राहिणः स्वधर्मग्राहकत्वमसम्भवि, धर्मधर्मिणोरभेदे चाप्रामाण्यम्यापि स्व(तो)ग्राह्यत्वप्रसङ्ग इति भावः । ननु ज्ञानं स्वव्यवहारे सजातीयान्तरानपेक्षम्, प्रकाशत्वात्, दोपवदिति स्वप्रकाणे मानमित्यत आह । प्रकाशत्वस्येति । प्रकाशवं यदि तेजस्त्वं तदाऽमिद्धिः, ज्ञानत्वं चेत्तदा दौपादपि व्यावृत्तेरमाधारण्यमित्यर्थः ।
For Private and Personal Use Only
Page #696
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६७६
ननु स्वप्रकाशशब्दनाच्यत्वं हेतु: स्यादित्यत आह । शब्देति । मा भूगोशब्दवाच्यत्वेन वाचोऽपि विषाणित्वापत्तिरित्यर्थः । ननु जानस्य प्रकाशत्व प्रत्यक्षमेव मानम्, जानामौति प्रत्यक्षेण स्वस्य विषयौ करणादित्यत पाह। नापौति । किमेत व्यवमायरूपं किम्वेदमिति व्यवसायस्तदुत्तर मिदमहं जानामौत्य नुव्यवसायो मानम इति मन्दिग्धं मत् कथं तत्र मानमित्यर्थः । वस्तुतो न सन्देहः, पर्थनिश्चयेन हि प्रवृत्त्यादिदर्शनाद्यवसायस्यार्थविषयत्वमात्रमनुभूयते न तु स्वविषयत्वमपि, स्वविषयत्वस्य प्रवृत्त्याद्यहेतुत्वात्, गौरवात् । पूर्व स्वव्यवहारे मजातीयान्तरानपेक्षत्वं प्रकाशत्वमुक्तमिदानौं व विषयत्वं तदच्यत इति विरोधश्चेति भावः। प्रत्यक्षेति । उपल्लम्भो यस्य मते स्वात्मन्यप्रत्यक्षः, तस्य मानाभावादर्थ दृष्टिवदर्थज्ञानं न मिोदित्यर्थः । ननु तद्विषयकज्ञाना न्तरात्तसिद्धिः स्यादित्यत आह । परेणेति। तदपि जानान्तरा धौनसिद्धिकमित्यनवस्थानाद्धर्मिग्राहकमानसिद्धमेव स्व प्रकाशत्वमित्यर्थः । न चेति । यदीयं ज्ञान क्रिया मजातीयक्रियानिरूपितकर्म स्यात् एतत्कर्मतानिरूपक क्रियामजातीया न सात्, छिदावदिति तर्कादनुव्यवसायवे बाधकादिङमहं जानामोत्यनुभवस्य व्यवसायत्वं निश्चीयत इति भावः ॥
रघु० टौ. । कथन्ता केन प्रकारेण प्रामाण्यविशिष्टप्रतीतिरिति । निरूप्यते विचार्यते । स्वसम्वेदनस्येति। धर्म्यग्रहे विशिष्टग्रहानुपपत्तेरिति भावः । ज्ञानं स्वप्रकाशं प्रकाशत्वात्
For Private and Personal Use Only
Page #697
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
प्रदौपवदिति तसिद्धिरिति चेत्, प्रकाशत्वं यदि तेजस्वादिक तदा स्वरूपाऽसिद्धिः, अथ ज्ञानत्वं तत्राह । प्रकाशत्वस्यति । (२)( ननु प्रकाशत्वस्य तेजम्यपि वृत्तेन पक्षमात्रवृत्तित्वनिबन्धनममाधारण्यमित्यत आह ।) शब्देति । शब्दाभेदपि हेतोरर्थस्य भेदात् । न च तच्छब्दवाच्यत्वमेव हेतुरप्रयोजकत्वात् । अन्यथा गोशब्दवाच्यत्वेन बाणादौनां पशुत्वाद्यापत्तिरिति। स्वप्रकाशत्वं च न स्व विषयकप्रकाशजनकत्वं मिद्धमाधनात् । नापि स्वात्मकप्रकाश विषयत्वम्, दृष्टान्तस्य माध्यविकलत्वात्, नापि मजातौयान्तरान पेक्षव्यवहारगोचरत्वम्, प्रदीपव्यवहारम्यापि प्रदोघेतरमदादिजातीयज्ञानजातीयापेक्षित्वात्, तेजोजातौयान्तरानपेचव्यवहारगोचरत्वस्य च ज्ञानेऽभिमतत्वात् । अथामदादिजानं स्वविषयकम्, प्रत्यक्षत्वात्, योगिप्रत्यक्षवत्, योगितत्प्रत्यक्षतत्वप्रकाशवादौनामुभयवादिमिद्धत्वात्, चैत्रजानं वा तथा जानत्वात् भवतामौश्वरज्ञानवदस्माकं मैत्रज्ञानवत्, उभय सिद्धम्य दृष्टान्त(वत्त्व)स्य(rs) तन्त्रत्वादिति चेन्न । अप्रयोजकत्वात्, इन्द्रियप्रत्यात्तिमन्तरेण प्रत्यक्षासम्भवात्, स्वत्वस्याननुगतत्वाञ्चेत्यादि । न चेत्यादि । अत्र खसम्वेदने घटं जानामौत्यादिकमध्यक्षं खसम्वेदनं विनाऽनुपपद्यमानं प्रमाणम् । यदि हि नयनादिसन्निकर्षादत्पद्यमानं घट जानामौत्याद्याकारं घटज्ञानं घटज्ञानान्तराग्राहक स्वात्मानं न टहौयान्न ग्रहीयादेवात्मनो घटज्ञानवत्त्वमिति । घटज्ञानं जानामौति प्रत्यक्षमित्यर्थ इत्यपरे । मन्दिग्धेत । घटज्ञान
(१) कुण्डलितोग्रयः १ पुस्तके नास्ति ।
For Private and Personal Use Only
Page #698
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः
६८१
तज्ज्ञानयोरभेदस्यामिद्धत्वादित्यर्थः । शङ्कते । अप्रत्यक्षेति । अनवस्था(ना)दिना परेणावेद्याया वित्तेः स्वतोप्यवेद्यत्वेऽवेद्यत्वमेव म्यादित्यर्थः । नैवम् । न मन्दिग्धभेदत्वम् ॥
उपलम्भापरपर्यायाया दृष्टेः सिद्धिनिष्पत्तिर्वा स्यात प्रतीतिर्वा । आोऽनागतोपलम्भवेदनप्रसङ्गः, अनुपलब्धस्यानिष्यत्तेः। न चाविद्यमानेनाविद्यमानस्यो पलम्भ इति स्वसम्वित्तावसम्वित्तिरेवेति । ___ शङ्कटौ । उपलम्भेति । अर्थदृष्टिरथोपलम्भस्तस्य यदि निष्पत्तिरेव तपस्नब्धौ मत्यां स्थात्, तथा चानागतवेदन प्रमङ्गः कुत इत्यपेक्षायामाह। अनुपलब्धस्येति । त्वया तथाभ्युपगमात् । नन्वनागनमेव ज्ञानं जातं मदुत्पद्यतां को दोष दत्यत आह । न चेति । अनागतस्यापि वेदनं वेदने मत्येवोत्पद्ये तेत्येवं तत्तदपौति किमपि वेदनं न विद्यते त्यर्थः ॥
भगौ • टौ । ननु घटादेरिवानागतस्याप्युपलम्भस्य वेदनं स्यादित्यत आह । न चेति । अनागतो य उपलम्भः म प्रागमन कथमात्मानमुपलभेतेत्यर्थः ॥
रघु० टी० । अस्त्वनागतस्यैव जानस्य वेदनमिति चेत्, कि जानान्तरेण तेनैव वा। आद्येऽनवस्या, अज्ञातम्यानुत्पत्तेः
(१) वेदन मिति अखसम्बित्ताविति १ पु० पा० ।
85
For Private and Personal Use Only
Page #699
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
आत्मतत्त्वविवेके सटीके
द्वितीये त्वाह। न चाविद्यमानेन खेनाविद्यमानस्य खस्य सम्वेदनमिति ॥
द्वितीये तु सिद्धसाधनम्, न ह्यनुपलब्ध उपलब्धो भवति। न चैवं सत्यर्थोपि नोपलभ्येत, न ापरलम्भप्रतीतिरर्थवेदनमपि तूपलम्भनिष्पत्तिः। उपलम्मादृष्टावपलम्भनिष्यत्तिरित्येव व्यवहारः कुत इति चेत्, मा भूत्, न व्यवहारादेव निष्पन्नस्य वस्तुनो निवृत्तिः। तथा च तन्निबन्धनोऽर्थव्यवहारो दुर्वार एव(१) । न चानवस्था, अवश्यवेद्यत्वानभ्युपगमात्, निश्चयवत्, अन्यथा त्वनिश्चितनिश्चयस्यार्थनिश्चयोपि न सिद्धयेत्, न चासौ स्वात्मन्यपि निश्चय इति। तदिदं वधूमाषमापनत्तान्तमनुहरति ।
शङ्क• टौ. । उपलम्भेति । यावदपलम्भो न प्रतीयते तावदुपलम्भप्रतीतिर्न भवतीति मयाप्यभ्युपगम्यत इत्याह । द्वितीये विति । ननु चोपलचैवोपलब्धिरर्थदृष्टिरिति च त्वयाप्यभ्यपगम्यते तदा भिद्धं स्वप्रकाशत्वमित्यत आह । न चैवमिति । अनुपलब्धाऽप्युपलब्धिरर्थदृष्टिर्भवत्येवेत्याह । न हौति । नन्चनुपलब्धावर्थदृष्टिरपि कथं व्यवतियतामित्याह । उपस्तम्भेति । निष्पन्नार्थदृष्टिाता मती व्यवहरिष्यत इति को दोष इत्याह । न हौति । अर्थदृष्टावज्ञातायामर्थव्यवहारोप्येवं मति न स्यादि
(१) इति इति २ पु. पा० ।
-
-
-
-
-
For Private and Personal Use Only
Page #700
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
त्याह। तथा चेति । स्वरूपमतो ज्ञानादेवार्थव्यवहारमिद्धेरित्यर्थः । न च ज्ञातमेव ज्ञानमर्थव्यवहारक्षममिति वाच्यम् । प्रमाणाभावात् । भावे वा ईश्वरज्ञानेनैवान्यथामिद्वेरिति भावः । ननूतं परेण परवेदनेऽनवस्थत्यत आह । तथा चेति । स्वरूपमतो न चेति । ननु संयुक्रममवायप्रत्यासत्तेः मत्त्वात् कथं नावग्यवेद्यत्वमिति चेन। सुखादिमामय्या बनवत्या प्रतिबन्धात् । अन्यथा सुखाद्यनुभवो न स्यात् । (१चरम जानमनुतमेवोत्पद्यते विशेषगुणत्वे नैवोद्भवानुभवकल्पनादिति भावः । निश्चयवदिति । विशेषदर्शनानन्तरं यो निश्चयो जायते म निश्चयत्वेनापि न स्वयं ग्टह्यते, व प्रकाशत्वेपि तत्राभामर्थ्यात्, तथा च निश्चयत्वेनाग्टह्यमाणो निश्चयोऽर्थनिश्चयों न म्यादित्यर्थः। यदि च स्वधर्मतया निश्श्यत्वं ग्रहोयात्तदाऽप्रामाण्यमपि ग्रहोयादि त्यतात्वादिति भावः ।
केचित्त स्वप्रकाशत्ववदिति व्याचक्षते, न हि स्वप्रकाशखानमितिरप्यात्मनः स्वप्रकाशत्वं ग्रहाति, तथा च तत्राप्यनवस्था तुल्येत्यर्थमाहु: । तच्चिन्यम् । प्रकृतासंस्पर्शात् । अन्यथा त्वनिश्चितनिश्चयम्ये त्याद्यसम्बद्धं स्यात् । तथा च निश्चयत्वमवधारणात्मकत्वं परव्यवच्छेदमुखेन जायमानत्वं तम् न स्वप्रकाशगम्यमित्येवार्थः । तदिदमिति । माषमापनव्याकुला वधूः स्वगृह्यमम्बरणं यथा न करोति तथा त्वयापि स्वदोषो न ममाहित इत्यर्थः ॥
(१) नन्वसंज्ञानमिति ३ पु० पा० ।
For Private and Personal Use Only
Page #701
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८४
आत्मतत्त्वविवेके सटौके
__ भगौ० टौ । ननु यापलम्भो नोपलभ्येत तदाऽर्थोपलम्भस्याप्यभावः स्यात् । न च स्वप्रकाशतया तदेव तत्र मानमित्यत पाह। न चैवमिति । ग्राह्यज्ञानभित्रस्य ग्राहक ज्ञानस्यामत्त्वात् कथं पूर्वप्रत्यक्षमित्यर्थः । उपलम्भादृष्टाविति । निष्पद्यमानाज्ञाने निष्पत्तेरज्ञानादित्यर्थः । मा भूदिति । ज्ञानस्याव्यवहारेपि खरूपमतो ज्ञानादेवार्थस्य व्यवहारो भविष्यतीत्यर्थः । वस्तुतस्तत्र खज्ञानाभावेपीश्वरज्ञानमत्येवेति भावः। अवश्यवेद्येति । ननु संयुक्तसमवायेन मनोवेद्यत्वादपेक्षणौ यान्तराभावाच्चोत्यन्नैव कुतो नावश्यवेद्या स्यात् । मैवम् । सुखादितइयादिमामय्या प्रतिबन्धात् विषयान्तरमञ्चारदर्शनेन तस्या बलवत्त्वात् । ज्ञानेपि विशेषगुणात्वेनोद्भवत्वमिति तदभावाद्वा । अन्यथा स्वप्रकाशत्वानुमितेरपि स्वप्रकाशवमनुमित्यन्तरगम्यमिति स्वप्रकाशत्वानुमिति-- परम्परयाऽनवस्था तवापि स्यात् । अथ या वित्तिर्न मानान्तरवेद्या मा प्रमाणाभावादसतौति तदधौनमत्त्वस्य विषयपर्यन्तस्थामत्त्वं स्यात् । न। कामाञ्चिद्धौनां स्मरणादिना लिङ्गेन विशेषतः कामाञ्चित्तु ज्ञानत्वेन सामान्यलक्षणया प्रत्यासत्या ज्ञानात् प्रमेयमित्यादिवेदने च भानाचेति भावः ॥
रघु० टी० । न चैवम् । न चोपलम्भस्यानुपलम्भे परेणेत्यादिनाऽऽपादितमनवस्थानं निरस्यति । न चेति । अवश्येति । वित्ति: लौकिकः साक्षात्कारः । मत्यपौन्द्रियमन्निकर्षादौ ज्ञानस्य कस्यचिदग्रहणं विषयान्तरसञ्चारादिना प्रतिरोधाद्रपादिवदनु
For Private and Personal Use Only
Page #702
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
६८५
इतत्वाद्वेति । निश्चयवदिति । यथा संशयव्यावृत्तेन निश्वयत्वे - नानिश्चितोपि निश्चयो निश्चयकार्यं करोति ताद्रूष्यस्य यदा कादाचित्कज्ञानान्तरमिद्भूतया वास्तवत्वात्, तथोपलम्भोपि तथात्वेनाग्टहौतः स्वकार्यं कुर्यादेवेत्यर्थः । स्वात्मनि निश्चयत्वविशिष्टे स्वस्मिन् ॥
च्चिदादिवदिति तु दृष्टान्तमाचेण नास्मदवधानम् । ज्ञानं न ज्ञानान्तरकर्म, तज्जातीयक्रियात्वात्, या यज्जातीया क्रिया नासौ तत्क्रियाकर्म, यथा च्छिदा च्छिदान्तरस्येति तु न्यायविप्लवः । छिदावत् सर्वथा सजातीयाकर्मत्वे साध्ये बाधितविषयत्वात्, पुरुषान्तरज्ञानस्य च पुरुषान्तरज्ञानवेद्यत्वात्, स्वयमपि स्मृत्यादिगोचरत्वाच्च । स्वकर्मत्वे साध्ये दृष्टान्तस्य साध्यविकलता हेतोर्विरुद्धत्वादिति ।
शङ्क० टी० । दृष्टान्तमात्र इति । हेतुविनाकृतस्य तस्यातन्त्रत्वादित्यर्थः । हेतु पहत ( ( ) माशङ्क्य निराचष्टे । ज्ञानमिति । अत्र बाधमाह । न्यायविशव इति । तदेव स्फुटयति । सर्वथेति । सजातीयाकर्मत्वं मजातौयाविषयत्वम् । पूर्वकमपि कर्मपदं विषयपरम् । ननु तज्ज्ञानं तज्ज्ञानविषयः, क्रियात्वात् श्राह । स्व कर्मत्व
च्चिदावदित्यनुमानं
स्यादित्यत
(१) हेतूपक्रममाशङ्केति २ पु० पा०
For Private and Personal Use Only
Page #703
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
इति । विरुद्धत्वादिति । सर्वत्र क्रियात्वस्य स्वाविषयत्वेनैव दृष्टत्वा दित्य र्थः ।।
भगो• टौ. । न चासाविति । खविषयत्वेपि न स्व प्रकाशतेत्यर्थः । दृष्टान्तेति । मात्रपदेन हेत्वभाव उनः । न चोकतर्कविपर्ययानुमानात्त सिद्धिरित्याह। ज्ञानमिति । ननु वर्तमानं स्वज्ञानं पक्षौ कृत्यानुमानं स्यादित्यत आह । स्वकर्मत्व इति । अन्ये वानुमानस्य जानान्तराकर्मत्वे व्याघातश्चेति भावः ।
रघु • टौ• । या यन्नातीयेति । क्रिया न सजातीयक्रियाकर्मत्यर्थः । माजात्यं च भेदगर्भमतो न स्वप्रकाशत्वविरोधः । न्यायेति । (ज्ञाने ज्ञानान्तरकर्मत्वाभावज्ञानस्य जानान्तरस्य विषयताया अवर्जनौयत्वात्) ज्ञानान्तरकर्मत्वाभावस्थानुमितिः खात्मन्येव तं रक्षाति ज्ञानान्तरे वा। श्राद्ये कुतो घटादिजानानां पराप्रकाश्यत्वमिद्धिः। द्वितीये तु परप्रकाश्यत्वमप्रत्यहमिति भावः । अन्यदाह । छिदावदिति। पथ व्यवहारम्य व्यवहर्त्तव्यज्ञानमाध्यवायवहारानुरोधात्तदेव ज्ञानं तद्विषयकं कल्प्यते, ज्ञानान्तरकल्पने गौरवात्, तदेव च जानामौत्याद्याकारम्. तच्च बाह्ये यथायथं प्रत्यक्षादिरूपमात्मनि स्वात्मनि च प्रत्यक्षमेव प्रथास्तु मनोयोगजन्यवादात्म नि तत् प्रत्यक्षं, स्वात्मनि तु कथम् । मनःसंयुकात्मसमवायेन जन्यत्वादिति चेन्न । ममवेतनिरपेक्षम्य प्रत्यामत्तित्वेऽतौतानागतज्ञानग्रहण प्रमङ्गादिति चेत् । तद्विषयत्वे
For Private and Personal Use Only
Page #704
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः !
६८७
जानानपेक्षत्वात्, यद्विषयत्वे यज्ज्ञानं ज्ञानानपेक्षं तमः तत्रैव साक्षात्त्वात् । द्वित्वादिप्रत्यक्षं च धर्मोन्द्रियमन्निकर्षादिजन्य तद्वेतोरेव तदस्विति न्यायात् । स्वविषयत्वं च ज्ञानस्य ज्ञानत्त्वमिव स्वाभाविकमुत्पादकमामग्रौनियम्य, तत्तद्विषयत्वं तु न तवानुगतकारणनियम्यम्, अस्माकं तु सम्भवेदपि, एकशक्तिमत्त्वेन हेतुत्वोपगमादिति ।
अत्राहुः । प्रत्यक्षात्वं हि न ज्ञानान पेक्षविषयताशालित्वम्, तदप्रतिसन्धानेपि माक्षात्करोमौति प्रत्ययात्, परं तु जातिः, जन्ये च ज्ञाने तन्नियामकमिन्द्रियसत्रिकर्षजन्यत्वमेव, जातेश्च नांशिकत्वमतो नानुमित्यादेरात्मनि खात्मनि च प्रत्यक्षत्वम् । अत एव प्रत्यभिज्ञापि न ग्रहणम्मरणात्मिकेति ।
नापि स्वग्राहकेण, विवेचनानुपपत्तेः। न हि प्रमाणग्रहणं यथार्थत्वैकनियतम्, अप्रमाणेपि प्रमाणाभिमानात्। अन्यथा विपर्ययज्ञानादप्रवृत्तिप्रसङ्गाच्च ।
शाङ्क० टी०। ननु जडत्वेन घटादौनां स्वव्यवहाराजनकत्वेपि ज्ञानं स्वयमेव खव्यवहारजनकमस्तु, स्वस्मिन् मति स्वव्यवहारादमति तु तदभावात्, स्वव्यवहारजनकत्वमेव स्वविषयकत्वं पारिभाषिकमिति चेन्न । व्यवहारस्य व्यवहर्त्तव्यगोचरज्ञानजन्यत्वनियमात्, तच्च स्व विषयतायां स्वभिन्नज्ञान विषयतायां वा मत्यामेव, तत्र स्वजनकेन्द्रियप्रत्यासत्यनधिकरणात्वादेव न स्वविषयत्व
For Private and Personal Use Only
Page #705
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
आत्मतत्त्वविवेके सटीके
मतो ज्ञानान्तरविषयतयैव तस्य व्यवहर्त्तव्यत्वोपपत्तेः। स्व ग्राहकेण बेति द्वितीय पक्षं दूषयति। नापौति। स्वग्राहकेणानुव्यवमायेन प्राकव्यलिङ्गेन देत्यर्थः । विवेचनेति । अप्रामाण्यव्यावृत्तप्रामाण्यग्रहानुपपरित्यर्थः । अप्रामाण्य शङ्काकलङ्काभावो वा विवेचनम् तथा च प्राकट्येन लिङ्गेनानुव्यवसायेन वा जायमानं निष्कम्पप्रवृत्तिजनकं न स्यादित्यर्थः । ननु प्रामाण्योपहितजानग्रहः प्रमाणमेव, तथा च कथं न ममाश्वाम इत्यत पाह। न हौति । ग्टहीतप्रामाण्यमेव ज्ञानं प्रवर्तकमित्यभिप्रेत्याह । अन्यथेति ॥
भगौ० टौ० । ननु वर्त्तमानं खजानं न मानसम्, किन्त स्वयमेव स्वव्यवहारजनकम, स्वस्मिन सत्येव स्व व्यवहारात्, न तु जानान्तरमपेक्षते, तदन्वयव्यतिरेकानुविधानात्, ज्ञानान्तराभावदशायां स्वभावादेव स्वव्यवहाराभावात्, खत एव स्वव्यवहारोपपत्तौ ज्ञानान्तरकन्यने गौरवाच्च, इच्छादिव्यवहारे ज्ञानान्तरापेक्षाऽस्तु, व्यवहारस्य ज्ञानजन्यत्वात् । न च ज्ञानमाचं न ज्ञानव्यवहार हेतुरपि तु व्यवहर्त्तव्यविषयमिति ज्ञानव्यवहारोपि तद्विषयकज्ञानान्तरादिति वाच्यम् । स्वस्यैव स्वविषयकत्वात्, यड्यवहारानुकूल शक्रियुक्तं यज्ञानं तस्यैव तद्विषयकत्वात् । न । व्यवहर्त्तव्यभिन्नजानत्वेन व्यवहार हेतुत्वं, गौरवादिति । ___ मैवम् । स्वजनकेन्द्रियप्रत्यासत्यनाश्रयत्वेन स्वस्थ खानाश्रयात्, विषयत्वनियामकस्यन्द्रियमनिकर्षादेरभावे स्वविषयत्वानुपपत्तेः, कारण विना कार्यानुत्पादात्, प्रत्यक्षाजन्यस्य प्रत्यक्षविषयत्वा
For Private and Personal Use Only
Page #706
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थमङ्गवादः।
६६
नुपपत्तेः, आत्मधर्मप्रत्यासत्यनाश्रये प्रत्यक्षविषयताया जनकत्वव्याप्तत्वात् । ज्ञानस्य प्रत्यक्षत्वेनेन्द्रियमनिमश्रियत्वात्, ततश्च स्वानमन्त्, नसावादपदमिन्द्रियजन्यं ज्ञान लेतज्ज्ञान विषयः, चत जन केन्द्रिय प्रत्यासत्यनाश्रयावाटेलदजलकाकाहा, इसनिकृष्टवत, जानं प्रमेयमिति व्या विज्ञान ज्ञानत्वसामान्यपत्यामत्या खतिषयमौश्वरज्ञान यह कत्वात् सर्वविषयमिति स्वप्रका गमो वेति मसपः ।
दत्र ग्राहकेण ज्ञानतानुपपत्त्या ज्ञानकल्ला नेत्यर्थः । विवेचनम् अप्रमाव्याहत्तज्ञानं प्रामाण्यज्ञानमिति यावत्, तम्य विशेषदानजन्य जानत्वात् । ननु जानकल्प केन प्रमात्वनैव ज्ञानस्य ग्रहणं विशेषदोन स्यादित्यत आह । न हौति । वस्तुतो ज्ञानमात्रलिङ्गम्य जाततादेः प्रामाण्यव्यभिचारान्न ततस्तवहः । न च प्रमाहितज्ञातताविशेषात्, तम्य प्रथमं दुनिरूपत्वात्, अन्यथाप्रमाहितज्ञातताविशेषादप्रामाण्यस्यापि खतो ग्रहापत्तेरिति भावः ॥
रघु० टी०। विवेचनेति। प्रमाणमेवेत्यवधारणात्मनो विवेचनस्य विना विशेषदर्शनमनुत्पत्तेः। अथ प्रामाण्यग्रहविषयत्वरूपविशेषदर्शनात्तद्भविष्यतीत्यत आह । न हौति । अन्यथेति । यद्यप्रमायां न प्रामाण्यग्रहस्तदा प्रामाण्यमंशय व प्रामाण्यनिश्चयेऽपि भ्रमानिष्कम्पा प्रवृत्तिर्न स्यात्, प्रामाण्यग्रहे। भ्रमासंस्पर्शादित्यर्थः ॥
87
For Private and Personal Use Only
Page #707
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६०
आत्मतत्त्वविवेके सटौके
ततो यदि प्रामाण्यमापाततः स्फुरेदपि, तथापि नियमहेतोरभावात् प्रमाणमेवेदमिति निश्चयः कुतः, स च मृग्यते, पारलौकिकव्यवहाराङ्गत्वात्।। शङ्कानिवर्त्तनेन तदप्रत्यहं निश्चितमेवेति चेत्, तन्निवृत्तिरेव कुतः। प्रमाणान्तरादिति चेत्, तदपि निश्चयफलमन्यथा वेति । अन्यथात्वे न शङ्काविच्छेदो निश्चयसाध्यत्वात्तस्य । निश्चयफलत्वे तु यो मृग्यते नासौ स्वत इति ।
शङ्क० टौ । दोषं स्पष्टयति । तत इति । ननु सन्देहादपि प्रवृत्तः किं प्रामाण्य मिश्चयेनेत्यत आह । पारलौकिकेति । ऐहिकी प्रवृत्तिरस्तु यथा तथा, पारलौकिकी तु प्रवृत्तिवित्तव्ययायासफला प्रामाण्यनिश्चयं विना न स्यादेवेत्यर्थः । ननु स्वग्राहकादेव प्रामाण्यग्रहोऽप्रामाण्य शङ्का तु कुतश्चित्रिवय॑तौत्याह । शङ्केति । तदपौति । शङ्का निवर्तकं प्रमाणमित्यर्थः । अन्यथात्वे अनिश्चयफलत्वे । निश्चयफलव इति । येन प्रमाणेन शङ्कापरिभवक्षमः प्रामाण्य निश्चयो जननौयो म तदनुव्यवमायरूपं प्राकट्य लिङ्गरूपं वेत्यर्थः ॥
भगौ० टी० । म चेति । यद्यपि प्रवृत्तिमात्रे प्रामाण्य ग्रहो नाङ्गम्, तथापि बहुव्ययायाममाध्यनिष्कम्पप्रवृत्तौ तथेति भावः । ननु ग्राहकमामय्या तत्प्रामाण्यनिश्चयेपि अप्रामाण्यशङ्का
(१) इत्वाच्च इति २ पु० पा०
For Private and Personal Use Only
Page #708
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६६१
निवृत्तिमात्र विशेषदर्शनेन क्रियत इत्याह । शङ्केति । निश्चितमेव प्रामाण्यं शङ्कानिवर्त्तनेनाप्रत्यहं निष्कम्पप्रवृत्तिजनक क्रियत इति योजना । अन्यथात्व इति । तथाभूतस्य प्रमाणत्वमित्यपि मन्तव्यम् । निश्वयेति । अमौ प्रामाण्यनिश्चयः । यदि ज्ञानग्राहकेणैव प्रामाण्य यहस्तदा निश्चिते नाप्रामाण्यशङ्का, अतस्तदनुरोधादन्यदेव प्रामाण्यग्राहकमेषितव्यमित्यर्थः ॥
रघु० टौ. । स्फरेदपौत्यपिना स्वाभिप्रेतं पारमार्थिकमस्फरणं सूचितम् । शङ्केत्यादि । तत् प्रामाण्यम् । विपरीतकोटिशाशून्यं प्रामाण्य ज्ञानमेव तनिश्चय इत्यर्थः । निश्चयफल प्रामाण्यनिश्चयस्य जनकम् । अन्यथा तस्याजनकम् । असो प्रामाण्यनिश्चयः ।
स्फरणमात्रमपि तावदस्तु स्वत इति चेत्, किं तेन। न चैतदपि, अननुसंहितोपाधेरुपहितप्रत्ययायोगात् । न च विषयोपधानमात्र प्रामाण्यम्, तदाभाससाधारण्यात् । अपि त्वनुभवस्य सतो भूतार्थानुसन्धानम् । न चार्थानुसन्धानेपि तस्य भूतत्वमनुसन्धीयते, आरोपितत्वव्यावर्त्तकविशेषणाननुसन्धानात्। अननुसंहितस्य चारोपसाधारण्यात् । क्वचिद्दिशेषोप्यनुसन्धौयत इति चेत्, न कापि प्राथमिकेन । अन्यथाइनभ्यासदशायां तचापि संशयो न स्यात् । अभ्यास
For Private and Personal Use Only
Page #709
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६२
आत्मतत्त्वविवेके सटौके
दशोत्पन्ने तु अनुसन्धानं व्याप्तिग्रहजनितसंस्कारसमुद्भवस्मरणबलेन भवत् प्रमाणान्तरशरीर एव प्रविशतौति परत एवावशिष्यते।
शङ्क० टौ । ताभ्यां प्रामाण्यम्फुरणं नाव स्तोत्यतः खतस्त्वं सिद्धमेवेत्याह । स्फरणमात्रमिति । ततो निष्कम्या प्रवृत्तिश्चेन भवति तदा किं तेन प्रामाण्य न्फरणेने त्याह । कि तेनेति । ननु तथापि त्वदभिमतं परतस्त्वं भग्नमेवेत्यत आह । न चेति । विशेश्यावृत्त्यप्रकारत्वात्मकस्य स्वप्रामाण्यस्य नत्रास्फरणादित्यर्थः । प्रामाण्यघटकोपाध्यननुमन्धाने प्रामाण्योपहितप्रत्यया मम्भवादित्यर्थः । ननु घटविषयत्वमेव घटज्ञानस्य प्रामाण्यम्, तच्च ज्ञानग्राहकग्रा ह्यमेवेत्यत आह । न चेति । घटझमेपि घटविषयकत्वसम्भवादित्यर्थः । तर्हि किं तत् प्रामाण्ट यत् स्वतो ग्रहौतमशक्य मित्यत प्राह । अपि विति । यथार्थानुभवत्वमित्यर्थः । यथार्थत्वञ्च विषयताममानाधिकरणप्रकारावच्छिन्नत्वं विषयताव्यधिकरणाप्रकारानवच्छिन्नत्वं वेत्यर्थः । तर्हि तदेव स्वतो निश्चीयतामत शाह । न चेति । अर्थविषयकत्वग्रहेपि तत्त्वस्य ग्रहौतमशक्य चादित्यर्थः । श्रारोपितत्वव्यावर्त्तक विशेषणं विशेष्यावृत्त्यप्रकारकवादि। तदननुसन्धानञ्च पूर्व तदनुपस्थितत्वेनेत्याह। पारोपितेति। अननुमंहितस्येति। तद्विषयकत्व - मात्रस्येत्यर्थः । क्वचिदिति । घट एवायमितीतरव्यवच्छेदमुखेन जायमानज्ञान इत्यर्थः । प्राथमिकेनेति । प्रथम ज्ञानग्राहिणा
For Private and Personal Use Only
Page #710
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
६६३
अनुव्यवमायेन ज्ञाततालिङ्गकानुमानेन वेत्यर्थः । कथं नेत्यत पारन । अन्यथेति । अयं वहिरेवेत्यपरिचितवहेरपि शब्दादिना जाधमाने जाने प्रामाण्यस्य स्वयं ग्रहणापत्तेः, तथा च प्रामाण्याप्रामाण्यकोटिकः संभयो न स्यादित्यर्थः । ननु क्वचिदित्यभ्यासर प्रापत्रमेव ज्ञानं ब्रमः, तच्च स्वतो ग्टह्यताम्, न हि तत्रापि
योऽस्तौत्यत आह । अभ्यामदशति । तत्रापि तज्जातीयत्वे न लिङ्गेनैव प्रामाण्यं ग्टह्यते । तथाहि । अयं पृथिवौत्वेनानुभवः पृथिवौत्ववति पृथिवीत्वप्रकारकः, गन्धरदिशेय्यक पृथिवौत्वप्रकारक निश्चयत्वात् पूर्वपृथिवौत्वप्रकारकनिश्चयवत् । एवमयं शरौरवेनानुभवः शरीरत्ववत्येव गरीरत्व प्रकारकः, करचरणादिमधिपोथ्यकशरोरत्वप्रकारकानुभवत्वादित्यााह्यम्। तज्जातीयत्वं लक्षण वद्विशेष्यकलक्ष्यज्ञानत्वं द्रष्टव्यम् । व्याप्नोति । यो गन्धवद्विशेष्यकः पृथिवौत्वप्रकारकानुभवः स पृथिवौत्ववत्यव पृथिवौत्वप्रकारक इत्यादिप्रकारेण यड्याप्तिग्रहणं तज्जनितो यः संम्कारस्तत्प्रभवं यस्मरणमित्यर्थः । प्रमाणान्तरमनुमानम्, तत्रैवान्तर्भवतीत्यर्थः ॥
भगौ • टो० । ननु क्वचिदने संशयाभावात् पूर्व प्रामाण्यनिश्चयो भवत्येव, मायालिङ्गिनि मति झटिति परिव्राजकबुद्धिवदित्याह । स्फुरणामात्रमपौति । तादृशस्य प्रामाण्यग्रहस्य विशेषदर्शनाजन्यम्या प्रमाणसाधारणतया न निष्कम्पप्रवृत्त्यङ्गत्वमित्याह । किं तेनेति । विशेव्यावृत्त्यप्रकारकत्वं न ज्ञानमात्रग्राहिणा ग्रहोतं
For Private and Personal Use Only
Page #711
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
६६४
आत्मतत्त्वविवेके सटीक
शक्यमित्याह । श्रननुसंहितेति । विशेषो विशेष्यावृत्त्यप्रकारकत्वम् । श्रननुसंहितस्येति । तद्विषयज्ञानत्वमात्रस्य चेत्यर्थः । कचिदिति । करतलज्ञानादावभ्यासदशापन्न इत्यर्थः । प्राथमिकेन ज्ञानग्राहकेणेत्यर्थः । अन्य 1 यद्यनभ्यासद शापचधर्म्येव न
गृहीतः कुतः संशयः, धर्मिज्ञानस्य तद्धेतुत्वात्, तहेतुतामाण्यस्यापि निश्चयादिति कुतः संशयः । श्रभ्यासेति । झटिति लिङ्गानुसन्धानप्रभवत्वेनाप्युपपद्यमानं न स्वतस्त्वमाचिपतौत्यर्थः । परत एवेति ।
www.kobatirth.org
"
न
Acharya Shri Kailassagarsuri Gyanmandir
स्वम्याप्यन्या
ननु स्वग्राह्यत्वेपि कदाचित् परग्राह्यत्वात् पेचया परत्वात् भट्टमते परग्राह्यत्वाच्च सिद्धमाधनम् । न च ग्राह्यप्रामाण्यापेक्षया परत्वं प्रामाण्यग्राहकस्यापि ग्राह्यप्रामाण्यतया तदपेक्षया परत्वाभावात् श्रग्राह्यप्रामाण्यापेक्षया परत्वे ग्राह्यप्रामाण्यस्याप्रामाण्योपपत्तेः । किञ्च प्रामाण्य परतो ज्ञायते, अनभ्यासदशायां सांशयिकत्वादित्यनुमानमनैकान्तिकं, जाने निश्चितेऽपि प्रामाण्यसंशया हितसंशयविषयत्वात् । न च ज्ञानधर्मत्वेन हेतुविशेषणीयः, तथा सति यत्र ज्ञानविषयप्रामाण्यमन्देहे निश्चितस्यापि ज्ञानधर्मस्य संशयितत्वं तत्रानैकान्तिकम्, अनभ्यासदशायामिति विशेषणमभिद्धिवारकत्वाद्यर्थम् ।
मैवम् । अनभ्यासद्शापन्नज्ञानप्रामाण्यं न स्वाश्रयग्राह्यम्, स्वाश्रये मत्यपि तदुत्तरतृतीयचणवर्त्तिसंशय विषयत्वात् श्रप्रामाण्य
संशयाजन्यसंशयविषयत्वाद्वा,
श्रप्रामाण्यवत्, अर्थे निश्चितेऽपि
न वा प्रामाण्यसंशयं
निश्चयानन्तरनृतौयचणेऽर्थसंशयो
For Private and Personal Use Only
Page #712
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६६५
विने ति न व्यभिचार इत्यर्थात्। न च स्वपदम्य प्रामाण्यमात्रपरत्वात्तदयाह्यत्वे बाधः, स्वपदस्य सम्बन्धिमब्दत्वेन समभिव्याहतपरत्वात्, अन्यथा परस्थापि स्वत्वात् स्वस्यापि परत्वात् स्वतः परतो वेति संशयो न स्यात् । विस्तरस्त्वन्यत्र ॥
रघ. टी. । किं तेनेति । विना विपरीतशङ्कानिरामं प्रामाण्यज्ञानमात्रस्य निष्कम्पप्रवृत्त्यक्षमत्वा दित्यर्थः। घटो जात इति प्रत्यक्षं न ज्ञानस्य वैशिष्ट्यमवगाहते, नयनादेरात्मगुणाग्राहकत्वात्, मनसश्च बहिरस्वातन्त्र्यान्, अतीन्द्रियत्वाच्च ज्ञानस्य, परन्त्वतिरिक्ताया एव जाततायाः, सा च विशेषणप्रकारिका विशेष्यवृत्तिरयं घटत्वेन जात इत्यनुभवात् । जन्यते च समानप्रकारकेण स्वाश्रयविप्रोग्यकेण ज्ञानेन। तया चानुमौयमाने ज्ञाने १ प्रमात्वमेव मिद्ध्यति । तथा हि। दयं ज्ञातता घटवियोव्यकघटत्वप्रकारकजानजन्या, घटनिष्ठ घटत्व प्रकारक जाततात्वात्, या यनिष्ठा यत्पकारिका जातता मा तद्विशव्यकतत्प्रकारकज्ञानजन्या, यथा पटनिष्ठा पटत्वप्रकारिका ज्ञातता पटविशेष्यकपटत्व प्रकारकजानजन्येति सामान्यतो, विशोषतो वा यथा घटान्तरे घटत्वप्रका रिका ज्ञातते ति, अवगाहते चेन्द्रियमन्निकर्षादिवशात् प्राथमिक मित्र ज्ञाततावगाह्यपि प्रत्यक्षं धर्मिणो विशेषणवत्ताम् । अत एव चायं घटो घटत्वेन ज्ञात इत्यनुभवः । अत एव चाप्रमापि प्रमेत्येव
(१) ज्ञानं प्रमात्वेनेव सियति १ पु. पा० ।
For Private and Personal Use Only
Page #713
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६६
यात्मतत्त्वविवेक सटौके
ग्टह्यते दोषवशात् प्राथमिकस्येव चरमस्यापि प्रत्यक्षस्य धर्मिण्यमविशेषणवैशिट्यावगाहित्वेन लिङ्गभ्रमादिति भाट्टाः ।
तदसत् । अतिरिकायां ज्ञाततायां प्रमाणाभावात् । अयं मया ज्ञात इति कर्तुरिव क्रियाया अप्युनयबलेनैव भानसम्भवात्, अन्यथाख्यातिवादिनामुपनौतभानस्यावश्यकत्वात् । अत एवायमिष्ट इत्यादिरनुभवः। न च ज्ञानमतौन्द्रिय, मानाभावात्, घट मिच्छामौतिवटं जानामौति प्रत्यक्षस्य सर्वानुभवमिद्धत्वादित्यन्यत्र विस्तृतम्। सामान्यतो व्याप्तिश्च यत्तदर्थयोरनुगतयोरभावेनासम्भविनौ । विशेषतो व्याप्तिश्च सादिपदार्थप्रमायां दरवधारणेलि ।
अनुव्यवमायेन व्यवसाये रामाणे तदुपनौतं यथोपस्थितमेव विशेष्यं विशेष्यत्वेन विशेषणं च प्रकारत्वेन तत्र विशेषणोभूय भामते, उपस्थिते च विशिष्टे विशेषणपरित्यागे हेत्वभावात् । विशेष्यत्व प्रकारवयोश्च पूर्वानुपस्थितयोरेव प्रकारताया उभयवादिसिद्धत्वात् । अत एवेमं घटत्वेन पर्वतं वझिमत्त्वेन जानामौत्यादिकोऽनुभवी लोकानाम् । तथा च तद्ददेव घटं घटत्वेन जानामौत्यनुव्यवसायाहटविशेष्यकत्वावच्छिन्नं घटत्वप्रकारकत्वं प्रामाण्य तेन ग्रह्यत इति मिश्राः ।
अत्र वदन्ति । अनभ्यासदशायामनुव्यवसायानन्तरं प्रामाण्यसन्देहस्य सर्वानुभव मिद्धत्वादिना च प्रामाण्यसन्देहं निश्चिते सन्देहस्य सर्वथैवानुपपत्तेस्तद्धर्मविशिष्ट विशेष्यकत्वावच्छेदेन तत्प्रकारकत्वमनुव्यवसायेन न ग्टह्यत इत्येव (फलबन्लात्) कल्यते, अनन्यगतिकत्वात् । ग्राह्यते च विशेष्यतावच्छेदक विशिष्ट विशेष्य
For Private and Personal Use Only
Page #714
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
कत्वावच्छेदेन विशेषणप्रकारकत्वम् । तेनेमं घटत्वेन जानामौत्यनुभवो न विरुड्यते । प्रमुष्टतत्तांशकस्य च स्मरणस्य घटं स्मरामि घटत्वेन वा स्मरामौत्यादिकोनुभवो न तु घटं घटत्वेनेत्यादिकः, तविशेष्यकत्वतत्प्रकारकत्वयोरनुपस्थितयोः प्रकारत्वायोगात् सम्बन्धविधयैवानुव्यवसाये भानम्, तेन तत्प्रकारक: प्रामाण्यमन्द हो ज विरुद्ध्यते । कोटिदयस्मारकं च घटत्वज्ञानत्वादिमाधारणधर्मदर्शनमित्यपि केचित् ॥
तवायनवस्थति चेत , म तावदसौ दृष्टान्तवारिका, प्रागेव तन्निश्चयात् । फलहारिका तु स्यादपि, यदि प्रामागम बायनियमभ्य पेयते। अज्ञातप्रामाण्येन कथं परप्रामाण्यवेदनमिति चेत. यथा विषयसंवेदनम्। अस्तु तर्हि धमिलिङ्गदारिका, ताभ्यामनिश्चितान्यामननुमानात् तन्निश्चयस्य च प्रामाण्य.. निश्चयमन्तरेगानुपपत्तेः। न देताभावात्। यत्र हि लिङ्गजाने धर्मिज्ञाने वा तथ्यातथ्यभावेन दैतमुपलभ्यते तत्र तथ्यत्वानिश्चये लिङ्गमाभासशङ्काकान्ततया न निश्चीयते, यत्र तु तज्ज्ञानं तदेकनियतं तत्र तावतैव लिङ्गनिश्चयः, तदाभासशङ्कानुत्थानात्। एककोटिनियतो ह्यनुभवो निश्चयः। ज्ञानतधर्मग्राहिणि च ज्ञाने न देतमिति व्यवस्थितिरेव । प्रामाण्य
88
For Private and Personal Use Only
Page #715
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटौके
निश्चयस्तु तस्यापि परत एवेति न्यायसम्प्रदायः। इत एव विशेषात्ताहशस्य स्वत एवेति तात्पर्याचार्याः । ___शङ्क० टी० । तत्रापौति । तज्जातीयत्वेन लिङ्गेन प्रामाण्यग्रहेऽपौत्यर्थः । न तावदिति । दृष्टान्तीभूतं यत्प्राकनं पृथिवौत्वप्रकारकं ज्ञानं तस्यापौदानौमेव प्रामाण्य पाह्य मेवं तत्र तत्रापौत्यनवम्था तावन्न भवति, प्रागे व तत्प्रामाण्यग्रहादित्यर्थः । ननु तज्जातीयत्वादिना लिङ्गेन याऽनुमितिरिदानौमुत्पद्यते सापि ग्रहौतप्रामाण्या परप्रामाण्यं निश्चाययत्येव, मापि मापौति फलद्वारिकाऽनवस्था स्यादित्यत प्राह । फलद्वारिकेति । प्रामाण्य - स्थावण्य जेयत्वानभ्युपगमादेव नेथमनवम्थेत्यर्थः । यथेति । न हि ग्टहीतप्रामाण्यमेव ज्ञानमर्थनिश्चायकम्, तथा मति प्रथममर्थनिश्चयोपि न स्यादिति भावः । धर्मोति । पक्षजान लिङ्गज्ञानद्वारिकेत्यर्थः । अनवस्थामेव स्फोरयति । ताभ्यामिति । द्वैताभावादिति । प्रामाण्यानुमितौ धर्मि तावतानमेव, तद्विषयं च ज्ञानमनुव्यवसायरूपं, तत्र च देतं प्रामाण्याप्रामाण्योभयरूपत्वं तच नास्ति, अनुव्यवमायस्य प्रामाण्यैकनियतत्वात्तत्राप्रामाण्य
कानुदयान्न तत्रापि प्रामाण्यग्रहापेक्षेत्यर्थः । तहि धर्मिज्ञानं लिङ्गज्ञानं वा न क्वापि परीक्ष्येतेत्यत प्राह । यत्र होति । तदेकनियतम् प्रामाण्यकनियतम्। तावतैव अग्टहीतप्रामाण्यज्ञानमात्रेणैव। कुत एतदित्यत पाह। तदाभासे ति। द्वैताभावादिति साहव्याख्यानमुपसंहरति । एककोटौति । नन्वेवमनुव्यतमायप्रामाण्ये स्वतस्त्वं ममायातमित्यपसिद्धान्त इत्यत आह ।
For Private and Personal Use Only
Page #716
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६
प्रामाण्येति । यदि व्यसनितया तत्र प्रामाण्यमनुमीयते तदा तत्प्रामाण्यमनुमानादेव ग्टह्यते न्यायनये प्रामाण्यस्य नित्यानुमेयत्वादित्यर्थः । नन्वनुमानस्य निरस्तसमस्त विभ्रमाशङ्कस्य खत एव प्रामाण्य मिति कथं टौका, कथं वा तवापि तत्र तादृशमेव व्याख्यानमत प्राह । इत एवेति । तत्रापि स्वतः प्रामाण्यमप्रामाण्य शङ्कानास्पदत्वं टौकाकृत्तात्पर्यविषयो ममापि तदभिप्रायकमेव तत्र तथा व्याख्यानमित्यर्थः ॥
भगो० टौ । ननु यदि प्रामाण्य परतो ज्ञायेत तदा प्रामाण्यानुमितेरपि प्रामाण्यनिश्चयाथें तत्प्रामाण्यानुमानपारम्प र्यात् फल मुख्य नवस्था व्याप्तिपक्षलिङ्गज्ञाने स्व विषयनिश्चयार्थं प्रामाण्यानुमानपारम्पर्याच्च कारणमुखौ मा स्यादित्यत आह । अनवस्येति । तत्र व्याप्तिनिश्चये दृष्टान्तद्वारिकामनवस्थां निराकरोति । न तावदिति । व्याप्तिग्रहविषयदृष्टान्तज्ञानस्य पूर्वमेव दृष्टान्तान्तरेण निश्चितं प्रामाण्यमन्यथानुमितिरेव न स्यादेवं तत्र तत्रापौत्य नादितैव तत्र परिहार इत्यर्थः । फलद्वारिका तामपाकरोति । फलेति । फलं प्रामाण्यानुमितिः। अग्टहीतप्रामाण्यैव प्रामाण्यानु मितिः स्वविषयं प्रामाण्यं निश्चाययतीति न तत्प्रामाण्यानुमरणमित्यर्थः । अज्ञातेति । अन्यथा व्यवसायोप्यग्टहौतप्रामाण्य एव स्वविषयं निश्चाययति, किं विषयनिश्चयार्थ प्रामाण्यग्रहेणेति भावः । यथेति । यथा व्यवसायादग्टहीतप्रामाण्यादपि विषयनिश्चय इत्यर्थः । न बमो ज्ञानप्रामाण्या
For Private and Personal Use Only
Page #717
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७००
www.kobatirth.org
व्यात्मतत्त्वविवेके सोंके
Acharya Shri Kailassagarsuri Gyanmandir
देवार्थनिश्चयः, किन्तु यत्राप्रामाण्यशङ्का नास्ति करतलादिज्ञाने, तत्र तत एवार्थनिश्चये निष्कम्पप्रवृत्तिः यत्र तु प्रामाण्ये ज्ञानेऽप्रामाण्यङ्का तत्र तत्प्रामाण्यनिश्चयादेव प्रामाण्यनिश्चयः, एवं यावदप्रामाण्याशङ्कं प्रामाण्यानुमिति: । न चैवमनवस्था, चरमप्रामाण्यज्ञानस्य ज्ञानाभावे प्रमाण्यसंशयानवश्यम्भावादिति तु मारम् । पचादिमुख तामुत्थापयति । प्रस्त्विति । द्वैतेति । यत्र विशेषदर्शन ग्रन्थोपस्थितोऽप्रामाण्यशङ्काया प्रभावस्तत्र व्यवसायादेवार्थनिश्चयः, धर्मिज्ञाने साध्यव्याप्यतयाऽवष्टतज्ञाने च नाप्रामाण्य
त्यर्थः । ज्ञानेति । न ह्यजानन्नेव जानामीत्यनुव्यवस्यति, न वा माचात्कारि ज्ञानमनुमिनो मोत्यनुव्यवस्यतीत्यनुव्यवसाये शङ्काया श्रभावान्न तत्प्रामाण्यानुसरणमिति नानवस्येत्यर्थः । एवमप्रामाण्यशङ्काया श्रभावात्तत एव यद्यपि निष्कम्पा प्रवृत्तिस्तथापि प्रामाण्यं तचानुमानगम्यमेव, तस्य नित्यानुमेयत्वादित्यत श्राह । प्रामाण्येति । अनुमानस्य निरस्तसमस्त विभ्रमाशङ्कस्य स्वत एव प्रामाण्यमिति टीकाविरोधं परिहरति । दूत एवेति । धूमवति वह्निज्ञानत्वमनुमितेः प्रामाण्यनियतमनुव्यवसायेनोपनौतम् । स्वतो विशेषदर्शनान तत्राप्रामाण्यशङ्केति । प्रामाण्यशङ्काविरहार्थं निश्चित्य निष्कम्पः प्रवर्त्तत इत्यभिप्रायस्तस्येत्यर्थः ॥
प्रामाण्यनिश्चयादिवा
रघु० टौ० । प्रागेवेति । दृष्टान्ते च क्वचिदृष्टान्तान्तरेण क्वचिच्च प्रकारव्याप्यवद्विशेष्यत्वेनोपस्थिते जाने मनमेव प्रामाण्य
For Private and Personal Use Only
Page #718
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
७०१
परिच्छिद्यते । अप्रामाण्यमिव प्रकाराभाववयाप्यवदिशेलवेनोपस्थिते विज्ञान इति । यथेति । धर्मिणि विपरीतकोयनुलेखि विज्ञानं निश्चयः, न चाप्रामाण्यग्रहानाक्रान्तस्तत्कार्यमर्जयसि, कचिचामामाण्यशङ्कोत्मारकत्वेन प्रामाण्यनिश्चय उपयुज्यते, न तु तेन विना तस्य व विषयनिश्चयत्वमेवापैति, अन्यथा प्रामाण्य - निश्चयस्यापि तथात्वार्थ प्रामाण्य निश्चयानुसरणेऽनवस्थाप्रमङ्गादिति भावः। धर्मोति। धर्मों पक्षः ! प्रामाण्यनिश्चयमिति। अप्रामाण्यशाकाकलङ्कितत्वादिति भावः । शङ्कोत्पादासम्भवेन निराकुरुते । न द्वैतामावादिति । नतद्धर्मग्राहिणि च ज्ञान इति जागरसाक्षात्कारमधिकृत्य । नन्वेवमनुमानस्य निरम्तममस्तविभ्रमाशङ्कस्य स्वत एव प्रामाण्यमिति टौकाविरोध इत्यत श्राह । दूत एवेति । विशेषदर्शनग्रस्तत्वेनाप्रामाण्यशङ्कानुदयावत एवेति तत्तात्पर्यमित्यर्थः । विशेषश्च व्याप्यवति व्यापक ज्ञानत्वम्, तच्च लिङ्गोपहितलैङ्गिकभानादनुव्यवसायगम्यमिति ॥
माएर
त
-
स्यान्मतम् । एतदेव तु कथं निश्चयं यदेवम्भतमेककोटिनियतमेव यावता तचाप्यनवस्थितिरिति चेन्न । व्याप्तिज्ञानस्य साक्षादात्मन्यप्रवृत्तावपि सर्वोपसंहारेण यमुपाधिमादाय प्रवृत्तिस्तद्धर्मवत्त्वात् तज्जातीयत्वं हि तत्रोपाधिस्तच्च तचाप्यविशिष्टमनुव्यवसायत्वात् । न च सामान्यतो नियमनिश्चये तदालिङ्गिते विशेष दैतशङ्कावकाशः । यथा वाचकः शब्द 'इति खात्मनो
For Private and Personal Use Only
Page #719
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०२
आत्मतत्त्वविवेके सटौके
वाचकत्वं न साक्षादिधत्ते वृत्तिविरोधात्, तथापि सामान्येन यमुपाधिमधिकृत्य प्रहत्तः शब्दस्तहत्त्वात् शब्दशब्दो वाचको न वेति शङ्कया न परिभूयते नाप्यनवस्थेत्येवमिहापौति ।
शङ्क० टौ । नन्वनुव्यवसायः प्रामापोकनियत इत्यपि निश्चयः कथं स्यात्तत्राप्यनुमित्यपेक्षायां पुनरनवस्यैवेति शङ्कते । स्यान्मतमिति । यो योऽनुव्यवसाय: म सर्वः प्रमाणमेवेत्यनुव्यवसायत्वावच्छेदेन ग्रहौता व्याप्तिः प्रकृताऽनुव्यवसायस्याप्यनुव्यवसायत्वेनैव तज्जातीयत्वेन सिङ्गनानुव्यवमायप्रामाण्यानुमानमित्यर्थः । नन्वेवं मर्वचानुव्यवसाये प्रामाण्यानुमितिरायातेत्यनवस्थैव पुनरित्यत आह । न चेति । अत्राप्रामाण्य शङ्खव नोदेति यत्र त्वनुमितौच्छा नत्रायं प्रकार इत्यर्थः । अत्रानुरूपमुदाहरणमाह । यथा चेति । शब्दत्वावच्छेदेनेव वाचकत्वबहे शब्दशब्दस्यापि वाचकत्वं परिच्छिद्यत एवातस्तत्र यथा न शङ्का तथा प्रकृतेऽपौत्यर्थः ॥
भगौ० टौ. । व्याप्तिज्ञानमुखीमनवस्थामुत्थापयति । स्थानमत मिति। माध्यलिङ्गयोाप्तिज्ञानप्रामाण्यानुमितिपरम्परायामनवस्थेत्यर्थः । माक्षादिति । यद्यपि व्याप्तिज्ञानममाधारणतय किवादिरूपपुरस्कारेण न स्वविषयम, तथापि साधारणा-- रूपपुरस्कारेण तथेत्यर्थः । तत्रापौति । व्या निजानग्राहिणि जानेऽप्यनुव्यवसायवं साधारणमेवेत्यर्थः । न चेति । यत्मामान्ये
For Private and Personal Use Only
Page #720
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
यनिश्चयस्तदति विशेषे न तत्संशयः, व्याप्यतावच्छेदकरूपवत्तया ज्ञानस्यैव मंशयप्रतिबन्धकवादित्यर्थः । एतदेवानुरूपदृष्टान्तेन स्पष्टयति । यथा चेति ॥
रघु० टी०। ननु धर्मिज्ञानादौ कुतो न प्रामाण्यसंशयः, किं माधारणधर्मविरहादत विशेषदर्शनात्, नाद्यः, ज्ञानत्वादेरेव मत्त्वात्, विशेषच प्रामाण्यं तस्य दर्शनं चानुमितिः, मा च पक्षादिज्ञानमापेक्षा, तत्राप्यप्रामाण्यशङ्कानिरामस्तत्प्रामाण्यानुमिते रित्येवमनवस्थेति शङ्कते । स्थान्मतमिति। न केवलं कोटिनिश्चय एव विपरौतशङ्काप्रतिबन्धकोऽपि तु व्याप्यादिदर्शनमपौत्याशयेन निराकुरुते। न व्याप्तौति । साक्षात् विशिष्य । प्रात्मनि विशेषात्मनि। प्रकृते अनुव्यवसायधर्मिज्ञानादौ । तद्धर्मवत्त्वात् प्रवृत्तिरिति यावत् । अनुव्यवसायवेति । धर्मिजानत्वव्याप्यवद्विशेष्यक-व्यापक-ज्ञानत्वयोरप्युपलक्षकम् । सामान्यतः प्रामाण्य निश्चयेपि विशेषतः कथं न तत्संशय इत्यत श्राह । न चेति । यथा धूमत्वावच्छेदेन वहिव्याप्यत्वनिश्चयेऽयं धूमो वहिव्याप्यो न वेति यथा वा करचरणादिकं स्थाणत्वाभावव्याप्यमिति निश्चयेऽयं करचरणादिमानिति ग्रहेऽयं स्थाणर्न वेति न संशय इति । विस्ततं चेदमन्यत्र । वाचकः शकः शब्दोऽर्थप्रत्यायकः ।।
तर्काश्चात्र भवन्ति । यदि धर्मिज्ञानं व्यभिचरेत, निरालम्बनमसदालम्बनं वा भवेत्, निषिद्धं च तत् ।
For Private and Personal Use Only
Page #721
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७.४
यात्मतत्त्वविवेके सटौके
यद्यनुव्यवसायो व्यभिचरेत्, तदार्थकर्मकोपि न स्यात, ज्ञानेतरस्यार्थप्रावण्याभावात्। यदि तज्जातीयं व्यभिचरेत अव्यभिचारो न कचिद्यवतिष्ठेत। तदव्यवस्थितौ व्यभिचारोपि न स्यात्, अन्यथाख्यातिरूपत्वात्तस्य, तत्त्वस्थितौ चान्यथात्वं स्यात्, तदवधिकत्वात् ।
शाङ्क • टौ । अत्रेति । धर्मिज्ञानं प्रमाणमेव, अनुव्यवमायः प्रमाणमेव, लक्षणवलक्ष्य ज्ञानमव्यभिचार्य वेत्यादौ । प्रथमव्याप्नौ तर्कमाह। यदौति । द्वितीयच्याप्नावाह । यद्यनुव्यवमाय इति । व्यभिचरेत् व्यवमायमन्तरेण स्मादेवेत्यर्थः । अर्थकर्मको न भवे-- दिति । अथ बाह्यं कर्मतया नोग्लिखेत्, व्यवमायमन्तरेण मनमस्तत्रामामर्थ्यात् । एतदेवाह । ज्ञानेतरस्येति । अर्थप्रवणं ज्ञानं विषयोकुर्वत एव तस्यार्थकर्मत्वोपपत्तेः । तीयव्याप्तावाह । यदि तज्जातीयमिति । तदवधित्वादिति । तत्त्वसापेक्षत्वादन्यथात्वस्येत्यर्थः ॥
भगौ• टौ। तर्काशात्रेति । दूदं ज्ञानं यदि विप्रोग्यावृत्त्यप्रकारकं न स्यादज्ञानं विशेश्यावृत्तिप्रकारकं वा स्थात्, अनुव्यवमायो यदि व्यभिचरेत् ज्ञानविषयकः साक्षात्कारो (वा) न स्यात्, अनर्थप्रवणस्यार्थप्रवणतया भाक्षात्कारामम्भवात्, सामग्रौविरोधात्, गन्धवति पृथिवीज्ञानत्वं यदि गन्धविषयवृत्ति न स्यात्, ज्ञानवृत्ति न स्यादिति क्रमेणापादनार्थः। तदव्यवस्थिताविति। पृथिवी
For Private and Personal Use Only
Page #722
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः।
७०५
ज्ञानत्वं यद्यव्यभिचारित्ति न स्यात् ज्ञानमात्रनिरूपित विषयत्वे मति व्यभिचारित्ति न स्यादित्यर्थः ॥
रघु० टौ । व्यभिचरेत् मद्विषयकं न स्यात् । निरालम्बन मिति स्वमतेन । अमदालम्बनमिति बौद्धनयेन । अत्रापादके ज्ञानत्वे मतौति द्रष्टव्यम् । अन्यतरत्वेनापाद्यता इत्यपि कश्चित् । व्यभिचरेत् जानविषयको न स्यात् । अर्थकर्मकः अर्थप्रवणकर्मकः । दच्छादेरप्यर्थप्रवणत्वमते तु इच्छाद्यविषयत्वेनापादक विशेषणीयम्। तन्नातौयं व्याप्यवति व्यापकज्ञानम् । गन्धवति पृथिवौत्वप्रकारक ज्ञानं यदि पृथिव्यां पृथिवौत्वप्रकारकं न स्यात् गन्धवति पृथिवौत्वप्रकारकं न स्यात् यदि पृथिवीमात्र विशेष्यकं न स्यात् गन्धवन्मात्र विशेष्यकं न स्यात् यदि पृथिवौविशेष्यकं न स्यात् गन्धवद्विशेष्यकं न स्यादित्यादि । पृथिवीत्वव्याप्यवदिशेष्यकस्यापि पृथिव्यविशेष्यकत्वे पृथिवीप्रमामात्रविलोपे पृथिव्यसिद्ध्या पृथिवीभिन्नामिद्धौ पृथिवौभिन्ने पृथिवौत्वप्रकारकत्वमप्रामाण्यमपि न मियेत् । एवमन्यत्रापाति ॥
एतेन स्वप्नजागरावस्थयोरविशेष इति निरस्तम् । असत्ख्यातेरात्मख्यातेश्च (निराकृतत्वात् , अन्यथाख्यातेश्च तत्त्वख्यातिव्यवस्थामन्तरेणानुपपत्तेरिति। सा च जागरेपि यदि न स्यात्, न स्यादेवेति ।
(१) प्रतिषेधात् इति १ पु० पा० ।
89
For Private and Personal Use Only
Page #723
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७०६
www.kobatirth.org
आत्मतत्त्वविवेके सटोके
Acharya Shri Kailassagarsuri Gyanmandir
शङ्क० टी० । एतेनेति । तथ्यातथ्य विभागव्यवस्थापनेनेत्यर्थः । यद्वा भ्रमस्यान्यथाख्यातित्वव्यवस्थापनेनेत्यर्थः । तथा च जागरज्ञानं न प्रमा ज्ञानत्वात् स्वप्नज्ञानवदित्यादौनामनवकाश इति भावः । स्वप्नज्ञानानामप्रामाण्यमन्यथाख्यातिरूपतयैव वाच्यम् । मा च तत्त्वख्यातिपूर्विकैव तत्त्वख्यातिश्च जागरावस्थज्ञानविशेष एवेत्याह । श्रमत्ख्यातेरिति ॥
भगौ० टौ० । जागर ज्ञानमप्रमा ज्ञानत्वादित्यप्रमामाधकं प्रमात्वोपस्थितौ न सम्भवतीत्याह । एतेनेति ॥
О
रघु ० टौ । जागरप्रत्ययो भ्रान्तः, प्रत्ययत्वात्, स्वप्नप्रत्ययवदिति मतं निरस्यति । एतेनेति । यत्किञ्चिन्नागरप्रत्ययस्य भ्रान्तत्वे साध्ये सिद्धसाधनम्, यावतां तथात्वे चैतदनुमितिप्रामाण्याप्रामाण्याभ्यां व्याघात इति ॥
तथापि कथमनयोरवस्थयोर्विभागः कर्त्तव्य इति चेन्न । लोकसिद्धत्वात् । किमनयोर्लक्षणमिति चेत्, कर्तृकर्मकरणदेशकालप्रबन्धबाधः काकतालीयसम्वादवान् स्वप्नस्य, प्रबन्धे काकतालीयः कस्यचिदेव विषयस्य बाधो जागरस्येति । एतेन बाध्यप्रबन्धोऽवस्थाविशेषः स्वप्नः प्रबन्धबाधकादिर्वाध्यमानप्रबन्धान्तो जागरितमित्यपि द्रष्टव्यमित्येषा दिक् ।
For Private and Personal Use Only
Page #724
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
७०७
शाङ्क० टौ । भवेदेवं यदि लक्षणभेदोऽनयोरवस्थयोः स्थादित्यत आह । तथापौति । ननु लोकस्यापि भेदव्यवस्थितिलक्षणाधीनेत्याह । किमिति । अहं धवलग्टहे मध्याहे हस्तेन पायसं भुन इत्यत्र कर्नादौनां मर्वेषां वाध: । ननु मर्वबाधे कथं ज्ञानं निरालम्बनं कथं वाऽन्यथाख्यातिः कुच वाऽरोपः कथं वा जागरानन्तरमपि क्वचिदपि मम्वाद इत्यत आह । काकतालोयति । अन्यथानुपपत्त्यैवारोपविषयाणामन्ततो बहिरादौनां मन्दतरतमादिभावेन शब्दाधुपलम्भादिति भावः । स्वप्नस्येति । लक्षामित्यनुवर्तनीयम् । एवं जागरस्येत्यत्रापि । एतेनेति । लक्षणान्तरेणा विभागव्यवस्थापनेनेत्यर्थः । अवस्थाविशेष इति । मिद्धोपमतान्तःकरणावस्थाविशेषः, तथा खानवहनाडौ विशेषमयोगजं जानं स्वप्नः । तदितरज्ञानं जागरः । स्वप्नवजागरत्वे जातिविशेषौ वा । न चानु मितित्वादिना परापरभावानुपपत्तिः, मर्वस्वप्नानां माक्षात्का(योरिखभावरूपत्वात् । अत एव न स्मृतित्वमार्यमपौति भावः ॥
भगौ. टौ० । बाध्यः प्रबन्धो यस्येत्यर्थः । प्रबन्धस्य स्वप्नस्यैव यहाधकं तदादौ यस्य, बाध्यः प्रबन्धः स्वप्न एवान्ने यस्य तत्तयेत्यर्थः । यद्यप्येतद्यथाश्रुतमव्यापकमतिव्यापकं च, तथापि स्वप्नवहनाडोसंयोगजं जानं स्वप्नः, तदन्यज्ञानं जागरः । जातिविशेषो वा। न चानुमितित्वेन परापरभावानुपपत्तिः,
For Private and Personal Use Only
Page #725
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीक
खप्नेऽनुमित्य मिद्धेः, निद्रामहकारिणा मनमा सर्वत्र विषये माचात्कारित्वम्यैवोत्पादात् ॥
रघ• टौ. । लोकप्रमिद्धम्यापि विना लक्षणं विभागोऽ(१)नुपपन्न इत्याशयेन पृच्छति । किमिति । स्वप्नवहनाडौमन:संयोगजन्यं तबाडोसंयुक्तमनोजन्यं वा ज्ञानं स्वप्नः । स्वप्नवहत्वं तु नाडौगतो जातिविशेषः । स्वप्नत्वं मानमत्वव्याप्यो जातिविशेषो विनैव च स्मरणमदृष्टोद्धसंस्कारमहितान्मनमस्तादृशं ज्ञानमुत्पद्यते । चाक्षुषत्वा दिवदनुमितित्वादिकमपि मंस्कारवशात्तत्रारोप्यत इत्यन्ये । स्वप्नभिन्नं ज्ञानं जागर इति ॥
तस्मात्तथ्यमेव विश्वं, मन्दप्रयोजनत्वात्तु सत्वरैमुमुक्षभिरुपेक्षितमिति युक्तमुत्पश्यामः । तर्हि नैयायिकानां जगत्परिरक्षणे कोयमभिनिवेशातिशय इति चेत्, सहसैव तदपेक्षायां न्यायाभासावकाशे (२)प्रमाणमात्रविप्लवो भवेत् , तथा च न्यायरुचिः प्रेक्षावान्न तत्त्वमधिगच्छेदिति भियेति ।
शङ्क० टी० । प्रकृतमुपसंहरति । तस्मादिति । तईि वेदान्तिनां प्रपञ्चमिथ्यात्वप्रवादः किन्निबन्धन इत्यत आह ।
(१) ऽशक्य इति २ पु० पा० । (२) न्यायमार्गविप्लवो इति १ पु० पा० ।
For Private and Personal Use Only
Page #726
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः।
मन्दप्रयोजनत्वादिति । उपनिषदभ्यासजनितात्मसाक्षात्कारा वेदान्तिनो मोक्षाय त्वरमाणा: प्रपञ्चविचारे प्रयोजनाभावमाकलयन्तस्तत्रोदामत इत्यर्थः । तहि नैयायिका अपि मुमुक्षवस्तेषां कथमत्राग्रह इत्यत आह । तौति । श्रवणानन्तरं यन्मननं तत्रान्चौक्षिको प्रवृत्तिस्तत्र मनने हेतुदृष्टान्तपक्षव्याप्यादिज्ञानं प्रमारूपं प्रयोजक, प्रमा च यथार्थानुभवरूपेति प्रपञ्चसत्यत्वे परं तदपपद्यत इति तदर्थोऽभिनिवेश इत्यर्थः ॥
भगौ० टौ. । प्रकृतमुपसहरति । तस्मादिति । सम्पति लोकोऽलोको यज्ञोऽयज्ञ इत्यादि अतिविरोधं परिहरति । मन्देति । उत्पन्नतत्त्वसाक्षात्कारस्य लोकोपजीवनमफलमिति
तेस्तात्पर्यमित्यर्थः । नन्वेवं तत्त्वसाक्षात्कारात् प्राक् किमर्थं तस्य लोकोपजौवनमित्यत पाह। तौति । लोकमिद्धप्रामाण्यन्यायेनात्मनि मननाच्छङ्काकलकापगमात् ध्यानादौ बढ़ायामसाध्ये प्रवृत्तिरिति ततः प्राक् तदपजीवनमित्याह । महमेवेति ॥
॥ इति बाह्यार्थभङ्गवादः ॥
For Private and Personal Use Only
Page #727
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभङ्गवादप्रारम्भः।
अस्तु तर्हि गुणगुणिनोरभेदान्नराज्यम्, क्षणिकज्ञानमात्रपरिशेषादिति चेत्, उच्यते। अस्ति तावदिह दर्शनम्पर्शनाभ्यामेकार्थानुसन्धानम् । तदिदसे कैकविषयं वा स्यात्, समुदायविषयं वा, तदतिरिक्तविषयं वा, वस्त्वननुरोध्याकारविषयं वा, अलौकविषयं वा।
शङ्क० टौ । अात्मनि हतीयं बाधक दूषयितुमुपन्यस्यति। अम्नु तौति । जानभित्र प्रात्मा नास्तीत्येव हि तात्यपक्षः, मच ज्ञानात्मनोरभेदादेव पर्यवमन्न इत्यर्थः । श्रात्मा ज्ञानाभिन्नः, तदविषयकप्रतीत्यविषयत्वात्, जान वा श्रात्माभिनं, तदविषयकप्रतीत्य विषयत्वादिति विशेषतो गणिनं पक्षयित्वा गुणाभेदो सुशं वा पक्षयित्वा गुण्यभेदभाधन वा सामान्यत एव वेति । गुणभिन्न गुणिनं माधयितुमुपक्रमते । अस्तौति । यमहमद्राक्षं तमहं स्प शामि यं वाऽस्या तं पश्यामौत्येक एवार्थ इन्द्रियाभ्यां ग्टह्यते, तेन गुणभिन्न एव गुणी मिहातीत्यर्थ: । प्रतिमन्धान म्यान्यथाद्विमाशय निराकरोति । तदिदमिति । एकैकविषय मिति ।
For Private and Personal Use Only
Page #728
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभङ्गवादः ।
रूपमात्रविषयं स्पर्शमात्रविषयं वेत्यर्थः । समुदायेति । रूपस्पर्शसमुदायविषयमित्यर्थः । तदतिरिक्रेति । श्रवयविविषयं वेत्यर्थः । श्राकारेति । ज्ञानाकार एव तथोल्लिख्यत इत्यर्थः ॥
७११
भगौ० टी० । तृतीयमात्मनि बाधकं दूषयितुमुपन्यस्यति । अस्त्विति । नैरात्म्यं ज्ञानभिन्नात्माभावः । गुणित्वेनाभिमतं न तद्गुणभिन्नं, तदविषयक ज्ञानाविषयत्वात्, तद्गुणवत्, यद्वा तद्गुणस्तद्गुष्वभिन्नः, तद्गुणत्वादिति व्यतिरेको, तथा चाविनाशिज्ञानमते नात्मेति सिद्धम् । चणिकपदं द्विचिचणावस्थायिपरम् । विज्ञानमात्रेत्यनेन न विज्ञानवादाभ्युपगमः, रूपाद्यभिन्नघटादेर्बाह्यत्वस्याभ्युपगमात्, तथा च शुक्लः पट इति सामानाधिकरण्यधौरपि मङ्गच्छते । अत्र प्रत्यक्षबाधमाह । श्रस्तौति | मद्राक्षं तमहं स्पृशामत्येवंरूपम् । तदिदमिति । रूपमात्रस्पर्शमात्र विषय मित्यर्थः । ममुदायो रूपस्पर्शयोः । वस्त्वननुरोधी ज्ञानाकार: शशश्टङ्गज्ञानस्येव ॥
1 यमह
रघु० टौ० । हृतौयमात्मनि बाधकं निराकर्त्तुमुपन्यस्यति । श्रस्तु तति । गुणगुणिनोरभेदात् गुणातिरिक्तस्य गुणिनोऽभावात् । नैरात्म्यं ज्ञानातिरिक्तात्मव्यतिरेकः । श्रस्तु तर्हि नित्यं विज्ञानमेवात्मेत्यत श्राह । चणिकेति । स्वसम्वेदनसम्विदितेभ्यः चणिकनीलादिविज्ञानेभ्यो ऽतिरिक्रे नित्ये जाने मानाभावादिति भावः । एकार्थानुमन्धानं एकार्थग्रहणम्, यमद्राक्षं तं स्पृशामी -
For Private and Personal Use Only
Page #729
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१२
आत्मतत्त्वविवेक सटौके
त्यनुभवबलात् । तदिदं चाक्षुष स्यानि च प्रत्यक्ष रूपमात्रविषय म्पर्शमात्र विषयं वा । ममुदायो रूपम्पयोः ॥
न तावदद्यः, न हि यदेव रूपं स एव स्पर्श इति। न च रूपं त्वगिन्द्रियग्राह्यम्, अन्धस्यापि नौलादिप्रत्ययप्रसङ्गात्। न चैकमेव वस्तु करणभेदनान्यथा प्रथत इति युक्तम्, अनात्मकत्वप्रसङ्गात्, भेदाभेदव्यवस्थानुपपत्तेश्च ।
सङ्क० टो। रूपमात्रविषयत्वे दोषमाह। न हौति । स्पर्शमात्रविषयत्वे तु तद्वैपरौत्येनापादनम् । दोषान्तरमाह। न चेति। रूपस्य त्वगिन्द्रियग्राह्यत्वे दोषमाह। अन्धस्येति । नन रूपमेव त्वचा स्पर्शत्वेन ग्यत इत्यत आह । न चेति । दन्द्रियभेदेन जनिते ज्ञाने प्रकारभेदानुपलब्धेः रूपत्वम्पर्णत्वे जातौ परं भिन्नेन्द्रियवेद्य न तु जातिमदपि तथेति यदि तदा तद्वस्तु न रूपं स्यान्न वा स्पर्श: स्यात्, विरुद्धत्वात् इत्याह। प्रनात्मकलेति । भेदाभेदेति । अभिन्नस्यैव करणाभेदेन विभिन्न प्रकारकप्रथामम्भवादित्यर्थः ॥
भगौ० टौ। ननु रूपस्पर्शयोरभेदेपि रूपस्पर्णत्वे जातो भिन्ने, तत्र रूपत्वेन तदहश्चाक्षुषः, स्पर्णत्वेन तु स्पार्शन इत्याशय निराकरोति। न चैकमेवेति। अनात्मकत्वेति । व्यक्तियोग्यतयैव जातेोग्यत्वादे केन्द्रियग्राह्यत्वे रूपस्पर्शयो रूपत्वस्पर्शत्वयोरपि
For Private and Personal Use Only
Page #730
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभगवादः ।
७१३
तथात्वप्रमगान रूपस्पर्शात्मकमित्यर्थः । ननु तथाप्येकमेव वस्तु रूपाश्रयत्वेन चक्षुषा स्पर्शाश्रयत्वेन त्वचोपलभ्यतेत्यभ्युपगमः । न च तद्रपमविरुद्धम्, रूपत्वादिकं तु विरुद्धमिति वाच्यम् । रूपत्वस्पर्णत्वयोरविरोधात्, प्रतीतेरविरोधात् । न चैवमन्धोपि नौलादिकमुपलभेत, नौलत्वादिव्यावृत्तिविशेषाज्ञानेनान्धत्वमम्भवात्. न हि नौलमेव नौलत्वम् ।
अत्राहुः । अन्यूनानतिरिकप्रतियोगित्वेन व्यावृत्त्योन भेदः स्यात् । नौलपृथिवौशब्दयोश्चैवं पर्यायतापत्तिः, तथा मत्यन्यतरपदश्रवणेनान्यतरपदमन्देहो न स्यात्, पृथिव्यभिन्नजातीयस्य कथं तोयतेजसोरभेदः स्यात् । किञ्च विरुद्धधर्माध्यामेप्यभेदे भेदोच्छेदः स्यादित्याह। भेदेति ॥
रघु० टौ । रूपस्पर्णयोर्भेदाच्चाक्षषे चेतसि स्पर्शस्य स्पार्शने च रूपम्य भानानुपपत्तिरित्याह। न हौति । अथ चक्षुषा त्वचा रूपं स्पो वा ग्राह्यतामित्यत आह । न हि रूपं स्पर्णा वा त्वगिन्द्रियग्राह्यमिति । अन्धस्यापौति । पुरोवर्तिनि उक्लत्वादिवदत्वादरपि ग्रहणप्रमादित्य पि द्रष्टव्यम् । एकमेव वस्तु नयनेन रूपत्वेन त्वचा च स्पर्गत्वेन ग्टह्यत इति च न युक्रम्, विरुद्धयोरेकत्र वृत्त्यसम्भवात्, एकतरवत्तायां च नियामकाभावावस्तुन उभयरूपशून्यत्वप्रसङ्गात्, विरुद्धयोश्चैकत्र वृत्तौ धर्मिणो भेदप्रमङ्गात्, तथापि चाभेदे भेदमात्रोछेदै भेदाभेद व्यवस्थाऽनुपपत्तिरित्याह । न चैकमेवेत्यादिना। अथ रूपत्वस्पर्शत्वे एकत्रैव वर्तते
90
For Private and Personal Use Only
Page #731
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७१४
www.kobatirth.org
यात्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
विरोधे मानाभावात् । न चैवमेकतरग्रहेऽन्यतरग्रहापत्तिः, जातेयोग्यव्यवृत्तित्वेनैव योग्यत्वादिति वाच्यम् । भवतां रूपादीनामिवास्माकं रूपत्वादीनां स्वयोग्यतयैव वेदनेन प्रतिनियतेन्द्रियवेद्यवोपपत्तेरिति चेत्, तदिदमान्तरालिकगुणखण्डनम्, द्रव्यस्य घटादेरुपलम्भात् । न चैतदपि, पवनमणिप्रभादौ मिथो व्यभिचारिणोः स्पर्शत्वरूपत्वयोः पृथिव्यादौ सङ्करप्रसङ्गात्, प्रभायां स्पर्शत्वस्य योग्यानुपलम्भवाधितत्वात् । एवं नौलत्वघटत्वादोनां सङ्करप्रमङ्गोनुसन्धेयः । श्रपि स घटे पाकेन श्यामस्य नाशे रक्तस्य चोत्पादो दृश्यते, न च तौ जात्योरेव, कालान्तरेपि तयोरुपलम्भात् । नापि घटस्य स एवायं घट दूति प्रत्यभिज्ञानात् । श्रवच्छेदभेदेन च भावाभावयोरेकत्र वृत्तेः व्यवस्थापितत्वात् पूर्वं घटमद्राचमिदानौं स्पृशामीत्यनुभवात् स्पर्शो न रूपं रूपं न स्पर्श इत्यबाधितानुभवाचेति ॥
नापि द्वितीयः, स हि एकदेशतया वा एककालतया वा एककार्यतया वा एककारणतया वेति ।
शङ्क ० टौ ० 1 स हौति । रूपस्पर्शयोः समुदाय इत्यर्थः । अत्र सर्वत्र बहुव्रीहिः !!
