Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/090435/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रेष्ठिदेवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ॥अहम् ॥ श्रीचतुर्दशपूर्वधरश्रुतस्थविरविहितं । श्रीमन्मलयगिर्याचार्यप्रणीतविवृत्तियुतं । श्रीजीवाजीवाभिगमसूत्रम् (तृतीयमुपाङ्गम्) प्रणमत पदनसतेज:प्रतिइत्तनिःशेषनम्रजनतिमिरम् । वीरं परतीर्थियशोद्विरदघटाध्वंसकेसरिणम् ॥ १ ॥ प्रणिपत्य गुरून् जीवाजीवाभिगमस्य विवृत्तिमहमनपाम् । विदधे गुरुपदेशात्प्रबोधमाधातुमल्पधियाम् ॥ २॥ । __इह रागद्वेषाद्यभिभूतेन सांसारिकेण सत्त्वेनाविषाशारीरमानसिकदुःखोपनिपातपीडितेन तदपनोदाय' हेयोपादेयपदार्थपरिझाने | प्रयत्न आस्थेयः, स च विशिष्टविवेकप्रतिपत्तिमन्तरेण न भवति, विशिष्टश्च विवेको न प्रासाशेषातिशयकलापाप्तोपदेशमृते, आप्तश्च राग Page #2 -------------------------------------------------------------------------- ________________ 4 . . % L AE द्वेषमोहादिदोषाणामात्यन्तिकप्रक्षयात् , स चात्यन्तिकः प्रक्ष्यो दोषाणामईत एव, अत: प्रारभ्यतेऽईवचनानुयोगः, तत्राचारादिशात्रामणामनुयोगः पूर्वसूरिभिर्व्यासादिप्रकारैरनेकधा कृतस्ततो न तदन्वाख्याने समस्ति तथाविध प्रयाससाफल्यम्, अतो यदस्ति तृतीयाङ्गस्य । स्थाननाम्नो रागविषपरममत्ररूपं द्वेषानला विनरोपमं लिनि दिलभुतं महाशिमशेलुमहाप्रयत्नगम्यं निःश्रेयसावास्यवन्ध्यशक्तिकं जीवाजीवाभिगमनामकमुपानं पूर्वटीकाकृताऽतिगम्भीरमल्पाक्षरैव्याख्यातम्, अत एव मन्दमेधसमुपकारायाप्रभविष्णु,तस्य तेषामनुग्रहाय सविस्तरमन्वाख्यानमातन्यते । तत्र जीवाजीनाभिगमाध्ययनप्रारम्भप्रयासोऽयुक्तः, प्रपोजनादिरहितलात, कण्टकशाखामर्द|नादिवत् , इत्याशकाऽपनोदाय प्रयोजनादिकमादावुपन्यसनीयम्, उक्तं च प्रेक्षावता प्रवृत्त्यथै, फलादित्रितयं स्फुटम् । मङ्गलं चैव शाखादी, वाच्यमिष्टार्थसिद्धये ॥१॥” इति, तत्र प्रयोजनं द्विधा-परमपरं च, पुनरेकै द्विविधं-कर्तृगतं श्रोतृगतं च, तत्र द्रव्यास्तिकनयमतपर्यालोचनायामागमस्य नित्यत्वात्करभाव एव, तथा चोक्तम्-"नैषा द्वादशाही कदाचिनासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति, ध्रुवा नित्या शाश्वती"त्यादि, पर्यायास्तिकनयमतपर्वालोचनायां चानित्यत्वावश्यंभावी तत्सद्भावः, तत्त्वपर्यालोघनायां तु सूत्रार्थोभयरूपलादागमस्यार्थापेक्षया नित्यखात् सूत्रापेक्षया चानित्यत्वात्कथञ्चित्कर्तृसिद्धिः, तत्र सूत्रकर्तुः परमपवर्गप्राप्तिः अपरं सस्वानुग्रहः, तदर्थप्रतिपादकस्थाहतः किं प्रयोजनमिति चेद् , उच्यते, न किञ्चित् , कृतकृयत्नाद्भगवतः, प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासो निरर्थक इति चेत्, न, तस्य तीर्थकरनामकर्मविपाकोदयप्रभवत्वात्, उक्तं च-"तं च कहं वेइज्जइ?, अगिलाए धम्मदेसणाए उ" इति, ओतणामनन्तरं प्रयोजनं विवक्षिताध्ययनार्थपरिज्ञानं, परं निःश्रेयसपद, विवक्षिताध्ययनसम्यगावगमत: १ तच कथं वैद्यते ! अग्लान्या धर्मदेशनयैव (नादिभिः) %ACRACK Page #3 -------------------------------------------------------------------------- ________________ %%%* SANGACASTARAHASKARMACANAM संयमप्रवृत्त्या सकलकर्मक्षयोपपत्तेः, ततः प्रयोजनवान् अधिकृताध्ययनप्रारम्भप्रयासः, अभिधेयं जीवाजीवस्वरूपं, ताधिकृताध्यय-IN ननाम्रो यथार्थत्वमात्रादप्यवगतं ?, सम्बन्धश्च द्विधा-उपायोपेदभावलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्रायस्तर्कानुसारिणः प्रति, तद्यथा-18 वचनरूपापन्नं प्रकरणमुपायस्तत्परिज्ञान चोपेयं, गुरुपर्वक्रमलक्षणः केवलश्रद्धानुसारिणः प्रति, स चैवम्-अर्थतो भगवता बर्द्धमानखामिना जीवाजीवाभिगम उक्तः, सूत्रतो द्वादशस्वङ्गेषु गणधरैः, ततोऽपि मन्दमेधसामनुपहायातिशायिभिश्चतुर्दशपूर्वधरैस्तृतीयस्मा-* दङ्गादाकृष्य पृथगध्ययनत्वेन व्यवस्थापितः, अमुमेव सम्बन्धमनुविचिन्त्य स्थविरा भगवन्तः प्रज्ञापितवन्त इति प्रतिपादयिष्यति २, इदं |च जीवाजीवाभिगमाख्यमध्ययनं सम्यग्ज्ञानहेतुत्वान् अत एव (च) परम्परया मुक्तिपदप्रापकत्वाच्छ्रेयोभूतम् अतो मा भूदत्र | विघ्न इति विनविनायकोपशान्तये शिष्याणां मङ्गलबुद्धिपरिप्रहाय स्वतो मङ्गलभूतेऽप्यस्मिन् मङ्गलमुपन्यस्यते, तचादिमध्यावसामभेदानिधा, तत्रादिमङ्गलम् इह खलु जिणमय' मित्यादि, अत्र जिननामोत्कीर्तनं मङ्गलं, मङ्गलं च नामादिभेदाचतुर्धा, वत्रे नोआग-IN मतो भावमङ्गलम्, एतश्चाधिकृताध्ययनार्थपारगमनकारणं, मध्यमङ्गलंद्वीपसमुद्रखरूपकथनं, निमित्तशास्त्रे हि द्वीपसमुद्रनामग्रहणं परममङ्गलमिति निवेदितं, तथा च द्वीपसमुद्रादिनामग्रहणाधिकारे तत्रोक्तम्--"जो' पसस्थमत्थं पुच्छह तस्सऽत्थसंपत्ती" इत्यादि, एतच्चाधिकृताध्ययनार्थस्थिरीकरणहेतुः, अवसानमङ्गलं "दसविहा सब्वजीवा" इत्यादिरूपं, सर्वजीवपरिझानहेतुत्वेन माङ्गलिकत्वान्, | तच्च शिष्यप्रशियसन्तानाव्यवच्छेदार्थम्, उक्तंच-"तं मंगलमाईए मज्ने पजंतए य सत्थस्स । पढमं सुचथाविग्धपारगमणाय निरिह १यो यं प्रशस्तमर्थ पृच्छति तस्यार्थसंप्राप्तिः. २ तन्मजळमादौ मध्ये पर्यन्ते च शास्त्रस्य । प्रथम सूत्रार्थस्वाविनेन पारगमनाय निर्दिष्टम् ॥१॥ *KHAKASH Page #4 -------------------------------------------------------------------------- ________________ .. .. [॥१॥स्सेव उ थिज्जत्थं मज्झिमयं अंतिमंपि तस्सेव । अब्बोच्छित्तिनिमित्वं सिस्सपसिस्साइवंसस्स ॥२॥" अथ कथं सकलमेवेदमध्ययनं स्वतो मङ्गलभूतम् ?, उच्यते, निर्जरार्थलात्तपोवन् , निर्जरार्थता च सम्यगज्ञानरूपत्वात , उक्तं च–ज अण्णाणी कम्म | खवेइ बहुथाहिं वासकोडीहिं । तं नाणी तिहिँ गुत्तो खवेइ ऊसासमेतेणं ॥ १॥" मङ्गलशब्दव्युत्पत्तिश्चेयम्-टख णख बस मखेइत्यादि दण्डकथातुः, मङ्गयतेऽधिगम्यते हितमनेनेति मङ्गलम्, अथवा मङ्ग इति धर्मस्थाख्या तं लाति-आदत्ते इति मङ्गलं, तथा चास्मिन्नध्ययने मनसि भावतः परिणमनि समपजायते सविडसम्यग्दर्शनादिको भावधर्म:, उक्तं च-मंगिजरऽधिगम्मइ जेण हियं | वेण मंगलं होइ । अहवा मंगो धम्मो तं लाति तयं समादत्ते ॥१॥” इति, यदिवा मां गालयति-अपनयति भवादिति मङ्गलं, मा भूद् गलो-विघ्नो गालो वा-नाशः शास्त्रस्यास्मादिति मङ्गलं, पृषोदरादित्वादिष्टरूपनिष्पत्तिः ३॥ तदेवं प्रयोजनादित्रितयं मङ्गलं चोपदर्शि- | तम्, अधुनाऽनुयोग: प्रारभ्यते, अथानुयोग इति कः शब्दार्थः?, उच्यते, सूत्रपाठानन्तरमनु-पश्चात् सूत्रस्यार्थेन सह योगो-घटनानुयोगः, सूत्राध्ययनात्पश्चादर्थकथनमिति भावना, यद्वाऽनुकूल:-अविरोधी सूत्रस्यार्थेन सह योगोऽनुयोगः, तत्रेदमादिसूत्रम् ॥ ऐं नमः ॥ इह स्खलु जिणमयं जिणाणुमयं जिणाणुलोमं जिणप्पणीतं जिणपरूवियं जिणक्खायं जिणाणुचिन्नं जिणपण्णसं जिणदेसियं जिणपसत्धं अणुब्बीइए तं सदहमाणा तं पत्सियमाणात रोएमाणा घेरा भगवंतो जीवाजीवाभिगमणाममज्झयणं पण्णवइंसु (सू०१) 1 तस्यैव तु स्थैर्यार्थ मध्यममन्वमपि तन्येव । अब्युग्छित्तिनिमित्तं शिष्यप्रविष्यादिवंशे ॥२॥२ यदज्ञानी कर्म क्ष्पयति बहुकाभिर्वर्षकोटीभिः । तज्ज्ञानी विभिप्तः क्षपयत्युच्यासमात्रेण ॥ १॥ ३ ममतेऽधितम्यवे येन हितं तेन नङ्गलं भवति । अथवा म धर्मल लाति तक समादते ॥१॥ Page #5 -------------------------------------------------------------------------- ________________ 'इह' अस्मिन् प्रवचने खलुशब्दोऽवधारणे इहैव प्रवचने न शेषेषु शाक्यादिप्रवचनेषु, अथवा 'इहेति मनुष्यलोके, खलुशब्दो ४ वाक्यालङ्कारे, 'जिनमत'मिति रागादिशत्रून् जयति स्म (इति) जिनः, स च यद्यपि छनस्थवीतरागोऽपि भवति तथाऽपि तस्य तीर्थ प्रवर्तकत्वायोगादुत्पन्नकेवलज्ञानस्तीर्थकुदभिगृह्यते, सोऽपि च वर्द्धमानस्वामी, तस्य वर्तमानतीर्थाधिपतित्वात् , तस्य जिनस्य-वर्द्धमानखामिनो मतम्-अर्थतस्तेनैव प्रणीतत्वादाचारादि दृष्टिवादपर्यन्तं द्वादशाङ्गं गणिपिदक, कथम्भूतं वर्द्धमानस्वामिजिनमतमित्याह-जिनानुमतं जिनानाम्-अतीतानागतवर्तमानानामृपभपद्मनाभसीमन्धरस्वामिप्रभृतीनामनुमतम्-आनुकूल्येन संमतं वस्तुतत्त्वमपवर्गमार्गच प्रति मनागपि विसंवादाभावारिति ज़िनानुमतम् , एतेन सर्वेषामपि तीर्थकृतां परस्परमविसंवादिवचनता प्रवेदिता, पुनः कथम्भूतमित्याह-'जिनानुलोम जिनानाम्-अवध्यादिजिनानामनुलोमम्-अनुकूलमनुगुणामिति भावः, एतशादवध्यादिजिनवप्राः, तथाहि| यथोक्तमिदं जिनमतमासेवमानाः साधयोऽवधिमनःपर्यायकेवललाभमासादयन्त्येवेति, तथा 'जिनप्रणीत' जिनेन-भगवता बर्द्धमान-2 स्वामिना प्रणीतं समतार्थसङ्ग्रहात्मकमातृकापदवयप्रणयनाजिनप्रणीतं, भगवान हि वर्द्धमानस्वामी केवलज्ञानावातावादी बीजबुद्धिखादिपरमगुणकलितान् गौतमादीन गणधारिणः प्रत्येतन्मातृकापदत्रयमुक्तवान् "उप्पन्ने इ वा विगमे इ वा धुवे इ वा” इति, एतच्च पदत्रयमुपजीव्य गौतमाइयो द्वादशाङ्गं विरचितवन्तस्ततो भवत्येतजिनमतं जिनप्रणीतमिति, एतेनागमस्य सुत्रतः पौरुषेयत्वमावेदितं, पुरुषव्यापारमन्तरेण वचनानामसंभवात् , न खलु पुरुषव्यापारमन्तरेण नभसि ध्वनन्तः शब्दा उपलभ्यन्त इति, तेन यदवादि परैः -वचनाजिनसंबुद्धिस्तन्नरर्थक्यमन्यथा । अपौरुषेयमेवेदं, धर्माधर्मनिबन्धनम् ।। १॥ इति तदपास्तमक्सेयमिति, तत्र मा भूकस्याप्येवमाशवा-यथेदमविज्ञातार्थमेव तत्त्वत: साक्षात्सर्वज्ञादपि श्रवणे सर्वज्ञविवक्षाया अत्यक्षलेन ग्रहणाभावे विषक्षिप्तशब्दार्थपरि Page #6 -------------------------------------------------------------------------- ________________ 1 १ . ज्ञानायोगात् केवलं म्लेच्छस्येवाऽऽर्योक्तानुभाषणमात्रमिदमिति, तथा चोक्तमपरैः-"आर्याभिप्रायमज्ञात्वा, म्लेच्छवागयोगतुल्यता । ॥ सर्वज्ञादपि हि श्रोतुस्तदन्यस्यार्थदर्शने ॥ १ ॥"तत आह-जिनप्ररूपित' जिनेन-भगवता बर्द्धमानस्वामिना यथा श्रोतृणामधिगमो भवति तथा सम्यप्रणयनक्रियाप्रवर्तनेन प्ररूपित, किमुक्तं भवति ?-यद्यपि नाम श्रोता न भगवद्विवक्षा साक्षादधिगच्छति तथा. प्यनादिर शान्दो व्यवहारः साक्षाद्विवक्षामहणमन्तरेणापि भवति यथासक्रेतं शब्दार्थावगमो, बालादीनां तथा दर्शना सकलशाब्दव्यवहारोच्छेदप्रसक्तेः, चित्रा अपि. शब्दा भगवतैव सङ्केतिताः असावीचित्यादिना च नियतमधे प्रतिपादयन्ति, ततचित्रार्थशब्दश्रवणेऽपि भवति यथाऽवस्थितार्थावगमो, न चान्यथाऽवबुध्यमानांस्तान्न निषेधति, अविप्रतारकत्वात्, न चोपेक्षते, तीर्थप्रवर्तनाय प्रवृत्तवात् , ततो गणभृतां साक्षात् परम्परया शेपसूरीणामापे यथाऽवस्थितार्थावगम इति नेदमविज्ञातार्थमिति, अन्ये वाहु:भगवान्न प्रवचनप्रयासमाधत्ते, केवलं तत्पुण्यप्राग्भारवशादेव श्रोतृगां प्रतिभास उपजायते यथा-इस्थमित्यं भगवान् तत्त्वमाचष्टे, उक्तं च तदाधिपस्यादाभासः, सत्त्वानामुपजायते । स्वयं तु यनरहितश्चिन्तामणिरिव स्थितः ।। २ ॥” इति, तन्मतविकुट्टनार्थमाह-'जिनाख्यात' जिनेन-भगवता वर्द्धमानामिना प्रकृष्टपुण्यसंभारविपाकोदयतस्तथा व्यापारयोगेन आख्यातं-कथितं जिनाख्यात, साक्षात्कथनव्यापारोपलम्भेऽपि यदि तदाधिपत्यमात्रात्तथाप्रतिभासः श्रोतणामित्यभ्युपगम्यते ततोऽन्यत्रापि तथाकल्पनाप्रसनः, तथा च प्रत्यक्षविरोध इति यत्किञ्चिदेव, भगवांश्चाख्यातवान् सम्यग योग्येभ्यः श्रोतृभ्यो नायोग्येभ्यः, अमूढलक्षत्वात् , सम्यगयोग्यश्च श्रोता श्रोतृलक्षणोपेतः, श्रोतृलणानि चामनि-मध्यस्थो बुद्धिमानीं, जात्यादिगुणसंगतः । श्रुतकृच यथाशक्ति, श्रोता पात्रमिति स्मृतः ॥१॥” ततः फलवदेवेदं जिनाख्यातमित्यावेदयाह-'जिनानचीर्ण जिना इह हिताप्त्यनिवर्त्तकयोगसिद्धा Page #7 -------------------------------------------------------------------------- ________________ गणधारिणः परिगृह्यन्ते, विचित्रार्थत्वात्सूत्राणां, ततोऽयमर्थः-जिनैः-हितात्यनिवर्त्तकयोगसिद्धैर्गणधारिभिरनुचीर्ण-सम्यक् तदर्थाव-NE गमासङ्गशक्तिग निवर्त्तकसमभावप्राप्त्या धर्ममेघनामकसमाधिरूपेण परिणमितं जिनानुचीर्णम् , अत एव तथारूपसमाधिभावतः समुबसिवातिविशेषगावे या माक्तिरिति दर्शयन्नाह 'जिनप्रज्ञप्त' जिन:-हितात्यनिवर्तकयोगिभिः प्रज्ञप्त-तदन्यसस्वानुपहाय सूत्रत आचाराद्यङ्गोपाङ्गादिभेदेन रचितं जिनप्रज्ञाप्तम् , उक्तं च–अत्थं भासइ अरिहा सुत्तं गंथति गणहरा निघणं । सासणस्स हियहाए तओ सुत्तं पवत्तई॥ १ ॥” इति, इदं च हितप्रवृत्तादिरूपेभ्यो जिनेभ्यो देशनीयं, तेषामेव सभ्यग्विनेययोग| भावतो हिताविघातकरणात् , इत्येतदुपदर्शयन्नाह-जिनदेशितं' जिना इह हितग्रवृत्तगोत्रविशुद्धोपायाभिमुखापायविमुखादयः परिगृह्यन्ते, तथा मूलटीकाकृता व्याख्यानात् , जिनेभ्यो-हितप्रवृत्तादिरूपेभ्य: शुश्रुषादिभिर्व्यक्तभावेभ्यो देशितं-कथितं गणधरैरपि |जिनदेशितं, तथा च जम्बूस्वामिप्रभृतय एवंविधा एवेति निरूपणीयमेतत् , अथ प्रकृतिसुन्दरमिदमिति कस्मादजिनेभ्योऽपि चोपदिश्यते ?, उच्यते, तेषां स्वतोऽसुन्दरत्वेनानर्थोपनिपातसम्भवात् , दृष्टं च पात्रासुन्दरतया स्वतः सुन्दरमपि रविकरायुलकादीनामन य, आह च-"पंजियब्वं धीरेण हियं जं जस्स सव्वहा । आहारोवि हु मच्छरस न पसत्थो गलो मुवि ॥१॥" अस्मार्थस्य संदर्शनायाह-'जिनप्रशस्तै' जिनानां-गोत्रविशुद्धोपायाभिमुखापायविमुखहितप्रवृत्तादिभेदानां प्रशस्तं-निरुजपथ्यान्नवत् उचितसेवनया हितं जिनप्रशस्तम् , एवंभूतं जिनमतम् 'अनविचिन्त्य औत्पत्तिक्यादिभेदभिन्नया बुद्ध्या पोलोच्य 'तत जिनमतं 'श्रद्दधानाः' १अर्थ भाषतेऽईन् सूत्रं प्रश्नन्ति गणधरा निपुणम् । शासनस्य हितार्थ ततः सूत्रं प्रवर्तते ॥१॥२ प्रयोक्तव्यं धीरेण हितं यद्यस्य सर्वथा । आहारोऽपि च मत्स्यस्य न प्रशस्तो गरो भुवि ॥१॥ Page #8 -------------------------------------------------------------------------- ________________ - - - यद्यपि नाम कालवैगुण्यतो मेधादिगुणहीना: प्राणिनस्तथाऽप्यतः स्वल्पमप्यधिगतं भवच्छेदायेत्याईचित्ततया मन्यमानाः, तथा 'तत् li जिनमतमेव 'प्रीयमाणा' असङ्गशक्तिप्रीत्या पश्यन्तः, तथा 'तत् जिममतमेव रोचयन्तः' सालीभावेनानुभवन्तः, के एते इत्याह-'स्थ-15 विरा भगवन्तः' तत्र धर्मपरिणत्या निवृत्तासमञ्जसक्रियामतयः स्थविरा इत्र स्थविराः, परिणतसाधुभावा आचार्या इति गर्भः, 'भग| वन्तः' श्रुतैश्वर्यादियोगाद् भग्नवन्तः कषायादीनिति भगवन्तः पृषोदरादित्वानकारलोपः, 'जीवाजीवाभिगमं नाम' नाम्ना जीवाजीवाभिगम, नामनशब्दस्यात्राव्ययत्वात्तत; परस्य सृतीयेकवचनस्य लोपः, जीवानाम्-एकेन्द्रियादीनाम् अजीवानां-धर्मास्तिकायादीनामभिगमः-परिच्छेदो यस्मिन् तत् जीवाजीवाभिगमम् , इदं चान्वर्थप्रधानं नाम यथा ज्वलतीति ज्वलन इत्यादि, किं तदित्याह-अधी| यत इति 'अध्ययन विशिष्टार्थध्वनिसंदर्भरूपं 'प्रज्ञापितवन्तः' अरूपितवन्तः, एतेन गुरुपर्वक्रमलक्षणः सम्बन्धः साक्षादुपदर्शितः, एतदुपदर्शनादभिधेयादिकमपि सिद्धं यथोकमनन्तरमिति कृतं प्रसङ्गेन । से किं तं जीवाजीवाभिगमे ?, जीवाजीवाभिगमे दुविहे पन्नत्ते, तंजहा-जीवाभिगमे य अजीवाभिगमे य ॥ (सू०२) अथास्य सूत्रस्य किमैदम्पर्यम् ?, उच्यते, प्रश्नमूत्रमिदम्, एतच्चादावुपन्यस्यन्निदं झापयति-पृच्छतो मध्यस्थस्य बुद्धिमतो भगवदहदुपविष्टतत्वस्य तत्त्वप्ररूपणा कार्या नान्यस्येति, अक्षरगमनिका वेवम्-सेशब्दो मगधदेशप्रसिद्धो निपातोऽथशब्दार्थे, अथशब्दश्च प्रक्रियायर्थाभिधायी, उक्तं च-"अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुचयेश्वि"ति, इह तूपन्यासे, किंशब्दः परप्रभे, स चाभिधेययथावत्स्वरूपानि ते नपुंसकलिङ्गातया निर्दिश्यते, तथा चोक्तम्-"अव्यक्ते गुणसन्दोहे नपुंसकलिङ्गं प्रयुज्यते” ततः पुन FASNAXXNAHATE + Page #9 -------------------------------------------------------------------------- ________________ KACHARAKAR रापेक्षया यथाभिधेयममिसंबध्यते इति, अथ 'किं तज्जीवाजीवाभिगम' इति, अथवा प्राकृतशैल्या 'अभिधेयवलिङ्गवचनानि भवन्तीति न्यायात् किं तदिति-कोऽसावित्यस्मिन्नर्थे द्रष्टव्यं, ततोऽयमर्थ:-कोऽसौ जीवाजीवाभिगम: ? इति, एवं सामान्येन केनचित्प्रमे कृते सति भगवान् गुरुः शिष्यवचनानुरोधेनादराधानार्थ किश्चित्प्रत्युञ्चार्याह-'जीवाजीवाभिगमः' अनन्तरोदितशब्दार्थः 'द्विविधः' द्विप्रकार: प्रज्ञप्तस्तीर्थकरगणधरैः, अनेन चागृहीतशिष्याभिधानेन निर्वचनसूत्रेणैतदाह-ज सर्वमेव सूत्रं गणधरप्रभतीर्थकरनिर्वचनरूपं किन्तु किञ्चिदन्यथापि, केवलं सूत्रं बाहुल्येन गणधरैईब्धं स्तोकं शेषैः, यत उक्तम्-'अत्थं भासइ अरिहा" इत्यादि, 'तद्यथेति वक्ष्यमाणभेदकथनोपन्यासार्थः, स जीवाजीवाभिगमो यथा द्विविधो भवति तथोपन्यस्यत इति भावः, जीवाभिगमश्चाजीवाभिगमश्च, चशब्दो वस्तुतत्त्वमङ्गीकृत्य द्वयोरपि तुल्यकक्षतोद्भावनाएँ, आह-जीवाजीवाभिगम: प्रश्नसूत्रे संवलित उपन्यस्तस्तं तथैवोभार्यासंवलितनिवेचनाभिधानमयतं. असंवलिने संवन्हित विभागानोपात, नैप दोषः, प्रभसूत्रेऽप्यसंवलितस्यैवोपन्यासात् , भिनजातीययोरेकलायोगात् ।। तत्र यद्यपि 'यथोदेशस्तथा निर्देश' इति न्यायोऽस्ति, तथाऽप्यल्पतरवक्तव्यत्वात् प्रथमतोऽजीवाभिगममभिधिसुस्तत्प्रश्नसूत्रमाह से किं तं अजीवाभिगमे?, अजीवाभिगमे दुविहे पन्नत्ते, तंजहा-रूविअजीवाभिगमे य अरूविअजीवाभिगमे य ॥ (सू०३) से किं तं अरूविअजीवाभिगमे ?, अरूविअजीयाभिगमे दसविहे प०, तंजहा-धम्मत्थिकाए एवं जहा पपणवणाए जाव सेत्तं अरूविअजीवाभिगमे (सू०४)। से किं तं रुचिअजीवाभिगमे ?, रूविअजीवाभिगमे चउबिहे पण्णत्ते, तंजहा-खंघा खंधदेसा ********* Page #10 -------------------------------------------------------------------------- ________________ -- - -- खंधप्पएसा परमाणुपोग्गला, ते समासतो पंचविहा पण्णत्ता, तंजहा-वण्णपरिणया गंध रस फास संटाणपरिणया, एवं ते ५ जहा पण्णवणाए, सेत्तं रूविअजीवाभिगमे, सेत्तं अजीचाभिगमे (सू०५) अथ कोऽसौ अजीवाभिगमः१, सुरिराह-अजीवाभिगमो द्विविधः प्राप्तः, तद्यथा-रूप्यजीवाभिगमोऽरूप्यजीवाभिगमश्च, रूपमेपामस्तीति रूपिणः, रूपग्रह्ण गन्धादीनामुपलक्षणं, नव्यतिरेकेण तस्यासम्भवात् , तथाहि-प्रतिपरमातु रूपरसगन्धस्पर्शाः, उक्तं च -"कारणमेव तदन्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवों द्विस्पर्शः कार्यलिङ्गश्च ॥१॥" एतेन यदुच्यवे कैश्चित् |भिन्ना एव रूपपरमाणबो भिन्नाश्च पृथक् पृथग् रसादिपरमाणव' इति, तदपास्तमवसेयं, प्रत्यक्षवाधितत्वात् , तथाहि-य एव नैरन्तयेण कुचकलशोपरिनिविष्टा रूपपरमाणव उपलब्धिगोचरास्तेष्वेवाव्यवच्छेदेन सकलेष्वपि स्पोऽप्युपलभ्यते, य एव च घृतादिरसपरमाणवः कर्पूरादिगन्धपरमाणवो वा तेष्वेव नैरन्तर्येण रूपं स्पर्शश्चोपलब्धि विषयः, अन्यथा सान्तरा रूपादयः प्रतीतिपथमिनियुः, न च । सान्तरा: प्रतीयन्ते, तस्मादब्यतिरेक: परस्परं रूपादीनामिति, रूपिणश्च तेऽजीवाश्च रूप्यजीवास्तेषामभिगमो रूप्यजीवाभिगमः पुगलरूपाजीवाभिगम इतियावत् , पुरलानामेव रूपादिमत्वात् , रूपव्यतिरिका अरूपिणो-धर्मास्तिकायादयस्ते च तेऽजीवाश्वारूप्यजीवास्तेषामभिगमोऽरूप्यजीवाभिगमः॥शावत्रारूपिण: प्रत्यक्षाधविषया: केवलमागमप्रमाणगम्यास्तत्त्वत इति प्रथमतसद्विषयं प्रभसूत्रमाहसुगम, सूरिराह-'अरुवी त्यादि । अरूप्यजीवाभिगमः 'दशविधः' दशप्रकार: प्रज्ञप्तः, तदेव दशविधत्वमाह-वंजइत्यादि, 'तद्यथेति वश्त्यमाणभेदकथनोपन्यासार्थः, धर्मास्तिकायः, 'एवं जहा पण्णवणाए' इति 'एवम्' उक्तेन प्रकारेग यथा प्रज्ञापनायां तथा KAR Page #11 -------------------------------------------------------------------------- ________________ वक्तव्यं तावद् यावत् 'सेत्तं असंसारसमापन्नजीवाभिगमें' इति, तवैवम्-'धम्मत्थिकाए धम्मस्थिकायस्स देसे धम्मस्थिकायस्स प. एसा अधम्मस्थिकाए अधम्मस्थिकायस्स देसे अधम्मत्थिकायस्स पएसा आगासस्थिकाए आगासत्थिकायस्स देसे आगासत्थिकायस्स पएसा अद्धासमये” इति, तत्र जीवानां पुद्गलानां च स्वभावत एव गतिपरिणामपरिणतानां तत्स्वभावधारणात्योषणाद्धर्मः अस्तयः-प्रदेशातेषां काय:-सकात: "गण काए य निकाए खंधे वग्गे तहेव रासी य” इति वचनात् अस्तिकाय:-प्रदेशसवात इत्यर्थः, धर्मश्चासावस्तिकायश्च धर्मास्तिकायः, अनेन सकलधर्मास्तिकायरूपमवयविद्रव्यमाह, अवयवी च नाम अवयवानां तथारूप: सङ्घातपरिणामविशेष एष, न पुनरक्यवद्रव्येभ्यः पृथगर्थान्तरद्रव्यं, तस्यानुपलम्भात् , तन्तक एव हि आतानवितानरूपसातपरिणामविशेषमापना लोके पटव्यपदेशभाज उपलभ्यन्ते, न तदतिरिक्तं पटाख्यं नाम द्रव्यम्, उक्तं चान्यैरपि-तन्वादिव्यतिरेकेण, न पटायुपलम्भनम् । तन्खादयोऽविशिष्टा हि, पटादिव्यपदेशिनः ॥ १॥" कृतं प्रसङ्गेन, अन्यत्र धर्मसङ्ग्रहणिटीकादानेतद्वादस्य चर्चितत्वात् , । तथा तस्यैव बुद्धिपरिकल्पितो व्यादिप्रदेशासको विभागो धर्मास्तिकायस्य देशः, धर्मास्तिकायस्य प्रदेशा:-प्रकृष्टा देशाः प्रदेशाः, प्रदेशा निर्विभागा भागा इति, ते चासयेयाः, लोकानाशप्रदेशप्रमाणत्वात्तेषाम् , अत एव बहुवचनं, धर्मास्तिकायप्रतिपक्षभूतोऽधर्मास्तिकायः, Poll किमुक्तं भवति ?-जीवानां पुद्गलानां च स्थितिपरिणामपरिणतानां तत्परिणामोपष्टम्भकोऽमूत्तोंऽसङ्ख्यातप्रदेशालकोऽधर्मास्तिकायः, अध मास्तिकायस्य देश इत्यादि पूर्ववत्, तथा आ-समन्तात्सर्वाण्यपि द्रव्याणि काशन्ते-दीप्यन्तेऽत्र व्यवस्थितानीत्याकाशम् , अस्तयःप्रदेशास्तेषां कायोऽस्तिकायः, आकाशं च तदस्तिकायश्चाकाशास्तिकायः, आकाशास्तिकायस्य देश इत्यादि प्राग्वत्, नवरमस्य प्रदेशा, अनन्ताः, अलोकस्यानन्तलातू, 'अद्धासमय' इति, अद्धति कालस्याख्या, अद्धा चासौ समयश्चाद्धासमयः, अथवाऽद्धायाः समयो Page #12 -------------------------------------------------------------------------- ________________ -- " :- निर्विभागो भागोऽद्धासमयः, अयं चैक एव वर्तमानः परमार्थतः सन् नातीतानागताः, तेषां यथाक्रमं विनष्टानुत्पन्नत्वात् , तत: कायवाभावाद्देशप्रदेशकल्पनाविरहः, अथाकाशकालौ लोकेऽपि प्रतीताविति तो श्रद्धातुं शक्यते, धर्माधर्मास्तिकायौ तु कथं प्रत्येतत्र्यौ येन तद्विषया श्रद्धा भवेत् , उच्यते, गतिस्थितिकार्यदर्शनात्, तथाहि-यद् यदन्वयव्यतिरेकानुविधायि तत्तछेतुकमिति व्यवहर्त्तव्यं यथा चक्षुरिन्द्रियान्वयव्यतिरेकानुविधायि चाक्षुपं विज्ञानं, तथा च जीवानां पुद्गलानां च गतिस्थितिपरिणामपरिणतानामपि गतिस्थिती यथाक्रमं धर्माधर्मास्तिकायान्वयव्यतिरेकानुविधायिन्यौ, तस्मात्ते तद्धेतुके. न घायमसिद्धो हेतुः, तथाहि-जीवानां पुद्गलानां च गतिस्थितिपरिणामपरिणतानामपि गतिस्थिती न रत्परिणमनमानहेतुके, तन्मात्रहेतुकतायामलोकेऽपि तत्प्रसक्तेः, अथ न तत्परिणमनमानं हेतुः किन्तु विशिष्टः परिणामः, स चेत्थंभूतो यथा लोकमात्रक्षेत्रस्यान्तरेऽत्र गतिस्थितिभ्यां भवितव्यं न बहिः प्रदेशमात्रमप्यधिकं, ननु स एवेस्थम्भूतो विशिष्टपरिणाम आकालं जीवानां पुद्गलानां चोत्कर्षतोऽप्येतावत्प्रमाण एवाभूद् भवति भविष्यति वा न तु कदाचनाप्यधिकतर इत्यत्र किं नियामकं?, यथा हि किल परमाणोर्जघन्यत: परमाणुमात्रक्षेत्रातिक्रममादि कुलोत्कर्षतश्चतुर्दशरब्बासकमपि |क्षेत्रं यावद् गतिरुपजायते तथा परतोऽपि प्रदेशमात्रमप्यधिका किं न भवति ?, तस्मादवश्यमत्र किञ्चिन्नियामकमपरं वक्तव्यं, तच्च | धर्माधर्मास्तिकायावेव नाकाशमात्रम्, आकाशमात्रस्यालोकेऽपि सम्भवात् , नापि लोकपरिमितमाकाशम् , इतरेतराश्रयदोषप्रसङ्गात् , तथाहि-जीवानां पुदलानां चान्यत्र गतिस्थित्योरभावे सिद्धे सति विवक्षितस्य परिमितस्याकाशस्य लोकलसिद्धिः, तत्सिद्धौ चान्यत्र जीवपुद्गलानां गतिस्थित्यभावसिद्धिरित्येकाभावेऽन्यतरस्याप्यभावः, अथ किमिदमसंवद्धनुच्यते ?, यत् लोकलेन सम्प्रति व्यवहियते खण्डस्य गतिस्थित्युपष्टम्भकन्त्रभावो न परस्य प्रदेशमात्रस्यापि ततो न कश्चिहोषः, ननु तावन्मात्रस्यैवाकाश ५. ASEACADERSHA Page #13 -------------------------------------------------------------------------- ________________ स स्वभावो न परस्य प्रदेशमात्रस्यापीत्यत्रापि सुधियः कारणान्तरं मृगयन्ते, आकाशलमात्रस्योभयत्रापि