रघु० टौ० । यद्यपि समुदायस्य ममुदायिघटितमूर्त्तिकत्वात् समुदायिनोस रूपस्पर्शयोरे केन्द्रियावेद्यत्वादनुसन्धानामम्भव
For Private and Personal Use Only
Page #732
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुगिभेदभगवादः ।
___ १५
स्तदवस्थ एव, तथापि प्रकृते समुदाय एव न सम्भवतीति प्रतिपादयति । नापौत्यादिना। मः समुदायः । एकेत्यादौ चतुष्के बहुव्रीहिः। एकदेशत्वादिविशिष्टौ रूपस्पशों ममुदाय इत्यर्थः ।।
न तावदपादानरूपैकदेशसम्भवः, तयोः प्रतिनियतोपादानत्वात्, सम्भवे वा तदेव द्रव्यमिति पर्यवसितं विवादेन । नाप्यधिकरणीभूतभूतलाद्याधारतया तत्सम्भवः, चक्षुषा ह्युपलभ्यमाने भूतले रूपविशेरे घटोपि चक्षषैवोपलभ्यमानो रूपविशेषस्तदाधार डॉग शक्यते निश्चेतुम, तयोरधरोत्तरभावेनैकज्ञानसमर्गित्वात्, तदधिकरणाः सदियोपौति तु कस्य प्रमाणस्य विषयः । न हि स्पर्शादयश्चाक्षषे चेतसि चकासति । त्वचोऽयं व्यापार इत्यपि नास्ति, तयापि भृतल घटस्पर्शयोराधाराधेयभावप्रतीतेः, न च समुदाययोस्तत्सम्भवः, परस्पराश्रयत्वप्रसङ्गात्, एकाधारतायां हि समुदायानुसन्धानं समुदायानुसन्धाने चैकाधारतानुसन्धानसम्भव इति । अनवस्थाप्रसङ्गाच, भूतलस्यापि समुदायत्वं किश्तमित्यनुयोगानिरत्तेः।
___ शङ्क० टी०। प्राचं दूषयति । न तावटिति । त्वमते रूपस्यैव रूपोपादानत्वादित्यर्थः। मम्भव इति । रूपस्पर्शयोर्यदेकमुपादानं म एव गुणीत्यर्थः । भूतले रूपात्मके घटस्य रूपा
For Private and Personal Use Only
Page #733
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७१ ६
www.kobatirth.org
यात्मतत्त्वविवेके सौ के
Acharya Shri Kailassagarsuri Gyanmandir
त्मकस्याधाराधेयभावः परं गृह्यते न तु स्पर्शरूपयोरपौति नैकदेशता, त्वचापि स्पर्शयो रेवाधाराधेयभावो गृह्यते न रूपस्पर्शयोरित्याह । चक्षुषा हौति । ननु रूपादिसमुदाये भूतले रूपादिममुदायो घट उपलभ्यत एवेति कथं नाधाराधेयभाव इत्यत श्राह । नं चेति । रूपरसादीनामेकाधारतानुसन्धानाधीनं समुदायानुसन्धानं चेत् तदाऽन्योन्याश्रय इत्यर्थः । अनवस्थेति । भूतलस्यापि समुदायत्वमेकाधारतयैव स्यादेवं तत्र तत्रापौत्यर्थः ॥
भगौ० टौ । तयोरिति ।
•
रूपस्पर्शयोस्त्वन्मते रूपस्पर्शो
पादानकत्वादित्यर्थः
तत्सम्भवः एकदेशतामम्भवः ।
हौति । त्वक्चक्षुषोरेकविषयतया रूपस्पर्शयोरेका धिकरणत्वेनाग्रहात्, न ह्याधेयाग्रहे अधिकरणत्वेन ग्रहसम्भव दत्यर्थः । समुदाययोरिति । भूतलात्मकरूपस्पर्शममुदायघटात्मकरूपस्पर्श
समुदाययोरित्यर्थः । परस्परेति । रूपस्पर्शयोः समुदायत्वमेकाधारत्वेन स्यात्, तेनैव चैकाधारतेत्यर्थः । तयोरिति । एकेनेन्द्रियेणोभयाज्ञानादित्यर्थः ॥
IT
रघु ० टौ० 1 तयोः रूपस्पर्शयोः । तन्मते रूपस्य रूपमेव स्पर्शस्य स्पर्श एवोपादानम् । भिन्नकालयोदेश दे शिभावासम्भवोपि द्रष्टव्यः । तदधिकरणाः रूपात्मकभूतला धिकरणाः । स्पर्शादय दूत्यादिपदं गन्धादिसमुदायो घटादिरितिमतानुसारेण । भूतलघटस्पर्शयोः स्पर्शात्मक भूतलघटयोः । ममुदाययोरिति । एको
For Private and Personal Use Only
Page #734
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभङ्गवादः ।
।
रूपस्पर्शममुदाय श्राधारोऽन्यश्चाधेय इति । परस्परेति । रूपस्पर्शयोस्तन्मते वास्तव स्यैकदेशतित्वस्यासम्भवाद्वैज्ञानिकं तद्वाष्यम्, तथा चैकदेशवृत्तितायां जातायां समुदायप्रतिसन्धानं प्रतिसंहिते चममुदाये एकदेशवृत्तित्वज्ञानमित्यर्थः । समुदायस्याधारत्वे दोषान्तरमाह । अनवस्थेति । यद्वा आधारस्य ममुदायस्य समुदायत्वमेकममुदायाश्रयतया एकसमुदायवृत्तितया वा श्राद्ये परस्पराश्रयो द्वितौयेऽनवस्येत्याह । परस्परेत्यादि ॥
७१७
अत एव नैककालतयापि, तयोरेककालतायां प्रमाणाभावात्, भावे वा रासभकरभयोरप्येककालतया समुदायत्वप्रसङ्गः, भेदाग्रहस्य प्रकृतेष्यसम्भवात् । शङ्क० टी० । श्रत एवेति । समुदायमित्यनुवृत्तेन सम्बन्धः । रूपरसादीनामेकेन्द्रियग्राह्यत्वादेवेत्यर्थः । प्रमाणाभावमुक्त्वाऽतिप्रसङ्गमाह । भावे वेति । ननु रासभकर भयो रेककालतायामपि भेदग्रहादेव न ममुदायव्यवहार इत्यत श्राह । भेदेति । रूपरमादौनामपि भेदेनैव ग्रहादित्यर्थः ॥
भगी. टौ० । भावे वेति । तथा च य एव रासभ: म एव करभ इति प्रतिमन्धानं स्यादित्यर्थः । न च समुदायत्वेपि भेदग्रहात्तत्र न प्रतिसन्धानमित्याह । भेदेति । रूपस्पर्शयोरपि भेदाग्रहादित्यर्थः ॥
For Private and Personal Use Only
Page #735
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७१८
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
10
Acharya Shri Kailassagarsuri Gyanmandir
रघु० टौ० । सत्यपि समुदायले भेदग्रहात् करभरामभयोर्न प्रतिसन्धानं तत्राह । भेदाग्रहस्येत्यादि । रूपस्पर्शयोरपि भेदग्रहादित्यर्थः ॥
अत एव नैककार्यतयापि, उपादेयरूपस्यैककार्यस्याभावात्। एकोदकाहरणलक्षणार्थक्रियेत्याद्यपि न युक्तम्, रूपाद्यतिरिक्तस्योदकस्यानभ्युपगमात्, एकैकस्यानेकाहार्यत्वे प्रमाणाभावात्, समुदायस्य चासितेः । शङ्क० टी० श्रत एवेति । रूपरसादीनामेकम्य कार्यस्याननुभवादित्यर्थः । उपादेयेति । न हि रूपादिभिरेकं कार्यपादौयत इति तव मम वाऽभ्युपगम दत्यर्थः । ननु रूपादिभिरेकं कार्यं नोपादौयते, तथापि निमित्तमुदका हरणादेर्भवन्येवेत्यत श्राह । एकेति । उदकमपि त्वन्मत्ते रूपाद्येवेत्यर्थः । ननु तथापि रूपाद्यात्मकमेव तत् सर्वेषां कार्यं स्वादित्यत श्राह । एकैकस्येति । रूपजन्ये स्पर्शजन्यतायां प्रमाणाभावात् । तथापि रूपादिममुदायजन्यमेव तज्जलाहरणमत श्राह । ममुदायस्येति । तदर्थमेवैककार्यत्वस्यानुमरणात् तत्र च प्रमाणाभावादित्यर्थः ॥
रघु ० टौन रूपाद्येकैकात्मक मुदकं नानेकरूपाद्याहार्थं मानाभावात् ममुदायाभावाच्च न ममुदायस्य समुदायादार्यत्वमित्याह । एकैकस्येति ॥
For Private and Personal Use Only
Page #736
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणगुणिभेदभङ्गवादः ।
अत एव नैककारणतयापीति । निमित्तमन्तरेण तु समुदायव्यवहारेऽतिप्रसङ्गः ।
Acharya Shri Kailassagarsuri Gyanmandir
ম टौ · 。 1 श्रत एवेति । चतुण रूपादीनामेकं कारणमंत्र प्रमाणाभावादित्यर्थः । श्रतिप्रसङ्ग इति । भिन्नकाल भिन्नदेशानामपि समुदायव्यवहारः स्यादित्यर्थः ॥
भगौ० टौ० । निमित्तमिति । एकमुपाधिमित्यर्थः ॥
तृतीये न विवादः ।
शङ्क० टौ० । तृतीये त्विति । प्रतिसन्धानस्य रूपाद्यतिरिक्तवस्तुविषयत्व इत्यर्थः ॥
७१६
नापि चतुर्थः, स हि विज्ञाननयमाश्रित्य वा स्यात् द्विचन्द्रादिवद्दिसम्वादादा ।
शङ्क ०
शङ्क ० टौ०
。 1 वस्त्वननुरोध्या कारविषयत्वेति दूषयति । नापीति । स हौति ॥
आधे तु रूपादिषु कः पक्षपातः ।
टो ०
० । यदि विज्ञानवादमाश्रित्योच्यते तदा रूपा
दौनामपि विशव एवेत्याह । श्राद्य इति ॥
For Private and Personal Use Only
Page #737
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७२०
www.kobatirth.org
प्रात्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
ते
प्राप्तेरर्थक्रियास्थितेश्च न द्वितीयोपि । रूपादीनामिति चेत्, न तेषाम्, किन्तु तस्यैवेति किं न स्यात् । बाधकादिति चेत्, न तावत्क्रमयौगपद्यविरोधा रक्तारक्तविरोधो वा बाधकं, निषिद्धत्वात्, क्षणिकपरमाणुरूपद्रव्येणाक्रान्तेश्च । सम्बन्धाभाव इति चेत्, असम्बन्धस्तावदस्तु । कथं तद्वत् प्रतीयत इति चेत्, तेषां तथोत्पादादिति परिहारोऽस्तु तवैव यथा शरीरं चेतनावदिति । रूपादिभिरेव समस्तार्थक्रियासिद्धेः किं तदतिरिक्तद्रव्यकल्पनयेति चेन्न । तावन्मात्रेणैव समस्तार्थक्रियासिद्धेः किं रूपादिकल्पनयेत्यस्यापि वाचाटवचसोऽवकाशप्रसङ्गात् । प्रतीयमानत्वादिति चेत्, तुल्यम् ।
।
शङ्क ० टी० । नन्वेकं स्थूलमित्यवयविगोचरं ज्ञानम्, तच्च द्विचन्द्रादिज्ञानवद्विसम्वादीति नावयविनि प्रमाणमित्यत श्राह । प्राप्तेरिति । श्रचान्यथामिद्धिमाह । ते द्वे इति । प्राप्यर्थक्रिये दूत्यर्थः । अत्र विनिगमनाविरहं तावदाह | न तेषामिति । तस्यैवेति । श्रवयविन इत्यर्थः । बाधकादिति । यदि गुणी स्थिरः स्यान्न क्रमेण कुर्यान्न वा युगपत्, यदि चावयवो पटादि: स्यात्तदा रक्तारतविरोधः स्यादिति गुणिनि बाधकमित्यर्थः । एतद्वयबाधकं पूर्वमेव परिचतमित्याह । निषिद्धत्वादिति । किञ्च चणिके परमाणुरूपे च गुणिनि नैतद्वयं बाधकमित्याह । चणिकेति । सम्बन्धाभाव इति । गुणिनि बाधकमित्यनुषञ्ज
For Private and Personal Use Only
Page #738
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभङ्गवादः
७२१
नौयम् । गुणममवायाद्धि गुणौ भवेत्, म एव तु नास्तीत्यर्थः । सम्बन्धाभावे रूपविशिष्टप्रतीतिः कथमित्याह । कथमिति । तेषामिति । रूपादौनां तथैवोत्पादात् मम्बन्ध विनैव विशिष्टबुद्धिजनकत्वेनोत्पादादित्यर्थः । तवैवेति । ज्ञानचैतनिकस्येत्यर्थः । रूपादौनामुभयसिद्धत्वा लब्धः क्लृप्तपरिग्रह इति किं गणिने त्याह । रूपादिभिरेवेति ! ननु रूपाद्यनभ्युपगमे तवापसिद्धान्त इत्यत श्राह। वाचाटेति । प्रतीयमानत्वादिति । रूपाद्यभ्युपगम इति शोषः । प्रतौतिद्रव्येऽपि तुल्येत्याह। तुल्यमिति :
भगौ० टौ। ते वे इति । प्राप्यर्थक्रिये इत्यर्थः। तस्यैव गणिन इत्यर्थः । क्षणियोति । उक्तबाधकयोः स्थैर्यावयविनोरेव मम्भवान्न तु गुणभिन्ने गुणिनीत्यर्थः। सम्बन्धाभावो बाधकमित्यर्थः। अतिरिक्रमम्बन्धे बाधकादित्यर्थः। कथमिति । रूपादिभिरमम्बन्धे रूपादिमत्तया ज्ञायतेत्यर्थः ॥
रघु० टौ। (ते वे प्राप्यर्थक्रिये।) क्रमयोगपद्यविरोधस्य स्थिरे रकत्वारकत्वादिविरोधस्य चावयविनि बाधकत्वं सम्भाव्येत. न तु क्षणिके परमाणो रूपादिमतीत्याह । चणि केति। मम्बन्धाभाव इति । बाधकमित्यनुषज्यते ॥
एतेनालीकविषयतापि निरस्ता । शङ्क० टौ. । एतेने ति। रूपादौनामप्यलोकत्वप्रसङ्गेनेत्यर्थः ॥
91
For Private and Personal Use Only
Page #739
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२२
आत्मतत्त्वविवेके सटीके
अभेदसाधनं बाधकमिति चेत्, किं तत् । सहोपलम्भनियम इति चेन्न । समसहोपलम्भनियमस्यासिद्धेः, पौतशतोपलम्भादौ श्वैत्यानुपलम्मेपि शङ्खोपलम्भात्।
शाङ्क० टौ । गुणौ गुणाभिन्नः महोपलम्भनियमादिति बाधकं शङ्कते। अभेदेति। मममहोपलम्भस्येति। परस्पराविषयकप्रतीत्यविषयत्वस्येति । व्यभिचारमाह। पौतेति। श्वेत्याविषयकप्रतीत्यविषयत्वस्य शङ्खऽसिद्धेरित्यर्थः ।
भगौ० टौ.। महेति । परस्पराविषयकप्रतीत्यविषयत्वात् गणगणिनोरभेदः माध्य इत्यर्थः। ममेति । तथात्वे वा श्वैत्यशवयोरभेदो न स्यादित्यर्थः । श्वेत्यानुपलम्भ इति । ननु रूपाविषयप्रतीत्यविषयत्वादिति हेतुः कृतः, न चास्याऽसिद्धिः, न हि तदीयरूपविशेषायहे मत्यग्रहो हेतुः, किन्तु यत्किञ्चिद्रूपाग्रहे, स च सिद्ध एव । किञ्च शङ्खरूपवृत्तिरूपत्वव्याप्यजातिस्तत्र न गृह्यते, न त रूपमपि, तथा चोपक्रान्तो गुणगुणिनोरभेदः सिद्ध एव ।
अत्राहुः । असिद्धिपदेन नात्र स्वरूपामिद्धिरभिमता, किन्तु मन्दिग्धसिद्धिः, हेतोरन्यथोपपत्तेः । यदा पौतः शङ्ख इत्यत्र शङ्ख पौतगुणवत्ता जाप्यते, दोषवशाच्छङ्खरूपं न भामत एव, पौतगणारोपेणैवोपपत्तौ भ्रमान्तरकल्पनायां मानाभावात्, कदाचिदेवंविधोपि भ्रमः सम्भवतीति तत्परोऽयं ग्रन्थः ॥
For Private and Personal Use Only
Page #740
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभङ्गवादः ।
I
रघु० टौ । शङ्कते । श्रभेदसाधनं गुणगुणिनोर्भेदे बाधकमिति । यद्यपि रूपाग्रहे त्वचा शङ्खग्रहान्न महोपलम्भनियमो न चासावन्य एव स्पर्शात्मकः शङ्ख दर्शनस्पर्शनाभ्यामेकार्थानुमन्धानस्य प्रतिपादितत्वात् निराकृतं च रूपत्वस्पर्शत्वयोरैकाधिकरण्यम्, तदग्रहे गृह्यमाणत्वस्य च विना भेदमनुपपत्तेः, मामग्रौसाजात्येनापाद्यमानो नायनोपलम्भनियमोऽकिञ्चित्कर एव, तथापि दोषाउन्तरमाह (१) । समेति । परस्पराविषयकप्रतीत्यविषयत्वस्येत्यर्थः । पीतेत्यादि । न च तत्र शङ्खस्य रूपं ग्टह्यत एव शुक्लत्वं तु तत्र न ग्टह्यते दोषात्, तत्र च पौतवमारोप्य तादृशवैशिष्ट्यं शङ्ख गृह्यते, जातिव्यक्त्योर्भेदसिद्धिस्तु न गुणगुणिनोरभेदसिद्धौ बाधिकेति वाच्यम् । तादृशकल्पनायां मानाभावात् श्राहत्यैव शङ्खे पौतिमारोपसम्भवात् । न च तदीये रूपे गृह्यमाण एव चक्षुषा द्रव्यग्रहः, मानाभावात्, शुक्लत्वादौ गृह्यमाण एव शुक्लादिरूपग्रह इत्यस्यापि सुवचत्वात् मन्दिग्धामिद्धेर्दुर्वारत्वाच्च । न च रूपाग्रहे नियमेनागृह्यमाणत्वेन रूपाभेदः साध्यः, रूपत्वे व्यभिचारात् । अतिरिक्तरूपत्वानभ्यपगमे तत्ताय हेऽग्टह्यमाणत्वस्य स्वरूपासिद्धत्वात् ॥
७२३
नासौ शङ्खः, किन्तु शङ्ख इव, तैमिरिककेशवदिति चेत्, अहो गुणवद्विद्वेषः, यत् तैमिरिककेशाः करतलपरामर्शप्रतिनियतार्थक्रिययोरपायान्न सम्भवन्तौति
(१) तथाऽपि सोपि नास्तीत्याह । इति १ पु० पा० ।
For Private and Personal Use Only
Page #741
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२४
आत्मतत्त्वविवेके मटौके
व्यवस्थापयति, इह तु तत्सम्भवेपि शुभ्रतामाबानुपलम्भादिति।
शाङ्क० टी० । नामा विति। यच्च पौतत्वेनोपलभ्यत इत्यर्थः तैमिरिकके गानां यथा करपरामर्शस्य केशनियतार्थक्रियाविरह चाभावादमत्व स्यादिह तु तदभयमस्तौति कथं प्रासश्वेत्यामित्याह । अहो दूति ॥
व्यापकत्वादिति चेत्, वस्तुनोर्व्याप्तिरुपलम्भयो । आद्य न विप्रतिपत्तिः। न च व्यापकानुपलब्धिमात्रेण व्याप्यतदपलब्धौ निवर्ते ते, दहनानुपलब्धौ धूमतदपलब्थ्योरपि निवृत्तिप्रसङ्गात्। तत्रापि वा किं न परिकल्पयसि धूम इवामौ न धूम इति, पावकवत्तानुपलब्धेरिति । तस्मान्न व्यापकानुपलब्धाप्यनिवृत्तिः, किन्तु व्यापकनिवृत्तेः, सा चाचासिद्धेति वाच्यम्, तदेतत् तुल्यं प्रकृतेपि । उपलब्येस्तु व्याप्तिरिहैव भन्ना, श्वैत्यानुपलम्भेपि शङ्खोपलम्भादित्युक्तम् ।
__शक० टौ ० । ननु शुभ्रता शङ्खव्यापिका, तथा च प्रकृते तदपलम्भनिवृत्तौ कथं शङ्खनिवृत्तिर्न म्यादित्याह । व्यापकत्वादिति । शभ्रतायाः शङ्खस्येति शेषः। न चेति । शभ्रताया व्यापकत्वेपि तदुपलब्धिनिवृत्तौ न निवृत्तिः, न वा गोपलम्भनिवृत्तिः, न हि वन्ापलम्भनिवृत्तौ धूमनिवृत्तिर्धमोपलम्भ
For Private and Personal Use Only
Page #742
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुगागु गिगभेदभङ्गवादः ।
७२५
निवृत्तिर्वत्यर्थः । उपहमति । तत्रापि वेति । धूमं दृष्टान्तौकत्य भाऽप्यतिदिशति । तदेतदिति । इहैवेति । पौतः शङ्ख इत्य
वेत्यर्थः । कथं भग्नेत्याह । श्वेत्येति ॥
भगौ ० टौ । किं शङ्खम्य शुक्लत्वं व्यापक शङ्खपलब्धेर्वा अशक्नोपलब्धिापिकेत्याह । वस्तुनोरिति। प्रकृत इति । पौतः पाङ्ख इत्यत्रापि भ्रमः ॥
रघु० टौ । वस्तुनोः शङ्खश्चैत्ययोः। तथा च व्यापकस्य श्चै त्यस्यानुपन्नम्भाड्याप्यम्य शङ्खम्य तदपलब्धेश्च निवृत्तिरिति । उपलक्ष्योः श्वैत्यशङ्खयोरुपलब्योः। तथा च व्यापिकायाः श्वैत्योपलब्धेर्निवृत्या व्याप्यायाः शङ्खोपलब्धेर्निवृत्तिरिति ॥
स्यादेतत् । पौत एव शङ्ख उत्पन्न इति चेन्न । पुरुषान्तरेण श्वैत्यस्यैवोपलब्धः।
शङ्क० टौ। वैनाशिकः शङ्कते। पोत एवेति ॥
रघु० टौ. । शङ्कते। पौत एवेति । सवभावानां क्षणिकत्वात्, तथा च मिद्धः महोपलम्भनियम इत्यर्थः ॥
नाप्यसम एव महोपलम्भनियमो हेतुः अनैकान्तात् , अभास्वरं रूपं भास्वरेण सह नियमेनोप
For Private and Personal Use Only
Page #743
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२६
व्यत्मतत्त्वविवेके सटीके
1
लभ्यते भिन्नं चेति । देशाविच्छेद इति चेन्न । असिद्धेः, देहदेहिभ्यामनैकान्ताच्च । न तयोरविच्छेदस्तदनुपलम्भेप्युपलम्भादिति चेत्, तुल्यम्, रूपाद्यनुपलम्भेपि तद्दतामुपलब्धेः । तथापि न विपर्ययः कदापीति चेत्, तुल्यम् । न हि देहाद्यनुपलम्भे देह्यनुपलम्भवद्देह्यनुपलम्भेपि देहस्योपलम्भसम्भवस्तव दर्शने । प्रतिपत्तिनिष्पत्तिसामग्रीसाहित्यनियमेन सहोपलम्भो वा देविच्छेदो वा स्यात् नियमेन विरुद्धधर्माध्यासादश्चेति को विरोधः । धर्मविरोध एव कोऽति चेत्, तदुपलम्भेप्यनुपलम्भः तदभिधानेप्यनभिधानं तन्निषेधेष्यनिषेध इत्यादि । नौलमुत्पलं चलतीत्यादौ च व्यावृत्तिभेदनिराकरणे पूर्वक एव न्यायोऽनुसन्धेयः, अन्यचोपाधिभेदात् ।
T
शङ्क० टौ० । नापौति । गुणेन सहैव गुणिनोऽनुपलम्भेपि गुणिना सहैव गुणोपलम्भ इत्यमममहोपलम्भो गुणगुणिनोरभेदसाधकोऽस्त्विति शङ्कार्थः । श्रचानैकान्तिकतामाह । श्रभास्वरेति । घटरूपमालोकरूपेण सहैवोपलभ्यते न च तयोरभेद इत्यर्थः । तयोर्घटरूपालोकरूपयोर्भिन्नदेशत्वमतः महोपलम्भेपि नाभेद दू तु देशाविच्छेद इति गुणगुणिनोरभेदः स्यादित्याह । देशाविच्छेद इति । पूर्वहेतु विशेषणम्। स्वतन्त्रो वा हेतुः उभयमपि गुणगुणिनोरमिद्धमित्याह । नासिद्धेरिति । रूपस्य शङ्खदेशत्वात् शङ्खस्य च स्वावयवदेशत्वादित्यर्थः । देहेति । देहौ तन्मते ज्ञानविशेषः ।
For Private and Personal Use Only
Page #744
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभगवादः ।
७२७
तथा च देहदेहिनः स्वप्रकाशज्ञानस्याहमित्यपलम्भादित्यर्थः । देहदेहिनोदशाविच्छेदेन प्रतीतावपि नाभेद इत्यनैकान्त इत्यर्थः । अनैकान्तिकत्वं परिहरति । न तयोरिति । (त्र)देहदेहिनोदेशाविच्छेदः कुत इत्यत प्राह । देहानुपलम्भेति । देहिनः स्वप्रकाशज्ञानस्याहमित्युपलम्भादित्यर्थः । तुल्यमिति- रूपानुपलम्भेपि शङ्खस्योपस्तम्भमाह । गुणगुणिनोरपि देशाविच्छेदाभावादित्यर्थः । तथापौति । यद्यपि गुणानुपलम्भे गुण्यपलम्भोऽस्ति, तथापि गण्यनुपलम्भे गुणोपलम्भो नास्तीत्यर्थः । तुल्य इत्येव दर्शयति । न हौति । देहानुपस्तम्भेपि देहिनो ज्ञानस्योपलम्भो न पुनर्ज्ञानस्थानुपलम्भे देहस्योपलम्भस्त्वदर्शने वया देहोपलम्भस्य देहिनः स्वप्रकाशकत्वेनोपलम्भनियमस्वौकारादित्यर्थः । महोपलम्भनियम देशाविच्छेदं च हेतुद्वयमभ्युपगम्यान्यथासिद्धिमाह । प्रतीतौति । भेदे मत्यपि देहमत्त्वमन्यथोपपत्रमित्यर्थः । तदपलम्भ इति । रूपाग्रहणेपि नवग्रहणं शङ्खाभिधानेपि तद्रूपाद्यनभिधानं शङ्खनिषेधेपि तद्रपाद्यनिषेध इति भेदे मत्येवोपपद्यत इत्यर्थः । ननु यत्र यत्र गुणानुपलम्भे गुण्युपलम्भस्त्वयोच्यते तत्र गणो शङ्खो न भामत एव, किं नाम ? प्रशङ्ख व्यारत्तिमात्रमन्यत्र तु महोपलम्भनियम एवातो न गुणागुणिनोभेद इत्यत आह । नौलमिति । पूर्वक इति । विधिरूपगुणस्यापोहवादनिराकरणावमरे ममर्थितत्वादित्यर्थः । यद्दा नौलमुत्पन्नं चलतौति गुणजातिक्रियासामानाधिकरण्यं प्रतीयते, नच ममानाधिकरणं द्रव्यमेव, न चात्रानौलादिव्यावृत्तिमात्र
For Private and Personal Use Only
Page #745
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२८
मात्मतत्त्वविवेके सटौके
स्फरणामपोहनिराकरणेन तनिराकरणादित्याह । नौलमिति । तत् किं मर्वत्र जातिगणक्रियानिबन्धन एव विशिष्टप्रत्ययस्तथा च नित्यत्वा नित्यत्वादिविशिष्टप्रत्ययाः कथं स्युरित्यत पाह। अन्यत्रेति। क्वचिदपाधिकृतोपि विशिष्टप्रत्यय दत्यर्थः । यद्वा ननु सर्वत्र विशिष्टप्रत्यये यदि व्यावृत्तिभेदनिराकरणं तदा नाश्वोऽयमगौरयमित्यादिविशिष्टप्रत्ययाः कथमत श्राह । अन्यत्रेति ॥
भगो० टी० । नापौति । एकस्यैवान्यतराविषयकप्रतीत्यविषयत्वं न भयोः, तथा च शङ्खाग्रहे श्वेत्यानपलम्भोस्ति, नस्य च भेदेऽनुपपत्त्याऽभेदकल्पना स्यादित्यपि नास्तीत्यर्थः । कल्पनायां कल्प्यकल्पकयोर विनाभावः, म चात्र नास्ति, पालोकं विना घटखरूपस्याभानपि तयोर्भदादित्याह । अनेकान्तादिति । देशाविच्छेदे सतौति हेतुविशेषणं वा साधनान्तरमेव वा देशाविच्छेदः, तदुभयमप्यमिद्धम्, शसस्य स्वाश्रयत्तित्वाद्र पम्य च शङ्खवृत्तित्वादित्याह । नासिद्धेरिति । नववयवभिन्नो नास्त्यवयवौति न तयोभिन्न देशत्वम्, नत्राह । देहेति । बौद्धानां देहौ आत्मा ज्ञानमेव, तथा च देहजानं स्वप्रकाशं स्वमादायैव देहं गोचरयति, न च तयोरभेद इत्यनैकान्त इत्यर्थः । ननु तयोर्न देशाविच्छेदः, तस्यैकाधारावृत्तित्वात्, देहानुपल्लम्भेपि देहिन उपलम्भादित्याह । न तयोरिति । गणगुणिनोरपि नाविच्छेदो रूपाज्ञानेपि गङ्खादौनां ज्ञानादित्याह । तुल्यमिति । विपर्ययः शङ्खाद्यग्रहेपि रूपादिग्रह इत्यर्थः । न होति । यथा
For Private and Personal Use Only
Page #746
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभङ्गवादः ।
७२६
देहाप्रतीतौ देह्यप्रतौतिस्तथा न देयप्रतीतौ देहातौतिस्त्वदर्शन इत्यनेकान्त इत्यर्थः । हेतोरन्यथासिद्धिमाह । प्रतिपत्तौति । घटपटयोः प्रतीत्युत्पत्तिमामयोः क्वचित्माहित्यनियमेष्यभेदाभावादित्यर्थः। ननु व्यावृत्तावेवायं विरोधो न तु धर्मिण्यत एव नौलमुत्पलं चलतीत्यादावपौनरुतयं भवतीत्यत आह नौलमिति । पूर्वकोऽपोहनिराकृतावुकः । अपोहनिराकरणाद्यथा पारमार्थिकजातिव्यक्त्योर्भ देपि महोपलम्भनियमम्तथा गणगुणिनोरपि स्यात् । अथ नयोर्नित्यत्वा नित्यत्वादिविरुद्धधर्माध्यामा दस्तुल्योयं गणगुणिनोरपि, पाकेन घटस्यानाशेपि रूपादे शादिति भावः ॥
रघु० टौ. । असम एवेति । तस्मिन् रह्यमाण एवं ग्राह्यमाणत्वम्। अस्ति च गणिनि ग्राह्यमाण एव गणस्य ग्टह्यताणत्वमिति । देशाविच्छेद इति। देशाविच्छेदोऽभिन्न देशत्वम् । अभेदलाधनमित्यनुज्यते । अामिद्धरिति । गणस्य द्रव्यत्तित्वाट्रव्यस्य र जन्यस्य स्वावयववृत्तित्वात्। अतिरिक्तस्य चावयविनोऽसाधितत्वात् । देहेति । परेषां देहि विज्ञानम् । तयोरपि देशविच्छे-- दानपलम्भादिति भावः । अविच्छेदो देशाविच्छेदः । तदिति । देहानुपलम्भेपि देहिनो विज्ञानस्थोपलम्भात् देशाविच्छेदे च महोपलम्भनियमस्यावश्यकत्वात् तवैकत्वपरिमाणयोरिवेति । न विपर्ययः न रूपादिमतामनुपलम्भेपि रूपा(धनु)धुपलम्भः । तव दर्शन इति। देहविज्ञानस्य स्वप्रकाशत्वेनावश्यमुपलम्भात् । क्षणिक देहविशेषमधिकृत्य चेदम्, तेन पुरुषान्तरेण देहिनोऽनुपलम्भेपि
For Private and Personal Use Only
Page #747
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
न चतिः। अत एवाखरसावा हेत्वोरन्यथामिद्धिमाह । प्रतिपत्तौति । अत एव देशदेशिनोनॆरकार्यमेव देशाविच्छेद इति परास्तम् । उपर्यधोभावापननौलादिमन्तानद्वयेनानैकान्ताच्च । ननूपलम्भानुपलम्भादिकं न धर्मिणः, परं त्वतयावृत्तिभेदानामित्यत पाह। नौलमित्यादि। पूर्वक एवेति । वास्तवमुत्पलवादिकमनादृत्यानुत्पलादिव्यावृत्तेर्वचत्वम् । ननु यदि जातिगुणक्रियानिबन्धन एव विशिष्टव्यवहारो न पुनरतड्यावृत्तिनिबन्धनो विलौनं तर्हि कार्यत्वनित्यत्वादिविशिष्टव्यवहारेणेत्यत पाह। अन्यत्रेति ॥
अभेदे च धर्मधर्मिणोर्दूरादूरतया ग्रहणे पट्वपटुनौ कुतः। न च पुरुषभेदेन तथैवान्यस्योत्पादः, एकस्य दैरूप्याभावात् । न चान्यान्य एवासौ, एकदेशतया तत्त्वेन प्रतिसन्धानात् । न च मा भ्रान्ता, भिन्न देशस्य तथाभूतस्य प्रत्यासौदताप्यनुपलम्भात् । न च निरालम्ब एव तदपलम्भो वृक्षादिदेशप्रतिनियमानुपपत्तेः।
शङ्क० टौ० । दूषणान्तरमाह । अभेदे चेति । दूरग्रहणे पाटवं अल्पविषयत्वं अदूरग्रहणे च पाटवं बहुविषयत्वं न स्थादित्यर्थः । मनु तथोत्पादादेव ते स्थातामित्यत आह । न चेति । एवं मति तद्वस्तु द्विरूपमापद्यतेत्यर्थः। नन्वन्यः पटुग्रहण विषयोऽन्यथापटुग्रहणविषय इति कुतो वस्तुदैरूप्यमित्यत आह ।
For Private and Personal Use Only
Page #748
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभगवादः ।
७३१
न चेति । य एव दूरादृष्टः म एवायं वृक्ष इति निकटस्थेन प्रत्यभिज्ञानादित्यर्थः । न च सेति । मा एकदेशता भ्रान्ता भ्रमविषय इत्यर्थः । प्रत्यामौदतोपि पुरुषस्य तत्र बाधानवताराब भ्रान्ते त्याह । भिन्न देशस्येति । ननु तैमिरिककेशोपलम्भवबिरालम्बन एव पवपटुग्रह इत्यत प्राह । न चेति । एवं मति वृक्षादिम्तद्विषयतया नोलिख्यतेत्यर्थः ॥
भगौ• टौ. । किञ्च धर्मिणो यावद्धम्य तदा कथं धर्मज्ञाने मतोव कस्यचिद्धर्मस्याग्रहः कस्यचिद्धर्मस्य ग्रह इत्याह । प्रभेदे चेति । बहुतरधर्मग्राहकत्वं पटुत्वम्, अल्पतरतद्वाहकत्वमपटुत्वम् । पट्सपटज्ञानभेदात् पुरुषभेदः । तथैवेति । पटुजानपुरुषापेक्षया पटुरपटुजानपुरुषापेक्षया त्वपटुरर्थ एवोपेयत इत्यर्थः । द्वैरूप्यं मिथोविरुद्धधर्मद्वयम् । ननु पटत्वादपटुरर्थोऽन्य एवेति न दोष दत्याशय निराकरोति । न चान्येति । तत्त्वेनाभेदेनेत्यर्थः । मा एकदेशता । तथाभूतस्यैकदेशत्वेन प्रत्यभिज्ञायमानस्येत्यर्थः । निरालम्बनः पारमार्थिकाविषयः । प्रतिनियमः प्रवृत्तिनियमः प्रतीतिनियमो वा ॥
__रघु• टौ. । यत्र जात्यादेरसम्भवस्तत्र दूषणान्तरमाह । अभेदे चेनि। दूरत्वेनापटुग्रहणमदूरत्वेन च पटुग्रहणम्। बहुतरधर्मग्राहित्वं पटुत्वमल्पधर्मयाहित्वं चापटुत्वम् । धर्मिग्रहे च तदभिन्नानां सर्वेषामेव ग्रहात्तथात्वासम्भव इत्यर्थः । अथ पटुत्वमपटुत्वं च विषयधर्मस्ताहितया च ग्रहणे पटुत्वापटुत्वव्यवहारः,
For Private and Personal Use Only
Page #749
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३२
आत्मतत्त्वविवेके सटीक
एक एव चार्थो नेदौयांसं पुरुषं प्रति पटुत्वेनोत्पद्यत इति तेन पटुत्वेन ग्राह्यते, दवौयांमं प्रति चापटुत्वेनेति तेनापट्त्वेनेत्याशङ्कय निराकरोति। न चेति। द्वैरूप्यं विरुद्धोभयरूप(व)त्व(व)म्। धर्मधर्मिणोरभेदे धर्मिग्राहिणाप्येकेन पटत्वमेवान्येन चापट त्वमेव गृह्यत इत्येवामम्बद्धमित्यपि द्रष्टव्यम् । अन्यान्य इति । एकः पटुरपटुश्चान्य इत्यर्थः । तत्त्वेन अभिनत्वेन । मा एकदेशता । भान्ता भ्रमविषयः । एवं तन्वमपि भ्रान्तमिति द्रष्टव्यम् । तथाभूतस्य पदपटरूपस्य। निरालम्बनः मदनालम्बनः। तदुपलम्भः पटुत्वापट त्वोपलम्भः । देशप्रतिनियमः प्रतिनियतदेशविषयत्वम् । अयं हि पट्वादिप्रत्ययो नियते हजादौ, निरालम्बनस्तु शाशविषाणादिप्रत्ययो न तथेति ॥
न चाधिपतिप्रत्ययत्वात्तस्येति युक्तम्, अनुभवानां तद्देशोल्लेखाननुरोधात्, उल्लेखे वा स एवालम्बनप्रत्ययः, तावन्मात्रानुबन्धित्वादवलम्बनव्यवहारस्य । न च देशोऽस्त्वालम्बनं न तु वृक्षादिरिति साम्प्रतम्, अनुपलब्धविशेषतया देशदेशिनोरविशेषात् । न च दवीयांसोपि विशेषाः स्फुरन्त्येव, न तु निश्चीयन्त इति युक्तम्, न हि योगविमलाञ्जनधौतदृष्टरन्यस्य ताराव्यूहगतयः प्रतिभान्तौति शक्यं प्रतिपादयितुम् ।
शङ्क० टौ । ननु वृक्षादिदेशप्रतिनियतोऽप्युपलम्भः स्पष्टास्पष्टरूपोऽनादिवासनाप्रभव एवेत्यत आह । न चाधिपतौति ।
For Private and Personal Use Only
Page #750
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गगाणिभेदभङ्गवादः ।
७३३
अधिपतिरनादिवामना, यदधौना: स्थलादिविकल्या या प्रत्ययः कारणं यस्येत्यर्थः । वामनाया निरपेक्षायाः कारणत्वाभ्यगमे तिप्रसङ्ग इति तदुवोधकोऽनुभवो वाच्यः, म च न देशमुल्लिखतौनि तदहोधिता वामनापि न तदल्लिखेदित्याह । अनुभवानामिति । निर्विकन्यकानामित्यर्थः। नन्वननुभवेनापि देश उल्लिख्यतामत आह । उन्लेख इति । नहि मिद्ध एव वृक्षादिर्देशम्तत्र च स्पष्टाम्पष्टग्रहणं च मिद्धमित्यर्थः । नन्वनुभवविषयपि वृक्षादिः कथं मालम्बन इत्यत आह । तावन्मात्रेति । ननु स्पष्टास्पष्टग्रहणविषयो न वृक्षः, किन्तु तद्देश इत्यत आह । न चेति। म्यष्टास्पष्टग्रहणयोर्यथा देशिनि वृक्षे विरोधापादकत्वं तथा देश भूतलादावपि तदा स्यात्तत्रापि हि दूराद्यावद्विशेषानुपलम्भस्या विशेषादित्यर्थः । नन म्यष्टग्रहणं नास्त्येव येन विरोध: स्यात्, किन्तु ग्रहणानि निर्विकल्पकानि मर्वत्र स्पष्टान्येव, मविकल्पकं तु सर्वविशेषविषयं यत्र नोत्पद्यते तदम्परग्रहणमिष्यत इति कुतो विरोध इत्यत आह । न च दवौयांम इति । योगविमलाचन दृष्टिोगो, तदन्योऽम्मदादिस्तस्यापि ताराव्यहस्य दवौयांसो गतयः प्रतिभान्तीति न शक्यं वकुमतो यदुनं दबीयांसोपि विशेषाः म्फरन्ति न तु निश्चौयन्त इति, तन्न युक्रमित्यर्थः ॥
भगौ• टौ. । ननु कारणीभूतज्ञानविषयतया वृक्षादिदेशस्य प्रतिनियमः म्यादित्यत आह । न चेति । अधिपतिप्रत्ययत्वं निर्विकल्पकत्वम् । त्वया देशस्य निर्विकल्पकविषयत्वं
For Private and Personal Use Only
Page #751
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३७
आत्मतत्त्वविवेके सटौके
नागौक्रियते, अङ्गीकारे वा म एव पारमार्थिको विषय इत्यर्थः । तावन्मात्रमुल्लेखमात्रम् । न चेति । देशो भूतलादिस्तत्र पारमार्थिको विषयो न तु प्रतिनियमविषयो वृक्षादिरित्यर्थः । देशदेशिनोधर्मधर्मिभावादभेदे यथा दूरत्वाद्देशस्य विशेषा नोपलभ्यन्ते तथा वृक्षादेरपौति विशेषो नास्तीत्याह । अविशेषादिति । ननु धर्मधर्मिणोरभेदो धर्मिग्रहणं निर्विकल्पकरूपं सर्वधर्मविषयमेव, मविकल्पकं तु बहन्यव्यावृत्तिविषयतया पट्सपटुग्रहणरूपमित्याशङ्कां निराकरोति । न चेति । स्फरणं निर्विकल्पकम् । निथयः मविकल्पकः । निर्विकल्पकस्य मविकल्पकोन्नेयत्वात्तदभावे तत्मत्त्वमशक्यनिश्चयमित्यर्थः ॥
रघु० टी० । कारणीभूतस्य निर्विकल्पकम्य प्रतिनियतविषयकत्वात् कार्यभूतस्य सविकल्पकस्यापि तथात्वं न पुनरनादिवामनासमुत्थानां शशविषाणादिविकल्पानामित्याद्याशय निराकरोति । न चेति । स्वममानाकारग्रहणजनकत्वं विषयस्याऽऽधिपत्यम् ग्रहणस्य च स्वसमानाकारविषयव्यवस्थापकत्वम्, अनुभवस्य कादाचित्कनौलाद्याकारान्यथानुपपत्त्या नौलाद्याकारविषयमिद्धेः, तथा च तथा विधस्य तथाविधो वा प्रत्ययोऽधिपतिप्रत्ययः । नियतविषयं निर्विकल्पकम्, तत्त्वात् तदधौनत्वात् मविकल्पकस्य विषयनियमोपपत्तेः ।
अधिपतिर्निर्विकल्पकं प्रत्ययः कारणां यस्य तत्वादित्यपि कश्चित् ।
For Private and Personal Use Only
Page #752
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभगवादः।
७३५
नियताकारमविकल्पकजननसामर्थ्य निर्विकल्पकस्याधिपत्यम्, तथा च तस्य सविकल्पकजनकनिर्विकल्पकस्य तथात्वात् मविकल्पके विषयप्रतिनियम इत्यर्थः इत्यन्ये । __ यदि निर्विकल्पक वृक्षादिदेशमुल्लिखेत् तदा तदनुरुन्यानो विकल्पोपि वृक्षादिविषयकः स्यात् । न च भवतामपि (असतो) वृक्षादेरवयविनो निर्विकल्पकविषयत्वस्य सम्भवोऽन्यविषयकाच्च निर्विकल्पकादन्यविषयकविकल्पोत्पादे नौलनिर्विकल्पकात् पौतमविकल्पकोत्पादप्रमङ्ग इत्यक्षरतात्पर्याभ्यामाह। पनुभवाना मिति। पालम्बते विषयतामात्रेणाश्रयते असन्तमर्थमित्यालम्बनप्रत्ययः सविकल्पकं विज्ञानम्, तथा च तस्यैव कुतो विषयनियमः। तावन्मात्रं श्रमदग्लेिखमात्रम्। श्राकरे कचिदिषयौभूतायां प्रतौतावालम्बनप्रत्ययव्यवहारः। देशो भूतलादिः। पालम्बनं विषयः। अनुपलब्धेति। पट्वपटुप्रत्ययस्य देशिवद्देशस्यापि विशेषानुपलब्या दवीयमोऽपटुर्नेदौयमश्च तदुपलब्ध्या पटुर्नान्यथेत्यर्थः । स्फुरन्ति निर्विकल्पकेन ग्राह्यन्ते । न तु निश्चीयन्ते न तु मविकल्पकेन विषयौ क्रियन्ते ॥
अनिश्चयानुपपत्तेश्च । अनुभूतो ह्यात्मा न निश्चीयत इत्यत्र हेतुर्वाच्यः । वासनानुद्भव इति चेन्न । निःशेषविशेषवन्तं धर्मिणमुपलभ्य विदूरवर्त्तिनस्तदखिलस्मरणेपि अनुभवव्यापारानुसारिनिश्चयानुदयात्।
For Private and Personal Use Only
Page #753
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३६
आत्मतत्त्वविवेक सटौके
___शङ्क० टी० । किञ्च निर्विकल्पकग्टहीतः मविकल्पकेन न विषयौ क्रियत इत्यप्ययुक्तमित्याह । अनिश्चयेति । ननु निर्विकल्पकानन्तरं यत्र संजास्मरणं भवति तत्र तदिशिष्टज्ञानमुत्पद्यते न तु सर्ववेत्याह । वासनेति । अनुभवव्यापारेति । अनुभवव्यापारः माक्षात्त्वम्, तेन निकटे रहौतमकल विशेषम्य धर्मिणो दूरेऽपि तदनुभवबलात् माक्षात्कारि ज्ञानं स्थात्, त्वया च चक्षुषः प्राप्य कारित्वानभ्युपगमात् सामय्यन्तरम्य सद्भावादित्यर्थः ॥
भगौ• टौ० । किञ्च तद्विषयकनिर्विकल्पकमत्त्वे तत्काय मविकल्पक म्यादेवेत्याह । अनिश्चयेति । वासनेति । मंस्कारसहकारिराहित्यर्थः । तदखिलम्मरण इति मंस्कारोबोधद्योतनार्थम् । यत्रास्थाखिल विशेषमारणाभावस्तत्रापि तावद्धर्मिविशिष्टधर्म्यनुभव एव संस्कारोबोधक इति भावः ॥
रघु० टौ. । इति हेतुः इत्यत्र हेतुः । तदखिले ति । स्मयतेऽनेनेति स्मरणं, तदखिलगोचरवासनोबोधेपौत्यर्थः । अनुभवस्य व्यापारो धर्मोऽषविशेषविषयत्वम्, तदनुसारौ तद्वान ॥
तथापि चानुभवकल्पनायां सर्वः सर्वदा सर्व जानाति न तु निश्चिनोतौति किं न स्यात् । भ्रान्तिवशात् तदिपरीतविशेषनिश्चयेऽनुभूतविशेषानिश्चय इति चेन्न। अनुभववैपरीत्ये निश्चयस्य सर्वत्रा
For Private and Personal Use Only
Page #754
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुगिाभेदभगवादः ।
७३७
नाश्वासप्रसङ्गात् । यत्र च विपरौतस्याप्यनिश्चयस्तत्र का वार्ता, यथा पराचौनै गैरर्वाचौनानां संयोगविभागयोरिति ।
शङ्क० टौ० । तथापौति । अनिश्चितेभ्यर्थ इत्यर्थः । ननु रजतभ्रमेणान्तरिते क्रिनिर्विकल्प के एक्रिनिश्चयो न भवति, तथा च कुतोऽयं नियमो यदनुभूतं निश्चीयत एवेत्याशङ्कते । भ्रान्तीति। अनुभवेति। अनुभवानन्तरं विपरीतनिश्चयश्चेत्तदाऽनुभवमात्रप्रामाण्यवादिनः क्वापि ममाश्वामो न स्यात्, शुक्रौ तु निर्विकल्पकं न भवत्येव, किन्तु स्मृतरजतस्य धर्मोन्द्रियमन्त्रिकर्षाविपरीतनिश्चय एवोत्पद्यत इति भावः । किञ्च परभागा:ग्भागयोः संयोगविभागौ प्रत्यक्षाप्रत्यवत्तितया वायवनस्पति संयोगविभागवदप्रत्यक्षौ तत्रापि त्वया ग्रहणामभिधीयते, विपर्ययश्च नास्ति, तत् कथं न निश्चीयत इत्याह । यत्र चेति ॥
भगौ० टौ० । ननु तावद्विशेषवद्धय॑नुभवेपि तद्विरोधिविशेषनिश्चयो भ्रमरूपस्तन्निश्यप्रतिबन्धक इत्याह । भ्रान्तेति । भ्रान्तिरत्र तत्कारणं विवक्षितम् । यद्यनुभवविसम्बादौ निश्चयम्तदा मर्वत्रानुभवे नावामस्तस्य म विकल्पकोनेयत्वादित्याह। अनुभवेति । यत्र चेति । यत्र विपरीतभ्रमस्तन्निश्चयप्रतिबन्धको नेत्यर्थः । यथेति । मयोग विभागौ नातिरिक्तौ, किन्तु धर्मिण उत्पादविशेषाविति नये धर्मिणोऽनुभवेन विशेषदर्शनाविपरौतानिश्चये यत्र निश्चयम्तत्रोकरौत्यभाव इत्यर्थः ॥
93
For Private and Personal Use Only
Page #755
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७३८
www.kobatirth.org
मात्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
रघु • टौ० । जानाति अनुभवति । भ्रान्तिवशात् भ्रान्तिजनकदोषवशात् । ननु निश्चितेर्थे यत्र बाधकमवतरति तचैव निश्चयस्यानुभववैपरीत्यं कल्प्यते न सर्वत्रेति नानाश्वासो भवतामपि रजतभ्रमष्यार्थव्यभिचारात् सर्वत्रानाश्वासप्रसङ्ग इत्यत श्राह । यच चेति । न च नियतविषयानादिवासनापरिपाकवशास्त्रियतविषयविकल्पोत्पाद इति
वाच्यम् । श्रवयविजात्यादेर्वास्तवत्वव्यवस्थापनात् । विकल्पेऽनुभूयमाने माचात्त्वे बाधकाभावात् सर्वानुभवसिद्धे च गुणगुणिनोर्भेदे न किञ्चिदपि बाधकमिति ॥
इति गुणगुणिभेदभङ्गवादः ॥
For Private and Personal Use Only
Page #756
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ अनुपलम्भवादः।
अस्तु तर्हि नैराश्यम्, अनुपलब्धेरिति चेन्न ।
सर्वादृष्टश्च सन्देहात् स्वादृष्टेर्व्यभिचारतः । दृश्यत्वविशेषणान्नैवमिति चेन्न। तदसिद्धेः। परोपगमसिद्धेरदोष इति चेन्न । स्वतन्त्रसाधनत्वात् । यदि परः महसैव नैवमभ्युपगच्छेत्, नूनं साधनमिदं मूर्छत् , यदि च परादृष्टिमवधूय दृश्यन्तमभ्युपगच्छेत् , एवमपि सम्भवेत् , न चैवं शक्यम्, तस्य तदुपहितरूपत्वादिति सङ्कपः। विस्तरवसन्तोऽक्षणिका इतिवदूहनीयः ।
शङ्क० टौ० । अनुपलम्भो वेति यदात्मनि बाधकं शङ्कितं तबिरस्यम्नाह । अस्तु तौति । श्रात्मा नास्ति, अनुपलब्धेः, शशविषाणवदित्यर्थः। अत्र सर्वानुपलब्धिमादाय मन्दिग्धामिद्धिमाह । सर्वति । पुरुषविशेषानुपलब्धिमादाय व्यभिचारमाह । खादृष्टेरिति । ननु योग्यानुपल्लम्भेन प्रत्यक्षत एवात्माभावो ग्टह्यत इत्याशङ्ख्याह । दृश्यत्वेति । अनुमानपचे दोषमाह । तदसिद्धेरिति। त्वयाऽऽत्मनो दृश्यत्वानभ्यपगमात्, अभ्युपगमे वा मिळू न: समौहितमित्यर्थः । नैयायिकैस्तावदृश्यत्वमङ्गौक्रियते, तथा च
For Private and Personal Use Only
Page #757
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
कथं तदमिद्धिरित्याह । परेति । स्वतन्त्रेति । तर्कः पराभ्यपगमाधौनप्रवृत्तिर्न तु स्वतन्त्र(माधन)मनुमानमपौत्यर्थः। ननु कुतो व्यवस्थेयमित्याह । यदि चेति ।
‘मोऽपि यावत् परामिद्धः स्वयं सिद्धो विधीयते ।
भवेत्तत्र प्रतीकारः स्वतोऽसिद्धे तु का क्रिया' ॥ इत्यर्थः । महमेति स्वारसिकानभ्युपगमवारणाय, अन्यथाऽपसिद्धान्तापत्तेः । मू.दिति । स्वरूपामिळू स्थादित्यर्थः । नन्वनुमानमपि परमिद्धेन प्रवर्त्तताम्, को दोषः, त्वदनभ्युपगमस्त्वपसिद्धान्तभयादेव वादिना न कर्त्तव्य इत्यत आह । यदि चेति । परोऽपि दर्शने मति दृश्यत्वमभ्युपगच्छेत् न तु तदन्तरेपा दृश्यत्वमात्रमित्यर्थः । तस्येति । दृश्यत्वस्य दर्शनोपहितत्वादित्यर्थः । विस्तर स्त्विति । असन्तोऽचणिकाः क्रमयोगपद्यरहितत्वादित्यत्राश्रयासिद्धिर्बाधो वा, तथाऽऽत्मा नास्त्यनुपलब्धेरित्यत्रापौत्यर्थः ॥
भगौ० टी० । चतुर्थमात्मनि बाधकं दूषयितुमुपन्यस्यति । अस्तु तौति । देहादिभिन्नो नास्त्यात्मा, अनुपलम्भादित्यर्थः । अत्र सर्वचानुपलम्भो विवक्षितः खानुपलम्भो वा। प्राद्ये सर्वत्रेति । यद्यप्यनपलम्भो ज्ञानमात्राभावः स्वरूपमन्नेव हेतुरिति तत्र सन्देहाभिधानं न युक्रम्, तथाप्यात्मा नास्त्यनुपलम्भादित्यनेनैव शब्देन ज्ञानमात्राभावे विरोध इति भावः। अन्ये स्वेति । त्वददृष्टस्थापि वस्तुनः मत्त्वादित्यर्थः । ननु न व्यभिचारः, योग्यतया खानुपलम्भम्य विशेषणवादित्यार। दृश्यत्वेति । त्वया
For Private and Personal Use Only
Page #758
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
७४१
तस्य दृश्यत्वानभ्युपगमादभ्युपगमे सिद्ध श्रात्मत्यत श्राह । तदमिद्धेरिति । नैयायिकैस्तथाऽभ्युपगमात् परमिद्धेन दृश्यत्वं स्वानुपलम्भे विशेषणमित्याह । परेति । तर्क इवानुमानमपि परमिद्धेन न प्रवर्त्तते, स्वतोऽसिद्धे तु का क्रियेत्याह । स्वतन्त्रेति । नन्वनुमानमपि परमिद्धेन प्रवर्त्स्यति विशेषाभावादित्यत श्राह । यदि चेति । परानुमानदूषणार्थं यदि नैयायिको न तथाऽङ्गीकुर्यात्, तदेदं साधनं न स्यादित्यर्थः । यदि चेति । परैरात्मनो दृश्यत्वस्वीकारे अनुपलम्भो नेव्यत इति तथा प्रसिद्धेरेवेत्यर्थः । तस्येति । दृश्यस्य दृट्युपहितत्वादित्यर्थः । ननु शशश्टङ्गस्येवासत्यात्युपस्थितस्य निषेधः स्यादित्यत आह । विस्तरस्त्विति । श्रमत्ख्याते दूषितत्वात्तत्रापि शशे श्टङ्गं नास्तीति निषिद्यते न तु शशश्टङ्गम्, नास्त्यात्मा प्रजातत्वात् शशश्टङ्गवदित्यत्राश्रयमियमिद्धिभ्यां व्याघातः, प्रतियोग्यप्रसिद्ध्या शरीरादावपि धर्मिणि तनिषेधोऽशक्य इत्यर्थः ॥
रघु० टौ० । तुरौयं बाधकमाशङ्कते । श्रस्तु तति । अनुपलब्धिर्न ज्ञानमात्राभावो नास्त्यात्मेत्येव ज्ञानात्, परन्तु माचात्काराभावः, तत्राह । मर्वादृष्टेरित्यादि । मन्देहादित्यापाततः, व्यतिरेक एव च व्यक्तौभविष्यति । व्यभिचारस्वतौ द्रियानभ्युपगमेन शक्यपरिहारत्वान्नोद्भावितः । नैवम् न स्वादृष्टे - र्व्यभिचारः । स्वतन्त्रेति । प्रमङ्गो हि पराभ्युपगममिद्धेन हेतुना प्रवर्त्तते, पराभ्युपगमेऽनिष्टप्रसञ्जनरूपत्वात्, नानुमानम्, तदुक्तम् ।
For Private and Personal Use Only
Page #759
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४२
आत्मतत्त्वविवेके सटौके
यस्तु हेतुः परामिद्धः स्वतः मिद्धोऽभिधीयते ।
भवेत्तत्र प्रतीकारः स्वतोऽमिद्धे तु का क्रिया' । इति । मोपहासमाह । यदि चेति । सहसा अपसिद्धान्तभयविरहेण । येन यदृश्यं तदन्येन तस्यादृष्टिरमत्त्वमाधिका तेनैव वा। नाद्यः, वाद्यदृश्यस्य प्रतिवादिबुद्ध्यादेः सत्त्वोपगमात् । द्वितीये तु येन यदृश्यं नहष्टस्तत्र मत्वादसिद्धिरित्याह । यदि चेति । एतेन योग्यानुपलब्या तनिषेध इत्यपि प्रत्यक्रम् । दृश्यं दृश्यत्वविशिष्टम् । तं प्रात्मानम् । तस्य दृश्यत्वविशिष्टस्य । इतिवत् इत्यवेव । यथा स्थिरस्य धर्मिण: मिद्यमियो धाश्रया-- मिद्धिभ्यां तत्रासत्त्वमाधनमशक्यं तथाऽऽत्मन्यपौति । किं नासत्त्वं नात्यन्ताभावप्रतियोगित्वम्, मिद्धमाधनात् । नापि मर्वकालावछेदेन सर्वदेशवृत्तरत्यन्ताभावस्य प्रतियोगित्वम्, मर्वत्र देश सर्वस्य कालस्यावच्छेदकत्वासम्भवात्, क्वचिदन्यत्राय्यप्रसिद्धः, प्रमख्यातेर्निरामात्, श्रात्मनि मिद्धसाधनाच । नापि प्रागभावध्वंमप्रतियोगित्वम्, घटादावविवादात् । अात्मनि च वीतरागजन्मादर्शनादित्यादिना न्यायेनानादित्वमियाऽनादेच भावस्य कारणाभावाद् ध्वंमासम्भवेन बाधात्, माधकविरहाच्च, मेयत्वद्रव्यत्वादेरप्रयोजकत्वात् । नापि सत्ताया जातेविरहः, घटादाविवात्मन्यपि तत्साधकस्य प्रत्यक्षम्य मम्भवात्, तथात्वेपि च धर्मिणोऽनपायात् । अत एव न देशकालसम्बन्धविरहः, तत्माधकमानबाधितत्वात्, साधकाभावाच्च । अत एव न स्वरूपमत्त्व विरहः, स्वरूपमियमिडिभ्यां व्याघाता। अत एव च न प्रमेयत्वाभावः, मायाप्रमिद्धेश्च ।
For Private and Personal Use Only
Page #760
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
७४३
नापि प्रमेयत्वव्यापकार्थक्रियाविरहेण तदभावमाधनम्, त्वया केवलव्यतिरेकिणो मानत्वानभ्युपगमात्, व्याप्तेः पक्षधर्मतायाश्चासिद्धेः। अस्य च ज्ञानस्य प्रामाण्य व्याघातोऽप्रामाण्य तु कुतोऽभिमत मिद्धिरित्यादि स्वयमूहनौयम् ॥
"
- अथात्मसद्भावे किं प्रमाणम् । प्रत्यक्षमेव तावत्, अहमिति विकल्पस्य प्राणभृन्मात्रसिद्धत्वात् । न चायमवस्तुकः सन्दिग्धवस्तुको वा, अशान्दत्वादप्रतिक्षेपाच्च । न च लैङ्गिकः, अननुसंहितलिङ्गस्यापि स्वप्रत्ययात्। न च स्मृतिरियम्, अननुभूते तदनुपपत्तेः। अनादिवासनावशादनादिरयमवस्तुको विकल्प इत्यपि न युक्तम्, नौलादिविकल्पसाधारण्यात् । इह वासनामुपादायानाश्वासे प्रमाणान्तरेपि कः समाश्वासो यतो नौलादिविकल्पेषु समाश्वासः स्यात् ।
शङ्क. टी. । ननु माधकबाधकमानाभावादात्मनि मन्देहः स्यादतः माधकमाह । प्रत्यक्षमिति । आगमानुमानयोरपि श्रात्मनि मत्त्वे प्रत्यक्षस्योपजीव्यत्वात्तदेव प्रथममुक्रम् । ननु शशविषाणप्रत्ययवदहमिति प्रत्ययः स्यादित्यत आह । न चेति । बौद्धैः शब्दादिविकल्पानामवस्तुकत्वाभ्युपगमादाह। अशाब्दत्वादिति । मन्दिग्धवस्तुकतायामाह । अप्रतिक्षेपादिति । नायं स्थाणरितिववाहमिति प्रतिक्षेपाभावादित्यर्थः । न च लैङ्गिक
For Private and Personal Use Only
Page #761
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७४४
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
इति । यद्यपि लैङ्गिकमप्यमत्ख्यातिरूपमेव तन्मते. तथापि हेत्वन्तरमप्याह । अननुमंहितेति । नन्वाधुनिक वासनामूलानुभवमपेचते नत्वनादिरपौत्याशङ्क्य निराकरोति । अनादौति । तर्हि नौलाद्यपि पारमार्थिकं न म्यादनादिवामनावशादेव तेषामपि स्फुरणमम्भवादित्याह । नौलादीति । तदेव स्फुटयति । इहेति । श्रात्मनौत्यर्थः ॥
भगौ० ० | श्रात्मनि बाधकोद्धारेपि साधकं विना मन्देहः स्यादित्यात्मतत्त्वस्याविवेकस्तद वम्य एवेत्याह । श्रथेति । यद्यप्यात्मनि दानुमाने अपि माने स्तस्तथापि तयोः प्रत्यचोपजीवकत्वात् प्रत्यक्षमेव मानमाह । प्रत्यक्षमिति । * च तदसिद्धमित्याह । श्रहमितीति । नन्वमन्नप्ययं विकल्पः शविषाणविकल्पवद वस्तुकस्तथात्वेन सन्दिग्धो वेति न मानमित्याशङ्कां निराकरोति। न चेति । बौद्धूनये शब्दादिविकल्पा व्यावृत्तिमात्रविषयतयाऽलौकविषया यथाऽयं तथेत्यर्थः । श्रप्रतिक्षेपादबाधादित्यर्थः । ननु शाब्दत्वलैङ्गिकत्वाभावेऽप्यनादिवासनाजन्यतया
विषाणविकल्पव(तया) दमत्ख्यातिरूपः स्यादित्यागडून निराकरोति । अनादीति । श्रयमहमिति विकल्प: यदि बाधकाभावेऽपि तथा तदा नौलादिविकल्पानामपि वासनामात्रजन्यत्वसम्भावनयापि सवस्तुकत्वे का प्रत्याशेत्यर्थः ॥
For Private and Personal Use Only
Page #762
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
७४५
रघ• टौ० । प्रत्यक्षमेवेति । तत्रात्मा न तावत्प्रत्यक्षतो ग्राह्यत इति भाष्यं पुनरापाततो विप्रतिपन्न प्रति अहमिति प्रत्यक्षं शरीरादिभिन्न श्रात्मनि प्रमाणयितुं न शक्यत इत्येतत्परम् । श्रवस्तुको वस्त्वननुरोधी व्यावृत्तिविषयकः। तादृशो हि विकल्पः शब्दाम्बिङ्गात्मादेरनादेर्वा वामनातः, न चायं तथेत्याह । अशाब्दत्वादित्यादिना । मत्यपि च गाब्दलादौ नावस्तुकत्वमबाधादित्याह। अप्रतिक्षेपादिति । विनापि बाधकमवस्तुकत्वे नौलादिविकल्पानामपि तथात्वप्रमङ्ग इति भावः । अननुभूत दति स्वमते, अज्ञात इति परमते । अयं अहमिति विकल्पः । वासनाविकन्यमन्तानयोरनादित्वान्न बोजाङ्कुरवत् कार्यकारणभावामम्भव इति भावः । मन्दिग्धवस्तुकत्वं निरस्यति । दुहेति । यद्यान्तरेऽहमिति विकल्ये रस्त्वननुरोधिवामनासमुत्थत्वसम्भावनया मवस्तु कत्व सन्देहस्तदा बाह्यम्वपि नयनादिसमुत्थेषु विकल्पेषु तयैव तत्सन्देहारकाचद पि विकल्ये भवस्तु कवनिर्णयो न स्यादित्यर्थः ॥
तस्मादासनामाववादं विहायागन्तुकमपि किञ्चित् कारणं वाच्यम्, तचाप्तानाप्तशब्दौ वा लिङ्गतदाभासौ वा प्रत्यक्षतदाभासौ वेति । तत्र यथा प्रथममध्यमप्रकाराभावानौलविकल्पश्चरम कल्पमालम्बते तथाऽहमिति विकल्पोपि। तवायं प्रत्यक्षपृष्ठभावित्वे साक्षादेव सवस्तुकः, तदाभासे तु मूलेऽस्य पारम्पर्यात् सवस्तुतेति।
44
For Private and Personal Use Only
Page #763
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्मतत्त्वविवेके सटीके
म. टौ. । तस्मादिति । नौसाधुपमवभयादित्यर्थः । प्रथममध्यमेति । पूर्वदूषितत्वादित्यर्थः । चरममिति । प्रत्यक्षतदाभाभपक्षमित्यर्थः । प्रत्यक्षाभासमूलतायामपि सवस्तुकतामाह । तति । पामिति विकल्पस्य निर्विकल्पकजन्यत्वे नौलादिविकल्पवत् मवस्तुकता, प्रत्यक्षाभाममूलत्वे तु परम्परया मूलभूतं प्रत्यक्षमभ्यपेयं प्रमापूर्वकत्वादारोपस्येत्यर्थः ॥
भगौ• टौ । प्रत्यक्षाभासमूलकत्वे सवस्नुकत्वमुपपादयितुमाह । तत्रेति । अहमिति । विकल्यो यदि वस्तुविषयाव्यवहितपूर्ववर्तिनिर्विकल्पकसम्बद्धो पदि वा प्रत्यक्षाभामजन्य - स्तथापि परम्परया पारोप्यरजतादिनिर्विकल्पकपूर्वकत्वेनोभयथापि सवस्तुकत्वमस्त्येवेत्यर्थः ॥
रघु० टौ. । प्रत्यक्ष निर्विकल्पकम् । साक्षात् निर्विकल्पकातिरिक्रव्यवधानमन्तरेण । प्रत्यक्षाभासमूलकत्वेपि भवस्तुकत्वं व्यवस्थापयति । तदाभास इति । पारम्पर्याद्वस्तुविषयकनिर्विकल्पकपृष्ठभाविम विकल्पकप्रभववासनाप्रभवस्मृतिजन्यत्वात् ॥
न च बाह्यप्रत्यक्षनिहत्तावेव विकल्पस्यापि तथात्वप्रमङ्गात्। तत्र स्वसम्वेदनं मुलमिहापि मानसप्रत्यक्षमिति न कश्चिविशेषः।
For Private and Personal Use Only
Page #764
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
७४७
शङ्क० टी० । ननु यद्यात्मास्ति तदा नौतादिवद्दहिरिन्द्रियवेद्यं स्यादित्यत श्राह। न चेति । ननु बुद्धिः स्वयमेव खम्मिन प्रमाणां न त्वात्मा तथा, तस्य जडत्वादित्यत आह । तत्रेति । मानम मिति । वेदनमित्यनुषज्यते । तथा च मानसप्रत्यक्षमिद्ध एवात्मेत्यर्थः ॥
भगौ• टौ• । ननु प्रत्यक्षस्य बहिःकरणजन्यत्वदर्शनाचाच च तदभावान्न प्रत्यक्षत्वमिति वामनाप्रभवत्वमेव स्थादित्यत आह । न चेति । यथाऽन्यम्य स्वप्रकाश्यकत्वेपि बुद्धिस्त्वन्मते स्वप्रकाशा यथानुव्यवमायोऽन्तःकरणजन्यस्तथाऽऽत्मप्रत्यक्षमपौत्यर्थः ॥
रघु • टौ । बा बहिरिन्द्रियजं प्रत्यक्षं निर्विकल्पकम् । निर्मलत्वम् मूलभूतवस्तुशून्यत्वम् । बुद्धौति । उपलक्षणं चेदम् । सुखादिविकल्पानामपि मानमप्रत्यक्षमूलकानामवस्तुकत्वप्रमङ्गो द्रष्टव्यः । माधितं च सुखादौनां ज्ञानातिरिकत्वमाकरे ॥
शरीरादिवस्तुको भविष्यतीति चेन्न, निरुपाधिशरोरेन्द्रियबुद्धितत्समुदायालम्बनत्वेऽतिप्रसङ्गात्। स्वसम्बन्धिशरोरादावयं स्यादिति वाच्यम्, तत्र कः स्वार्थ इति वचनौयम्। अनन्यत्वं स्वत्वं सर्वभावानाम्, तथा च यदा तेनैव तदनुभूयते तदा प्रत्येतुः प्रत्येतव्यादव्यतिरेकादहमिति स्यात् । अत एव
For Private and Personal Use Only
Page #765
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
मात्मतत्त्वविवेके सटीक
घटादयो न कदाचिदनन्यानुभवितका इति न कदाप्यहमास्पदमिति चेत्, एवं तर्हि त्वन्मतेप्यहं प्रत्ययः शरीरादावारोपरूप एव, ततः प्रत्येतुरन्यत्वात् ।
शङ्क० टौ । नन्वयमा प्रत्ययः शरीर एव स्थौल्यादिमामानाधिकरपयेना इन्त्वग्रहादित्यागते । शरौरेति । एवं मति चैत्रशरोरेपि मैत्रस्याहं प्रत्ययः स्यादिति। स्वमम्बन्धिनौत्यन्तर्भाव्य प्रत्ययशङ्कामाह। निरूपाधौति । बुद्धिचैतनिकतत्ममुदायचैतनिकवादिनावपि तुल्यन्यायेन प्रत्याख्यातुं तदन्तर्भावेन शक्षितम् । तचेति । स्वपदेनात्मैव वाच्यः, तथा च मिद्धं नः समौहित मिति भावः । अनन्यत्वं अन्योन्याभावात्यन्ताभाववत्त्वमित्यर्थः । एवं मति स एवातिप्रमङ्ग इत्यत आह । तथा चेति । प्रत्येता यत्र प्रत्येतव्यम्त त्राहमिति प्रत्यय इति नातिप्रमङ्ग इत्यर्थः । बुद्धिचैतनिकं प्रत्याह । एवं तौति । शरीरादेः प्रतिपत्तभिन्नत्वादित्यर्थः ॥
भगौ० टी० । अतिप्रमङ्गादिति । चैत्रस्यापि मैत्रशरोरेऽहमिति धौः स्थादित्यर्थः । तत्रेति । प्रात्मानं विहायेति शेषः । अनन्यत्वमिति । यदन्योन्याभावात्यन्ताभाववत्त्वं यस्य तत्त्वं स्वत्वमित्यर्थः । तदेति । प्रतीतेरेवाश्रयो यदा प्रतीयते तदाऽहमिति व्यवहारस्तवेत्यर्थः । बुद्यात्मतावादिनं प्रत्याह । एवन्तौति ॥
For Private and Personal Use Only
Page #766
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
७४६
रघु ० टौ ० ० । कः स्वार्थ इति । यस्यात्मनः सम्बन्धि यच्छरौरं तस्य तत्राहं गौर इत्यादिकः प्रत्यय इति नियमो नातिरिक्रात्मसद्भावं विनेत्यर्थः । यथा भवतां स्वस्मिन्नात्मनि श्रहं जाने श्र सुखोत्यादिका बुद्धिस्तथाऽस्माकमपि स्वस्मिन्नेव शरौरे सेत्याशङ्कते । श्रमन्यत्वमिति । यथाश्रुतमनन्यत्वं साधारणमतस्तद्विवेचयति । तथा चेत्यादिना । नैयायिकादीनां मामान्यतोऽहन्त्वमात्मत्वमेव तत्तदहन्त्वं तु तत्तदात्मत्वम्, स्वाश्रय एव च प्रतौ तेरहमास्पदम् तचास्वप्रकाशे स्वाश्रयत्वं स्वरूपमनियामकं स्वप्रकाशे तु ज्ञायमानमपीति मन्तव्यम् । ततः प्रत्येतुरिति । श्रहं प्रत्ययो हि यदि माचाद्विषयसमुत्थो यदि वा विषयसविकल्पक पृष्ठभावौ उभयथापि पूर्वभाविनं विषयमपेक्षते, न च भवतां तस्य क्षणिकस्योदौच्यप्रत्ययाश्रयत्वम्, नापि तदुपादानत्वम्, अत्यन्त विमदृशस्याप्रकृतेश्च भवतामुपादानत्वासम्भवादिति । न च प्रतीत्याश्रयत्वोपादानत्वाभ्यामन्यत् प्रत्येतत्वं नामेति ॥
est मुख्य एवेति चेन्न । तस्याः क्रियात्वेनानुभूयमानाया भिन्नस्य कर्त्तुरहं च्छिननौतिवत् अहं जानामीत्यनुभवात् । नौलादिप्रत्येतव्याकारवत् प्रतिपत्त्याकारोपि प्रतिपत्तेरेवायमात्मा तथा भासत इति चेत्, तर्हि प्रत्येतव्यप्रतिपत्त्याकारयोस्तुल्ययोगक्षेमत्वात् सिद्धं नः समौहितम् । अस्तु स्वोपादानमात्रमिति चेन्न । तत्प्रतिभासने तदाकारस्यापि प्रतिभास
For Private and Personal Use Only
Page #767
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
प्रसङ्गात्, आकारमन्तरेणाकारिणोऽनवभासात् । प्रवृत्तिसन्तानान्यो बुद्धिसन्तानः प्रतिपत्ता, वयं तमालयविज्ञानमाचक्ष्मह इति चेत्, अस्तु तर्हि प्रवृत्तिविज्ञानोपादानमनादिनिधनः प्रतिपत्ता। स किं सन्तन्यमानज्ञानरूपस्तविपरीतो वेति चिन्ताऽवशिष्यते, निःशेषिता चासौ प्रागिति।
शङ्क० टौ. । बुद्धिस्तत्रोपाधिरित्याह । बुद्धाविति । अहवाधिकरणे क्रियात्वेन भासमाना बुद्धि हङ्कारास्पदं भवितुमहतोत्याह । तस्या इति । ननु यथा नौलादिबुद्धौ नौलादिराकारस्तथा प्रतिपत्तेराकारोऽहन्त्वं प्रतिपत्तौ भासत इति शङ्कते। नौलादौति । एवं यथा नौलादिः प्रतौतिभिन्नस्तथा प्रतिपत्तापि प्रतिपत्तिभिन्न एव तस्याकारस्तच भामत इति सिद्धं नः ममोहितमित्याह । तौति । नन्वहमाकारायाः प्रतिपत्तेर्या प्रतिपत्तिरूपादानभूता मैवाहन्त्वेन भामत इत्याह । अस्विति । स्वोपादानमात्रमहं प्रत्ययविषय इति शेषः । खोपादानं हि नौलादिविज्ञानं यदि तदा तदुल्लिखविज्ञानं नौलाद्ययलिखेत्, तथा च काहं प्रत्यय इत्याह । तत्प्रतिभामन इति । प्राकारेति । प्रवृत्तिविज्ञानाकारो नौलादिस्तमन्तरेणाकारिण उपादानस्य नौलादिविज्ञानस्थानवभासनादित्यर्थः । प्रालयविज्ञानमुपादानपदेनोच्यते तस्य चाहत्वमात्रमाकार दूति न नौलादिभानप्रसङ्ग इत्याह । प्रवृत्तीति । अनादिनिधन इति । सन्तानाभिप्रायम् । प्रागेवेति । क्षणभङ्गप्रकरण एवेत्यर्थः ॥
For Private and Personal Use Only
Page #768
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
७५१
भगौ• टौ० । न ज्ञानात्मकत्वमहमर्थस्य ज्ञान क्रियाकर्तत्वेन तस्यानुभूयमानतया ततो भेदादित्याह । तस्या इति । ननु यथा नौलादिबुद्धौ नौलाद्याकारत्वं तथा ज्ञानरूपस्यैवात्मनोऽहमिति धौविषयत्वम् इति न जानभिन्नात्ममिद्धिरित्याह । अस्विति । तबहमिति ज्ञाने तपादाननौलादिप्रवृत्तिविज्ञानविषयेतिप्रतिपत्तौ प्रतिपत्ताकारत्वं भामत इत्याह । नौलादौति । तावतापि नौशादिवत्वजन्य ज्ञानभिन्न प्रात्मा सिद्ध एवेत्याह। तनॊति । नन्वयं यस्या बुद्धेर्यदपादानं स एवात्मा प्रवृत्तिविज्ञान भिवनिविषयानाद्यनन्तः प्रतिपत्ता सिद्ध एव, स्थैर्य परं विप्रतिपत्तिस्तच माधितमेवेत्याह । अस्विति । यद्यप्यालयविज्ञानस्य चणिकत्वाबानादिनिधनत्वम्, तथापि प्रतिपत्ततावच्छेदकरूपवहितः कालो नास्तौति भावः । प्रागेवेति । क्षणभङ्गनिरासेनेत्यर्थः ॥
रघु० टौ०। मुख्यो यथार्थः। मैव बुद्धिः प्रतिपत्त्रौ तत्पूर्वभाविबुधन्तरं वा । तदपि नौलाद्याकारं स्वमात्रमाक्षिकं वा । श्राद्ये तस्या इत्यादि । स्वस्य स्वाश्रयत्वस्खोपादानत्वयोरसम्भवादित्यर्थः । अन्तरा विज्ञानवादौ प्रत्यवतिष्ठते । नौलादौति । तथा चाहमाकारोपि ज्ञानस्वरूपमेवेति नातिरिकात्ममिद्धिरिति भावः । सिद्धं ज्ञानातिरिक्रविषयव्यवस्थापनात् । द्वितीयं प्रयते । अस्वित्यादि । प्रहमास्पदमिति शेषः । उपादानं मजातीवं कारणं बुधन्तरम् । मात्रपदेन विजातीयं ममवायिकारणमतिरिक्रमात्मानं व्यवछिनत्ति । श्राकारमिति । तवा
For Private and Personal Use Only
Page #769
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५२
आत्मतत्त्वविवेके सटीके
काराकारिणोरभेदात् अस्माकं तु विषयविशिष्टस्यैव व्यवसायस्यानुव्यवमाये भासनात् । हतौयं शकते। प्रवृत्तौति । प्रतिपत्ता प्रतिपत्तेरुपादानम् । अस्वित्यादि । उपादानं परेषां मजातीयं कारणमस्माकं ममवायि । अनादिनिधनः समानकालौनानेकावृत्तिमर्वकालसम्बन्धितावच्छेदकरूपवान् । तच्च रूपं परेषां तत्मतानत्वम्, अस्माकं तु तत्तदात्मत्वम् । प्रतिपत्ता अहमास्पदं प्रतिपत्त्याश्रयो वा । प्रागेव क्षणभङ्गभङ्गेन ॥
कः पुनरत्र न्यायः। प्रतिसन्धानम् । तथ्यमिदमित्यसिद्धमतथ्यञ्च विरुद्धम् अविशिष्टमनैकान्तिकमिति चेन्न । हेत्वर्थानवबोधात् । नहि प्रत्यभिज्ञानमात्रमत्र विवक्षितम् । तत् किं कार्यकारणयोरेकसन्तानप्रतिनियमः । सोऽपि विरुद्ध इति चेत् ! एषोऽपि न विवक्षितो नः । कस्तहि! पूर्वापरधियामेककर्तृतया विनिश्चयः । एषोऽपि तासामुपादानोपादेयभावेनाऽप्युपपद्यत इति चेन्न । स्थैर्यस्थितौ तदभावात् । क्षणिकत्वेऽपि नैकजातीयत्वे सति तदत्पत्तिरेवोपादानोपादेयभावः। शिष्याचार्यधियामपि तथाभावप्रसङ्गात् ।
शङ्क० टी० । अत्रेति । स्थिरात्मनौत्यर्थः । न्यायरुचिम्प्रत्यत्तरमाह । प्रतिसन्धानमिति । वस्तुतः प्रत्यक्षमेव प्रतिसन्धानं स्वर्य प्रमाणां, कथायान्तु प्रत्यक्षमप्यनुमानच्छाययैव प्रयोक्रव्यम्,
For Private and Personal Use Only
Page #770
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
७५३
तथा च प्रयोगः अहमिति प्रत्ययालम्बनं स्थिरं ताट प्येण प्रत्यभिज्ञायमानत्वात् घटादिवत् । प्रमारूपं प्रत्यभिज्ञान स्वरूपा मिळू, भ्रमरूपं चेविरुद्धं, प्रत्यभिज्ञानमात्रन्तु जात्यादिप्रत्यभिज्ञानेऽनेकान्ति कमित्याह । तथ्यमिति । कार्यति । कार्यकारणयोरनुभवम्मरणयोरे कसन्ताननियमः मन्तानान्तरे तदनुपपत्तेरित्यर्थः । मोऽपौति । कार्यकारणसन्तानस्य भेदनियतत्वादित्यर्थः । श्राशयमुद्दाटयति ! पूर्वापरधियामिति । योऽहं रूपमद्राक्षं सोऽहं स्पर्श स्पगामि योऽहं घटमन्वभवं मोऽहं तं स्मरामि इति प्रत्यभिज्ञानमनेककर्ड कायावर्तमानमेककर्ट कतायां विश्राम्यतीत्यर्थः । पूर्व प्रत्यभिजायमानत्वं स्थैर्यऽन्वयप्राधान्येनेव गतिमित्य विरोधः। अन्यथा मिद्धिमाह । एषोऽपौति। धियामुपादानोपादेयभावव्यतिरेकप्रयुक्तः चैत्रमैत्रयोः प्रतिसन्धानव्यतिरेको नेककर्ट कव्यतिरेकप्रयुक्त इत्यर्थः । तदभावादिति । धियामुपादानोपादेयभावाभावादित्यर्थः । अभ्यपगमवादेनाह । क्षणिकत्वेऽपौति । माजात्ये मति कार्यकारणभाव एवोपादानोपादेयभावलक्षणं तच्च धियामम्त्येवेत्यर्थः । अत्रातिव्याप्तिमाह । नेके ति। न च साक्षात्कारणत्वं विवक्षितमिह तु वचनादिद्वारा तदिति वाच्यम् । स्मृत्यनुभवयोस्तदभावात् ॥
---
--
भगौ , टौ । यद्यपि कथादणायां प्रत्यक्षमप्यनुमान च्छाययेव प्रयोजक मिति ममयः तथाऽपि न्यायान्तरमाह प्रति
95
For Private and Personal Use Only
Page #771
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५४
आत्मतत्त्वविवेके मौके
सन्धानमिति । म एवाहमिति प्रत्यभिज्ञानं ज्ञातुरभेदमाधकमिति भावः । तथ्यमिति । यथार्थं प्रत्यभिज्ञानमसिद्धमयथार्थ भेदपर्यवसायित्वेनाभेद विरुद्धं तन्मात्रं च ज्वालादावनैकान्तिकमित्यर्थः । कार्यकारणयोः पूर्वापरप्रत्यययोरित्यर्थः । सोऽपौति । तस्य भेद एवोपपत्तेरित्यर्थः । पूर्वति । योऽहं रूपमुपलब्धवान मोऽहं स्पशामौति पूर्वापरयोरेककर्टकतामाक्षात्कारोऽनेककर्डकायावृत्त एककर्टकत्वं साधयति । तथा ह्यन्तिमबुद्धिः पूर्वबुद्दयपादानोपादेया तावत्काले स्थायिकर्टका वा एककलकतया प्रत्यक्षविषयधीत्वादिति व्यतिरेकौत्यर्थः । ननु तथा प्रतिमन्धानव्यतिरेके कार्यकारणभावाभाव उपाधिरतः प्रतिमन्धाने कार्यकारणभाव: प्रयोजक इत्यन्वयेऽन्यथामिद्धिः, कर्टभेदेऽपि विलक्षणोत्पादभ्रमेणैव प्रतिमन्धानरूपोत्पादादित्याह । एषोऽपौति । म्यैर्यपने भामनं मियो नोपादानोपादेयभाव इत्याह । स्थैर्यति । ननु मजातोयकारणस्यैवोपादानत्वादुद्धोनां तथात्वे न विरोध दत्याह । क्षणिकत्वेऽपौति । यदि कार्यकारणभावः माक्षादिवचितस्तदा मामाद्यन्तरितबुद्धीनां प्रतिसन्धानं न स्यादिति परस्परया म वाच्यस्तबाह । शिय्येति । शिष्याचार्यबुद्ध्योरपि जानविवक्षाप्रयत्नस्यानाभिघातशब्दोत्पत्तिकमेण परम्परया कार्यकारणभावादित्यर्थः । एतच्चोपलक्षणम् । कार्यकारणभावेऽप्यनन्तव्यवहितविशेषणज्ञानजन्यविशिष्टबद्धौ प्रतिमन्दानाभाव इत्यपि मन्तव्यम् । यद्यप्युपाधेरतिप्रमकत्वेऽपि माध्यव्यापकत्वमक्षतमेव
For Private and Personal Use Only
Page #772
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
तथाप्यन्वय उपाधौ माध्यमिडिप्रमङ्गो व्यतिरे के तु माध्याव्यापकल्ल अप्रतिमन्धाने कार्यकारणभावाभावम्याव्यापकत्वात् ॥
रघ० टौ । स्था देतत् मियत क्षणभङ्गो मा वा मैत्मोत् स्थिर: पुनरात्मा कुतः मिद्ध इति पृच्छति। कः पुनरिति । यद्यपि म एवाहमिति प्रत्यभिज्ञानं स्थैर्य प्रत्यक्षमेव प्रमाणं, विना बाधक धियामौत्सर्गिकस्य प्रामाण्यम्यापवदितुमशक्यत्वात्, तथाऽप्यनुमानमुद्रया तम्य गमकत्वे दोषमाशङ्कते । तथ्यमित्यादि । तथ्यं यथार्थम् । विरुद्धम् । अमेदभ्रमस्य भेदव्याप्तत्वात् । अविशिष्टं प्रत्यभिज्ञानमामान्यम् । अनेकान्तिक ज्ञानादौ। तत्किमित्यादि। किं वितर्के । विवक्षित इति विपरिणतेन पोषेऽन्वयः ! कार्यकार पायोः स्मरणानुभवयोः । मोऽपि विरुद्धः सन्तानस्य भेदव्याप्तत्वात् । पूर्वेति । योऽहं घटमद्राचं मोऽहमिदानौं तं स्मरामौ ति पूर्वापर घियामेकाश्रयत्वनिश्चय इत्यर्थः। नवयं निश्चयो निश्चेतुः पूर्वापरकालावस्थायित्वे हेतुः पूर्वापरप्रत्ययवतोरभेदे वा. पाये जानमात्रम्य गमकत्वे शेषवैयर्थं, द्वितीये तु भ्रममाधारणोऽयं व्यभिचारी, प्रमारू पस्त्वमिद्धः, माक्षात्कारोऽपि चौपनयिकोजालौकिकश्चाने कान्तः सर्वाण लौकिकस्त्वमिद्धः इति। मेवम् । परप्रतौतिः पूर्वप्रतीत्याश्रयाश्रिता पूर्वप्रतीत्याश्रये माक्षा स्क्रियमाणत्वात् पूर्वप्रतौतिवदित्यर्थात् । न चेदममिद्धं योऽहमद्रानं मोऽहं म्पयामि योऽहम स्पा मोऽहं स्मरामौति पूर्वप्रतीत्याश्रये
(१) भंदा न यतत्वादिति २ प. पा० | १२) परेषामसिइयापिकं चयधिकमाठः ३ १० दृश्य ते ।
For Private and Personal Use Only
Page #773
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
૭૫
www.kobatirth.org
आत्मतत्त्वविवेके सटीक
Acharya Shri Kailassagarsuri Gyanmandir
परप्रत्ययवत्त्वग्रहणात् । माचात्कारश्च लौकिको ग्राह्यः । योऽहं घटमद्राचं मोऽहं स्पृशामौति प्रतिसन्धानं कर्तभेदेऽनुपपद्यमानं पूर्वापर प्रतौत्योरेककर्तृकत्वं व्यवस्थापयति प्रत्येतव्यादनन्यस्यैव प्रत्येतुरहमास्पदत्वात् नहि भवति चैत्रोऽहं यमद्राक्षं मैचोऽहं तं स्पृशामीति पुनराकरच्छायावाही पन्थाः ।
पूर्वापर प्रतौतिमतोरभेदप्रतिसन्धानं तयोरभेदमाधकं विरुद्धधर्मसंसर्गविरहिविषयत्वं च विशेषणं ग्रन्थकदेव दास्यतीत्यपि
केचित् ।
या प्रतिसन्धानेन प्रतिमन्धानप्रयोजकं स्मरणमभिहितम् । श्रन्यदृष्टस्यान्येन स्मरणेऽतिप्रसङ्गात्, यदुक्तं "नान्यदृष्टं स्मरत्यन्य इति । न चैवमथवेत्यादिना वच्यमाणाभेद इति वाच्यम् । दृहानुभवस्य स्वाश्रये स्मृतिजनकत्वात् स्थिरात्मसाधनं, तत्र च संस्कारस्य तथात्वात्तदिति भेदात् ।
"
सन्तन्यमानेऽप्यात्मनि
एक सन्तानान्तःपातित्वनिबन्धनोऽहमारोपः प्राचौने प्रत्येतरि तदभेदारोपश्चार्वाचीने, तत्र चोदीच्यज्ञानवत्त्वं गृह्यते इत्यसिद्धो हेतुः वासनापरौपाकप्रभवञ्च स्मरणमनुभवितमन्तान नियतमित्याशङ्कते । एषोऽपीति । व्यतिरेकिणा प्रतिमन्धानेनैककर्तृकत्वे साध्ये व्यतिरेके उपादानोपादेयभावस्योपाधेः सम्भवात् मन्दिग्धव्यतिरेकित्वमित्याशङ्केत्याकरे टीकाकृतः ।
अत्र च एकमन्तानान्तःपातिनां ज्ञानानां सत्यप्युपादानोपादेयभावे प्रायशो न प्रतिसन्धानमिति साध्याव्यापकत्वमग्र एव व्यक्तीकरिष्यत इति हृदयम् ।
For Private and Personal Use Only
Page #774
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
७५.०
स्वर्येति । स्यर्यवादिनां स्थिरद्रव्यस्योपादानत्वात् । चाणकत्वऽपि । चणिकवादिमतेऽपि । तदुत्पत्तिः तस्मादुत्पत्तिः कार्यकारणभावः, सा चेत् माचाद्विवचिता, तदा अन्तरितयोः मान निक्योर तथाभावादप्रतिसन्धानापत्तिः, अथ परम्परामा धारणी तत्राह । शिष्येति । तथा च तत्रापि कदाचित् प्रतिमन्वा स्यात् विवक्षादीनां व्यवधायकत्वे मान्तानिकानामपि तथात्व के न वारणीयम् ।
भेदाग्रहे मतौति चेन्न । प्रकृतेऽपि तदभावात । शरीरभेदाग्रहस्तावदस्तौति चेन्न । भिन्नजन्मज्ञानाव्याप्तेः । अनुपलब्ध पितृकेणापि बालेनातिप्रमङ्गात् । घटकपालक्षणयोरतथाभावप्रसङ्गाच्च ।
एकाधारतया नियम इति चेन्न । तस्य वास्तवस्य क्षणिकत्वपक्षेऽपि विषमममयानां क्षणानामभावात्, काल्पनिकत्य त्वतिप्रमञ्जकत्वात् । शरौरबुड्योरपि समानदेशताभिमानात् ।
शङ्क० टौ० । प्रकृते इति । नौलपीतादिधियां भेदेनेव ग्रहादित्यर्थः । एकबुद्धिमन्ता ने शरौरभेदाग्रहो ऽस्ति न तु शिष्याचार्यबुद्धिमन्तान इति न तत्रोपादानोपादेयभाव इत्याह । शरौंरे ति भिन्नेति । तत्र जातिम्मरत्वानुरोधेनोपादानोपादेयभावस्त्वयाङ्गी क्रियते न तु शरीरभेदाग्रह इत्यव्याप्तिरित्यर्थः । दोषान्तरमाह
(२) तथा नियम इति २ पु० पा०
For Private and Personal Use Only
Page #775
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५०
आत्मतत्त्वविवेके सटीके
अनुपलब्धेति । तत्र शरीरभेदाग्रहोऽस्ति नपादानोपादेयभावः, तथावे वा पित्रनुभृतस्य पुत्रेण स्मरणप्रसङ्ग इत्यर्थः । घटेति । तदुत्पत्तावपि माजात्याभावात् उपादानोपादेयभावाभावप्रसङ्ग इत्यर्थः ।
बाल्ययौवनभेदेन स्वारौरभेदग्रहोऽस्त्येवेति तत्रोपादानोपादेयभावाभावात्प्रतिमन्धानं न स्यादित्यपि द्रष्टव्यम् ।
घटकपालयोः खबुयोश्चैकाधारत्वात् कार्यकारणभावे सत्यपादानोपादेयभाव इत्याह । एकेति । घटकपालयोर्वास्तवैकाधारता न देशकता, न कालकता, घटकाले च कपालनाशादेशकालयोश्च क्षणिकत्वेन भिन्नत्वादित्यर्थः । काल्पनिकम्येति । तन्त घटयो: कपालपटयोश्च कदाचिदेकाधारताभ्रममम्भवादित्यर्थः । अतिप्रसङ्गमेवाह । परोरेति ।
भगौ० टी० । नन्वभेदाग्रहविशिष्टस्य तस्येवोपाधित्वं तेन बुयोर्भदग्रहे कार्यकारणभावेऽपि शिष्याचार्यबुयोर्न प्रतिमन्धान मित्याह । भेदाग्रह इति । योऽहमद्राक्षं मोऽहं म्पशामौति चाक्षुषस्पार्शनबुयोर्भेदस्य प्रतिमन्धानम्यलेऽपि ग्रहान्नैमित्याह । प्रकृते इति । बुद्धित्वेन तु भेदाग्रहः शिष्याचार्यबुझ्योर प्यम्तौति भावः । शरीरेति । शिष्याचार्ययोस्तु शरौरभेटग्रह एवेत्यर्थः । उपस्थितेन शरोरेपा भेदाग्रहोऽनुपस्थितेन वा । प्राद्ये भिन्नेति । जन्मान्तर शरीरस्यानुपस्थितेन प्रतिमन्धाने बालम्येष्ठमाधनतानमित्यभावादाद्यप्रवृत्तिर्न स्यादित्यर्थः। अन्येऽनुपलब्धेति। परस्य
For Private and Personal Use Only
Page #776
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
७५
वा कारण पिट शरौरेणानुपस्थितेन बालस्य भेदाग्रहोऽस्त्येवेति पिटबुद्धिप्रतिमन्धानापत्तिरित्यर्थः । न च भेदाग्रहमात्र नियामक लिङ्गादिना शरौरभेदग्रहेऽपि प्रतिमन्धानादिति भावः । न वा सजातीयं कारणमित्यपादानकारणमतिव्यापकत्वा दित्याह। घटेति। एकेति। उपादानोपादेयत्वभाव इत्यनुषज्यते । तस्येति। उपादानोपादेययोः ममममयत्वाभावादित्यर्थः । अतिप्रमङ्गमेवाह । शरोरेति ।
रघु० टी० । उपादानोपादेयभावमात्र न नियामकमपि तु भेदाग्रहविशिष्टः भ इत्याशङ्कते । भेदाग्रह इति। भेदाग्रहः कि पूर्वापर जानयोरुत तदतोः तत्राण्यालयविज्ञानयोर्जानावच्छेदकशरीरयोर्वा, श्राद्य प्रकृतेऽपौति । पूर्वापर जानयोर्भदस्याकलनात् । न द्वितीयः । शिव्याचार्योयस्थलेऽपि तत्मत्त्वात् । हतौयं शङ्कते । शरोरेति । तत्रापि व्यक्तिभेदस्याग्रहो वैजात्यम्य वा, द्वितीयेऽपि वस्तुतो वैजात्यस्य वैजात्यत्वेन वा। नाद्यः। बाल्यादिभेदेन भेदे प्रतिमन्धानात् । द्वितीये भिवेति । स्मरणप्रतिसन्धानमधिकृत्य चेदम्, तथा च प्राग्भवीयशरौरवैजात्यम्य चैत्रत्वादेरैहिक शरीर ग्रहणात् पूर्वजन्मानुभूतम्येष्टमाधनतादेः स्मरणं न स्यादित्यर्थः । हतीयेऽनुपलब्धेति । पितुरनुपस्थित्या तबेजात्यत्वस्याग्रहादिति । पिटज्ञानस्यापि परम्परया शरीरद्वारा पुत्रज्ञाननिमित्तत्वादेककर्टकत्वनिश्चयरूपप्रतिमन्धानपक्षेऽपौदं द्रष्टव्यम् ।
(१) भेदस्य ग्रहेऽपि इति २ पु० पा० ।
For Private and Personal Use Only
Page #777
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६०
आत्मतत्त्वविवेके सटीके
__ केचित्तु जातिस्मरम्य प्राग्जन्मानुभूतप्रतिमन्धानं भवद्भिरप्युपेयते तन्त्र स्यादित्यर्थ इत्याहुः । __ अन्ये तु उपस्थिताच्छरौरादभेदस्याग्रहोऽनुपस्थितादपि वा, श्राद्ये भिन्नेति । द्वितीयेऽनुपलब्धतीत्याहुः ।
लक्षणेऽव्या प्तिमण्याइ। घटेति। एकेति । नियम उपादानोपादेयभावस्य । एकाधारत्वे मति कार्यकारणभाव एवोपादानोपादेयभाव इत्यर्थः। तम्येति। तस्य-एकम्याधारम्य(१।। आधारस्थापि चणिकत्वेन भिन्नकालयोनैक देशात्वं, तुन्यकालयोश्च न कार्यकारणभाव इत्यर्थः। शरौरेति । शरीरावयरे शरीरबुड्याद्योरभिमानादित्यर्थः ।
यद्दा एकेति। एकस्य कारणम्याधारतया नियम उपादानत्व स्य, तथाराधाराधेययोजनकजन्यभाव इत्येकमन्यच्च प्रागत लक्षण मिति भावः । तम्य । जनकजन्ययोराधाराधेयभावस्य । इत्थञ्चाये समानदेशतामा देण्ययोराधाराधेयभावपरत्वम् ।
एतेन"अभ्रान्तसमतैकावमायः प्रकृतिविक्रिये ।
ततौ हेतुफलस्योपादानोपादेयलक्षणम्" । इति निरस्तम् ।
शङ्क० टौ.। अभ्रान्तेति । हेतु फल्नस्य ततो मन्ताविति द्वयमुपादानोपादेयलक्षणम्। किन्तदित्याह । अभ्रान्त: ममत या
(१) एकाधारम्येति २ ५० पा० ।
For Private and Personal Use Only
Page #778
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
७६१
एकावसाय: एकाकारावसाय: सभागसन्तानोपादानोपादेयलक्षणं, विसभागसन्ताने तु प्रकृतिविकारभाव इत्यर्थः ।
भगौ . टौ । एतेनेति । अव्यापकत्वेनातिव्यापकत्वेन च । हेतुफलभावस्य, ततौ मन्ततौ । तथाच कार्यभावे मत्यभ्रान्तः ममतया मादृश्य नैकावमायः तत्सदृश ज्ञानमेकत्वज्ञानं वेति सभागे लक्षणं, विमभागे तु प्रकृतिविक्रिये, प्रकृतिविकारभावः । अत्र कार्यकारणयोः माम्येऽप्येकत्वावमायस्याभ्रान्तत्वममम्भवतीति मर्वाव्याप्तिः, एकत्वावमायमात्रमतिव्यापकं मिथो लक्ष्यावृत्तित्वेनाननुगतत्वेनेत्यर्थः ।
रघु • टौ । एतेन । घटकपालाद्यव्यापकत्वेन(१), लक्षणयो परस्पराक्रान्ताव्यापकत्वेन वा। अचान्तेति । हेतुफलम्य कारणकार्यम्य । नतो मन्ततौ। अभ्रान्तया ममतया माजात्येन एकावभायः एकत्वावमाय: कार्यकारणभावे मति एकत्वावमानिमित्त माजात्यं तेन घटमन्तानयोर्दण्डघटयोश्च नातिप्रसङ्गः । प्रकृतिविक्रिये प्रकृतिविकारभावः । अन्त्यं विमभागे मन्ताने, मभागे चाद्यं लक्षणम् । (२)पुच्चात्युञ्जोत्पत्तेरुपगमानिरन्तरोत्पन्न योनौलसन्तानयोः परस्परोपादानोपादेयभावप्रमङ्गो निबन्धे दर्णितः ।
(१) कपालाद्यव्यापकत्वेनेति २ पु० पा० । (२) तत्र च पुञ्जात्पञ्जोत्यत्तेरिति २ पु० पा० ।
For Private and Personal Use Only
Page #779
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६२
आत्मतत्त्वविवेके सटौके
काष्ठस्य तु (१)प्रकृतेर्वितिरङ्गार इति कुतो निश्चितं भवता, यावता वहेरेवाऽयं विकारः किं न स्यात् ! वह्निसम्बन्धिकाष्ठादेव तदत्यत्तेरिति चेन्न । काष्ठसम्बन्धेन वहेरेव तदत्यत्तिरित्यपि किं न कल्प्येत । पार्थिवं पार्थिवोपादानकमिति निश्चयादिति चेत् ! कुत एतत् । सभागेषु (२ स्वक्षणेषु तथादर्शनादिति चेत् ! एतदपि कुतः ! अभ्रान्तसमतैकावसायादिति चेत् ! अथ केयं समता नाम ! यदि साजात्यम् ! सादेश्यं वा ! तत् प्रानिरस्तम्। एकसन्तानत्वञ्चेत्तदपि तदत्पत्तिमात्रञ्चत् ! निमित्तनैमित्तिकयोरपि तथाभावप्रसङ्गः(३)। उपादानोपादेयभावश्चेत् ! कथं तेनैव तद्यवस्थाप्येत । ज्ञानेषु तत्प्रतिसन्धानमेवोपादानोपादेयलक्षणमिति चेन्न । आत्माश्रयप्रसङ्गात्।
शङ्क० टौ. । अत्राननुगमे मत्येव विमभागमन्ताने लक्षणस्य दुरवगमत्वमाह। काष्ठम्येति । पार्थिवमिति । सजातीयमेवोपादानकारणं तथा च काष्ठाङ्गारयोः माजात्यं, न तु वयङ्गारयोरित्यर्थः । कुत एतदिति । माजात्यं तत्त्वमिति कुत इत्यर्थः । सभागमताने तावदपादानोपादेयभावं प्रति माजात्यमेव तन्त्रमतो विमभागसन्तानेऽपि तदेव तन्त्रं कल्पनौयमित्यर्थः । एतदपौति ।
(१) चेति दौधितिसंमतः पाठः । (२) लक्षणेघ इति २ पु० पा० । (३) प्रसङ्गात् इति २ पु० पा० ।
For Private and Personal Use Only
Page #780
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
७६३
मभागसन्तानेऽपि माजात्यमेतदपि कुत इत्यर्थः । प्रधान्तेति । घटोऽयं घटोऽयमिति यत्समतया एकावसायोऽनुगतावमायस्तेनात्र माजात्यं निश्चितमित्यर्थः । ममतैव दुर्निरूपेत्याह । अथेति । माजात्यञ्चेत्तदाऽऽत्माश्रयः माजात्येनैव माजात्यनिरूपणात्, सादेश्यचेत् तदा एकाधारताखण्डनेनैव निरस्तेत्यर्थः । नन्वेकमन्तानत्वमेव माजात्यं तच्च मभागविसभागयोस्तुल्यमित्याह । एकेति । निमित्तेति । पुचात् पुञ्जोत्पत्तिस्तथा च पूर्वरूपस्य रूपं प्रत्यपादानत्वं रम प्रति निमित्तत्वमिति त्वदभ्युपगमरीत्या रूपस्यापि रमं प्रत्यपादानत्वं स्थादित्यर्थः । तदुत्पत्तिशब्देनोपादानोपादेयभाव एव विवक्षित इत्यतो नातिप्रसङ्ग इत्यत आह । उपादानेति । तथा श्रात्माश्रय इत्यर्थः । एककलकत्वव्यावृत्या प्रतिसन्धानव्यावृत्तिः मिद्धान्तिनोका । तत्र परेण कार्यकारणभावाभाव एवोपाधिरूपन्यस्तम्तत्र च प्रतिसन्धानाभावो हेतुव्यतिरेक: माध्यव्यतिरेकव्यापको वक्तव्य उपाधिश्च(१) तत्र माध्यव्यापको वक्रव्यम्त त्र च शिष्याचार्यधियो: पितापुत्रधियोश्च प्रतिसन्धानाभावोऽस्ति न तु कार्यकारणभावाभाव उपाधिरिति साध्याव्यापकत्वमुपाधी दूषणमुक्त, उपादानोपादेयभावलक्षणखण्डनन्त प्रसकानुप्रमनिकमित्यवधेयम् ।
भगौ० टी० । मभागेषु-मजातीयेषु । प्रागिति । एकाधारत्वनिरासे नेत्यर्थः । निमित्तेति । तथा च तत्राप्येककलकत या
(१) उपाधिरस्तु इति ३ पु० पा० |
For Private and Personal Use Only
Page #781
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७६४
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिसन्धानं स्यादित्यर्थः । यद्यपि नात्र घटपटादौ प्रतिसन्धानमुपक्रान्तं, किन्तु पूर्वापर प्रत्यययोरेककर्तृकत्वेन प्रतिमन्धानमुक्तनिबन्धनमित्युपक्रान्तं तथापि लक्षणामात्रदोषत्वेनेदमुक्तम् । श्रात्माश्रयेति । तस्यैव तलक्षणत्वे प्रतिमन्धानमेवोपाधिः स्यादित्यर्थः ।
रघु० टी० ० । दूषणान्तरमाह । काष्ठस्य चेति । एतदपि सभागे सन्ताने उपादानोपादेयभावावधारणमपि । कुतः । सादेश्यमेकाधारत्वं यथोपवर्णितं प्राक् शिष्याचार्यबुद्ध्योरतिप्रमङ्गेन, वास्तवसादेभ्याभावेन च निरस्तं । प्रतिसन्धान नियामक उपादानोपादेयभावः प्रतिसन्धानमेव च म इत्यात्माश्रयः ।
-
तद्योग्यतेति चेत् ! सैव केति चिन्त्यम् । शक्तिविशेष इति चेत ? स तावन्न प्रतिक्षण नियतः । यथा हि तेन तत्कर्तव्यं तथा तादृशाऽपि तत्कर्तव्यमित्यपि नियम एव, अन्यथा तेन तत्कृतमित्यपि न निश्रौयेत । क्षणस्य दुरुन्नेयत्वात् । तथा च निरीहं जगज्जायेत, आकस्मिकञ्च कार्यस्य तादृशत्वमापद्येत, तथा च न नियम उपलभ्येत (१) I नापि प्रतिसन्तान नियतः ( शक्तिविशेषः ) विशेषाभावात् ।
(१) उपपद्यते इति १ पु० घा०
For Private and Personal Use Only
Page #782
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
शङ्क० टी०। मैवेति । प्रतिमन्धानयोग्यताया एव विचार्यमाणत्वान्न मैव लक्षणमित्यर्थः । शक्रिविशेष इति । बद्धौनां म तादृशः शक्तिविशेषो येन प्रतिसन्धाननियमः कार्यकारणभावे सत्यपपद्यते शिव्याचार्यधियोश्च म नास्तौति न प्रतिमन्धानमित्यर्थः । स तावदिति । शनिविशेषो हि कारणत्वमेव तन्त्र प्रतिव्यक्तिग्राह्यमशक्यत्वादननुगमाच्च(१) । किं च या व्यक्रिश्च कारण तज्जातीयाऽपि व्यक्तिः कारणमेवेति नियम एव । न चाकाश: शब्दकारणं नचाकाशजातोयं तत्र जारभावादिति वाच्यम् । अन्वयव्यतिरेकग्राह्यकारणताया एवंरूपत्वात् । प्रकृते तु धर्मिग्राहकमानमिद्धे त्यदोषात् । अन्यथेति । जातेः कार णत्वानवछेदकत्वे । कुत एतदित्यत पाह, क्षणस्येति । ननु नोपलचे कारणत्वं को दोष इत्यत आह तथा चेति । दृष्टसाधनताऽनिष्टमाधनताजानाभावात् प्रवृत्तिनिवृत्तौ न स्यातामित्यर्थः । निरौहं निश्चेष्टं हिताहितप्राप्तिपरिहारलक्षण क्रियाशुन्यमित्यर्थः । अाकस्मिकञ्चेति । कारणतावच्छेदकरूपं विना कार्यतावच्छेद करूपं प्रतिनियतं न स्यादित्यर्थः । मा भृत्को दोष दत्यत श्राह । तथा
चेति। धमजातौयं वझिजातीयजन्यमिति नियमो नोपपद्यतेत्यर्थ:(२) । तथा च बुद्धित्वेनेव कारणता वाच्या प्रतिमन्धान प्रति. तच्च शिव्याचार्यबुयोरपौति भाव: । प्रतिमन्तान नियत इति ।
(१) दनुगमरहितत्वाच्चेति ३ पु० पा० । (२) अन्यथेति २ पु० पा० । (३) नोपलभ्ये तेत्यर्थ इति ३ पु. पा.
For Private and Personal Use Only
Page #783
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૭૬
Acharya Shri Kailassagarsuri Gyanmandir
प्रात्मतत्त्वविवेके सटीके
शक्तिविशेष इत्यनुषचनीयम् । विशेषाभावादिति । चार्यचद्धिमन्तानयोर्व्यावर्तक धर्माभावादित्यर्थः ।
शिष्या
0
भगौ० टौ । तद्योग्यतेति । तथा च प्रतिसन्धानयोग्यतालक्षण उपाधिरित्यर्थः । सैवेति । योग्यतावच्छेदकं रूपमेव नानुगतमित्यर्थः । स तावदिति । प्रतिक्षणनियतस्वरूपत्वेन व्यभिचारान कारणत्वग्रहः, या व्यक्तिर्ययतिजन्या ततस्तज्जातीया व्यक्तिस्तज्जातौयजन्येति व्याप्तेः । न चाकाशजन्यशब्दव्यक्त्या व्यभिचारः श्राकाशस्यैकत्वादिति वाच्यम् । श्रन्वयव्यतिरेकग्रा ह्मकार्यकारणभावे तथा नियमात् । तत्र च धर्मिग्राहकमानम्य तद्ग्राहकत्वादित्यर्थः । यद्येवं न स्यात्तकच पिकभावेऽन्वयव्यतिरेकग्रहाशक्यतथा कार्यकारणभावाग्रहात् क्वचिदपि प्रवृत्तिनिवृत्तों न स्यातामित्याह । अन्यथेति । तादृशत्वं नियतजातीयत्वम् । विशेषेति । कार्यकारणभावाभावेऽपि शिष्याचार्यबुद्धिव्यावृत्तानु गत नियामक रूपाभावादित्यर्थः ।
रघु० टौ० । शक्तौति । यद्यपि प्रतिसन्धानानुकूला शतिः प्रतिमन्धातयैव, न प्रतिसन्धेये, तस्य चिरातीतत्वेन तत्राप्रयोजकत्वात् तथाऽपि तस्य शक्तिविषयत्वं तथा चानुमन्धेयानुमन्धातृभाव एवोपादानोपादेयभाव इति भावः । तादृशा तज्जातीयेन कारणेन तत् तदजन्यं तत् तत्कार्यजातौयम् । तदजन्यं तज्जन्यजातीय कार्यमवश्यं तत्समानजाती यकारणजन्य मित्यर्थः । तथा चेति
For Private and Personal Use Only
1
Page #784
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयलम्भवादः।
១៩ ១
प्रतिव्यकि कार्यकारणभावम्य अनागतकार्यव्यरनुपस्थित्या ग्रहौतुमशक्यत्वात् मामान्येन रूपेण तदग्रहे दृष्टानिष्टोपायताग्रहस्य कारणास्याभावात् क्वचिदपि प्रवृत्तिनिवृत्तौ न स्यातामित्यर्थः तादृशत्वं नियतजातीयत्वम् । नियमः कानिचिदेव कार्याणि किञ्चिजातीयानौत्याकारकः । | এনিম্বনয়কা: সনিজিলিল অনিমাসনিसन्धाढव्यक्त्योरुपादानोपादेयभावो न स्यात् तत्र तादृाशको मानाभावादित्य पि द्रष्टव्यम् ।
विशेषाभावादिति । विशेषो नियामकः शक्रः मामर्थ्य म्य नियामकमवच्छेदकं विना नियतद्रव्यत्तित्वायोगात् ज्ञानत्वमन्तानत्वयोश्चातिप्रसनत्वात् ।
अस्तु वैजात्यमिति चेन्न। अनुपलब्धिबाधितत्वात नहि शिष्याचार्यनौलधियोर्माचयाऽपि जातिकृतं विशेषमुपलभामहे । अदृश्यत्वादयमदोय इति चेन्न । दृश्यममवायिन्या जातेरदृश्यत्वानुपपत्तेः । उपपत्ती वा धूमादावपि अवकाशप्रमङ्गात् । तथा चावान्तरमत्त्ववदवान्तरधूम ग्व वह्नः कार्यः स्यात् इति शङ्काकलङ्कितत्वात् न (च) धूममामान्यमग्निं गमयेत् । एवमेतत् । आद्यस्यैव तथाभावादिति चेन्न । तथापि शङ्कायास्तदवस्थत्वात् । तस्मात् कारणस्य वैजात्ये
For Private and Personal Use Only
Page #785
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६८
आत्मतत्त्वविवेके सटीक प्रमाणसिद्धे कार्यस्य सौसादृश्येऽप्यवान्तरजातिभेदः कल्प्यते, हेतुबैजात्यस्य फलबजात्यं प्रति प्रयोजकत्वात् , अप्रयोजकत्वे तस्याऽऽकस्मिकत्वप्रसङ्गात् । कारणसाजात्येऽपि कार्यस्य वैजात्यं सहकारिवैजात्ये पर्यवस्यतौति युक्तमुत्पश्यामः । अन्यथा प्रकृते परलोकोऽपि न सिडोत् । अचेतनोपादानकमपि ज्ञानमवान्तरजातीयं स्यात्, अचेतनमप्यवान्तरजातीयं ज्ञानोपादानं भवेत् , दृश्यजात्यभेदेऽपि किञ्चिदेव निमित्तं भविष्यतीति शङ्कायाः समुत्थापयितुं शक्यत्वाद् इति ।
शङ्क० टौ । अदृश्यत्वादिति । एकसन्तानिकबुद्धिष्वेव म विशेषोऽस्ति परन्तु नोपपद्यत इत्यर्थः(१) । व्यक्तियोग्यतानियतत्वाज्जातियोग्यताया अन्यथा वहिप्रयोज्या काचिजातिः पिशाचजन्यधमा विशेषा भविष्यतीत्यपि शक्यतेत्यर्थः । एवमेतदिति । धूमेऽपि वैजात्य शङ्का भवत्येव किन्तु प्रथम एव वहिप्रभवो धूमो वहिं गमयतीत्यर्थः । श्राद्योऽपि धूमः पिशाचादेव किं इति शङ्कायास्तत्रापि महावादित्याह । तत्रापौति । नन्वेवं हणारणिमणिस्थलेऽपि वही वैजात्यं न कल्पयेतेत्याशयोपसंहारति । तम्मादिति। अत्र हेतमाह । हेतुवैजात्यस्येति । अत्रैव विपक्षदण्डमाह । अहेतुकत्व इति । नन्वात्ममनःमयोगजन्यमपि जान
(१) नोपलभ्येतेत्यर्थ इति ३ पु० पा० ।
For Private and Personal Use Only
Page #786
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
७६८
सुखादि कथं विजातीयमित्यत पाह। कारण ति। दन्द्रिया
दिसहकारिवैजात्यप्रयुक तवैजात्यमित्यर्थः। वैभाषिक प्रत्याह । अन्यथेति । यदि कारणलेजात्ये कार्यवैजात्यं न कल्प्येत, कार्यवैजात्ये कारणवैजात्यं न तन्त्र, तदा बुद्धिसन्तानमा चादविशिष्टादविशिष्टसुखदुःखात्मकपरलोकमिद्धिरपि न स्यादित्यर्थः । यदा अन्यथेति । एकस्य कतरनभ्युपगम इत्यर्थः । अनियमश्चेत्तत्राह । अचेतनेति। ज्ञानोपादानकात् ज्ञानादज्ञानोपादानकं विजातीयमेव किञ्चिज्ञानं भवेदित्यर्थः । अचेतनमपौति । घटोऽपि कचिदिजातीयो जानोपादानकः स्थादित्यर्थ: । दृश्यजात्यभेद इति। धमत्वावच्छिन्न एव कश्चिदः, कश्चित्पिशाचाद्भविष्यतीति धमादयनुमानं न स्यादित्यर्थः ।
भगौ० टी० । वैजात्यमिति । विशेष इत्यनुषञ्जनौ यम् । अन्योन्यबुद्धिव्यावृत्तं तत्तबुद्धिसन्तान एव वैजात्यम् तलक्षणं प्रतिसन्धानप्रयोजकतावच्छेदकमुपाधेरित्यर्थः। श्राद्यस्यैव धूमाजन्यधूमम्यैव । तथाभावः वहिकार्यत्वम् । तत्रापौति । प्राद्यधमेऽपि न वहिवेन वशिः प्रयोजकः, अपि तु तत्प्रयोजकजात्येति शङ्काया इत्यर्थः। नन्वेवं योग्याऽनुपलब्या तार्णत्वादि वहिगतमपि न वैजात्यं कल्ये तेत्यत पाह। तस्मादिति । न च योग्याऽनुपलब्धिस्तत्राऽपि कारणभेदव्यङ्ग्यत्वात्तज्जा तेरित्यर्थः । नन्विहापि प्रतिमन्धानरूपकार्यवैजात्यात् कारणवैजात्यं कल्प्यता मित्यत आह । कारणति ।
97
For Private and Personal Use Only
Page #787
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
एकाश्रयरूपमहकारिभेदेनैव तदपपन्नं न कारणवैजात्यकल्पकमित्यर्थः । __ यद्यपि प्रतिसन्धानान्तरायोग्यतयैव तदपेक्षवेजात्यस्य योग्यानुपल्लम्भमिद्धिः, तथापि स्वबुद्धिमताने एव तज्जातेोग्यानुपलम्भोऽत्र विवक्षितः ।
परलोकोऽपौति । परलोके मौगतैरप्यनन्ता जानधाराऽभ्यपगम्यते मा न सियेत् अचेतन एव कुत्रापि ज्ञानधारोत्पादाभ्यपगमाद्वैजात्यमाश्रित्य इहैव बुद्धिसन्ततिविरामावत्यर्थः। अचेतनेति। बुद्धेबुङ्यपादानकत्वेऽपि काचिदद्धिम्तादृशौ न स्यादित्यर्थः । अचेतनमिति । अचेतनस्य ज्ञानानुपादानत्वेऽपि किञ्चिदचेतन ज्ञानोपादानं स्यादित्यर्थः । दृश्यति । तथा र निश्चितकार्यकारणभावे वनिधूमादावपि प्रयोजकान्तरमम्भावनया कार्यकारणभावानिश्चयात् क्वापि प्रवृत्तिन स्यादित्यर्थः ।
रघ. टौ. । अम्ति वैजात्यं सन्तानान्तरव्याहत्तो जातिविशेषः, मा जातिर्दृश्या अदृश्या वा, श्राद्ये अनुपलब्धिबाधितत्वादिति । द्वितीयं शङ्कते । अदृश्यत्वादिति । निराकरोति । दृश्येति । दृश्यं ममवायि यस्याम्तस्याः । योग्यव्यतित्तित्वनैव जातेोग्यत्वादिति भावः । तथाचेति । मत्त्व प्रात्मा परेषां क्षणिकविज्ञानरूपः। यथा कारणेषु दृश्येषु जानविशेषेषु प्रतिसन्धानजनकतावच्छेदिका जातिरदृश्या, एवं कार्यम्वपि दृश्येषु धमविशेषेषु वशिजन्यतावच्छेदिका जातिरदृश्या स्यादिति शङ्कया
For Private and Personal Use Only
Page #788
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
৩७१
धूममामान्ये वह्निजन्यत्वाग्रहान्न तेन कार्येण कारणस्य वहेरनुमानं स्यादित्यर्थः । तथाभावात् वह्निजन्यत्वात् । तत्रापीति । श्राद्योऽपि धूमो न तत्त्वेन वजिन्योऽपि तु तदवान्तरजात्येति शङ्कायाः सम्भवादित्यर्थः । नन्वेवं तृणारवादिजन्येऽपि वौ वैजात्यं न स्वादित्यत आह । तस्मादिति । मौसादृश्य इति । श्रापाततोऽनुपलम्भ उपपादितः । तस्य फलवैजात्यस्य । श्राकस्मिकत्वेति । कारणम्य व्यभिचारेणाकारणत्वप्रसङ्गोऽपि द्रष्टव्यः । नन्वेवं द्रव्यजातीयोपादानकानां मंयोगविभागादौनां श्रात्मजातोयोपादानकानाञ्च सुखदुःखादौनां मिथो वैजात्यं न स्यादत श्राह । कारणेति । अन्यथा यदि विनैव प्रमाणं वैजात्यकल्पनेन कार्यकारणभावकल्पनं तदा परलोकोऽपि ( परो वर्तमानादन्योभूतो भावौ च लोकोऽपि ) न मियेत् इहैव ( 2 ) ज्ञानमन्तानोपरमसम्भवात् श्रनादिनिधनश्च ज्ञानसन्तानो भवद्भिरुपेयते । (२) ननु ज्ञानस्य ज्ञानोपादानकत्वात् ज्ञानसन्तानस्य सादित्वे श्राद्यज्ञानानुत्पत्तौ मन्तानानुत्पत्तिप्रमतिरत आह । अचेतनविति । किञ्चिद्विजातौयं ज्ञानमज्ञानोपादानकमपि स्यादित्यर्थ: । श्रथाज्ञानस्य ज्ञानोपादानत्वे घटादेरपि तथात्वापत्तिः, निमित्ततायाश्चोपा
(१) ज्ञानसन्तान विश्रामादिति १ पु० पा० |
(२) उपादान ज्ञानसन्तानानुपर मे कथमुपादेयतत्सन्तानोपरम इत्यत आह । अचेतनेति । कचिद्विजातीये जाने विजातीयं ज्ञानं कचिच्चाचेतनं तत्रोपादानं स्यात् तथा च तदुपरमादुपादेयसन्तानोपरमः । अचेतनं यदि ज्ञानोपादानं तर्हि घटादिकमपि किं न तथेत्यत श्राह । अचेतनमौति । २ पु० पा० ।
For Private and Personal Use Only
Page #789
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७२
आत्मतत्त्वविवेके सटौके
दानत्वव्याप्तत्वात् । अज्ञानस्य च ज्ञानानुपादानकत्वात्, मन्तानस्य मान्तत्वेऽन्तिमस्यार्थक्रियाकारित्वविरहेणामत्त्वात् मन्तानस्यैवासत्त्वप्रमङ्ग इत्याशङ्काद्वयं निरस्यति । अचेतनमित्यादि। ज्ञानस्योपादानमिति तत्पुरुषेषाद्याया ज्ञानमुपादानं यस्येति बहुबौहिणा द्वितीयाया श्राशङ्काया निरामः। नन्वेवं ज्ञानजातीयमाकस्मिक स्यादभिहित हेतूनां विशेष एव विश्रामात् श्रत पाह। दृश्यति ।
अस्तु तर्हि सहकारिभेदान्नियम इति चेत् ! म एवैकः कतेति गीयते। अथैक एव कर्ता न तु ताहक् सहकारिपरम्परेति कुतो विशेषादिति चेत् (न), तत्कर्तृकत्वं भिन्नकर्तृकेभ्यो व्यावर्तते न तु तादृक् (१)महकारित्वमित्यतो विशेषात् । कुतश्चिदेवमपि स्यादिति चेन्ननु स एव विशेषचिन्त्यते । (२स च तत्स्वभावत्वं वा, तज्जातीयत्वं वा, तत्सहकारित्वं वा, ताक् सहकारित्वं वेत्यतो नातिरिच्यते। तत्र प्रथमोऽसम्भवौ । द्वितीयोऽतिप्रसञ्जकः । चतुर्थे नियामकाभावः। ततस्तृतीय एव परिशिष्यते गत्यन्तराभावादिति । __ शङ्क० टौ । अतिप्रसङ्गापादनेन भनः परः प्रतिमन्धाननियामकं शिष्याचार्यबुद्धिविलक्षणं शकते । अस्तु तौति । मिटुं नः ममोहित मिति मिद्धान्याह । म एवेति । प्रतिसन्धान
(१) सहकारित्वपरम्परेति २ पु. पा. (२) न च इति १ पु. पा० ।
For Private and Personal Use Only
Page #790
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
७७३
नियामक इत्यर्थः । ननु मिद्धेऽपि प्रतिसन्धातरि तदभेद मिद्धिः कथमिनि शङ्कते। अथेति । प्रतिमन्धानबलादेव तदेकत्वं तादृशम्य नियामकत्वे चैत्रदृष्टमपि मैत्रः प्रतिमन्दधौ तेति परिहरति । तदिति। एवमपौ ति। तादृशत्वमपि प्रतिसन्धाननियामकं स्यादित्यर्थः। परिहारमाह । नन्विति । तत्स्वभावत्वमिति। प्रतिक्षणनियत गतिभेदात्मकल मित्यर्थः। तज्जातीयत्व मिति । बुद्धिमन्तानमात्रजातीयत्वमित्यर्थः। तत्महकारित्वमिति । बुद्धिमन्ताने ऽप्येकस्यमहकारिण: मापेक्षत्वमित्यर्थः । तादृगिति । कप्तमहकारिविजातीयत्वमित्यर्थ: । अमम्भवौति । क्षणान्तरेऽपि कार्यदर्शनादित्यर्थः। अतिप्रमन्नक इति। शिव्याचार्यबुद्धिमन्तानेऽपि प्रतिसन्धानप्रमग इत्यर्थ: । नियामकाभाव दति । चैत्रदृष्टे ऽपि मैत्रस्मरणप्रसङ्ग इत्यर्थः । तृतीय इति । तंद कमहकारित्वमित्यर्थः ।
भगो टौ । म एवं क इति । प्रत्यभिज्ञानविषयः महकारिभद इत्यर्थः । नन्वभिन्न एव प्रत्यभिज्ञानविषय: स्यादि. त्याह । अथति । भित्रकर्ट केभ्यः प्रतिमन्धी यमानेभ्यः एककर्ट कत्व ज्ञाने निवर्तते न तु परम्परे त्याह । तत्कलकत्व मिति । अन्यनिमित्तकत्वशङ्कां परिशेषेण निराकरोति । नन्विति । तत्वभावत्वं तत्कार्यव्यक्तिस्वभावत्वम् । अमम्भवौति । कारणमतिपत्य कार्यस्वभावाभावादित्यर्थः । अतिप्रमन्नक इति । कार्यजातीयत्वम्यापि कारणनियम्यत्वेन तदभावे तदपि न म्यादित्यर्थः । चतुर्थ दति । अतिप्रमगति प्रषः ।
For Private and Personal Use Only
Page #791
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७४
आत्मतत्त्वविवेक सटीक
रघु० टी०। गूढा भिमन्धिः शकते । अस्विति। निराकरोति। स एव । एकः महकारौ ममवायिकारणरूप: कर्तति गोयते इति। श्राशयमुद्दाटयति । अथेति । निराकरोति । तदिति । तत्कर्टत्वं तत्प्रतिमन्धानत्वं । नविति। तादृक् ममर्थ स्वभाव । तादृशमहका रिममवधानस्यातिप्रमकत्वात्। कुन श्चिदिति । तादृशमहकारिकत्वं स्वरूपेणातिप्रमकमपि कुतश्चिशिषात् नियामकादनतिप्रसन्न म्यादित्यर्थः। तत्स्वभावत्वं ममर्थतड्यक्रिस्वभावलम्। असम्भवी। व्यत्यन्तरस्य तड्यक्तिस्वभावलायोगात् तथाच तत्र प्रतिमन्धानं न स्यात् । अतिप्रमनकः । ज्ञानलम्यातिप्रमालान प्रतिसन्धाननियतस्य च जातिभेदस्य निराकृतत्वात् । नियामकाभावः । तस्या तिप्रमतत्वात्, अभेदे नियम्यनियामकभावानुपपत्तेः ।
अथवा सम्भवन्नपि नायमुपाधिः। तत्र तावन्माचस्यानिबन्धनत्वात्। तथाहि मर्वज्ञः स्वप्रत्ययानेककत्रकतया प्रतिसन्धत्ते न वा! आये तत्प्रतिमन्धानादेव प्रतिसन्धातुरेकत्वं सिद्धं ज्ञानाद्भेदश्च, धियामस्थैर्यस्य सर्वै रेव प्रतीतेः, प्रतिसन्धातुः क्षणिकतायाः सर्वज्ञेनाऽप्यनाकलनात्। अथ न प्रतिमन्धत्ते ! न तर्हि कार्यकारणभावमात्रनिबन्धनं प्रतिसन्धानम् । न ह्यस्ति सम्भवो यदन्वयेऽपि यस्यानन्वयस्तत्तावन्मानिवन्धननिति । प्रतिसन्धत्ते, न तु सत्यं तत्प्रतिमन्धानमतो
For Private and Personal Use Only
Page #792
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
७७५
न तावन्माचा देकककत्वसिद्धिरिति चेत् ! तत् किं मर्वज्ञस्यापि विपर्ययः ! आहार्यो न दोपावह इति चेत्। न। निबन्धनाऽभेदेऽपि कथमेक आहार्योऽन्यस्तु स्वरसवाहोति वाच्यम्। भेददर्शनादर्शनाभ्यामिति चेन्न । प्रतिविज्ञानानां भेदस्यामर्वजैरपि दर्शनात् । विषया एव भिन्नाः प्रतिभान्ति न बुद्धय इति चेन्न। तासामपि भेदनिश्चयात्। विषयभेदाप्रथनेऽपि ज्ञानाऽभ्यासदर्शनात् । यदि च भेदग्रहेऽपि बडितामात्रेण तदग्रहोऽभेदारोप उपपद्यते, 'पार्थिवतया वृक्षात् काष्ठं काष्ठादङ्गारस्ततो (३)भस्माप्यभेदेन प्रतिसन्धौयेत। न चैवम् ।
शङ्क० टौ. । श्रयमिति । उपादानोपादेयभाव इत्यर्थः । जानादिति । योऽहमन्वभवं मोऽहं स्मरामौत्यनुभवम्मरणयोः कर्ट भिन्नत्वेनैव स्फरणादित्यर्थः । जानभेद मानमाह । धियामिति । अन्वभवमजासिषमित्यतीतत्वेनेव ज्ञानभानादित्यर्थ: । क्षणिकताया दति। विनाशित्वम्येत्यर्थः । न तो ति । अन्वयव्यभिचारादित्यर्थः । नन्वेवं ढगड़ादिरपि न घटादिकारणं म्यायाभि चाराढित्याह ! न हौति । एकमात्रकारणम्यान्वयव्यभिचार म्यापि
११। -न्मात्राद ने ककर्ट इति १ ५० पा (२) उपयुज्यते इति १ पु० ५।८ । (३) तस्मादिति भगौरथमम्मतः पाठः ।
For Private and Personal Use Only
Page #793
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७७६
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
कारणताखण्ड कत्वात् । श्रतएवोकं । तावन्मात्रनिबन्धनमिति । प्रतिसन्धानमिदमतन्त्रमिति शङ्कते ।
ज्वालादिप्रतिमन्धानवत् प्रतिसन्धत्त इति । दोषाजन्यत्वाम्नेदं भ्रान्तमित्याह । तत्कि - मिति । स्वरस्रवाहिनि विपर्यये दोषः कारणमयन्त्वाहार्य इत्याह । श्राहार्य इति । निबन्धनाभेद इति । बुद्धीनां कार्यकारणभावो निबन्धनं तच्च सर्वज्ञस्यापीति कथमयमाहार्य इत्यर्थः । मादृशा भेदं बुद्धौनां न पश्यन्ति तेनास्मदादीनां योऽहं मोऽहमित्यभेदोल्लेखिप्रतिसन्धानं स्वरसवाहि, सर्वज्ञस्तु बुद्धिभेददर्शौ तेन तस्यायें प्रतिसन्धान मित्याशङ्कते । भेदेति । श्रस्मदादीनामयि बुद्धिभेदग्रहोऽस्त्यवेत्याह । प्रवृत्तौति । बुद्धिभेदग्रहो विषयभेदग्रहणान्यथासिद्ध इति शङ्कते । विषया दूति । तासामपीति । बुद्धीनामपौत्यर्थः । धारावहनादौ विषयभेदप्रथनं नास्ति, तथापि बुद्धीनां भेद एव गृह्यत इत्याह । विषयेति । ननु च बुद्धित्वेन बुद्धीनां भेदाग्रहस्तत्राऽप्यस्त्येवेत्यत श्राह । यदि चेति । एवं मति पार्थिवत्वेन गृह्यमाणानां काष्ठाङ्गाराणामपि भेदो न भामेतेत्यर्थः ।
:
भगौ० टौ० । अथवेति । श्रयं कार्यकारणभावः । महि निरपेक्षः प्रतिसन्धानजनकः, सापेक्षो वा, अन्त्ये गत्यन्तराभावात् स एवैकः कर्तति सिद्धम् । श्रद्ये तावन्मात्रस्येति । सर्वज्ञ इति । सर्वज्ञस्य भिन्नकालौनस्वज्ञानाभावानामेककर्तृकत्वप्रतिमन्धानात् स्थिरः कर्ता सिद्ध: तस्य भ्रमाभावादित्यर्थः । नन् क्षणिकज्ञानसन्तान एवाहमास्पदं स्यादित्यत श्राह । ज्ञानादिति । तथापि
For Private and Personal Use Only
Page #794
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
व्यनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
ののの
चणिक एवात्मा तद्विषयः स्यादित्यत श्राह । प्रतिसन्धातुरिति । सर्वज्ञस्योपदेष्टृत्वं त्वयाऽभ्युपगम्यते स च तदुपदिशेद्यस्येष्टसाधनत्वं ज्ञातवानिति य एवेष्टसाधनतामनुभूतवान् म एवोपदेष्टा न वा स्थायिनमननुमन्धायोन्मत्तोऽप्युपदिशतीति मिद्धः स्थिर श्रात्मा, तज्जातीयत्वे भिन्नत्वस्यानपायादित्यर्थः । न तर्होति । यत्त्वक कर्टकत्वरहितः कार्यकारणभावः प्रतिसन्धाननिमित्तं तर्हि सर्वज्ञम्यापि प्रतिमन्धानापत्तिः तयोरपि तत्मत्वादित्यर्थः । न ताव - मात्रादिति । सत्यप्रतिसन्धानस्य तत्साधनत्वादित्यर्थः । तत्कि - मिति । विशेषादर्शनम्य तन्निमित्तत्वात्तस्य च मत्त्वे मर्वज्ञत्व - व्याघातादित्यर्थः । श्राहार्य इति । न विशेषादर्शनजन्य इत्यर्थः । निबन्धनाभेद इति । न चानाहार्ये तत्र नैरात्यमाचात्काराभावविशिष्टः कार्यकारणभावो निबन्धनं तत्माक्षात्कार विशिष्टस्त्वा हार्य इति वाच्यम् । उक्तमाचात्कार निवृत्तौ पुनस्तदापत्तेः, योगिसर्वज्ञज्ञानयोः परम्परकार्यकारणभावतया साजात्ये च प्रतिसन्धानापत्तेश्च । पवृत्तौति । रूपादिविषयाणां प्रवृत्तिविज्ञानानामहमिति बुद्धेश्च भेदम्य मर्वानुभवसिद्धत्वादित्यर्थः । नन्वहमज्ञामिषं जानामि ज्ञास्यामीत्यत्र बुद्धयो भिन्नतया न भामन्ते अपि तु विषया एवेत्याह । विषया एवेति । प्रतौतिभेदानिश्वये तदतोंतत्वानिश्चयादज्ञामिषमित्यादिस्तदाकार एव न स्यादित्याह । तासामपौति । ननु विषयभेदजानाद्दुद्धौ द्वावप्यौपाधिकभेदधौः स्यादित्यत श्राह । विषयभेदेति । एकत्रापि विषये ज्ञाननानात्वानुभवान्न विषयभेदस्तवोपाधिरित्यर्थः । ननु बुद्धिवेन भटाग्रह:
98
For Private and Personal Use Only
Page #795
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७८
आत्मतत्त्वविवेक सटौके
म्यादित्यत आह । यदि चेति । तम्मादिति । न च मामान्येन द्रव्यत्वादिना तत्रापि प्रतिमन्धानं म्यादिति वाराम, येन हि रूपेण भेदस्याग्रहस्तेन प्रतिमन्धानमिति बद्धित्वेनैव तदापत्तेः । कर्तुर्भदेनापि प्रतिमन्धाने त्वमिद्धेः ।
रघ० टौ । अथवेति। अपिशब्देन प्रागुक्रममम्भवं स्मारयति । अयमुपादानोपादेयभावः। उपाधिः प्रयोजकः । म हि निरपेक्षो वा तथा स्यात्, सापेक्षो वा । श्राद्य तत्रेति । तत्र प्रतिसन्धाने । तावन्मात्रस्य उपादानोपादेयभावमात्रस्य । तथाहौत्यादि। तत् प्रतिसन्धानं सत्यममत्यं वा, आधे श्राद्य इत्यादि। अनाकलनात् । तदाकलने प्रतिमन्धानायोगात्, प्रत्यत पूर्वापरप्रतीत्यारेककट कत्वं प्रतिमन्दधता तेन प्रत्येतुः स्थैर्यम्येवाकलनात्। अमत्यतापक्ष शङ्कते। प्रतिमन्धत्त इति । निराकरोति । तत् किमिति । तम्य विशेषदर्शिने भ्रमायोगादिति भावः । मत्येव विशेषदर्शने श्राहाभ्रमो जायते इत्याशङ्कते । आहार्य इति । निराकरोति । निबन्धने ति। निबन्धनं बद्धौनामुपादानोपादेयभावः । निबन्धनान्तरभेदोपदर्शनव्याजेन मापेक्षतापक्ष शङ्कते । भेदेति । यद्वक्ष्यति श्रालयभेदाग्रहात् प्रतिमन्धानमिति । तथा च क्लोन भेदाग्रहेणवोपपत्तौ नालप्तापेक्षणीयात्ममिद्धिरिति भावः । भेदाग्रहः प्रवृत्ति विज्ञानानां वा प्रालयानां वा । श्राद्ये प्रवृत्तौति । तासामपौति । रूपमद्राक्षं, जिघ्रामि मौरभं, रममास्वादयिय्यामौत्यादयो हि प्रत्ययाः प्रतोतोनामतीतत्वादिक मवगाहन्ते न
For Private and Personal Use Only
Page #796
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्पलम्भवादः।
७७६.
प्रत्येतत्यानां प्रभया यमन्वमिनव तमेव पश्यामि द्रक्ष्यामि चेत्यादौ नदमभवाचत्यर्थः । मामान्यतो भेदाग्रहादेव विशेषतोऽभेदारोपो भविष्यतीत्यत आह । यदि चेति । विशेषतो भेद ग्रहेऽपि विशेषतोऽभदाऽऽरोप इति उपादानोपादेयभावम्याभदाऽऽरोप - विरहम्य च प्रदर्शनाय विमभागमन्तानोपादानम् ।
_स्यादेतत् प्रालयभेदाग्रहात् प्रतिसन्धानमिति चेत। न। स ह्यहमास्पदं प्रकृत्तिमन्तानादन्य एव वा स्यात्तदन्तःपातिकादाचित्कानेकाहम्प्रत्ययरूपो वा । न तावदाद्यः। न झहमहमिकया मिथः स्वतन्त्र मन्तानद्वयमनुभयते, मयपि वा परस्परमनुपादानोपादेयभावान्न परस्परं प्रत्याकलितार्थानुसन्धानबन्धः, तथात्वपि बा चैत्रमैत्रादिष्टपि प्रमङ्गः, उभयोर्वा उभयोपादानत्वं एकमप्यनेवाश्रयमिति किमपराइमवयविमंयोगादिभिः। न चालयविज्ञानोपात्तं प्रवृत्ति वित्तानं न किञ्चिदपादत्त इति युक्तं, तथात्वे निमित्ततामपि न यायात , उपादानत्वव्याप्तत्वानिमित्ततायाः। अन्यथा निमित्ततामात्रमुपगम्य एकस्य निवृत्तौ सर्वसन्तानो च्छेदः। अविशेषात् । ओमिति ब्रवतश्चरमक्षणानामकिञ्चित्करणे शक्तिविहतेरसत्त्वप्रसङ्गः । तथाच पूर्वक्षणानामपौत्यनेन पर्यायेणाकिञ्चित्करं जगदापद्यत इति माधु कार्यकारणभावः
For Private and Personal Use Only
Page #797
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८०
आत्मतत्त्वविवेके सटौके
प्रतिसन्धाननिबन्धनं समर्थितः स्यात् । तस्मादन्यदेव निमित्तं किञ्चिदुपाददौत, तथाच न प्रतिसन्धानमपूर्वानन्तसन्तानप्रवृत्तिश्च प्रसज्येतेति। एवं च
अशक्तिरनुपादानादन्यादानादनन्तता। मिथो न प्रतिसन्धिश्च सङ्करेऽनेकसंश्रितिरिति
सङ्ग्रहः ॥ पाङ्क० टी० । ननु प्रवृत्तिविज्ञानानां भेदज्ञानेऽप्यहमित्याकारालयविज्ञानानां भेदाग्रहादभेदाऽऽरोप: स्यादित्याशते । स्थादेतदिति । पालयविज्ञानमन्तानम्य प्रवृत्तिविज्ञानानेदे दोष माह। न हौति। अभ्युपगम्याह। मत्यपौति। चैत्रमैत्रबद्धिसन्तानदयाविशेषादिति भावः। उभयोरिति । प्रवृत्तिविज्ञानं ममनन्तरप्रवृत्तिविज्ञानं प्रत्युपादानमालय विज्ञानं च तदुपादानमित्यभयमपि व्यासज्यवृत्तौति नातिप्रमङ्ग इत्यर्थः । एवं मत्य वयव्यादौ वृत्तिविकल्पदोषस्त्वयैवापास्त दत्याह । (१ किमपौति । नन् प्रवृत्ति विज्ञानमेव प्रवृत्तिविज्ञानोपादानं न त्वालयविज्ञानमपौत्यतो न व्यामज्यत्तिता, प्रतिमन्धाननियमय तन्निमित्ततामात्रादित्यत पाह। न चेति । उपादानेति । यनिमित्तं तदुपादानं भवत्येवेत्यर्थः । अत्र विपक्षे दण्ड माह । अन्यथति । यदि सभागमन्तानं विसभागमन्तानं वा प्रत्य पादानं न म्यात्तबिमित्तकारणमपि न स्यादित्यर्थः । अत्र हेतुमाह । अविशेषादिति ।
(१) एकमपौति १ घु० पा० ।
For Private and Personal Use Only
Page #798
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
७८.