तुल्यत्लात् , विशेषणमन्तरेण च वैशिष्ट्यायोगात्, कारणान्तरं धर्माधर्मास्तिकायभावाभावावेव नापरमिति स्थितम्, अन्यच्च-तावन्मात्रस्याकाशखण्डस्य स स्वभावो न परस्येत्यपि कुतः प्रमाणात्परिकल्यते?, आगमप्रमाणादिति चेत् तथाहि-तावत्येवाकाशखण्डे जीवानां च पुट्रलानां च गतिस्थितिमतां गतिस्थिती त तन्त्र पाण्याने सरल इति, यद्येवं तांगमप्रामाण्यवलादेव धर्माधर्मास्तिफायावपि गतिस्थितिनिबन्धनमिष्येयाता | किमाकाशखण्डस्य निर्मूलस्वभावान्तरपरिकल्पनाऽऽयासेनेति कृतं प्रसङ्गेन । अथामीषामित्थं क्रमोपन्यासे किं प्रयोजनम् ?, उच्यते, इह धर्मास्तिकाय इति पदं मङ्गलभूतम् , आदी धर्मशब्दान्वितत्वात् , पदार्थप्ररूपणा च सम्प्रत्युत्क्षिमा वर्त्तते, ततो मङ्गलार्थमादौ धर्मास्तिकायस्योपादानं, धर्मास्तिकायप्रतिपक्षभूतश्चाधर्मास्तिकाय इति तदनन्तरमधर्मास्तिकायस्य, द्वयोरपि चानयोराधारभूतमाकाशमिति तदनन्तरमाकाशास्तिकायस्य, ततः पुनरजीवसाधादद्धासमयस्य, अथवा इह धर्माधर्मास्तिकायौ विभू न भवतः, तद्विभुलेन तस्सामर्थ्यतो जीवपुद्गलानामस्खलितप्रचारप्रवृत्तेर्लोकव्यवस्थाऽनुपपत्तेः, अस्ति च लोकालोकव्यवस्था, तत एतावविभू सन्तौ यत्र क्षेत्रे समवगाढौ तासावत्प्रमाणो लोकः, शेषस्त्यलोक इति सिद्धम् , उक्तं च-"धर्माधर्मविभुलात्सर्वत्र च जीवपुद्गलविचारात् । नालोकः कश्चित्स्यान्न च संमतमेतदार्याणाम् ॥१॥ तस्माद्धर्माधर्मावरगाढी व्याप्य लोकस्खं सर्वम । एवं हि परिच्छिन्नः सिद्ध्यति लोकस्तदविभुत्वात् ॥", तत एवं लोकालोकव्यवस्थाहेतू धर्माधर्मास्तिकायावित्यनयोरादावुपादानं, तत्रापि माङ्गलिकत्वात् प्रथमतो धर्मास्तिकायस्य, तत्प्रतिप-1 खात् ततोऽधर्मास्तिकायस्य, ततो लोकालोकव्यापित्वादाकाशास्तिकायस्य, तदनन्तरं लोके समयासमयक्षेत्रव्यवस्थाकारिखादद्वासमINIयस्थ, एवमागमानुसारेणान्यपि युक्त्यनुपाति वक्तव्यमित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, अत्रोपसंहारवाक्यं-सेत्तं अरूविअजीवामि -- Page #14 -------------------------------------------------------------------------- ________________ G - गमे । अत ऊर्द्धमिदं सूत्रम् — 'से किं तं रुविअजीवाभिगमे १, रूविअजीवाभिगमे चव्विहे पण्णत्ते, तं०-खंधा खंधदेसा संघपएसा परमाणुपुग्गला' इह स्कन्धा इत्यत्र बहुवचनं पुद्गलस्कन्धानामनन्तत्वख्यापनार्थ तथा घोक्तम् — “दव्वतो णं पुग्गलत्थिकाए अनन्ते" इत्यादि, 'स्कन्धदेशाः ' स्कन्यानामेव स्कन्धवपरिणाम मजहतां बुद्धिपरिकल्पिता ट्र्यादिप्रदेशात्मका विभागाः, अत्रापि बहुवचनमनन्तप्रदेशिकेषु स्कन्धेषु स्कन्धदेशानन्तत्वसंभावनार्थ, 'स्कन्धप्रदेशाः स्कन्धानां स्कन्धवपरिणाममजतां प्रकृष्ट्र देशा :-निविभागा भागाः परमाणव इत्यर्थः, 'परमाणुपुद्रा:' स्कन्धवपरिणामरहिताः केवलाः परमाणवः ॥ अत ऊं सूत्रमिदम् — ते समासतो पंचविधा पत्ता, तंजावष्णपरिणया गंधपरिणता रसपरिणता फासपरिणता संठाणपरिणता, तत्थ णं जे वण्णपरिणया ते | पंचविहा पन्नत्ता, तंजद्दा - कालवण्णपरिणता नीलवण्णपरिणता इत्यादि तावद् यावत् 'सेत्तं रुविअतीवाभिगमे, सेत्तं अजीवाभिगमे ।। से किं तं जीवाभिगमे ?, जीवाभिगमे दुविहे पण्णते, तंजहा- संसारसमावण्णगजीवाभिगमे य असंसारसमावण्णगजीवाभिगमे य ( सू० ६ ) से किं तं असंसारसमावण्णगजीवाभिगमे १, २ दुविहे पण्णत्ते, तंजा -- अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे य परंपरसिद्धासंसार समाauraजीवाभिगमे य से किं तं अतरसिद्धासंसारसमावण्णगजीवाभिगमे १, २ पण्णरसविहे पण्णत्ते, तंजा - तित्थसिद्धा जाव अणेगसिद्धा, सेत्तं अतरसिद्धा । से किं तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे १, २ अणेगविहे पण्णत्ते, तंजहा - पढमसमयसिद्धा दुसमय Page #15 -------------------------------------------------------------------------- ________________ सिद्धा जाव अणंतसमयसिद्धा, से तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे, सेत्तं असं सारसमावण्णगजीवाभिगमे (सू०७) संसरणं संसारो-नारफतिर्यजनरामरभवभ्रमणलश्रणस्तं सम्यग्-एकीभावेनापन्ना:-याप्ताः संसारसमापन्नाः-संसारवर्तिनस्ते च ते जीवाश्च तेषामभिगमः संसारसमापनजीवाभिगमः, तथा न संसारोऽसंसार:-संसारप्रतिपक्षभूतो मोक्ष इत्यर्थः तं समापन्ना असंसारसमापमास्ते च ते जीवाश्च तेषामभिगमोऽसंसारसमापजीवाभिगमः, चशब्दौ उभयेषामपि जीवानां जीवत्वं प्रति तुल्यकक्षतासूचको, तेन ये विध्यातप्रदीपकल्पं निर्वाणमभ्युपगतवन्त: ये च नवानामालगुणानामत्यन्तोच्छेदेन ते निरस्ता द्रष्टव्याः, तथाभूतमोक्षाभ्युपगमे | तदर्थ प्रेक्षावतां प्रवृत्त्यनुपपत्तेः, न खलु सचेतनः स्ववधाय कण्ठे कुठारिका व्यापारयति, दुःखितोऽपि हि जीवन् कदाचिद् भद्रमामुयात् मृतेन तु निर्मूलमपि हस्तिताः सम्पद् इति, इह केवलान् अजीवान जीवांश्चानुचार्याभिगमशब्दसंवलितप्रश्नोऽभिगमव्यतिरेकेण प्रतिपत्तेरसम्भवतस्तेषामभिगमगभ्यसाधर्मख्यापनार्थः तेन 'सदेवेद'मित्यादि सद्वैताद्यपोह उक्को बेदितव्यः, सदद्वैताद्यभ्युपगमेऽभिगमगम्यतारूपधर्मायोगतः प्रतिपत्तेरेवासम्भवात् । तत्राल्पवक्तव्यत्वात्प्रथमतोऽसंसारसमापन्नजीवाभिगमसूत्रम्-'से किं तं असंसारसमा मजीवाभिगमे, २ दुविहे पं०, तं0-अनंतरसिद्धअसंसारसमावन्नजीवाभिगमे परंपरसिद्धअसंसारसमावन्नजीवानि *तानद्वाच्यं यावदुपसंहारवाक्यं सत्तं असंसारसमापन्नजीवाभिगमें अस्य व्याख्यानं प्रज्ञापनाटीकातो वेदितव्यं, तत्र सविस्तरमुक्तखात || सम्प्रति संसारसमापन्नजीवाभिगममभिधित्सुस्तत्प्रसूत्रमाह से किं तं संसारसमावन्नजीवाभिगमे?, संसारसमावण्णएसु णं जीवेसु इमाओ णव पडिवत्तीओ Page #16 -------------------------------------------------------------------------- ________________ एषमाहिलंति, तं०-एगे एघमाहंसु-दुविहा संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-तिविहा । संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-चउश्विहा संसारसमावण्णगा जीवा पं०, एगे। एवमाहंसु-पंचविहा संसारसमावण्णगा जीवा पं०, एतेणं अभिलावेणं जाव दसविहा संसार समावण्णगा जीवा पण्णता (सू०८) सूरिराह-संसारसमापन्नेषु णमिति वाक्यालङ्कारे जीवेषु 'इमाः' वक्ष्यमाणलक्षणा 'नव प्रतिपत्तों' द्विप्रत्यवतारमादौ कृत्वा दशप्रत्यवतारं यावद् ये नव प्रत्यवतारास्तद्रूपाणि प्रतिपादनानि संवित्तय इतियावत् 'एक' वक्ष्यमाणया रीत्याऽऽख्यायन्ते पूर्वसूरिभिः, इह प्रतिपस्याख्यानेन प्रणालिकयाऽर्थाख्यानं द्रष्टव्यं, प्रतिपत्तिभावेऽपि दादादर्थे प्रवृत्तिकरणात् , तेन यदुच्यते शब्बाद्वैतवादिभिःशब्दमानं विश्व'मिति, तदपास्तं द्रष्टव्यं, तदपासने चेयमुपपत्ति:-एकान्तकस्वरूपे वस्तुन्यभिधानद्वयासम्भवात् भिन्नप्रवृत्तिनिमित्ताभावात् , ततश्च शब्दमात्रमित्येव स्यात् न विश्वमिति, प्रणालिकयाऽर्थाभिधाननेवोपदर्शयति, तद्यथा-एके आचार्या एवमाख्यातवन्तःद्विविधाः संसारसमापन्ना जीवा: प्रज्ञामा:, एके आचार्या पत्रमाख्यातवन्त:-त्रिविधा: संसारसमापना जीवाः, एवं याबद्दशविधा इति, इह एके इति न पृथग्मतावलम्बिनो दर्शनान्नरीया इव केचिदन्ये आत्रार्या:, किन्तु य एवं पूर्व द्विप्रत्यवतारविवक्षायां वर्तमाना एवमुक्तवन्तः यथा द्विविधाः संसारसमापन्ना जीवा इनि त एव विप्रत्यवतारविवक्षायां वर्तमानाः, द्विग्नत्यवतारविवक्षामपेक्ष्य त्रिप्रत्यवतारविवक्षाया अन्यलात् , विवक्षावतां तु कथञ्चिद् भेदादन्य इति वेदितव्याः, अत एवं प्रतिपत्तय इति परमार्थतोऽनुयोगद्वाराणी.ते प्रतिपत्तव्यम्, इह य एवं द्विविधास्त एव विविधास्त एवं चतुर्विधा यावदशविधा इति तेषामनेकखभावतायां तत्तद्धर्मभेदेन तथा Page #17 -------------------------------------------------------------------------- ________________ तथाऽभिधानता युज्यते, नान्यथा, एकान्तकस्वभावतायां तेषां वैचित्र्यायोगतस्तथा तथाऽभिधानप्रवृत्तेरसम्भवात् , एवं सति "अष्टविकल्पं देवं तिर्यग्योनं च पश्चधा भवति । मानुष्यं चैकविधं समासतो भौतिकः सर्गः ॥