उपादानत्वं प्रति क्रिविरहे निमित्तत्वं प्रति तद्विरहमाऽविशेषादित्यर्थः। ननु किञ्चित्रिमित्तमपि मा भृत्को दोष इत्यत आह । प्रोमिति । तर्हि तस्यार्थक्रियासमर्थम्य मत्त्वस्याभावात्तत्तत्पूर्वपूर्वक्षणानामपि तनिबन्धनं सत्त्वं न स्यादित्यर्थः। नन्वस्तु शून्यतयैव परमं निर्वाणामत आह । माध्विति । तथाच प्रतिसन्धानाय कार्यकारणभावोऽपि त्वदभिमतो न स्यादित्यर्थः । तस्मादिति । निमित्ततानुरोधेन प्रवृत्तिविज्ञानातिरिक्रमेवालयविज्ञानं किञ्चिदपाददौत तथाच कथं प्रतिमन्धानं इत्यर्थः । दोषान्तरमाह । अपूर्वेति । सर्वमालयविज्ञानं निमित्ततानुरोधेनान्यदन्यमुपाददौत, तत्तदपात्तमपि प्रत्येकमन्यदन्यमित्यनन्त मन्तानापत्तिरित्यर्थः । उक्रमथं लोकेन मङ्गनाति । अकिरिति । यदि न किञ्चिदपाददौत तदा निमित्तमपि न स्याद शके: । यदि मन्तानान्तरमुपाददौत तदाऽनन्तमन्तानापत्तिः । किञ्च स्वतन्त्रमन्तानदये परस्परग्रहीताप्रतिमन्धानं, यदि चालयविज्ञानं प्रवृत्तिविज्ञानाभ्यामेकमुपादेयं तदाऽवयव्यादिस्वीकारापत्तावपसिद्धान्त इत्यर्थः ।
भगौ • टौ। पालयेति । तथाच प्रवृत्तिविज्ञानानां भेदग्रहेऽप्यालयविज्ञानस्याविषयकस्य भेदागहोऽस्तीत्यर्थः । तदन्तःपातौति । अहमित्याकारः प्रवृत्तिविज्ञानविशेष एवालयविज्ञानमात्मेत्यर्थः । न हौति। नन्वहमित्यनुभवस्यैव सन्तानान्तरगोचरत्वात्तदननुभवोऽसिद्धः नह्यतिरिक्तस्वात्मन्यहमित्युलेखो न त्वालयविज्ञान इत्यत्र नियामकमद्यापि । मैवम् । प्रहमास्पदस्थाति
For Private and Personal Use Only
Page #799
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
यात्मतत्त्वविवेके सटौके
रिक्तस्यानुभवेऽपि प्रवृत्तिविज्ञानभित्रज्ञानत्वं नानुभूयत इत्यर्थात् । यद्वालयामिमतन्याभेदोल्लेखादसतिबाधके स्थिरत्वमिद्धावात्ममिद्धिरित्यत्र तात्पर्यात् ।
मदप्यालयविज्ञानं प्रवृत्तिविज्ञानोपादानं न वा, अन्ये परस्परेति । परस्परमानय विज्ञानप्रवृत्तिविज्ञानाभ्यां यत्प्रत्याकलितं विषयो कृतं तस्यानुसन्धान प्रतिमन्धान तस्य बन्ध उत्पत्तिः । यद्दा अनु पश्चात् मन्धानबन्धः सङ्घटनं पूर्वापरप्रत्ययानामेकविषयत्वग्रहः स न म्यादित्यर्थः। नन्वचेष्टापत्तिः। न हि द्वयोरपि प्रवृत्तिविज्ञानालयविज्ञानयोः प्रतिसन्धायकत्वमपि वालयविज्ञानम्य, तथाच विशिष्टव्यतिरेकरौत्याऽभिमतात्ममिद्धिरेव । मैवम् । प्रवृत्तिविज्ञानविषय प्रालय विज्ञानेन न प्रतिमन्धेय इत्यत्र तात्पर्यात् ।
तथात्वेऽपौति। उपादानोपादेयभावानापनयोरपि प्रतिसन्धान इत्यर्थः । श्राद्ये प्रवृत्तिविज्ञानमपि तद्पादानं न वा, श्राद्य उभयोरपौति । तददेवावयव्यादेरङ्गीकारेऽपमिद्धान्त इत्यर्थः । नन्विदमापादनं शब्दमाम्यमात्रात् । तथाोकं विज्ञानं यद्यनेक - जातीयकारणजन्यं स्यात् किमायातमनेकवृत्तेरवयव्यादेः न हि तस्याने कसजातीयजन्यता अनौकारनिदानं, किन्त कात्न्यै क देश विकल्पादिः । मैवम् । कार्यकारणभावम्यापि मम्बन्धविशेषतया तस्याऽप्यनेकवृत्तित्वविरोधापादनात् । यदा यदाश्रितं कायें जायते तदेवोपादानं पाश्रितत्वं च धर्मिविशेषः स्वरूपभेदो वेति
नासाम्यम् ।
द्वितीयमाशय निराचष्टे । न चेति । श्रालयविज्ञान
For Private and Personal Use Only
Page #800
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
छानुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
७३
सन्तान एवोपादानं प्रवृत्तिविज्ञानन्तु न कस्याप्युपादानं, किन्तु निमित्तमात्रमिति नानेकोपादेयमेकं कार्यमित्यपि नास्ति, तथा निमित्तकारणमपि न स्याद्यनिमित्तं
मति प्रवृत्तिविज्ञानं
तदुपादानमिति बौद्धमिद्धव्याप्तेरित्यर्थः ।
ननु नेयं व्याप्तिः न हि यस्य यदौयं निमित्तत्वं तस्य तदौयमुपादानत्वमपि, घटनिमित्तकारणदण्डादौ व्यभिचारात् । श्रथ यन्निमित्तं तत्वचिदुपादानमितिव्याप्ति:, तर्हि प्रवृत्तिविज्ञानेनालयविज्ञानविजातीयं मन्तानान्तरमेवोपादीयतामित्यर्थान्तरम् । किञ्चापवर्गे प्रवृत्तिविज्ञानम्योपादानतां विनापि सर्वज्ञविज्ञानादिकं प्रति निमित्तत्वं भौगतैरभ्युपगम्यते श्रन्यथा चरमविज्ञानस्यापि सजातीयज्ञानान्तरोपादानतायामनिमेचप्रसङ्गः ।
For Private and Personal Use Only
-
अत्राहुः । यदि विज्ञानेन विजातीयं सन्तानान्तरमेव जननौयं तदालय विज्ञानेन प्रवृत्तिविज्ञानोपादेयं प्रवृत्तिविज्ञानं प्रतिमन्धेयं तदा च न स्वोपादेयस्यैव प्रतिमन्धानं तथा चातिप्रसङ्गः । न च प्रवृत्तिविज्ञानमेव प्रतिसन्धायकं तथा सत्यालयविज्ञान एव मानाभावः । न च व्याप्तौ व्यभिचारः चरमविज्ञानस्यापि योगिज्ञानं प्रत्युपादानत्वात् ।
त्रिपचबाधकमाह । श्रन्यथेति । श्रनुपादानत्वे निमित्ततामात्रमुपगम्य प्राप्य सभागविभागयोरप्यनुपादानत्वे सर्वत्र तथात्वान्निरुपादानस्य च सन्तानस्याभावात् सर्वत्र सन्तानोच्छेदप्रमङ्ग इत्यर्थः । श्रमितीति । अनुपादानस्य निमित्तत्वाभावादमत्त्वप्रमङ्गः, अर्थक्रियाकारिए एव सत्त्वात् तदसत्त्वे तदुत्पत्तिक्रिया विरहे
Page #801
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटीके
तपस्याप्येवमित्यर्थः । तस्मादिति । एतावता प्रवृत्तिविज्ञानमुपादानमेव न भवतीति दूषितम् । इदानौं विजातीयमन्तानं तदिति निरस्थत इत्यर्थः । न प्रतिमन्धान इति। प्रवृत्तिविज्ञानोपादेयेनान्येन मह विज्ञानस्योपादानोपादेयभावाभावादित्यर्थः । अपूर्वेति । तदुपादानं च हतीयं सन्तानान्तरं स्यात्, एवं तत्र तचापौत्यमवस्थेत्यर्थः । अनुपादानत्वेऽर्थक्रियामाचाभावादमत्त्वप्रमङ्गः अनुपादानस्यानिमित्तत्वादिति भावः । उक्र मङ्गाति । अशकिरिति । प्रवृत्तिविज्ञानस्थानुपादानतया निमित्तताया अप्यभावादर्थक्रियायामशतावसत्त्वप्रमङ्गः, अन्यम्य विजातीयमन्तानान्तरस्योपादानादनन्त(र)तया न वास्थाप्राङ्गः श्रालयविज्ञानेन मह प्रवृत्तिविज्ञानजन्यमन्तानान्तरस्य मिथ उपादानोपादेयभावविरहात् प्रतिसन्धानाभावापत्तिः । सङ्करे पालयविज्ञानप्रवृत्तिविज्ञानयोरुभयोरुपादानवे अनेकवृत्तेरेकस्याप्युपगमप्रसङ्ग इत्यर्थः ।
रघु० टी० । द्वितीयं शकते । स्यादेतदिति। अथानुभूयत एवालयविज्ञानं स्वमात्रसाक्षिणा खेन कदाचित् परेणाप्यहं जानामौत्याद्याकारणात पाह। सत्यपि वेति । अतिरिकालयविज्ञानमन्तानानुभवे प्रवृत्तिविज्ञानं किमालयविज्ञानस्थानुपादानमनुपादेयं च, किं वा उपादानं चोपादेयं च, उतोपादेयमेव, उपादानं तु न कस्यापि, (१)उपादानं तु स्वमातानिकस्य संताना
(१) उतोपादेयमेव नोपादानं तत्रापि कस्यापि नोपादानं अथवा तस्यैवेति १ पु० पा० ।
For Private and Personal Use Only
Page #802
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
७५
नरस्य, अथवा प्रालयम्योपादानमेव नोपादेयम् । श्राद्ये परस्परमिति। अनुमंधानस्य प्रतिसंधानस्य । बन्धः सम्बन्धः । तथात्वे उपादानोपादेयभावानापन्योरपि प्रतिमधाने । द्वितीये। उभयोरिति। अगेकाप्रयमिति। न चाने कोपादायक तत् न पुनरनेका श्रयं भित्रकालयोरुपादानोपादेययोराश्रयायिभावायोगादिति वाच्यम् । अवयविलोपौदृपामय स्वीकारापत्तेः । अत एव स्वमान्ता निकोपादानत्वमपि निरस्तम् । श्रालयविज्ञानोपादेयस्य प्रवृत्तिविज्ञानस्य प्रवृत्तिविज्ञानोपादेयत्वे एकस्यानेकोपादेयत्वप्रमङ्गात् । सुषुप्तिषु प्रतिविज्ञानसन्तानानामुच्छेदादन्तिमानां तथात्वा योगाच्च। हतौयमाशङ्कते । न चेति। अथोपादानमेव निमित्तमिति न नियमोऽत एवापवर्ग चरमं प्रवृत्तिविज्ञानं न किंचिदप्युपादत्त दति चेदत्राह । अन्यथेति । अविशेषात् । नियामकाभावात् । नहि प्रवृत्तिविज्ञानमेव निमित्तमात्र न पादानजातीय मित्यत्र किञ्चिनियामकमस्ति । तथाच यथा प्रवृत्तिविज्ञानस्यानुपादायैव किञ्चिनिमित्तौभ्य विनाशः तथोपादानजातीयस्यापि कस्यचिनिमित्ततामात्रमुपगम्य प्राप्य निवृत्तिविनाश: स्यात् । मात्रशब्देन उपादानत्वं व्यवच्छिनत्ति । तथा च मन्तानान्तरवर्तिनोप्रकृतेः प्रान्तानिकान्तरमविकारं प्रत्यनुपादानत्वात्रिरुपादानस्य च कार्योत्पादस्यासम्भवात् मन्तान उच्छिद्यत । एवं मन्तानान्तरमपौति सर्वसन्तानोच्छेदः । चरमेति । सर्वमन्तानोच्छेदादपादानमन्तरेण कार्यानुत्पादानिमित्तत्वस्थासम्भवादर्थक्रियाविरहिणोउन्न्यस्यासत्त्वे उपान्यादौनामप्यसत्त्वे व कार्यकारणभावः कस्य वा
99
For Private and Personal Use Only
Page #803
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८६
यात्मतत्त्वविवेके सटीके
नियामक इत्यर्थः । प्रवृत्तिविज्ञानोकदोषस्यालये समानत्वादपादानमेवेति पक्षोऽपि निरम्तः । पञ्चममुत्थाप्य निराकुरुते । तस्मादित्यादिना। अन्यत्-श्रालयप्रवृत्तिविज्ञानभिबं किञ्चिज्ज्ञानजातीयं, (ज्ञानस्य ) बाह्यानुपादानत्वात् । तथाच तदाकलितस्थालयेन प्रतिसन्धानं न भवेत्, न भवतु तो दोषान्तरमाह । अपूर्वेति । अनन्तानां प्रवृत्तिविज्ञानव्यक्तौनां प्रत्येकमेकैकमन्तानप्रवर्तनेऽनन्तमन्तानप्रसङ्ग इत्यर्थः ।
बत्तु प्रवृत्तिविज्ञानेनैकः मन्तान उपादेयस्तेनान्यस्तेन चान्य इत्यनवस्थेत्यर्थ इति । तदमत् । प्रवृत्तिविज्ञानोपात्ततदपात्तादौनामेकमन्तानान्तःपात्यपादानत्वेनैव निर्वाहे सन्तानान्तरकल्पकाभावात् ।
उनमथ मङ्गलाति । अशकौति । उपादानत्वाभावे निमित्तवस्थाप्यभावादर्थक्रियामामीविरहेऽसत्त्वं स्यादित्यर्थः। अन्यादानादन्योपादानात् । मिथ इति । श्रालयप्रवृत्तिविज्ञानयोः परस्परमनुपादानोपादेयभावे परस्परं परस्पराकलितार्थप्रतिसन्धानं न स्थादित्यर्थः । मङ्करे तयोः परस्परोपादानोपादेयभावे। अनेकमंश्रितिरेकस्थानेकोपादेयत्वम् ।
थालयप्रवृत्तिविज्ञानसन्तानयोः परस्परमनुपादानोपादेयभावे कीदृशं प्रतिमन्धानमनुपपन्न,(१) न तावत् परस्परानुभूतस्य परस्परं स्मरणं पालयस्यैवानुभविटत्वात् स्मर्तृत्वाच्च । नापि स्वप्रकाशतया । स्वस्थापि स्वविषयत्वात् । पूर्वापरविज्ञानयोरेककर्दकत्वनिश्चयः,
(१) तयोरित्यधिकं २ पु० पा० ।
For Private and Personal Use Only
Page #804
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
प्रालयविज्ञानयोस्तादृशप्रतिमन्धानाभावात्, प्रवृत्तिविज्ञानयोश्च कार्यकारणभावादेव तदपपत्तेरिति चेदालयविज्ञानभेदाग्रहः किमर्थम् । कर्भिदग्रहे एककलकत्वारोपासम्भवादिति चेत् त्यज तर्हि प्रवृत्तिविज्ञानानां कार्यकारणभावग्रहम् । एवमेतदालयविज्ञानानामेवोपादानोपादेयभावनियामक मौसादृश्यमभेदागेपोपयोगितयाऽऽश्रीयत इति चेत् लाघवादालयाभेद एव किमिति नाश्रीयते प्रतिमन्धानयाथार्थ्याय । स्थैर्यबाधकादिति चेत् । न । तम्य प्रागेव निरामात् । विधिखरूपं चानुगतं मादृश्यं विना स्थैर्यमसम्भवि । अतद्यावृत्तिरूपं च एकं तदर्थमन्तरेणा दुर्निरूपणम् । __ एतेन प्रवृत्तिविज्ञानसन्तानान्तःपातिनामहमास्पदानां भेदाग्रहादेककर्टकत्वप्रतिसन्धानमित्यपि परास्तम् ।
नापि द्वितीयः। तस्यापि भेदाग्रहः स्वरूपतो वा स्यात्, विषयतो वा। आद्ये पूर्वाहमिति प्रत्ययमाचादा प्रत्तिविज्ञानेभ्योऽपि वा। न प्रथमः। अहमित्यज्ञासिषमहमिति जानाम्यहमिति ज्ञास्यामौति चैकाल्याल्लेखस्य भेदनिश्चयमन्तरेणानुपपत्तेः। कथञ्चिदपपत्तौ तदर्थस्यैव प्रतिसन्धिरुचितो न प्रवृत्तिविज्ञानार्थानामपि न च तेभ्योपि भेदाग्रह इति चोक्तमेव। नापि विषयतः। स हि आकारो वा, वस्त्वन्तरं वा, अलौकं वेति । नाद्यो दूषितत्वात्। न द्वितीयः ।
For Private and Personal Use Only
Page #805
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८८
आत्मतत्त्वविवेके सटौके
स्वयमनभ्युपगमात्। योऽप्यभ्युपगच्छेत् सोऽपि विरुद्धधर्माध्यासाझेदमिच्छेत् तन्निरत्तौ च तन्नित्तिम् ।
.
.
• टॉ० । नापौति । तदन्तःपातिकादाचित्काहंप्रत्ययरूपि(१) द्वितीयोऽपि पक्षो नेत्यर्थः। तद्भेडा ग्रहस्ताक्न नियामप्रयोगको वाच्चस्तविकल्पयति । खरूपत दति। विज्ञानानामेवान्योन्यमित्यर्थः। पूर्वाहमिति। श्रालयविज्ञानमात्राझेदग्रह इत्यर्थः । पक्ष । क्रियात्वेन कर्तृत्वेन च भेदस्यैव ग्रहादतीतानागतवादिना चेत्यर्थः । कथञ्चिदिति । यतेंदाग्रह इत्यर्थः । प्रहमिति । क्रियात्वेन कुतस्तस्यैव प्रतिमन्धानं न तु पूर्व भेदेन ग्टहीतस्यापि विज्ञानस्य विषयप्रतिसन्धानं दृश्यते तदपौत्यर्थः । न च तेभ्योऽपौति । प्रवृत्तिविज्ञानेभ्योऽपौत्यर्थः । उकमेवेति । चैकामोल्लेखस्य भेदनिश्चयमन्तरेणेत्यादिना । विषयत इति । पापमानानां परस्परं विषयतो भेदाग्रहो न प्रतिसन्धान हेतुरित्यर्थः । सहौति । श्रालयविज्ञानहेतुरित्यर्थः(२) । स्वयमिति । पाणिति. ज्ञानस्य त्वया वस्त्वन्तरविषयत्वानभ्युपगमादभ्युपगमे वाम एवाऽऽत्मेत्यर्थः । ननु बया तावदभ्यपगम्यते विषयः म च ताबत मानव मियत, न त्वेक इति कुत आत्ममिद्धिरित्यत आह । योऽपौति । तत्र भेदसाधकविरुद्धधर्माध्यामाभावादेकत्वमेवेत्यर्थः ।
(१) रूपो वेतौति २ पु. पा० । (२) विषय इत्यर्थ इति २ पु० पा० ।
For Private and Personal Use Only
Page #806
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
भगौ० टी०। द्वितीयः प्रवृत्तिविज्ञानसन्तानान्तःपायमितिकादाचित्कप्रत्ययरूप इति पक्ष इत्यर्थः । चैकानोति । अतीतत्वादिविरुद्धधर्मग्रहस्य भेदावगमकत्वाज्जन्मान्तरौचकेवा
पर्थः । ननु प्रवृत्तिविज्ञानान्तःपातिनौनामहमिनियुहीनां . पभेदपक्षेऽप्यहन्त्वविषयत्वेन समानोपादेयत्वेन वा न्यादित्यत आह । कथञ्चिदिति । तदर्थस्यैवेति । यमिवाच प्रवृत्तिविज्ञानविषयघटादौ प्रतिसन्धाममुपक्रान्तं किन्न लामेककर्टत्वेन प्रतिमन्धानमिति पूर्वापरविरोधः, तथापि प्रवत्तिविज्ञानान्तःपात्यालयविज्ञानस्य विषयः स्वात्मैव खितः खप्रकाशत्वात् तथाच प्रवृत्तिविज्ञानानुतापि तस्येत्यदोषः । दूषितत्वादिति । भेदनिश्चयेन विज्ञानवादनिराकरकोपः । तबिवत्तौ चेति । तथाच विरुद्धधर्माभावादात्माप्यभिः बिह रत्यर्थः।
रघु० टौ०। कादाचित्काहम्प्रत्यय एवालय इति पलायी। नापौति । भेदनिश्चयमिति । प्रतीतत्वादिविरुद्धधर्मग्रहयेव भेदग्रहत्वात् तद्हे कदाचिदप्यभेदाग्रहात् कथञ्चित्, प्रहमास्पदत्वेन प्रतिमन्धिः, स्मरणं प्रतीत्योरेकककत्वप्रतिमन्धानं च अहमारसदस्य ज्ञानस्य विषयान्तरविरहेऽपि स्वप्रकाशतया तस्यैव तदर्थत्वं, तदभिधानं च प्रतिसन्धेरुपपादनाय अज्ञाते तदयोगात्, न तु प्रवृत्तिविज्ञानानामेककर्टकत्वप्रतिसन्धानं तदर्थानां च स्मरणमिति। अनुपदमेव दर्शितरहस्यमेतत् । तेभ्योपि प्रवृत्तिविज्ञानेभ्योऽपि ।
For Private and Personal Use Only
Page #807
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६०
आत्मतत्त्वविवेके मटीक
दूषितत्वादित्यस्य विज्ञानवाद निरासे नेत्यादिः। अस्तु तर्हि भवतामिवास्माकमपि वस्त्वन्तरं परन्त मन्तानरूपमत पाह। योऽपौति । सिद्धो ह्यहमास्पदमात्मा विरुद्धधर्माध्यामविरहादभेदप्रतिमन्धानाचाभिन्न एव न सन्तन्यमान इत्यर्थः ।
न तृतीयः। अहमिति विकल्पस्य सवस्तुकतायाः प्रागेव प्रसाधनात् । अवस्तुकत्वेऽपि न तत्र प्रकृतोपयोगिभेदाऽग्रहसम्भवः । सदसदारोपितमत्त्वारोपितासत्त्वव्यधिकरणाव्यपदेश्यभेदेन पड्विधस्याऽपि भेदस्याऽग्रहोऽभेदारोपौपयिकतया तत्र न मम्भवतीत्युक्तत्वादिति।
शङ्क० टौ०। प्रागेवेति । प्रत्यचदृष्टभावित्वे माहादेव मवस्तुक इत्यादिनेत्यर्थः । अभ्युपगम्याह । श्रवस्तु कल्वे पौति । प्रकृतम् , अभिन्नत्वेन प्रतिमन्धानं, तदुपयोगौत्यर्थः । मदमदिति । पालयविज्ञानविषयाणामलौकानां मतोभेदम्याऽग्रहस्तावन सम्भवति अलौके तदनभ्युपगमात् । नामतः । प्रतिप्रसनकत्वात् । नाप्यारोपितमत्त्वस्य भेदस्याग्रहो विरोधात् भारोपे मत्यग्रहानुपपत्तः । नाप्यारोपितामत्वस्य भेदस्याग्रहः, श्रमत्त्वस्यारोपे पारमार्थिकमत्वप्रसङ्गात् । व्यधिकरणाव्यपदेश्यभेदाग्रहो यद्यभेदारोपहेतुस्तदा सर्वत्राभेदारोप: स्यादित्यर्थः ।
For Private and Personal Use Only
Page #808
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
७६१
अथवा इहानुभवः १) कालान्तरभाविनौं स्मृति जनयेत् तज्जनितो वा संस्कारः, सोऽप्यतौन्द्रियः प्रत्यक्षसिड्वो वा, अतीन्द्रियोऽपि तावत्कालावस्थायौ २) सन्तन्यमानो वा, अध्यक्षसिद्धोऽपि तदत्तरबुद्धिारारूपः तदन्यो वा तदिशेषो वा, विशेषोऽप्यनुभवप्रभवत्वमा वा अनुभवितृसन्तानवैजात्यं वा। तत्र न प्रथमः। अनुत्पन्नानन्वयध्वस्तयोरविशेषात् । नापि दृश्योऽन्यः। तस्यानुपलब्धिबाधितत्वात्। नाप्यनुभवप्रभवत्वमाचं विशेषः। न हि कर्मकरकरोपनौतमेव बीजं क्षितिमासाद्याङ्करं कुरुते न तु प्रमादपतितम्, तथा नौलाद्यनुभवप्रभवसन्तानः ३) पौताद्यनुभवेनैवोपनीयतां नौलाद्यनुभवेनैव वेति न कश्चिदिशेषः। एवं चाऽननुभूतेऽपि स्मरणप्रसङ्गो न चानुभूते पौति ।
शङ्क० टौ० । प्रतिसन्धानबलात् प्रत्यक्षतः कक्यं साधयित्वा सम्प्रति मृत्यन्यथानुपपत्त्याऽनुभविटमोरभेदं साधयितुमुपक्रमते । अथवेति । इह त्वत्पक्षे । द्वितीयविकन्य' ४) विकल्पयति । सोऽपौति । द्वितीयविकल्पस्थ प्रथमविकल्पं विकल्पयति। तावत्कालावस्थायौति ।
(१) किमिति पाठः। (२) तत्कालावस्थायौ इति पाठः । (३) नौलाद्यनुभवसन्तानः । इति पाठः । (४) द्वितीयं विकल्पमिति पाठः ।
For Private and Personal Use Only
Page #809
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६२
मात्मतत्वविवेके सटीक
द्वितीयेऽपि पक्षलयमाह । तदत्तरेत्यादि। अत्रापि हतीये विकल्प पचदयमाह। अनुभवेति। चिरोत्पन्ना १) श्व नौसानुभवो नाहित.व्यापारचिरेण नौलस्मृति जनयतौति न सम्भवतीत्याह। तति २) । हेतुमाह। अनुत्पन्नेति। नौलादिविषयतां तिरस्कृत्य(२)बुद्भिधारा-- तिरिको बास्तोत्याह । नापोति । ननु नौलानभवप्रभवोऽनुभवसन्तान एव नौलस्मृतिं जनयेदित्यत आह । नापोति । नौलादिविषयतां तिरस्कृत्यानुभवप्रभवत्वमात्र(४) बौजत्ववत्प्रयोजक मिति मत्वा दूषयति एवं । चेति ॥
भगौ० टो० । इदानीमन्येनानुभूतम्घान्येन मारणादनुभविट स्मोरेकवसिद्धिरित्यन्यथा प्रतिसन्धानमुपपादायतमाह। अथवेति ! अनुभव एव व्यापारं विनाऽन्यदा स्मरणं जनयेदित्यर्थः । तदन्तरेति । अनुभवोत्तरबुद्धिरूप इत्यर्थः । तद्विशेषो वेति । तदत्तरबुद्धितदन्ययोर्विशेषो वेत्यर्थः । नापौति । अध्यक्षसिद्धपानभवोत्तरबुद्धिधारातिरिकः संस्कारोऽपि व्यापारो नास्ति अनुपलम्भबाधितत्वात्, सौगतैरनभ्युपगमाञ्चेत्यर्थः । नन्वध्यक्षसिद्धपूर्वानुभदोत्तरबुद्धिधाराविशेष एव पूर्वानुभवव्यापारः स्यात् म च विशेषोऽनुभवप्रभवत्वरूप एवेत्यत आह । नाप्यनुभवेति । स्मरणं प्रत्यनुभवप्रभवत्वमात्रस्यैव प्रयोजकत्वे प्रयोजकरूपाविशेषात् सर्वा बुद्धयः स्मरणं जनयेयुः ।
(१) अचिरोत्पन्न इति पाठः । (२) अत्रेति । इति पाठः । (३) नौलानुभवस्य व्यापारो दृश्य एव इति घ! । (४) नोलादिविषयस्मृतो अनुभव प्रभवत्वमामिति पाठः ।
For Private and Personal Use Only
Page #810
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
व्प्रनुपलम्भवादः ।
ब
Acharya Shri Kailassagarsuri Gyanmandir
न च तदुत्तरबुद्धिधारायां सर्वा बुद्धयः स्मृतिं जनयन्तौति सौगतस्याभ्युपगमः अनुभवोत्तरकालं मासादिना स्मरणस्यानुभवादित्यर्थः । एतेन तदन्यविशेषो निराकृतः । ननु विशेषान्तराभावेऽपि तज्जन्यत्वमात्रमेव विशेषः स्यादित्याशङ्कयाह । नापीति । मन्नपि सोऽप्रयोजक: सामान्यमात्रं प्रयोजकमित्यत्र दृष्टान्तमाह । न हौति । दूषणान्तरं सङ्गभयन्नाह । एवञ्चेति । अनुभवप्रभवत्वरूपे विशेषे स्मृत्यनुकूलतयो - च्यमाने य एवं रूपरूपत्वानुभवस्वरूपो वा सन्तानो नौलविषयकानुभवेनाहितः स एव पोतानुभवनापीत्यननुभूतेऽपि स्मरणप्रसङ्गः, नौलानुभवस्यापि तत्सन्तानत्वेनैव प्रयोजकत्वादितार्थः । श्रप्रयोजकत्वें दोषमाह । न वेति । नन्वनुभवधौ सन्तानस्यापि कस्यचित् स्मरणाजनकतया स्वन्नक्षवैजात्यकृतमेव धौसन्तानवेजात्यमस्तु तत एव नाननुभृतेऽपि स्मरणापत्तिः ||
अड: क्लृप्तकारणानुपपत्ती कारणान्तरं कन्पयितुमुचितं न तु क्रुप्तस्यैव विशेषकारणत्वं वैजात्यन्यस्यानुपलम्भबाधितत्वात् ॥
७६३
eTo | अनुभवजन्यसंस्कारस्य स्वाश्रये मृतिजनकत्वात् स्थिरमाश्रयमात्मानं साधयति । अथवेत्यादिना । म्मृतिं साचाज्जनयेत् । तदन्तरेति । अनुभवोत्तरेत्यर्थः । तद्विशेष इति । तादृश-बुद्धिधाराविशेष: विशिष्यत इति विशेषो धर्मो । विशेषोऽपीति । विशिष्यतेऽनेनेति विशेषो व्यावर्तको धर्मः। अन्विति । वैजात्यं व्यावृत्तं धर्मान्तरं अनुभवोत्तरतत्सान्तानिकमात्रवृत्ति । श्रविशेषात् । जनकत्वामम्भवात्। व्यापाररूपान्वयस्वौकारे तु न साचाज्जनकत्वं द्वितीयपक्षान्तर्भावश्चेति भावः । अनुभवोत्तर बुद्धित्वमाचस्य प्रयोजकत्वेऽति
For Private and Personal Use Only
Page #811
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६४
आत्मतत्त्वविवेके सटौके
प्रसङ्गो दूषणमतिस्फुटत्वान्नाभिहितम् । एवञ्चेति। नौलाद्यनुभवस्य तत्वेनानुभवत्वेन वा पौतस्मरणप्रयोजकल्वे । अननुभूतेऽपि पौते स्मरणं स्यात्। नियामकरूपाभावात् । अप्रयोजकत्वे च(१) नानुभूतेउपौत्यर्थः ।
शालिप्रभवस्य बौजस्य शालित्व र प्रतिसंधानवनियम इति चेत्। न। क्षौरजम्बरसपायिनौलधवलकलरवजनितविपरीतपारावतवदनियमदर्शनेन तस्याप्रयोजकत्वात्। वैजात्यन्तु विशेषो भवेत् , यथा क्षौरावसेकादम्लत्वं परिहृत्य माधुर्यमुपादायानुवर्तमानाऽऽमलको कालान्तरेऽपि फले माधुर्यमुन्मौलयति, लाक्षारसावसेकादा धवलिमानमपहाय रक्ततामनुवर्तमानं कार्पासबोज कुसुमेषु रक्तताम्, न चैवं प्रकृते, जपाकुसुमाद्युपधानसन्निधानेऽपि) तद्रूपतामनादाय धवलिमानमेव संदधानस्य स्फटिकस्येव विज्ञानस्य विषयोपधानमपगम्य) चिद्रपतामात्रेणानुवृत्तेः। सर्वाकारत्वमेव सर्वज्ञानानां किन्तु कश्चिदाकारः पटरन्ये त्वपटव इति स्वदर्शन
(१) त्वेऽपौति १ पु० पा० । (२) शालि प्रतिसंन्धानवदिति पाठः । (३) जवाकुसुम इति पाठः। (8) कुसुमाद्यपधाने इति पाठः । (५) –मपगमय्य इति पाठः ।
For Private and Personal Use Only
Page #812
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
७६५
श्रद्धावतो विरुद्धधर्माध्यासादपि न भौः, न हि स एव पटुरपटुश्चेति संभवति। न च स्वसंविदितरूपस्यापाटवार्थ पश्यामः।।
शङ्क, टौ. । नौलादिविषयपुरस्कारेण दूषयितुं शङ्कते । शालौति । शालित्वप्रतिसन्धानवदिति। परम्परया शालिबौजोत्पादकत्ववदित्यर्थः । नौलधवलपारावतयोनौलपारावतप्रभवत्वधवन्नपारावतप्रभवत्वमात्र(१) यथा न तन्त्रं वैपरोत्यस्यापि दर्शनात्तथा नौलानुभवप्रभवत्वादिकमपि न विशेषः स्यायभिचरेदित्यर्थ:(२) । अत्र च पाकजगुणोत्पादवत्तत्रापि कश्चियापारोऽवश्यं कल्पनौय इति भावः । वजात्यं विति। यत्र सन्ताने नोलानुभवो न वृत्तस्तदेजात्यमित्यर्थः । तथा च नाननुभूते स्मरणप्रसङ्ग इति भावः । श्रामलकोकापामयोः पाकजगुणपरम्पराधीनं माधुर्य रकता च यथा, तथा विशेषः कश्चिदिह नास्तीत्यर्थः । नन नौलानुभवपरम्परयाऽपि २ नौलविषयतेव तथा च किमन्येन विशेषणेत्यत आह । मयंकारेति । एवं मनि मर्व एवानुभवो ४) नौलोनेखो म्यात् तत्रापाटवं यदि तदा पटुत्वापटुत्वलक्षणविरुद्धधर्माध्यासः स्थादित्यर्थः । ननु नौलपीतादिविषयावच्छेदेनेकत्रैव पटुत्वमपटुत्वं च स्यादित्यत आह । न चेति । वन्मते ज्ञानं साकारं स्वप्रकाश च तथा च नौलपीताद्याकारनिकर विशिष्टमेव म्वं प्रकाशतेत्यर्थः ।
(१) नौलघवलपारावतप्रभवमामिति पाठः । (२) व्यभिचारवदित्यर्थ इति पाठः । (३) परम्पमपि इति पाठः । (४) सर्वत्रानुभवा इति पाठः ।
For Private and Personal Use Only
Page #813
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
විද්
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मत ववेके सौके
भगौ० टौ० । शालौति । तत्सन्तानादेव तज्जातीयत्वमिति नियमः स्यादित्यर्थः । यद्यपि सौगतनये बीजत्वेनाङ्कुरप्रयोजकता नास्तौति दृष्टान्तासङ्गतिः, तथाऽप्यभ्युपगमवादोऽयं मन्तव्यः । कारणसाकल्यं कार्यसाजात्य नियतमित्यत्र प्रतिदृष्टान्तमाह । चौरेति । अनुभवितसन्तानवैजात्यं वेति चरमपक्षमुत्थापयति । वैजात्यन्त्विति । वैजात्यं स्वरूपतो विषयतो वा श्रधे यथेति । न चैवमिति । विषयोपरागसम्भवेन ज्ञानमात्रमेवानुभूयते न तु वैजात्यमित्यर्थः । अन्ये तु नौलानुभवप्रभवात् पौतानुभवादनन्तरं नौलस्मृतिर्न स्यादिति भावः । ननु विषयोपरागव्यतिरेको नास्ति । किञ्च कारणज्ञानाकारः कार्यकालेऽप्यनुवर्तत इति पीतानुभवोऽपि नौलविषयक एवेति नोक्तदोष इत्यत श्राह । सर्वाकारत्वमिति । एकस्य पाटवापाटवविरोधादित्यर्थः । न वा ज्ञाने स्वप्रकाशत्वेनापटुत्वं सम्भवतीत्याह । न चेति ।
रघु० टौ० । शालौति । यथा शालिप्रभवबीजस्य शालित्वं तथा पौतस्मरणजनकपोतानुभवप्रभवस्य नौलानुभवस्यापि पौतस्मरणजनकत्वमित्यर्थः । चौरेति | चौरपायिनो नौलात् पारावतात् धवलस्य पारावतस्य, धवलाच जम्बूरसपायिनो नौलस्योत्पादेन कारणताद्र्प्यमतन्त्रमित्यर्थः । गुच्छबौजयोवैजात्यनिबन्धनमेव बौजगुच्छयोर्वैलक्षण्यं न च पौतानुभवप्रभवनौलानुभवे पौतस्मरणजनननियामकं किञ्चिद्वैलक्षण्यमस्तौति भावः ।
अथान्यत्र यथा तथाऽस्तु, प्रकृते पुनरनन्यगतिकतया तत्प्रभवत्वमेव प्रयोजकं कुतश्चिद्दीजादङ्कुरानुत्यादेन तुल्ययोगक्षेमश्च । कुतश्चित्तत्प्रभ
For Private and Personal Use Only
Page #814
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
वात्स्मृत्यनुत्पाद इति। मैवं। तत्प्रभवत्वं हि न तज्जन्यत्वं तदपादेयत्वं वा, अन्तरितसान्तानिके तदभावात् । नापि तत्प्रयोज्यत्वं, शिष्याचार्यस्थलेऽतिप्रसकेः । तत्मान्तानिकत्वे सति तदत्तरत्वं तदिति चेत् । न
अतिप्रसकसन्तानवनिर्वचनाशक्यतायाः प्रागेव दर्शितत्वात्। पौतादि. पर, ग्यासकं हि वैजात्यं पौतादिविषयत्वं वा स्यात्, पौताद्याकारत्वं वा, अवान्तरजातिभेदो वा। तत्र ज्ञानस्य पौताद्यनुभवप्रभवस्य नौलादिज्ञानस्य पीतादिविषयोपधानमपगमय्य परित्यज्येति दयोयंदासः । चिद्रूपतामात्रेणेति चरमस्य । अतएव पौतादिस्मरणकुर्वअ॒पत्वं नियामकमिति परम् । अन्वयव्यतिरेकग्टहौताया अनुभवम्य स्मरणजनकताया निर्वा' व्यापारकल्पनाया एव न्याय्यत्वात्, जातिविशेषस्य योग्यानुपलम्भबाधितत्वात्, योग्यव्यकिवृत्तित्वेनैव जातेयोग्यत्वात्, रतपौतोभयस्मारके नौलानुभवे सङ्करप्रसङ्गात्, तज्जातीयं प्रति जनकत्वेन जात्यन्तरस्य एवं तज्जातीयं प्रत्यपौत्यनवस्थितजातिपरम्पराकल्पनप्रसङ्गाच्च । एतेनाङ्कुरकुर्वद्रूपत्वं व्याख्यातम् ।
पूर्वज्ञानाकारः सर्वस्मिन्नत्तरज्ञानेऽनुवर्तत इति तदाकारताविगमो नास्तीत्याशङ्गते । सर्वाकारत्वमिति। न हौति । तवाकाराकारिणोरभेदादिति भावः ।
निराकारपक्षेऽपि यावानर्थो बुद्धेविषयस्तावति स्फुटैव सा, यत्र चास्फुटा नासौ तस्य विषयः। तथात्वे वा विषयेतरव्यवस्था न स्यात् । सांशे त्वर्थे युक्तमेतदिति दर्शितं प्राक् । तस्मादतौन्द्रियः संस्कारः परिशिष्यते । स च न संतन्यमानः तचैव स्मृत्यादिप्रसङ्गे
For Private and Personal Use Only
Page #815
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
आत्मतत्त्वविवेके सटौके
प्रत्तिसंताने फलानवकाशप्रसङ्गात्, अन्यत्र संस्कारेऽन्यत्र फले ऽतिप्रसङ्गात्, परम्परयैकोपादानतया नियमे संस्कारान्तरसन्तानेऽपि स्मृतिप्रसङ्गात्१) । तस्मात् स्वोपादान एव स्मृतिं करोतौति गत्यन्तराभावादापाततिक्तमप्युपेयमेवार) तथा च स्मृतेः कालान्तरसम्बन्धात् संस्कारतदुपादानयोः स्थैर्यमयत्नसिद्धमवर्जनौयञ्चेति(२) ।
शङ्क० टौ. । निराकारपक्षेऽपि पटुत्वापटुत्वे एकत्र न सम्भवत इत्यत पाह। निराकारेति। तथात्वे वेति। अस्फुट(५)विषयत्वे सवं ज्ञानं सर्वविषयकं स्यादित्यर्थः । नन्वेवं संयोगतदभावावपि नेकत्र स्यातामत पाह। मांश इति। तत्राऽवच्छेदभेदस्य दर्शितत्वादिह तु विषयोऽवच्छेदकः स एव विरोधघटक इति भावः । स्वाभिमतमुपसंहरति । तस्मादिति । तत्रैवेति। संस्कारम्मृतिसन्तान एवेत्यर्थ:(4)। फलं स्मृतिः प्रत्यभिज्ञानं च, प्रवृत्तिविज्ञानसन्ताने तु (६)फलं दृश्यते गेहे स घट इति स्मरणात् प्रवृत्तेरिति भावः । ननु यत्र नौलानुभवो मूलकारणं तजनितः संस्कारसन्तानः(७) फलं
(१) तदुत्पत्तिप्रसङ्गादिति पाठः। (२) अभ्य पेयमिति पाठः । (३) चेति पाठः। (४) बस्फट इति नास्ति । (५) स्मृतिसन्तान एवेति पाठः । (६) प्रत्तिविज्ञानसन्तान इति पाठः । (७) संस्कारस्तति पाठः ।
For Private and Personal Use Only
Page #816
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
१६६
जनयतीति नोक्तदोष इत्यत आह । परम्परयेति । नौलानुभवानन्तरोत्पन्नपौतानुभवरक्तानुभवादिभिः प्रत्येकं संस्कार (१) एवं स्मृतिं जनयतीत्यवश्य मङ्गीकर्तव्यं तथा च पौतानुभवजनितसंस्कारसन्तानेऽपि नौलस्मृतिः स्यादित्यर्थः । स्वोपादान एवेति । संस्कार: स्वसमवायिकारण एव स्मृतिं जनयतौत्यवश्य मङ्गौ कर्तव्यमित्यर्थः । ततः किमित्यत श्राह । तथा चेति । अनुभवानन्तरं संवत्सरानन्तरमपि भवन्तौ स्मृतिः संस्कारस्य तदुपादानम्य च श्रात्मनः स्थैर्यमाक्षिपतौत्यर्थः ॥
भगौ० टौ० । यदि ज्ञानविषयो स्फुट: तदा विषयाविषयव्यवस्था न स्यात् घटज्ञानेऽप्यस्फुट: पटोभासत इति सुवचत्वादित्याह । तथात्व इति । एवमेकचैव विषये दूरत्वादूरत्वयोः स्फुटत्वास्फुटत्वे समन्वयति । मांगेत्विति । बहुतरान्यतरधर्मविषयज्ञानं तत्प्रयोजकमित्यर्थः । तदुत्तरबुद्धिधारामात्ररूपस्त्वतिप्रसक्त दूत्यभिप्रेत्योपसंहरति । तस्मादिति । सन्तन्यमानोऽस्थायौत्यर्थः । तथात्वे दोषमाह ।
afa | प्रवृत्तिविज्ञानातिरिक्रसंस्कारसन्तान एव स्मृतिः स्यात न प्रवृत्तिविज्ञानरूप आत्मनि, तथा चाहं स्मरामौति धौर्न स्यात्, न ह्यन्यत्र संस्कारोऽन्यत्र स्मृतिरित्यर्थः । ननु प्रवृत्तिविज्ञानोत्पादानभवेन विजातीयः संस्कारोऽपि जनित इति तस्य स्वसन्तान एव स्मृतिजनकत्वान्नातिप्रसङ्ग इत्यत श्राह । परम्परयेति । सन्तानत्वं यदि पारम्पर्यमात्रं तदातिप्रसङ्गः, उपादानत्वन्तु व्यवहितानुभवस्य न सम्भवतीति पूर्वसंस्कारसन्तान एवोत्तरस्य तस्योपादानं वाच्यं तथा च
(१) प्रत्येकं संस्कारसन्तानो जनितः सर्वत्र च नौलानुभव एव मूलम् । तथा चेति २ पु० पा० ।
For Private and Personal Use Only
Page #817
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Coo
आत्मतत्त्वविवेके स्टौके
पचधर्मताबलात्
तत्रैव स्मृतिप्रसङ्ग इत्युक्तमित्यर्थः । श्रयत्नेति । सिद्धमिर्यः श्रवर्जनीयमिति । उपादाननिवृत्तौ कार्यावस्थाना
भ्युपगरी व्याघातादित्यर्थः ॥
5
www.kobatirth.org
१ पु० पाठः ।
Acharya Shri Kailassagarsuri Gyanmandir
रघु०टी । नन्वेवमेकत्रैव धर्मिणि दूरत्वादूरत्वाभ्यां कथं प्रतौत्योरस्फुटत्वस्फुटत्वे । अत श्राह । सांश इति । तत्र भूयोऽल्पधर्मग्राहित्वे एव ते इति । तत्रैव संस्कारसन्तान एव । स्मृत्यादौत्यादिपदेन स्मृतिजन्यत्वादिपरिग्रह: (१) फलं संस्कारस्य स्मृत्यादिः । तथा चाहं स्मरामौत्यादिप्रत्ययो न स्यात्, प्रवृत्तिविज्ञानसन्तानान्तःपातिन एव ज्ञानस्याहमास्पदत्वात् । एवमालयविज्ञानवादिनयेऽपि बोध्यम् । ननु संस्कारः परम्परया स्वोपादानोपादानके सन्ताने स्मृतिं जनयति तादृशश्च प्रवृत्तिसन्तानोऽपीति न तत्र स्मरणानुपपत्तिरत श्राह । परम्परयेति । (२) पौतसंस्कारसन्तानोपादानपौतानुभवसाक्षात्परम्परोपात्तनौलाद्यनुभवजनितनौलादिसंस्कारसन्ताना अपि भवन्ति परम्परया पौतसंस्कारोपादानोपादानका इति तेष्वपि पौतस्मरण प्रसङ्गः तथा च प्रवृत्तिसन्ताने स्मरणोत्पादकाले सन्तानसहस्रेऽपि (३) स्मरणसहस्रं(४) स्मरणमित्येव च तस्य प्रत्ययः स्यात्, न तु स्मरामौति, संस्कारस्यानहमास्पदत्वात् । न चैकोपादानकविज्ञानसन्ताने स्मृतिजनकत्वं श्राचार्यौयसंस्कारेण शिव्यविज्ञाने कारणप्रसङ्गात् ।
(१) स्मृतिजन्येच्छापरिग्रह इति पाठः ।
(२) पौत संस्कारसन्तानोपादानपौतानुभवोपात्तनौ लाद्यनुभवेत्यादि
(३) दयेऽपीति १
( 8 ) दयमिति १
-
० पा० संस्कारसन्तान सहखेऽपीति २ पु० पा० ! ० पा० ।
For Private and Personal Use Only
Page #818
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
छानुपलम्भवादः ।
101
Acharya Shri Kailassagarsuri Gyanmandir
न चाचार्यौयं ज्ञानं न शिव्यविज्ञानोपादानमिति वाच्यम् । श्रनुभविटज्ञानस्याप्यनेकान्तरितस्य स्मार्टज्ञानानुपादानत्वात्, सन्तानत्वस्यानप्रतिमतस्य दुर्वचत्वादित्युक्तत्वात्, संस्कारस्य स्वोपादाने स्मृतिजनता एवं लाघवेन कल्पयितुमुचितत्वाच्च ॥
३
एतेन धर्माधर्मरूपः (१) संस्कारो व्याख्यातः । तथा च यो यः संस्कारः क्वचित् सन्तान आहित: (२) स तचैव फलाधानयोग्यो नान्यत्रेत्याद्यपि निरस्तम् । अतिरिक्तसंस्कारपक्षे हेतोर्व्यधिकरणत्वात्, विशेषलक्षणस्य च स्वरूपामित्वात, विशिष्टोत्तर कार्यप्रवाहमाचस्य च विरुद्धत्वादिति ।
शङ्क० टौ० । एवं च यागहिंसादिजनितौ धर्माधर्मावपि स्वस्य स्वोपादानस्य च स्थैर्यमन्तरेण कालान्तरभाविफलजनकौ न भवत इत्यत आह । एतेनेति । ननु परोपदर्शितव्याप्तौ को दोष इत्यत श्राह । तथा चेति । संस्कारः स्वसन्ताने फलजनकः संस्कारत्वादिति व्यधिकरण विगता धिकरणः । त्वया संस्कारम्यानभ्युपगमादित्याश्रयासिद्धिरित्यर्थः । अथ ज्ञानगतजातिविशेषः संस्कारत्वं तत्राह ।
८०१
(1) धर्माधर्मलक्षण २ पु० पा० ।
(२) सन्तानेनोपहित इति २ पु० पा० ।
(३) विमता इति पाठः ।
For Private and Personal Use Only
Page #819
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०२
आत्मतत्त्वविवेके सटीक
विशेषलक्षणस्येति । त्वया जातिमात्रस्य मया ज्ञाने संस्का(१)रस्यातिरिक्रम्यानभ्युपगमात् स्वरूपासिद्धिः । ननु कार्यप्रवाह एव संस्कारस्तथा च नाश्रयासिद्धिस्वरूपा सिद्धी इत्यत आह । अविशिष्टेति । नौलानुभवोत्तरकार्यप्रवाहो घटपटादिसन्तानोऽपि भवति तत्र म्मृतिरूपं फलजनकत्वं विरुद्धमित्यर्थः । संस्कारस्य स्वसन्ताने फलजनकत्वं सम्भाव्यते न तु प्रवृत्तिविज्ञानसन्ताने व्यधिकरणत्वात्। किञ्च विशेषलक्षण: स्थिरातीन्द्रिय २)लक्षणविशेषगुणस्त्वन्मते स्वरूपासिद्धः नौलानुभवोत्तरकार्यप्रवाहमात्रस्यैव संस्कारपदवाच्यत्वं विरुद्ध ३) घटपटादौ सुखादौ च संस्कारपदवाच्यत्वप्रसङ्गादिति वार्थः ॥
भगौ० टौ० । ननु संस्कारसन्तान एव संस्कारो जायते ततस्तत्रैव स्मृतिर्न तु प्रवृत्तिविज्ञानसन्ततावित्याशक्य निराकराति । अतिरिकेति । उत्तरबुद्धिधारातिरिक्तसंस्कारपक्षे हेतोः स्मृतिहेतोः संस्कारस्य व्यधिकरणत्वात् प्रवृत्तिविज्ञानरूपात्मनि स्मरणासत्वप्रसङ्गः । न चेष्टापत्तिः। अनुभवितुरस्मरणे योऽहमन्वभूवं सोऽहं स्मरामौत्यनुभवविरोध इत्यर्थः । विशेषलक्षणस्येति । उत्तरबुद्धिधारारूपसंस्कारपक्षे तस्य यो विशेषोऽनुभवितसन्तानापेक्षया वैजात्यं, तस्याननुभवेन स्वरूपमसिद्धमित्यर्थः । अविशिष्टेति । अविशिष्टोत्तरबुद्धिप्रवाहमात्ररूपत्वे संस्कारस्याननुभविटसन्तानेऽपि स्मरणप्रसङ्गेन तत्रव म्मृतिरित्यस्य विरुद्धत्वादिति वरम् ।
(१) संस्कारत्वजातेरनभ्युपगमादिति २ ५० पा० । (२) आत्मविशेषगुणत्व इति पाठः। (३) विरुद्ध नास्ति ।
For Private and Personal Use Only
Page #820
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कानुयलम्भवादः ।
मम्प्रदायविदस्तु हेत्वाभासपरतया व्याचक्षते विगतमधिकरणं यधिकरणमिति व्युत्पत्त्याऽऽश्रया सिद्धत्वं व्यधिकरणत्वं ज्ञानातिरिक्रम्य मंस्कारम्य भौगतेग्ननी* - - - - ।
रघु० टी० ! ११ सन्ताने आहितः सन्तानोपानः। अतिरिक्रति मंकारमन्तानान्तःपातिनः स्मृतिहेतोः संस्कारम्य विज्ञानमन्तानावृत्तित्वातत्र नातिन स्यात्, स्याच संम्कारसन्तान इत्यर्थः । तदनं तत्रैव मृत्यादिप्रसङ्ग इत्यादि । विशेषेति । तदत्तबुद्धिधाराविशवात्मकम्य संस्कारस्य यत् स्वरूपं अननुभविदमन्तानच्यावृत्तं जातिभेदादि भवदभिमतं तम्या सिद्धत्वात् । तदकं चिद्र पतामात्रेणानवृत्तेरिति । अविशिष्टोत्तरेति। मै बौयपीताद्यनुभवोत्तरत्र कपादिप्रवाहेननुभूतपौतादिकचैत्रीयज्ञानप्रवाहे वा पौतादिम्मरणप्रसङ्गेन तदत्तरकार्यप्रवाहमात्रम्य संम्कारताया विरुद्धत्वात् । तदकम् । एवं चाननभूतेऽपि स्मरणप्रसङ्ग इति । अनुभवप्रभवन्नानत्वं च निराकृतमिति भावः ।
अतिरिक्रति । अत्र यदि स्थिरः मन्तन्यमानो वा मनिजनकः संस्कारः पक्षः, तदा हेतावैयधिकरण्यमपक्षधर्मत्वं. स्थिरम्याम्यिगोपादेयताया उभयमतविरुद्धत्वात्, उपादाननाश उपादेयनाणाम्यावश्य - कत्वात् उत्तरस्य च संस्कारम्य पूर्वसंम्कारोपादेयत्वात्। आझम्य पनत्व च बाधः, तेन विज्ञानमन्ताने किञ्चिदजननात्, तथा च विषय
'यधिकम्गात्वाद् इत्याग्भ्य तद लमनन व्यन्तं मूलग्रयम्ब टोका खगिडतान्ति ।
१२) सन्तानेनोपहितः सन्तानोपात्त इति १ पु० पा० ।
For Private and Personal Use Only
Page #821
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्मतत्त्वविवेक मटौके
पक्षताया विगमेनाधिकरणम्य पक्षम्य विगमाद्वैयधिकरण्यं विगताधिकरणत्वमाश्रयामिद्धत्वं । अथानुभवोत्तरो ज्ञानसन्तानविशेष एव संस्कारः पक्षः, तदा तस्य यत् स्वरूपं वैजात्यादि तम्या सिद्धत्वादाश्रयासिद्धिरित्याह । विशेषेति । अथानुभवोत्तर कार्यप्रवाहमात्रं पक्षः, तदा रूपादिप्रवाहस्य स्मृतिजनकताया विरुद्धत्वाबाध इत्याह । अविशिष्टोत्तरेति । अथ पौताद्यनुभविटमन्तानोपादेयत्वेन तादृशसन्ताने पौतादिम्मृतिजनकत्वं साध्यते, तदा आन्तरालिकसान्तानिके बाधः, फलानुपहिते स्वरूपयोग्यताया अपि भवद्भिरनभ्यपगमात्, शिव्याचार्यस्थले व्यभिचारश्च । श्राचार्यज्ञाने शिष्यज्ञानव्यावृत्तस्य सन्तानत्वम्य दुर्वचत्वादित्यपि केचित् ॥
न चातौन्द्रियोऽपि मंस्कारः सौगतनये संभवति । तस्य ज्ञानत्वे परोक्षत्वानुपपत्तेः, अज्ञानत्वे ज्ञानोपादानकत्वायोगात्, सन्तानान्तरत्वे ज्ञानस्यापि पारोक्ष्ये तदन्तःपातिनः स्मृतिसुखादेरपि तथा भावप्रमङ्गादिति। तदिदमुक्तरूपं प्रतिसन्धानं निमित्ततया व्याप्तं अनिमित्तकत्वे नियमानुपपत्तेः। तच्चानेककर्तृकत्वे नास्तीति व्यापकानुपलब्ध्या विपक्षान्निवर्तमानं निमित्तवत्येककर्तृकत्वे विश्राम्यतौति प्रतिबन्धमिद्धिः । एवं च मति अन्वयोऽपि नर्तकौम्रलताक्षेपादौ द्रष्टव्यः। सैव हि भूलता त एव वा परमाणवः प्रतिसंधीयमाना नाज्ञाननिमित्तत्वेऽवस्थिताः। विरुद्धधर्मविरहिविषय
For Private and Personal Use Only
Page #822
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
८०५
त्वेन तु विशेषणीयमत्र प्रतिमन्धानम्। अन्यथा य एव बालस्त्वया दृष्टः म एव युवा मया दृश्यत इत्यनेनाऽनैकान्तात्।
पाङ्क ० टौ । नन्वस्त्वतौन्द्रियः स्थिरः मंस्कारः, तथा च न स्वरूपा मिद्धिरित्यत आह । न चेति। स यदि ज्ञानातिरिक्तस्तदा ज्ञानोपादानको न स्यात, परोक्षज्ञानधारेव चेत्तदा तत्सन्ताने स्मृतिसुखादरपि परोक्षत्वप्रमङ्ग इत्यर्थः । उक्तरूपमिति । पूर्वापरप्रत्यय.. प्रत्यवमर्षरूपमित्यर्थः । प्रकरणबलात्प्रतिसन्धानबलेन १) स्मृतिरेवोच्यत इत्येके । स्मृतिः स्वकारणानुभवममानाधिकरणा म्मृतित्वादिति केवन्तव्यतिरेको । न च संस्कारमुखादेः मपक्षाशास्त्तावसाधारघम्, परेण मपक्षानगीकारदशायां व्यतिरेकिप्रवृत्तः, मपक्षाङ्गीकारे वा सिद्धं नः समोहितमिति भावः । इदानीमन्वयव्यतिरेकिणमाह । एवं च सतौति। विवादपदं प्रतिसन्धानम्, एकविषयं प्रतिमन्धानत्वात् नर्तकौम्रक्षेपप्रतिसन्धानवदित्यन्वयो । भवति हि भवन्मतनिपुणानां य एव भ्रल्लतायां क्षेप २)स्त्वया दृष्टः स एव मयापोति प्रतिमन्धानं न तु नर्तकोभलताक्षेपो न ह्येकः पारमार्थिकः अनेकार्थः समूहत्वा(३)दत आह । अत एवेति। तादृशार्थममृहम्यापि त्वया प्रत्यक्षत्वेनाभ्धपगमादित्यर्थः। ज्वालादिप्रत्यभिज्ञाने ४) व्यभिचारदर्शनादाह विरुद्धेति ।
(१) प्रकरगाव शादिति पाठः । (२) भलताक्षेप इति पाटः । (३) अनेकार्थममृहत्वादिति पाठः (४) जातिप्रसाभिजा ने इति पाठः ।
For Private and Personal Use Only
Page #823
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्वविवेक मटौके
भूतचैतनिकमुत्थापयितुं व्यभिचारिप्रत्यभिज्ञानविशेषमुदाहरति । य एवेति ॥
रघु • टी० । तम्येति। तेषां ज्ञानमात्रम्य स्वप्रकाशत्वात्। अज्ञानत इति। ज्ञानभ्याज्ञानोपादानतायाम्तरप्यनभ्यपगमात् । अथ ज्ञानमपि परोक्षरूपमुपेयते संस्कारसन्तानश्च परोक्षज्ञानरूपस्तत्राह। मन्तानेति । म्मृतौति । तेषामतौन्द्रियमन्तानान्तःपातिनोऽतौन्द्रियत्व नियमात् । उक्ररूपं पूर्वापरप्रतीत्योरेकाश्रयत्वावगाहि पूर्वानुभूतार्थावगाहि च । प्रतिसन्धानं प्रत्यभिज्ञानं स्मरणं च। तच्च प्रतिमन्धानं च। अनेककर्डकवे भिन्नाश्रयत्वे। व्यापकस्य निमित्तम्य अनुपन्नध्या विरहेण । एककलकत्वे अभिन्नाश्रयत्वे। पाश्रयत्वविषयत्वसाधारणकर्मिसम्बन्धित्वमात्रे माध्येऽन्वयमप्याह । एवं चेति। विमद्धति । अभेदप्रतिमन्धानमेवाभेदे मानं, धियामौत्सर्गिकम्य प्रामाण्यस्य विना बाधकमपवदितुमशक्यत्वात्, बाधकं चान्यत्र विरुद्धधर्मसंसगों न चह तत्सम्भव इति रहस्यम् । तदयं सझेपः । स्थिरे तावदात्मनि सोऽहमिति प्रत्यभिज्ञानमेव प्रमाणं, बाधकविरहात्, योऽहं घटमद्राक्षं सोऽहं तं स्पृशामौत्यादिप्रतिसन्धानान्यथानुपपत्तिश्च प्रतिपत्तरनन्यस्यैव प्रत्येतव्यस्था हमास्पदत्वात्। अथ कार्यकारणभावादनहरू पेऽपि तत्रा.. हन्त्वारोपो वासनादिवशाच्छरीर व तदभेदश्च स्वात्मन्यारोप्यते तत एत्र । एतेन पूर्वप्रतीत्याश्रये माक्षाक्रियमाणत्वं व्याख्यातमिति चेत् । न । बाधकाभावात् । चिरान्तरितानां कार्यकारणभावे मानाभावाच । साक्षात्परम्परामाधारणकार्यकारप्रवाहस्थ ) चाति
(१) पदेनेति २ प. पा० ।
For Private and Personal Use Only
Page #824
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८०७
दर्वचत्वात्। नियतं पौर्वापर्य तावदस्तौति चेत् । न। शिष्याचार्यधियामपि तत्मत्त्वात्। मादेश्ये मतौति चेत्। न। स्थिरस्यैकदेशस्य भवद्भिरनभ्युपगमात् । अभ्युपगमे वा स एवात्मेति सिद्धं नः समोहितम् । देहम्यापि बाल्या दिभेदेन भेदात् सन्तानक्यमेव तथास्तौति चेत्। किं सन्तानत्वम् ? कार्यकारणप्रवाहत्वमिति चेत् । अनतिप्रसनस्य तस्यैव दुर्वचत्वात्, सुषुप्तौ सन्तानविच्छेदाच्च । प्रवृत्तिविज्ञानसन्तानोपरमेऽप्यालयविज्ञानसन्तानोऽनुवर्तत इति चेत्। न। जागरे स्वतन्त्रमन्तानदयाननुभवात् । सर्व एवालयोऽनुभूयते स्वमात्र-(१) साक्षिणा स्वेन कश्चित् परेणापि । स च उपादानं प्रवृत्तिविज्ञानस्यापि, एकस्यापि ज्ञानदयोपादानत्वे विरोधविरहात्, अनुपादानम्यापि प्रवृत्तिविज्ञानस्य ज्ञानाद्यन्तरनिमित्तत्वान्नासत्त्वं, न वा सन्तानानन्यम्। श्राश्रयश्च प्रवृत्तिविज्ञानस्य सुखादेश्च। अत एवालय इत्यच्यते । ग्टह्यते चाऽहंज्ञानेऽहं सुखोत्यादिना स्वोपादेयेन प्रवृत्तिविज्ञानान्तरेणेति चेत् । शिष्याचार्यधियां कुतो नैकसन्तानत्वं, सादेण्यादेर्नियामकस्य निराकृतत्वात्। वैजात्यादिति नेत् । न। सन्नानयो(जात्ये मानाभावात् । अनन्तालयवैजात्ययोः कल्पनामपेक्ष्य एकालयकल्पनाया एव न्याय्यत्वाच्च । क्षणभङ्गस्य च भनत्वात्, क्षणभङ्गे च वैजात्यासम्भवस्योकत्वात् । अपि चान्येनानुभूतस्यान्येन स्मरणे कुतो नातिप्रसङ्गः ? एकसन्तानत्वादेरनुभवित्प्रभवत्वस्य च नियामकताया निरासात्, एकजातीयारीरदेशतायाश्च जन्मान्तराव्यापकत्वात् । श्राद्यप्रवृत्ती जन्मान्तरानुभूत
(१) स्वमते साक्षिणेति १ पु० पा० |
For Private and Personal Use Only
Page #825
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
COC
आत्मतत्त्वविवेके मौके
स्मरणस्यावश्योपेयत्वात् । अथानुभवशालिना प्रान्लयविज्ञानेन वासनाशाली विज्ञानसन्तान उपादोयते, स च न प्रवृत्तिविज्ञानरूपः, स्वप्नादिना तत्सन्तानोच्छेदेनास्मरणप्रमङ्गात्, किन्वान्लयविज्ञानरूपः, तत्र केनचिदद्भतवासनाविशिष्टं तेन च साधणशालिविज्ञानमुपादौयते कदाचिदेव च स्मृत्यत्पत्तेर्वासनोद्भवम्य भवद्भिरप्यपेयत्वात्। वासना चालयस्य नौलाद्यविषयत्वादतदाकारत्वादनुपल्लम्भबाधितत्वाच्च यदि नौलादिविषयत्वादिरूपा वैजात्यरूपा वा न मम्भवति, तदाऽतिरिक्तवास्तु सन्तन्यमाना। मैवम्। व्यधिकरणवामनायाः स्मृतिजनकत्वेऽतिप्रमङ्गात् । स्वाश्रयोपादेये जनकत्वान्न तथेति च, म्बाश्रये जनकत्वमेव किमिव नानुमंन्याः । क्षणभङ्गभङ्गन आश्रयवासनायाः स्थैर्य बाधकाभावादिति ॥
न चासिद्धमिदं विशेषणं देहस्यैव चेतनत्वात। मैवं । देहत्वमूर्तत्वभूतत्वरूपादिमत्त्वादिभ्यः । न च भूतानां समुदाये पर्यवमिते चैतन्यं, प्रतिदिनं तत्यान्यत्वे पूर्वपूर्वदिवसानुभूतस्यास्मरणप्रसङ्गात् । नापि प्रत्येकपर्यवसितं। करचरणाद्यवयवविश्लेषे तदनुभूतस्य स्मरणायोगात् । देहस्य चेतनत्वे बालत्य प्रथममप्रत्तिप्रसङ्गाच्च, इच्छाद्देषावन्तरेण प्रयत्नानुपपत्तेः। इष्टाभ्यपायताप्रतिसन्धानं विना चेच्छानुपपने। इह जन्मज्यननुभृतस्य प्रतिबन्धस्यास्मृतौ प्रतिसन्धानायोगात, जन्मान्तरानुभुते चानुभवितरि भक
For Private and Personal Use Only
Page #826
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
Toe
स्मरणायोगात, अनुभवादौनां च प्रवृत्त्यन्तानां कार्यकारणभावस्य इहैव जन्मनि निश्चितत्वात, तथा च तदभावे तदभावस्य सुलभत्वात्। अन्यथा त्वतिप्रसङ्गात्। अतएव (नेन्द्रियाणि चेतयन्ते, दर्शनस्पर्शनाभ्यामेकार्थग्रहणाच्च । न च मनम्तथा। तस्य करणत्वेनैवानुमानादिति प्रतिबन्धसिद्धिः, परलोकयात्मसिद्दिश्च । अनादिश्चासौ वीतरागजन्मादर्शनात् । अनन्तश्च सतोऽनादित्वात्। द्रव्यं च ममवायिकारणत्वात् । विभुश्च नित्यद्रव्यत्वे सत्यमूर्तत्वात् । अमूर्तश्र निष्क्रियत्वात् । निष्क्रियश्च नित्यत्वे सति अस्मदादि. प्रत्यक्षतात, प्रत्यक्षधर्माश्रयत्वाञ्चेति ।
शङ्क० टी० । नन मिद्धमिति । देह एव चेतनस्तस्य च परिमाणभेदेन प्रतिदिनं विरुद्धधमाध्यासादित्यर्थः । श्रादिपदा-- द्रसवत्वगन्धववादिपरिग्रहः२।। दृष्टान्तश्च घटपटादिः। देहः समस्तवेतनस्तदवयवा वा प्रत्येकम् । आद्य आह । प्रतिदिन मिति । अन्न्ये वाह। करचरणादौति । दोषान्तरमाह । देहस्येति। प्रथममिति । जन्मानन्तरं स्तन्यपानादौ प्रत्तिन स्थादित्यर्थः । प्रवृत्त्यभावमुपपादयति। इच्छति। स्तन्यपानम्येष्टसाधनता, अनुमानसाध्या ततस्तत्रेच्छा ततः प्रवृत्तिः दृष्टसाधनतानुमितिश्च व्याप्तिस्मरणाधीना व्या निम्मरणं च
(१) इन्द्रियागिा न चतयन्ते इति पाठः । (२) मगन्धादि संग्रह इति पाटः । (३) तत इति नास्ति ।
For Private and Personal Use Only
Page #827
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८१०
आत्मतत्वविवेके सटौके
संस्काराधीनं संस्कारश्च तदनुभवाधीनः तदनुभवश्व भूयोदर्शनाधीनः, एतच्च सर्व प्राग्भवौयसंस्कारमन्तरेणानुपपन्नमिति भावः। नन्चियमेव प्रक्रिया कुत इत्यत आह । अनुभवादौनामिति । तदभाव इति । व्याप्यनुभवाभावे संस्काराभावस्तदभावात् स्मरणाभावस्तदभावादनुमानाभावस्तदभावादिच्छाभावस्तदभावात्प्रवृत्त्यभाव इति न्यायसिद्धमित्यर्थः । अन्यथेति। बलवत्प्रमाणावधूतकारणमन्तरेण कार्योत्पत्ती तदाकस्मिकत्वं स्यादित्यर्थः । अत एवेति । प्राथमिकप्रवृत्त्यनुपपत्तेरित्यर्थ:(१) । युक्त्यन्तरमाह । दर्शनेति । योऽहं चक्षुषाऽद्राक्षं सोऽहं तमर्थ त्वचा स्पशामति कर्दकरणाभ्यां भेदेनैव ग्रहादित्यर्थ:(२) । प्रतिबन्धेति । विरुद्धधर्मविरहिविषयप्रतिमन्धानविषयत्वादेकः कति प्रतिबन्धसिद्धिरित्यर्थः । श्राद्यप्रवृत्त्यन्यथानुपपत्तेरेव परलोक्यात्मसिद्धिश्च । एतदेवाह । अनादिश्चासाविति । वीतरागेति । रागवच्चन्मदर्शनादित्यर्थः । मत इति प्रागभावव्यवच्छेदार्थम् । समवायिकारणत्वमिच्छादिसत्त्वादेव सिद्धमिति हृदयम् । द्रव्यत्वे सत्यमूर्तत्वादित्यत्रामूतत्वमवच्छिन्नपरिमाणायोगित्वं, तच्चाद्यक्षणे घटादावपौति नित्यपदम् । निष्क्रियश्चेत्यत्र सामान्यं दृष्टान्तः । प्रत्यक्षधर्मेत्यत्रापि नित्यत्वे सतीत्यनुषञ्जनीयम् ॥
रघु० टी० । इदं विरुद्धधर्मसंसर्गविरहिविषयत्वं । देहस्यैवेति। तथा च (३)पूर्वापराहम्प्रत्ययास्पदयोर्भदाग्रहादभेदप्रतिसन्धानं नानुप
(१) रेवेत्यर्थ इति पाठः । (२) अनुभवादित्यर्थ इति पाठः । (३) पूर्वापराम्प्रत्ययविषयोरिति १ पु० २ पुस्तके च पाठः ।
For Private and Personal Use Only
Page #828
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८१
पत्रमुपपन्नश्वाऽहं जानामौत्यादिकः प्रत्ययो भवता मिवास्माकमपि जानम्याज्ञानोपादेयत्वादिति भावः । अचैतन्ये देहत्वादेरप्रयोजकत्वमागाड्याह । न चति । भेदेऽपि देहानां वामनासन्तानानुवृत्तेन म्मरणानुपपत्तिरत आह। दहम्येति। अत एव । देहवच्चक्षगदेरपि सादित्वेनाद्यप्रवृत्त्यनुपपत्तेरेव । एकार्थग्रहणं एकटहौतम्यार्थम्यापरेण प्रतिमन्धानं, यमहमद्राक्षं तं शामि यमपानं तं पश्यामोति, तथाच नयनेन दृष्टस्य त्वचा, त्वचा स्पष्टस्य च नयनेन प्रत्यभिज्ञानमिति । तम्यति । तथा च सूत्रं “ ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् इति । ज्ञातुश्चाणत्वे सुखादेरतौन्द्रियत्वादणदेशत्वापत्तिः, ज्ञातुः सुखादिमत्त्वस्य न्यायानुभवसिद्धत्वादिति विपक्षे बाधकाभावात् । प्रतिबन्धस्य देहत्वादेरचैतन्यच्याप्यत्वस्य सिद्धिः । परलोको पूर्वजन्मवान् । प्रथमप्रवृत्तेः प्राग्भवौयमनुभवमन्तरेणानपपत्तेः । वौतेति ! सरागजन्मदर्शनादिति सूत्रार्थः । पूर्वजन्मन्यपि प्रथमप्रवृत्त्यनुरोधेन तत्पर्वम्य, एवं तत्तत्पूर्वस्य जन्मनः मिद्धेरित्यर्थः । मूर्तरवच्छिन्नपरिमाणस्य विरहो घटादावाद्यक्षणे ऽन्त्यतो नित्येति । निस्कियत्वादिति । नित्यत्वे सतीत्यनुषज्यते । एवं प्रत्यक्षधर्मेत्यत्रापि, तत्र तदने च धर्मपदं गुणपरम् ॥
ताश्चाच भवन्ति। आदिमत्त्वे प्रथमग्रवृत्त्यनुपपत्तौ सर्वथैवाप्रत्तिप्रसङ्गः। सान्तत्वेऽनादेः सत्त्वानुपपत्तिप्रसङ्गः। अद्रव्यत्वे निर्गणत्वप्रसङ्गः। अविभुत्वे दहनपवनादेः क्रियानुपपत्तिप्रसङ्गः । न च संयुक्तमयोगा
(१) क्रियानुत्पत्ति प्रसङ्ग इति पाठः ।
For Private and Personal Use Only
Page #829
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
आत्मवत्वविवेक मटोक
त्तदुत्पत्तिः, साक्षात् क्रियावद्दारकस्य तस्याभावात् । अतथाभूतस्य च तहेतुत्वेऽतिप्रसङ्गात्। मूर्त्तत्वे नित्यस्यास्मदादिप्रत्यक्षधर्मानाधारत्वप्रसङ्गः, विशेषगणवतामारम्मकत्वप्रसङ्गश्च । मक्रियत्वे मूर्तत्वप्रसङ्ग इति शास्त्रार्थसंग्रहः ।
अणुरेवासौ, विज्ञानासमवायिकारणसंयोगाधारत्वान्मनोवत्। अणीयांसमणोरपोति बाधप्रतिरोधाविति') कश्चित्। तदयुक्तम्। आत्मन्यविभौ मनमोऽणत्वासिद्धेः, तत् संयोगक्रमादेव क्रियाक्रमोपपत्तेः । आगमस्तु महतोऽपि महौयांसमिति प्रथमपादमपहायोपन्यस्तस्तदलमनेन ॥
शङ्क० टौ. । अत्रेत्युकहेतुषु २)। अविभुत्व इति। अदृष्टवदात्मसंयोगासमवायिका क्रिया विप्रकृष्टदहनपवनादेरात्मनो विभुत्वमन्तरेण न स्यादित्यर्थः । ननु पारीरसंयुक्रमाकाशं तत्संयोगादेव दहनपवनादौ क्रिया स्यादित्याह । न चति । संयुकसंयोगेन यत्र क्रिया तत्र क्रियावदेव द्वारं संभवति यथा मन्दंशादिक्रियया लौहा दिक्रिया, न चाकाशं क्रियावदित्यर्थः । अतिप्रसङ्गादिति ! शरीरमयताकाशसंयोगादितस्ततः क्रियोत्पत्तिप्रसङ्गादित्यर्थः । न चाऽदृष्यवदात्मसंयोगस्यापि क्रियाहेतुत्वे तदवस्थ एवातिप्रसङ्गः, तृप्तक्रियाकारणान्तराभावे या क्रिया साऽदृष्टवदात्ममंयोगजन्येवेति नियमात् ।
(१) बाविरोधादिति इति पाठः । (२) अत्र । उक्त हेतुघ इति पाठः ।
For Private and Personal Use Only
Page #830
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
धर्मानाश्रयत्वप्रसङ्गादित्यत्र धर्मपदं गुणपरम् । तेन जातिमत्तया न व्यभिचारः । दोषान्तरमाह । विशेषगुणवत इति । विशेषगुणवनित्यं मूर्तमारम्भकमेवेति व्याप्तेः । श्राद्यविशेषणेन मनसो द्वितीयेनान्यावयविनो व्यदासः । आगमेन बाधः अनुमानेन प्रतिरोध इत्याह । बाधप्रतिरोधाविति । क्रियाक्रमोपपत्तेरिति । ज्ञानायोगपद्योपपत्तेरित्यर्थः । महतोऽपि महौयांसमणीयांसमणोरपोति स्तुतिपर पागम इत्याह आगमस्त्विति ॥
भगौ. टौ । अमिद्धेरिति। साध्यविकलो दृष्टान्त इत्यर्थः । तदलमिति । प्रथमविरोधादणत्वबोधकागमो दुर्बोधत्वपर इति तद्विरोध इत्यर्थः ॥
रघु० टी० । प्रथमेति। प्रहत्तेरदृष्टेष्टसाधनवाद्यवगमसाध्यत्वादिना च प्रवृत्तिं तदसम्भवादित्यर्थः। अविभुत्व इति। आत्मनो मूर्तत्वे नानादिग्वर्तिनां दहनादौनां युगपददृष्टवदात्मसंयोगाभावात् युगपत् क्रियानुत्पत्तिप्रसङ्गः । न चेति । आत्मगुणो हि प्रयत्नः म्वाश्रयसंयुकेन शारीरेण साक्षात् संयोगात् सन्दंशिकायां, क्रियावत्मन्दंशिकासंयोगाच्च लौहे क्रियां जनयति, निध्वियद्वारकादपि जनकल्वे शरीरसंयुक्ताकाशसंयोगादपि तथात्वप्रसङ्गात्, तथैव चादृष्टमपि क्रियां जनयेत्, न च तत्सम्भवतीत्यर्थः । अथ जनयत प्रयत्नो यथा तथा, अदृष्टन्तु यथा कथञ्चित् परम्परया स्वाश्रयसंयोगादेव जनयति, अतिप्रसङ्गस्तु वैभवेऽपि समान इति नेत्। न । लाघवेन स्वाश्रयसंयोगेन
For Private and Personal Use Only
Page #831
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
प्रात्मतत्त्वविवेक मटौक
जनकताया एव कल्पनात्। अपकृष्टमहत्त्वे चात्मनोऽवयक्त्विमनित्यत्वं च स्यात्। विशषेति। नित्यत्वेन विशेषणात्र घटादौ व्यभिचारः । न च म्पर्शवत्वमुपाधिः, साधनव्यापकत्वात् । शास्त्रार्थति । शास्त्र नानास्थानेषु विस्तरेणाभिहितानामर्थानामेकत्र सझेपेणाभिधानमित्यर्थः । बाधेति । बाध आगमेन विरोधः । प्रतिरोधोऽनुमानेन । तदलमिति । आगमो दुर्बोधत्वपर इति भावः ॥
स्यादेतत्। सिद्धोऽप्ययमौहशो हेय एव, आत्मदणे हि तदपकारिणि रज्यते, तदपकारिणं च दृष्टि, रागद्वेषौ च मूलं संसारस्य, यस्तु न तं पश्येत् नामो तदपकारापकारिणमपि, ततो न रज्येत, न द्विष्यात्, न संसरेदिति जाङ्गलिकेन (विषविद्यावता) नैर्विष्यवत मुमुक्षणापि नैरात्म्यमेव भावनौयमिति चेत् । न । अनात्मदर्शिनो मुमुक्षत्वव्याघातात् । न ह्यात्मानमप्रतिसन्धाय कश्चिदुःखं हातुमिच्छेत् सुखं वाऽवाप्तम् । मया (स्वर्गापवर्गफलभागिना भवितव्यमित्यभिप्रायस्य यावदभियोगमनुत्तेः। अननुत्तावभियोगनिवृत्तौ फलामिद्धेः । इयं च नैराम्यष्टिर्नास्तिक द्रढयेत्। तच्च प्रबलविषयतृष्णा र निष्णातमनर्थमनन्तं प्रसुवीत, न चेदेवं कुतो यावज्जौवेत् सुखं जोवेदित्या
(१) स्वर्गापवर्गपदे सुखदुःखाभावपर इति टिप्पणी । (२) संसमिति १ पु० पाठः ।
For Private and Personal Use Only
Page #832
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
પૂ
दयोऽपि निःशङ्कमुल्लापाः। यदक्तमुपकारिणि रज्येत, अपकारिणं द्विष्यादिति तदेवमेतदिति । यो हि मोक्षमुपकारं मनुते स तद्धेतौ रक्तः तमुपाददानः तत्परिपन्धिनं देषादलंप्रत्ययाहा परिहरन्नेव समौहितं ममासादयेत्, न तु विपर्ययात् । यस्तु भोगं, सोऽपि तथा इत्यनुकूलमेव प्रतिकूलत्वेन गृहीतं मन्दैः। अन्यत्रानुरज्येत, अन्यत्रापि दिष्यादिति तु न दृष्टं गोवैद्यकेऽपौति ॥
शङ्क० टौ० । अयमौदृश इति । प्रात्मा नित्यविभुरित्यर्थः । हेयत्वे हेतुमाह । श्रात्मदर्णी हौति । अनात्मदर्शिन इति । दुःखवन्तमात्मानं दृष्ट्वैव नदुःखहानेच्छा मुमुक्षा सा आत्मदर्शिन एवेत्यर्थः । एतदेवोपपादयति । न हौति । सुखं वा प्राप्नुमिति दृष्टान्तार्थम् । अभियोगः । सुखाप्तिदःखहानानुकृल्लो व्यापारः । नास्तिक्यमिति । नास्ति कर्म नास्ति कर्मफलमिति निश्चयवत्वं नास्तिक्यं, ततः किमित्यत श्राह । तच्चेति । विषयषणा तावदगम्यागमनाभक्ष्यभक्षणापेयपानाद्यभिलाषः तत्परितं तद परकमनर्थ नरकहेतुभूतमधर्म बहु जनयेदित्यर्थः । न चंदेवमिति । यदि नास्तिक्यं न द्रढयेदित्यर्थः । सुखं जौवेदिति । भक्ष्यपेयादावविगानतः प्रवृत्तिपरः स्यात् । तद्धतौ। मोक्षहेतौ । तत्परिपन्थिनं भोगाभिलाषम्। विपर्ययात् मोक्षपरिपन्थिसेवनात्। मोऽपि तथेति । भोगपरिपन्थिनं परिहरेदित्यर्थः। अन्यत्रापौति। समौहितादन्यत्रेत्यर्थः ।
(१) निःशङ्कप्रलापा इति १ पु. पा.
For Private and Personal Use Only
Page #833
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८१६
आत्मतत्त्वविवेके सटीक
गोवैद्यको गोचिकित्मकः, सोऽपि हि गवां पाटनप्शोषणादिसाहसमनुतिष्ठत्येवेत्यर्थः ॥
भगौ० टी० । इयता प्रबन्धनात्मतत्त्वविवेकः सिद्धोऽपि न मोक्षहेतुः, प्रत्युत विरोधौति निष्फल्नः प्रयास इत्यत आह । सिद्धोऽपौति । आत्मा हेयः संसारनिदानरागद्दषहेतुत्वात् पारौरादिवत् । नेवास्य भावनं मोक्षहेतुः वैराग्यहेतुज्ञानत्वात् दुःखजानवत् । आत्मज्ञानं न मोक्षहेतुः रागद्वेषहेतुज्ञानत्वादित्यर्थः । तथा सति मोक्षसाधनेऽपि प्रवृत्तिर्न स्यात्, तस्या दृष्टसाधनताधौजन्यत्वादात्माभावे चेष्टसाधनत्वाभावादित्याह । अनात्मेति । अभियोगः प्रयत्नः । प्रत्यतात्मनोऽस्तित्वधौरेव रागादिहेतुः, परलोकभागिनो निषिद्धकर्मभोकरभावेऽनिष्टसाधनेऽपि प्रवृत्तेरप्रत्यूहादित्याह । दयञ्चेति । नास्तिक्यं नास्ति कर्मफल मिति निश्चयः । भोगमिति । उपकारं मनुते इत्यनुषज्यते ॥
रघु० टौ । सुखं चावाप्नुमिति दृष्टान्तार्थम् । अभियोगः प्रयत्नः । नास्तिक्यं नास्ति परलोकः नास्ति कर्मफलमिति निश्चयः । तच्चेति । परलोकाद्यभावनिश्चयनिवर्तकस्य १) नरकभयग्य विरहेण रागवशान्निःशङ्कमभक्ष्यभक्षणाद्याचाराबरकसन्ततिम्त्यद्यत इत्यर्थः । विपर्ययान्मोक्षहेतोरनुपादानात् मोक्षपरिपन्थिनश्चापरीहारात् ।
(१) निश्चये निवर्त्तकस्य इति पाठः ।
For Private and Personal Use Only
Page #834
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
103
Acharya Shri Kailassagarsuri Gyanmandir
भोगमिति । उपकारं मनुते इत्यनुषज्यते । अन्यत्राभिलषितsatara ) अभिनतिपरिपन्थिनश्च
तथापि दुःखहेतुत्वादिन्द्रियादिवदमौ हौयतामिति चेत् ! यादृशो दुःखहेतुस्तादृशो हेय एव, सोपाधिश्व तथा । निरुपाधिरपि हौयतामिति चेत् ! न । अशक्यत्वात्, निष्प्रयोजनत्वाच । न हि तस्य हानं विनाशो नित्यत्वात् । नापि विप्रयोगो व्यापकत्वात् । नाप्यप्रतिपत्तिः, यथा यथा तदर्थं यत्नः, तथा तथा प्रतिपत्तेः । उपेक्षात इति चेत ? कृतैवैतावन्तं कालमुपेक्षा, तथापि तानासिद्धेः । निष्प्रयोजनं चैतत्, सोपाधेर्हि त्यागी दुःखहानाय, निरुपाधेस्तु किमर्थम् । पुनः सोपाधित्वशङ्कया इति चेत् । न । बौजाभावादिति । कुतः पुनरुपादेयः ! तथा सति भावनाक्रमेण निःश्रेयसमिद्धेः । किमस्योपादानं ? विवेकः । कुतः ? अनात्मनः शरौरादेः ।
१७
शङ्क० टौ० । सोपाधिरिति । शरौरादिसम्भिन्न दूत्यर्थः । अशक्यत्वादिति स्फोरयति । न हौति । विप्रयोगो विप्रकर्षः । श्रप्रतिपत्तिरित्यत्र हानमित्यनुषचनौयम् । उपेक्षात दूत्यत्राप्रतिपत्तिकृतैवैतावन्तमिति । श्रात्मप्रतिपत्तावुपेक्षा
रित्यनुषच्चनौयम् ।
(१) व्यन्यदिति १ पु० पाठः । (२) चेति : १ पु० नास्ति ।
For Private and Personal Use Only
Page #835
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
आत्मतत्त्वविवेके मौके
कृता श्रवणादौ यत्नो न कृतस्तथाऽप्यात्महानं न सिद्धमित्यर्थः । निष्प्रयोजनत्वादिति विवृणोति। निष्प्रयोजनं चेति । किमर्थमिति । हेयमिति शेषः । सोपा धित्वेति। पुनः शरीरादिप्राप्यापत्तिशङ्कयेत्यर्थः । बौजाभावादिति। संसारबौज धर्माधौं तदभावादेव न पुनरावृत्तिरित्यर्थः। निरूपाधेरात्मनः प्रतिपत्त्यर्थं प्रणिधानं किमर्थमिति पृच्छति। कुत इति। मननाथै न्यायानुसरणेन(१) मनने जाते भावनया निदिध्यासनेन साक्षात्कारानिःश्रेयससिद्ध्यर्थमित्याह । तथा सतौति । नित्यविभुतया हानवदपात्तस्यैवोपादानमप्यशक्यमित्याह । किमिति । विवेक इति । भेदेन ज्ञानमित्यर्थः ।
भगौ० टी० । सोपाधिरिति। शरोरेन्द्रियायपाधिमानित्यर्थः । अशक्यत्वं विवृणोति। न हौति। नापौति । यद्यपि व्यापकस्यापि विभागरूपो विप्रयोगोऽस्त्येव, तथापि पुनस्तस्य संयोगान्तरमावश्यकमिति भावः । यथायथेति । स्वात्मविषयाप्रतिपत्त्यर्थं यत्नस्तविषयज्ञानजन्य इत्यात्मप्रतिपत्तिरवर्जनौयेत्यर्थः । उपेक्षात इति। श्रात्मप्रतिपत्त्यर्थं न यत्न उपेयत इति श्रात्मज्ञानं न स्यादित्यर्थः । कृतैवेति । यत्नाभावेऽप्यात्मज्ञानस्यावश्यकत्वाच्छरीरादिभिन्नात्मज्ञानस्य चाद्य यावदत्तत्वेन संसारस्यैव सत्त्वादित्यर्थः । पुनरिति । मोक्षेऽप्यात्मनो निदानस्य सत्त्वात् पुनर्दुःखादिमत्त्वशङ्कया मोक्ष इत्यर्थः । बौजेति । तत्मत्त्वेऽपि मुक्रस्यादृष्टाभावादित्यर्थः । भावनेति । शरीरादिभिन्नात्मनिदिध्यासनेनेत्यर्थः । किमिति । हानवदुपादानमप्यात्मनोऽशक्यमित्यर्थः ।
(१) न्यायानुसार इति २ पु० पा० ।
For Private and Personal Use Only
Page #836
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
८१६
रघु० टौ० । उपाधिः शरीरादिः । विप्रयोगो व्यवधानं, वैदेश्यं वा । उपेक्षात दूति । श्रात्मनः प्रतिपत्तये यत्नाभावादप्रतिपत्तिरित्यर्थः । कृतैवेति । यन्नाभावेऽप्यहं गौरोऽहं सुखोत्यादिप्रतिपत्तेः सन्तन्यमानत्वादित्यर्थः । तत्त्वज्ञानविरहेऽपि संसारस्यानुवर्तमानत्वादिति भावः । नित्यविभोरात्मनो हानवरुपादानमप्यशक्यमित्याशयेन पृच्छति । किमिति ।
किं पुनरच प्रमाणं ? न्यायः, आम्नायश्च । शरौरमेव हि तावन्मूर्धाभिषिक्तमनात्मानमात्मानं मन्यमानस्य तदुपादाय तदनुकूलचैलेाक्यविषया तृष्णा विजृम्भते, तथा तत्प्रतिकूलविषयो हेयः । न चैतत्केवलात्मदर्शिनः सम्भवति, निरुपाधेः पुत्रवित्तलाभाभावात्, तैरनुपकार्य्यत्वात्, छेदक्लेददाहशोषाद्यनुपपत्तेः विधिनिषेधानधिकाराच्च । जन्मजातिवयोवित्तसंस्काराद्युपग्रहेण तत्प्रवृत्तेः । ततोऽनात्मन्यात्मग्रहो निदानं संसारस्य, मिथ्याज्ञानं च तत्त्वज्ञानान्निवर्तते, तच्च श्रवणमननादिक्रमेणोत्पद्यते, कारणनिवृत्तौ च कार्यं न जायते, उत्पन्नश्च धर्माधर्मप्रचय भोगेन क्षीयत इति न्यायार्थसारसङ्क्षेपः ॥
शङ्क० टौ० । श्रत्रेति । श्रनात्मनः शरीरादेर्भेदेनात्मा प्रतिपत्तव्य इत्यत्र किं प्रमाणमित्यर्थः । न्यायमत्र सङ्क्षेपतो दर्शयति । भरौरमेवेति । शरौरमेवात्मेति मन्यमानस्य तदनुकूले रागस्तत्
For Private and Personal Use Only
Page #837
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
प्रतिकूले च द्वेषः सदा स्यादित्यर्थः । रागाभावे हेतुमाह । पुत्रेति । तैः पुत्रादिभिः । द्वेषाभावे हेतुमाह । बेदादीति । केवले त्वात्मनि छेदादिदुःखानुभवो नास्तौति न तद्धेतुषु द्वेष इत्यर्थः । ननु केवलात्मदर्शिनोऽपि विधिनिषेधबलाद्या गहिंसादौ प्रवृत्तिनिवृत्तौ स्थातामेवात ह । विधीति । तत्प्रवृत्तेरिति । विधिप्रवृत्तेरित्यर्थः । जन्म उच्चाभिजने, जातिः ब्राह्मणत्वादिः, वयो दीर्घायुषं न चैतसर्वं वीतरागस्य काम्यमित्यर्थः । तत इति । तथाच तद्विवेकार्थं मुमुक्षुणा यतितव्यमेवेति भावः । ननु रागद्वेषयोरपि मिथ्याज्ञानं निदानं तत्संस्कारस्य चानादेः कथमुच्छेद इत्यत श्राह । मिथ्याज्ञानमिति । तत्त्वज्ञानमेव कुत इत्यत आह । तच्चेति । ननु निवर्ततां मिथ्याज्ञानं, तथापि रागद्वेषयोश्च कुतो निवृत्तिरित्यत श्राह । कारणनिवृत्ताविति । कारणस्य मिथ्याज्ञानस्य निवृत्त्या दोषो दोषनिवृत्त्या च प्रवृत्तिस्तनिवृत्त्या च जन्म, कार्यं निवर्तते नोत्पश्यते दूत्यभिमतम् । तथापि पूर्वोत्पन्नधर्माधर्माभ्यां पुनः संसारापत्तिस्तदवस्येवेत्यत श्राह । उत्पन्नश्चेति । न्यायानुसारेति । एतदर्थं मननानुकूलन्यायानुसरणमित्यर्थः ।
भगौ० टौ० । अत्रेति । श्रात्मविवेकस्य मोक्षसाधनत्वे इत्यर्थः । शरीरमेवेति । तवाम्प्रत्ययस्य सार्वलौकिकत्वादित्यर्थः । एतत् रागदेषवत्त्वम् । तत्र रागाद्व्यवच्छेत्तुमाह । निरुपाधेरिति । पुत्रादेः शरौरघटितत्वादित्यर्थः । द्वेषाभावमुपपादयति । वेदेति । जन्मेति । जन्म शरीरं, जातिर्ब्राह्मणत्वादिः, संस्कार उपनयनादिः, विधिनिषेधशास्त्रयोर्जात्यादिपुरस्कारेणेत्यर्थः । यद्यपि भिन्नात्मदर्शिनो
For Private and Personal Use Only
Page #838
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
सम्भवत
sutraat aar एव, शरीरादिसम्बन्धेनात्मन्येव सुखदुःखयोरुत्पादात् । तथापि न धर्माधर्मवत्त्वत्प्रयोजकौ, स च केवलात्मदर्शिनः क्रमेण निवर्तत इति भावः ।
८२१
रघु० टौ० । अत्र शरीरादिदिविकात्मज्ञानस्य मोहेतुत्वे । शरौरस्य प्राधान्यं नैसर्गिकाहंप्रत्यय विषयत्वात् । एतत् तृष्णाद्वेषजृम्भणम् । जन्म शरौरं । तत इति । मिथ्याज्ञानवत एव रागद्वेषाभ्यां प्रवर्तमानस्य विहितनिषिद्धानुष्ठानादपूर्वधर्माधर्मोपचयात् संसाराविच्छेदो, न तु तत्त्वज्ञानवतो वीतरागादिकस्य । ननु तत्त्वज्ञानवतोऽपि शरौरित्वाद्दलवत्तर विषयोपनिपातात् सुखदुःखतगोगोत्पादात्तदधीनौ रागद्वेषौ दुर्वारौ । अलंप्रत्ययादिना न तौ तथा च श्रुतिः “ असतो रज्यन्नषिश्वोपभुङ" इति चेत् ? अस्त्वेवम् । तथापि भोगेनोपान्तकर्मार्थं प्रवर्त्तमानस्य विहितनिषिद्धानुष्ठानादपूर्वधर्माधर्मोपचयो दुर्वार इति चेदत्रापीदमेवोत्तरं श्रनात्मन्यात्मग्रहो निदानं संसारम्येति मिथ्याज्ञानवासनासहायं हि कर्म धर्माधर्मजननक्षममिति ।
"
ननु मिथ्याज्ञानवासनाया धर्माधर्मजनकत्वे मानाभावः । अथ भोगेन कर्मक्षयार्थं प्रवृत्तस्य तत्त्वज्ञानवतोऽप्यपूर्वधर्माधर्मोत्पादे मोक्षासम्भवात् श्रुतिप्रामाण्यान्यथानुपपत्त्या तत्सिद्धिरिति चेन्न । श्राहत्यैव तत्त्वज्ञानस्य धर्मनाशकत्वात् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि इति स्मृतेनैवमिति चेत् । न । प्रायश्चित्तेनापि दुरितनाशात् । न च तस्याधिकारसम्पत्तिरेव प्रयोजनं, अधिकाराविरोधिन्यपि पातके तदिधानात् क्वचिच्च प्राणान्तिकस्यापि तस्य विधानाच्च । न च जन्मान्तरीणमपि पातकमधिकारं विरुणद्धि ।
2
For Private and Personal Use Only
Page #839
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
आत्मतत्त्वविवेके सटौके
न च प्रायशित्ताचरणदुःखमेव पातकफलं, नरकादेरिव तस्थ तत्फलत्वेनाश्रवणात, प्रायश्चित्तविधानवैयर्थ्याच्च, तेन विनापि नरकादेरिव तस्यापि गलेपादिकया दुरितेनैव सम्पादनौयत्वात्, न खलु निवृत्तये कर्मजन्यमनिष्टं विधीयते, अपि तु कर्मणोऽनिष्टसाधनत्वं बोध्यते, विना प्रायश्चित्ताचरणदःख तत्तन्महारौरवादिनरकोपभोगेनापि पापस्याविनाशप्रसङ्गाच्च, “ तस्मादेनसः पूतो भवति" तरति ब्रह्महत्यां “ योऽश्वमेधेन यजते,” “ ब्रह्महत्यां व्यपोहति" इत्यादिश्रुतिस्मृतिभ्यो दुरितनाशस्यैव प्रायश्चित्तफलत्वावगमाच। श्रत एव ग्रहदाहेश्यादिवन्नैमित्तिकमेव प्रायश्चित्तमिति परास्तम् । फलान्तरकल्पनागौरवप्रसङ्गात् , कौनकर्मनाशापारगमनादीनामपि धर्मनाशकत्वस्यागमिकत्वाच्च । स्मतेरागमबोधितनाशकानाश्यकर्मपरत्वात्, बोधयति चागमो ज्ञानस्यापि कर्मनाशकत्वं, तथा च श्रुतिः
“भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
चौयन्ते चाऽस्य कर्माणि तस्मिन् दृष्टे परावरे" ॥ इति । स्मृतिरपि
"ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथेति । अत्राहुः । श्रुत्या हि ज्ञानस्य न कर्मक्षयजनकत्वं बोध्यते परन्तु ज्ञानानन्तयं कर्मक्षयस्य, तच्च क्लप्तकारणभावभोगद्दारैव उपपद्यमानं न कारणत्वव्यवस्थापकम् । न च व्यभिचारेण भोगो न तत्त्वज्ञानस्य द्वारमिति वाच्यम् । युगपदनेकदेहसम्पादनौयभोगानां तदधौनत्वात् । जन्यजनकभावः परमस्ति न वेत्यन्यदेतत् ।
समानाधिकरणभोगप्रागभावासमानकालौनो भोगस्तत्त्वज्ञानेन जन्यत इत्यपि कश्चित् ।
For Private and Personal Use Only
Page #840
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
२३
स्मृतेरपि वहेः परम्परया भस्मजनकत्ववत् ज्ञानस्यापि विशिष्टभोगद्वारा कर्मनाशकत्वमित्यत्र कर्मपदमुख्यार्थत्वानुरोधात् तत्त्वज्ञानेन प्रतिबन्धादिहितनिषिद्धक्रियातो न धर्माधर्मोत्पाद इत्यत्र वा तात्पर्य, न वाहत्यैव ज्ञानस्य कर्मनाशकत्वे, “प्राचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य” इत्यन्यथोपवर्णयितमशक्यायाः श्रुतेविरोधात् । तदर्थश्च तस्यात्मसाक्षात्कारवतः तावदेव चिरं विलम्बो, यावन्न विमोक्ष्ये विमोक्ष्यते उपात्तकर्मराशेः सकाशात् फलोपभोगेन, अथ तस्मिन् सति सम्पत्स्ये सम्पत्स्यते कैवल्येनेति । वाक्यशेषश्च भवति “भोगेन वितरे क्षपयित्वेति” । अथाहत्यैव तत्त्वज्ञानं धर्माधर्मप्रतिबन्धकं न तु मिथ्याज्ञानवासनासमुन्मूलनद्वारेति चेत् । न । शरीरभिन्नात्मसाक्षात्कारविशेषविरहमपेक्ष्य लाघवेन शरौराहंवासनाया विपरौतावासनाया ( विपरीतवासनाया ) एव वा कारणत्वादिति ।
आम्नायसारसङ्क्षपस्त्वशरीरं वावसन्तमित्यादि। तदप्रामाण्यं प्रपञ्चमिथ्यात्वसिद्धान्तभेदतत्त्वोपदेशपौनःपुन्येषु अन्तव्याघातपुनरुक्तदोषेभ्य इति चेत् । न। सतात्पर्यत्वात्। निष्प्रपञ्च आत्मा ज्ञेयो मुमुक्षुभिरिति हि तात्पर्य प्रपञ्चमिथ्यात्वश्रुतीनाम् । आत्मन एकस्य ज्ञानमपवर्गसाधनमित्यदैतश्रुतौनाम् । दुरूहोऽयमिति पौनःपुन्यश्रुतौनाम् । बहिः संकल्पत्यागो निर्मनस्कश्रुतीनाम्। आत्मैवोपादेय इत्यानन्दश्रुतौनाम्। गारुडवदनुष्ठाने तात्पर्य
For Private and Personal Use Only
Page #841
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२४
ध्यात्मतत्त्वविवके मौके
प्रकृत्यादिश्रुतौनाम्, तन्मूलानां सायादिदर्शनानां चेति नेयम्। अन्यथा ["जैमिनिर्यदि वेदनः कपिला नेति का प्रमा। तावुभौ यदि वेदज्ञौ व्याख्याभेदस्तु किं कृतः ॥ इति ॥ ___शङ्क० टौ. । (१)निरूपाधेरात्मन उपादाने श्राम्नायं सपतो दर्शयति । अशरीरमिति । वावसन्तं चिरकालं वमन्तं प्रियाप्रिये सुखदुःखे न स्पात इत्यर्थः । तदप्रामाण्य मिति। श्रामायाप्रामाण्यमित्यर्थः । प्रावमिथ्यात्वप्रतिपादकामायम्यानृतत्वं प्रधनम्य प्रत्यक्षत एवोपलचेः । सिद्धान्तभेदे, “सदेव मोम्येदमग्र श्रामोनादरासीन रात्रिरासौदियादो" सिद्धान्तभेदप्रतिपादनायाघातः । तत्वोपदेशे सिद्धान्तभेदोपशो श्रात्मोपदेश वा “त्रिः प्रथमामन्वाह त्रिस्त्तमा"मित्यादौ वा यौनरुत्यमित्यर्थः । तासां श्रुतीनामन्यत्र तात्यान्ते दोषा इत्याह । नेति । तदेव दर्शयति । निधापञ्चेति । इदानौं सिद्धान्तभेदप्रतिभासतौनामन्यपरत्वं दर्शयति । बहिरिति । गाम्डवदिति । शरीरादितो भिन्नं नकौयं तत्त्वमजानत एवात्मनस्तत्त्वज्ञानार्थं प्रणिधानं विधेयमिततदर्थं मायमनोत्थानं, तत्रापि ह्यचेतनाया एव प्रकृतेर्महत्तमस्य वा चेतनोपरागप्रतिपादनं, यया जाङ्गलिकेनाचेतनस्यैव दष्टस्य कष्टेन चैतन्यमुत्पाद्यत इत्यर्थः । अन्यथेति । यदि न तात्पर्यभेदकल्पनमित्यर्थः ।
भगौ० टी० । तदप्रामाण्यमिति। तदित्याम्दायः, प्रपञ्चो घटादिः, सिद्धान्तभेदः श्रुतावेवाद्वैतादिः। तत्त्वेति। एक न प्रणा.
(१) निरुयधेरिति २ पु० मा ।
For Private and Personal Use Only
Page #842
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
८२५
पुनःपुनरूपदेश इत्यर्थः । एतत्त्रयं यथासङ्ख्यमनृतत्वादौ हेतुः । अनृतत्वं बाधितार्थकत्वं । यद्यपि पौनरुक्त्यं नाप्रामाण्ये हेतुः, सत्यस्थापि पुनःपुनरभिधानसम्भवात् । तथापि निष्फलत्वेनाऽनाप्तत्वं सूचितं, तदृष्टान्तेन वेदान्तस्यापि वेदत्वादप्रामाण्यं साध्यमिति भावः। श्रात्मन एवेति । “वे ब्रह्मणौ वेदितव्ये" इत्यादिश्रतिविरोधादयोगव्यवच्छेद एव वाक्यार्थः । अन्यथेति । तथा च तेषामैकमत्यमेवावर्वाचौनाख्यानभिरन्यथाऽन्यथा व्याख्यानादिरोधः प्रतिभातीत्यर्थः ॥
प्रामाण्यं तु तस्य कुत इति चेत् ! आप्तोतत्वात् । तदसिमिति चेत् । न । विश्वस्य कतुरनुमानसिद्धत्वात्। विवादाध्यासितकर्टकं सकर्तृकं कार्यत्वादिति। __ शङ्क० टी० । नन्वेतावता तावदप्रामाण्य परिहत, प्रामाएतु कुत इत्य ह । प्रामाण्यमिति ।
भगौ० टौ० । विवादेति । ननु विवादाभ्यासितः कर्ता यस्येति यद्यर्थस्तद्यसिद्धिः, कर्ता यस्येत्यंशस्यवामिद्धेः । न च सकर्टकलाकर्टकवविवादविषयः पक्षः, घटादावपि तस्य कदाचित्सम्भवात् विवादविषयतावच्छेदकरूपस्यैकस्याभावात, भावे वा, तदेव पक्षतावच्छेदकमस्तु, अत एव तादृशसंशायविषयः पक्ष इत्यपास्तम् । वादिनो निश्चितत्वात्, तादृशमध्यस्थसंशयस्य च वाद्यनुमानप्रवृत्त्य.. त्तरकालभावित्वात् । शरौरानपेक्षोत्पत्तिकत्वं पक्षतावच्छेदकमिति चेत् । न । शरीररूपध्वंसादौनामसङ्घहात्। शरीरापेक्षेण कवा यन्न
For Private and Personal Use Only
Page #843
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
सात्मतत्त्वविवेके सटौके
कृतमिति तस्थार्थ इति चेत् । न । शरीररूपादेरप्यदृष्टदारास्मदादिना जनने शरीरापेक्षत्वात् । निमित्तकारणीभूतशरौरसाक्षाज्जन्यकार्यातिरिक्रोत्पत्तिमत्त्वं विवक्षितमिति चेत् । न । शरीरसाक्षानन्यत्वं हि शरौरजन्याजन्यत्वं तच्चाप्रसिद्ध कार्यमात्रस्यैव शरीरजन्यादृष्टजन्यत्वात् । किञ्चैवं ध्वंसस्यापि पक्षवे तस्यानुपादानतया साध्यबाधः । अपक्षत्वे च तेनैव सन्दिग्धानेकान्तात् । एतेन यणकाधेकैकमेव पक्षः तावतेवेश्वरसिद्धिबाधकस्यापि पक्षान्तर्भावे गौरवादित्यपास्तम् । न च निश्चितसाध्याभाववति साधनसदसत्त्वसंशयात् स इति वाच्यम् । साथाभावबगामित्वसंशयस्य दूषकत्वात् । तस्य च साध्याभाववति हेतुसन्देहादिव साधनवति साध्याभावसन्देहादपि दूषकत्वाविशेषात् । साध्यमपि सकर्टकत्वं यदि कर्टसाहित्यं, कर्तजन्यत्वं वा, तदा सिद्धसाधनं । न च साक्षात् कृतिजन्यत्वमसिद्धेः, जन्यमात्रस्यैव कृतिजन्यादृष्टजन्यत्वात् । न च कृतिसमानकालौनासमवायिकारणकत्वं तदर्थः । घटादेर्दृष्टान्तस्य साध्यवैकल्यापत्तेः । तस्य चेष्टाद्वारा कृतिसाध्यत्वात् । चेष्टामात्रस्य दृष्टान्तत्वे चेष्टान्यत्वेन मत्प्रतिपक्षत्वापत्तेः । किञ्चास्मदादिनाऽर्थान्तरं पक्षधर्मताबलादस्मदाद्यात्मन्येव नित्यैकत्वपरममहत्त्ववन्नित्यज्ञानादेरपि सिद्धेः धर्मिकल्पनातो धर्मकल्पनाया लघुत्वात्, अतस्तद्दारा सिद्धसाधनं च । उपादानगोचरापरोक्षज्ञानादिमज्जन्यत्वस्य साध्यत्वेऽपि सिद्धसाधनम् । किञ्चोपादानपदेन यदि यत्किञ्चिदुपादानं विवक्षितं तदा पटाधुपादानज्ञानादिनार्थान्तरम् । न चान्योपादानज्ञानादेरन्यत्राजनकत्वनियमः, पटोपादानविषयज्ञानजन्येच्छायनसंस्कारेषु व्यभिचारात् ।
For Private and Personal Use Only
Page #844
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
खोपादानज्ञानादिपरत्वे चाप्रसिद्धिरनैकान्तिकत्वञ्च, घटादावेवंविधसाध्याभावात् । न च स्वोपादानेतिकरणे निस्तारः। स्वत्त्वस्याननुगततया तदन्तर्भाव्य व्याप्तिरग्रहात् । अथोपादानशब्दस्य सम्बन्धिशब्दत्वेन मारपदवदपस्थितविशेषपरत्वं सामान्यत एव निणेतमिति क्षितिपदसमभिव्याहारात् सर्व समञ्जसम्, अन्यथा यत् कार्य तत् कारणजन्यमित्यपि व्याप्तिस्करीत्या न सिझेदिति चेत् । न । एतस्था व्युत्पत्तेः शाब्दानुभवमात्रविषयत्वात् न चात्र तथा, वादिनोऽनाप्नत्वात् । किञ्चैवं सामान्यरूपेण कचिदनुपस्थितेाप्तियह एव न स्यात् व्युत्पत्तावपि ज्ञानपदादेरपि समभिव्याहाराज्ज्ञानोपादानजन्यमित्यन्वयप्रसको अर्थान्तरत्वप्रसङ्गेन तत्परत्ववारणाय सम्बन्धित्वेन यत्ममभिव्याहतमिति वाच्यं न चात्र क्षित्याधुपादानं सम्बन्धित्वेनोपात्तम् । अपि च साध्याप्रमिद्धिः, अपरोक्षज्ञानस्यास्मदादिकृतावजनकत्वात् । चिकौर्षाकृत्योश्च स्वेष्टसाधनताधौजन्यत्वात् , प्रत्युत घटादेस्तादृशानुमितिजन्यत्वदर्शनादौश्वरेऽप्यनुमितिरेव मिद्येत् । वेषयोनिजीवनयोनिकृतिसाध्ये चिकौर्षाविरहात् व्यभिचारश्च, तदृष्टान्तेन क्षित्यादौ द्वेषजन्यत्वानुमितेरौश्वरे द्वेषोऽपि सिद्ध्येत् , द्वेषवतः संसारित्वेन भगवतोऽपि तथा स्यात् । किञ्च कार्यत्वं न तावत् कृतिसाध्यत्वं, परस्थासिद्धेः । नापि किञ्चित्कालावृत्तित्वे सति किञ्चित्कालवृत्तित्वम् । एतत्क्षणवादी, प्रागभावे च, व्यभिचारात् । नापि प्रागभावप्रतियोगित्वम्, ध्वंसे व्यभिचारात्। न च सत्त्वेन हेतुर्विशेष्यः, सत्ताजातेः परं प्रत्यसिद्धेः, स्वरूपसत्त्वस्य च ध्वंमेऽपि सत्त्वात् । नापि पूर्वकालासत्त्वे सत्युत्तरकालसम्बन्धः । सकलपूर्वकालस्याप्रसिद्धेः, तत्तत्पूर्वकालस्य चाननु
For Private and Personal Use Only
Page #845
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
आत्मतत्त्वविवेके सटौके
गमात् । किञ्च कृत्याश्रयजन्यत्वस्य माध्यस्याप्रसिद्ध्या साध्यविकलो दृष्टान्तः । कुलालाद्यात्मनोऽपि जनकत्वासिद्धेः, कारणीभूतकृत्याश्रयस्यैव कर्तृत्वात् हेतुत्वे सतीत्यस्य वैयर्थ्यात् । कर्तरि कारकव्यपदेशस्य नाग्टहीतविशेषणान्यायेन कृतौ पर्यवसानात्। न वा नित्यविभोरात्मनः कारणत्वमपि सम्भवति, तबाहककालदेशगर्भव्यतिरेकाभावात् । न च ज्ञानवत्कार्यत्वादात्मजन्यत्वमनुमेयम् । स्वात्मसमवेतत्वस्योपाधित्वात् । अन्यथा शब्दवदाकाशजन्यत्वानुमित्यापत्तेः । अपि च सामान्यलक्षणप्रत्यासत्तिजन्योपादानज्ञानादिमताऽस्मदादिना ऽर्थान्तरम् ।
अनोच्यते । झणकमेव पक्षः । न च वित्या सन्दिग्धानेकान्तिकम् । पक्ष-पक्षममनरपेक्षेण घटादौ निश्चितव्याप्तेर्लिङ्गस्य तयोर्दर्शनेनोभयत्रानुमित्यविरोधात् । न चानुमित्योरन्योन्याश्रयः । न च क्षिती पक्षधर्भताजानाभावः । सिषाधयिषाविरहसहकृतसाधकमानाभाववतः पनत्वात् । तच्च यणके पञ्चावयववाक्यात् क्षितावन्यत इति न विशेषः । यदि च यणके लिङ्गनिश्चयदशायां तदत्तया क्षितेन निश्चयः, क तदा सन्दिग्धानकान्तिकम् । न चैवं सकल विषयकज्ञानासिद्धिः, लाघवादेकज्ञानादिसिद्धा-- वत्पत्तिमत्त्वेनानादिकार्याजनकत्वेन नित्यत्वसिद्धेः। कारणं ततो निवर्तमानं नियतविषयतामादायैव निवर्तत इति तत् सिद्धेः । तस्याः कारणाधीनत्वात् सामान्यतोपि साध्यनिर्देशे पक्षधर्मताबलेन साध्यविशेषस्य सिद्धेर्नोपादानखण्डनम् । अपरोक्षज्ञानविषयोभवदपादानकमिति साध्यनिर्देशाददृष्टप्रागभावव्याप्यप्रागभावाप्रतियो गित्वेन ज्ञानानेदकमननुगतमपि भवतीति भावः ।
For Private and Personal Use Only
Page #846
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
प्रह
रघु० टौ० । विवादेति । विवादो मौमांसकान्नां, तथा च मौमांसकैरकर्टकत्वेनाभ्युपगतं सकर्टकत्वेनानभ्युपगतं वा जन्माचं पक्षः,
सत्त्वेन
विशेषितमविशेषितं वा
श्रदृष्टा जनककृतिजन्य -
पक्ष दूव
भिन्नं स्वजनका दृष्टाजनक कृतिजन्य भिन्नं वा जन्यमात्रं वा । चैवं शब्दफूत्कारलौकिक कृतिसाक्षात्कारादीनां पतवहिर्भाव तत्र मन्दिग्धानैकान्तिकत्वम् । व्याप्तेर्निश्वये तदनवकाशान् तत्समेऽपि साध्यसिद्धेरप्रत्यूहत्वात् । प्रतिज्ञाविषयत्वादेरकिञ्चित्करत्वात् । तदनिश्चये तु पक्षेऽपि तथात्वस्य दुर्वारत्वात् । उपादानगोचरत्वमपि वा कृतेर्वक्रव्यं ह्यणुकमात्रं नित्यसमवेतमतीन्द्रियसमवेतं वा जन्यमात्रं वा तथा । अपरोक्षजानेच्छाकृतिमज्जन्यत्वं तादृशज्ञानादिजन्यत्वं वा सकर्टकत्वं, तादृशज्ञान-स्याश्रयत्वेन चेश्वरसिद्धिः । न च प्रवर्तिकाया दृष्टसाधनत्वानुमितेरेव कार्यजनकत्वं, विनोपादानप्रत्यचमप्रवृत्तेस्तस्यापि तथात्वात् । अथादृष्टद्वारा ज्ञानादिजन्यत्वात् सिद्धसाधनं । ननु यजेत. हिंस्यादित्यादिना यागहिंसादेः क्रियाया एवेष्टानिष्टसाधनत्वं श्रुत्या बोध्यते न तु ज्ञानादौनामिति न तेषामदृष्टजनकत्वं मानाभावात् इच्छाविशेषस्य यागादेस्तत्त्वेऽपि ज्ञानकृत्योरतथात्वादिति चेत् । तथाप्यनुत्पादितक्रियाणामपि ज्ञानादिविशेषाणां स्वर्गनर कजनकत्वस्य श्रत्या बोधनाददृष्टद्वारा तज्जन्यत्वेनार्थान्तरत्वात् ।
न
जैवम् । ज्ञानादेरुपादानगोचरत्वस्य विवचितत्वात् । ननु यत्किञ्चिदुपादानगोचरत्वमतिप्रसक्रम्, खोपादानगोचरत्वं च स्वत्वाननुगमादननुगतमिति चेत्, न, श्रनवबोधात् । एकार्थप्रत्यासत्त्या हि
For Private and Personal Use Only
-
Page #847
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८३०
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
कार्यज्ञानादौनां जन्यजनकभाव:, प्रत्यासत्तिश्च कार्यस्य समवायो ज्ञानादीनां च विषयत्वं, तथा च कारणतया ज्ञानादिकं सिद्ध्यत् कार्यसमवायिविषयकमेव सिद्ध्यतीत्यभिप्रायात् । हविरादिगोचरज्ञानस्य सामान्यलक्षणादिना कथञ्चित्परमाणुविषयत्वेऽपौच्छायाः कृतेश्च तदभावात् समानाधिकरणदृष्टाजनकत्वं श्रदृष्टजनकजन्यान्यत्वम् (श्रदृष्टजनकं यज्जन्यं तदन्यत्वमित्यर्थः), श्रदृष्टादारकत्वं वा, ज्ञानादिविशेषणम् । तदद्वारकत्वं च तदप्रत्यासत्तिकत्वं, नित्यस्य च स्वत एव सत्त्वान्नादृष्टं (1) प्रत्यासत्तिः । न चैवं शब्दादिसाधारणपचतायामंशतः सिद्धसाधनं, पचतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्याया (२) श्रसिद्धत्वात् । श्रतीन्द्रियाणि द्रव्याणि द्रव्याणि वा ज्ञानेच्छाकृतिशालौनि कार्यात् । श्रतीन्द्रियत्वं चात्र साक्षात्कारकारणस्येन्द्रियसंयोगस्य चतु:संयोगस्य वा नाश्रयत्वं स्वविषयसाचात्कारजनकान्यत्वं विषयतया साचात्काराजनकत्वं, उद्भूतरूपवन्महदन्यत्वादिकं वा । न च साचात्कारविषयत्वं साक्षात्कारकारणेन्द्रियंसंयोगाश्रयत्वं, साक्षात्कार कारणसंयोगाश्रयत्वं । वोपाधिः, ज्ञानादिकार्ययोस्तै कार्थप्रत्यासत्त्या कार्यकारणभावेन हेतोः साध्यव्याप्यतया तदव्यापकत्वेन साध्याव्यापकत्वादिति वा साधनप्रकारः । कार्यत्वं च सत्त्वेन विशेषितमविशेषितं वा प्रागभावप्रतियोगित्वम् । न च कार्यत्वं न कर्तजन्यतावच्छेदकं श्रपितु घटत्वपटत्वादिकमिति वाच्यम् । अनन्तत्वात् । तावतापि घटत्वाद्यवच्छिन्नं प्रति कपालादिगोचरज्ञानत्वादिना कारणत्वे कुलालाद्यजन्यानामाद्यघटादिसान्तानिकानां
,
(१) सत्त्वादादृष्टमिति २० पा० । (२) बद्देश्यतया इति २ पु० पा० ।
For Private and Personal Use Only
Page #848
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
८३१
कर्तत्वेनेश्वरसिद्धेरप्रत्यूहत्वात् । शरीरजन्यत्वं तथा, शरीरत्वं च चेष्टाश्रयत्वं चेष्टात्वं च जातिरखण्डोपाधिर्वा इत्यन्यदेतत्, चेष्टाजन्यत्वं वा तथेति चेत् । न। एवमप्यस्मदाद्यकर्ट काणां शरीरपवनसंयोगादौनां बुद्ध्यादौनां च चेष्टाजन्यानां सुखदःख - धर्माधर्मसाक्षात्काराणां कर्तत्वेनेश्वरसिद्धेरावश्यकत्वात् । लाघवेन जन्यत्वस्यैवावच्छेदकत्वौचित्याच्च ।
विशेषविरुद्धोऽयं हेतुरिति चेत् । न। विरोधिविशेषाप्रतीतौ विरोधस्य प्रत्येतुमशक्यत्वात्, तत्प्रतौतौ वा सहोपलम्भनियमेन विरोधस्य बाधितत्वात्। सर्वथैवाप्रतीतस्याभिप्रायगोचरत्वमपि कथमिति चेत्। न। स्वार्थानुमानसिद्धत्वात्। ततोऽपि कथं सिध्यत्विति चेत्, अप्रतीतप्रत्यायकं प्रमाणं, न त्वप्रतौतेन विरोधः शक्यनिश्चय इत्यतो विशेषात् । का पुनरनुमानस्यैवम्भतप्रत्यायने शक्तिरस्तौति चेत् ! आकाशानुपपत्तिनियमभेदेन विविधः सम्बन्धः । तत्राकाङ्क्षानियमाभ्यामन्वयौ, अनुपपत्तिनियमाभ्यां व्यतिरेकौति विभागः।
शङ्क० टौ० । विशेषेति। पक्षधर्मताबलायातं नित्यमर्वज्ञत्वं(१) व्याप्तिबलायातशरीरिकर्डकत्वविरुद्धमित्यर्थः। विरोधो ह्यशरीरिकर्ता, स च न सिद्धः, सिद्धश्चेत्र विरोध इत्याह । नेति। अभिप्रायेति ।
(१) सर्वज्ञमिति मूलपुस्तके पाठः ।
For Private and Personal Use Only
Page #849
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवे के मौके
अभिप्रायो जा नमिच्छा वा तदुभयं कथमत्यन्तामसिद्धे, सप्तमे रस दवेत्यर्थः । मार्गति । पक्षधर्मताबलेन स्वार्थानुमाने तद्भानमाजपकमित्ययः । ततोऽपौति । पक्षधर्मतापि व्याप्तिबलानौतमथं पने माता नि न तु सर्वथैवाप्रतीतमित्यर्थः। प्रमाणमहिम्ना तदपस्थितिरित्या ह । अप्रतौतेति। रमे तु सप्तमे न प्रमाणमहिमेति भावः । ननु विरोधोऽपि तादृशनेव निरूप्यतामित्यत आह । नत्विति । प्रतौतिदशायां च सहोपलम्भादेव अविरोध इत्यर्थः । का पुनरिति । एवमतार्थप्रत्यायन इति। अप्रसिद्धार्थप्रत्यायन इत्यर्थः । आकाङ्गति । श्राकाहानुपपत्तिनियमयोभैदेन त्रिविधः सम्बन्धः, एकोऽन्वयसहचारमात्रग्राह्यः, अपरोऽन्वयव्यतिरे कसहचारग्राह्यः, अन्यश्च व्यतिरेकसहचारमात्रग्राह्यः। तत्राकासा प्रतीत्यपर्यवसानम्, अनुपपत्तिश्च प्रतीतापर्यवसानम् अनयोरन्यतरस्यानुमिती नियम एवेत्यर्थः । क्वचित्त विविधः सम्बन्ध इति पाठः, स तु सुगम एव । दममेव पाठं विशदयति । तत्रेति। उपादानगोचरापरोक्षबुद्धिमत्पूर्वकत्वं हि सकर्टकत्वं तथा चाऽऽयणुकादा च भूगोलकात् सकलपक्षीकरणे क्षितिः सकर्लकेत्यन्वय एव तावन्न पर्यवस्यति, यावत्कर्तुः सार्वज्यमनुमितो न भासत इत्यर्थः ।
रघ ० टौ. । शङ्कते । विशेषेति। विशेषः पक्षधर्मताबललभ्यो - ऽशरीरिकर्टकत्वरूपः, तद्विरुद्धश्च तदभावव्याप्यः। तदभावव्याप्यवत्त्वे च ग्टह्यमाणे न तद्वत्त्वग्रहः सम्भवतौति भावः । तत् सिद्ध्यसिद्धिभ्यां विरोधासम्भवेन निराकरोति । न विरोधौति । न च व्याप्तिपक्षधर्मताभ्यामुपनेयथोर्विरोधावानुमानप्रवृत्तिः, तागुष्येण
For Private and Personal Use Only
Page #850
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
105
www.kobatirth.org
,
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
!
व्याप्तेरभावात् ततस्तथोपनयायोगात् । सर्वत्रेति । तथाच न तत्सिद्धये न्यायप्रयोगादिसम्भव इति । ततोऽपीति : ताडूयेण व्याप्तेमहान तथा सिद्धिः सग्भवतीत्यर्थः । सामान्येनैव रूपेणानुमानं विशेषं प्रत्याययति, न तु विशेषेण ताद्र्येणानुमितौ ताप्येण व्याप्तिग्रहस्य निमित्तत्वात् श्रन्यथाऽतिप्रसङ्गादित्याशयेन पृच्छति । का पुनरिति सहकारविशेषस्य नियामकत्वान्नातिप्रसङ्ग इत्युत्तयति । आक जेति । एकविशेषबाधे विशेषान्तरविषयत्वं विना सामान्यप्रतीतेर पर्यवसानमाकाङ्क्षा । विशेषान्तरं विना पते साध्यस्यानुपपत्तिः । ताभ्यां तदुभयरूपेण वा नियमस्य व्याप्तेदो विशेषस्तेन श्राकाङ्गानुपपत्तिभ्यामिति शावत् । यद्यप्यनुपपत्तावप्यत्येवाकाङ्क्षा तथापि यदि प्रसिद्धविशेषशून्यमिदं विशेषा न्तरवन्न स्यात्साध्यवन्त्र स्यात् यदि च साध्यवन्त्र स्यात्, साधनवदपि न म्यात् साध्याभाववति साधनाभाववत्त्वनियमावधारणा दिति (१) विपक्षबाधक बोधनायानुपपत्तिरुपात्ता | त्रिविधः सम्बन्धः, असद्विपक्षस्य सपक्ष सत्त्वम् । श्रममपक्षस्य विपचासत्त्वम् । सदुभयस्य तदुभयं विशेषरूपेण साध्यसिद्धेर्निमित्तमित्यर्थः । तत्र सामान्यव्याप्तिबलप्रवृत्तः केवलान्वयौ एकविशेषबाधाद्विशेषान्तरस्य साधकः, यथा शब्दोऽनित्यत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवान् प्रमेयत्वादिति शब्दधर्मातिरितधर्मबाधादनित्यत्वस्य । व्यतिरेकौ तु दिवसाभोजी चैत्रो भु पौनत्वादिति रात्रिभोजनस्य श्रन्वयव्यतिरेकी च अष्टद्रव्यानाश्रिता दूच्छा द्रव्याश्रिता गुणत्वादिति श्रष्टद्रव्यातिरिक्तद्रव्याश्रितत्वस्य । अत्र च प्रथमं कथञ्चिद्विशिष्टोपस्थितौ विशिष्ट
(९) विपक्षवाद्यतायेति १ पु० पाठः ।
८३३
For Private and Personal Use Only
Page #851
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक मटौके
प्रकारिका । अन्यथा तु विशेष्ये विशेषणं तत्र च विशेषणान्तरमवगाहमानाऽनुमितिरुत्पद्यते विशिष्टोपस्थितिम्तु चरमं मनसा ।
अथवा साध्यविशेषविषयतामन्तरेण पक्षे साध्यवत्ताबुद्धेरपर्यवसानमाकाका यथा अष्टद्रव्यानाश्रिता इच्छा द्रव्याश्रिता गुणत्वादित्यत्राष्टट्रव्यातिरिक्तद्रव्याश्रितत्वविषयतामन्तरेण तादृशिश पक्षे द्रव्याश्रितत्वबुद्धेः पक्षे साध्यसामान्यवत्त्वसिद्धौ सत्यां माध्यविशेषबाधो ऽनुपपत्तिः। तत्र च विशेषान्तरबाधविशिष्टेना १) व्यतिरेकिणाऽन्वयिना वा साधनेन साध्यविशेषस्य सिद्धिः। यथा इच्छाया द्रव्याश्रितत्वे सिद्धे अष्टद्रव्यानाप्रितत्वे सति द्रव्याश्रितत्वेनाष्टद्रव्यातिरिक्रट्रव्याश्रितत्वस्य, यथा वा तत्रैव पृथिव्याश्रितत्वबाधे पृथिव्यनाश्रितत्वे सति द्रशाश्रितत्वेन पृथिव्यतिरिक्तद्रव्याश्रितत्वस्य ।।
क्वचिच्च लाघवादपि यथा जीवनमरणान्यतरप्रतियोगी प्राणित्वादिति जीवनस्य, प्रमाणञ्चात्रानुभवः, तदनन्तरं विशेषसन्देहाभावः । सामान्याकारेणैव प्रमाणस्य परिच्छेदकत्वे तस्यौत्सर्गिक लध्वर्थपरिच्छेदकत्वमित्यपि न सिहोत् । फला निर्णयात् । एवं च यत्रैकविशेषबाधानन्तरं सामान्यतोदृष्टस्यावतारस्तत्र तत एव विशेषान्तरस्य सिद्धिः । अन्यत्र तु व्यतिरेकिण इति मन्तव्यम् ।
अस्तु तर्हि सत्प्रतिपक्षत्वं शरीराजन्यत्वादिति चेत्। न। असमर्थविशेषगत्वेनामिदभेदस्यातुल्यबलत्वात् । असिद्धिपरिहारे विशेषणं समर्थमिति चेत् । न। एकामसिद्धिं परिहरतो द्वितीयापत्तेः। अन्यथा
(१) तहिरोधाभावविशिएनति प्र. १ पु० पाठः :
For Private and Personal Use Only
Page #852
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुप लम्भवादः ।
८३५
विवादाध्यामितं नादृष्टहेतुकं शरौराजन्यत्वादित्यनेनापि जन्यत्वस्य सत्प्रतिपक्षप्रसङ्गादिति।
शक टो० । असमर्थेति । व्यभिचारावारकविशेषणान्तर्भावेन याप्यभावायाप्यत्वा सिद्धरित्यर्थः । अजन्यत्वमाने कृते स्वरूपासिद्धिः स्यात् तथाच तद्वारणे विपोषणं मार्थकमित्या पाते । प्रसिद्धौति । अत एव शापवासिद्धिरित्याह । एकामिति ! म्वरूपासिद्धिपरिहारेऽपि व्याप्यचा सिद्धेरपरिहारादित्यर्थः । गैरवेण नौलधमत्ववद्विशेषणान्तभावेन व्याप्रियाकप्रमाणानुदयादिति भावः । अनिष्टान्तरमाह । अन्यथेति । विन्यादेरदृष्टजन्यत्वं त्वदभ्यपगतमेवं सति निवर्ततेत्यर्थः ।
रघु० टी०। असमति। हेतुविशेषणस्यार्थः प्रयोजन व्यभिचारवारणं तदभावादसमर्थत्वं, यभिचारवारणवत् स्वरूपासिद्धिवारणमपि प्रयोजनं परामर्शोपयोगित्वादित्याशङ्कते । असिवौति। एका स्वरूपासिद्धिम् । द्वितीयाया व्याप्यत्वासिद्धेरापत्तेः । व्यभिचारावारकविशेषणविशिष्टस्य नौलधूमादेव्याप्यत्वात् । ___ननु नौलधूमादिकं याप्यमेव । अथ व्याप्यतावच्छेदकरूपेशैव हेतोः कथायामुपन्यासः, न च नौलधूमत्वादिकं व्याप्यतावछेदक मिति चेत् । किमिदमवच्छेदकत्वं नाम? स्वरूपसम्बन्धविशेष इति चेत्तर्हि विलौनं द्रव्यं रूपादित्यादिना रूपादिचतुर्विशतौ द्रव्यत्वव्याप्नेर्लाघवेन एकेन गुणत्वेनेवावच्छेदात् व्याप्यमात्रवृत्तित्वादिकं च नौलधूमत्वादावक्षतम् । अपि च जन्यत्वप्रतियोगिकाभावमात्रस्य व्यभिचारात् जन्यत्वत्वावच्छिन्नप्रतियोगिका
For Private and Personal Use Only
Page #853
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३६
आत्मतत्त्वविवेके सटीके
भावत्वं वक्रव्यं न चैतच्छरोरजन्यत्वत्वावच्छिन्नप्रतियोगिताकेऽतिरिकेभावे । न च विशिष्टस्यावच्छेदकत्वे विशेष्यस्य जन्यत्वत्वस्याऽप्यवछेदकत्वं तथा सति दण्ड जन्यत्वाभावादौ व्यभिचारस्य दुरित्वात् । न चैकस्मिन् लघौ धर्मिणि व्याप्ये सम्भवति गुरोरन्यस्य धर्मिणो न व्याप्यत्वम् अतिप्रसङ्गात् । न च हेतुना पक्षधर्मताबलादप्रसिद्धः कर्ता साध्या, प्रतिहेतुना च प्रसिद्धक-भावः, अप्रसिद्धस्य निषेद्धमशक्यत्वादिति भिन्नविषयत्वान्न सत्प्रतिपक्षत्वमिति वाच्यम् । सकर्षकत्वसामान्याभावस्य साध्यत्वात् । प्रतियोगितावच्छेदकावलौढ-- यत्किञ्चिद्यकिज्ञानादेव तज्ज्ञानादिति । मैवम् । अप्रयोजकत्वात्, अजन्यत्वस्थोपाधित्वाच्च । पूर्वसाधनव्यतिरेकस्य चानुपाधित्वे साध्यव्यापकताग्राहकप्रमाणाभावस्य तन्त्रत्वात् प्रकृते च लाघवेन जन्य - वावच्छेदेन कर्टजन्यत्वात्तदभावस्य तदभावव्यापकत्वात् ।
तर्हि तर्कापरिशुद्धिरस्तु दूषणम्, शरीरनिवृत्तौ बुद्धिनिवृत्तः, बुद्धिनित्यत्वे शरीरानुपयोगवत् प्रयत्ननित्यतायां ज्ञानेच्छानुपयोगादिति चेत् । न। प्रयत्नस्य द्विधर्मकत्वात् । स हि ज्ञानकार्यो ज्ञानकविषयश्च कर्तृत्वं, तत्र कार्यत्वनिवृत्तौ कारणतया ज्ञानं मा पेक्षिष्ट, विषयाथं तु तदपेक्षा केन वार्यते! न चास्य स्वरूपेणैव विषयप्रवणत्वं ज्ञानत्वप्रसङ्गात्, अयमेव हि ज्ञानात् प्रयत्नस्य भेदः, यदयमाप्रवण इति। न च निर्विषय एवास्त्विति वाच्यम् । अकारणत्वप्रसङ्गात्। तथा च
For Private and Personal Use Only
Page #854
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवाद।
सोऽप्येकः कथं मिद्ध्येत् ।। मा सैत्सौदिति चेत् । न। तत्र माधनन्य निदोषत्वात् । दोषे वा स एव बाधः। सर्वविपयत्वात्तस्य किं विषयनियमार्थेन ज्ञानेनेति चेत् । न। तस्य स्वरूपेणार्थप्रवणत्वाभावात्, भावे वा ज्ञानत्वप्रसङ्गादित्यक्तम्। जौवनयोनिप्रयत्नवद्विषयव्यवस्था भविष्यतीति चेत् । न। जात्यन्तरत्वात्। एकजातीयत्वे तस्याऽपौच्छापूर्वकत्वप्रसङ्गात्, इच्छाया वा तत्कारणत्वं न स्यात्, तामन्तरेणाऽपि तज्जातौयस्योत्पत्तेः। तस्मात् कृति. जातीयस्य ज्ञानेच्छाभ्यामेव मविषयव्यवस्था। म च साधयितुमिष्ट इति ॥
प्राङ्क० टौ. । (१ कणिकाकारोकां तर्कापरिशुद्धिमाशते । तौति । दूषणमिति । अनुमानम्येत्यर्थः । गरौरेति । त:रपरिशुद्धिरनमानस्येत्यर्थः । शरीरं विना तत्कार्या बुद्धिर्न स्यात् । यदि नित्यायां बुद्धौ न शरीरापेक्षा तदा नित्येच्छाप्रयत्नयोजानापेक्षाऽपि न स्यादितौश्वरे ज्ञानमपि न सियेदित्यर्थः । नित्यावपौच्छाप्रयत्नौ विषयलाभाथं ज्ञानमपेक्षेत एवेति परिहरति । नेति । सहौति । प्रयत्न एव कर्तृत्वपर्यवसन्नः, सच जानकार्यः सन् जानसमानविषयोऽवश्यः मभ्युपगन्तव्य इत्यर्थः । तत् किमीश्वरेऽपि कार्यः प्रयत्न इत्यत आह । तत्रेति । विषय
12) कापि कति २ ५० घा. (0) अवयं वाच्य इति २ प.पा. :
For Private and Personal Use Only
Page #855
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक मटा
प्रवणत्वं विषयनिरूपणाधौननिरूपणत्वम् । अर्था' प्रवण इति । न स्वरूपमम्बन्धेन । विषयनिरूपणाधौननिरूपण: जानद्वारा तु तत् स्थादित्यर्थः । ननु सविषयत्वे यदि ज्ञानापेक्षा तदा प्रकृते प्रयत्नो निर्विषय एवास्त्वित्यत आह । न चेति। विषयनिष्ठव्यापारजनकतया हि यत्नस्थ कारणत्वमविषयत्वे तु कारणव न स्यादित्यर्थः । सोऽपौति । प्रयत्नोऽपौत्यर्थः । तत्रेति। कार्यत्वेन कृतिमज्जन्यत्वे साध्ये दोषाभावादित्यर्थः । जीवनेति । जीवनयोनियने । ज्ञानमन्तरेणैव यया (२ प्राणादिविषयत्वं नथाऽत्रापि स्यादित्यर्थः । नासौ कृतिजातीयो येन तज्ज्ञानमपेक्षतेत्याह । नेति । वैजात्ये हेतुमाह । एकजातीयत्व इति । तत्कारणं कृतिकारणमित्यर्थः । उपसंहरति । तम्मादिति । कृतिजातौयस्येति ! चिकोषाधौनस्येत्यर्थः ।
रघु० टी० । जात्यन्तरत्वादिति । यद्यपि वैजात्येऽपि जीवनयोनियनस्य स्वतोऽर्थप्रवणत्वे जानत्वापत्तिः, अर्थाप्रवणम्य च यनत्वे मानाभावः । तथापि स एव नाम्ति मानाभावात् । बाह्यस्येवाऽऽन्नरभ्याऽपि पवनम्यादृष्टवदात्मसंयोगादेव क्रियोत्पत्तिसम्भवात् । ज्ञानमिच्छां च विना यत्नानुत्पादात् । सुषुप्तौ च तदभावादित्यत्र तात्पर्यम् । एकजातीयत्वे । जात्यविरहे । तस्यापि जीवनयोनियत्नम्या पि । तत्कारणत्वं यत्नकारणत्वं । तथापि कमिच्छादिसिद्धिरत आह, ज्ञानेच्छाभ्यामिति । दृच्छया कृते
(१) अथाप्रवण इति २ पु० पा० (२) श्वासादौति घु० पा० ।
For Private and Personal Use Only
Page #856
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
रिच्छायाश्च ज्ञानेन विषयनियम इत्यर्थः । स च सविषयः कृतिजातीयश्च । वस्तुतस्तु कृतेरिव ज्ञानेच्छयोरपि कार्यजनकत्वेन साधनं न पुनरिच्छाकृत्योः कारणत्वेन विषयनियामकत्वेन वेति न कश्चिदपि दोषः ।
तार्किकगर्ववाहस्त्वाह-ननु सपक्षविपक्षयोर्दशनादर्शनमात्रस्य शतशः प्रत्तावपि व्यभिचारोपलम्भात्, तल्लक्षणस्यानुपलब्धव्यभिचारस्यापि तथाभावसंभावनाक्रांतत्वात् लक्षणान्तरं प्रतिबंधस्य वक्तमुचितम्। तच्चोपाधिविरहो वा स्यात्, तदुत्पत्तिर्वा, विपक्षे बाधकं वेति संक्षेपः, तत्र न प्रथमः, अदृश्योपाध्यभावनिश्चयोपायाभावात्। दृश्येनैवोपाधिना भवितव्यमिति च नियमानुपपत्तेः। नापि द्वितीयः, सा ह्यन्वयव्यतिरेकाभ्यां निश्चीयते, तौ च दृश्यशरौरवचेतननिष्ठौ वा स्याताम् । उपाधिविधुरदृश्यादृश्यसाधारणचेतनमावनिष्ठौ वा। न प्रथमः । विटपादौ व्यभिचारात्, प्रकृतासिद्देश्च। न द्वितीयः। घटादिकार्यव्यतिरेकसमये तत्प्रयोजककुलालव्यतिरेकवद् दृश्य चेतनमात्रव्यतिरेकस्य निश्चेतुमशक्यत्वात्। न हि कुलालादिदृश्यव्यतिरेकस्यावश्यं व्यतिरेको विटपादावपि तथाभावग्रसंगात्। तर्हि सन्तानान्तरानुमानमपि कथम् , कुम्भकारव्यतिरेके
For Private and Personal Use Only
Page #857
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४०
अात्मतत्त्वविवेक मटोंक
दृश्यादृश्यचिन्माचव्यतिरेकामिडिवत स्वचित्तव्यतिरेकेपि कम्पं प्रति चिन्मात्रव्यतिरेकामिद्धेरितिचेत् । न। वादान्तरत्वात्। यदापि तत् प्रस्तावः तदापि स्वदेहे स्वपरसन्तानसाधारणचिन्मात्राविनिर्भागत्तिदृश्य देहमावस्यैव प्रत्यक्षानुपलम्माभ्यां कम्यं प्रति कारणत्वप्रतीतेः, परचित्तस्यापि कारणत्वं प्रतीयत इति। नापि तृतीयः। विपक्षे बाधकाभावात् । देशकालनियमादीनां स्वकारणायातमन्निधिना कादाचित्केन प्रतिनियतशक्तिना कारणेनाचेतनेनाप्युपपत्तेरिति ।
शङ्क० टी० । बौद्धमुत्थापयति, तार्किकेति । व्यभिचारोपलम्भादिति । पार्थिवत्वलोहल्लेख्यत्वादाविति शेषः । तलक्षणम्येति । अयभिचारित्वलक्षणस्याविनाभावस्य नियतमशक्यत्वात् तदतिरिकमविनाभावलक्षणं वक्रव्यमित्यर्थः । उपाधिविरहो वेति । अनौपाधिकः सम्बन्धो वा, कार्यकारणभावो वा, विपक्ष बाधकवत्त्वं वेत्यर्थः । सा हौति । तदुत्पत्तिरित्यर्थः । कार्यकारणभावो हि नदुत्पत्तिः, स चान्ययव्यतिरेकगम्यः । तौ चान्वयव्यतिरेको शरीरिणि चेतने सति कार्य तमन्तरेण नेति वा प्रवर्तते चतने सति कार्य न तु तमन्तरेणेति वा प्रवर्तत इति विकल्पार्थः । उपाधिविधुरेत्यत्रोपाधिः शरीरम् । विटपादाविति । परोरिचेतनमन्तरेणाप्यकुरादिदर्शनादित्यर्थः । प्रकृतेति। त्वदभिमताभरौरिकसिद्धेरित्यर्थः । दादौति । कुम्लालादिव्यतिरेकप्रयुको घटादिव्यतिरेक इति यथा
For Private and Personal Use Only
Page #858
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
४
मुग्रहं तथा चतनव्यतिरेकात् कार्यव्यतिरेको निश्चतमशक्य इत्यर्थः । नन् कुलालादियति कनिशादेव चतनान्तरव्यतिरेकोऽपि नियेष्यत दति सुग्रह एव चतमयतिरेक इत्यत आह । म हौति। विटपादावौति । तत्रापि कुलालादिव्यतिरेकग्रहे तनमाजव्यतिरेको ग्र होतेति कार्यन्वतोम्तत्रैव सकर्टकत्वव्यभिचारः स्यादित्यर्थः । तदकं ज्ञानश्रिया
दृश्यवेड्यतिरेकसिद्धिमनमा कर्ता समाीयते । नत्यागेऽपि तथा हृणादिकमिति व्यकं विपने क्षणम् ॥ कार्यत्वम्य विपक्षनिहतये सम्भाव्यतेऽतौद्रियः ।
कतां चातिरेकसिद्धिविधुरा व्याप्तिः कथं भेत्स्यति । कोतिरप्यार
याव्यनिरकोऽयं दृश्यादृश्यसमो यदि । तणादौ भिधारः स्यादृश्यकतिर कतः ॥ ध्यामात्रेऽप्यदृश्यम्य दृगादौ यदि संशयः ।
ता नापि पाडायां सन्दिग्धवानिकितेति" " बौद्धः पाने : कयं नहोति । येन चटया तावत् परषितसन्तानोऽनुमोयते, तत्रापि व्यतिरेको दह एवं धथा कुचामयतिर के तृणादो चतनमाव्यतिरेको दहः, तथा परदेशचेष्टां प्रति म्वचित्तातिरेकग्रहोऽपि चिन्मात्र)व्यतिरेकम्य दुर्गहस्वादचयव्यनिरंकाभ्यां चष्टां प्रति सन्तानम्य कारणता न स्यादित्यर्थः । बौद्ध एव परिहरति । नेति । अर्थान्तरमेतदित्यर्थः । ननु तत्रापि तदन्यत्तिग्रहम्त्वयाऽवश्यं वाच्य इत्यत आह। यदाऽपौति । म्बंरचष्टां प्रनि म्वचिनसन्नानावच्छेदकशरोरत्वेन कारणताग्रह
For Private and Personal Use Only
Page #859
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४२
आत्मतत्त्वविवेक सटौके
काले चिन्मात्रावच्छेदकदेहत्वेन सामान्येनैव कारणताग्रहोऽन्वयव्यतिरेकाभ्यामित्यर्थः । अविनिर्भागो नियतः संश्लेषः । कम्प दह चेष्टा । देशकालेति । यदि कर्ता न स्यादिहेदानौं कार्य न स्थादित्यनेन विपक्षबाधकेन व्याप्तिाह्या, तत्र कर्तव्यतिरेकप्रयुको न कार्यव्यतिरेको न वा कन्वयप्रयुक्तम्तदन्वयः । किन्तु कारणान्तरान्वयव्यतिरेकप्रयुक्त एवेत्यर्थः ।
रघु० टौ० । तस्येति । अदृश्यचेतनस्येत्यर्थः । कम्पश्चेष्टा । स्वदेह इत्यादि। चेष्टाकर्तव्यतादिज्ञानविरहेण स्वदेहे चेष्टाविरहेण चेष्टातत्कर्तव्यतादिज्ञानयोः कार्यकारणभावग्रहः तथाविधज्ञानसामान्यविरहस्य स्वदेहे शक्यग्रहत्वादित्यर्थः ।
उत्तानोल्लपितमेतत् । विकल्पवयस्याप्युपपत्तेः । तथाहि चत्वारो जगति भावा भवन्ति । विरोधी बहित्तिः सहत्तिरन्तत्तिश्चेति। न च पंचमः प्रकारः काशितुमपि शक्यते। विरोधाविरोधयोः साहित्यासाहित्ययोः आधिक्यानाधिक्ययोः परस्परनिषेधरूपत्वात्। तत्र दयमत्र नोपाधित्वेन शङ्कनौयम् । कार्यस्येवाकार्यस्यापि वा सकर्तृकत्वप्रसंगात्। न चेदमिष्टम् । अकार्यस्य कारणवत्तामात्रेण सहजविरोधे कारकविशेषस्य कर्तुरनवकाशात् । नापि तृतीयः, तुल्ययोगक्षेमयोरविशेषात् व्यभिचारशङ्का
For Private and Personal Use Only
Page #860
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
नापादकत्वाच । चतुर्थस्त स्यात्। मोऽपि न शरौरान्त तत्तिः , चेष्टमानशरीर हेतुकस्यापि कस्यचिदचेतनपूर्वकत्वप्रमंगात् । न चेदमिष्टं, चेष्टाचेतन्योरविनाभावभंगप्रसंगात्। नापि सहत्तिः , देहत्यानुपाधित्वे तस्याप्यनुपाधित्वात् तयोस्तुल्ययोगक्षेमत्वात् । अतथाभावे वा सहत्तिनियमानुपपत्तेः ।
शाह, टौ. । समाधत्ते । विकन्येति । प्रकारत्रयेणापि प्रतिबन्धः मुग्रह इत्यर्थः । अनौपाधिकत्वमुपपादयितुं पौठं रचयति । जगतौति । विरोधी साधनविरोधौ। बहित्तिः साधनव्यापकः । महत्तिः साधनसमनियतः । श्रन्नत्तिः साधनव्याप्यः । ननु कथं चत्वार एवेत्यत आह । विरोधाविरोधयोरिति । दयमिति । विरोधी बहितिशेति द्वयम् । कार्यस्येवेति । साधनं विरोधी चेदपा धिः. म साध्यापकल्ले सति साध्यव्याप्यो वाच्यः, तथाच साध्यव्यानोपाधिना कार्यविरोधिनाऽकार्यस्य गगनादेरेव सकर्डकत्वं सिडोदित्यर्थः । साधनयापकस्योपाधेर्दोषमाह । अकार्यस्थापौति । इदमपि समव्याप्ताभिप्रायमेव । ननु भवत्वकार्यमपि सकलकं को दोष इत्यत आह । अकार्यस्येति । यस्य कारणवत्त्वमेव विरुद्धं तस्य सकर्टकत्वं सुतरां विरुद्धमित्यर्थः । साधनसहवृत्तिरुपाधिरित्यवाह । तुन्येति । तर्हि कार्यत्वेन वा सकलकत्वमनुमौयतां तत्ममनियतेनोपाधिना वेति न कश्चिद्विशेष इत्यभयथाऽप्यपेक्षितमिद्धिरित्यर्थः । नवं साधनभ्य सोपाधित्वं म्यादवेत्यत आह । व्यभिचारेति । साध्यध्यापकेन साधनाव्यापकेन चोपाधिना व्यभि
For Private and Personal Use Only
Page #861
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८४४
www.kobatirth.org
प्रत्मतत्त्वविवेके सटीके
चारशङ्का (भिधानं भवेत् न तु साधनसमनियतेनेत्युपाधिपरिभाषामात्रमित्यर्थः । चतुर्थस्तु स्यादिति । साधनव्याप्य इत्यर्थः । शरौरेति । शरौरजन्यत्वव्याप्यः कुलालजन्यत्वादिरित्यर्थः । चेष्टमानेति । कुलालजन्यत्वं चेतन पूर्वकत्वस्य साध्यस्य व्यापकं चेत्, तदा कुविन्दजन्यपटादौ तनिवृत्त्या चेतमपूर्वकत्वं निवर्तेतेत्यर्थः । ननु चेष्टमानशरौरहेतुकमपि चेतनपूर्वकं मास्तु किन्तत इत्यत श्राह । चेष्टेति । सहवृत्तिरिति । शरौरसहवृत्तिरित्यर्थः । शरौरजन्यत्ववत्तद्भोक्तृजन्यत्वादिकमपि नोपाधिरित्यर्थः । तयोरिति । देहतदुपायोरित्यर्थः । प्रतथाभाव इति । तुल्ययोगक्षेमत्वाभावे
दूत्यर्थः ।
Acharya Shri Kailassagarsuri Gyanmandir
13
रघु० टी० । भावा धर्माः । तद्विरोधौ तदभावव्याप्यः । तद्वहिर्वृत्तिः तत्सहचरितत्वे सति तदभावसमानाधिकरणः। तत्सह
वृत्तिः, तत्समव्याप्तः । तदन्तर्वृत्तिस्तदिषम व्याप्तः । न चेत्यादि । व्यतिरेकिणो हि धर्मस्य धर्मान्तरं विरोधि वा स्यादविरोधि वा, Senteप्रकाराभावात् । श्रविरोधि च तदवश्यं तत्समानाधिकरणां तच्च तदभावसमानाधिकरणं न वा ? श्रद्ये बहिर्वृत्तित्वं श्रन्त्ये च तयाप्यत्वं तत्रापि समव्याप्तत्वं विषमव्याप्तत्वं वेति द्वय्येव गतिरिति न पञ्चमप्रकार सम्भव दूत्यर्थः । तत्र तेषु मध्ये । द्वयं कार्यत्वस्य विरोधबहिर्वृत्ति च । अत्र सकर्टकत्वसाध्ये | कार्यत्वस्य विरोधिन उपाधित्वे । कार्यस्यैवेति । बहिर्वृत्तेस्तथात्वे । श्रकार्यम्यापति | साध्यप्रयोजक धर्मस्यैवोपाधित्वात् । न च तेन विनापि सतस्तस्मिन् सत्ययस्तो वा तत्प्रयोजकत्वं नाम । तुल्ययोगमयोः समनियत
For Private and Personal Use Only
Page #862
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
व्ानुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
८४५
वृत्त्योर विशेषात् । न्यूनाधिक देशवृत्तित्वविरहेण लक्षणाभावादुपाधित्वविरहात् । समव्याप्यस्यैवोपाधित्वात् ।
समनियतवृत्त्योरेकस्य साध्यव्याप्यत्वेऽन्यस्यापि तथात्वनियमादि
त्यर्थ दूत्यन्ये ।
दूषकताबीजाभावमाह । व्यभिचारेति । शङ्का ज्ञानं । शरीरान्तर्भूतवृत्तिः शरौरिकर्टकत्वन्यूनवृत्तिः कुलाल कर्टकत्वादिः । श्रचेतनपूर्वकत्वं चैतन्यकर्तकत्वाभावः । चेतनाकर्तृकस्य सकर्टकत्वविरोधोऽपि द्रष्टव्यः, चेतनम्यैव कर्तृत्वात् । तुल्येति । एकस्योपाधित्वानुपाधित्वयोरितरस्यापि तथाभावनियमात् ।
शरौरस्य च नोपाधित्वं कर्त्तव्यापकत्वात् । तत्कार्यत्वस्योपाधेर्विद्यमानत्वात् । नाप्यायतनतया तथाभावो भोगोपाधित्वात् । नाप्युपकरणप्रापकतया साक्षात् प्रयत्नानधिष्ठेयतोपाधित्वात् । अन्यथापि तत्प्राप्तेरिति । नाप्यधिकवृत्तिः । शरोर विनाकृतस्य कर्तुः स्वयमनभ्युपगमात् । अस्तु पाक्षिकोऽभ्युपगमः, तेन न कार्यत्वमाचात् कर्तृमत्वसिद्धिः, शंकितोपाधित्वात् । न चोपाधेरेव तत्सिद्धिः, तस्य स्वयं संदिग्धासिद्धत्वादिति चेत् । न । उभयथाप्यशरोरिकर्तृव्यवस्थितिनियमात् । किं तु कथंचिदुपाधिमादाय स व्यवतिष्ठताम् । यद्दा कार्यत्वमेवेति सन्देहः परिशिष्यते गत्यन्तराभावादिति सोऽपि निवार्यते । न तावत् देहन्यतिरेकेऽनित्यज्ञानसम्भवः, तयोः
For Private and Personal Use Only
Page #863
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४६
आत्मतत्त्वविवेक सटौके
कार्यकारणभावनियमात । ततो नित्यं भवेत ततः सर्वविषयं च नियतविषयताया अनित्यत्वेन व्यापनात् विषयनियमस्य सामग्रौशक्तिसमवधानाधीनतया नित्यात्तस्याः सव्याप्यमुपादाय निवर्तमानाया अनित्ये विश्रामात्। सर्वगोचरे च ज्ञाने चिकौर्षाप्रयत्नयोरपि तथाभावः, तदेकविषयत्वात्तयोः। तथा च कंचिदपाधिमादायाशरौरपूर्वकमपि किंचिदेव कार्य कर्तृपूर्वकं भविष्यतीति शंकापिशाच्या वावकाशः। एवमन्यत्राप्यनया दिशा उपाधिशंका निराकरणौयेति निरुपाधिसम्बन्धसिद्धिः। विपक्षसम्भवे च साधनप्रयुक्तसाध्यसद्भावसिद्धौ साध्याभावप्रयुक्तसाधनाभावलक्षणस्य व्यतिरेकस्यापि सिद्धेः न तदर्थं पृथगपेक्षेति।
शङ्क. टौ० । ननु शरौरजन्यत्वमेव तद्युपाधिः स्यादत प्राह । शारौरम्य चेति । सकर्टकत्वे साध्ये शरीरजन्यत्वं नोपाधिः, कर्तत्वे वा साध्ये शरीरित्वं नोपाधिः, उभयत्रापि शरीरनिष्पाद्यकार्यविशेषस्योपाधित्वान्नोपाधेः साध्यव्यापकतेत्यर्थः । कर्तुः पारीरापेक्षा किमायतनत्वेन सहकार्यन्तरसन्निधापकत्वेन वा, नाद्य इत्याह । भोगोपाधित्वादिति । दितीये त्वाह । साक्षादिति । यत्र कर्ता साक्षात्प्रयत्नेनाधिष्ठातुं न शक्यते तत्रैवोपकरणप्रापकतया शरीरापेक्षा, ईश्वरे तु न भोगो येन भोगायतनतया गरौरमपेक्षत, न वा तत्प्रयत्नाविषयः किञ्चित्, येन तत्प्रापकतया शरीरमपेक्षतेत्यर्थः। अन्यथापौति । साक्षात्प्रयत्नेनापौत्यर्थः । अधिकवृत्तिरिति ।
For Private and Personal Use Only
Page #864
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
८४७
शरीरापेक्षया अधिकवृत्तिरित्यर्थः । श्रशरीरे ति । शरौराधिकवृत्तिरूपाधिः सकर्टत्वम्य साध्यस्य व्यापकत्वे सति व्याप्योऽपि वाच्यस्तथा च शरोर विनाकृतस्यापि कर्तत्वमायातमतस्त्वयाऽपसिद्धान्तभयेन नैतादृश उपाधिर्वाच्य दूत्यर्थः । ननु शरीराधिकवृत्तिरुपाधिनिश्चितो नोच्यते येन तद्वलादशरीरौ कर्ता सियेत्, श्रपि तु सन्दिग्धोपाधिरसावित्याह । श्रस्त्विति । तत्प्रयोजनमाह । तेनेति । ननु साध्यस्य सकर्तृकत्वस्य व्याप्योऽयुपाधिरिति तद्वलादशरीरस्यापि कर्तृत्वं मेत्स्यतौति स एवापसिद्धान्तस्तवेत्यत श्राह । न चेति । त्वया तस्योपाधित्वं न स्वीक्रियते येन तद्वलात् साध्यं सिद्ध्येदित्यर्थः । नोभयथापौति । शरीराधिकवृत्तेरुपाधित्वेऽनुपाधित्वे त्यर्थः । यदि तस्योपाधित्वं तदा तद्दला देवाशरीरौ कर्ता सिद्धः । अनुपाधित्वे तु निरुपाधेः कार्यत्वादेव हेतोः चित्यादावशरीरी कर्ता सिद्ध इति भावः । किमत्र तत्त्वमिति निवारयितुं विमृशति । किन्त्विति । उपाधिबलादा स्वादशरीरौ कर्ता निरुपाधिहेतुबलाहेति सन्देह इत्यर्थः । सोऽपि सन्देहोपि । उपाधिशङ्काह्यशरीरपूर्वकमपि किञ्चित्कार्यं कर्तृकमेव स्यादिति शङ्कामापादयेत् स च न सम्भवति अशरीरेऽपि कर्तरि सिद्धे तस्य ज्ञानेच्छाप्रयत्ना नित्याः सर्वविषयाश्च वाच्यास्तथा च यत् कार्यकर्तकत्वेन शङ्क्यते तदुपादानमपि तज्ञानादिभिर्विषयौकर्तव्यमिति कुतः कार्यस्य कस्याप्यकर्तृत्वशङ्केति न तावद्देहव्यतिरेकेणेत्यादि फक्किकार्थः । एवमिति । विरोधौसहवृत्तिरित्यादिविकल्प (सकर्तकाद्विपक्षात् कार्यत्वस्य हेतोर्व्यावृत्तिरित्यादिविकल्प ) चतुष्टयमुखेनेत्यर्थः । निरुपाधौति । यत् कार्यं तत् सकर्टकमिति प्रतिबन्ध सिद्धिरित्यर्थः ।
For Private and Personal Use Only
Page #865
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
आत्मतत्त्वविवेके सटीके
मत्वाकाभादेरसकर्टका द्विपक्षात् कार्यत्वस्य हेतोात्तिरूपदर्शनौया भक्तीत्यत आह । विपक्षेति । व्यतिरेकिणो धर्मस्यान्वयव्याप्तेयतिरेकव्याप्यत्वादन्वयदर्शनेनार्थाय तिरेकोऽपि दर्शित एवेत्यर्थः ।
रघु० टौ । अस्तु शररिकर्टकत्वमप्युपाधिरत श्राह। शरीरस्थ चेति । शरीरिकर्दकत्वस्येत्यर्थः । कर्चव्यापकत्वात् सकर्टकत्वाव्यापकत्वात् मानाभावादिति भावः । अथ शरीरसापेक्षेणैव कुविन्दादिना कर्चा पटादिकार्यजननादवश्यं सकलकत्वस्य गरौरिकर्टकत्वमत श्राह। तदिति । तत्कार्यत्वस्य शरोरकार्यत्वस्य । उपाधेर्नियामकस्य शरीरजन्ये पटादौ जनयितव्ये सहकारित्वेन कर्ता शरीरमपेक्षते न तु तदजन्ये विटपादावित्यर्थः । कर्तुरायतननियमात्तथात्वं. निराकरोति । नापौति । भोगविति, भोगादिजननायं कर्तुरायतनापेक्षा न तु कर्तृत्वार्थमेव । नित्यस्य कृत्यादेस्तदनपेक्षत्वात् । उपकरणाधिष्ठानार्थं तदपेक्षां निराकरोति । नापौति । नाप्यधिकवृत्तिः । पारीरकर्टकत्वाभाववहृत्तिः । तादृशस्योपाधित्वे तत एवाशरीरकर्ट सिद्धौ तवापसिद्धान्त इत्याह । शरौरेति । सन्दिग्धासिद्धत्वं साध्यव्याप्यत्वसन्देहेन । उभयथा तादृशस्य साध्यव्याप्यत्वे तत एव साध्याव्याप्यत्वे निरूपाधेः कार्यत्वादेवेति । सोऽशरौरौ कता । कार्यत्वमेवेति । श्रादायेत्यनुषज्यते । शङ्का पिशाच्या इति। ननु साध्यव्यापकत्वे सति साधनाव्यापकत्वमेवोपाधित्वं साध्यव्याप्यत्वस्य दूषकतायामप्रयोजकत्वात् । तथा च शरीरिकलकत्वातिरिक्तवृत्तिशरोरजन्यत्वादिकमेवोपाधिरिति कथमशरीरिक सिद्धिरिति चेत् । न । कार्यत्वस्य
For Private and Personal Use Only
Page #866
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८४६
लाघवेन कर्तजन्यतावच्छेदकत्वेन साध्यव्याध्यत्वात् तदव्यापकत्वेन साध्या गपकत्व विचारणाचेति ।
द्वितीयेऽपि श्रवणसम्पटमवधाय कलकलस्त्यज्यताम् । तथाहि दण्डादिषूदासौनेषु दृश्योऽदृश्यो वा (नाना) कारकव्यापाराविनिर्भागवत्तिश्चेतनो नित्तो न वेति त्वमेव प्रष्टव्यः। न चेत्, कुतः कारणान्यदासते। निवृत्तश्चेत् कथमदृश्यव्यतिरेकसंशयः । तथापि यादृशस्यान्वयः तादृशस्य व्यतिरेकोऽपि उपयुज्यत, इति चेत् । कोच विप्रतिपद्यते, कारकप्रयोक्तरुभयचापि तुल्यत्वात् । देही तादृश इति चेत् ! कोऽस्यार्थः ! किं देह-(देहव्यापारसंपादन-) हारैव सर्वाणि कारकाणि प्रयुक्त चेतनः, आहो देहं प्रयुञ्जान एवेति । न पूर्वः, देहस्यापि कारकतया देहान्तरप्रयोज्यतायामनवस्थानात्। न द्वितीयः विषशकलचालनादौ व्यभिचारात्। देहं धारयनिति चेत् ! सोऽयं देहो धार्यः किं कारकतया तत्कारकान्तरप्रयोगाथै ! अथ स्वकर्मोपात्ततामात्रेण ! प्रथमे न विरोधः । देहस्य क्वचित् कार्यकारकतयाऽधिष्ठाननियमात् । यत्र तु न तत् कारकं तत्रापि तदधिष्ठेयमिति कश्चेतनोऽभिदध्यात्। द्वितीयेऽपि यः माक्षादधिष्ठातुमशक्तः स साक्षादधिष्ठेयमुपादाय
For Private and Personal Use Only
Page #867
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यात्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
त्त प्रयुञ्जीत, नत्वेकस्य साक्षादधिष्ठानायोग्यमन्यस्यापि तथेति नियमः । देह एव व्यभिचारात् । तृतीये त्वजागलस्तनकल्पः कायो नोपयुक्तांशविवेचने स्वं निवेशयति, यथा धूममाचं प्रति तार्णदहनान्वयव्यतिरेकयोरालोकवत्तेति । यदि चाकारकस्याप्यतत्प्रयो[ गद्दार ]जकस्यापि अवश्यमपेक्षा स्यात्, य एव कुलालकायवान् घटस्य कर्त्ता स एव करभशरौरवानपि दण्डादौन् प्रयुञ्जीत, न खलु स्वकर्मोपात्ततामात्रेण करभकुम्भकारशरौरयोः कश्चिद्विशेषः । कार्यविशेषे कायविशेषोऽनुपयोग्यपेक्षणीय इति चेत् ? तच कार्येऽनुपयुक्तश्चावश्यापेक्षणीयश्चेति व्याघातः । अव्याघाते वा कुम्भे कर्तव्ये करभशरीर मप्यवश्यमपेक्षणीयमविशेषादिति । तस्मात् सन्दंशवदयःपिण्डवत् (९) कारकतत्प्रयोजकतयैव ) शरीराधिष्ठाननियमो न तु शरौरत्वेनैव । न च शरौरस्य सर्वत्र कार्ये कारकत्वं तत्प्रयोजकत्वं वेति । एवं तर्हि न प्रतिनियतदेहाधिष्ठातृसिद्धिः । अङ्कुरादिकारकाधिष्ठात्रापि तत्सिद्धेरिति चेत् । न । वादान्तरत्वात् ।
(२) कस्यापि देहस्येति २ पु० पा० । (२) व्ययःपिण्डे, इति १ पु० पा० | (३) कारकप्रयोजकतयैवेति २० पा० ।
For Private and Personal Use Only
Page #868
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन् पलम्भवाद:
यदापि तत्प्रस्तावः, तदापि न कार्यमात्रेण कारकाधिष्ठानमात्र वा तदनुमान, ततः कर्तुमावमिङ्घः, किं तु हपभयशोकस्मितादिलिङ्गस्तानन्नौय तेर्भोक्तरनमानमिति न किंचिदेतत !
प्रक, टा. दितीये पोनि । पादृग्य चतनमाधारण्येन तदन्यन्तिग्रहो श शाक्य इत्यरत्यर्थः । कार कन्यापागऽविनिर्भागवृचिरिति । कारकव्यापारनियत इत्यर्थः । निवृत्तदिति । नूनमदृश्य चतनव्यतिरेकोऽपि तब त्वया वाच्य इति न व्यतिो कमंशय इत्यर्थः । ननु तत्र दण्डा दिव्यापार गरौरिचतनम्यान्वय इति व्यतिगेकोऽपि तम्यव वक्तव्य दति पाइन्ते । तथाऽपोति । गूढाभिमन्धिः परिहरति । कोऽवति। उक्रमाशयमाक्षप्ताह। देहोति । प्राशयमुद्दाटयति। किमिति। चतनम्य देहित्वं मर्वत्र कार्य न प्रयोजकमिति ममुदायार्थः । विषेति । तत्र देहप्रयुक्तरभावादित्यर्थः । सुगममन्यत् । देह एवेति । चैत्रदेहो मैत्रानधिष्ठेयोऽपि चैत्राधिष्ठेय एवेति व्यभिचार इत्यर्थः । उपयुक्तांगेति । कारकव्यापारम्तादृशं देहमन्तरेणवेत्यर्थः । यथेति । धूममात्र प्रति तार्णदहनान्वयतिगेकयोम्पयुक्तांगविवेचने कर्तव्ये यथाऽऽलोकवत्ता स्वमात्मानं न निवेशयति म्वप्रयोजकत्वात्, तथा कार्य प्रति चेतनस्यान्वयव्यतिरेकयोः पारौरवत्ताऽप्यप्रयोजिकैवेत्यर्थः । अत्रैव विपक्ष दण्डमाह । यदि चंति। एकम्यात्मनोऽदृष्टवशात् ( कुल्लालवत् ) कुन्नान्नकरभगरौरोपग्रहः मम्भाव्यत एव तथा(च) करभारीरावच्छेदेनापि तस्यात्मनो घटकर्टन्ट प्रमज्यतेत्यर्थः । अतत्प्रयोजकेति । अकारकव्यापारत्वादेवेत्यर्थः ।
For Private and Personal Use Only
Page #869
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८५२
आत्मतत्त्वविवेक सटीक
ननु घटकर्तत्वे कुलालशरोरोपग्रहः प्रयोजको न तु करभारीरोपग्रहोऽपौति शङ्कते । कार्यविशेषेति । कार्यस्याप्रयोजकत्वम्, अपेक्षणीयत्वं चेति व्याहतं, स्वकर्मोपात्तत्वमात्रेण तदवच्छेदकत्वे ' दोषस्योकत्वादित्यर्थः । अव्याघात इति । कर्मोपात्ततामात्रेणेवापेक्षणीयत्व इत्यर्थः । कारकत्वे सन्दंशो दृष्टान्तः, (२)कारकाश्रयत्वेऽयःपिण्डः। नन क्षित्यादावपि शरीरं कारकमेव कारकप्रयोजक वेत्यत आह । न चेति । पूर्व निरस्तत्वा दित्यर्थः। नन्वेवं किं कुलालादिना ईश्वरेणेव घटादिनिर्वाहादित्याह । एवमिति । वादान्तरत्वादिति। ईश्वरः सिद्ध एव म एव तु साधयितुमुपक्रान्तः, किमधुना कुल्ला दिकत्वमाधनेनेत्यर्थः । नन्वेवं दृश्यमानम्यापि कर्तृत्वं न समाहितमिति महानयमपकर्ष इत्यत आह। यदापौति । घटादिकर्टत्वेन कुलालाद्यात्मा न साध्यते येनेश्वरेणान्यथा सिद्धिः स्यात्, किन्तु स्मितरुदितकम्पहर्षभयगोकादौन्यत्रीय तदाधारकुलालाद्यात्मसिद्धिरित्यर्थः । ।
रघु० टौ० । अविनिर्भागवृत्तिः नियतः । यद्यप्यदृश्यस्याशरीरिणो नित्यज्ञानेच्छाकृतिमतो निवृत्तिरसम्भावितव, तथापि तत्तत्कार्यविशेषकर्ट विशेषाणामन्वयव्यतिरेकाभ्यां जायमानः कार्यकारणभावस्य ग्रहः कार्यत्वकर्तृत्वाभ्यां तं परिच्छिनत्ति, अमति बाधकावतारे विशेषान्वयव्यतिरेकाभ्यामेव सामान्यतः कार्यकारणभावग्रहात्, तथैवान्वयव्यतिरेकात् । प्रतिपादयन्ति च प्रतिशाख..
(१) तत्प्रयोजकत्व इति २ पु० पा० । (२) कारकव्यापामाश्रयत्वे इति २ प. पा० ।
For Private and Personal Use Only
Page #870
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कानुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
मौशितः श्रुतयो जगत्कर्तत्वादिकं न च तासाममति बलवत्तरे बाधके स्वार्थहानिरुचिता । साधित च सिद्धार्थप्रामाण्यं श्रविशिष्टश्च (१) स्वर्गादिबोधिकानामिव तासामपि विधिसमभिव्याहारः, तत्र तवेश्वरमुपासीतेत्यादिश्रवणात् ।
एतेन ज्ञानत्वाद्यवच्छिन्नं प्रति श्रात्मन: ( २ ) शरौरादेः, इच्छा त्वाद्यवच्छिन्नं प्रति च ज्ञानस्य, कृतित्वावच्छिन्नं प्रति चेच्छाया, लाघवेन कारणवावधारणात् न नित्यज्ञानादिसिद्धिरिति परास्तम् ।
लाघवमात्रबलप्रवृत्तेनानुपजीव्येन मानेन तादृक् श्रुतिसहस्रबाधायोगात्, प्रत्युत तद्विरोधादनन्ताया: पटत्वघटत्वाद्यवच्छिन्नं प्रति तन्तुकपालादिगोचरज्ञानत्वादिना कारणताया दुर्वारत्वात्, दैववशसम्पन्नखण्डपटादिकं प्रति च कुविन्दादिज्ञानादौनामजनकत्वात् । ज्ञानादेर्जन्यत्वेऽवच्छेदककोटौजन्यत्वानुप्रवेशस्यैवोचितत्वात् । श्रथैवमानन्दमयत्वादिश्रुतेरानन्दोऽपि नित्यो भगवति भवे भवेदिति चेद्भवत्येवेति ब्रूमः ।
विषेति । विनापि शरीरप्रयुक्त्रिं ध्यानादेव तज्जननादित्यर्थः । यः साचादिति । ईश्वरस्तु साक्षादेव सकलकारकाधिष्ठानशक्त इत्यर्थः । देह एवेति । चैत्रेण साक्षादनधिष्ठितस्यापि मैत्रदेहस्य मैत्रेण साचादधिष्ठानात् । किन्त्वित्यादि । हर्षभयशोकानां यानि स्मितकम्परुदितानि लिङ्गानि तैः । तान् हर्षभयशोकान् । उन्नौयेति । क्वचित्तान्युन्नौयेति पाठः । स च यत्र स्मितादौन्यपि लिङ्गोम्नेयानि तत्परतया कथञ्चित्सङ्गमनीयः ।
(१) यज्ञाद्यङ्गादि ३ ५० पा० | (२) आत्ममन इति र पु० पा० ।
८५३
For Private and Personal Use Only
Page #871
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
आत्मतत्त्वविवेके मौके
तृतीये पौाकषाये चशषौ निमौल्य न्यायानुसारः श्रूयताम् । इह जगति नास्येव तत्कायं नाम, यत्कारकचक्रमवधौर्यात्मानमासादयेदित्यविवादम् । तच्च सर्व चेतनोपहितमर्यादम् । अन्यथा तल्लक्षणव्यवस्थाऽनुपपत्तेः। तथा हि आधेयकारकोपहितमर्यादमधिकरणस्य रूपम् । आधारत्वात्। अपनेयापगन्तकारकोपहितं च स्वरूपमपादानस्य । तदवधित्वात् । करणीभूतकर्मोपहितं च रूपं सम्प्रदानस्य । तदभिप्रेयत्वात्। करणोपहितं च रूपं कर्मणः । तद्याप्यत्वात् । कर्बुपहितं च रूपं करणस्य । साक्षात्तद्यापारविषयत्वात् । समस्तकारकोपहितं च रूपं कर्तुः। तत्प्रयोजकत्वात् । ज्ञानचिकौर्षाप्रयत्नाधारत्वव्यवस्थितेश्च न चक्रकेतरेतराश्रयदोपः। एवं मति कर्तृव्यात्तेस्तदुपहितसौमसमस्तकारकव्यावृत्तावकारककार्योत्पत्तिप्रसङ्ग इति स्थलः प्रमादः । ___ भवेदेवं यदि कई कारकमात्रस्य व्याप्तिः स्यात् , सैव तु कुत इति चेत् । कुतः पुनरव्याप्तिः, न हि घड्भ्योऽन्यत् कर्चनुपहितं कारकमस्ति, न चैपामेव कर्चपधानशून्यं लक्षणमस्ति, एकैकमपोह्य शेषतः कार्यसम्भावनायां सर्वापोहसम्भावनाप्रसङ्गात् । न च समस्तविशेषापोहे सामान्यस्थितिः, यतः पङ्कारकव्याहत्तावपि कारकमावतः कार्यप्रत्याशा स्यात्,
For Private and Personal Use Only
Page #872
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८५५
एकप्रवृत्तौ तु सर्वप्रवृत्तिरप्रत्यूहेति शृङ्खलाबन्धेन व्यवस्थितेः।
शङ्क० टौ० । हतीये पोति । विपक्षे बाधकवत्त्वं यत् प्रतिबन्धलक्षणं तत्रेत्यर्थः । आधारमारभ्य कर्टपर्यन्तं घमां कारकत्वं व्यत्पाद्य कर्बधौना तदितरकारकव्यापारपरम्परा, अतो न कर्तारमन्तरेण कार्योत्पत्तिरिति । विपक्षे वाधकमाह । श्राधारत्वादिति । श्राधियन्ते गुणकर्मादयोऽस्मिन्नित्याधारस्तं चान्तरेण कार्यानुपपत्तेस्तत्कारकमित्यर्थः । अपनेयेति । अपनेयम्त्याज्यो वृक्षादिः । अपगन्त पर्णादि, तथा च वृक्षात्पर्णं पततीत्यत्र विभागक्रियायां वृक्षस्य पर्णस्य च कारकत्वम् । तदवधित्वादिति । तन्निरूप्यत्वादित्यर्थः । यद्दा अपनेयं यदपगन्त पर्णादि तदुपहितं तदिशिष्टं स्वरूपमपादानस्येत्यर्थः । तदवधित्वादिति । अपनयरूपक्रियावधिवादित्यर्थः । करणीभूतेति। कर्मणा यमभिप्रेति म सम्प्रदानमिति सूत्रानुसारेण सम्प्रदानस्वरूपमाह । करणीभूतेति । विप्राय गां ददातौत्यत्र दानक्रियां प्रति विप्रस्य कारकत्वं तमन्तरेण दानक्रियानुपपत्तेः । अत एव ब्राह्मणस्वीकरणान्तस्त्यागो दानमिति वृद्धाः । तदभिप्रेयत्वादिति । देयस्वत्वभागित्वेन दातुरभिप्रायविषयत्वादित्यर्थः । (१)करणोपहितमिति । करणनिरूप्यमित्यर्थः । तदेवाह । तड्याप्यत्वादिति । करणव्यापारविषयत्वादित्यर्थः । कर्चपहितमिति कर्टनिरूप्यमित्यर्थः । तदेवाह । साक्षादिति । कर्टव्यापारविषयः करणमित्यर्थः। साक्षादिति कर्मव्यावर्तनाय, कर्मणोऽपि
(१) करणोपस्थितमिति ३ पु० पा० ।
For Private and Personal Use Only
Page #873
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९५६
आत्मतत्त्वविवेके मटौके
कर्टव्यापार्यत्वं परन्तु करणद्वारेति भावः। समस्तकारकोपहितमिति । समस्तकारकनिरूप्यमित्यर्थः । तदेवाह। तत्प्रयोजकत्वादिति । इतरकारकप्रयोकत्वस्य कलक्षणवादित्यर्थः । ननु कर्तनिरूप्यं करणं करणनिरूप्यं कर्म कर्मनिरूप्यश्च कति चक्रकम् । एवं कर्टनिरूप्यं करणं करणनिरूप्यश्च कर्तेत्यन्योन्याश्रय इत्यत आह ज्ञानेति । उपादानगोचरापरोक्षज्ञानचिकौर्षाकृतिमत्वं कर्टल मिलनेन प्रकारे कर्लक्षणे करणादिनिरूप्यत्वं नास्तौति न चक्रकादिरित्यर्थः । इदानौं विपक्षबाधकं म्फटयति । एवं सतौति । प्रमाद इति । कर्तारमन्तरेण कार्यमभ्युपगन्तुः पूर्वपक्षिण इति शोषः ।
ननु यत् कारकं तत् सर्व कर्व्यापारविषय एवेति न याप्तिरतः किञ्चित् कारकं कर्चव्यापार्यमस्तु तत एव चाङ्करादिरित्याह । भवेदेवमिति। न हौति । षटसु कारकेषु तावकत्रपेक्षा दर्शितेव, तदन्यत्तु कारकं नास्त्येवेत्यर्थः । नन्वेतेश्वेव मध्ये किञ्चित्कव्यापार्यमस्वित्याह । न चैषामिति । नन कर्तारमन्तरेणापि कार्य स्यादित्यत आह । एकैकमिति । तर्हि कर्मान्तरेण करणमन्तरेणेत्यपि सम्भाव्यतेत्यर्थः । करणकारणनिरूप्यं च परस्पर सहकारिता श्टङ्खलार्थः ।
रघु० टी० । अाधेयेति । श्राधेयं यत्कारकं कर्ट कर्मान्यतरत् तदुपहितम् । आधारत्वात् । कर्टकर्मान्यतरद्वारा क्रियाश्रयत्वात् । तथा च वृद्धाः
कई कर्मव्यवहितामसाक्षाद्धारयत्कियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं म्मतमिति ॥
For Private and Personal Use Only
Page #874
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
८५७
अपनेयेति । अपनेयम्त्याज्यो वृक्षादिः । अपगन्ता खगादिः । नदवधित्वात् । विभागावधित्वात्(१) । स्वभिन्नकर्टकत्यागजन्यविभागाश्रय एव च विभागावधिः, अपादानञ्च त्यकरि खगादाववध्या दिव्यवहारविरहात् । करणीभूतेति । करणीभूतेन कर्मणा उपहितं कर्मण: करणोपहितत्वात् करणस्य कर्बुपहितत्वात्तदुपहितस्य संप्रदेयस्य कर्दघटितत्वमिति भावः । तदभिप्रेयत्वात् । तेन कर्मणा देयद्रव्येन दातुरभिप्रेतत्वात् । तया च पाणिनिमूत्रम् । कर्मणा यमभिप्रेति स सम्प्रदानमिति । अत्र कर्मणेति हतौयया करणत्वं प्रत्याय्यते । त्यकुम्त्यज्यमानस्वत्वभागित्वेनोद्देश्यत्वमपि चेतनोपहितमेव त्यागविशेषश्चात्र ग्राह्यः, क्रेतरि सम्प्रदानव्यवहारविरहात् । तद्व्याप्यत्वात् तझ्यापारविषयत्वात् । साक्षादिति, कर्मव्यवच्छेदाय । ननु साक्षात्कर्तव्यापार्य करणं करणयाप्यं कर्म कर्मप्रयोजकश्च कति चक्रकं, एवं माक्षात्कर्तव्यापायं करणं करणप्रयोका च कर्तेति अन्योन्याश्रय इत्यत आह । ज्ञानचिकौर्षत्यादि । ननु ज्ञानादिमतः कार्यमा प्रति जनकत्वस्यामिद्धौ तहटितमूर्तिकस्य कारकविशेषस्थापि न तथात्वं सर्व च कारकं न चेतनोपहितं, तथाहि परम्परया क्रियाश्रयत्वमधिकरणत्वम् । परकौयक्रियाजन्यविभागाश्रयत्वमेवापादानत्वम् । अत एव वृक्षात् पर्ण पततोत्यादावपि वृक्षादेरपादानत्वं विभागावधित्वमेवापादानत्वं अवधित्वं च सम्बन्धविशेषः स च क्वचिदेवानुभवबलादित्यपि केचित् ।
(१) तादृश विभागावधित्वादिति २।३ पु० प० । 18
For Private and Personal Use Only
Page #875
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
अथ मतं तवैवेयं प्रक्रिया, अस्माकं तु कार्येणानुविहितभावाभावं चेतनमचेतनं वा कारणमुच्यते । संहतौ तु सर्वं स्वप्रधानम् । उपादानेतरव्यवस्था तु कथञ्चिदिति चेत् । न। तथापि निरुपादानत्वप्रसङ्गात् । जातिप्रतिनियतहेतुत्वेन तदवश्यमभ्युपेयं, तस्य प्रमाणसिद्धतयाऽपह्रोतुमशक्यत्वादिति चेत् । न, उपादानमात्रस्य तड्वेतुत्वे निमित्तवैचियेप्येकजातीयत्वप्रसङ्गात् । निर्निमित्तं वा प्रसज्येत, उपादानादेव तथाविधात्तदपपत्तेः। न किञ्चिदेकमेकस्मात्, सामग्याः सर्वसम्भव इति चेत् । कुत एतत् । निमित्तसहितस्यैवोपादानस्य प्रत्यक्षानुपलम्भाभ्यां कारणत्वावधारणादिति चेत । न। दृश्यमाविषयत्वात्तयोः । दृश्यत्वं तस्य कथञ्चिदविवक्षितमिति चेत् । न । चेतनेऽपि तथा किं न स्यादिति। तस्मादपादाननिमित्तयोर्यथा परस्परसहितयोरेव कार्यशक्तिस्तथा चेतनाचेतनयोरपौत्येकनिवृत्तावितरनिवृत्तिप्रसङ्गः। ___ अपि च मृत्पिण्डदण्डादिषु स्वव्यापारे पारतन्त्र्यं तावन्नियमेनोपलभ्यते, तदिदं दण्डादित्वमात्रानुबद्धं वा स्यात्, अदृष्टविशेषोपग्रहानुबई वा, अचैतन्यमात्रानुबन्धं वेति निपुणं निरूपय ।
शङ्क० टी० । मिति । सर्वकारकसमवधाननियमप्रक्रियेत्यर्थः । अस्माकमिति । अर्थव्यतिरेके क दिसमवधाननियम
For Private and Personal Use Only
Page #876
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
પૂ
इत्यर्थः । उपादानेतरव्यवस्थेति । समवाय्यसमवायिनिमित्तापेक्षा तु नियतेत्यर्थः । एवं सति कार्यमुपादानं नापेक्षेतेत्याह । तथापौति । पृथिवोजातीयकार्यं पृथिवोजातौयसमायिकारणकमेवेति व्यवस्था निरुपादानत्वे न स्यादित्याह । जातिप्रतिनियतेति । एवं सति उपादानमात्रमेव कारणमस्तु किं निमित्तकारणेन तथा च दण्डवेमादिनिमित्तवैचित्र्येऽपि घटपटादीनामेकजातीयत्वप्रसङ्ग इत्यत आह । उपादानमात्रम्येति । तथाविधात् - विचित्रात् । तदुपपत्तेः---कार्यवैचित्र्योपपत्तेः । एकमात्रकारकत्वे सततोत्पत्तिप्रसङ्गात्सामर्थ्यापेचेत्याह । न किञ्चिदिति । साम्यमापादयितुं पृच्छति । कुत एतदिति । प्रत्यक्षानुपलम्भाभ्यामन्वयव्यतिरेकाभ्यां पुनः साम्यापादनामाह । दृश्यमाचेति । चेतनेऽपीति । तत्रापि दृश्यत्वातेहत्स्यज्यतामित्यर्थः । प्रकृतमुपसंहरति । तस्मादिति । श्रचेतनत्वावछेदेनेव पारतन्यमतस्तदवच्छेदेनेव चेतनाधिष्ठेयत्वं तेन परमाएखदृष्टादीनामपि चेतनाधिष्ठेयत्वमवश्यं वाच्यं न चास्मदादिभिस्तदधिटानं सम्भवतौति ईश्वरस्तदधिष्ठाताऽवश्यं स्वौकर्तव्य इत्यभिधातुं पौठमारचयति । अपि चेति ।
Acharya Shri Kailassagarsuri Gyanmandir
T
रघु॰ टौ० करणत्वं न कर्तव्यापार्यत्वं गुणकर्मणोरतथात्वप्रसङ्गात्, परन्तु व्यापारवत्कारणत्वादिकं न वा करणत्वेन कारणत्वं मानाभावात्, परन्तु कार्यविशेषं प्रति कारणतावच्छेदकतत्तद्रूपेण । कर्मत्वं च परसमवेत क्रियाफलशालित्वादिकं सम्प्रदानादिकं च विना कार्यसामान्योत्पत्तिस्तवाप्यनुमता निरुतयोश्च करणाधिकरणयोर्व्यतिरेको न कचिदपि कार्येऽस्माकमपौत्याशयवानाशङ्कते ।
-
For Private and Personal Use Only
Page #877
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८६०
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
अथेति । किमस्मदाद्यकर्तृकं कार्यजातं सर्वथैव भवतामकर्तृकं ? नेत्याह । संहतौ चेति । स्वप्रधानं स्वीये व्यापारे प्रधानं कर्तृ ।
तथा चाड:
स्वव्यापारे च कर्तृत्वं सर्वत्रैवास्तिकारक इति ।
कथञ्चित् प्रधानक्रियामपेच्य । कर्तृविशेषकार्यविशेषाणामन्वयव्यतिरेकाभ्यां सामान्यत एव तदुत्पत्तिग्रहात् श्रकारणककार्योत्यत्तिप्रसङ्ग एव विपक्षे बाधकः । अन्यथा तन्तुपटादौनामन्वयव्यतिरेकयोर्विशेष एव विश्रामात् सामान्यत उपादानस्य कारणत्वासिया निरुपादानमपि कार्यं जायेतेत्याह । तथापीति । निमित्तवैचित्र्यस्यलेऽप्युपादानगतमेव वैचित्र्यं कल्पनीयं तत्राह । निर्निमित्तं वेति । तथाविधात् विचित्रात् । सामग्ग्रा इति । सामग्रौ च निमित्तघटितेति भावः ।
तत्र न प्रथमः । वेमादीनां स्वातन्त्र्यप्रसङ्गात् । तेषां वेमादित्वमाचानुबद्धमिति चेत् । न । दण्डादौनां स्वातन्त्र्यप्रसङ्गात् । न चैतत्कार्यविशेषनियतं, गवाभ्याजनादौ दण्डादौनां स्वातन्त्र्यप्रसङ्गात् । न द्वितीयः । तस्य जातिविशेषानियतत्वे घटार्थमपि तेषां कदाचित् स्वातन्त्र्यप्रसङ्गात् । तन्नियतत्वे स एवोच्यताम् । न च घटपटशकटकटाहादिगतं दण्डवेम वासौसन्दंशादिगतं वा सामान्यविशेषमुपलभामहे । त्यसौ यतः शरीरिकर्तृकत्वानुमानमिति चेत् । न । घटत्वादेरेव तथाभावात् ।
For Private and Personal Use Only
Page #878
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन् पलम्भवादः ।
अस्त वा संस्थानविशेषः । न च स एवात्र निबन्धनम् । तस्याभावेऽपि जलानलादौनां चेतनप्रयत्वदर्शनात् । न च शरीरप्रयोज्यं यत् तदेव चेतनप्रेयमिति नियमः । शरीरस्टीव स्वातन्त्र्यप्रसङ्गादित्युक्तप्रायम् ।
तस्मादचैतन्यमाचनिबन्धनमेतदण्डादिषु तथा च परमाण्वदृष्टादिष्ठपि तस्य भावात्तथाभावो दर्वारः । तदेतत् कार्य कारणवत्तया व्याप्नं, मा च विपक्षेऽस
प्यमुपादाय व्यावर्तमाना मपक्षे विश्राम्यतीत्युभयमुखी प्रतिबन्धमिद्धिः ।
शाङ्क. टौ । तेषामिति । वेमाटोनां वमादित्वेनैव पारतन्यमित्यर्थः । ननु दण्डादौनां पारतन्त्र्यं घटाढावेव जनयितव्ये, न त्वन्यत्रापौत्यत आह । न चेति । तस्येति । दण्डादावदृष्टविशेषोपग्रहोऽस्ति येन घटादिकं जनयति तत्रैव पारतन्त्र्यं, क्षित्यादौ तु तत्कारणानां स्वातन्त्र्यमेवेति तदा स्थाद्यदि जातिविशोषनियतोऽदृष्टविशेषग्रहः स्यात्, न च तादृशो जातिविशेषोऽस्ति । तथा च घटेऽपि जनयितये कदाचिद्दण्डादिः स्वतन्त्रः स्यादित्यर्थः । तन्नियतत्वत इति । यज्जात्यवच्छिन्नं जनयद्दण्डादि परतन्त्रं स एव जातिविशेषोऽभिधीयतामित्यर्थः। न चेति। कार्य कारणे च तादृशं सामान्यं नास्ति, यत्प्रयुक्रमचेतनानां पारतन्यमित्यर्थः । असाविति । मामान्य विशेष इत्यर्थः । शारीरिकर्टकत्वव्याप्यतावच्छेदक मामान्यमम्तीत्यर्थः । घटत्वादेरेवेति । व्याप्ये चानुगमो न दोषमावहतीत्यर्थः ।
For Private and Personal Use Only
Page #879
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६२
आत्मतत्त्वविवेक मटोक
__नन तथाप्यनुगमकं किञ्चिदाम्येयमेवेत्यत आह । अम्न वति । यदृष्टेरक्रियादर्शिनोऽपि कृतबुद्धिरुत्पद्यते तदङ्करादिव्यावृत्तं घट पटाद्यनुगतं संस्थानविशेषवत्त्वमेव शारीरिकर्टकत्वव्याप्यतावच्छेदक मस्वित्यर्थः । ननु (वकर्ट)चेतनपूर्वकत्वेऽपि तदेव प्रयोजकमस्तु न त्वचेतनत्वमात्रमित्यत आह । न चेति । तादृशसम्यान विशषविरहिणामपि जन्लानलादीनामपि चेतनप्रर्यत्वदर्शनादेवेत्यर्थः। नन् तथाऽप्यचेतनत्वनिबन्धनं मास्तु, किन्तु शारीरप्रेयत्वनिबन्धनमेवाम्न चेतनप्रेर्यत्वमत शाह । न चेति । शरीरं न शरीरप्रेर्यमथ च परतन्त्रमेव तदिति न तन्निबन्धनमित्यर्थः ।।
यदर्थोऽयमारम्भस्तदुपसंहरन्नेव स्फुटयति । तम्मादिति । तस्य भावादिति । अचेतनत्वस्य भावादित्यर्थः । तथाभाव इति । चेतनप्रेर्यत्वमित्यर्थः । सा च कारणवत्ता विपक्षेऽसकर्ट के गगनादावसम्भवन्तौ स्वव्याप्यं कार्यत्वमुपादायेव यावर्तमाना सपक्षे सकर्ड के विश्राम्यतीत्यर्थः। उभयमुखौ अन्वयमुखी व्यतिरेकमुखौ च। यद्यत् कार्य तत्तत् सकर्टकं, यन्न सकर्टकं तत् न कार्यमिति प्रतिबन्ध सिद्धिरित्यर्थः ।
भगौ० टौ. । अस्तु वेति । अङ्करादिव्यावृत्तः शरीरकर्ट कत्वानुमापक इति पोषः । अत्रेति । चेतनव्यापार्यत्व इत्यर्थः । शारीरस्यैवेति। यदि पारौरव्यापार्यमेव चेतनप्रेयं स्यात्तदा शरीरमेव तादृशं न स्यात्, न च पूर्वशरीरव्यापार्यमुत्तरशरौरं, आद्यारीरस्थाव्यापार्यत्वापत्तेरित्यर्थः । उतप्रायमिति। न च शारौरजन्यक्रियाश्रयत्वं तत्र प्रयोजकं तच्च पारौरेऽप्यस्तौति वाच्यम् । शरीरावयवे
For Private and Personal Use Only
Page #880
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
८६३
तस्याप्यव्याप्तेरित्यर्थः । तस्येति । अचेतनत्वस्य भावाचेतनव्यापार्यत्वमित्यर्थः । उभयमुखौति । अन्वयव्यतिरेकमुखौत्यर्थः ।
'रघु० टौ. । तस्येत्यादि । अदृष्टोपग्रहस्य कार्यगतेन कारणगतेन वाऽनुगतजातिविशेषेणाप्रयुक्तत्वे(१) क्वचिदेव कार्य कस्यचिदेव तदपग्रहे कार्यान्तरे, तत्रैव वा कार्य कारणान्तरस्य तदभावात्तनिबन्धनपारतन्त्र्यविरहे स्वातन्त्र्यं स्यात् । अनुगतस्तु जातिविशेषोऽनुपलम्भबाधित इत्यर्थः। स एव संस्थानविशेष एव । अत्र चेतनप्रेर्यत्वे । सा कारणवत्ता। विपक्षे । अकढके गगनादौ । स्वव्याप्यं कार्यत्वं । सपक्षे सकर्ड के । उभयमुखौ-अन्वयव्यतिरेकमुखौ ।
कः पुनरयं प्रतिबन्धः ! स्वाभाविकः संबन्धः। कः स्वाभाविकार्थः ! निरुपाधित्वम् । कः पुनरुपाधिः ! साध्यप्रयोजकं निमित्तान्तरम् । किमस्य लक्षणम् ! साधनाव्यापकत्वे सति साध्यव्यापकत्वम् । कथं पुनरेवं लक्षणकोऽर्थः प्रत्येतव्यो निराकर्तव्यो वा! विपर्ययाविरोधबाधकाभ्याम् । किं बाधकं ? अन्वयव्यतिरेकभूयोदर्शनसाहायकमाचरन्ननुत्तरस्तर्कः। स चाऽऽत्माश्रयेतरेतराश्रयचक्रकानवस्थानिष्टप्रसङ्गभेदेन पञ्चविधोऽपि क्वचिद् व्यभिचारं निराकुर्वाणः क्वचित्तनिबन्धनमुपाधिमवधून्वन् सहायीभवतीति फलतो
(१) णोपयुक्तत्व इति २ पु० पाठः ।
For Private and Personal Use Only
Page #881
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६४
आत्मतत्त्वविवेके सटौके
न कश्चिद्विशेषः । तदाहरणानि चाचैव यथायथं परिचेयानोति ॥
शङ्क० टी० । निमित्तान्तरमिति । साध्यप्रयोजकान्तरमित्यर्थः । समच्याप्योपाधौ तात्पर्यम् । विपर्यया विरोधेति। विपक्षबाधकाभावेन निराकर्तव्य इत्यर्थः । अन्वयेति। अन्वयसहचारग्रहे व्यतिरेकसहचारग्रहे वा साहायकं सहायत्वमाचरन्त्रुत्तरस्तर्क एव विपक्षे बाधक इत्यर्थः । साहायकमिति योपधाद्गुरूपोत्तमानिति भावे वुत्रप्रत्ययान्तं पदम् । अनुत्तर इति । नाम्त्युत्तरं यस्मादित्यर्थः । कतारं विनाऽपि कार्य स्यादिति विपक्षशङ्का, मा च न भवति । एतावता प्रबन्धेनाचेतनव्यापारस्य कर्तव्यापारसहभावनियमे दर्शिते अकारणककार्योत्पत्तिशङ्कापर्यवसन्नायास्तस्याः स्वक्रियाव्याघातादिनाऽनु(१)दयादित्यर्थः । स चेति । स्वापेक्षित्वमात्माश्रयः । स्वापेक्षापेक्षित्वमन्योन्याश्रयः । स्वापेक्षापेक्षापेक्षित्वादिश्चक्रकम् । आपत्तिप्रयोजकोभूतरूपवदापाद्यापादनमनवस्थेत्यादि वादिविनोदे स्फुटम् । व्याप्तेरुपाधेश्च लक्षणं, ग्रहणोपायो विवेचनं चानुमानमयूखे लौलावतीकण्ठाभरणे च दर्शितमिति तत्रैव अन्वेष्टव्यम् ।
ननु किं कुर्वस्तर्कः सहाय इत्यत आह । क्वचिदिति । तददाहरणानोति। आत्माश्रयादौनामुदाहरणानि। अत्रैवास्मिन्नेव ग्रन्थे क्षणिकतावादेऽपोहवादे विज्ञानवादादौ च परिचेयानौत्यर्थः ।
(१) दिनान्वयाद िनादिति २ पु० पा० ।
For Private and Personal Use Only
Page #882
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
भगौ० टी० । ईश्वरसिद्धौ व्याप्तिमन्नं सैव केत्याह । क इति । ननु स्वभावजन्यत्वमजन्यसम्बन्धाव्यापकं स्वभावाश्रितत्वं च व्यभिचारिसाधारणमित्याह । क इति । निरुपाधित्वमिति । यावत्म्वन्यभिचारियभिचारिमाध्यमामानाधिकरयमित्यर्थः । ननूपाधिः साध्यव्यापको वाच्यः यापकत्वं च व्याप्तिनिरूप्यमित्यन्योन्याश्रय इत्याह । कः पुनरिति । उपाधेः स्वरूपमाह । साध्यप्रयोजक इति । यदीवच्छिन्नसाधने साध्यसामानाधिकरण्यमित्यर्थः । साधनाव्यापकत्व इति । व्यापकत्वं तदन्निष्ठात्यन्ताभावाप्रतियोगित्वं प्रतियोगित्वं चाभावविरहात्मत्वमिति नान्योन्याश्रयः । अधिकस्तु व्याप्तेरुपाधेश्च पल्लवः प्रमाणचतुष्कोपायेऽस्माभिः प्रपञ्चितो विस्तरतया नेह विवियते । कथं पुनरिति। सहचारव्यभिचारदर्शनादर्शनयोयभिचारिसाधारणत्वादिति भावः। विपर्ययस्येति। विपक्ष बाधकाभावादपाधेनिं विपक्षे बाधकाच्चानोपाधिकत्वज्ञानमित्यर्थः । अन्वयेति।
एतेन यावद्भिर्दनिर्विपक्षबाधकावतारस्तावन्ति भूयांसि दर्शनानि विवक्षितानौति नाननुगम इत्युक्तम् ।
यद्यपि तर्कोऽपि व्याप्तिमूलक इति तत्रापि तर्कानुसरणेऽनवस्था । तथापि सहचारदर्शनयभिचारशङ्कानिरास एव व्याप्तिग्राहकः स च क्वचित्तात्, क्वचित् स्वतः सिद्ध एव, स्वक्रियाव्याघातेन व्यभिचारप्राङ्काया अनुदयादिति सझेपः ।
स चेति। श्रात्माश्रयादौनामप्यनिष्टप्रसङ्गरूपतया गोषन्यायादिभागः । न चात्माश्रयप्रपञ्चत्वमन्योन्याश्रयादेरिति वाच्यम् । दूषकताबोजसाम्येऽपि लक्षणभेदस्याविरोधात् । लक्षणं च स्वापेक्षा
100
For Private and Personal Use Only
Page #883
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
नपेक्षित्वे सति स्वापेक्षित्वाभ्युपगम आत्माश्रयः। साक्षात् स्वापेक्षापेक्षित्वाभ्युपगमोऽन्योन्याश्रयः । स्वापेक्षापेक्षापेक्षित्वाभ्युपगमश्चक्रक तच्च त्रिचतुरादिसाधारणम् । आपत्तिप्रयोजकरूपवत्तयाऽऽपाद्यापादनमनवस्था ।
रघु० टौ. । विपर्यये साध्यं विना साधनसत्त्वेऽविरोधेन बाधकाभावेन प्रत्येतव्यो बाधकेन च निराकर्तव्यः । अन्वयः साध्यसाधनयोः सहचारः । व्यतिरेकः तदभावयोः । चक्रकान्तानां साक्षात्परम्परासाधारणमात्माश्रयत्वमेव दुष्टौ बौज। व्यवहारे पुनरवान्तरविशेषाः। यद्यप्यात्माश्रयादावष्यनिष्टप्रसङ्गः। तथापि गोबलौवर्दन्यायेन पृथगुपन्यासः ।
अथ न्यायदुर्बलस्य प्रतिबन्दीकरणं, यदतैवं शशविषाणस्यापि सिद्धिः स्यात्, दृश्यमाचनियतत्वात् प्रत्यक्षबाधस्य, न च दृश्यत्वनिहत्तरेव विषाणत्वनिवृत्तिः, अव्यापकनिवृत्तावव्याप्यनिवृत्तेरयोगात् । विषाणगतकार्यत्वप्रयुक्तत्वाच्च दृश्यत्वव्याप्तः, तेन तन्निवृत्तावपि नाकार्यस्य शृङ्गस्य निवृत्तिरिति। तच्च महार्थसिध्या कृतकृत्यस्य न परिभ्रंशाय, निष्प्रयोजनविषयत्वात्। तथापि सम्भावितस्याकोर्तिभिया नोपेक्षामर्हति प्रतिबन्दिरिति चेत्, तर्हि मा भैषौरियमुन्मोच्यते । तथाह्यर्थतः स्वशिरःशृङ्गसाधनप्रवृत्त इदं प्रष्टव्यः,
For Private and Personal Use Only
Page #884
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८६७ किं ते विषाणशब्देनान्यदेव किञ्चिदभिप्रेतं रोमादिविषाणजातीयं वा द्रव्यम् !। प्रथमे सिद्धसाधनं, लोकविरोधश्च। लोके तदिपरौतस्यैवार्थस्य विषाणशब्देनाभिधानात्। द्वितीये त्वन्वयव्यतिरेकाभ्यां संस्थानविशेषकार्यत्वात् व्यवहारलक्षणायास्तदभिव्यक्तः कथं तद्रहितेषु परमाण्वादिषु तत्सम्भवः। सम्भवे वा कथं न तत्र घटत्वादिकपि। ओमिति ब्रुवतः कथं न जातिसङ्करप्रसङ्गः, कारणं विना कार्यसम्भवप्रसङ्गो वा, न वान्वयव्यतिरेको कार्यकारणभावे प्रमाणमिति सर्व समाकुलमेवाकुलमतेः। तस्मादतीन्द्रियं नित्यं वा विषाणमेव न भवति यच्च विषाणं तत् प्रत्यक्षबाधितमेव कुतस्तदनुमानावकाशः।
शङ्क० टी० । न्यायेन दुर्बलो न्यायदुर्बलः, न्यायेनास्मत्प्रयुक्रेन दुर्बलस्य सदुत्तरास्फरणेन होनशक्रेरिति वार्थः । सुगममन्यत् । महार्थसिद्धयेति। महार्थ ईश्वरस्तत्मिया तत्र त्वया दूषणानभिधानात् । परिभ्रंशो भङ्गः। निष्पयोजनेति। नहि प्रतिबन्दिर्दूषणफला, नापि साधनफलेत्यर्थः । मा भेषोरिति । प्राणित्वादिना खशिरस्यपि विषाणसिद्धिभयं मा कार्फ रित्यर्थः। अत एवोकमर्थादिति । लोकेति । लोमादौ लोके विषाणपदप्रयोगाभावादित्यर्थः । तदिपरीतस्येति । लोमादिभिन्नस्येत्यर्थः । विषाणत्वं जातिर्घटत्वादिवत् संस्थानविशेषव्यङ्गव, तथा च यत्र संस्थानविशेषो नास्ति तत्र विषाणत्वमपि नास्ति, सम्भवे वा परमाणषु घटत्वपटत्वादिकमपि
For Private and Personal Use Only
Page #885
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९६०
यात्मतत्त्वविवेके सटौके
स्थादित्यर्थः । पटत्वादिकमपि तवास्तु को दोष इत्यत आह । श्रोमिति। तादृशावयवसंयोगं विनापि यदि विषाणरूपं द्रव्यं स्यात्, तदाऽकारणकार्योत्पत्तिरित्याह। कारणमिति ।
यद्वा संस्थानविशेषमन्तरेणाऽपि यदि विषाणत्वाभिव्यक्तिः स्यात् तदाऽकारणककार्योत्पत्तिरित्यर्थः ।
न चेति । अन्वयव्यतिरेकाभ्यां तादृशावयवसंयोगस्यैव विषाणारम्भकत्वं विषाणत्वाभिव्यञ्जकत्वं च ग्टहीतं तत्तिरस्कारे कारणत्वनिश्चयस्तु क्वापि न स्यादित्यर्थः ।
भगौ० टी० । एवमिति । यदि नादृश्ये प्रत्यक्षबाध इत्यर्थः । महार्थति । महानर्थः प्रयोजनं विश्वसृष्ट्यादि यस्मात्, स ईश्वर इत्यर्थः । अवान्तरत्वात्तन्नेदानौं समाधेयमिति भावः। श्रोमिति । यदि व्यञ्जकाभावेऽपि तड्यङ्ग्यजातिमत्वं तदा व्यञ्जकाभावेऽपि मिथो विरुद्धजातीनामेकत्र प्रवृत्तौ जातिसङ्करप्रसङ्गः स्यादित्यर्थः। कारणं विनेति । व्यञ्जकज्ञानाभावे व्यङ्ग्यज्ञानापत्तेरित्यर्थः । सर्वमिति । श्टङ्गत्वं दृश्यमेव योग्यानुपलब्ध्या बाध्यते, तत्साधने च प्रत्यक्षबाधः । परात्मा तु परस्थायोग्योऽपि चेष्टयाऽनुमौयत इति न तत्र योग्यानुपलब्धिर्वाधिकेत्यर्थः ।
तथाऽप्यतौन्द्रियं ग्टङ्ग मूर्तत्वात् कुतो न सिद्ध्यतीत्याह । तस्मादिति । श्टङ्गत्वस्य दृश्यसन्तानव्यङ्ग्यत्वादतौन्द्रियस्य व्यतिरेकाग्रहायतिरेकिणोऽप्रवृत्तेः त्वन्मते केवलान्वयौ नास्त्येव विपक्षे बाधकाभावाच्चेत्यर्थः ।
For Private and Personal Use Only
Page #886
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
रघु० टौ० । तदिपरौतस्य तद्भिन्नस्य । व्यवहारेति। व्यवहारो लक्षणं चिह्न यस्थास्तस्थाः कार्यस्य कारणसिद्ध(चिक्रीवात् । तद्र हितेषु व्यञ्जका भिव्यकिव्यवहाररहितेषु । तत्सम्भवोऽभिव्यङ्ग्यसम्भवः । कारणं विनेति । घटादिजातौयं प्रति संस्थान विशेषम्यान्वययतिरेकाभ्यां कारणत्वाऽवधारणात् ।
एवं तर्हि नित्यं ज्ञानमित्यपि व्याहतम्। इन्द्रियादि विकारमात्रव्यक्तिमात्रव्यङ्ग्यत्वात् ज्ञानत्वसामान्यस्यति चेत् । न। अतद्भावत्वात् अतदाक्षेपकत्वाच्च । न हि मातृत्वस्य वन्ध्यात्ववत् नित्यत्वस्याभावो ज्ञानत्वम् । अचेतनानामपि चेतनत्वप्रसङ्गात् । नापि नित्यत्वं ज्ञानत्वाभावमाक्षिपेत्। ज्ञानत्वेनाविरोधात्। विरोधमूलस्य विपक्षे बाधकल्याभावात् , दर्शनादर्शनयोश्चार्थप्रवणत्वाप्रवणत्वोपाधिग्रस्तत्वात्। रूपत्वानित्यत्वयोश्चक्षुर्मात्रग्राह्यव्यक्तित्ववत्। न चेन्द्रियादिविकारो ज्ञानत्वाभिव्यक्तिहेतुरर्थप्रवणव्यक्तिमात्रस्यैव तन्निरपेक्षस्य तथाभावात्। एतदनपेक्षस्य तस्यातिप्रसञ्जकत्वादिति ॥
शाङ्क० टौ० । एवं तौति । इन्द्रियादिविकारमन्तरेणैव ज्ञानवाभिव्यको तवापि दोषाः समाना एवेत्यर्थः । अतद्भाववादिति । ज्ञानत्वनित्यत्वयोः परस्परविरहलक्षणम्तावन विरोधः न हि ज्ञानत्वाभाव एव नित्यत्वं नित्यत्वाभावो वा ज्ञानत्वमित्यर्थः ।
For Private and Personal Use Only
Page #887
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
कुत एवमित्यत आह । नहौति। जनकस्त्रौत्वं मादत्वमजनकस्त्रौत्वं च वन्ध्यात्वमत्र जनकत्वाजनकत्वयोर्यथा परस्परविरहरूपत्वं न तथा प्रकृत इत्यर्थः । कथं न तथा प्रकृत इत्यत आह । अचेतनानामिति । अचेतनानां नित्यत्वाभाववतां घटपटादौनां चेतनत्वप्रसङ्गो ज्ञानवाधिकरणत्वप्रसङ्ग इत्यर्थः । ननु परस्परविरहाक्षेपकत्वं विरोधोऽस्त्वित्यत आह नापौति । नित्यमपि भवतु ज्ञानं चेति विपक्ष बाधकमिह नास्तीत्यर्थः । ननु यद्यज्ञानं तत्सर्वमनित्यमेव दृश्यते यच्च नित्यं तन ज्ञानात्मकं दृश्यते तथा च नित्यं ज्ञानमित्यपि व्याहतमित्यत आह । दर्शनेति । नित्यमनित्यं वा यदर्थप्रवण(२) तदेवज्ञानं न तु दर्शनादर्शने तन्त्रमित्यर्थः । तथा च विवादाध्यासितं न ज्ञानं नित्यत्वादाकाशवदित्यत्रार्थाप्रवणत्वमुपाधिः । विवादाध्या मितं ज्ञानमनित्यं ज्ञानत्वान्मतवदित्यत्र जन्यत्वमुपाधिः, धर्मिग्राहकमा २)नाबाधो वेति भावः । रूपत्वेति । अन्यथा यवपं तदनित्यमेवेति व्याश्या जलपरमाणुरूपं न सिध्येत् । तत्र सहचारदर्शनव्यभिचारादर्शने चक्षुर्मात्रयाह्यव्यतित्वौपाधिके यथा, तथा प्रकृतेऽपौत्यर्थः । ग्राह्यत्वमिह ग्रहणयोग्यत्वं । नन्विन्द्रियादिविकारव्यंग्यत्वनिवृत्या तत्र ज्ञानत्वं निवर्ततामत श्राह । न चेति । अर्थप्रवणत्वमर्थनिरूपणाधौननिरूपणत्वं स्वरूपसंबन्धेन सविषयत्वं वा इच्छादौ तु विषयेण न स्वरूपसंबन्धः किंतु ज्ञानमेव संबन्ध इति भावः । तस्येति । इन्द्रियविकारमात्रस्यार्थप्रवणत्वनिरपेक्षस्य ज्ञानत्वा भिव्यञ्जकत्वे सुखादीनामपि ज्ञानत्वप्रसङ्ग इत्यर्थः ।
(१) यदर्थप्रधानं २ पु० पा० । (२) मानाभावो वेति २ पु० पा० ।
For Private and Personal Use Only
Page #888
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८७१
भगौ० टौ० । इन्द्रियादीत्यादिपदादात्ममनःसंयोगादि तस्य विकारः कार्य । विरोधः परस्पराभावरूपत्वं परस्पराभावाक्षेपकत्वं वा, प्राद्ये । तदभावादिति । अन्त्ये । अतदाक्षेपकत्वादिति । अचेतनानामिति । नित्ये चेतनेऽनित्यत्वाभावादित्यर्थः । नापौति । स्वभावाक्षेपे विरोधो मूलं, स च ज्ञानत्वनित्यत्वयोर्नास्ति, ज्ञानमनित्यमिति व्याप्तिः विपक्षे बाधकाभावान्नास्ति, अन्यथा सुखं दुःखसम्भिन्नमेवेति व्याप्तेः स्वादि न सिद्धेत्, न ह्यनित्यत्वमेव ज्ञानत्वव्यवस्थापकं, किन्तु
सविषयकत्वमेव ज्ञानत्वव्यवस्थापकं तु । सविषयकत्वं, तच्च नित्यत्वेऽप्यविवक्षितं, यथा चक्षुर्मात्रगुणत्वमेव रूपत्वप्रयोजकमिति नित्यमपि रूपं सिद्ध्यतीत्यर्थः । इन्द्रियादिविकारमात्रं न ज्ञानत्वव्यञ्जकमतिप्रसङ्गादिति सविषयत्वविशिष्टं तत् तस्य वाच्यं तत्र च व्यर्थविशेष्यत्वमित्याह । न चेति ।
रघु० टी० । एवं तौति । व्याहतं विरुद्धम् । विरोधं निराकरोति। नेत्यादि । इह माटत्ववन्ध्यात्वे जनकत्वाजनकत्वमात्रे । चेतनं-ज्ञानं । ज्ञानभिन्नानामनित्यानां ज्ञानत्वप्रसङ्गात्। ज्ञानत्वस्यानित्ये दर्शनं नित्ये चादर्शनं तयोः । चक्षुरिति । चतुर्ग्राह्यत्वगग्राह्यजातिमद्गुणत्ववत् । गुणेति प्राचां प्रभाद्रव्यस्य वारणाय । त्रसरेणपरिमाणगतावान्तरजातेस्त्वचा ग्रहौतमयोग्यत्वे परिमाणान्यत्वमपि वक्रव्यम् । तदयमर्थः यथाऽनित्यस्य रूपत्वे तादृशगुणत्वं प्रयोजक नित्यस्य चारूपत्वे तदभावः तेन नित्यजलपरमावादिरूपसिद्धिस्तथाऽनित्यस्य ज्ञानत्वेऽर्थप्रवणत्वं प्रयोजकं नित्यस्य चाज्ञानत्वे तदभाव
For Private and Personal Use Only
Page #889
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७२
आत्मतत्त्वविवेके सटौके
इति न नित्यज्ञानसिद्धिविरुड्यत इति । तस्येन्द्रियविकारस्य । अतिप्रसङ्गः संयोगसुखादौ जातिविशेषाणमेव चान्वयव्यतिरेकबलानियतव्यञ्जकव्यङ्ग्यत्वं न जातिमात्रस्येच्छात्वादिरूपत्वादिषु व्यभिचारात् । तथा चार्थप्रवणत्वस्य इच्छादौ मत्वेऽपि न क्षतिरिति मन्तव्यम् ।
अथ क्षुद्रोपद्रवाः। केवलस्य कर्तृत्वे विश्वस्य वैश्वरूप्यव्याघातः, सततोत्पत्तिप्रसङ्गश्च। अदृष्टापेक्षायां कल्पनागौरवम्, तत एव तदुत्पत्तेः । स्वार्थ प्रवृत्तावनौश्वरत्वप्रसङ्गः। परार्थं प्रवृत्तावदःखमयसर्गप्रसङ्गः। एवमेव प्रवृत्तावचैतन्यम् । एकत्वे प्रमाणभावः । अनेकत्वे त्वसार्वज्यम, प्रतिनियतसामग्रोविज्ञत्वादित्येवमादयः ।
शङ्क० टौ० । उपद्रवाणं तुट्रत्वं सिद्ध्यसिद्धिपराहतत्वम् । केवलस्य अदृष्टनिरपेक्षस्य । वैश्वरूप्यम् वैचित्र्यम् । तथा च सर्वमेकजातीयं स्यादित्यर्थः । सततेति । एकस्य न क्रमः कापौत्यर्थः । कल्पनागौरवमिति । ईश्वरकल्पनागौरवमित्यर्थः । तत एवेति । अदृष्टादेवाङ्करायुपपत्तेरित्यर्थः। स्वार्थमिति। स्वसुखाथं प्रवृत्ती सुखवत्त्वेन संसारित्वापत्तेरित्यर्थः। एवमेवेति। प्रयोजनं विनैवेत्यर्थः । प्रमाणाभाव इति । नाक्रमौश्वरानुमानं तदेकत्वमपि विषयौकरोतीत्यर्थः । नियतेति । चितिकर्तुस्तदुपादानमात्राभिज्ञत्वम् । अङ्करकर्तुश्च तदुपादानमात्राभिज्ञत्वमित्यसार्वज्यमित्यर्थः ।
For Private and Personal Use Only
Page #890
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।।
८५३
भगौ० टौ. । क्षुद्रत्वमुपद्रवाणां सियसिद्धिव्याघातात् । स्वार्थमिति। स्वार्थस्य सुखादिरूपस्यादृष्टजन्यतया तदङ्गोकारेऽस्मदादिवत् संसारित्वप्रसङ्गः इत्यर्थः । एवमिति । स्वार्थपरार्थानुद्देशेनेत्यर्थः । एकस्येश्वरस्यान्येश्वरकार्याऽकारितया तदुपादानाद्यनभिज्ञत्वादित्यर्थः । श्रादिग्रहणादतथात्वेऽनात्मत्वमित्यादि ।
रघु० टी० । स्वार्थमिति । स्वार्थस्य सुखादेः, तज्जनकादृष्टस्य च मत्त्वात्मसारित्वप्रसङ्गः । एवमेव प्रयोजनमनुद्दिश्यैव । प्रवृत्ती कार्यजनने ।
तत्र कारणचक्रस्यैकमुपादाय शेष वैय्यर्थप्रसञ्जने सर्ववैयर्थप्रसङ्गः। अन्वयव्यतिरेकाभ्यां सिद्धकारणभावस्य न वैयर्थ्यमिति चेत् ! अनुमितकारणभावस्याऽप्येवम्, प्रमाणसिद्धत्वाविशेषात् । यक्ष यदनुगणत्वेन कल्पितं तस्य तेनैव विफलौकरणे सर्वत्रादृष्टमुपादाय दृष्टवैफल्यग्रसङ्गः। तथाच तदपि न स्यात् । प्रमाणाभावात् । दृष्टेन ह्यदृष्टमुन्नीयते। परार्थं च प्रत्तिः, स्वार्थाभावात्। न च दःखसृष्ट्या कारुण्यापवादः । जनकाध्यापकचिकित्सादिषु व्यभिचारात् ।
अथ दौर्जन्यादेव किन्नैवमिति चेत् । न। दोषाभावात् । तदभावश्च मोहाभावात् । तदभावोऽपि सर्वज्ञत्वादिति ।
110
For Private and Personal Use Only
Page #891
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८७४
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटोके
शङ्क० टौ० । सिध्यसिद्धिपराधाते सत्यपि प्रकारान्तरेणाऽपि परिहरति । तत्रेति । श्रदृष्टमुपादायेश्वरवैयर्थ्यापादाने करणमुपादाय कर्मवैयर्थं, कर्मोपादाय करणवैयर्थ्यामित्याद्यपि प्रसज्येतेत्यर्थः । उपजौव्यविरोधमाह । यचेति । श्रदृष्टाधिष्ठाढत्वेन सिद्ध ईश्वरो नादृष्टेनान्यथा सिद्धः कर्तुं शक्य दूत्यर्थः । तदपौति । श्रदृष्टमपौत्यर्थः । जनकेति । पित्रादयः पुत्रादिहितार्थं पुत्रादौ दुःखमुत्पादयन्त्येवेत्यर्थः । दौर्जन्यं कौटिल्यम् ।
भगौ० टौ० । तत्रेति । ननु कार्यं सहेतुकमिति व्याप्तेः कादाचित्कत्वस्य हेतुतयाऽन्यथा सिद्धत्वात् । न च हेतुत्वेनैव कर्तुरपि प्रयोजकत्वं कार्यं सहेतुकं कादाचित्कत्वादित्य चोपादानादिनैव सिद्धसाधनात् । मैवम् । उपादानादिवत् कर्तव्यतिरेकादपि व्योमादौ कार्यत्वव्यतिरेकात् तदन्वये च घटादौ तत्सत्त्वात्तुल्यन्यायतया कर्तुरपि कारणत्वात् । उपजीव्यविरोधमाह । यच्चेति । यथा दृष्टानुग्राहकत्वेनादृष्टं कल्पितं तद्वददृष्टाधिष्ठात्त्वेमेश्वरोऽपीत्यर्थः । स्वार्थश्च यदि स्वष्टमाचं तदाऽनुमन्यत एव, जगत एव तदिच्छाविषयत्वात्, अथ स्वनिष्ठं सुखादि, तत्राह । स्वार्थाभावात् । जनकेति । कारुणिका: पित्रादयः पुत्रादावधिकतरदुःखहानाय ताडनादिना दुःखमुत्पादयन्तौत्यर्थः ।
रघु० टौ० । सिद्ध्यसिद्धिव्याघाते सत्येवान्यदप्याह । तत्रेत्यादि । अनुमितेति । श्रनुमानात् कार्यस्य कर्तजन्यत्वे सिद्धयति कर्तुरपि कार्यजनकत्वसिद्धेरुक्रमनुमितेति । यद्यपि विशेषाणा
For Private and Personal Use Only
Page #892
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
मन्वयव्यतिरेकाभ्यामेव सामान्यतः कार्यकारणभावस्य परिच्छेदादौश्वरस्थाऽपि कारणत्वं सिद्धं, त्यापि सामान्यलक्षणायां विप्रतिपत्तेः, कर्टकार्यविशेषाणामेकेन्द्रियावेद्यत्वावेत्थमभिधानम् । यच्चेत्यादि । ईश्वरस्य कारणत्वे सिद्धे कार्यस्य सततोत्पत्तिवारणायादृष्टं सहकारि कल्प्यते, तेन चेश्वरस्य कारणत्वमपाकतुं न शक्यते, उपजीव्यविरोधात् अन्यथाऽऽशविनाशिनो यागादेः कालान्तरभाविफलजननान्यथानुपपत्त्या क्लप्तनादृष्टेन व्यापारेण यागादेः कारणत्वेऽपाकृतेऽदृष्टमपि न सिद्धयेत् प्रमाणाभावात् । दृष्टेन हि यागादिनाऽन्यथानुपपद्यमानावगतकारणभावेनादृष्टमुन्नौयते । अथ सुखादिना कार्यण कारणमदृष्टमुन्नेतव्यमिति चेत् ? तस्य निरपेक्षस्य जनकत्वे प्रागपि कार्योत्पत्तिप्रसङ्गः, दृष्टकारणम्य चन्दनादेरपेक्षायान्तु तेनैव तत्कारणताबाधः । अथेश्वरस्य सत्त्वासत्त्वयोरवण्यापेक्षणीयाददृष्टादेव कार्योत्पत्तिसम्भवे नेश्वरे प्रमाणमिति मतं तन्न ; तस्य प्रागेव दर्शितत्वादिति। जनकेति । वस्तुतः परदुःखप्रहाणेच्छा परसुखोत्पादेच्छा वा तस्य कारुण्यं, न तु परदुःखानुत्पादेच्छा, सामग्रीसत्त्वे कार्योत्पादस्य दुर्वारत्वात् । सर्वज्ञत्वेन भ्रमविरोधिदर्शनं दर्शयति, अदृष्टादिरूपज्ञानसामान्यसामग्रौशून्यस्य चेश्वरस्य न तद्विशेषभ्रमसम्भावनापि ।
एकद्दणुककारौ चर) परमाणुमदृष्टमुपकार्ययणकादिभोगपर्यन्तं द्रव्यादिपदार्थषट्वं च जानाति नूनमित्यविवादम् । एषामुपादानादिरूपत्वात् । अवच्छेद्यावच्छेदकभावापरिज्ञानेन वोपादानादिपरि
(१) तु इति १ पु० पा० ।
For Private and Personal Use Only
Page #893
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७६
आत्मतत्त्वविवेक सटौके
ज्ञानानुपपत्तेः, यश्च यज्जातीयमेकं कर्तुं ज्ञातुं वा समर्थः स तज्जातीयं सर्वमेवेति नियमः। सामर्थ्यस्य जातिनियतत्वात् केवलं समर्थोऽपि सहकार्यसन्निधेर्न कुर्यान्न जानौयात् । तत्र प्रथममिष्यते । कार्यस्य कालदेशनियमोपलम्भात्। द्वितीयस्तु संभवेदपि यदि कार्यमस्य ज्ञानं स्यात् । न च तत्तथा। कथमिति चेत् ? शरीरापाये तदाश्रितानां इन्द्रियादीनामपायात्। न चान्वयव्यतिरेकसिद्धहेतुभावस्याभावेऽपि हेत्वन्तरात् कार्यजन्म । निर्हेतुकत्वप्रसङ्गात् । न चाहेतुकं कार्य नाम। ततः स्वतःसिद्धेवास्य ज्ञानचिकौर्षाप्रयत्नशक्तिर्यत्गोचरा तज्जातीयसमस्तगोचरेति सार्वज्यसिद्धिः।
शङ्कः० टौ० । असार्वघ्यं परिहरति । एकेति। एषामिति । परमाण्वदृष्टादौनामुपादाननिमित्तादिरूपत्वादित्यर्थः । तर्हि तदुपादानादिज्ञानात्तगतसामान्यज्ञानं कुतम्त्यमित्यत आह । अवच्छेद्येति । यश्चेति । यथा घटपटादिकर्तुः कुलालकुविन्दादेः सर्वतदपादानजातीयताभिज्ञत्वमित्यर्थः। सततोत्पत्तिप्रसङ्गमपाकरोति । केवलमिति। शरौरोपाय इति। ज्ञानकारणं नास्ति ज्ञानं चास्तौति तन्नित्यत्वमवर्जनौयमित्यर्थः । ननु शरीरादिभिन्नमेव तत्र कारणं स्थादित्यत श्राह । न चेति । स्वतःसिद्धेति। नित्येत्यर्थः ।
भगौ० टौ. । एकेति । सर्गादियणकादिपक्षीकरणे तावदुपादानाद्यभिज्ञ एक एव सिद्ध्यति लाघवात् । यत्रैव लघविषयता
For Private and Personal Use Only
Page #894
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८७७
सम्भवस्तवाहकमानेन लघोरेव विषयौकरणात् । नित्यत्वेनानियतविषयज्ञानम्यासिद्धेरित्यर्थः । अवच्छेद्येति । इतरकारणव्यावृत्तानुगतरूपाज्ञाने उपादानादेरज्ञानादित्यर्थः । योग्यतापरत्वेनाह । यश्चेति । सामर्थस्येति । प्रतिव्यकिव्यभिचारेण कारणत्वाद्यग्रहादात्मत्वेनैव समस्तज्ञानयोग्य इत्यर्थः । स्वतःसिद्धा स्वग्राहकमानमित्यर्थः ।(१)
रघु० टौ० । सार्वज्यं साधयति । एकेत्यादिना । वस्तुतोऽनाद्यनन्ताया गुणकादिकार्यपरम्परायाः (२)पक्षीकरणालाघवेन तावदपादानविषयकत्वेनैकमेव ज्ञानं सिद्यति । तत्तत्प्रकारकत्वं च तस्य तत्तद्धर्मविशिष्टतावत्पदार्थोपदेशवशादेव तदधिकं तु सार्वज्यं श्रुतिबलादेव । ___ कारणाधौनो ज्ञानस्य विषयनियमो नित्यस्य तदभावादनियतविषयत्वमिति तु टोकाकृतः ।
जन्यस्य तत्तविषयत्वं तत्प्रयोजककारणाधीनं तदन्यविषयताविरहस्तु तत्प्रयोजककारणविरहात् अन्यथा जन्यस्य क्वचित् किञ्चित्प्रकारकत्वं तत्तत्कारणविशेषाधौनमिति नित्यस्य तयावृत्त्या सर्वत्र सर्वप्रकारकत्वं स्यादिति तु तत्त्वम् । ___ कारणवाद्यवच्छेदकानुगतधर्मज्ञानं साधयति । अवच्छेद्येति । प्रवृत्तिमतोऽनुगतरूपावच्छिन्नकार्यकारणग्रहवत्त्वनियमादिति । यश्चेति । लाघवादात्मलेनैव कार्यमात्रजननज्ञेयमात्रज्ञानयोग्यत्वा
(१) पक्षीकरणानुरोधेनेति १ पु० पा० । (२) इतः परं भागीरथी न लभ्यते ।
For Private and Personal Use Only
Page #895
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
दिति भावः। प्रथमं सहकारिविरहे कार्याकर्तृत्वं । निर्हेतुकत्वेति । सर्वेषामेव हेत्वभिमतानां व्यभिचारेणहेतुत्वात् ।
शरीरापाय एव कथमिति चेत् ! दृश्यस्य प्रत्यक्षबाधितत्वात्, अदृश्यस्याऽपि सावयवतया निविडतरपाषाणमध्यवर्तिनि भेकादौ(१) नाभग्नस्य प्रवेशः । न च परमाणुरूपं तच्छरौरम् । अनन्तरालत्वेन निर्मनस्कतया इन्द्रियाश्रयत्वानुपपत्तेः। न च बहित्ति मनोज्ञानजननोपयोगि शरौरवैयर्थ्यप्रसङ्गात्, न च दविष्ठ एव सूर्यादिस्तत्कर्यादिति साम्प्रतम्। कारकानधिष्ठानात्, शरीरस्य तदायतनतया प्रयत्नस्याव्यापकत्वात्। तथापि व्यापकत्वे त्वसमवायिकारणाननुरोधेनाकारणकतया तदेव नित्यत्वम्। न चोद्देशमाचसंबन्धेन क्रियाहेतुत्वमस्मदादिप्रयत्नस्यापि तथाभावप्रसङ्गात् । न च संयुक्तसंयोगादधिठानं, साक्षादधिष्ठानस्य विवक्षितत्वात् । विषापनोदादौ कथमिति चेत् । नर)। तचास्मदादेर्ज्ञानमात्र प्रतियत्नस्याविरोधात् । विषापनोदादौ तु तत्सहकारिणस्तज्जन्यादृष्टसहकारिणो वा अन्यस्यैव तवत्यो यत्नः क्रियाहेतुरिति। सर्गादौ तु नं शरीरगन्धोऽपौति
(१) भेकशरीरादाविति १ पु० पा० । (२) तस्य शरीरस्य दूरस्थत्वादितिभावः ।
For Private and Personal Use Only
Page #896
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
COS
सर्वथा कलेवरविगमात् अकारणतया बुद्धेः सर्वज्ञत्वमनिवायें विश्वषां कर्तुरेकस्येति।
शङ्क० टी० । भग्नस्य च प्रवेशे भेकादेः शरौरजन्यत्वं सिद्धमित्यर्थः । ननु पाषाणस्य सच्छिद्रतया परमाणरूपं शरीरं तत्र प्रविशेदेवेत्यत आह । न चेति । शरौरान्तर्गतमेव च मनोज्ञानं जनयतौति भावः । तत्कुर्यादिति। पाषाणमध्यवर्तिभेकादि कुर्यादित्यर्थः । कारकेति। भेकशरोरं प्रति यत् कारकं तदधिष्ठानं तत्र व्यापारोपधानं तद्दिषयेण प्रयत्नेन भवेत्, न च विदूरवर्तिना प्रयत्नेनान्यत्र व्यापार श्राधातुं शक्य इत्यर्थः । ननु तस्य प्रयत्नो व्यापक एवास्त्वित्यत आह । तथापौति । तथाच सूर्यपदेन नित्यव्यापकप्रयत्नवानौश्वर एवाभिधीयत इत्यायातमिति भावः । ननु दविष्ठोपौच्छाविषयतया प्रयत्नविषयः स्यादित्यत आह न चेति। उद्देश इच्छा । तथाभावेति । विदूरे क्रियाजनकत्वप्रसङ्गादित्यर्थः । ननु सूर्यादिशरौरसंयुक्तमाकाशं तत्संयुक्तं च भेककारकचक्रमिति तत्प्रयत्नेन तत्र क्रिया स्थादित्यत आह । न चेति । साक्षादधिष्ठानस्येति । प्रयत्नवदात्मसंयोगेनाधिष्ठानं विवक्षितं, तत्रास्मदादौनां शरीरदारमौश्वरस्य तु न तद्वारमित्यर्थः । ननु गारूडिकप्रयत्नेन व्यवहितेनापि दष्टविषापनोदः कथं क्रियत इत्याह । विषेति । तत्रेति । गारूडिकमन्त्रपाठादिना गरूडदेवतायास्तादृशं ज्ञानं जन्यते, येन दष्टो जीवति, तत्र चास्मदादेर्गारूडिकस्य प्रयत्नो न विरुद्ध इत्यर्थः । ननु तथापि दष्टनिष्ठं विषं गारूडिकप्रयत्नेन व्यवहितेन कथं चलति कथं वाभिध्यानेन विषशकलं (न) चलतौत्यत आह । विषापनोदादाविति। तत्महकारिण इति। मन्त्रादिपाठसहकारिण
For Private and Personal Use Only
Page #897
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
इत्यर्थः । तजन्येति। मन्त्रादिपाठजन्यादृष्टसहकारिणोऽन्यस्यैवेश्वरस्येत्यर्थः । मर्गादौ न शरीरगन्धोऽपौति। न सूर्यादिशौरगन्धोऽपि येन तत्प्रयत्नाधिष्ठेयत्वं स्यात् । तथा चेश्वर एवाशरोरोऽप्यधिष्ठातेति सिद्धमित्यर्थः । अत एव ज्ञानकारणशरीराद्यभावात्तदधौनप्रतिनियमानुपपत्तेः सर्वज्ञत्वमनिवार्यमित्याह । सर्वथेति ।
रघु० टी० । परमाणरूपमिति । तथाच सच्छिद्राण्यवयविद्रव्याणौति न तस्य पाषाणाभ्यन्तःप्रवेशविरोधः । सूर्यादिरिति शरीरमात्रोपलक्षकं । तथा च विप्रकृष्टशरौरोत्पत्रज्ञानादिरेवेश्वरो दूरस्था नि कार्याणि कुर्यादित्यर्थः । कारकेति। अन्यावच्छेदेनोत्पन्नप्रयनस्यात्मनः संयोगेऽपि कारकव्यापारानुत्पादात् ।
एतेन परमाणुरूपमेव शरीरमस्तु, न च प्रयत्नवदात्मसंयोगासमवायिकारणकक्रियावदन्यावयवित्वमेव शरीरत्वं, अन्यावयविपदवैयर्थात्, मनस व शरीरस्थापि ज्ञानादिजनकत्वान्न वैयर्थ, अात्ममनोयोगस्य च जनकत्व प्रान्तरत्वं न तन्त्रं चक्षुरादिनिखिलेन्द्रियसंयोगविशेषवशाच्च तस्य रूपादिसाक्षात्कारकारणत्वं श्रोत्रस्य च कर्णशष्कल्यवच्छेदो न सार्वत्रिको भुजङ्ग व्यभिचारात् । दृष्टं च क्षुट्रस्थापि शरीरस्य महाद्रव्यप्रेरकत्वमिति प्रत्यकम् ।
असमवायिकारणेति उत्पादनियामकसंयोगोपस्लक्षकम् । प्रयत्नस्य चाणदेशत्वे न दवौयसि क्रियोत्पादसम्भवः। प्रयत्नावच्छेदकावच्छेदेनैव प्रयत्नवदात्मसंयोगस्य क्रियोत्पादकत्वात् । अन्यथाऽतिप्रसङ्गात् पारौरादिसंयोगानवच्छेदेन च न प्रयत्नोत्पादो विप्रकृष्टेऽपि क्रियोत्पादप्रसङ्गादिति न तस्य प्रयत्नस्य व्यापकत्वमतोव्यापकस्याजन्यत्व
For Private and Personal Use Only
Page #898
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
मेवेत्यर्थः । न चेति । उद्देश इच्छा । ईश्वरप्रयत्नस्य क्रियाहेतुत्वं साक्षादिति। यद्यपि परम्परयवाधितिष्ठन्तः कुविन्दादयो व्यापारयन्ति वेमादौनि तथापि क्रियावद्वारेव तथा। निश्चलगगनादिंदाराप्यधिष्ठाने चलत्येव गरौरे सर्वत्र क्रियोत्पादप्रसङ्गात् । ज्ञानेति । ज्ञानमभिध्यानं । ज्ञानेति च मन्त्रपाठादेरप्युपलक्षकम् । अन्यस्य ईश्वरम्य । तवत्यः तदवच्छेदेन वर्तमानः । कार्यस्य नियतकालतासम्पत्तये तत्सहकारिण इत्यादि। न चाऽनन्तान्येव परमाणरूपाणि शरीराणि सन्तु तेन युगपदनन्तकारकाधिष्ठानं नानुपपन्नमिति वाच्यम्। अनन्तकोटिगरौरेन्द्रियज्ञानादिव्यक्तिकल्पनाजालमपेक्ष्य लाघवेन नित्यस्यैव जानादिव्यक्तित्रयस्य कल्पनात् । वस्ततोऽना दियणकादिपरम्पराकारणत्वेन लाघवात्मिद्धस्थानादिजानादिव्यक्रित्रयस्य जन्यन्तं सुदूरपराहतमिति । मर्गादाविति । गरौरम्य मावयवत्वनियममभिप्रेत्य । सर्वजत्व सर्व विषयत्वम् ।
अस्तु तावदमौ सर्वज्ञः कर्त्ता, वक्ता तु कथमिति चेत् ! न। वचनशक्तौ सत्यां परार्थंकतानत्वात्। यो हि हिताहितविभागं विहान् परार्थमभिप्रायः संस्थानकरणपाटवे सत्यविदुधे ऽवश्यमुपदिशेत् यथा अन्धाय दक्षिणेन याहि वामेन मा गाः इति पृथग्जनोऽपि तथा भगवानिति । स्थानकरणपाटवममिद्धं देहाभावात् । तेषां ताल्वादिविस्तादिरूपत्वात् । न च तदन्तरेण वर्णनिष्यत्तिः, तदत्यत्तेरवधारणात् । न च
For Private and Personal Use Only
Page #899
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२
आत्मतत्त्वविवेके सटीक
तत्कारणान्यनधितिष्ठतः तत्कर्तत्वमीश्वरस्यापौति चेत् ! न। यस्य कार्यस्य यत्कारणमन्वयव्यतिरेकसिद्धं तत्कारणाधिष्ठानयोः स्थूलसिद्ध्यर्थं तदवयवपरम्पराकारणाधिष्ठानवदवश्यम्भावनियमात्। ननु मर्वत्र कार्ये कायः कारणमिति प्रागपेक्षितः। पितृत्वादोपदेशानुमानम् । तथापि कतम आगमस्तेन प्रणौत इति चेत् ! वेदायुर्वेदादिरित्यरिकरिकर्णज्वरः सिंहनादः।
शाङ्क० टौ० । ईश्वरस्य शरीराभावादकत्वमाक्षिपति अस्विति । परार्धेकतानत्वादिति । परप्रयोजनकपरत्वादित्यर्थः । परार्थंकतानत्वमेव कथयति । यो हौति । स्थानं कण्ठताल्वादि। करणं संवृतविवृत्तादिलक्षण: प्रयत्नः । तथा चेति । स्थानकरणपाटवे सति हिताहितविद्वानित्यर्थः । पूर्वपक्षौ अाशयमुद्घाटयति । स्थानेति । तदत्यत्तेरिति। वर्ण प्रति ताल्वादौनां कार्यकारणभावावधारणादित्यर्थः। नन्वीश्वरस्तदन्तरेणापि वर्णान् संजनयेदित्यत आह । न चेति। करणाधिष्ठानयोरवश्यंभावनियमादिति। वाक्यं यावन्न परिसमाप्यते तावदेवानुरूपं दृष्टान्तमाह । स्थूलेति। तहङ्कुरादौ जनयितव्ये कथमौश्वरस्य कायो नाभ्युपगम्यत इत्यत आह । न चेति। पिटत्वादिति। जनकत्वादाप्तत्वावेत्यर्थः। पिता पुत्र जनयित्वोपदिशत्येव, यो यदाप्तः स तमनभिजमुपदिशत्येवेति भावः । कतम इति । भवदभ्युपगतो ऽस्मदभ्युपगतो वेत्यर्थः । अरिकरौति । तवातिदःसहं मम वचनं यतस्त्वदनुन्नीयमानमण्डलीकरणादौनामप्रामाणिकत्वेन तव अमवैयर्यमिति भावः ।
For Private and Personal Use Only
Page #900
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
रघु० टौ. । ईश्वरस्य शरौरविरहिणो वकृत्वासम्भवान्न तदककत्वेन वेदानां प्रामाण्यं, न वा तस्य व्यवहारप्रवर्तकत्वमित्याशयेन शाङ्कते । अस्वित्यादि । प्राक् गुणकादिजनन । उपेक्षितोऽनभ्युपगतः । पिटत्वाद्देति । निर्दोषोऽभिज्ञः पिता निर्दोषायाविदुषे पुत्राय सति प्रतिबन्धकविरहादौ हिताहितमवश्यमुपदिशतीति व्याप्तेः । वेदानां प्रामाण्यमसहमानः पृच्छति । तथापौति । श्रायुर्वदेति । वेदप्रामाण्यसाधने दृष्टान्तार्थम् ।
तथाहि न तावदयमायुर्वेदोऽप्रमाणं, संवादस्य प्रायिकत्वात्। विसंवादस्य काकतालीयतया कर्तृकर्मसाधनवैगुण्यहेतुकत्वात् । पुनस्तत्सागुण्ये तत एव फलसिद्धेः । न च निर्मूलस्तथा भवितुमर्हति । अतिप्रसङ्गात् । न चान्वयव्यतिरेकभावोऽस्य मूलं आवापोद्दापेन योगानामनन्ततयाऽर्वाचौनेनाशक्यत्वात् । विषादौ तथाकरणे बहुतरानर्थप्रसङ्गात्। कः प्रेक्षावान् अनाकलितवस्तुतत्त्वः पाटवपोषणच्छेदनक्षारणशिरावेधनलङ्घनादि योग्यायै कारयेत्, कुर्यादा। न चोपदेशस्य उपदेशपारम्पर्यमाचं मूलं, अवश्यमुपदेशस्य कचित् प्रमाणे विश्रान्तेरिति हि व्याप्तेः। न च नित्यागमसम्भवो वाक्यत्वात्। तस्मादतौन्द्रियार्थदर्शिपूर्वकोऽयमिति परिशेषः। तथा चानेन दृष्टान्तेन महाजनपरिगृहीतत्वाद्देदा अपि सर्वज्ञपूर्वका इत्युनौयते।
For Private and Personal Use Only
Page #901
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
CC8
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटीके
शङ्क० टौ० । प्रथमं दृष्टान्तमुपपादयितुमाह । कर्तृकर्मेति । दश(१)मूलौकषायपानं ज्वरोपशमहेतु तुलनाद्यसाद्गुण्यं कर्तुश्चाजीर्णज्वरत्वाद्यसागण्य मित्यर्थः । तत एव दशमूलीकषायपानादेरेव | श्रस्य मूलमिति । दशमूलीकषायपानं ज्वरोपशम हेतुरित्यस्येत्यर्थः । योगानामिति । तत्तद्वेषजसंयोगानामित्यर्थः । तथा करण इति । स्वयमुत्प्रेक्ष्य योगकरण इत्यर्थः । किञ्चाप्तोपदेशमन्तरेण पाठनादौ प्रवृत्तिरेव न स्यादित्याह । कश्चेति । योग्यायै अभ्यासाय श्रवश्यमिति । प्राथमिकस्योपदेष्टुरु पदेश्यसाक्षात्कार एव मूलमित्यर्थः । यदर्थं दृष्टान्तोपपादनं (२) तत्राह । तथा चेति ।
रघु० टौ० । दृष्टान्तमुपपादयति । तथाहौत्यादिना । कर्तु - विनियोक्कुर्वैगुण्यं तदौषधविनियोगायोग्य वयोऽवस्था दिवैशिष्ट्यं, साधनस्यौषधस्य कषायरसादेन्यूनाधिकाङ्गत्वं यथाविहितपचनभावनशोधनादिशून्यत्वादिकं च कर्मण: कियाया विनियोगस्य न्यूनाधिकमाचत्वाविहितकालीनत्वादि । यद्यपि वेदानां प्रामाण्ये साध्ये प्रामाण्यसिद्ध्यैव दृष्टान्तसम्भवस्तथापि सर्वज्ञपूर्वकत्वे साध्ये तदर्थमाह । न चेत्यादि । योगानामौषधानां परस्पर मिलनानाम् । विषादाविति । व्याधिविशेषेषु तेषामप्यौषधत्वात् । योग्याये शिक्षाये । न चेति । श्रगमानां वाक्यत्वेनानित्यत्वात्, स्वतन्त्र पुरुषप्रणीतत्वाच्च । श्रयमायुर्वेदः । वेदा अपीति । यद्यप्यत्र वेदत्वं प्रमाणशब्द विशेषत्वं प्रामाण्यासिद्धावसिद्धं, एवं त्रैवर्णिकनिष्ठप्रत्यवायजनकव्यतिरेकप्रति
(१) दशमूलीकषायस्य तुलनाद्यसाद्गुण्य मिति २ पु० पा० । (२) तदाहेति २ पु० पा० ।
For Private and Personal Use Only
Page #902
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
५
योग्यध्ययनविषयत्वमपि स्वाध्यायोऽध्येतव्य इत्यस्यापि प्रामाण्यासिद्धेः । तथापि महाजनानां निरुपधिवेदव्यवहारविषयत्वमेव तत् । महाजनपरिग्रहेण प्रामाण्ये सिद्धे तदर्भितवेदत्वस्य पक्षतावच्छेदकत्वेऽपि न क्षतिः । महाजनेति। प्रमाणान्तरामूलकत्वे सतौति देयं, तेन मन्वादिम्मृतेर्महाजनपरिग्रहीतत्वेऽपि न क्षतिः ।
ननु महच्छब्दोऽत्र यदि प्रामाणिकवचनस्तदा सन्दिग्धासिद्धविशेषणो हेतुः, अथ बह्वर्थः ! तदा सुगताद्यागमैरनैकान्तः तेषामपि वा (१)सर्वज्ञपूर्वकत्वमिति चेत् । न। बहुत्वातिशयस्य विवक्षितत्वात् । कोऽतिशयः ? सर्वदर्शनान्तःपातित्वम् । कस्तैः परिग्रहः! तदर्थानुष्ठानं, स्वीकृतव्यवहारव्याकरणादिपालनौयत्वं, स्वीकृतप्रामाण्यायुर्वेदादिस्वोकृतार्थत्वच्च। तथाहि नास्त्येव तदर्शनं यत्र सांस्तमित्यत्वापि गर्भाधानाद्यन्त्येष्टिपर्यन्तां वैदिकौं क्रिया जनो नानुतिष्ठति, स्पृश्यास्पृश्यादिविभागं वा नानुमनुते, व्यतिक्रमे चाऽऽचमनादिस्नानादिप्रायश्चित्तं वा नानुतिष्ठति। न सर्वत्र सर्वो जन एवमिति चेत् ! मा भूत, न हि सर्वै रोगिभिरायुर्वेदार्थो नानुष्ठीयत इति न तस्य महाजनपरिग्रहः। अपि तु सर्वदर्शनान्तःपातिभिरित्येव । तथापि न सर्वो वेदार्थ एवमिति चेत् !
(१) सर्वदर्शनकर्टभिः परिग्रहौतत्वमित्यर्थः ।
For Private and Personal Use Only
Page #903
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्मतत्त्वविवेके सटौके
मा भूत्। न हि सर्वो वैद्यकार्थ एवमपि तु कश्चित् केनापि। एवं तर्हि सौगताद्यागमार्थोऽपि कश्चिदहिंसादिः सर्वदर्शनान्तःपातिभिरनष्ठीयत एव कैश्चिदिति सोऽपि महाजनपरिगृहीतः स्यात्। न। सन्देहात् । किमयमहिंसादिवैदिक एवार्थो विडालव्रतन्यायेन श्रद्धाऽऽपादनाय शौद्धोदनिप्रभृतिभिरुपनिबद्धः, आहो स्वयं दृष्ट एवेति । न तावत् स्वयं दृष्टः, श्रमणकाद्यागमसाधारणत्वात् । यस्त्वसाधारणो मण्डलीकरणादिः केशोल्नुञ्चनादिर्वा नासौ सर्वैरनुठौयते वैदिकस्तु असाधारण एव निषेकादिस्तथेति । अपि च वाचकापभ्रंशविभागोऽस्तु न वा, तद्यवहारस्तावत् सर्वेरेव तौर्थिकैरविगानेन स्वीकृतः। तथा शिक्षाज्योतिश्छन्दोनिगमनिरुक्ताद्यर्थश्च । तेषां च वेदर१व परमं प्रयोजनमिति ।
शङ्क० टी० । संदिग्धेति । मन्वादौनां प्रामाणिकत्वसन्देहादित्यर्थः । तदेति । बहुपरिग्टहौतस्थापि सुगताद्यागमस्य त्वया सर्वज्ञपूर्वकत्वानभ्युपगमादित्यर्थः । तेषामिति । सुगताद्यागमानामपि त्वदुक्कहेतुबलात् सर्वज्ञपूर्वकत्वं स्थादित्यर्थः । बहुत्वेति । अतिशयितानां बहनां महच्छब्देनाभिधानादित्यर्थः । सर्वति । सर्वाणि दर्शनानि न्यायमीमांसाप्रभृतौनि तदन्तःपातित्वं तत्प्रतिपाद्यमुख्यार्थस्वर्गापवर्गादिस्खौकतत्वमतिशयः । सौगतादिदर्शनानि तु दर्शनप्रतिरूपकाणि न तु दर्शनानौति भावः । कस्तैरिति । एते
For Private and Personal Use Only
Page #904
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८८७
तावन्महाजना भवन्तु परिग्रहस्तु तेषां क इत्यर्थः । एक परिग्रहमाह । तदर्थति । अम्मदभिमतस्य वेदम्यार्थी निष्कादिस्तैरनुष्ठीयते न तु बदागमस्यार्थो मण्डलीकरणादिरित्यर्थः। द्वितीयं महाजनपरिग्रहमाह । स्वीकृतेति । स्वीकृतप्रामाण्यं ययाकरणं पाणिन्यादिप्रणीतं तत्माधितासाधारणपदकत्वं महाजनपरिग्टहौतत्वमित्यर्थः । छन्दसि बहुलम्। छन्दसि परेऽपि। व्यवहिताश्चेत्यादिसूत्रप्रतिपादितासाधारणपदकत्वं यथास्मदागमे न तथा त्वदागमेऽपौति। बतौयमाह । स्वौकतेति । श्रायुर्वेदबोधित विध्यर्थविषयकत्वमित्यर्थः । शतकृत्वो गायत्रीमभ्यस्य नौरुग्मवतीत्यादौ गायच्या अस्मदागम एव सत्त्वादिति भावः । प्रथमं महाजनपरिग्रहं विवेचयति । तथा होति । नास्त्येवेति । तदर्शनं नास्ति यदन्तःपाती जनो वैदिकक्रियां नानुतिष्ठतौत्यर्थः । (१)वेदान्तमतमाश्रित्याह । सांवृतमिति । एवमिति, वैदिकक्रियानुष्ठातेत्यर्थः । अपि विति । भूयासर्वदर्शनान्तःपातिजनानुष्ठीयमानार्थत्वेनैव महाजनपरिग्टहीतत्वनिर्वाहादित्यर्थः । न सर्व इति । न राजसूया दिरपौत्यर्थः । न हि सर्व इति। अनेकधनव्ययाऽऽयासमाध्य(२)महाकुन्जप्रसारिण्यादिरित्यर्थः । एवं तौति । यदि क्वाचिकौ कतिपयमहाजनप्रवृत्तिः परिग्रहार्थ इत्यर्थः। सन्देहाकारं दर्शयति । किमित्यादि स्वयं दृष्ट एवेत्यन्तेन । श्रमणकः क्षपणकः, तदागमस्य सौगतैरपि प्रामाण्यानभ्यपगमात् । तत्राप्यहिंसाश्रवणाद्वैडालवतन्यायेनैव तदनुष्ठानं सौगतानामिति भावः । केशोल्लञ्चनं व्रतान्ते निर्विमत्वज्ञानाय
(१) वेदान्तिनमधिकृत्याहेति २ पु० पा० । (२) महाकुलप्रसारितेल महौषधम् ।
For Private and Personal Use Only
Page #905
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CCC
आत्मतत्त्वविवेके सटीक
गुरूणा शिध्यस्य केशोत्पाटनम् । तथेति। सर्वानुष्ठानगोचर इत्यर्थः । द्वितीयं महाजनपरिग्रहं म्फटयति । अपि चेति। ननु वाचकापभ्रंशविभागफलं व्याकरणं, तद्विभाग एव वस्तुगत्या नास्तीत्यत पाह। वाचकेति । तयवहारश्चेत् अस्ति सोऽपि व्याकरणाधीन एवेत्यर्थः । व्याकरणं हि प्रकृतिप्रत्ययागमादिपरिकल्पकवाक्यम्, न च गोशब्दवगाविशब्देऽपि तत्कन्पनास्ति तथा च तत्परिकल्पकवेन सर्वैरनुमतेन व्याकरणेन बहुलं छंदसौत्यादिना, भद्रं कर्णभिरित्यादौनां (१)समाधानात्तत्यालनौयत्वं सिद्धम्। किञ्च व्याकरणव्याख्यादभिर्महाभाष्यकारादिभिः सुगताद्यागमानामप्रमाण्यस्येव व्युत्पादनादिति भावः ।
रघु० टौ. । सन्दिग्धेति । परिग्राहकाणां प्रामाण्यासिद्धेस्तथात्वम् । सर्वति। न्यायादिदर्शनाभिज्ञत्वं, पाषण्डपुस्तकानि तु न दर्शनानि । विशिष्य वा न्यायादौन्यपादेयानि । अर्थति । तथा च न्यायाद्यभिज्ञानुष्ठीयमानार्थत्वं न्यायाभिज्ञादिभिर्वाऽनुष्ठीयमानार्थत्वमेकं महाजनपरिग्टहीतत्वम् ।।
तत्तद्दर्शनप्रतिपाद्यस्वर्गापवर्गादितत्साधनाद्यङ्गोकर्वनुष्ठेयार्थत्वं तदित्यपि केचित् ।
द्वितीयं तदाह । स्वीकृतेति। स्वौकतो निखिलतौर्थिकैरङ्गीकृतो वाचकत्वव्यवहारादिर्येषां तानि व्याकरणानि प्रकृतिप्रत्ययादिविभागेन साधुशब्दव्यत्पादकानि इन्द्रचन्द्रपाणिन्यादिप्रणीतानि शास्त्राणि तेः पालनमुद्देश्यीभूतं तदर्थानामवधारणमनुष्ठानं च । सुगताद्यागमार्थावधारणं तु न तेषामुद्देश्यम् ।
(१) साधनादिति २ पु० पा० ।
For Private and Personal Use Only
Page #906
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
खौकृतो-यथार्थत्वेनाभ्यपगतो व्यवहारः- प्रकृतिप्रत्यय विभागादिना व्यत्पादनं येषां पाणिन्या दिव्याकरणानां तैः पालनौयत्वं तथा व्युत्पाद्यासाधारणपदशा लित्वं, सुगताद्यागमस्थानि तु पदानि नासाधारणानि, असाधारणा नि तु छान्दसानि प्रणामौत्यादौनौत्यपि कश्चित् ।
खोकृतेत्याद्यप्रयोजकत्वशङ्काव्यदासार्थम् । एवमग्रेऽपि। हतौयं तदाह । स्वीकृतेति। प्रथमं तात्पादयति । तथा हौति । सांतमिति वेदान्तमधिकृत्य। संवृतिरविद्या। एवं वेदार्थानुष्ठाता । एवं महाजनैरनुष्ठेयः । मा भूदिति साम्प्रतिकमनुष्ठानमधिकृत्य, राजसूयाश्वमेधादौनामपि महाजनैरनुष्ठानस्य प्रमाणसिद्धत्वात् । सौ(शौ)द्धोदनिबौद्धविशेषः । तथा श्रमणकादिरपि । असाधारणस्तदपजौविभिन्नग्रन्थाप्रतिपादितः, तथा च महाजनानुष्ठीयमानामाधारणार्थकत्वं पर्यवसितोर्थः । द्वितीयं तद्विशदयति । अपि चति। स्यादेतत्। अपभ्रंशवत् माधवोऽपि न वाचकाः, वेदे विश्वेदेवाः श्टणतेममित्यादौ लोके गां ग्टहाणेत्यादौ प्रायशो वाचकयोः प्रकृतिप्रत्यययोरन्यतरस्याऽप्यभावात्, विकारादेशौ तु न प्रामाणिकौ न वा सम्भववाचकभावो, लोपे तु शब्दसंकथैव नास्तौत्यत आह । वाचकेत्यादि । तेषां-वाचकत्वप्रकृतिप्रत्ययविभागादिव्यवहारभाजां व्याकरणानां तत्तदर्थबोधकानां च शिक्षादौना, वेदरक्षा वेदार्थानामवधारणमनुष्ठानं च तदेव परमं प्रयोजनं, तदुद्दिश्यैव मुनिभिस्तेषां प्रणयनात् वेदानां पुनरप्रामाण्ये तदर्थावधारणमुद्दिश्य मुनीनां शास्त्रप्रणयनस्यानुपपत्तेः ।
112
For Private and Personal Use Only
Page #907
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६०
यात्मतत्त्वविवेक सटौके
__ स्यादेतत्, व्याकरणादौनि तावत् सर्वैरभ्युपगतार्थानि, वेदा अपि तैः पालनौया भवन्तु । त एवेति तु कुतः, संसारमोचकागमोऽपि तत्यालनौयः किन्न स्यादिति चेत् । न। तत्कर्तृभिस्तथानभ्युपगमात्, अव्युत्पादनात, असाधारणलिङ्गाभावात्, विरुवलिङ्गसद्भावाच्च । न हि वेदशब्दार्थाविव सुगताद्यागमासाधारणशब्दार्थावनुरुध्य तेषां प्रत्तिः यत एवमुन्नौयेत, प्रत्युत विरोध एव, तैस्तदप्रामाण्यव्युत्यादनात्। तस्मात् सर्वाभ्यपेतव्यवहारव्याकरणादिपालनीयत्वमपि वेदानामेव नान्येषाम। सर्वाभ्यपेतप्रामाण्यैरायुर्वेदादिभिः स्वीकृतश्चैषामर्थः, प्रतिपदं तदीयशान्तिकपौष्टिकप्रायश्चित्ततपोजपदानहोमाधुपदेशात् । न चैष भागस्तवाप्रमाणमेव । तुल्ययोगक्षेमत्वात् । एतदेवासिङ्घ, प्रक्षेपस्यापि संभवादिति चेत् । न। अध्येत्रध्यापयित-संप्रदायाविच्छेदात् । ___ "अन्यथाकरणे चास्य बहुभ्यः स्यानिवारणम्” । इति न्यायात्। __तस्मादेवंरूपोऽपि महाजनपरिग्रहो वेदानामिति सोऽयमौदृशो महाजनपरिग्रहोऽसर्वज्ञपूर्वकत्वेऽसंभवन् सर्वज्ञपूर्वकत्वेन व्याप्यते ।
शङ्क. टौ० । संसारमोचकागमोऽपौति । तत्रापि पञ्चस्कन्धमनस्काराऽपोहादिपदमसाधारणं यदस्ति तदपि व्याकरण
For Private and Personal Use Only
Page #908
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
व्यत्पाद्यमेवेत्यर्थः । तत्कर्ट भिरिति । व्याकरणकर्तभिरिन्द्रपाणिनिप्रभृतिभिः । तथानभ्युपगमात् संसारमोचकागमप्रतिपाद्यार्थशब्दयोरनभ्युपगमादित्यर्थः। अनभ्युपगमे हेतुमाह। अव्युत्पादनादिति । यथा छन्दःसूत्रैर्वैदिकानि पदानि व्यत्पाद्यन्ने तथा न त्वदागमस्थान्यपि। पञ्चस्कन्धादिपदानि तु भाषायामेव सिद्धानौति भावः । अव्युत्पादने हेतमाह । असाधारणेति । भाषायां यत् पदं न प्रयुज्यते तदसाधारणं लिङ्गं, तदभावादित्यर्थः । न हौति। वैदिकाः शब्दाः उषादयः, अर्थाश्च यागादयः षडोंकारादयः, सुगताद्यागमेषु शब्दस्तादृशो नास्त्येव, अर्थोऽपि मण्डलीकरणादिः । तेषामिति । इन्द्रपाणिनिप्रभृतीनामित्यर्थः । विरुद्धलिङ्गसद्भावाच्चेति(१) विवृणोति । प्रत्युतेति । उपसंहरति । तस्मादिति। नान्येषामिति। न संसारमोचकाद्यागमानामित्यर्थः । हतीयमहाजनपरिग्रहं (२)स्पष्टयति । सर्वेति । तदीयेति । वेदे यच्छान्तिकपौष्टिकाद्यस्ति तस्याऽऽयुर्वेदेनोपदेशादित्यर्थः। शान्य प्रभवतीति शान्तिकम् । पुश्यै प्रभवतीति पौष्टिकम् । तस्मै प्रभवति सन्तापादिभ्य इति ठञ् । एष भाग इति । शान्तिकाद्युपदेशभाग इत्यर्थः । तत्रेति । आयुर्वेदे इत्यर्थः। तथा च नैतन्महाजनपरिग्टहौतमिति शङ्कार्थः । तुल्ययोगेति । तथा च दशमूलीकषायाद्युपदेशभागोऽपि न प्रमाणं स्यात् । न चेष्टापत्तिः, तत्प्रामाण्यस्य संवादेन ग्टहौतत्वादिति भावः । ननु तुल्ययोगक्षेमत्वं तदा स्थात् यदि शान्तिकादिविधिरायुर्वेदे भवेत्, तदेव
(१) विरुद्धलिङ्गसंसर्गसंभवाच्चेति २ पु० पा० । (२) स्फटयतीति २ पु. पा. |
For Private and Personal Use Only
Page #909
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हर
यात्मतत्त्वविबेके सटौके
नास्ति, अनुभूयमानस्तु तद्भागः प्रक्षिप्त इत्याह । एतदेवेति । अध्येत्रिति। चरकसुश्रुतादिपरंपरागतत्वान्न शान्तिकादिभागस्तत्र प्रक्षिप्त इत्यर्थः । अन्यथाकरण इति । अस्य-आयुर्वेदभागस्य । अन्यथाकरणे-प्रक्षेपशङ्काकरण इत्यर्थः। बहुभ्य इति बहनामित्यर्थः । भवदागमेऽपि सर्वत्र प्रक्षेपशङ्का स्थादित्यर्थः । महाजनपरिग्रहौतत्वे हेतौ सिद्धे तत्माध्यमाह। सर्वज्ञपूर्वकत्वेनेति। वेदाः सर्वज्ञपूर्वकाः एतादृशमहाजनपरियहविषयत्वात् यत्रैवं तत्रैवमिति व्यतिरेकौत्यर्थः ।
रघु० टी० । संसारेत्यादि । तथा च तेनैवानेकान्तिकत्वमिति भावः । तथाऽनभ्युपगमात् तदर्थावधारणादेरनिष्टत्वात् । तादृशेच्छायां प्रमाणाभावमाह । अव्युत्पादनादिति । व्युत्पादनं पदानामर्थावधारणोपायप्रदर्शनम् । व्याकरणव्युत्पादितानामपि पदानां सुगताद्यागमे सत्त्वादसिद्धेराह । असाधारणेति । तन्मात्रावस्थितपदव्युत्पादनं तस्योद्देश्यतायां लिङ्गं न च वेदवत्तत्र तदस्तीत्यर्थः। असाधारणपदविरहेण तदव्यत्पादनेऽपि साधारणपदव्युत्पादनेन तथात्वसम्भवात् सन्दिग्धानेकान्तिकत्वमत आह । विरुद्धेति । लिङ्गाभावं व्यत्पादयति । न हौति । विरोधिलिङ्गसद्भावं व्युत्पादयति। तैरित्यादिना । हतौयं तद्विशदयति । मर्वेत्यादि । अन्यथेति भट्टका रिका।
अन्यथाकरणे चाऽस्य बहुभ्यः स्यानिवारणम् । एकस्य प्रतिभानन्तु कृतकान्न विशिष्यत इति । अस्य वेदस्य बहुभ्यः सम्प्रदायप्रवर्तकेभ्योऽध्यापकेभ्यः, न विशिष्यते
For Private and Personal Use Only
Page #910
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
न व्यावय॑ते। यदि कश्चिमादिना वेदमन्यथाकारमधीयौत तदा तमन्येऽध्यापका निवारयेयु वमधीयौथा नेदृशो वेदः परन्त्वेवमाकार इति, अतो न सकलाध्यापकसम्प्रदायसम्प्रतिपन्नवेदे कल्पितत्वशङ्कावकाशः, एकमात्रपुरुषपूर्वकं तु कल्पितत्वशङ्कानिदानमिति तादृशसम्प्रदायाविच्छेदेऽपि प्रक्षेपाऽऽशङ्कायां क्वचिदपि प्रसिद्धप्रणेटप्रणीतत्वनिर्णयो न स्यात् तस्याः सर्वत्र भागे सुलभत्वात् । बहुभ्य इति बहनामिति पर्यवसितोऽर्थ इति वदन्ति । तदेतन्महाजनपरिग्रहत्रितयमन्यथाऽनुपपद्यमानं वेदानां सर्वज्ञपूर्वकत्वं साधयतौत्याह । सोऽयमिति । असर्वज्ञपूर्वकत्वे सर्वज्ञापूर्वकत्वे ।
यथा हि पूर्वविरुद्धापूर्वव्याकरणादिवैद्यकादिषु विगानादपरिग्रहः, तथा तथा विधे धर्मशास्त्रेऽपि । व्यामोहागवन्नपि कस्यचिदेव न तु सर्वेषाम्। अथ पूर्वाविरुद्धं चेत्तथापि पूर्वस्य पूर्ववदपरिग्रहे केनचित् परिग्रहे वा कथं तन्मूलस्यान्यस्य सर्वैः परिग्रहः । न च नासौदेव पूर्व धर्मशास्त्रं मानान्तरस्याच वस्तुनि कुण्ठतयाऽनुष्ठानाभावप्रसङ्गात्। तथा च धर्माभावे तत्कार्यस्य सुखस्याप्यभावे रागानुत्पत्तौ लोकसमीहोच्छेदे लोकोच्छेदप्रसङ्गः।
शङ्क० टी० । अत्र तर्कमाह । यथा हौति । विवादाध्यासितं धर्मशास्त्रं यदि सर्वज्ञपूर्वकं न भवेत् उक्रमहाजनपरिग्रहविषयो न स्यात्, आधुनिकव्याकरणवैद्यकादिवदित्यर्थः । व्यामोह
For Private and Personal Use Only
Page #911
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
पूर्वकत्वं परिग्रहस्य निवर्तयितुमाह। न चेति। व्यामोहादिति । सर्वतादृशपुरुषपरिग्रहो न व्यामोहपूर्वको भवितुमर्हतीत्यर्थः । इदानौन्तनं धर्मशास्त्र पूर्वधर्मशास्त्राविरुद्धमेव यदि तदपि धर्मशास्त्र खमूलभूतपूर्वाविरुद्धमेवेति तत्पूर्वमपौति स्वीकर्तव्यमेव, यदि तादृशं न स्थात् तदा महाजनपरिग्रहविषयो न स्यादिति तर्कस्य तत्र तत्र प्रवृत्तेरित्याह । अथेति । ननु येन धर्मशास्त्रेणेदानीन्तनधर्मशास्त्राविरोधस्तन्नासौदेवेत्यताह । न चेति । अत्र वस्तुनौति । यागदानादौनामिष्टसाधनत्व इत्यर्थः । तथा च यागादौ प्रवृत्तिमन्तरेण धर्मो न भवेत्, तदभावे तदसाधारणकारणकं सुखं न स्थात्, सुखाभावे तदनुभवाधौनः सुखान्तरे रागो न भवेत्, तदभावे तदधौना प्रवृत्तिन स्यादिति निरौहं जगज्जायेत, तथा च पुत्राद्युत्पत्तिरपि न स्यादिति लोकोच्छेद इत्यर्थः ।
रघु० टौ। (१)वक्ष्यमाणतौर्थिकोपेतप्रकारत्रयमन्तरेणापि प्रकारान्तरेण (तदुपपत्तिं तावदादौ निराकुरुते । यथाहीत्यादिना प्रसङ्ग इत्यन्तेन । पूर्ववदिति पूर्वागमविरुद्धार्थत्वात् । नासौदेव तत्पूर्वमागमान्तरमतो न तद्विरोधसम्भावनापौत्याशय निराकुरुते। न चेत्यादिना। अब वस्तुनि यागादेरिष्टसाधमत्वे। विशिष्टशिष्टाचाररूपानुमानपूर्वकत्वन्तु (२)विजातीयागमपरंपरापूर्वकत्वेन समं समानयोगक्षेमम् ।
(१) बास्तिकाङ्गीकृतेत्यर्थः । (२) महाजनपरिहौतत्वोपपत्तिमित्यर्थः । (३) विजातीययागपरम्परेति २ । ३ पु० पा० ।
For Private and Personal Use Only
Page #912
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कानुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
८६५
तस्मान्महाजनपरिगृहौत पूर्वपूर्वागमपूर्वकत्वात्, प्रवाहनित्यत्वाद्दा, प्रलयविच्छेदे सर्गादौ सर्वानुविधेयपुरुषधौरेयपूर्वकत्वाद्दा महाजनपरिग्रहो, न तु पूर्वागमानपेक्षार्वाचौनपुरुषपशुपूर्वकत्वात् । पूर्वागमप्रामाण्याप्रामाण्ययोरुभयथापि तस्य विप्रलम्भकत्वात् । प्रामाण्ये हि तद्विरुद्धाभिधानं विप्रलम्भ एव । अप्रा माण्येऽप्युपायमविदुषोऽननुष्ठाने तदा ( भाव )भासानुठाने वाऽसर्वज्ञस्योपदेशो विप्रलम्भ एवेति ।
शङ्क० टौ० । तत्तत्तौर्थिकमतानुसारेण विकल्प्योपसंहरति । तस्मादिति । संसारमोचकाद्यागममभिप्रेत्याह । न त्विति । तस्येति । अर्वाचीन पुरुषस्य तत्प्रणीतागमस्य वेत्यर्थः । प्रामाण्ये हौति । यदि पूर्वागमं वेदं प्रमाणं मनुषे तदा तद्विरुद्धार्थनरः शिरः पावित्र्याद्यभिधायकाभिधानं विप्रलम्भ एवेत्यर्थः । पूर्वागमं चेत् प्रमाणं न मनुषे तदा तदुक्तयागाद्यनुष्ठानविमुखौकरणान्नूनमर्वाचीनेन विप्रलधोसि तदाभासो मण्डलीकरणादिस्तदनुष्ठानोपदेशो वा तदुपदेशको वा विप्रलम्भक एवेत्यर्थः ।
रघु० टी० । प्रलयविच्छेदे । प्रलयेनागमप्रवाहविच्छेदे । उक्तप्रकारचयविरहिणि पाषण्डागमे महाजनपरिग्रहासम्भवं व्युत्पादयति । न त्विति । प्रामाण्यं प्रामाण्यस्य निश्चयः श्रभ्युपगमो वा । श्रप्रामाण्यं प्रामाण्यनिश्चय विरहः, श्रप्रामाण्याभ्युपगमो वा । तस्यार्वाचीन पुरुषस्य । विप्रलम्भकत्वात् विप्रलम्भककल्पत्वाद्वा । तद्विरु
For Private and Personal Use Only
Page #913
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
हाभिधानं तेन विहितस्य निषेधो निषिद्धस्य च विधानम्। उपायमविदुषो यागादेरिष्टोपायत्वमविदुषः । उपायाभासानुष्ठाने स्वयं परिकल्पितस्योपायाभासस्य लोकपरिग्रहार्थमनुष्ठाने प्रमाणान्तरामूलकोऽसर्वज्ञस्योपदेशः विप्रलम्भ एव विप्रलम्भकल्प एव अर्थनिर्णयापूर्वकत्वात् । न च (१)विप्रलम्भस्तत्कन्यो वा भवति भाजन महाजनपरिग्रहस्येत्यर्थः ।
तत्र न प्रथमः। वेदपरम्परानुपलम्भात, अर्वाचौनानां पाठपारतन्त्यमात्रेण प्रवाहोपपत्तौ तत्कल्पनायां प्रमाणाभावात्। नापि द्वितीय ; वेदहासदर्शनात् । यत इदानीमश्रूयमाणस्यापि वेदस्यार्थीऽनुष्ठीयते निबध्यते च मन्वादिभिः, पुरुषाणामपचौयमानशक्तिकत्वाच्च । यथा ह्यश्वमेधराजसूयाद्यनष्ठानशक्तरपचयस्तथाध्ययनशक्तरपि । न च पूर्वमपि नानुष्ठिता एव राजसूयादयः, तदर्थस्य वेदराशेवैयर्थ्यप्रसङ्गात्। न च नित्यानुमेयवेदसम्भवः । वर्णानां नित्यत्वेऽप्यानुपूर्व्याः पाठाश्रयत्वात् । न चानुपूर्वोशून्यवर्णाः पदं नाम, न चाऽऽकाङ्गाद्युपेतपदकदम्बादन्यवाक्यं नामेति गुरुरपि लघुरेव । तस्मात् पुरुषाणामनुष्ठानशक्तिवत् अध्ययनशक्तिरपि युगक्रमेणापचीयते ततो वेदानां शाखोच्छेदः तदर्था
(१) विप्रलम्भक इति ३ पु० पा० ।
For Private and Personal Use Only
Page #914
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जापसम्भवादः
नामनुपानोच्छेदः, वर्णाश्रमाचारव्यवस्थाविप्लवश्चेति । अत एव भगवतो व्यासस्य पुरुषशक्त्यपचयमवेक्ष्य वचनानि "अल्पायपोऽल्पसत्त्वा" इत्यादीनि। वेदोछेदमवेक्ष्य “प्रतिमन्वन्तरञ्चैघा श्रुतिरन्या विधीयते" इत्यादीनि। अनुष्ठानोत्सादमवेक्ष्य “दानमेकं कलौ युगे” इत्यादौनि। आचारविप्लवमवेक्ष्य “प्रजाम्तत्र भविसन्ति शिनोदरपरायणा" इत्यादौनि । तथा च श्रूयमाणा अपि वेदा उच्छेदमुपयास्यन्ति वेदत्वादाक्यत्वाहा उच्छिन्नशाखावदिति न्यायात् । यथा चैतत्तथा पर्वता अपि चूर्णीभविष्यन्ति पार्थिवत्वात् घटवत्। ममुद्रा अपि शोषमेष्यन्ति जलाशयत्वात स्थलोपल्वलवत् । सूर्योऽपि निर्वास्यति तैजसत्वात् प्रदीपवत् । ब्रह्मापि प्रेष्यति शरीरित्वात् अस्मदादिवदित्यागमाविरोधेनानुमौयताम् ।
शाङ्क० टी० । ददानों खमतमात्रस्य प्रामाणिकत्वं सिषाधयिषुर्विकन्पितानि तौर्थिकमतानि दूषयति। तत्रेति । पूर्वपूर्वागमपरिग्रहौतत्वमिदानीन्तनागमस्येति तावन्न संभवतीत्यर्थः । कुत दत्यत आह । वेदेति । ननु गुरुशिष्यपरम्परया वेदपरम्परापि अनुभूयत एवेति कथमनुपल्लम्भ (१)एव इत्यत पाह। अर्वाचीनानामिति । तत्कल्पनायामिति। मूलभूतवेदकल्पनायामित्यर्थः । नापौति। द्वितीय इति । प्रवाह नित्यतापक्षोऽपि न संभवतीत्यर्थः ।
(१) एवेति २ पु० नास्ति ।
11:3
For Private and Personal Use Only
Page #915
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्मतत्त्वविवेके सटौके
हासदर्शनादिति। अध्ययनविच्छेदेन तद्भागविन्नोपदर्शनात् ममस्तवेदस्यापि विलोपम्य साधनौयत्वादित्यर्थः । ननु यावानेव वेदभाग इदानीमध्ययनविषयः, पूर्वमपि तावान्नेवाऽऽसौदिति कुतो हास इत्यत आह । यत इति । होन्नकाकर्तव्यताबोधकवेदभागम्याश्रवणे... ऽपि तदर्थानुष्ठानस्य सार्वजनौनत्वात्, अष्टकाः कार्या इत्यादि वेदाश्रवणेऽपि मन्वादिभिः स्मृतत्वाच्चेत्यर्थः । ननु हामोऽस्तु, स कथमित्यत आह । पुरुषाणामिति । अनुष्ठानाऽगतिवदध्ययनाऽशकिरप्यनीयत इत्याह । यथेति । तदर्थति। दूदानों पायभानस्यापि वेदरापोरश्वमेधराजसूयार्थकत्वोपलम्भेन तद्वैयर्थप्रमादित्यर्थः । ननु होलकादिकर्तव्यताबोधको वेदः कदापि न पाठगोचरः, किन्तु अनुमितादेव तस्मात् मृत्याचाराविति गुरुमतमाशय, आह । न चेति। अभ्युपेत्याह । वर्णानामिति। भानुपा रति । चकारोच्चारणानन्तरोच्चारणघटिताया उत्पत्ताभिव्यकौ च तुल्यवादा(सा)नु - पूर्व्याः पाठाश्रयत्वा दित्यर्थः । ननु स्मृत्याचारानुमितम्य बेदस्यार्थप्रतिपादकत्वे विलक्षणेच मामयो मा च न वर्णानपूर्वो, न चाकालाछुपेतपदकदम्ब वाऽपेक्षते तवेश्वरवत् पक्षधर्मताबलेन तदर्थज्ञापकत्वेन ज्ञातादेव फलमिद्धेरिति चेत् । न। उच्छिन्नवेदादर्थ प्रनौत्य स्मृत्याचारयोः संभवे विलक्षणामामग्रीकल्पनायां गौरवप्रमङ्गादिति भावः । गुरुरपौति । एवं वदनिति शेषः । सुगममन्यत् । शाखाहाससिद्धौ किं सिध्यतीत्याह । तथा चेति । पार्थिवत्वादिति । पृथिवीसमवेतद्रव्यत्वादित्यर्थः । जलाशयत्वादिति । जलसमवेतद्रव्यत्वादित्यर्थः । तैजसत्वादिति । तेजःसमवेतद्रव्यत्वादित्यर्थः । प्रेष्यतीति। ज्ञानजनकमनःसंयोगनाशकज्ञानजनकमनःसंयोगाना
For Private and Personal Use Only
Page #916
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
श्यात्ममनो विभागवान भविश्यतीत्यर्थः । द्रव्यत्वं कार्यद्रव्यानधिकरणाधिकरणध्वंमप्रतियोगित्ति कार्यद्रव्यत्वात् शब्दत्ववत् सुखत्वादिवत् अन्यावयविकर्मत्वादिवदित्यवान्तरप्रलय, कमानधिकरणाधिकरणध्वंसप्रतियोगित्ति, गन्धाधिकरणाधिकरणध्वंमातियोगित्तौति वा माध्यं प्रक्षिप्य तावेव हेतु दृष्टान्नो महाप्रन्नये मानमागमसंवलितं द्रष्टव्यम्
__ रघु० टी० । विजातीयवेदपरम्परायां न प्रत्यक्षं मानं, तम्धान पलम्भात् । नाप्यनुमानं साम्प्रतिकवेदप्रवाहवत् सजातीयप्रवाहपूर्वकत्वेनवोपपत्ती विजातीयप्रवाहपरम्पराणां तत्प्रणतणां च कल्पनानवकाशादित्याह । वेदेत्यादिना ! एकदेशोच्छेददर्शनेन मकामबहादानमामान प्रयास नित्यनियन्धनों महासमपरिग्रा इति यत्पादयति । वन त्यादिना न्यायादित्यन्तन । हामः एकदेगाध्ययनसम्पदाचविचंदः । हामे मानमाह । अत इति । हामा.. सम्भवं निरस्यति । पुरुषाणामिति । तथा चक्रम्य सकलाखा.. ध्ययनभामर्थविरहाद कनवान्यैरयनध्ययन नामम्भवोत्यर्थः । पूर्वपूर्वस्मत्याचारान मितवेदादथं प्रतीत्य उत्तरोत्तरमत्याचारयोः सम्भवे भाखोच्छ है न मानमित्यत आह । न चेति । नित्यत्व पौत्यन्यपगमवादः । ज्ञानघटिताया अप्यानपूर्व्याः पाठाधीनत्वात् पाठाश्रयत्वमुक्तम् । न चेति । घटवत् घटस्यााप्रत्यायकत्वान्नदोदौनेत्यादौ अर्थभेदप्रत्ययाचेति भावः । स्यादेतत् प्रतिपन्निशौथा दिनेव कलिना व्यवधानेऽपि सत्यादौ प्राचौनरेव चिरजौविमहर्षिसमूहैराध्यात्मिकक्रिसम्पन्नानामन्तवासिनामध्यापनानोच्छेद इत्यतः प्रलयं साधयति ।
For Private and Personal Use Only
Page #917
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४००
आत्मतत्त्वविवेक सटौके
यथा चेत्यादिना । चूर्णीभविष्यन्तौत्या देनयन्तीत्यर्थः । भविष्यत्वमविवक्षितमन्यथा व्यभिचारात् । न च क्रमेण कैकद्रव्यनाऽपि न प्रलयसिद्धिरिति वाच्यम् । गगनादित्तिध्वंसाप्रतियोगीनि कार्यद्रव्याणि कार्यद्रव्यानधिकरणवृत्तिध्वंसप्रतियोगीनि कार्यभावत्वात् ध्वंसप्रतियोगित्वाद्वा सुखादिवदिति विवक्षितत्वात् । न च विभु-- वृत्तित्वमुपाधिः, मनःस्पन्दादौ माध्याऽव्यापकत्वात् ।
स्यादेतत, भविष्यन्नुच्छेदोऽनुमितः। स तु भूतोऽपौति कुत इति चेत् ! यत एव उच्छेदानन्तरं पुनः मर्गेण भाव्यम्। अन्यथा संमारिणां कृतहानप्रसङ्गात् । न हि विश्वनिर्माणमन्तरेण भोगज्ञानयोः मंभवः । न च तेन विना कर्मप्रवाहसंरोधः, ततो यथा भविष्यन् विश्वसर्ग उच्छेदपूर्वकम्तथायमपौति । समयनियमस्तु प्राणिनां कर्मवैषम्येऽपि वर्षादिनियमवददयास्तनियमवदा द्रष्टव्यः। कमणामेवैवं स्वभावत्वात्। एतदर्थमेव हि पुराणेषु सृष्टिप्रलययोदिवसरात्रिव्यवहारः। तथापि सर्वप्राणिनाशयौगपद्ये किं प्रमाणमिति चेत् ! दिःसप्तभौमभुवनप्रसादभङ्गेऽपि निर्भया एव (१)ग्रामकुटौहट्टविहारिणः शरीरिण इति महती प्रेक्षा। तस्मात् मर्गादिमहाजनमन्वादिपरिग्रहपूर्वकोयमद्ययावदनुवर्तत इति नानवसरदोषावकाशोऽपौति युक्तमुत्पश्यामः।
(१) ग्रामटौहट्टकुटौविहारिगा इति २ पु० पा० ।
For Private and Personal Use Only
Page #918
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनपलम्भवादः
शाङ्क० टौ. । भविष्यन्नुच्छेद इति । चूणौभविष्यन्तीत्यादि १)साध्यवचादित्यर्थः । अन्यथेति । वर्तमाने सर्ग यत्कर्म संमारिभिः कृतं तम्याग्रिमसगं विना विफलत्वं स्यात् । तथा चायमपि मर्ग: प्रलयपूर्वकः सर्गत्वाभा विसर्गवदिति, मोऽपि सोऽपौत्यनादिरेवायं सर्गप्रलयप्रवाह इत्यर्थः। भोगज्ञानयोरिति। भोगः-समानाधिकरणसमानकालौनसाक्षात्कार विषयताव्याप्यजातिमत्साक्षात्कारः । जानं च मोक्षानुकूलं तत्वज्ञानम् । ननु मा भूगोगज्ञानयोः संभवः किमतोऽत पाह। न चेति । तेनेति [न] उभयसंभवेनेत्यर्थः । न चैवं ब्रह्मशतवर्षादिनियमः कथमत प्राह । समयेति । तर्हि कर्मवैषम्यं विषमविपाकसमयत्वं कथं समाधेयमत आह । कर्मणामिति। विषमविपाकसमयान्यष्येकदा निरुद्धवृत्तौति संभवत्येव सुषुश्यवस्थावदित्यर्थः । एतदर्थमेवेति । युगपहृत्तिनिरोधख्यापनार्थमेव दिनरात्रिभ्यां सर्गप्रलयो पुराणादिषु निरूप्येते इत्यर्थः । ननु कतिपयप्राणिकर्मणामेवयुगपट्टत्तिरोधारोधौ स्यातां न तु सर्वेषामिति शङ्कते। तथापौति। दिसतेति । चतुर्दशाभौमभुवनरूपस्य प्रासादस्य कालक्रमाद्यत्र भङ्गस्तत्रास्मदादौनां कतिपयानामवस्थानमसंभावितमित्यर्थः । लघुग्रामो ग्रामटौः। ननु मर्गादौ महाजना एव न सन्ति तथा च तदवसरे महाजनपरिग्रहः पराहत एवेत्याशक्य निरस्यन्नेवोपसंहरति । तस्मादिति । ईश्वरेण वेदरचनावसर एव मन्वादयो मानसा महाजनाः सृष्टास्तः परिग्रहः सर्गादावष्यस्त्येवेति नानवसरदोष इत्यर्थः ।
(१) साध्यबलादिति २ पु० पा० !
For Private and Personal Use Only
Page #919
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्मतत्त्वविवेक मटोक
रघु० टौ. । विद्यमानघटादौनां विना श्रागामिनं प्रन्नयं साध्यासम्भवातम्यावग्यकत्वेऽतीते तत्र प्रमाणाभावः । तथा चानादित्वादेव प्रवाहस्य महाजनपरिग्रहो भविष्यतीत्याशयेन पाते । स्यादेतदिति। कृतहानेति । अथ सकलादृष्टनागान्महाप्रलयोत्पत्ती कुतः कृतहानप्रसङ्गः, न चादृष्टाधिकरणत्वेन माध्ये कार्यद्रव्यानधिकरणं विशेषणीयं, तथा सति विभुत्तित्वादेपाधित्वात्। मैवम् । प्रागभावाधिकरणत्वेन तस्य विशोषणात् । इदानीन्तनत्वेन पक्षम्य हेतोश्च विशेषणात् न महाप्रलयाऽव्यव हितपूर्वमर्गौयकार्य अंशतो बाधो व्यभिचारो वेति। यद्यपौदानीन्तनानि कार्यालि प्रन्लयपर्व - काणि कार्यत्वात् प्रलयोत्तरकार्यवदित्येतावव कृतार्थता । तथापि विनाऽदृष्टं कार्योत्पादासम्भवाददृष्टमत्त्वप्रतिपादनम् । भोगः सुखदःखसाक्षात्कारः । ज्ञानं तत्त्वज्ञानम् । अयमपोति । एवमेतत्पूर्वः तत्पूर्वोपौत्यनादिरेव सर्गप्रलयप्रवाहः । नन प्राणिकर्मणां विषम-- विपाकसमयत्वात् कस्यचित् प्राणिनः कन्यो द्विववत्मरान्तरितावपि सर्गप्रलयौ स्यातां, कदाचिच्च प्राण्यन्तरकर्मभ्यो न्यूनाधिकसमयान्तरितावपौत्यत आह । समयेति । समयनियमः मर्गप्रलययोरागमसिद्धो ब्रह्मवर्षशतनियमः । कर्मणामिति । यथा वर्षादिजनककर्मणां तावत्तावत्कालान्तरितानामेव वर्षादौनां जनकत्वं न जात्वपि दण्डप्रहरमात्रान्तरितानां वत्मराद्यन्तरितानां वा, तथा सर्गप्रलयजनकानामपि कर्मणां ब्रह्मवर्षशतान्तरितयोः मर्गप्रलययोजनकत्वमिति । एतदर्थमेवेति यथा दिवमरायोः प्रतिनियततत्तकालान्तरितत्वं, तथा मर्गप्रलययोरपि प्रतिनियततत्तत्काला-- मरिलायनार्थमेव ।
For Private and Personal Use Only
Page #920
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
केचित प्राणिनां कर्मणामनन्तत्वात्कथं युगपहृत्तिनिरोध इत्यत आह । कर्मणामिति । एवम्वभावत्वात्-अनन्तत्वेऽपि सुषुप्तिवत् कदाचिन्निरुद्धवृत्तिकम्वभावत्वात् । एतदर्थ कर्मणां वृत्तिलाभयुगपहृत्तिनिरोधख्यापनार्थमित्याः ।
यद्यप्यपदर्शितानुमानमप्रयोजकं, गगनादिवृतिध्वंसप्रतियोग्यउत्तिद्रव्यत्वं कार्यद्रव्यानधिकरणप्रागभावाधिकरणवृत्तिध्वंसप्रतियोगित्ति इदानीन्तनकार्यसमवेतत्वात्, अनादितावच्छेदकत्वाद्वा । गगनादिवृत्तिप्रागभावाप्रतियोग्ययं घटः कार्यद्रव्यानधिकरणवृत्तिप्रागभावप्रतियोगी कार्यत्वात् सुखादिवदित्यादिकमपि तथा । तथापि मर्गप्रलयबोधकागमानुरुद्धृत्वान्न दोषः । ननु सर्गादावौश्वरेण प्रणीतानां वेदानां तदानौं महाजनविरहेण (१)क्व परि-- ग्रहावसर इत्यागङ्गां निरम्य नपसंहरति । तम्मा दिति ।
तदैवं कथं मन्वादिभिः परिगृह्यन्तां वेदा इति चेत् ! आयुर्वेदवदाप्तोक्तत्वनिश्चयात् । स एव कुत इति चेत् ! अध्यक्षतः, तेषामप्यतीन्द्रियार्थदर्शित्वात् । तादृशां तेषां तत्परिग्रहेण किं प्रयोजनमिति चेत् ! अम्मद्यवहारेणास्मदपत्यादि व्युत्पद्यताम्, तथा च धर्मसंप्रदायः प्रवर्ततामिति भूतदया, स्वाधिकारसम्पादनं च।
अथवा मर्गान्तरगृहीतव्याप्तिप्रादुर्भावे सुप्तप्रति
(१) कुत इति १ पु० पा० ।
For Private and Personal Use Only
Page #921
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६०४
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
बुद्धवत् पितृत्वेनाविप्रलम्भकत्वमुञ्चावचभूतनिर्माणदर्शनेन सार्वज्यमनुमायाऽऽप्तत्वनिश्चयस्तस्य तेषाम् ।
या भगवानेव संप्रदायप्रवर्तनव्यसनव्यग्रः कायसहस्राणि व्युत्पाद्यव्युत्पादकभावव्यवस्थितानि निर्माय तदातनं महाजनं परिग्राहितवान्, नटनोपाध्याय इव स्वयं नटित्वेति सर्वं सुस्थम् । पाचयेऽप्यच पुराणादिसंकथाप्यस्तौति ।
शङ्क० टौ० । ननु सन्तु तदानों महाजनास्तेस्तस्य परिग्रहः कथमित्यत श्राह । तदैवमिति । स एवेति । या तोकत्वनिश्चय varaर्थ: । अध्यक्षत दूति । वेदप्रयोक्कुर्यथार्थवाक्यार्थज्ञानवत्त्वमाप्तत्वं मन्वादिभिः प्रत्यक्षेणैव न दूत्यर्थः । ननु परकौयं ज्ञानं कथं तेषां प्रत्यक्षमत श्राह । तेषामिति । ननु तेऽपि चेत् सर्वज्ञा एव तदा स्वयमेव धर्माधर्मौ साक्षात्य व्यवहरन्तु किमिति वेद परिग्टहन्तीत्याशङ्कते । तादृशामिति । श्रस्माभिश्चेद्वेदार्थोऽनुष्ठीयते चास्मादपत्यान्यपि श्रनुतिष्ठन्तीति तदृष्टान्तेनान्येऽपौति भूतदया, तत्परिग्रह हेतुरिति शेषः । स्वाधिकारेति । ईश्वरेऐव वेदं प्रणीय तत्परिग्रहे मन्वादयोऽधिकारिणः कृता दूत्यर्थः ।
तथा
ननु मन्वादीनां सार्वज्ञ्ये प्रमाणं नास्तीत्यनुशयेनाह । अथवेति । ईश्वरो न विप्रलम्भकः पितत्वात् यो यस्य पिता स तं न विप्रलभत इति प्राग्भवौयसंस्काराधौनव्याप्तिस्मृतिबला सदाप्तवानु-मानं तेषामित्यर्थः । ननु नाविप्रलम्भकत्वमात्रमाप्तत्वं किं तु यथार्थज्ञानवत्त्वमपीत्यत श्राह । उच्चावचेति । उच्चावचमनेकविधं चित्यादि, तत्कर्तत्वानुमानान्तर्गतैव सार्वज्यसिद्धिरित्युक्रमेवेत्यर्थः ।
For Private and Personal Use Only
Page #922
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनपलम्भवाद।
ननु वर्षशतान्ते संस्कारोबोध इत्यप्यसंभावितमित्यनायेनाह । यति । अत्र संवादमाह ! पक्षत्रयेऽपोति ।
रघु० टौ० । प्रामाण्या निश्चये न परिग्रहसम्भव इत्याशङ्कते । तदैवेति । प्राप्त्वा निश्चयनातोकत्वनिश्चयासम्भव इत्याशङ्कते। स एवेति। तादृशां अतीन्द्रियार्थदर्शिनां याहिंसादेः स्वयमेव हिताहितसाधनत्वनिर्णयादिति भावः । व्यवहारेण वेदाध्ययना-- दिना। व्युत्पत्तिवेदाध्ययनादिः। दयति । दयानां परहितसम्पादनमेव प्रयोजनम् । अधिकारः त्वमेवं कुर्विति ईश्वरनियोगः । पुराणादिभिः सङ्कथा सङ्कथनमभिधानं, संवाद इत्यपि कश्चित् ।
स्यादेतत् परमेश्वरप्रवर्तितोऽयमेव वेदभंप्रदायः सर्गान्तर वेदापेक्ष एवेति मेश्वरमौमांसापशाः कपिलपक्षो वा स्यदिति चेत् ! किमर्थं पुनरियमपेक्षा ? पूर्वदेदे जगन्नाथस्य न तावद्वेदार्थोपलमभाय। नित्यसर्वज्ञत्वात् । नापि रचनार्थ । स्वभावतः सर्वकर्तृकनया आदर्शनपेक्षणात्। नापि विरोधपरौहारार्थम् । प्रतिपाद्यानां तदनुसन्धानविधुरत्वात् । अवैधुर्ये वा कर्तुः सार्वज्यविज्ञानादेव समस्तविरोधविधननात् । तथापि पर्वसौन्तरवेदव्यरहारोऽपि परमेश्वरस्य गोचर इति चेत् ! कः सन्देहः यदि चैतदेव वेदस्य प्रवाहनित्यत्वं, न केवलमेतस्य किं तु घटादेरपौति
For Private and Personal Use Only
Page #923
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्वविवेक सटीक
न्याय एव दर्शनम् । अन्यथा मौमामेति व मेश्वरमौमांसेति । तस्मादक्तरूपः परिग्रहो नान्यथा मंभवतौति प्रतिबन्धसिद्धिः । तथा चाप्तोक्तत्वात् प्रामाण्यमिद्धिः ।
शाङ्क० टौ० । मेश्वरेति । ईश्वरम्य वेदकर्तृत्वाभ्युपगमात् मेश्वरत्वं पूर्वपूर्ववेदापेक्षत्वलक्षणमौमामात्वमिति मेश्वरमौमांमापनः । कपिलस्यैव धर्मविज्ञानेश्वर्यसंपत्रम्य मुप्तप्रबुद्धवत् सर्गान्तरग्टहीतवेदस्मृतिमतस्तत्प्रत्यभिज्ञानवतो वा वेदप्रयोतकत्वमिति कपिन्नपक्ष: । प्रतिपाद्यानामिति। मन्वादौनां पूर्व वेदानुसन्धानं यदि स्यात्तदा तद्विरोधपरिहारार्थ तत्प्रतिपादितार्थप्रतिपादकन्वबोधनाद्विरोधभन्ननं भवेत् नत्वेवमित्यर्थः । नन मन्वादयोऽपि मर्वज्ञा एव कथं पूर्वमर्गवेदं न प्रतिसन्धास्वन्तीत्यत आह । अवैधुर्य वेति । यदि ते मर्वज्ञा - स्तदा वेदप्रणेतुरेव सार्वज्यं ज्ञात्वा तत्प्राणौतत्वेनेवाविरोधजानादित्यर्थः । नन्वौश्वरम्य पूर्वमर्गवेदज्ञानवत्त्वाभ्युपगमपक्ष एव मेश्वरमौमांसापक्ष इत्यत आह । तथापौति । एतदेवेति । ईश्वरज्ञानविषयत्वमित्यर्थः । ईश्वरम्य पूर्वमर्गघटादिरपि जानविषय इति घटप्रवाहोऽपि नित्यः स्यात्तथा चेदं न्यायदर्शनमेव । स एव वेदप्रवाह इदानीमप्यस्तोति मौमांसापक्ष एव स च दूषित इति मेश्वरमौमांसापक्षो नातिरिक्त इत्यर्थः । प्रतिबन्धेति । वेदा व्यासोका महाजनपरिग्टहीतत्वादिति प्रतिबन्धमिद्धिरित्यर्थः । किमतो यद्येवमत आह । तथा चेति ।
For Private and Personal Use Only
Page #924
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
६०७
कथं पुनः सुगताद्यागमेषु नाऽऽदरछान्दमानां, वेदविद्देषिदर्शनान्तःपातिपुरुषप्रणीतत्वादिति मा शतिष्ठाः। जिनेन्द्रजगदिन्द्रप्रभृतिप्रणीतेष्टप्यादरात् । तत्कस्य हेतोः महाजनपरिगृहौतपूर्वागमाविरुद्धतया तदनुमारित्वात्। कुतस्तर्हि ! सिद्धप्रामाण्यवेदविरोधात्। कथं तर्हि कतिपयैरपि तत्परिग्रहः ! अलमभौरुभिर्दःखमयजात्यकर्मविद्वेषात्। उदंबरगायतन्तुवायवत् । नत्वेवं वेदे कर्मण्येव निर्भरत्वात् । चैवर्णिकबहिष्कृतैरनधिकारिभिरनन्यगतिकत्वात् कौर्तिप्रज्ञाकरवत् । नतु एवं श्रुतौ परैः पूज्यानामप्यत्राप्रवेशात् इतः पतितानामपि परैरुपादानात् । भक्षपेयाद्यदैतरुचिभिश्च रागात् सरभादि वत् न त्वेवमानाये तहिभागव्यवस्थापरत्वात् । कुतर्काभ्यामिभिश्च मोहात् काणाचार्यादिवत् न त्वेवं ब्रह्मणि आबालभावं प्रत्तेः। अविवेकिभिश्च पाषण्डिसंसर्गात् शौण्डिकादिवत् न त्वेवं प्रकृते पिचादिक्रमेण प्रवर्तनात्। योगाभ्यासाभिमानिभिश्चाव्यग्रताभिमन्धः सुभृत्यादिवत् न त्वेवं प्रस्तुते प्रथमस्य कर्मकाण्ड एव नियोगात् । अयोग्यैरावीजौ ! वनात् सामान्यश्रमणकवत् न त्वेवं प्रकान्ते आगन्तुकानामनधिकारात्। कुहकवञ्चितैः समोचौनप्रत्ययात् दोपङ्करसुषिरदर्शिबालिशवत् न त्वेवं
For Private and Personal Use Only
Page #925
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्वविवेक सटीक
प्रकृते तदभावात् । किन्तु महाजनपरिग्रहात् वक्तप्रामाण्यमनुमाय आयुर्वेदे नैरुज्यकामवदिति ।
शङ्क० टी० । कथं पुनरिति । सर्वज्ञप्रणीतत्वाविशेषादिति भावः । स एवैकग्रन्थेनाह । वेदेति । शङ्काभावे बौजमाह । जिनेन्द्रेति । तत्कस्येति । जिनेन्द्रादीनामेव कथं तदादर इत्यर्थः । जिनेन्द्रानां तदादरे हेतुमाह पूर्वपक्षौ । महाजनेति । दूयं शङ्का भास्तु तथापि छान्दसानां कुतस्तत्र न समादर इत्याह । कुत इति । सिद्धान्तौ तत्र हेतुमाह । सिद्धति । नरगिरःपावियादिविधानाद्विरोध इत्यर्थः । अन्नमभौरुभिरिति । अलसाश्च भौरवश्चेत्यर्थः । उदंबरगो देश: । तन्तुवायः कुविन्दः तेनालस्येन वैदिकं कर्म त्यक्त्वा संसारमोचकागमोपदिष्टं कर्म परिग्रहौतमित्यर्थः । कर्मण्येवेति । कष्टमयबहुविधकर्मप्रतिपादकत्वादित्यर्थः । अनन्यगतिकत्वात्-वैदिककर्मानुष्ठानरूपगत्यभावात् । पित्रादौति । अप्रच्युताधिकारपरम्पराकत्वादित्यर्थः । भुभूतिबौद्धविशेषः । प्रथमत इति गाहस्थानन्तरं (२)योगविध्युपासनम्योपदिष्टत्वात्तत्र च कष्टबहुकर्मोपदेशादित्यर्थः । अयोग्यरिति, जीविकायामक्षमैः । सामान्यश्रवणको बौजभूतः [?] श्रवणकः स हि बहुधनं दत्वा बौद्धै स्वदर्शने प्रवर्तितः । श्रागन्तुकानामिति । पाखण्डानामित्यर्थः । कुहक: ऐन्द्रजालिकः । दीपंकरः बहुशुषिरः पुरुषप्रमाणकः हणकाष्ठखण्डस्तत्र हि एक एव दोपः शुषिरनिम्मरत्प्रभो बहुदौपभ्रमं जनयति । बालिशो मूर्खः । तदभावादिति। मूलभूतम्य बालिशत्वाभावादिति
(१) योगविध्यपन्यासम्येति २ प० पा० ।
पु.
पा.।
For Private and Personal Use Only
Page #926
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवाद::
भावः। किंविति। यथायुर्वेदे नरुज्यकामः प्रवर्तते तशा यागादौ स्वर्गादिकामो न तु विप्रन्नम्मकत्वादित्यर्थः ।
रघ. टौ । सत्यपि बहुभिः परिग्रहे सुगतादौनां वेदेधिव भवतामपि विद्वेषमात्रादेव तदागमेषु नाऽऽदर इत्याशयेनाशङ्कते । कथं पुनरिति । अप्रामाण्यादेव तत्र नादरोऽस्माकमित्यभिप्रायेण प्राह सिद्धान्तौ । वैदेत्यादि । तत् तेव्येवादरणम् । कम्य हेतोः, यदि तादृशापुरुषप्रणीतं निष्यमाणं तेषां स्वतोऽप्रामाण्येऽपि प्रमाण.. मूलकत्वात्तयत्याह । महाजनेत्यादि । पृच्छति । कुतस्तौति । उन्तरयति । सिद्धेति । अविरुद्धभागम्यापि प्रमाणामलकत्वेनाप्रमाणत्वात्। उडम्बरग? देशविषमतदौयस्तन्तवायः कुविन्द : बौद्ध विशेषः । मरभो बौद्धविशेषः । श्रव्यग्रता अलेपता । तथा च वदन्ति ।
__ अत्यन्तमलिनः कायो देहौ चात्यन्तनिर्मल इत्यादि ॥
सुभूतिबौद्धभेदः । सामान्य श्रमणकः सामान्यनामा क्षपणकः स हि बहुधनं दत्वा स्वदर्शने बौद्धैः प्रवर्तितः। दोपङ्करो बहुसुषिरो यन्त्रविशेषः तन्मध्यस्थितो ह्येक एव प्रदीपः परितो निम्मरत्नभोऽनेकवत्प्रतिभाति ।
किं पुनरमौषां मूलं, न ह्येतावन्तो ग्रन्थराशयः परविप्रलम्भनार्थं प्रणीयन्ते, न च विश्वमेव विमलभ्यमिति वेत् ! भवतु किच्चिन्मलं किमनेन चिन्तितेन । अतिनिर्बन्धे तु क्षणिकनैराग्यादिप्रतिपादकानां
For Private and Personal Use Only
Page #927
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१०
आत्मतत्त्वविवेके सटीके
तर्काभ्यासः। प्रतिपादितं च तथा। शून्यसाकारादिप्रतिपादकानां तु दुरभ्यासः। योगशास्त्रेष्वभ्यस्यतः स्वरूपशून्यमिव भाव्यमेकमेवेति प्रतिपादनात् । चैत्यचौवरादिप्रतिपादकानां तु स्वस्थितिमभिसन्धाय दर्शनान्तरस्थितिद्देषः। स्वस्थितौ प्रमाणमनपेक्ष्य परस्थितौ विगानात्। ब्रह्मचर्यप्रतिपादकानां तु वेदा एव, न्यायाविरुद्धं परतन्त्रोक्तमप्यानुकूल्यप्रसिद्धेह्यत इति विमर्षात् । मन्त्रकोषप्रतिपादकानां तु प्रणवबौजजातयः सर्वसाधारण्यः, श्रद्देयदेवतानामाङ्कस्त्वधिकः । श्रद्धापरिगृहीतश्चाकारो देवतेति हस्तसमालोचः। सत्यतपःशालौनां वचनं मन्त्रो विषयवत्यां चिन्तायां चित्तस्थैर्य प्रयोजनं, कयमन्यथा महोणा शापानुग्रहछामता, कथं वा चतुर्भुजाष्टभुजाद्यवस्थेति ( दरूहादिति। एकविप्रलम्भमा बा केनचित् कियदेव प्रणीतं तेनानुषित अपरैस्तदनुयायिभिएहौतमनुष्ठितं व्याख्यातं विवर्जितं पति किममुपपन्नम् । तस्माबिरुद्धागमव्यदासेन वेदा एवार्वाचौनपुरुषपूर्वकत्वशङ्काव्युदासेन परमेश्वरप्रणीतत्वा देव भूतार्थभागस्याप्रामाण्यशङ्काव्युदासेन प्रमाणमेवेति नियमः।
(१) दुरूहत्वादितिशङ्करसम्मतः पाठः ।
For Private and Personal Use Only
Page #928
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
६११
पाङ्क० टी० । अमौषां सुगताद्यागमानाम् । भवत्विति । आगमप्रामाण्यमाधनादेव वयं कृतकृत्या इति भावः । तर्काभ्यास इति। कुतान्यास इत्यर्थः । स्थैर्य यदि स्यादर्थक्रियायां क्रमयोगपद्ये का स्थानाम्, आत्मा यदि स्यादात्मदर्णी (१)तदात्मनो न मुच्येतेत्यादिकुताभ्यासः । तथेति। एषां कुतर्कत्वमित्यर्थः । दुरभ्यासमेवाह । योगेति । बहिात्तं मनः प्रणिधानबलात् शून्यमेव जगदिति भावयता केनापि शून्यतैव सिद्धान्तितेत्यर्थः । चैत्येति । चैत्यो बौद्धदेवता। चौवरं परित्याज्यमित्यादिप्रतिपादकानामित्यर्थः । चैत्यवन्दनाचौवरपरित्यागाच न किञ्चिदन्यदुपेयमिति दिगम्बराणां स्वस्थितिः स्वाभ्युपगमस्तचैव च प्रमाणपरित्यागकल्पनयाऽन्यत्र विगानमित्यर्थः । परमतमप्रतिषिद्धमनुमतमिति ब्रह्मचर्यप्रतिपादकानां मुलमित्याह। ब्रह्मचर्येति। मन्त्रकोषो मन्त्रसमुदायः यः प्रणवोऽस्माकं तजातीय एव, थान्येव तत्सद्देवताबौजाहरालि नान्येव च तत्र प्रतिपादितानि तहलादेवादित्यस्ताभनप्रतिमाजपनादिशक्तिरपि बौद्धवानामित्यर्थः । सर्वसाधारण्य इत्यत्र मूलमित्यनुषजनीयम् । तर्हि सूर्यादिदेवताखौकारस्तेषां न कथमत आइ । अढैयेति । तत्तद्देवतानामेव चेत्यादिनामान्तरधारणं परं विशेष इत्यर्थः । मनु य एवाकारः श्रद्धया ध्यायते सेव देवता बनु त्वदन्यपगत इन्द्रादिरित्यत पाह। श्रद्धेति । हस्तसमावरणमाबमेतन तु तात्त्विकोऽयमिन्द्र इत्यर्थः । सत्येति । तदचनमेव मन्त्रो न तु वेदभागस्वदभ्यपगतः। अष्टभुजचतुर्भुजादिरपि त्वदभ्युपगता न देवता, किल्लेतादृशविषयस्य चेच्चिन्तनं क्रियते तदा मनः स्थिरम्भवतीत्ये
___ (१) तत्रानुरक्तो न मुच्ये तेत्यादि २ पु० पा० ।
For Private and Personal Use Only
Page #929
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटीक
तावन्मात्रार्थ गदभिधानम् अत्रैवोपपाद्यदये उपपादकद्वयमाह । कथमन्यति । दरूहत्वादिति। नायं पक्ष इति षः । यदि तादृशानां वचनमेव मन्त्रस्तदा तद्वचनानामनेकत्वान्मन्त्रत्वन कम्योहः स्यात् । यदि तू चित्तथैर्यमात्र एवाष्टभुजाधुपयोगस्तदा यत्किञ्चिविषयवत्येन लिया चित्तम्ययं भवतीति मूर्तिविशेषो देवतात्वेन दुरूह इत्यर्थः : वेदा एव सर्वज्ञप्रणौता एव प्रमाणमेवेति पूर्वप्रघट्टक. साधितं नियमवयं हेतुत्रयोपरतमुपसंहरति । तम्मा दिति ।
रप, टौ । तर्काभ्यासः कुतर्काभ्यासः । तथा-क्षणिकत्वाद्यनुगुणानां कुतर्कत्वं । दरभ्यासः मनसो बहिावृत्तये योगशास्त्रेषु भाव्यवेनाभिहितम्य शून्यत्वादेः शास्त्रतात्पर्यापरिचयादाम्तवत्वनिश्चयः । चैत्यचौवरादि-चैत्यवन्दनचौवरपरित्यागादि । वेदादिविद्वेषिभिः किमिव तक्रमभिहितमत आह । न्यायेति । एकदेशसंवादेन भागान्तरे लोकानामाश्वासार्थमित्यर्थः । सर्वसाधारण्यः-सर्ववैदिकमन्त्रसाधारण्यो मूलं अस्माकं वैदिकेषु मन्त्रेषु प्रणवबीजानि दृष्ट्वा तत्प्रतिरूपका णि कल्पयित्वा स्वमन्त्रेषु ते प्रक्षिप्तवन्तः । क्वचिच्च वास्तवान्टे व बोजानि तद्दलाच्च कुतश्चित्तदीयमन्त्रादादित्यम्तम्भनादिकमिति । श्रद्धामात्रेण कथं चेत्या देवतात्वं तत्राह । श्रद्धेति । हस्तसमालोचः--कल्पना : तेषां यथायथं तत्तद्दोजाचरा दिपालोनि श्रद्धेयदेवतानामाङ्कितानि वाक्यान्येव मन्त्रत्वेन ते परिकल्पितवन्न इत्यर्थः । मन्त्रलेन परिकल्पितस्य वामात्रम्य जपात् क्लप्तायाश्च देवतायाः परिचिन्तनात् कदाचित् फलसिद्धेरसम्भावितत्वात् कथं तादृशकल्पनासम्भव इत्यत पाह। मत्येति। महर्षिभिरिवारमा भि
For Private and Personal Use Only
Page #930
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८१३
रपि सत्यादिशालिभिर्यदाक्यं जपादिना फलदायकमभिधीयते तदेवास्मदादौनां तपःप्रभावात्तथाभूतं सत् फलमादधाति तपसामसामर्थ्य महर्षीणमेव कुतः शापानुग्रहलमता परितृप्तायामेव च देवतायां यत्र यस्य श्रद्धा सम्पद्यते तस्मिन्विषये श्रद्धावशानिरन्तरमुत्पद्यमानायां चिन्तायां चित्तस्थैर्य जायते चित्तस्थैर्यातिरिकं च न देवतापरिचिन्तनप्रयोजनं । वास्तवत्वे तु देवतानामेकस्या एव तस्याः क्वचिच्चतुर्भुजत्वाभिधानं, कचिदष्टभुजत्वाद्यभिधानं, तौर्थिकानां कथं न विरुद्यते इति। दुरूहात्-दुरूहणादित्यर्थः। एकत्यादि । सिद्धप्रमाणभावानां वेदानां विरोधादप्रामाण्यधौव्येऽनन्यगतिकवादौदृशौकल्पनेति भावः । उपसंहरति । तस्मादिति । भूतार्थः सिद्धार्थकः । वेदा एवेति नियमेन पाषण्डागमप्रामाण्यस्य, प्रमाणमेवेत्यनेन च एकदेशाप्रामाण्यस्य निरासः ।
कथं चरम इति चेत् ! महाजनपरिग्रहस्य तत्साध्यस्य वा सर्वज्ञपूर्वकत्वस्य पुरुषदोषाभावस्य वा प्रामाण्यहेतोभूतभाव्यार्थभागयोः साधारणत्वात्। किं तस्य फलमिति चेत् ! स्वार्थप्रतिपादनं, किं तेन प्रयोजनं! यथायथमुपादानं हानं मोक्षश्च । तत्रानर्थहेतूनां तत्त्वज्ञानावानं अर्थहेतूनामुपादानं आत्मनो मोक्ष इति ॥ __ शङ्क० टौ० । ननु प्रमाणमेवेत्ययोगव्यवच्छेदपरेणैवकारेण सकलवेदप्रामाण्यमभिधीयते । न चैतद्यकम् । अर्थवादानामप्रमाणावादित्याशङ्कते । कथमिति । किं तस्येति । भाव्यार्थस्य प्रवृत्ति
115
For Private and Personal Use Only
Page #931
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रात्मतत्त्वविवेके मौके
निवृत्ती फलम् । न तु भूतार्थम्य तत्फलमित्याह । किमिति । किं तेनेति । निष्प्रयोजनकप्रतिपत्तिजनकम्य रथ्यापुरुषवाक्यवदनादेयत्वादिति भावः । प्रयोजनमाह । यथायथमिति। वायुर्वै क्षेपिष्ठा देवतेत्यादौनामुपादानं फलम् । अन्धं तमः प्रविशन्ति ये के चात्महनो जना इत्यादौनां हानं फलम् । उपनिषड्भागस्य च मोक्षःफल मित्यर्थः ।
रघु० टी० । श्राद्यव्युत्पत्ती व्यवहारात् कार्यान्विते शब्दानां शक्त्यवधारणात् सिद्धार्थानामनुभावकत्वमेव नास्ति दूरे तद्विशेषप्रमाणत्वमित्याशयेनाशङ्कते। कथमिति। चरमो नियमः । पदार्थमात्रात्यैव कार्यताबोधकशब्दममभिव्याहारादिवशात् कार्यान्वितबोधजनकत्वोपपत्तौ न विशिष्टशकिकल्पनमित्याशयेन शङ्कां निरस्यति । महाजनेत्यादि। कर्तव्यत्वाद्यबोधकम्य सिद्धार्थस्य न प्रवर्तकवादिसम्भव इत्याशयेन पृच्छति । किमिति। उत्तरयति । स्वार्थति। सर्वस्य सिद्धार्थस्य माक्षात् स्वार्थप्रतिपादनं फलं तद्वारा च यथायथमुपादानादि। “सर्व पाभानं तरति”, “तरति ब्रह्महत्यां योऽश्वमेधेन यजत" इत्यादेरुपादानं, “ अन्धं तमः प्रविशन्ति ये के चात्महनो जना” इत्यादेश्च हानं, आत्मोपनिषदां च मोक्षः । तासां च तात्पर्यनिर्णायनेन न्यायाः साहायकमाश्रयन्ते। तत्त्वज्ञानादिति च सर्वत्र सम्बयते। दृष्टानिष्टसाधनत्वज्ञानयोः प्रवर्तकत्वनिवर्तकत्वे लोकतः सिद्धे आत्मतत्त्वज्ञानस्य मोक्षहेतुत्वं तमेव विदित्वातिमृत्यमेतत्यादेः, आत्मा वा अरे मैत्रेयि द्रष्टव्यः श्रोतव्य इत्यादेश्च वेदरागेरिति ।
For Private and Personal Use Only
Page #932
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
૨૫
कः पुनग्यं मोक्षः ! आत्यन्तिको दःखनित्तिरात्मनः । किमात्यन्तिकत्वं! तज्जातीयात्यन्ताभावविशिष्टत्वं । तेषामभावः कथं! कारणमात्रोच्छेदात। अपुरुषार्थोऽयमिति चेत् । न । असत्यस्याकाम्यस्याशक्यस्य दरन्तस्य तथाभावात्। नत्वयं तथा। सत्योऽयं, प्रमाणमिद्दत्वात्। मवैरभ्युपगमात्। काम्यश्च, दःखस्य स्वभाव हेयत्वात्। सुखार्थं तहानमिति चेत् । न । अतहेतुत्वात्। व्याप्तेरिति चेत् । न। असिद्धेः । न हि दःखाभावः सुखेन व्याप्यत इति। सुखं तावत्तेन व्याप्यत इति चेत् ! तर्हि सुखे सत्यवश्यं दःखाभावो भवेदिति सुखप्रार्थनेति विपरौतापत्तिः । नावेद्यत्वादसौ काम्य इति चेत् । न। दुःखार्तानां तदभाववेदनमनभिसन्धायैव तजिहासादर्शनात् । कथमन्यथा देहमपि जयः। अविवेकिनस्त इति चेत् ! किमत्र विवेकेन, इष्यमाणतामाबानुबन्धित्वात् पुरुषार्थत्वस्य गम्यागम्ययोः (१)कामवत् । बहुतरानर्थप्रसक्तिशङ्कया शास्त्रमनुकूलयन्तस्त इतरेभ्यो भिद्यन्ते । अपि चैवं कण्टकादिजन्यदःखनित्तिरपि पुरुषार्थो न स्यात् । अवेद्यत्वात् । प्रथमं विद्यते तावदमाविति चेत् ! तुल्यं मोक्षेऽपि । नाध्यक्षेणेति चेत् ।
(१) काम्यत्ववदिति १ पु० पा० ।
For Private and Personal Use Only
Page #933
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
હ૧૬
आत्मतत्त्वविवेक सटौके
तर्हि दरितक्षयकामस्य कर्मानुष्ठानानर्थक्यप्रसङ्गः । तदभावतत्फलाभावयोरप्यनध्यक्षत्वात्। उपलब्धियोग्यतापन्नानिष्टनिवृत्तिरूपत्वादयमदोष इति चेत् । तुल्यं । दःखवत् सुखस्याप्युच्छेदादकाम्योऽयमिति चेत्। न। तृष्णाया दोषतिरस्कारेण प्रतिवदलम्प्रत्ययेन गुणतिरस्कारानिवृत्तेरपि दर्शनात् । मधुविषसंपृक्तमन्नमत्रोदाहरणं । सन्ति च केचनालम्प्रत्ययवन्तः। न च ममत्वं, दुःखस्यैव प्राचुर्यात् । दुःखें सुग्वहेत्वननुषङ्गेऽपि सुखे दुःख हेत्वनुषङ्गनियमात्। तथा हि न्यायोपार्जितेशेव विषयेषु कियती सुखखद्योतिका कियन्ति चार्जनराणादिभिर्दःखदर्दिनानि! अन्यायोपार्जितेषु यद्भविष्यति तन्मनमापि चिन्तयितुमशक्यम् । विदाङ्कुर्वन्तु च सन्तो यदि कण्टकादिजन्येषु दःखेषु लेशतोऽपि सुखानुषङ्गः। अस्ति च स्वर्गादिसुखेवपि बहुलो दःखशल्यसम्भेदः। अत एव विविच्य भुज्यतां तुषतण्डलवदित्यशक्यमिति। शक्यश्वायं निवर्त्यत्वात्। स्वन्तश्च, अपराहत्तेरनर्थवासनाननुकूलाभिमन्धित्वाचेति ।
प्राङ्क० टौ । मोक्षस्यानुपादेयत्वान्न फलत्वमित्याशयेनाह । क इति । अत्यन्तिकौति । दुःखात्यन्ताभाव इत्यर्थः । तथा च
For Private and Personal Use Only
Page #934
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जानुपलम्भवादः
लोष्टादयोऽपि मुकाः स्यरित्यत आह। प्रात्मेति । दाखवत्यात्मनि कथं तदत्यन्ताभाव इत्याशयेनाह । किमिति । दाखवावच्छिन्नप्रतियोगिकदुःखात्यन्ताभाववत्व मेवात्यन्तिकत्वमित्याह। तज्जातीयनि । नतु पुनः स एव दोष इत्याह । कमिति । उत्तरं । कारणमात्र ति। सर्वदःखकारणोच्छेदो न लोष्टादिनिष्ठेनापि दुःखात्यन्ताभावेन महात्मनः मम्बन्ध इत्यर्थः । ममानाधिकरणसमानकालौनदुःस्वप्रागभावामहत्तिदःखध्वंम एव वा मोनो मोक्षण दुःखात्यन्ताभावेन वा सम्बन्ध इति भावः । स्वरूपतो दःख न हेयं किं तु सुखार्थ नद्धानं काञ्चमित्यन्येच्छाधौनेच्छाविषयत्वान्नासो मुख्यः पुरुषार्थ इत्याह । सुखार्थमिति । अतद्धेतुत्वादिति । दुःखहानस्य सुखा हेतुत्वादिति भावः । तथापि यदा दुःखाभावस्तदा सुखमस्तौति तद्धानमित्याह । व्यारिति । न हि यदा दुःखाभावस्तत्र सुखमत्यवति व्याप्तिः सुषुप्यादौ व्यभिचारादित्याह । नासिद्धेरिति । ननु यदा सुखं तदा दःखाभावोऽस्यवेति व्याप्ति-- स्तावदस्तीत्याङ्गते । सुखं तादिति । तहि दःखाभावार्थ सुख.. मुपादेयमिति मुख्यः पुरुषार्थो दवाभाव एवेत्याह । नहौति । नावेद्यत्वादिति । “दुःखाभावोऽपि नावेद्यः पुरुषार्थतयष्यते" दति भावः । वेद्यत्वान्तर्भावण न दःखाभावम्य पुरुषार्थत्वं किंतु स्वतन्त्रस्यैवेत्याह । दःखार्तानामिति । नहि मर्ने तत्र प्रवर्तरनित्यत आह । बहुतरेति । तत्प्रेक्षावन्त इतरेभ्योऽप्रक्षाका रिभ्यः । प्रथममिति । उत्पनमात्रेत्यर्थः । मोक्षोऽपि दानमानादिवद्य दति वेद्यता तुल्यत्याह । तुन्यमिति । वैषम्यमाह । नाध्यक्षणेति । तदभावतत्फलाभावयोरिति । दरिताभाउनकम ग्वाभादयो
For Private and Personal Use Only
Page #935
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०
Acharya Shri Kailassagarsuri Gyanmandir
ग्रात्मतत्त्वविवेके सटीके
रित्यर्थः । उपलब्धीति । (१) यावद्दुः खनिवृत्तिरूपलब्धियोग्या तत्रैव वेद्यत्वान्तर्भावेण amarन्तर्भावेण पुरुषार्थत्वं नान्यत्रेत्यर्थः । समव्यय फलत्वमाशङ्कय निराकरोति । दुःखवदिति । तथा च यथा तृष्णया दोषं तिरस्कृत्य श्रगम्यागमनादौ प्रवृत्तिः तथा विरक्तस्य (२) गुणं तिरस्कृत्यापि निवृत्तिरित्यर्थः । तृष्णेति । केचनेति । दुःखद् र्द्विनभौरव इत्यर्थः । प्रकारान्तरेण समव्ययफलत्वं निरस्यति । न चेति । न हि दुःखे सुखहेत्वनुषङ्ग श्रावश्यक: नरकदुःखादौ सुखलेशाभावात् सुखे तु दुःखहेत्वनुषङ्गभौव्यम् । एतदेव उपपादयति । तथा हौति । न्यायार्जितधनमत्यन्तन्दुःखहेतुस्तचापि सुखमन्यौयं एतद्धनार्जनपरिपालनदुःखं तु महौय इत्यर्थः । (२) न्यायार्जिते वैहिकं पारलौकिकं चात्यन्तिकं दुःखमित्याह । अन्यायेति । साम्याभावमेव पुनराह | विदाङ्कुर्वन्विति । विविषयेति । दुःखं होयतां सुखमुपादीयतामित्यपि न सम्भवति । (४) परस्परानुषङ्गादित्यर्थः ।
शक्यत्वं निराकरोति । शक्यश्चायमिति । दुःखात्यन्ताभावो विशिष्टदुःखसाधनध्वंससम्बन्धोत्पादनद्वारा साध्यस्तादृशदुःखध्वंसश्च स्वत एव साध्यो यदि च दुःखप्रागभाव एव मुक्तिस्तदा सोऽपि कारण विघटनमुखेन साध्य दूत्यर्थः । दुरन्तत्वं परिहरति ।
(१) या दुःखनिवृत्तिरिति २ पु० पा० ।
(२) विषयजन्यगुणमिति २ पु० पा० ।
(३) व्यन्यायादैहिकमिति ? पु० पा० ।
(४) परस्परप्रसङ्गादिति १ पु० परम्परानुषङ्गादिति २५० पा० ।
For Private and Personal Use Only
Page #936
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
६८
अन्तश्चेति । न तक्षकचूडाहरणवद्दुरन्त इत्यर्थः । अन्तत्वे हेतुमाह । अपरावृत्तेरिति । पुनर्दुःखानुत्पत्तेरित्यर्थः ।
रघु० टौ० । दुःखस्य निवृत्तिध्वंसः तस्यात्यन्तिकलं सदातनत्वसम्भवि श्रविनाशित्वं च साधारणमित्याशयेन पृच्छति । किमिति । उत्तरयति । तज्जातौयेति । श्रत्यन्तं यावत् सत्त्वमभावविशिष्टत्वं भाववैशिष्याभावः । प्रतियोगिजातीयाधिकर णक्षणावृत्तित्वमिति यावत् । श्रथेदानीन्तनमुक्रावव्याप्तिरत उतमात्मन इत्यादि, तथा च (१) स्वाधिकरणत्मवृत्तिदुःखाधिकरणक्षणावृत्तिः स्वाश्रयसमवेतदुःखाधिकरण क्षणवृत्तिभिन्नो वा दुःखध्वंसो मोन इति पर्यवसितोऽर्थः ।
केचित्तु यद्यपि दुःखात्यन्ताभाववत्त्वं अवच्छेदभेदेन दुःखसत्त्वेऽपि सुषुप्तौ स्वर्गित्वे चाऽस्ति तथापि चरमदुःखध्वंसादिप्रत्यासत्त्या स्वौयदुःखतत्प्रागभावानधिकरणकालावच्छेदेन वा तद्वत्त्वं तथेति प्राहुः । नवेद्यत्वादिति । यदाज:
दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेय्यते ।
स्वरूपत एव
न हि मूर्द्धाद्यवस्थार्थं प्रवृत्तो दृश्यते सुधीः ॥ इति दुःखम्य निसर्गप्रतिकूल स्वभावतया तदभावस्य काम्यत्वमित्याह । दुःखार्तानामिति । किमत्रेति । विवेकिनामपि दुःखार्तानां सुषुप्तिका मनायाः प्रामाणिकत्वादित्यपि द्रष्टव्यम् । तर्हि विवेकिनोऽपि दुःखार्ता निषिद्धमपि देहत्यागमाचरेयुरित्यत आह ।
(१) स्वाश्रयसमवेतेति १५० पा० ।
For Private and Personal Use Only
Page #937
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९२०
आत्मतत्त्वविवेक मटौके
बडतरेति। अनुकूलयन्तः प्रमाणयन्तः । ते विकिनः। अवेद्यत्वात् यावत् सत्त्वमजायमानत्वात् । कदाचितायमानत्वभव पुरुषार्थत्ते तन्त्रमित्यापायेनापङ्कते। प्रथममिति । विद्यते ज्ञायते । जायमानत्वमात्रं न तन्त्रं परन्तु साक्षाक्रियमाणत्वमित्याशयेनापते । नाध्यक्षेणेति । तदभावेति । प्रायश्चित्ते हि पापध्वंसं तत्साध्यदःखप्रागभावं वोद्दिश्य प्रवृत्तिः तदभयमपि नाध्यक्षरित्यर्थः । पुरुषार्थवे नोपलभिस्तन्त्रं परन्तु तद्योग्यता मा चाभावम्य योग्यप्रतियोगिकन्नम्, अस्ति च दुःखप्रागभावस्येदमित्याशङ्कने ! उपलब्धौति । दृषणया उत्कटरागेण । ननु भोजनयागादेरनिष्टमायासादिमपेक्ष्य नि-- स्वर्गादेर्बलवत्त्वान् प्रवर्तन्त इत्यत आह । मधुविषेति। तदनंअविवेकिनो हि मधुविषसम्पकमप्यन्नं मधमधुरत्याऽपालरमणीयं विषविषङ्गात्त सारयत मा वा मौमरत् उपभुन्म तावदापातमुच को हि हस्तगतं पादगतं करोतीति विचिन्य भुञ्जत इति । सन्ति चेति । तदनं-विवेकिनस्त्वायतिमालोचयन वर्गमपि कुपितफलिफणामडलच्छायप्रतिममित्यपजहतौति । वास्तवं समत्वमपि नास्तोत्याह । न चेति । कण्टकादौति । आदिपदान खगाघातादिपरिग्रहः । नरकादेरप्युपलक्षक स्वर्गादौति । तदनं
स्वर्गेऽपि पातभौतस्य क्षयिणो म्ति निई तिः ॥ इति ।
स्वन्तः शुभोदर्कः। अपरावृत्तेः पुनर्दःखम्यानुत्पत्तः । अनर्थति । वासना अभिसन्धिश्च कामना । यथाहि सुखलिमूनां सत्यपि सुखोपभोगे भूयोभूयः सुखे तदपाये च कामना जायते अन्लाभे चानिषिद्बस्योपायस्य निषिद्धेऽपि यथा कामुकाना म्वदाराणामन्नामे
For Private and Personal Use Only
Page #938
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
१२१
परदारेष सा च कामना अनर्थहेतुरिति सुखकामनानर्थकामनानकूला न तथा दुःखात्यन्तविमोक्षकामनेत्यर्थः ।
नित्यं तु सुखं न सत्यं । योग्यानुपलम्भबाधितत्वात्। श्रतिस्तच मानमिति चेत् । न। योग्यानुपलब्धि बाधिते तदनवकाशात् । अवकाशे वा') ग्रावप्लवनश्रुतेरपि तथाभावप्रसङ्गात्। नापि काम्यं सदातनत्वात्। न हि यद्यस्यास्ति स तत् कामराते, मान्तरेवं, कण्ठस्थचामौकरवदिति चेत् । न। स्वसंवेद्ये तदभावात् । नापि शक्यं । न हि तन्निव नित्यत्वात् । नापि विकायम परिणामित्वात। नापि संस्कार्यमनाधातिशयाना न घ्यं नित्यसंबन्धवत्वात । न जयं ज्ञानम्याप नित्यत्वात अनित्यत्वे या पारौरादिकार तदनुत्तः । उत्तानो वा तेषामकारणत्वात्। तथा २ मईः भवदशा चात् ।
आत्ममनःमयोगादेः मर्वचाविशेषाद : जानदया-- नित्यत्वापि तत्संबन्धी जन्य ते म च पदपदार्थव्यतिरेकात् उत्पन्नोऽपि न निवतते ध्वंसवदिति चेत न। भावाभावयोः प्रकारान्तराभावात्। तत्र स नाभावः । प्रतियोग्यनुपपत्तेः । भावत्वे त्ववश्यमुत्पन्नो निवर्तेत उपाध्यन्तराभावात्। अविद्याविध्वंमनमेव
) मंभवे वेति पु० पा०
For Private and Personal Use Only
Page #939
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२
आत्मतत्त्वे सटीक
तत्प्राप्तिरिति चेत् । अत्र न नो विवादः । न ह्येकविंशतिप्रभेदभिन्नदुःखव्यतिरिक्ता अविद्या नाम । तद्विध्वंसनञ्च पुरुषार्थ इति प्रतिपादनादिति । दुरन्तं च तत् । तदभिसन्धेः सुखसंस्कारमहकारितया दुवे विशिष्टसुखाभिलाषिणो वैपयिकेऽपि प्रवृत्तिसंभवात् ।
लाभे मत्तकाशिन्या दृष्टा तिर्यक्षु कामिता | इति उदाहरणादिति ।
Acharya Shri Kailassagarsuri Gyanmandir
न
शङ्क० टौ० । न सत्यमिति । न परमार्थमदित्यर्थः । सुखत्वं न नित्यवृत्ति । ईश्वरगुणावृत्त्यात्मगुणवृत्तिजातित्वात् दुःखत्ववदिति भावः । योग्येति । सुखम्य च योग्यतैकनियतत्वादित्यर्थः । संविदिते सुखे दुःखे वा प्रमाणमस्तीति भावः । श्रुतिसंवेद्यत्वान्नासंविदितत्वमित्याह । श्रुतिरिति । संमारावस्थायां योग्यतायां सत्यामप्यनुपलम्भेन तद्बोधक नकाशादित्याह । योग्येति । ननु “ आनन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम्" इत्यादिश्रुतयः कथमुपपादनौया इत्यत श्राह । संभवे वेति । तथाभावप्रसङ्गादिति । ग्रावश्वनबोधकत्वप्रसङ्गादित्यर्थः । तथाच तद्वदेवेयमपि श्रुतिर्मोक्षावस्थायां दुःखात्यन्ताभावपरेति भावः । भवतु वा नित्यं सुखं तथापि न स पुरुषार्थः, अकाम्यत्वादित्याह । नापीति । काम्यताविरहे हेतुमाह । होति । ननु ममेदं नास्तौति भ्रान्या सदपि काम्यत एव । यथा
नित्यं विज्ञानमानन्दं ब्रह्म
29
6.
For Private and Personal Use Only
Page #940
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
६२३
कण्ठगतं (१)चामौकरमपश्यन् भ्रान्या चामौकरमिति शकते। भ्रान्तेरिति। तत्मखं विज्ञानात्मकत्वात् स्वसंवेद्यमेव भवताभ्यपगम्यते । तत्र कथमसत्त्वारोपः स्यादित्याह । स्वसंवेद्य इति । ननु भवतु कथंचित् काम्यं तथापि प्रयत्नाविषयत्वान्न तत्पुरुषार्थ इत्याह । नापौति । निर्वत्यं हि काम्यते वैषयिकसुखवत् इदं तु नित्यत्वादनिर्व~मित्याह । न हौति। ननु नित्ये सुखे योगविधिना कथंचिदिकार प्राधीयते येन मोक्षोऽभिव्यज्यत इत्यत आह । नापौति । विकारो हि तहतः परिणामः स च तत्र नाम्तीत्यर्थः । ननु बौहीन प्रोक्षतौत्यत्र नौहेर्यथा संस्कार्यत्वं तथाऽत्रापि स्मादित्यत आह । नापि संस्कार्यमिति । ननु नित्यम्यापि वेदम्याध्ययन(२ लक्षणा यथा प्राप्तिस्तदेवता प्राप्यं कर्म स्यादित्यत आह । नेति । ननु जानलक्षणाप्राण्याधानात् प्राप्य मेव तत् कर्म स्थाहित्यत आह । न जेयमिति । ननुत्पाद्यज्ञानवद्यत्वमेवाम्त को दोष दूत्यत आह । अनित्यत्वे वेनि । नन तद्विजातीयज्ञानं न पारौरादितन्त्रं किन्तु विषयमात्रजलामत पाह। तथा चति । इदानीमपि मन्ति रु पादयो विषयाः, अम्ति चात्ममनोयोग इति सर्वदर्शितापत्तिरित्यर्थः । ननु तदानौं सर्वदर्शिता नानिष्टेति वाच्यम् । गरौरादिविरहदशायां मया त्वया च तदनभ्युपगमादिति भावः । तत्संबन्धनित्तिदशायां संसारितापत्तिमाशङ्याह । स चेति । स (उत्पाद्यो ज्ञानमुखमम्बन्धो भावोऽभावो वा। अन्ने अाह ।
(१) कुण्डनान्तर्गतः पाठो २ प० नास्ति . (२) अध्ययन कर्म गा इति २ पु० पा. (३) आपाद्य इति २ पु० पा० ।
For Private and Personal Use Only
Page #941
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२४
आत्मतत्त्वविवेके सटीके
प्रतियोगौति। न हि निष्पतियोगिकोऽभावो नामेत्यर्थः । उपाधौति । जन्यस्य विनाशित्वे भावत्वस्यैवोपाधित्वादित्यर्थः । ननु ध्वंस एव नित्यज्ञाननित्यसुखयोः सम्बन्धोऽस्तु स च न विनामौत्यत पाह। अविद्येति । एकविंशतिप्रभेदभिन्नदुःखात्मिका चेदविद्या तदा तदिध्वंसस्य पुरुषार्थत्वमस्मदभिमतमेवेत्याह। न हौति । नित्ये ज्ञाने सुखे च प्रमाणमेव नास्ति योग्यानुपलब्धिनिरस्तत्वादित्युतमिति भावः। दुरन्तं चैतदिति। न नित्यसुखकाम्यत्वमित्यर्थः । अत्र हेतुमाह। तदभिसन्धेरिति । नित्यसुखाभिलाषिणे वैषयिकसुखेऽप्यभिलाषः स्यात् । स च मोक्षविरोधीत्यर्थः । उत्कृष्टाभिलाषे तदप्राप्तावपशष्टाभिलाषे दृष्टान्तमाह । अलाभेति ।
रघु० टी० । नित्यं सुखं मोक्ष इति पदं दूषयति । नित्यन्विति । भ्रान्तरिति । यथा कण्ठस्थचामौकरमसत्त्वभ्रमण काम्यं तथैतदपौत्यर्थः । स्वसंवेद्य इति । स्वस्मिन् सति अवश्यं संवेद्ये सतः सुखस्य क्वचिदप्यनुपलम्भादर्शनेन तत्मत्त्वे मनोयोगादिसत्त्वेनावश्यं तत्माक्षात्कारात् प्रतिबन्धकाभावादित्यर्थः । वेदान्तिनान्तु तदेव स्वप्रकाशविज्ञानरूपं, सत्यं विज्ञानमानन्दं ब्रह्मत्यादिश्रुतेः । शक्यं कृतिकर्म । निर्वृत्तिरुत्पत्तिः । पूर्वरूपपरित्यागेन रूपान्तरप्राप्तिविकारः। पूर्वरूपाविरोधेन रूपान्तरलाभः संस्कारः। प्राप्तिः सम्बन्धः । सुखस्य नित्यत्वेऽपि प्रात्मत्वादिवत्तस्याप्यात्मनि नित्यसम्बन्धवत्त्वात् । वेदान्तिमा पुनरात्मना सबै सुखस्य सम्बन्धस्तादात्म्यमेव स्यात्तच्च नित्यमेव । नित्यं सुखं स्वतोऽशक्यमपि साक्षात् क्रियमाणतया शक्य तथैव च काम्यं प्रज्ञायमानस्य सुखस्याकाम्यत्वादिति मनं निरस्यति ।
For Private and Personal Use Only
Page #942
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
न ज्ञेयमिति । श्रनित्यत्वे वेति । पूर्वस्य ज्ञानस्य विनाशादुत्तरस्य कारणाभावादनुत्पत्तेरमुक्तत्वप्रसङ्ग इत्यर्थः । उपाध्यन्तरेति । जन्यस्य विनाशित्वे भावत्वस्यैव नियामकत्वादित्यर्थः । तत्प्राप्तिः तयोर्नित्ययोज्ञभिसुखयोः प्राप्तिः सम्बन्धः । श्रत्र मोक्षदशायामविद्या विध्वंसे । ननु नैयायिकानामतिरिक्राऽविद्याभ्युपगमेऽपसिद्धान्त इत्यत श्राह । न हौत्यादि । मानाभावादिति भावः । तद्विध्वंसनं चेति । प्राप्ताप्राप्तविवेकेन तत्रैव पुरुषार्थत्वपर्यवसानात् तस्य ज्ञानसुखसम्बन्धले मानाभावात् ज्ञायमानत्वस्य ज्ञानविषयत्वानतिरेकाच्चेति भावः । तन्नित्यं सुखं । श्रभिसन्धेः कामनायाः । उत्कृष्ट खे कामनायां तदसम्पत्तावपकृष्टेऽपि तत्र कामना जायत इति । श्रत्र दृष्टान्तमाह । श्रलाभ इति ।
66
1
""
यद्यपि " परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति” । “ वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् " । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय " “ स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति, नास्याब्रह्मविल्कुले भवति " । " तरति शोकं तरति पानानं गुहाग्रन्थिभ्यो विमुतोऽमृतो भवति " 66 1 ब्रह्मविदाप्नोति परं 1 " ततः परं ब्रह्म परं बृहन्तं यथा निकायं सर्वभूतेषु गूढं विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वा अमृता भवन्ति " | " यस्मात् परं नापरमस्ति किञ्चित् यस्मान्नाणीयो न ज्यायोऽस्ति किञ्चित् वृक्ष दूव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम् “ ततो यदुत्तरतरं तदरूपमनामयम् एतद्विदुरमृतास्ते भवन्ति श्रथेतरे दुःखमेवापियन्ति" इत्यादिनानाश्रुतिभ्यः परमेश्वरतत्त्वज्ञानस्यैव मोचहेतुत्वं प्रतीयते ।
For Private and Personal Use Only
رو
1
२५
" य
Page #943
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
आत्मतत्त्वविवेके मटौक
दे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ द्वे ब्रह्मणो वेदितव्ये परं चापरमेव च । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ इत्येताभ्यामपि श्रुतिस्मृतिभ्यां परब्रह्मतबोधकागमतत्त्वज्ञानस्य न तु कुतोऽप्यागमात् स्वात्मतत्त्वज्ञानस्य । तथापि मोक्षे जनकस्य खात्मगोचरमिथ्याज्ञानवासनासमुच्छेदस्य स्वात्मसाक्षात्कारादेवोत्पातात् तद्वारा तस्थापि मोचहेतुत्वमिति वदन्ति ।।
तदसङ्गतं । यदि तत्त्वज्ञानादचिरेणैव मोक्षो यदि वा कर्मणां भोगेन क्षयानुभयथापि वासनोच्छेदस्य मोक्षजनकल्वे मानाभावात् । भोगेन कर्मक्षयार्थं विहितनिषिद्धयोः प्रवर्तमानस्य धर्माधर्मानुत्पत्तावुपयुज्यते वासनोच्छेद इति चेदपयुज्यतां । नचैतावता मोक्षजनकतासिद्धिः।
तत्त्वज्ञानवतो धर्माधर्मयोः प्रागभावस्य सत्त्वे तयोरुत्पादो दर्वारः । असत्वे तु तदभावादेव नोत्पाद इत्यपि केचित् ।
वस्तुतस्तु “ न वा अरे पत्यः कामाय पतिः प्रियो भवति, प्रात्मनस्तु कामाय पतिः प्रियो भवति" इत्यादिना ईश्वरासम्भविप्रियत्वाख्यानेन जीवात्मानमुपक्रम्य “श्रात्मा वा अरे द्रष्टव्यः " इत्यादिप्रतिपत्तिचतुष्कं विधाय "एतावदरे खल्वमृतत्वम्" इत्युक्त फलावश्यंभावद्योतनाय कारणे कार्योपचारादर्शनादिरेवामृतत्वमित्युक्तं अतः अतित एव स्वात्मज्ञानस्य मोक्षहेतुतासिद्धिः । यच्च तत्र तत्र तस्मिन् विज्ञाते सर्वमिदं विज्ञातं भवतीति तदात्मसाक्षात्कारात् सार्वज्यं स्यादिति बोधनाय । यदपि तदनन्तरं "एतस्यैव महतो
For Private and Personal Use Only
Page #944
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः
(२७
भृतम्य निःश्वसितमेतद् यदृग्वेद " इत्यादौश्वरधर्मकथनं तदपि जोवेश्वराभेदबोधनाय। यथा “ यतो वा दमानि भूतानि जायन्ते " इत्यादिना ईश्वरं प्रक्रम्य “ तत्वमसि श्वेतकेतो" इति जोवेश्वराभेटप्रदर्शनं तदभयमपि ईश्वरा भिन्नतया प्रात्मभावनं मोक्षहेतुरिनि ज्ञापनाय । श्रुत्यन्तरं “ कश्चिद्धौरः प्रत्यगात्मानमैक्षदावृत्तचक्षर - मृतत्वमिच्छन् ” । तरति गोकमात्मविदिनि वेदाच प्रत्यगात्मशब्दो जौवपरः । “ शान्तो दान्त उपरतम्तितिक्षः समाहितः श्रद्धा वित्तो भूत्वात्मन्येवात्मानं पश्यद" इति। “श्रात्मानमन्विच्छ गुहां प्रविष्टम्" इत्यादिश्रुतयय ।
श्रात्मानं चदिजनौयादयमम्मोति पुरुषः ! किमिच्छन् जद कामाय गरीरमनुसंञ्चरेद ॥ इति अतिभिः म्वात्मज्ञानमः प्रवृत्त्यभावदारापि हेतुत्वमुक्कं । ईश्वरज्ञानस्य हेतुताबोधकथतिरपि तत्वमम्यादिवाक्यम्वरसादौश्वराभिन्नखात्मज्ञानपरैव । वेदान्तषु जौवेश्वराभेदात्ततानं तत्त्वज्ञानमेव । न्यायनये तु तयोर्भ देऽप्यभेदभावनं अतिबलान्मोक्षहेतुरिति ध्येयम् । __ यत्त वेदान्तिभिर्जीवेश्वराभेदात् प्रियत्वमुपपाद्येश्वरपरत्वमुकं तत्तेषामेव शोभत इति । मोक्षस्तु नात्यन्तिको दुःखध्वंसः । दुःखमनुत्पाद्य तस्योत्पादयितुमशक्यत्वात् तदुपाये प्रवृत्त्यनुपपत्तेश्च । कथं तर्हि दःखसाधने शिराछेदनभेदनादौ तपोयोगादौ व प्रवर्तन्त इति चेत् । बलवत्तरमर्थान्तरमुद्दिश्य न वन्नु तमेवानथं विनाशयितुं तं तत्साधनं वा कश्चिदपादत्ते । यदाहुः--
प्रक्षालनाद्धि पङ्कस्य दूरादम्पानं वरम् । दति अन्यथाऽनवरतमेव शिराभेदनोरस्ताडनादौ प्रवर्तत न निवर्तत च दःखैकसाधनाइलवत्तरदःखसन्तानसाधनादा ततोऽपि तावद
For Private and Personal Use Only
Page #945
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२८
आत्मतत्त्वविवेके मटौके
दुःस्वरायोक्त्यादे तद्विनाशस्यावश्यकत्वात् । नाप्यसौ तत्त्वज्ञानसाध्यः । कृप्तादेव दुरिताद्दुःखम्य भोगाच्च तद्विनाशम्य सम्भवात् ताभ्यां च विना तत्वज्ञानसहस्रेणापि तयोरुत्पादयितुमशक्यत्वात् । ममानाधिकार दःखासमानकालीनदुःखध्वंसत्वं च न जन्यतावच्छेदक मानाभावात् । अन्यथा शुकादिदुःखासमानकालौनदुःखध्वंसवादिना मैत्राममानकालीनघटत्वादिना च जन्यताप्रसङ्गात्। सत्यां मिथ्याज्ञालवामनायां प्रवर्तमानस्यापूर्वधर्माधर्मसञ्चये संसारानुच्छेदप्रसङ्ग इति चेत् । एतावता तत्त्वज्ञानस्य तादृशवासनाविनाशदारा धर्माधर्मानुत्पादप्रयोजकत्वं स्यान्न तादृशदुःखध्वंसजनकत्वं, दुःखजन्मेत्यादिकं सूत्रं कारणाभावे कार्योत्पादाभावस्यैव बोधकं, उत्पन्नयोस्तु धर्माधर्मयोराहत्य तत्त्वज्ञानादिनाशो भोगद्वारा वेत्यन्यदेतत् । नापि दुःखात्यन्ताभावः, तस्यासाध्यत्वात् । सिद्धोऽपि ग्रामपशुहिरण्यादिवत् स्वसम्बन्धित्वेन साध्यः सम्बन्धः तस्यात्यन्तिको दुःखध्वंस इति चेत् । न । प्राप्ताप्राप्तविवेकेनात्यन्तदःखध्वंस एव साध्यत्वपर्यवसानात् । तस्य चापुरुषार्थतायाः प्रतिपादितत्वात् । न वा तस्य तत्सम्बन्धत्वे मानमस्ति । अस्ति दुःखेनात्यन्तं विमुक्तश्चरतौति श्रुतिरिति चेत् । न । तस्यास्तथात्वाबोधकत्वात् । संसारिणामपि सुषुण्यादौ व्यापकदुःखात्यन्ताभाववत्त्वाच्च तस्मादात्यन्तिको दुःखसाधनध्वंस एव मोक्षः । दुःखस्य साधनं चेह तन्निदानं दरितं, प्रात्यन्तिकत्वं च तसस्ट स्वप्रतियोगिसमवायिवृत्तिद रिताधिकरणक्षणात्तित्वं । श्रथ दुःखसाधनध्वंसो न स्वतः पुरुषार्थः, दुःखप्रागभावमुद्दिश्यैवाहिकण्टकनाशादौ प्रायश्चित्तादौ च प्रवः। न च मुक्तस्य दःखप्रागभावसम्भवः, तस्य नाश्यत्वे दुःखोत्पत्तिमात्, अनाश्यत्वे प्रागभावत्वविरोधात् ।
For Private and Personal Use Only
Page #946
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्मवाटः ।
६२६
प्रतियोग्यनुपपत्तेश्चेति चेत् । न । प्रागभावस्थासाध्यत्वात् । तस्योत्तरकालसम्बन्धः साध्य इति चेत् । न । सम्बन्धिद्वयातिरिक्तस्य तम्यानभ्युपगमात् । सम्बन्धिनश्चकम्यासाध्यत्वात् । अन्यस्य च खकारणाधीनत्वात् कण्टकादिनाशस्य तबाम्बन्धजनकत्वे मानाभावात् । प्रागपि नसत्त्वात । तत्मत्त्वेऽग्रिमक्षणे सत्त्वं तेन विनाऽपि चाग्रिमक्षणेऽवसमत्त्वमित्यरूपमेव योगक्षेममाधारणं तत्माध्यत्वं प्रवृत्त्याधुपयुकामति चेत् । न । मानाभावात् । पूर्वकालव्यावर्तकम्याग्रिमत्वावधेर्दर्वचत्वात्। सत्यप्यहिकण्टकादौ चिरकालं दुःखानुत्पाददर्शनात् । एकदा सकलकर्मणां वृत्तिलामासम्भवेन विनापि प्रायश्चित्तं दुःखप्रागभावसातिचिरं सत्त्वसम्भवाच्छ । तदुक्कं
जाभुतं शौयते कर्म कल्पकोटिशतैरपि' इति । सुखदःखाभाक्तत्साधनान्यत्वेग दुरितनाशः कथं पुरुषार्थ इति चेत् । यथा हि सुखत्वेष्टसाधनत्वे इच्छायाः, दुःखत्वानिष्टसाधनत्वे च द्वेषस्य प्रयोजके, तथा द्विष्टाभावत्वेष्टाभावत्वे अपि दूच्छाद्वेषयोः । अत एव यस्य यत्र दुःखे देषः तस्यैव तदभावे इच्छा, यस्य यत्र सुखे इच्छा तस्यैव तदभावे देष इति सर्वानुभवसिद्धं यथा चेच्छां प्रति स्वरूपयोग्यताज्ञानमेव कारणं फलानुपधाननिर्णयस्तु प्रतिबन्धकस्तथैव द्वेषं प्रत्यपि । संशयनिश्चयसाधारणं फलोपधायकत्वज्ञानं वा तथा । विशिष्टश्च दुरितध्वंसो भवत्यद्देश्यो जन्यते च तत्त्वज्ञानेन । तत्त्वं तु जन्यतावच्छेदकं न वेत्यन्यदेतत् ।
स्थादेतत् प्रचौर्णप्रायश्चित्तानां दुरितानां विना भोगं नाश-. यितुमशक्यत्वात् तदवस्यैवापुरुषार्थता इति चेत् । न। कर्मनाशापारगमनादिवत् प्रायश्चित्तादिवच्च तत्त्वज्ञानस्यापि धर्मा
117
For Private and Personal Use Only
Page #947
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३०
www.kobatirth.org
व्यत्मतत्त्वविवेके सटीके
धर्मनाशकतायाः श्रुतिस्मृतिसिद्धत्वेनात्यैव तत एव तनाशात् । यथाहि भौते पाथसि पौते तृषा शाम्यति शीतलतरं सरोऽवगाढवतो निदाघदुःखं व्यपेतीत्यादी जलपानादेस्तृषाद्युपशमहेतुत्वं स्वरसतः प्रतीयते तथा
<<
Acharya Shri Kailassagarsuri Gyanmandir
भिद्यते हृदयग्रन्थिरिच्छद्यन्ते सर्वसंशयाः ।
चौयते चाऽस्य कर्माणि तस्मिन् दृष्टे परावरे ॥ तद्यथेषीकालमौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाद्मानः प्रदूयन्ते श्रस्यात्मविदः ” ।
तत्त्व
इत्यादिश्रुतावप्यात्मज्ञानस्य पापादिनाशकत्वं न चाऽन्तरेण बलवत्तरं बाधकमपाकर्तुमौशामहे स्वरससिद्धं श्रुतेरर्थम् । श्रथ (१) क्लृप्तकारणभावभोगद्वारेव सम्भवति तत्त्वज्ञानस्य कर्मनाशकत्वे साचातथात्वं न कल्प्यते कल्पनागौरवप्रसङ्गादिति चेत् । न । ज्ञानस्य भोगाजनकत्वात् । कायारण्य निर्माणद्वारा तत्तथेति चेत् । न । तत्रापि तस्याहेतुत्वात् । विनैवात्मतत्त्वज्ञानं तपोयोगर्द्धिप्रभावादेव सौभरिप्रभृतीनां कायारण्यनिर्मातृत्वात् । तथात्वेऽपि तत्त्वज्ञानस्य व्यभिचारेण जनकताया बाधितत्वात् । दुर्घटख भोगेन कर्मणां चयादपवर्गः । श्रनन्तानां विषमविपाकसमयानां कर्मणां युगपट्टत्तिनिरोधवद् युगपट्टत्तिलाभसम्भवेऽपि कल्पशतादिक्रमकालभोग्यनरकसन्तान जनकानां कर्मणामचिरकालीनभोगेन नाशयितुमशक्यत्वात् । न च तावत्सयनरकजनकत्वमेव तेषां श्रुत्या तथात्वाबोधनात् । तस्य तावदेव चिरमित्यादि श्रुत्यात्मविदोऽपि भोगेन
(१) क्लमकारणभोग इति २ पु०
"या •
For Private and Personal Use Only
I
Page #948
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
ह३१
कर्मणां यो बोध्यत इति चेत्तम्याः प्रारब्धशरीरकर्मविषयत्वात् । अन्यथा विरोधप्रसङ्गात् । अत एव भोगेन वितरे चपयित्वेति वाक्यशेषोऽपि । दूतरे प्रारब्धशरीरे पापपुण्ये । श्रत्रयच्च भगवान् बादरायणोऽपि । तदधिगम उत्तरपूर्वाद्ययोरमेव विनाशौ तापदेशात् । भोगेन वितरे चपयित्वा सम्पद्यत इति । तस्याऽऽत्मनोऽधिगमे उत्तरस्याद्यस्याशेषः पूर्वस्य विनाशः श्रशेषव्यपदेशः यथा पुष्कर पलाश आपो न ते एवमेवंविदि पापकं कर्म न श्लिष्यत दूति । एवंविदि श्रात्मतत्त्वविदि । दर्शितौ च विनाशव्यपदेशौ वेदेषु पुराणेषु च । श्रविशेषेण पुनरात्मज्ञानस्य कर्मनाशकत्वे हिरण्यगर्भमनूदानकप्रम्टतीनामात्मज्ञानत्रतां चिरतरकालजीवित्वं न स्यात् । श्रूयते चैषां श्रुतिस्मृतौतिहासपुराणेषु तत्त्वज्ञता महाकल्पकल्पमन्वन्तरादिजौविता चेति । अवगम्यते च यथा पुष्करपलाश इत्यादिश्रुतितोऽप्यात्मतत्त्वविदोऽपि देहादिमत्त्वम् । एवं च तत्त्वज्ञानेन कर्मणि नाशयितव्ये प्रारब्धशरीरं कर्म प्रतिबन्धकं, भोगेन च तस्मिन् विनष्टे तदात्मकात्तत्समकालीनाद्वा तत्त्वज्ञानाद्विद्यमाना खिलपापपुण्यविनाशः । इत्थमेव च तावदेवेत्यादिश्रुतिबोधितं भोगजन्यकर्मनाशानन्तर्य्यं मुक्तेरुपपद्यत इति वदन्ति ।
स्वौयदुरितसामान्यध्वंसो मोचः स चातिरिक्तः सामान्याभावो न भोगादेः साध्यः । श्रपि तु तत्त्वज्ञानस्यैवेत्यपि केचित् । रौतिरुवानुसर्तव्या ।
स्वसमानाधिकरणदुःखाधिकरणक्षणावृत्तिर्दुःखध्वंसः स्वौयदुःखसामान्यध्वंसो वा मोक्षः तस्य चोत्कटतरेच्छा विषयत्वात् तत्साधनतया प्रतियोगिनो दुःखस्याप्युपादेयत्वमित्यपि कश्चित् ।
For Private and Personal Use Only
Page #949
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३२
यात्मतत्त्वविवेक मटौके
अपरे तु नित्यसुखा भिव्य क्रिर्मुनिः । न च संसारिणां नित्यसुखे मानाभावः ।
" अानन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम् " ॥ दति श्रुतेरेव मानत्वात् । परमात्मनो बन्धवन्मोक्षभ्याप्यभावात् । आनन्द मिति श्रोतो लिङ्ग परित्यागः रूपं धर्मः, अग्न्ययाच - प्रत्ययान्तवेनानन्दयुक्तं म्वरूपमिति वार्थः । मोक्षे तदीययावटुरितमन्नानविनाशे। तथा च श्रुतिः
तावदेवाम्य चिरं यावन विमोक्ष्ये अथ सम्पत्म्य इति । न विमोच्ये न विमोक्ष्यते उपात्तद् रितराणाः भम्यस्ये मम्पत्य ते कैवन्येनेति प्रतिष्ठा च साक्षा क्रियमाणत्वं संमा रितादणायां मोऽप्यानन्दम्यानुपलभ्यमानत्वेनामत्कल्प वात्। मनपि योग्यः कथं तदानों न ग्टह्यत इति चेत् । अन्य यानुपपत्त्या दरितम्य प्रतिबन्धकवकन्पनात् । ग्टह्यते तु तत्व ज्ञानेनात्य भोगद्वारा वा दुरितम्य विना" । अस्तु वा तत्त्वज्ञानमेव तत्मा क्षात्कारम्य कारणं स च तत्त्वज्ञानेनादृष्ट द्वारा जन्य ते अदृष्टान्तरम्य तदजनकत्वात् । जन्यभावमा बम्ब अदृष्ट जन्यत्वात् । जन्यसुखसानात्कारमात्रस्य धर्मजन्यत्वात् । अविनग्यदवयमेव चादृष्टं भावजनकं अन्य या भोगेन विनाश्यमानाद पि तम्माभोगान्तरोत्पादप्रसङ्गात् । अम्न वा विनम्य - दवम्यमपि तत् तया । जायतां चैकसाक्षात्कारादनन्तरमपरः । नाश्यतां चादिमोऽन्यन म्वरूपयोग्यम्यापि तम्य न नागोपधायकत्वं । सहकारिविरहात् । कारणना गाम्य च न जानना शकत्वं । व्यभिचारात् । कल्प्यतां वा तत्वज्ञानध्वंसा दिकमेव किञ्चित्माक्षात्कारविनाशप्रतिबन्धकं । निविपातां वा भावत्ववत् नित्यसुख
For Private and Personal Use Only
Page #950
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
साक्षाकारान्यत्वमपि विनाशित्वावच्छेदककोटौ। सन्तु वा अनन्ना एव शरोरतत्त्वज्ञानसुखसाक्षात्कारसन्तानाः वैषयिकादिसुखविमुखानामेव च मोक्षऽधिकारान्नानर्थवासनाममुत्थानम् । श्रारौरमित्यादिश्रुतेस्तु प्रारौरम्य सुखं दुःखं च नोत्पद्यते । नित्यसुखसम्बन्धम्य निषेद्धमशक्यत्वादिति प्राहुः ।
अानन्दस्य प्रतिष्ठितत्वं सर्वानन्दान्तरातिशायित्वं। तथा चानन्ना एव गरौरतत्त्वज्ञानसर्वा विशायिमुखतत्माक्षात्कारसन्ताना इत्यन्ये ।
स्यादेतत् , आत्मा तु किं स्वप्रकाशसुखस्वभावोऽन्यथा वेति पृच्छामः । श्राद्धोऽमि चेदपनिषदःपृच्छ । मध्यस्थोऽसि चेत् , अनुभवं पृच्छ। नैयायिकोऽसि चेत् न वैषयिकसुखज्ञानस्वभाव इति निश्चिनुयाः। तदतिरिक्त तु सुखज्ञानव्यवहारे बौजाभावात् तद्यवहाराभावः अनुग्रहाभिष्ठङ्गन्द्रियप्रसादादिलक्षणं हि कार्य तद्यवहारबौज, अर्थप्रवणत्वं स्मतिसंस्कारादिकार्य ज्ञानव्यवहारादिबोज लोके, तयोश्चाभाव आत्मनौति ।
शङ्क० टौ. । सुहृद्भावेन पृच्छति । प्रात्मेति । प्रतिभावबलेन नित्यसुखस्वाभाव्ये त्वया निरस्तेऽपि न मम संशयोच्छेद इति भावः । श्राद्ध इति । श्रद्धावानसि चेदित्यर्थः । उपनिषत्सु ज्ञानसुखभिन्नत्वेनैवात्मनः प्रतिपाद्यत्वात् । यत्रोपनिषदि सुखस्वाभाव्यप्रतिपादनं (१)तत्र तदपनिषदि चाऽन्यार्थम्य दर्शितत्वादिति
(१) तदुपचरितार्थम्येति २ पु० या० ।
For Private and Personal Use Only
Page #951
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६.३४
आत्मतत्त्वविवेक मटोक
बहुवचनप्रयोजनम् । अनुभवमिति । अहं सुखों अहं जानामौत्यनुभवे तदुभयवत्ताप्रतौतेः। माध्यस्थ्यं स्वपचे रागाभावः । नैयायिकोऽसि चेदिति न्यायसिद्धेन विप्रतिपद्यमे चेदित्यर्थः । (१)नन्वागमविरुद्धोऽयं न्यायः, श्रागमेन नित्यस्य ज्ञानस्य सुखस्य च प्रतिपादनादित्यत पाह। तदतिरिक्त इति । वैषयिकज्ञानातिरिके पात्मनौत्यर्थः । अनुग्रहेति । अनुग्रहः स्वीयवेन विज्ञानं कोऽयं येनानुग्रहादिकार्य जन्यते तदेव सुखं न हि त्वदभिमतेन सुखेन तजन्यते । यत्ततानमर्थप्रवणं स्मृतिसंस्कारजनकं तदेव ज्ञानव्यवहारविषय इत्यर्थः । तदभावश्चात्मनौति । मुकावस्थायामिति पोषः ।
__ रघु० टौ । स्वप्रकाशसुखरूपस्यात्मनः कुतो दःखादिसम्भावनेत्याशयेन पृच्छति । प्रात्मा विति । श्राद्धः श्रद्धावान्, अविवेचितश्रुत्यर्थः, श्रद्धालुः । मध्यस्थः-न्यायागमयोरपक्षपाती। अनुभवमिति । अहं जाने अहं सुखौ मम ज्ञानं मम मुखमित्यादिको ह्यनुभवो न त्वहं ज्ञानमहं सुखमित्यादिः। नैयायिको न्यायरुचिः । मिथो विरुद्धार्थानां श्रुतीनां विना न्यायं तात्पर्यम्य दरवधारणत्वात् । वैषयिकं विषयादिजन्यम् । तयवहारबौ सुखव्यवहारबौ ! श्रात्मनौति । अयम्भावः । जीवात्मा तावत् सुखज्ञानविरुद्धस्वभावो ज्ञानेच्छाद्वेषप्रयनसुखदःखवान् अनुभवबलेन धर्माधर्मवांश्च न्यायागमाभ्यां सिद्धः । तत्र च बाधिते मिथो विरुद्धस्वभावाभ्यां
(१) ननु वैषयिकसुखज्ञानातिरिक्तसुखज्ञान स्वभाव गवाऽऽत्माऽस्तु अत माह तदतिरिक्त इति २ पु. पा० ।
For Private and Personal Use Only
Page #952
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
ज्ञानसुखाभ्यामभेदे न श्रुतेस्तात्पर्य । परमात्मनि तु सार्वच्यजगस्कर्टत्वादिशालितया न्यायागमाभ्यां सिद्धे विज्ञानमानन्दं ब्रह्म, भानन्दो ब्रह्मत्यादिकाः श्रुतयो मुख्यार्थबाधात् नित्यज्ञानानन्दवत्त्वं बोधयन्ति । तत्र च न विप्रतिपद्यामहे इति ।
तस्मात्
श्रुतेः श्रुत्वाऽऽत्मानं तदनु समनुक्रान्तवपुषो विनिश्चित्य न्यायादथ विहतहेयव्यतिकरम् । उपासौत श्रद्धाशमदमविरामैकविभवो भवोच्छित्यै चित्तप्रणिधिविहितैोगविधिभिः ॥
उपास्यमाने च तस्मिन् प्रथमं बहिरा एव भासन्ते यानाश्रित्य कर्ममौमांसोपसंहारः चार्वाकसमुत्थानं च, तत्प्रतिपादनार्थं च पराश्चि खानौत्यादि। तहानाय परं कर्मभ्य इत्यादि। अथार्थाकारः, यमाश्रित्य चैदण्डिकसतोपसंहारः, योगाचारसमुत्थानं च तत्प्रतिपादनार्थमात्मैवेदं सर्वमित्यादि तहानार्थमगन्धमरसमित्यादि। अथार्थाभावः यमाश्रित्य वेदान्तद्वारमात्रोपसंहारः शून्यनैरात्म्यसमुत्यानं च तत्प्रतिपादनार्थमसदेवेदमग्र आसौदित्यादि तड्डानार्थमन्धंतमः प्रविशन्ति ये के चात्महनो जना इत्यादि। ततो विवेकं यमाश्रित्य सांख्यमतोपसंहारः शक्तिसत्त्वसमुत्थानं च तत् प्रतिपादनार्थ प्रकृतेः
For Private and Personal Use Only
Page #953
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३६
या सतत्त्वविवेक मटौक
परस्तादित्यादि तड्डानाय नान्यत् मदित्यादि। ततः केवल आत्मा प्रकाशते यमाश्रित्यादैतमतोपमहारः, तत्यतिपादनार्थं यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेति, सा चावस्था न हेया। तत्प्रतिपादनार्थं न पश्यतीत्याहुरेकीभवतीत्यादि तहानार्थ नातं नापि हैतमित्यादि। ततः समस्तसंस्काराभिभवात् केवलोऽपि न विकल्प्यते यमाश्रित्य चरमवेदान्तोपमंहारः ॥ मोक्षनगरगोपुरायमाणत्वात् । निर्वाणं तु तस्याः स्वयमेव, यमाश्रित्य न्यायदर्शनोपसंहारः ततप्रतिपादनार्थ अथ यो निष्काम आत्मकामातकामः स ब्रह्मैव सन् ब्रह्माप्यति न तस्य प्राणा उत्क्रान्ति तचैव समवलौयन्त इत्यादौनि। तस्मादम्बामकामोऽप्यपहाराणि विहाय हारैरेव प्रविशेत् यतो मार्गविमार्गसंमोहमाशङ्कमानरुच्यते लक्ष्येगा धनुषां योग इति ।
शाङ्क० टी० । इदानौं दर्शनानामेकवाक्यतां द्रढयितुं प्रतिपत्तिचतुष्टयोत्पादनक्रममुपदिशति। श्रुतेरिति। श्रुतेरुपनिषत्प्रपञ्चात्। श्रात्मानं श्रुत्वा, समनुक्रानावपुषो न्यायादनेन ग्रन्थेन सम्यक्प्रकारेणानुकान्तमुपक्रान्तं वपुः शरीरं यस्य तादृशा निश्चित्य । उपासोत निरन्तरमनुचिन्तयेन्निदिध्यासनविषयं कुर्यादित्यर्थः । किंभूतमात्मानमुपासौतेत्यत आह । विहतहेययतिकर मिति । प्रात्मशरोरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषोत्यभावफलदःखापवर्गषु द्वादशा--
For Private and Personal Use Only
Page #954
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यनुपलम्भवादः
विधप्रमेयेनत्यन्नवज्यं यत् प्रमेयदशकं तद्व्यतिकरस्तत्संबन्धो विहतो यम्य तादृशं केवल मित्यर्थः । यादृशस्तदुपासनाधिकारी तमाह । श्रद्धति। श्रद्धा-बदबोधिते फलावश्यंभावनिश्चयः । शमः-निर्विकारमनस्कता। दमः--व्रतादिना कायक्लेशमहिष्णता। विरामःउपन्नधेष्वपि विषयेष्वलंप्रत्ययो वैराग्यमिति यावत् । स एवैको विभवः सामग्री यम्येत्यर्थः । किमर्थमुपासौतेत्यत श्राह । भवोच्छित्य-संसारोच्छेदाय । ननु श्रद्धाशमदमादिसम्पत्तिदर्लभेत्यत आह । चित्तेति। चित्तस्य मनमः प्रणिधिः प्रणिधानं निरिन्द्रियप्रदेशऽवस्थानं । तदर्थविहितैयोगिविधिभिरित्यर्थः । योगविधिभिरूपासौतेति वा सम्बन्धः । योगविधयश्च पतञ्जलिपादोपदिष्टाः। योगविधिश्चाक्षपादेनापि चतुर्थाध्यायशेषेऽभ्यनुज्ञातः यदाह । तं मुशियमब्रह्मचारिभिः श्रेयोर्थिभिरनयिभिरभ्युपेयादित्यत्वा योगाचात्मविध्यपायैरिति च ।
ननु दर्शनानां वैमत्यात् कथमुपासना स्थादित्यत श्राह । उपाम्यमान इति । प्रात्मश्रवणा, जैमिनिमहर्षिणा श्रुतावनुश्रीयमाणायां कर्मकाण्डप्रतिपादिका एव श्रुतयः प्रथमं प्राप्ताः । तत्र च ग्रामकामो यजेत । पशुकामश्चित्रया यजेत । पुचकामः पुरेश्या यजेतेत्यादिदानाद्वामपश्वादयो बहिरा कथं स्थरित्याकाङ्क्षायां कर्ममौमामा प्रणौता । न तु ब्रह्मकाण्डे तस्यौदास्यमित्याह । बहिरा इति । अत एव बहिरर्थमात्रमधिकृत्य वृहस्पतिनापि चार्वाकमतमुत्थापितं नाप्रत्यक्षप्रमाणमिति । न तु तस्याप्यात्मोपासनौदाम्यमिति । ननु सुरगुरोरत्र कौदृशो वेदभागो भूलत्वेनाभिमत इत्यत आह । तत्प्रतिपादनार्थमिति । “पराञ्चि खानि
For Private and Personal Use Only
Page #955
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
व्यसृजत् स्वयंभूस्तस्मात् परान् पश्यति नान्तरात्मन्” इति । यस्मात् स्वयम्भः खानौन्द्रियाणि पराचि पर तात्मदर्शन]मात्रदर्शनफलान्यसृजत् । नात्मदर्शनफलानौति । तस्मान्त्रात्मा द्रष्टव्य इत्यभिमान इत्यर्थः । नन्वेतावता चार्वाकमतमेवायातमत शाह । तद्धामायेति ।
कर्मभिर्मत्युमृषयो निषेदुः प्रजावन्तो द्रविणमौहमानाः । अथापरे मनौषिणः परं कर्मभ्यो अमृतत्वमानशुः ।
अत्र हि परं कर्मभ्य इत्यनेन कर्मपरतां निरस्थात्मपरतव दर्शिता। पूर्वमात्मा न भासत इत्युक्रमिदानौमाकार आत्मा भासत इत्युच्यते । प्रथाकार इति । श्रात्मा भासत इत्यर्थः । भास्करीया हि त्रिदण्डिन श्रात्मैवेदं सर्वं ब्रह्मवेदं सर्वमिति खमतमुपसंहतवन्तः ज्ञानभिन्नं वस्तु नास्त्येवेति ब्रह्मपदेन ज्ञानमेवोक्रमिति व्यामोहनाय स्वगुरुणा योगाचारमतोत्थापनं कृतम् । ननु व्यासवृहस्पत्योरत्र कौदृशो वेदभागो मूलमित्यत आह । श्रात्मैवेदं सर्वमिति । इदं नामरूपस्कन्धपञ्चात्मकं विश्वमात्मैव तत्राऽऽत्मपदं ज्ञानपरतया ग्रहौवा योगाचारो व्यामोहितः । श्रात्मैव तत्त्वतो ध्येय इत्युपचारमाश्रित्य त्रिदण्डिमतमुपसंहृतं व्यासेन । मनु तर्हि सिद्धं योगाचारमतमत पाह। तद्धानार्थमिति। अगन्धमित्यादिना पारमार्थिकगन्धान्योन्याभाववत्तयात्मनः प्रतिपादनात्। अथार्थाभाव इति भासते इत्यनुषङ्गेन सम्बन्धः । यमाश्रित्येति । त्रिदण्डमतेऽप्यर्थप्रत्ययः खौक्रियते किन्तु ब्रह्मपरिणामत्वेन प्रपञ्चमिथ्यात्ववादिभिस्त्वर्थो नाङ्गीक्रियत एव। द्वारमात्रेति। अर्थाभावे सिद्धे तद्द्वारिका दैतसिद्धिरित्यर्थः । प्रपञ्चमिथ्यात्वदर्शनादेवात्मनोऽपि प्रपञ्चान्तर्गत
For Private and Personal Use Only
Page #956
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनपलम्भवादः ।
त्वाभिमानिभिर्दिगम्बरादिभिः शून्यतानेराम्या दः सिद्धान्तौ कतत्वात् । ननु नत्र पाखण्डप्रतारणायव सुरगुरोः का श्रुतिमनं, का च यामम्य प्रपञ्चभागे अनाम्याहेतु रित्यत शाह । अमदेवेति । नन्वेवममदेवेति सर्वमायातमिति नात्मोपासनेत्यत आह । अन्धं तमः प्रविशन्तौति । अात्महन इति । अात्मानभ्युपगन्तार इत्यर्थः । ततो विवेक इति । अर्थादात्मन इत्यर्थः । प्रकाशत इत्यप्यनुधननीयं । तद्विवेकायैव कपिलस्य प्रकृतिपुरुषविभागाय सूत्राणौत्यर्थः । अम्य सांख्यदर्शनम्य मननेन परिच्छिद्यमानम्यात्मनः स्मर्यमाणेभ्यो बहिरर्थभ्यः स्वयमेव भेदं प्रतिपद्यते यस्यामवम्यायां तम्यां समुत्थानमिति भावः । प्रकृते परम्ता दिति । अर्थप्रसवित्री तावत् प्रकृतिः प्रकृतेः परम्तात् पुरुषरतु कूटस्थनित्य इत्यर्थप्रतिपादिका श्रुतिः । नन्वियमप्यवभ्या इयव मनमा प्रतियोगित्वेन तदानौं प्रकृतिपरिमाणादौनां ग्रहणादित्यत आह । ततः कंवल्ल इनि । अद्वैतेति । एकमेवाद्वितीयं ब्रह्मेति मतोपसंहार इत्यर्थः । इयमवस्था न पश्यतीत्यादिनोका! नचियमप्यवस्था हेयेव द्रष्टत्वाभाववत्तयात्मनः प्रतिपादनादत आह । नद्धानार्थमिति । इयमप्यवस्था नाद्वैतं न वा तमित्यादिना तिरस्कार्यत्वेनाभिमता दनादताभ्यामपि विदण्डिमतानुप्रवेशात् । द्वैताद्वैतविचारोदासौनेन ननसा केवलात्ममाक्षात्कार हाभिमत इत्यर्थः। तत इति। केवलात्मसाक्षात्कारावस्थायां युनानन्य योगिनः मतामनमिथ्याज्ञानसमुन्मूलनात् । केवलोऽपि न विकल्यते । न सविकन्यकेन विषयौक्रियत इत्यर्थः । किं तु निर्विकल्पकमात्रमात्मन्युदेति । तदुक्तं यदा पुनरात्मा निर्विकल्पके चेतमि भासते तदाऽपवर्ग दति। अत एव च चरम
For Private and Personal Use Only
Page #957
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्ववियेक मटीक
वेदान्तोपसंहारः । तत्र हि स्वप्रकाशचिद्रपात्मस्वरूपमेव मुकिरिति प्रतिपादनात् । तनिर्विकल्पकरूपज्ञानं न वाक् विषयो निर्धर्मत्वात् । न मनोविषयोऽजन्यत्वादित्याह। यतो वाच इति। सा चावस्थेति । अात्मनिर्विकल्पक विषयिभावावस्येत्यर्थः । कुत इत्यत आह । मोक्षेति । गोपुरं पुरद्वारं मोक्षनगरप्रवेशद्वारभूतत्वादित्यर्थः । नस्या इति पञ्चमौ तस्याः सकाशानिर्वाणमित्यर्थः । ननु निर्विकन्यकसत्त्वे कथं मुक्तिः, न च तनाशक विरोधिगुणान्तरमम्तीत्यत आह । स्वयमेवेति । न तु विरोधिगुणान्तरात् किन्वदृष्टनाशविशिष्टात् कालात् तन्नाश इत्यर्थः । तदनं वार्तिके कालात्संस्काराद्वेति । न्यायदर्शनोपसंहार दति। यमाश्रित्येति। यामवम्यामनुरुध्य घटादिसत्त्वव्यवस्थापनमारभ्यात्मगोचर निवि झोत्पत्तये प्रमाणप्रमेयादिषोडशपदार्थोपवर्णनम्। अत एवापवर्गचरमकारणात्मतत्त्वसाक्षात्कारकारणनित्यत्वज्ञानविषयत्वं प्रमेयलक्षणमाहुः । नन्वेतादृशाम्योपसंहारम्य मूलं नास्तीत्यत आह । तत्प्रतिपादनार्थमिति। निष्कामो विषयेवलं प्रत्ययवान्। प्रात्मकाम प्रात्मगोचरमननसाक्षात्कारपरः । श्रात्मकामः सन्चातात्मसाक्षात्कारः। ब्रह्मैव सन्-निरञ्जनात्मम्वरूपः सन् ब्रह्मैव समभ्येति-केवलात्मरूपो भवति । केवन्यमासादयतोत्यर्थः । न तस्येति । ततः परं जीवनमरणे तस्य न भवतो न संसरतीत्यर्थः । तत्रैव समवलीयन्ते केवन्नात्मरूपतया व्यवतिष्ठन्ने विलौयन्त इति यावत् । ननु तान्यपि दानान्ये कवाक्यतया व्यवस्थितानि चेत्तदा मुमुक्षभिस्तान्येवोपास्यन्तां किं न्यायदर्शनेनेत्युपसंहरन्नेव शङ्कां निरस्यति । तस्मादिनि । तेषां दर्शनानामुत्थाने परमेकवाक्यता, न तूपसंहारेऽपि, भ्रमेण सिद्धान्ता
For Private and Personal Use Only
Page #958
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
६४२
न्तर पर्यवसानादनादेयतया विमार्गत्वात् । लक्ष्येण धनुः संयोगः कदाचिदेवोपपद्यते इति शेषः । लक्ष्यप्रापको धनुर्मार्गों यदि भवतौति । तथा चायमेव मार्गस्तथेति भावः ।
टौ० । योगेति ।
भगौ ० योगश्चित्तम्यापेक्षितम्यैर्यहेतुर् वृत्तिनिरोधः । तदुपायानुष्ठानबोधकपातञ्जलादिरीत्येत्यर्थः । श्रद्धा फन्नावश्यन्ता निश्चयः । मो - विषयानौत्सुक्यं हम इन्द्रियजयो दुःखमहिष्णता वा विरामो - निवृत्तिलतलो धर्मः विषयेष्वसंप्रत्ययो वा, एषामेकोऽदितौयो मुख्यो वा विभवः सम्पद्यस्य स तथा । तथा च योगजात्मसाक्षात्कारि सहकार्यभावान्न मननानन्तरमेव मोक्ष इत्यर्थः ।
नन्वेवं स्वर्गादौ दुःखत्वेन तत्त्वे तु यागादिप्रवर्तकानां वेदभागानां तयवस्थापकानां शास्त्राणां च विरोध इत्यविरोधाय ध्यानक्रममेव तेषां काष्ठामाह । उपास्यमान इति । बहिरर्था श्रात्मभिन्नाः । यः स्वर्गार्थी तं प्रति यागादे: साधनत्वमुक्तं । मुमुतुं प्रति यद्यप्यस्य हेयत्वमुक्तं स्थानान्तरे, सर्वस्य त्यागप्रतिपादनात, तथापि पुरुषेच्छानुरोधात्तन्नोक्रमित्याह । उपसंहार इति । समुत्थानं एतावदेव विश्वमिति व्यामोहात् । ननु प्रबलतरविषयदोषदर्शनं न तेषां कुत इत्यत श्राह । पराञ्चौति । दृष्टिरियं रागप्रवलेयमित्यर्थः । तत्प्रतिपादनार्थं तद्भानार्थमित्युपसंहारोऽथोनयो मूलतया सर्वत्र योज्यम् । अथेति । भासत इत्यन्वौयते । उभयरूपभासनादाभेदोऽस्तु तावतापि मोक्षोपपत्तेरधिकारनिरूपणमुपसंहारः । समुत्थानञ्च भेदे विषयत्वव्यवस्था विरहाज्ज्ञानविषययोरभेदाभि
For Private and Personal Use Only
Page #959
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४२
आत्मतत्त्वविवेके सटीके
मानात् । तत इति । ध्यानाधिक्यादर्थाभावो भासत इत्यर्थः । द्वारमात्रोपभहार इति । अर्थाभावस्य ज्ञानसत्यौदासौन्यमित्यर्थः । शून्येति । अर्शनियतस्य ज्ञानस्यानुरोधे बाध इत्यभिमानादित्यर्थः । श्रात्महनास्तधिका इत्यर्थः । तत इति । योगस्य परिपाकेनामानात्मनो दो भासत इत्यर्थः । सायेति । आत्मनो धर्मशून्यत्वनिश्चयेऽपि मोक्ष इत्यपसंहारार्थः । शकौति । शक्रिरेव विश्वकारणं, सत्व प्रात्मा त्वलेप इत्युत्थानम् । पूर्व यवारमात्रमुक्त तदाह। अद्वैतेति। धर्मोपरागहानायाह न दैतमिति। तत इति । अभ्यासप्रकर्षकाष्ठातो, न विकल्यते-निर्विकल्पकमात्रविषय प्रात्मा भवतीत्यर्थः । चरमेति । अविद्यादशायां कैवल्यदशायां कैवल्याधभिलापो वस्तुतः स्वप्रकाशमात्मतत्त्वमात्मसाक्षिकमेवेत्यर्थः । यतो वाच इति। धर्मधर्मिभावपुरस्कारेण दैतमाश्रित्य शब्दानां प्रहत्तेरित्यर्थः । सा चेति । यस्यामवस्थायां केवलमात्मैव निर्विकल्पकविषय इत्यर्थः । तस्या इति पञ्चमौ। स्वयमिति। भोगेनादृष्टक्षयात्तत्कार्यजन्माद्यभावादित्यर्थः । घटादिसत्त्वमारभ्य यावद्दरतत्त्वकाष्टेत्याह । न्यायेति । निष्कामो विषयालम्प्रत्ययेन तत्तद्वाह्यशून्य इत्यर्थः ।
रघु० टौ० । मोक्षजनकात्मसाक्षात्कारार्थकतया श्रवणादौनां मोक्षोपयोगित्वमुपसंहरन्नेव दर्शयति । तस्मादिति । समौचौनैः क्षणिकत्वभूतचैतन्यक्षणिकज्ञानाद्यात्मत्वादिबाधकर्मानैः अनुक्रान्तं सम्बद्धं वपुर्यस्य तस्मान्यायात् । विशषे नादिमत्त्वशरौरादिभिन्नत्वनित्यत्वेनिश्चित्य । विहतो वारितो हेयस्य शरीरादेर्व्यतिकरः सम्बन्ध
For Private and Personal Use Only
Page #960
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
८४३ स्तादात्म्यं यस्य तादृशं श्रात्मानम् । भवस्य संसारस्थ । उच्छित्त्य उच्छेदकारणाय साक्षात्काराय। उपासौत निरन्तरं ध्यायेत् । श्रद्धा फलावश्यम्भावनिधयः । शमः-इन्द्रियजयः, दमः-केशसहिष्णुता । विरामो-वैराग्यं, अतिचञ्चलत्वेन मनसो निरन्तरमात्मध्यानमशक्यमत्राह। चित्तेति। चित्तस्य मनसः प्रणिधये बहिर्विषयादाकव्य अात्मनि स्थापनाय विहितैर्योगविधिभिर्योगशास्त्रोक्रः प्रकाररासनप्राणायामादिभिः तैरात्मनि मनः स्थिरौहत्य तं ध्यायेदित्यर्थः ।
इदानौं ध्यानक्रमं दर्शयन्नेव तदाभासानां यथायोगं विषयभेदसुत्थानबोज चाह। उपास्यमान इत्यादिना । प्रथममित्यादि । बुभुक्षुतादशायां ग्रामपशुहिरण्यादौनां निरन्तरमभ्यर्थमानत्वेन समुत्कटवासनावशात् प्रथमं त एव भासन्त इत्यर्थः । कर्मेति । तस्थाः कर्मकाण्डविचार एव प्रवृत्तत्वात् न तु ब्रह्मविचार इति भावः। अन्तरात्मनो दर्शनविरहेणासत्त्वमिति शानिराकरणपरायाः श्रुतेरर्थस्य तदसत्त्वपरत्वकल्पनमपि तन्मतोत्थानबौजमिति प्रतिपादयितमाह । तदित्यादि ।
पराचि खानि व्यटणस्वयम्भूस्तस्मात्पराङ् पश्यति नान्तरात्मन् । कश्चिद्धौरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वामिच्छन् इति । स्वयम्भूब्रह्या खानि इन्द्रियाणि व्यटणत् हिंसितवान् पराधि पराक्प्रवणानि कृतवान् तस्मानौवः पराङ पराचो बाह्यानर्थान् पश्यति मान्तरात्मन् नान्तरात्मानं धौरः साधनसम्पन्नः श्रावृत्तपः बाह्यार्थव्यावर्तितेन्द्रियग्रामः प्रत्यगात्मानं अन्तरात्मानं अमृतत्वं मोक्षं । श्रुतिः
कर्मणा मृत्युमुषयो निषेदुः प्रजावन्तो द्रविणमौहमानाः ।
For Private and Personal Use Only
Page #961
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
अथान्ये ऋषयो मनौषिणः परं कर्मभ्योऽमृतत्वमानशु रिति। तथा न कर्मणा न प्रजया धनेन त्यागेनेके अमृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति इति ।
ध्यानक्रमवणादाकारत्वेनात्मा भासत इत्याह । श्रथाकार इति । श्रुत्या जगतो ब्रह्माभेदस्य बोधनात्तज्ञानमेव मोक्षे हेतुरित्यभिमानस्त्रैदण्डिकानाम्। स्वप्रकाशं ज्ञानमेवात्मा ततोऽन्यस्थाननुभवात्, भेदे विषयविषयिभावस्थासम्भवादित्यभिमानो विज्ञानवादिनाम् । योगाचारो विज्ञानवादी। अतिः “अथात श्रात्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत
आत्मोत्तरत आत्मैवेदं सर्वम्” इति “स वा एष एवं पश्यन्नेवं मन्वान एवं विजाननात्मरतिरात्मकौड प्रात्ममिथुन श्रात्मानन्दः स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति" इति। अस्य भाष्यम् श्रात्मादेशः प्रात्मैव शुद्धेन केवलेनातिदिश्यत इत्यादेशः। अधस्ताङ्गमौ न तयतिरेकेणान्यदिद्यते, एवमुपरिष्टादित्यादि। इदं चराचरात्मकं सर्वमात्मैव नयतिरेकेणाभावादिति। श्रुतिः “सहोवाच एतदै तदक्षरं गार्गि ब्राह्मणा अभिवदन्यस्थूलमनणु अस्वमदीर्घमलो हितमस्नेहमच्छायमतमोऽवायु अनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणमसुखममात्रमनन्तरमबाह्यं न तदभाति किञ्चन न तदनाति कश्चन" इति। अस्य भाव्यं एतदै तदक्षरं यत्पृष्टवत्यसि । हे गार्गि। कस्मिन्नु खलु श्राकाश श्रोतश्च प्रोतश्चेति। किन्तत् अक्षरं न क्षरति नक्षीयते वा अक्षरं ब्राह्मणा ब्रह्मविदोऽभिवदन्ति स्थूलाद्यन्यत्वेन निर्धर्मकमेकरसं वस्तु प्रतिपाद्यते । वेदान्तेति । अदितीयसच्चिदानन्दात्मकब्रह्मबोधिकानामुपनिषदां प्रपञ्चमिथ्यात्वस्य सिद्धा
For Private and Personal Use Only
Page #962
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
४५
वेव प्रवृत्तेम्तत्साधकानां द्वारत्वं । श्रुतिः “सदेव सौम्येदमग्र त्रासौदेकमेवाद्वितीयं तद्धक पारसदेवेदमग्र श्रासौदेकमेवाद्वितीयं तस्मादसतः सज्जायते कुतस्तु खलु सौम्यैवं स्यादिति होवाच कथमसतः सज्जायतेति सदेवेदमग्र श्रासौदेकमेवाद्वितीयं तदैवत बड़ स्यां प्रजायेयेति"। अस्य भाष्यं सदित्यस्तितामात्र वस्तु सूक्ष्म निर्विशेषं । एवशब्दोऽवधारणार्थः । किन्तदवधियत इत्याह । ददं जगनामरूपक्रियावत् विकृतमुपलभ्यते यत् सदेवासौत् । कदा अग्रे जगतः प्रागुत्पत्तेः । एकमिति सजातीयभेदनिषेधः । अद्वितीयमिति विजातीयभेदनिषेधः। एतस्मिन् प्रागत्पत्तेर्वस्तुनिरूपणे एके वैनाशिकाः प्राहुः असदभावमात्रं । श्रात्महनो नराम्या भिमानिनः । अत्यन्तरं
असुर्या नाम ते लोका अन्धेन तमसाऽऽताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ इति । सायेति। अतिरिकात्मसिद्धिमुद्दिश्य तच्छास्त्रप्रणयनात् । शक्रिः प्रकृतिः सत्त्वो महान् बुद्धितत्त्वरूपः। सुखाद्याश्रयतया महतो मूलकारणतया च प्रकृतेरभ्युपगमस्तन्मतानुयायिनाम् । श्रुत्यन्तरं “वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तात्" इति। तमसः प्रकृतेः। तत्प्रतिपादनाथ केवलात्मप्रतिपादनार्थ । श्रुतिः " एकोभवति न पश्यतौत्याहुरेकोभवति न जिघ्रतीत्याहुरेकोभवति न रसयत इत्याहुरेकोभवति न वदतीत्याहुरेकोभवति न श्टणोतोत्याहुरेकोभवति न मनुत इत्याहुरेकोभवति न स्पृशतोत्याहुरेकोभवति न विजानातौत्याहुः” इति। तत् किं द्रष्टत्वाद्यभावविशिष्टस्यात्मनो भावने श्रुतेस्तात्पर्य नेत्याह तहानार्थमिति । नातं नापि दैतमित्यादि
119
For Private and Personal Use Only
Page #963
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४६
आत्मतत्त्वविवेके सटीके
तेर्निर्धर्मकात्मकचिन्तन एव तात्पर्यमिति भावः । तत इत्यादि । यद्यपि संस्काराभिभवेऽपि पूर्वविशिष्टज्ञानोपस्थितविशेषणविशिष्टविषयकमेव ज्ञानान्तरमुत्पत्तुमर्हति तथापि ध्यानपरिपाककाष्ठावादात्मविषयकं निर्विकल्पकमेवोत्पद्यते, प्रमाणं चाऽत्र श्रुतिरेवेति भावः । चरमेति । शुद्धस्वप्रकाशचित्स्वरूपब्रह्मप्रतिपादकवेदान्तानामुपसंहारः प्रतिपाद्यान्तरविरहात् । यत इति । वचसो ध्यानपरिपाककाष्ठाविरहदशायां च मनसो धर्मपुरस्कारप्रवृत्तिकस्य निर्धात्मबोधनक्षमताविरहादिति। तस्या इति पञ्चमौ। निर्वाणमपवर्गः । स्वयं भोगेनादृष्टक्षयादित्यर्थ इत्येके । तस्या निर्वाणं विनाशः । स्वयं कालविशेषसहकृतात्तत एवेत्यर्थ इत्यन्ये ॥ ॥
इति महामहोपाध्यायीमद्भट्टाचार्यशिरोमणिविरचित
आत्मतत्त्वविवेकभावप्रकाशः सम्पूर्ण :(१) ॥
(१) Post-colophon statement (?) :शुभमस्तु शकाब्दाः १५३८ समये व्यापाढशुक्लचतुर्दश्यां
भौमे संवत् १६७२ ॥ श्रीः ॥ नमो नलिननेत्राय वेणवाद्यविनोदिने । राधाधरसुधापानशालिने वनमालिने ।
श्रीरामः शरगाम् ॥
For Private and Personal Use Only
Page #964
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
४७
बहुतरपरतन्त्रप्रान्तरध्वान्तभौतस्तिमितपथिकरक्षासार्थवाहेन यत्नात् । तदिदमुदयनेन न्यायलोकागमानां व्यतिहतिमवधूय व्यञ्जितं वम मुक्तः ॥ १॥ नास्य श्लाघामकलितगुणः पोषयन प्रीतये नः कोऽन्धैश्चित्रस्तुतिशतविधौ शिल्पिनः स्यात् प्रकर्षः। निन्दामेव प्रथयतु जनः किन्तु दोषानिरूप्य प्रेक्षांस्तथ्यमवलितकथनं प्रौणयेदेव भूयः॥२॥
इत्याचार्योदयनकृत आत्मतत्त्वविवेकः
शङ्क० टौ। बहुतरेति। बहुतराणि परतन्त्राणि वेदान्तादौनि तान्येव प्रान्तराणि दूरशून्याध्वानः, तत्राज्ञानमेव ध्वान्तं मोहस्तेन भौता अत एव स्तिमिताः संज्ञामप्राप्ता निष्किया ये पथिका मुमुक्षवस्तेषां रक्षार्थ सार्थवाहः वर्त्मदर्शक इति यावत् न्यायश्च लोकश्चागमश्च तेषां व्यतिहतिर्विरोधस्तमवधूय निरस्य । नास्येति । अकलितगुणो मूर्खः अस्य ग्रन्थस्य श्लाघामादरं पोषयन्नपि कुर्वन्नपि नोऽस्माकं प्रौतये सुखाय न भवति । अत्र दृष्टान्तमाह कोऽन्धैरिति। विजस्तु जनः परं निन्दामेव प्रथयतु ख्यापयतु किन्तु दोषान्निरूप्य, तथा च दोषनिरूपको विज्ञोऽत्र दोषाभावानिन्दा न करिष्यत्येवेति भावः । ननु विज्ञनिरूपणाद्दोष एव वास्तवोऽस्तीत्यत आह प्रेशानिति । प्रष्टा ईक्षा येषां ते प्रेक्षाः तान् वास्तवदोषकथनं प्रौणयेदेव सुखयेदेवेत्यर्थः ।
For Private and Personal Use Only
Page #965
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
18C
आत्मतत्त्वविवेके सटौके
(१)स्वधातु/वनाथस्य व्याख्यामाख्यातवान्मयि । मत्यिता भवनाथो या तामिहालिखमुज्ज्वलाम् । पित्रा यद्भवनाथेन व्याख्यातं तदिहालिखम् । व्याख्यानगुणदोषाभ्यां संबन्धो मपितुर्न मे ॥ अश्रुत्वा मत्पिताख्यामदृष्ट्वा मत्कृतामिमाम् । अात्मतत्त्वविवेकस्य कस्य व्याख्यानकौशलम् ।
इति महामहोपाध्यायश्रीभवनाथात्मजमहामहोपाध्यायसन्मित्र
श्रीशङ्करकृतात्मतत्त्वविवेककल्पलता समाप्ता ॥
शुभमस्तु ॥
(१) मातुरिति र पु० पा० ।
For Private and Personal Use Only
Page #966
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving Shasant 011696 gyonmandirme For Private and Personal Use Only