१॥” इति वामात्रमेव, अधिष्ठातृजीवानामेकरूपत्वाभ्युपगमेन तथारूपबैचिच्यासम्भवादिति, एवमन्येऽपि प्रवादास्तथा तथा वस्तुवैचित्र्यप्रतिपादनपरा निरस्ता द्रष्टव्याः, सर्वथैकस्खभाववाभ्युपगतौ वैचित्र्यायोगात् ॥ सम्प्रत्येता एवं प्रतिपत्ती: क्रमेण व्याचिख्यासुः प्रथमत आद्यां प्रतिपत्ति विभावयिपुरिदमाह तस्थ(ण) जे एघमाहंसु 'दुविहा संसारसमावण्णगा जीया पं०' ते एवमाहंसु-सं०-तसा चेव । थाचरा चेव ॥ (सू०९) 'तत्र' तेषु नवसु प्रतिपत्तिषु मध्ये ये द्विप्रत्यक्तारविवक्षायां वर्तमाना एवं व्याख्यातवन्त:-द्विविधाः संसारसमापनका जीवाः | प्रनता इति ते “णम्' इति वाक्यालद्वारे 'एवं वक्ष्यमाणरीत्या द्विविधत्वभावनार्थमाख्यातवन्तः, 'तधथे त्युपन्यसद्वैविध्योपदर्शनार्थः, त्रसाश्चैव स्थावराश्चैव, तत्र त्रसन्ति-उष्णाघभितप्ताः सन्तो विवक्षितस्थानादुद्विजन्ति गच्छन्ति च छायाद्यासेवनाथै स्थानान्तरमिति त्रसाः, अनया च व्युत्पत्त्या त्रसास्त्रसनामकर्मोदयवर्तिन एव परिगृह्यन्ते, न शेषाः, अथ शेषैरपीह प्रयोजनं, तेषामप्यने वक्ष्यमाणत्वात् , वत एवं व्युत्पत्तिः-त्रसन्ति-अभिसन्धिपूर्वकमनभिसन्धिपूर्वकं वा ऊर्च तर्यक चलन्तीति. प्रसा:-तेजोवायवो द्वीन्द्रियादयश्च, उरुणाघभितापेऽपि तत्स्थानपरिहारासमर्थाः सन्तस्तिष्ठन्तीसेवंशीला: स्थावरा:-पृथिव्यादयः, चशब्दो स्वगतानेकभेदसमुच्चयार्थी, एवकाराववधारणाओं, अत एव संसारसमापनका जीवाः, एतव्यतिरेकेा संसारिणामभावात् ॥ तत्राल्पवक्तव्यत्वात्प्रथमतः स्थावरानभिधिसुस्तत्प्रसूत्रमाह Page #18 -------------------------------------------------------------------------- ________________ * से किं तं थावरा?, २ तिविहा पन्नत्ता, संजहा-पुढविकाइया १ आउकाइया २ वणस्सइकाइया ३॥ (सू०१०) अथ के ते स्थावरा:?, सूरिराह-स्याधरास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-पृथिवीकाया एवं पृथिवीकायिकाः, आर्षत्वात्स्वार्थे इकप्रत्ययः, आपो-वास्ताच प्रतीताः ता एव काय:-शरीरं येषां ते अप्काया: अप्काया एवाप्कायिकाः, वनस्पति:-लतादिरूपः प्रतीतः स एव काय:-शरीरं येषां ते वनस्पतिकाया: वनस्पतिकाया एव वनस्पतिकायिकाः, सर्वत्र बहुवचनं बहुवख्यापनार्थ, तेन 'पृथिवी देवतेयादिना यत्सदेकजीवलमात्रप्रतिपादनं तदुपास्तमवसेयं, यदि पुनस्तदधिष्ठात्री काचनापि देवता परिकल्प्यते तदानीमेकलेऽप्यविरोधः ।। इह सर्वभूताधारः पृथिवीति प्रथमं पृथिवीकायिकानामुपादानं, तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानां, तदनन्तरं "जस्थ जलं तत्य वर्ण" इति सैद्धान्तिकवस्तुप्रसिपादनाथै बनस्पतिकायिकानामिति, इह त्रिविधलं स्थावराणां तेजोवायूनां लब्ध्या स्थावराणामपि सता गतित्रसेष्वन्तभावविवक्षणात्, तथा च तत्त्वार्थसूत्रमप्येवं व्यवस्थितं "पृथिव्यम्बुवनस्पतयः स्थावराः ॥ तेजोवायू द्वीन्द्रियादयश्च त्रसाः” (तत्त्वा० अ० २ सू० १३-१४) इति, तत्र 'यथोरेशं निर्देश' इति प्रथमतः पृथिवीकायिकप्रतिबदनार्थमाह से किंतं पुढविकाइया?, २दुविहा पं०,०-सुहमपुढविकाझ्या य वायरपुडविकाइया य ॥ (मू०११) अथ के ते पृथिवीकायिका: १, सूरिराह-पृथिवीकायिका द्विविधाः प्रहप्ताः, तद्यथा-सूक्ष्मपृथिवीकायिकाश्च बदरपृथिवीकायिकाश्च, तत्र सूक्ष्मनामकर्मोदयात्सूक्ष्मा बादरनामकर्मोदयात्तु बादरा:, कर्मोदयजनित खल्वेते सूक्ष्मबादरले, नापेक्षिके बदरामलकयो Page #19 -------------------------------------------------------------------------- ________________ रिख, सूक्ष्माश्च ते पृथिवीकायिकाश्च सूक्ष्मपृथिवीकायिकाः, आदराश्च ते पृथिवीकायिकाश्च बादरपृथिवीकायिकाः, चशब्दौ स्वगतानेकभेदसूचकौ, सूक्ष्माः सकललोकवर्तिनो बादराः प्रतिनियरोकशधारिणः ॥ सत्र सूवियोकायिकारिसदनार्थमाह से किं तं मुहुमपुढविक्काइया ?, २ दुविहा पं०, तं०-पजत्तगा य अपजत्तगा य ॥ (सू० १२) अथ के ते सूक्ष्मपृथिवीकायिका: ?, सूरिराह-सूक्ष्मपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तकाश्चापर्याप्तकाच, तत्र पर्याप्ति माहारादिपुद्गलग्रह्णपरिणमनहेतुरामनः शक्तिविशेषः, स च पुद्गलोपचयादुपजायते, किमुक्तं भवति ।-उत्पत्तिदेशमागतेन प्रथमं ये गृहीताः पुदलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यमाणानां तत्संपर्कतस्तद्रूपतया जातानां यः शक्तिविशेष आहारादिपुद्गलखलरसरूपतापादनहेतुर्यथोदरान्तर्गतानां पुद्गलविशेषाणामाहारपुद्गलविशेषाणामाहारपुद्गलखलरसरूपतापरिणमनहेतुः सा पर्याप्तिः, सा च षोढा, तद्यथा-आहारपर्याप्तिः १ शरीरपर्याप्तिः २ इन्द्रियपर्याप्तिः ३ प्राणापानपर्याप्तिः ४ भाषापर्याप्तिः ५ मनःपर्याप्तिश्च ६, तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति साऽऽहारपर्याप्तिः १, यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुकलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः २, यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः ३, यया पुनरुच्छासप्रायोग्यवर्गणापुद्गलानादायोच्छासरूपतया परिणमथ्यालम्ब्य च मुञ्चति सा उच्छासपर्याप्तिः ४, यया तु भाषामायोग्यान् पुद्गलानादाय भाषात्वेन परिणमय्यालम्य च मुवति सा भाषापर्याप्तिः ५, यया पुनर्मन:प्रायोग्यवर्गणालिकमादाय मन|स्त्वेन परिणमय्यालम्च्य च मुश्चति सा मनःपर्याप्तिः ६, एताश्च यथाक्रममेकेन्द्रियाणां सब्जिवर्जानां द्वीन्द्रियादीनां संज्ञिनां च चतुपञ्चषट्सख्या भवन्ति, उत्पत्तिप्रथमसमये एव च एता यथायथं सर्वा अपि युगपनिष्पादयितुमारभ्यन्ते क्रमेण च निष्ठामुपयान्ति, Page #20 -------------------------------------------------------------------------- ________________ तद्यथा-प्रथममाहारपर्याप्तिस्ततः शरीरपर्याप्तिस्तत इन्द्रियपर्याप्तिरित्यादि, आहारपर्याप्तिश्च प्रथमसमय एव निष्पत्तिमुपगच्छति, शेषास्तु प्रत्येकमन्तर्मुहून कालेन, अथाहारपर्याप्तिः प्रथमसमय एव निष्पद्यत इति कथमवसीयते ?, उच्यते, ड्रह भगवताऽऽर्यश्यामेन प्रज्ञापनायामाहारपदे द्वितीयोद्देशके सूत्रमिदमपाठि-"आहारपज्जत्तीए अपजत्तए णं भंते! किं आहारए अणाहारए?, गोयमा! नो आहारए अणाहारए" इति, तत आहारपर्याप्त्या अपर्याप्तो विग्रहगतावेवोपपद्यते नोपपातक्षेत्रमागतोऽपि, उपपातक्षेत्रसमागतस्य समय एवाहारकत्वात् , तत एकसामायिकी आहारपर्याप्रिनिर्वृत्तिः, यदि पुनरुपपातक्षेत्रसमागतोऽप्याहारपर्याप्त्या अपर्याप्त स्थातत एवं व्याकरणसूत्रं पठेत् -"सिय आहारए सिय अणाहारए" यथा शरीरादिपर्याप्तिषु "सिय आहारए सिय अणाहारए" इति, सर्वासामपि च पर्याप्तीनां पर्याप्तिपरिसमाप्तिका मोटर्नुहहया, यिो नितान्तेषां ने पर्याप्ताः, अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः, पर्याप्ता एव पर्याप्तकाः, ये पुनः खयोग्यपर्याप्तिपरिसमाप्तिविकलाम्तेऽपर्याप्ताः अपर्याप्ता एवापर्यातकाः, ते द्विधा-लब्ध्या करणैश्च, तत्र येऽपर्याप्तका एव म्रियन्ते ते लब्ध्याऽपर्याप्रकाः, ये पुनः करणानि-शरीरेन्द्रियादीनि न तावनिवर्सयन्ति अथवावश्यं निर्वर्तयिष्यन्ति ते करणापर्याप्ताः संप्राप्ताः ।। सम्प्रति पिनेयजमानुपहाय शेषवक्तव्यतासङ्ग्रहार्थमिदं ससहणिगाथाद्वयमाह-सरीरोगाणसंघयण संठाणकसाय तह य हुँति सन्नाओ। लेसिदियसमुग्घाए सनी वेए य पजत्ती ॥१॥ दिट्टी दसणनाणे जोगुवओगे |तहा किमाहारे । उववायठिई समुग्घाय चवणगइरागई चेव ॥ २॥ अस्य व्याख्या-प्रथमतः सूक्ष्मपृथिवीकायिकानां शरीराणि वक्तव्यानि, तदनन्तरमवगाहना, ततः संहननं, तदनन्तरं संस्थान, ततः कषायाः, ततः कति भवन्ति सञ्ज्ञा:? इति वक्तव्यं, ततो लेश्याः, तदनन्तरमिन्द्रियाणि, ततः समुद्घाताः, ततः किं सज्ज्ञिनोऽसम्झिनो वा? इति वक्तव्यं, तदनन्तरं वेदो वक्तव्यः, ततः पर्याप्रयो XXX Page #21 -------------------------------------------------------------------------- ________________ गायथा कति पर्याप्तयः सूक्ष्मपृथिवीकायिकानाम् ? इत्यादि, पर्याप्तिग्रहणमुपलक्षणं तेन तत्प्रतिपक्षभूता अपर्याप्तयोऽपि वक्तव्या इति द्रष्टव्यं, तदनन्तरं दृष्टिवक्तव्या, ततो दर्शनं, तदनन्तरं ज्ञानं, ततो योगः, तत उपयोगः, तथा किमाहारमाहारयन्ति सूक्ष्मपृथिवीका-14 यिकाः' इत्यादि वक्तव्यं, तदनन्तरमुपपातः, तत: स्थितिः, ततः समुद्घावः समुद्घातमधिकृत्य मरणं बक्तव्यमित्यर्थः, तदनन्तरं च्यवनं, ततो गत्यागीति, इति सर्वसामानविंशविरालि, तर प्रथमद्वारव्याख्यानार्थमाह तेसि णं भंते! जीयाणं कतिसरीरया पण्णत्ता, गोयमा! तओ सरीरगा पं०, तं०-ओरालिए तेयए कम्मए।तेसि णं भंते ! जीवाणं केमहालिया सरीरोगाहणा पं०,गो जहन्नेणं अंगुलासंखेजतिभागं उक्कोसेणवि अंगुलासंखेनतिभागंतेसि णं भंते! जीवाणं सरीरा किंसंघयणा पण्णता?, गोयमा! छेवसंघयणा पणत्ता ॥ तेसि णं भते! सरीरा किंसंठिया पं०१, गोयमा! मसूरचंदसंठिता पण्णत्ता॥ तेसि णं भंते ! जीवाणं कति कसाया पण्णत्ता ?, गोयमा! चप्सारि कसाया पण्णसा, तंजहा-कोहकसाए माणकसाए मायाकसाए लोहकसाए॥तेसिणं भंते! जीवाणं कति सपणा - पणत्ता ?, गोयमा ! चत्तारि पण्णत्ता, तंजहा-आहारसण्णा जाव परिग्गहसन्ना ।। तेसि णं भंते! जीवाणं कति लेसाओ पण्णताओ?, गोयमा! तिन्नि लेस्सा पन्नत्ता, संजहा-किण्हलेस्सा नीललेसा काउलेसा ।। तेसि णं भंते ! जीवाणं कति इंदियाइं पण्णत्ताइं?, गोयमा ! एगे फासिदिए पण्णसे ।। तेसि णं भंते ! जीवाणं कति समुग्घाया पण्णता?, गोयमा! तओ समुग्घाया पपणता, तंजहा Page #22 -------------------------------------------------------------------------- ________________ वेणासमुग्धाते कसायसमुग्धाए मारणंतियसमुग्धाए ॥ ते णं भंते! जीवा किं सन्नी असन्नी ?, गोमा । नो सन्नी असन्नी ॥ ते णं भंते ! जीवा किं इत्थवेया पुरिसवेधा णपुंसगवेया ?, गोयमा ! णो इत्धिवेया णो पुरिसवेया णपुंसगवेया ॥ तेसि णं भंते! जीवाणं कति पज्जत्तीओ पण्णताओ ?, गोयमा ! चत्तारि पजत्तीओ पण्णत्ताओ, तंजहा - आहारपज्जत्ती मरीरपज्जत्ती इंदि यपत्ती आणपाणुपज्जन्ती । तेसि णं भंते ! जीवाणं कति अपत्तीओ पण्णत्ताओ ?, गोयमा ! तारि अपजसीओ पण्णत्ताओ, तंजहा आहार अपजन्ती जाव आणापाणुअपजत्ती ॥ ते णं भंते! जीवा किं सम्मदिडी मिच्छादिट्टी सम्मामिच्छादिट्ठी ?, गोयमा ! णो सम्मदिट्ठी मिच्छादिट्ठी नो सम्ममिच्छादिट्ठी ॥ ते णं भंते! जीवा किं चक्खुदंसणी अचक्खुदंसणी ओहिदंसणी hariसणी, गोमा ! नो क्खुदंसणी अचऋखुदंसणी नो ओहिदंसणी नो केवलदंसणी ॥ ते णं भंते! जीवा किं नाणी अण्णाणी ?, गोयमा ! नो नाणी अण्णाणी, नियमा दुअण्णाणी, तंजा-मतिअन्नाणी सुयअण्णाणी य ॥ ते णं भंते! जीवा किं मणजोगी वथजोगी कायजोगी ?, गोयमा ! नो मणजोगी नो वयजोगी कायजोगी ॥ ते णं भंते! जीवा किं सागारोवउपसा अणागारोउता ?, गोयमा ! सागारोवउत्तावि अणागारोत्रउन्तावि ॥ ते पणं भंते! जीवा किमाहारमाहारेंति ?, गोयमा ! दन्यतो अनंतपदेसियाई वेत्तओ असंखेापदेसोगाढाई कालओ अन्नयर Page #23 -------------------------------------------------------------------------- ________________ * * *** समयद्वितीयाई भावतो घण्णव(म)ताई गंधव(म)ताई रसवं(म)ताई फासव(म)याई ॥ जाई भावओ वपणमंताई आ०, ताई कि एगवण्णाई आ० दुवण्णाई आ० तिवपणाई आ. चउवण्णाई आ० पंचवण्णाई आ०?, गोयमा! ठाणमग्गणं पडुच्च एगवपणाईपि दुवण्णापि तिवण्णाइपि चउवणाईपि पंचवण्णाईपि आ०, विहाणमग्गणं पडच कालाईपि आ० जाव सुकिलाइंपि आ०, जाई वण्णओ कालाई आ० ताई किं एगगुणकालाई आ. जाव अणंतगुणकालाई आ०१, गोयमा! एगगुणकालाईपि आ० जाव अणंतगुणकालाईपि आ० एवं जाव सुकिलाई ॥ जाई भावतो गंधमंताई आ० ताई किं एगगंधाई आ० दुगंधाइं आ०?, गोयमा! ठाणमग्गणं पहुच्च एगगंधाइंपि आ० दुगंधाइपि आ०, विहाणमग्गणं पडुच्च सुन्भिगंधाइंपि आ० दुब्मिगंधाइंपि आ०, जाई गंधतो सुन्भिगंधाई आ० ताई कि एगगुणमुभिगंधाइं आ. जाव अणंतगुणसुरभिगंधाई आ०?, गोयमा ! एगगुणसुन्भिगंधाइपि आ० जाव अणंतगुणसुन्भिगंधाईपि, आ० एवं दुन्भिगंधाईपि ॥ रसा जहा वण्णा ॥ जाई भावतो फासयं(म)ताई आ० ताई किं एगफासाइं आ० जाव अहफासाइं आ० ?, गोयमा! ठाणमम्गणं पडुच्च नो एगफासाई आoनो दुफासाई आ० नो तिफासाई आ० चउफासाई आ० पंचफासाइपि जाव अट्ठफासाइंपि आ०, विहाणमग्गणं पडुच्च कक्खडाइंपि आ० जाव लुक्खाइपि आ०, जाइं फासतो कक्खडाइं आ० * * * * Page #24 -------------------------------------------------------------------------- ________________ ताई कि एगगुणकक्खडाई आ जाव अणंतगुणकक्खडाई आ०१, गोयमा ! एगगुणकक्खडाइंपि आ० जाष अणंतगुणकक्खडाईपि आ० एवं जाच लुक्खा णेयच्या ।। ताई भंते ! किं पुट्ठाई आ० अपुट्ठाई आ०१, गोयमा ! पुट्ठाई आ० नो अपुट्ठाई आ०, ताई भंते! ओगाढाई आ० अणोगाढाइं आ०१, गोयमा! ओगाढाई आ० नो अणोगाढाई आ०, ताई भंते! किमतरोगाढाई आ० परंपरोगाढाई आ०१, गोयमा! अणंतरोगाढाइं आ० नो परंपरोगाढाई आ०, ताई भंते ! किं अणूई आ० बायराई आ०?, गोयमा! अणूइंपि आ० बायराइंपि आहारेति, ताई भंते ! उर्दु आअहे आ० तिरिय आहारेंति ?, गोयमा! उहृपि आ. अहेचि आ० तिरियंपि आ०, ताई भंते ! कि आई आ. मझे आ० पजत्रसाणे आहारेंति ?, गोयमा! आदिपि आ० मजवि आ० पजवसाणेवि आ०, ताइं भंते! किं सविसए आ. अविसए आ०१, गोयमा! सविसए आ० नो अविसए आ०, साई भंते! किं आणपुचि आ० अणाणुपुब्धि आहारेंति? गोयमा! आणुपुब्धि आहारैति नो अणाणुपुब्धि आहारैति, ताई भते। किं तिदिसिं आहारति पउदिसि आहारति पंचदिसिं आहारॅति छदिसिं आहारैति ?, गोयमा ! निव्वाघाएणं दिसिं, वाघातं पडच्च सिय तिदिसिं सिय पदिसिं सिय पंचदिसिं, उस्सन्नकारणं पडच वण्णतो काला नीला जाव सुकिलाई, गंधतो सुग्भिगंधाई दुन्भिगंधाई, रसतो जाव तित्तमहुराई, फासतो Page #25 -------------------------------------------------------------------------- ________________ कक्खडमउपजाव निद्धलुक्स्खाई, तेसिं पोराणे वण्णगुणे विप्परिणामहत्ता परिपालइत्ता परिसाडहत्ता परिविद्धंसत्ता अण्णे अपुव्वे वण्णगुणे गंधगुणे जात्र फासगुणे उप्पाहसा आतसरीओगाढा पोग्गले सवप्पण्या आहारमाहारेंति ॥ ते णं भंते । जीवा कतोहिंतो उववज्वंति ? किं नेरइएहिंतो उवति तिरिक्खमणुस्तदेवेर्हितो उववज्वंति ?, गोयमा ! नो नेरइएहिंतो उथवज्रंति, तिरिक्खजोणिएर्हितो उववज्जति मणुस्सेहिंतो उबवजंति, नो देवेहिंतो उववज्जंति, तिरिक्लोसिहिंतो असंखेलवासाउग्रवज्जेहिंतो उववज्जति, मणुस्सेहिंतो अकस्म भूमिगअसंखेज्जवासाज्यवज्जेहिंतो उववजंति, वकंतीज्ववाओ भाणियव्वो । तेसि णं भंते ! जीवा के तियं कालं किती पण्णत्ता ?, गोपमा ! जहनेणं अंतोमुहुत्तं उकोसेणवि अंतोमुहुत्तं ॥ ते णं भंते! जीवा मारणंतियसमुग्धातेणं किं समोहया मरंति असमोहया मरंति ?, गोयमा ! समोहयावि मरंति असमोहयावि मरति ॥ ते णं भंते! जीवा अनंतरं उच्वहित्ता कहिं गच्छति ? कहिँ ववजंति ?- किं नेरइएस वववंति तिरिक्खजोगिएसु उ० मणुस्सेसु उ० देवेसु उवच० १, गोमा । नो नेरइएस उववज्जंति तिरिक्खजोगिएसु उ० मणुस्सेसु उ० णो देवेसु उवत्र० । किं एगिदिए उववज्जति जान पंचिंदिए उ० १, गोयमा ! एगिदिएस उववज्रंति जाव पंचेदिपतिरिक्खजोगिएसु उववजंति, असंखेज्जवासाज्यवज्जेसु पखसापजत्तएसु उव०, मणुस्से अ Page #26 -------------------------------------------------------------------------- ________________ । कम्मभूमगअंतरदीवगअसंखेनवासाउयवजेसु पजत्तापजत्तएसु उव०॥ ते णं भंते। जीवा कतिगतिका कतिआगतिका पण्णता ?, गोयमा ! दुगतिया दुआगतिया, परिसा असंखेजा पण्णसा समणाउसो!, से त्तं सुहुमपुढविक्काइया ॥ (सू०१३) तेषां सूक्ष्मपृथिवीकायिकानां णमिति वाक्यालङ्कारे 'भदन्ती परमकल्याणयोगिन् ! कति शरीराणि अज्ञासानि?, अथ का कमेवमाह ?, उच्यते, भगवान् गौतमो भगवन्तं श्रीमन्महावीरं, कथमेतद् विनिश्चीयते इति चेद्, उच्यते, निर्वचनसूत्रात् , ननु गौतमोऽपि भगवान उपचितकुशलमूलो गणधरस्तीर्थकरभाषितमातृकापत्रयश्रवणमात्रावातप्रकृष्टश्रुतज्ञानावरणक्षयोपशमश्चतुर्दशपूर्वविद् विवक्षिताKार्थपरिज्ञानसमन्वित एव ततः किमर्थ पृच्छति ?, तथाहिम चतुर्दशपूर्वविदः प्रज्ञापनीयं किश्चिदविदितमस्ति, विशेषतः सर्वाक्षरसं-16 निपातिनः संभिन्नश्रोतसो भगवतो गणभृत: सर्वोत्कृष्टश्रुतलब्धिसमन्वितस्य गौतमस्स, उक्तं च-सखातीते विभवे साहद जंवा |परो उ पुच्छेना । न य णं अणाइसेसी बियाणई एस छउमस्थो ॥ १॥" उच्यते, शिष्यसंप्रत्ययार्थ, तथाहि-जाननेव भगवान् अन्यत्र विनेयेभ्यः प्रतिपाद्य तत्संप्रत्ययनिमित्तं भूयोऽपि भगवन्तं पृच्छतीति, अथवा गणधरममतीर्थकरनिर्वचनरूपं किश्चित्सूत्रमितीस्थमधिकृतसूत्रकारः सूत्रं रचितवान् , यदिवा संभवति भगवतोऽनि स्वल्पोऽनाभोगः छग्रस्थलादिति पृच्छति, उक्तं च-"न हि नामानाभोगरछस्थस्येह कस्यचिन्नास्ति । ज्ञानाबरणीयं हि ज्ञानावरणप्रकृति कर्म ॥१॥” इति कृतं प्रसङ्गेन, प्रस्तुतमुच्यते, भगबानाहगोयमेत्यादि, अनेन लोकप्रथितमहागोत्रविशिष्टाभिधायकनामणध्वनिनाऽऽमत्रयन्निदं ज्ञापयति-प्रधानासाधारणगुणेनोत्साह्य संख्यावीतानपि भवान् साधयति यद्वा परः पृच्छेत् । न चानतिशायी विज्ञानात्येष छमस्थः (इति) ॥१॥ Page #27 -------------------------------------------------------------------------- ________________ विनेयस्य धर्मः कथनीयः, इत्थमेव सम्यकप्रतिपत्तियोगादिति, त्रीणि शरीराणि प्रज्ञप्लानि, इह शरीराणि पञ्च भवन्ति, तद्यथा-औदारिक वैक्रियमाहारकं तैजसं कार्मणं च, तत्रोदारं-प्रधान, प्राधान्यं चास्त्र तीर्थकरगणधरशरीराण्यधिकृत्य, ततोऽन्यस्यानुत्तरसुरशरीरस्थापि अनन्तगुणहीनलात् , यद्वा उदारं सातिरेक्योजनसहनमानत्वात् शेषशरीरापेक्षया बृहप्रधानं, वृहत्ता चास्य वैक्रिय प्रति भवधारमणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथोत्तरक्रियं योजनलक्षमानमपि लभ्यते, उदारमेव औदारिक, विनयादिपाठादिकण १, तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रिय, तथाहि-तदेकं भूत्वाऽनेक भवति अनेक भूत्वा एकं तथाऽणु भूत्या महद्भवति महा भूत्वाऽणु तथा खचरं भूस्खा भूमिचरं भवति भूमिचरं भूत्वा खचरं तथा दृश्यं भूत्वाऽदृश्यं भवति अदृश्यं भूखा रश्यमिति, |तच द्विविधम्-औपपातिकं लब्धिप्रत्ययं च, तत्रौपपातिकमुपपातजन्मनिमित्तं, तच देवनारकाणां, लब्धिप्रत्ययं तिर्यग्मनुष्याणां २, तथा चितुर्दशपूर्वविदर्दा तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशादाहियते-निर्वय॑ते इत्याहारकं, 'कृद्धहुलक'मिति वचनात्फर्मणि वुन् , यथा पादहारक इत्यत्र, उक्तं च-"जमि समुप्पन्ने सुयकेवलिणा विसिट्ठलद्धीए । जं एत्थ आहरिजइ [भगंति आहारगं तं तु ॥ १॥" कार्य चेदम्प णियरिद्धिदसण सुहमपयत्थावगाह वा । संसयवोच्छेयत्वं गमणं जिणपायमूलंमि ॥१॥" एतच्चाहारकं कदाचनापि लोके सर्वथाऽपि न भवति, तनाभवनं जघन्यत एक समयमुत्कर्षतः षण्मासान् यावत् , वक्तंच-"आहारगाह लोगे छम्मासा जा न होतिथि कयाई। उक्कोसेणं नियमा एक समयं जहानेणं ॥ १ ॥" आहारकं प शरीरं RAAT कार्य समुपने श्रुतकेवलिना विशिष्टलाभ्या। यदत्राहियते भणन्याहारकं तत्त ॥1॥ २ प्रापिदयाऋद्धिदर्शनसूक्मपदार्थावमाहहेतवे पा । संशय-11 युच्छेदार्थ गमनं जिनपादमूले ॥१॥ ३ आहारकादयो नियमालोके षण्मासान याव भवनअपि कदाचित् । उत्कृष्टतो नियमात् एकं समय जघन्येन ॥1॥ Page #28 -------------------------------------------------------------------------- ________________ वैक्रियशरीरापेक्षयाऽत्यन्तशुभं स्वच्छस्फटिक शिलेव शुभपुगलसमूहात्मकं ३, तथा तेजसां - तेजः पुद्गलानां विकारस्तैजसे 'विकार' इत्यण्, तत् औष्मलिङ्गं भुक्ताहारपरिणमनकारणं, ततश्च विशिष्टतपः समुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमः उक्तं च "सेव्स्स उम्ह सिद्धं रसाइआहारपाकजणगं च । तेयगलद्धिनिमित्तं च तेयगं होइ नायव्वं ॥ १ ॥ " ४, तथा कर्मणो जातं कर्मजं, किनुक्तं भवति ? - कर्मपरमाणव एवासप्रदेशैः सह क्षीरनीरवदन्योऽन्यानुगताः सन्तः शरीररूपतया परिणताः कर्मजं शरीरमिति, अत एवैतदन्यत्र का र्मणमित्युक्तं, कर्मणो विकारः कार्मणमिति, तथा चोक्तम् — “कैम्मविकारो कम्मणमह विहविचित्तकम्मनिष्कनं । सब्वेर्सि सरीराणं कारणभूयं सुणे ॥ १ ॥" अत्र 'सव्वेसि' मिति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं - बीजभूतं कार्मणं शरीरं, न खल्वामूलमुच्छि भमरोही फार्म व शेषशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं जन्तोर्गत्यन्तरसङ्कान्तौ साधकतमं कारणं, तथाहि — कर्मजेनैव वपुषा तैजससहितेन परिकरितो जन्तुर्मरणदेशमपहायोत्पतिदेशमभिसर्पति, ननु यदि तैजससहितकार्मणवपुः परिकरितो गत्यन्तरं संक्रामति तर्हि स गच्छागच्छन् कस्मान्न दृष्टिपथमवतरति ?, उच्यते, कर्मपुङ्गलानां तैजसपुत्रलानां चातिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात् तथा च परतीर्थिकैरप्युक्तम् - " अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलभ्यते । निष्क्रामन् प्रविशन् वाऽपि नाभावोऽनीक्षणादपि ॥ १ ॥ एतेषां पश्वानां शरीराणां मध्ये यानि त्रीणि शरीराणि सूक्ष्मपृथिवीकायिकानां तरनि नामप्राहमुपदर्शयति — तंजहा - ओरालिए तेयए कम्मए, वैक्रियाहारके तु तेषां न संभवतो, भवस्वभावत एव तलब्धिशून्यत्वात् । १ सर्वस्योष्ण्य सिद्धं रसायाहारपाकजनकं च । तेजोनिमित्तं च तैजसं भवति ज्ञातव्यम् ॥ १॥ २ कर्मविकारः कार्मणमष्टविश्वविचित्रक में निष्पनम् । स वैषां शरीराणां कारणभूतं सुणितव्यं ॥ १ ॥ Page #29 -------------------------------------------------------------------------- ________________ अधुनाऽवगाहनाद्वारमाह-तेसिणं भंते । इत्यादि सुगम, नवरं जघन्यपदोत्कृष्टपदयोस्तुल्यश्रुतावपि जघन्यपदादुत्कृष्टपदमधिकमव| सातव्यम् ॥ संहननद्वारमाह तेसिणमित्यादि, तेषां भदन्त ! जीवानां शरीरकाणि किंसंहननानि प्रशतानि?, संहननं नामाथिनिचयरूपं, तच षोढा, तद्यथा-वऋषभनाराचं ऋषभनाराचं नाराचमद्धनाचं कालिका छदारी च, सत्र वर्म-कलिका ऋषभः-परिवेष्टनपट्टः नाराचस्तूभयतो मर्कटबन्धः ततश्च द्वयोरस्भोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिं गच्छता सृतीयेनारमा परिवेष्टितयो-* रुपरि तदस्थित्रयभेदि कीलिकाख्यं वजनामकमस्थि यत्र भवति तद्वलकृषभनाराचसझं प्रथमं संहननं १, यत्पुनः कीलिकारहितं, | संहननं तत् ऋषभनाराचं द्वितीयं संहननं २, तथा यत्रास्भोमर्कटबन्ध एव केवलस्तनाराचसम्झं तृतीयं संहननं ३, यत्र पुनरेक|पाचे मर्कटबन्धो द्वितीये घ पार्चे कीलिफा तदर्द्धनाराचं चतुर्थ संहननं ४, तथा पत्रास्थीनि कीलिकामात्रबद्धानि तत्कीलिकाख्यं प|श्चमं संहननं ५, तथा यत्रास्त्रीनि परस्परं छेदेन वर्तन्ते न कीलिकामात्रेणापि बन्धस्तत् षष्ठं छेदवर्ति, तश्च प्रायो मनुष्यादीनां नित्यं । स्नेहाभ्यङ्गादिरूपां परिशीलनामपेक्षते ६, इत्थं षोढा संहननसम्भवे संशय:-तेषां शरीराणि किंसंहननानि प्रज्ञप्तानि ? इति, भगवानाह -ौतम! छेवर्तिसंहननानि प्रशानि, अयमत्राभिप्रायः यद्यपि सूक्ष्म पृथिवीकायिकानामस्थ्यमावस्तथाऽप्यौदारिकशरीरिणामस्थ्यासकेन संहननेन य: शक्तिविशेष उपजायते सोऽप्युपचारात्संहननमिति व्यवहियते, शक्तिविशेषश्चात्यन्तमल्पीयान् सूक्ष्मपृथिवीकायिकानामप्यत्यौदारिकशरीरित्वात् , जघन्यश्च शक्तिविशेषश्छेदवत्तिसंहनन विषय इति तेषामपि छेदवर्तिसंहननमुक्तम् ॥ गत संहननद्वार, सम्प्रति संस्थानद्वारमाह-'तेसिणं भंते!' इत्यादि सुगम, नवरं 'मसूरगचंदसंठिया' इति, मसूरकाख्यस्य-धान्यविशेषस्य यचन्द्राकृति दलं स भसूरकचन्द्रस्तबदनुसंस्थितानि मसूरकचंद्रसंस्थितानि, अत्रायं भावार्थ:-इह जीवानां पर संस्थानानि, तानि च समचतुरसादीनि * * Page #30 -------------------------------------------------------------------------- ________________ . ON व वक्ष्यमाणलक्षणानि, तेषामाद्यानि पश्च संस्थानानि मसूरचन्द्रकाकारे न संभवन्ति, तल्लक्षणायोगात् , तत इदं मसूरचन्द्रकाकारं संस्थान हुण्डं प्रतिपत्तव्यं, सर्वत्रासंस्थित स्वरूपस्य तल्लक्षणस्य चोगात् , जीवानां संस्थानान्तराभावाच, आइ च मूलटीकाकार:-"संस्थानं मसूरचन्द्रकसंस्थितमपि हुण्ड, सर्वत्रासंस्थितखेन तल्लक्षणयोगात्, जीवानां संस्थानान्तराभावाचे"ति । गतं संस्थानद्वारमधुना कषायद्वारमाह-तेसिणं भंते !' इत्यादि, तेषां भदन्त ! सुक्ष्मपृथ्वीकायिकानां कति कषायाः प्रज्ञताः, नत्र कषाया नान कष्यन्ते-हिंस्यन्ते । परसरमस्मिन् प्राणिन इति कष:-संसारस्तमयन्ते-गच्छन्त्येभिर्जन्तव इति कषाया:-क्रोधादयः परिणामविशेपाः, तथा चाह-गोयमें स्यादि सुगम, नवरं क्रोधः-अप्रीतिपरिणामः मानो-गर्वपरिणानः माया-निकृतिरूपा लोमो-गार्श्वलक्षण:, एते च क्रोधादयोऽमीषी मन्दपरिणामतयाऽनुपदर्शितबाशशरीरविकारा एवानाभोगतस्तथा तथा वैचित्र्येण भवन्तः प्रतिपत्तव्याः ।। गतं करायद्वारं, सच्चाद्वारमाह-'तेसिण मित्यादि सुगम, नवरं सज्ञान सञ्झा, सा च द्विधा-ज्ञानरूपाऽनुभवरूपा च, तत्र ज्ञानरूपा मतिश्रुतावधिमनःपर्यायकेवलभेदात्पश्चप्रकारा, तत्र केवलसज्ञा क्षायिकी शेषास्तु क्षायोपशमिस्थः, अनुभवसझा-वकतासातवेदनीयादिकर्मविपाकोदयसमुत्था, इह प्रयोजनमनुभवसङ्घया, ज्ञानसज्ञायास्तहारेण परिगृहीतवान् , तत्राहारसज्ञा नाम आहाराभिलाषः भुढेबनीयप्रभवः खल्वात्मपरिणामविशेषः, एषा चासातवेदनीयोदयादुपजायते, 'भयसम्झा' भयवेदनीयोदयजनितत्रासपरिणामरूपा, 'परिग्रहसज्ज्ञा' लोभविपाकोदयसमुत्थमू परिणामरूपा, 'मैथुनसम्झा' वेदोदयजनिता मैधुनाभिलाषः, एताश्चतस्रोऽपि मोहनीयोदयप्रभवाः, एता अपि सूक्ष्मपृथ्वीनायिकानामव्यक्तरूपाः प्रतिपत्तव्याः ॥ गतं सब्ज्ञाद्वारमधुना लेश्याद्वारमाह-'तेसिण'मित्यादि सुगर्म, नवरं लिश्यति-शिष्यते आमा कर्मणा सहानयेति लेश्या-कृष्णादिद्रव्यसाचिच्यादासनः शुभाशुभपरिणामः, उक्त च-"कृष्णादि-| KISAACARKARSEX Page #31 -------------------------------------------------------------------------- ________________ द्रव्यसाथिव्यात्परिणामो य आसनः । स्फटिकस्येव तत्रार्य, लेश्याशब्दः प्रवर्तते ॥१॥" सा च षोढा, तद्यथा-कुष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पनलेश्या शुक्कुलेश्या च, आसां च स्वरूपं जम्बूफलखादकषट्पुरुषदृष्टान्तेनैवावसातव्यम्-"पंचाओ परिभट्ठा छप्पुरिसा अडविमझयारंमि । जंबूतरुस्स हेवा परोप्परं ते विधिसेति ॥ १॥ निम्मूलखंधसाला गोच्छे पके य पटियसलियाई । जह पएर्सि भावा तह लेसाओवि नायव्वा ।। २ ।।" अमीषां च सूक्ष्मपृथिवीकायिकानामतिसंश्लिष्टपरिणामत्वाद्देवेभ्यः सूक्ष्मष्यानुसाचा एक तिक्षाः स्यापोतरू लेश्याः, न शेषा इति ॥ गतं लेश्याद्वारमिवानीमिन्द्रियद्वारमाह-'तेसिण'मियांदि, इन्द्रियं नाम 'वृद्ध परमैश्वर्य उदितः' इति नम्, इन्दनाबिन्द्रः-आमा सर्वोपलब्धिरूपपरमैश्वर्ययोगात् तस्य लिङ्ग-चिडमविनामावि इन्द्रियम् , 'इन्द्रिय मिति निपातनसूत्रादूपनिष्पत्तिः, तत्पश्चधा, तद्यथा-श्रोत्रेन्द्रियं चक्षुरिन्द्रियं जिह्वेन्द्रियं ब्राणेन्द्रियं स्पर्शनेन्द्रियं च, एकैकमपि विषा-द्रव्येन्द्रियं भावेन्द्रियं च, द्रव्येन्द्रियं द्विधा-निर्वृत्तिरूपमुपकरणरूपं च, तत्र निर्वृत्तिर्नाम प्रतिवि-II |शिष्टः संस्थानविशेष:, साऽपि द्विधा-बाह्याभ्यन्तरा च, तत्र बाधा कर्णपर्पटिकादिरूपा, सा च विचित्रा न प्रतिनियतरूपतया निष शक्यते, तथाहि-मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्वतोभाविनी ध्रुवावुपरितनश्रवणबन्धापेक्षया समे, वाजिनो नेत्रयोरुपरि तीक्ष्णे चाप्रभागे इत्यादि, अभ्यन्तरा तु निर्वृत्तिः सर्वेषामप्येकरूपा, तामेवाधिकृस चामूनि सूत्राणि प्रावर्तिषत-"सोइंदिए णं भंते ! किर पिण्याचे?, गोयमा कलबुयासंठाणसंठिए पन्नत्ते, चक्खिदिए णं भंते ! किंसंठाणसंठिए पत्ते, गोयमा! मसूरचंदसंठाणसंठिए पाते, १ पथः परिश्रयः षट् पुरुषा अटवीमध्यभागे । जम्बूतरोरधस्तात् परस्परं ते विचिन्तयन्ति ॥ १॥ निर्मूलं स्कन्धं शाखा प्रशाखां गुच्छान् (छिया) पकानि पतितशटितानि ( भक्षयामः ) । यथैतेषां भावास्तथा लेश्या अपि झातव्याः ॥२॥ Page #32 -------------------------------------------------------------------------- ________________ घाणिदिए णं भंते! किंसंठाणसंठिए पनते १, गोयमा ! अइमुत्तसंठाणसंठिए पनसे, जिम्भिदिए णं भंते! किंसंठाणसंठिए पत्र १, गोयमा ! खुरप्पसंठाणसंठि पते, फारिदिए पंठ पण्णत्ते ?, गोयमा ! नाणासंठाणसंठिए पन्नत्ते ॥” इति इह | स्पर्शनेन्द्रियनिर्वृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तस्वार्थमूलटीकायामनभ्युपगमात् उपकरणं नाम खन्नस्थानीयाया बाह्यनिर्वृत्तेर्या खन धारास्थानीया स्वच्छतरपुद्गलसमूहात्मिकाऽभ्यन्तरा निर्वृत्तिस्तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तेः कथविदर्थान्तरं, शक्तिशक्तिमतोः कथचिद्भेदात् कथश्चिद्भेदश्च सत्यामपि तस्यामान्तरनिर्वृत्तौ द्रव्यादिनोपकरणस्योपघातसम्भवात्, तथाहि -सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरायां निर्वृत्तौ महाकठोरतरघनगर्जितादिना शस्युपघाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति भावेन्द्रियमपि द्विधा - लब्धिरुपयोगश्च तत्र लब्धिः श्रोत्रेन्द्रियादिविषयस्तदावरणक्षयोपशमः, उपयोगः स्वस्वविषये लब्भ्यनुसारेणासनः परिछेदव्यापारः, तत्र यद्यपि द्रव्यरूपं भावरूपं चेत्यमिन्द्रियमनेकप्रकारं तथाऽपीह बाह्यनिर्वृत्तिरूपमिन्द्रियं पृष्टमदगन्तव्यं, तदेवाधिकृत्य व्यवहारप्रवृत्तेः तथाहि - जकुलादयः पचेन्द्रिया इव भावेन्द्रियपञ्चकविज्ञानसमन्विता अनुमानतः प्रतीयन्ते तथाऽपि न ते पश्वेन्द्रिया इति व्यवहियन्ते, ब्राह्मेन्द्रियपध्यकासम्भवात् उक्तं च-पंचेंदिओ व चलो नरो व्व सब्वविस ओवलंभाओ । तहवि न भण्णइ पंचिदिउ ति बसिदियाभावा ॥ १ ॥" ततो द्रव्येन्द्रियमधिकृत्य निर्वचनसूत्रमाह - 'गोयमे' त्यादि सुगमम् ॥ गतमिन्द्रियद्वारमधुना समुद्घातद्वारं तत्र समुदूधाताः सप्त तद्यथा-वेदनासमुद्घातः १ कषायसमुद्वातः २ मारणसमुद्घातः ३. वैक्रियसमुद्घातः ४ तैजससमुद्घातः ५ आहारकसमुद्घातः ६ केवलिसमुद्घातश्च ७, तत्र वेदनायाः समुद्घातो वेदनाससुद्घातः, १ पचेन्द्रिय एव बकुलो नर इव सर्वविषयोपलम्भात् । तथापि न भव्यते पञ्चेन्द्रिय इति बाधेन्द्रियाभावात् ॥ १ ॥ Page #33 -------------------------------------------------------------------------- ________________ स घासातवेदनीयकर्माश्रयः १, कषायेण-कपायोदयेन समुद्घात: कषायसमुद्घात:, स च कषायचारित्रमोहनीयकर्माश्रयः २, मरणे भवो मारण:, स चासो समुद्घातश्च मारणसभार: ३, बैकिये गाना समुन्धासो क्रियसमुद्घात:, स च वैक्रियशरी-18 रनामकर्माश्रयः ४, (तैजसेन हेतुभूतेन समुदुघातस्तैजससमुद्घातः तेजसशरीरनामकर्माश्रयः) ५, आहारके प्रारभ्यमाणे समुद्घात आहारकसमुद्घातः, स चाहारकशरीरनामकर्माश्रयः ६, केवलिनि अन्तर्मुहूर्त्तभाविपरमपदे समुद्घात: केवलिसमुद्घात: | | अथ समुद्घात इति कः शब्दार्थ: १, उच्यते-समिति-एकीभावे उत्-प्राबल्ये एकीभावेन प्राबल्येन एकीभावगमनम् ? इति चेद्, उच्यते, अर्थाद्वेनादिभिः, तथाहि-यदा आत्मा वेदनाविसमुद्घातगतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवति नान्यज्ञानपरिणतः, प्राबल्येन घातः कथम्? इति चेद्, उच्यते, इह वेदनादिसमुद्घातपरिणतो बहून् वेदनीयावि-5 कर्मपुद्गलान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदयावलिकायां प्रक्षिष्यानुभूयानुभूय निर्जरयति, आसप्रदेशेभ्यः शातयतीति भावः, तत्र वेदनासमुद्घातगत आमा वेदनीयकर्मपुद्गलपरिशातं करोति, तथाहि बेदनाकरालितो जीवः स्वप्रदेशाननन्तानन्तकर्मपरमाणुवेष्टितान् शरीरावहिरपि विक्षिपति, नैश्च प्रदेशैर्वदनजघनादिरन्ध्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्यायामतो विस्तरतश्च शरीरमात्रं क्षेत्रमभिव्याप्यान्तर्मुहूर्त यावद्वतिष्ठते, तस्मिंश्चान्तर्मुहूर्ते प्रभूतासातवेदनीयकर्मपुद्गलपरिशातं करोति , कषायसमुद्घातसमुद्धतः । कषायाख्यचारित्रमोहनीयकर्मपुदलपरिशातं करोति, तथाहि कषायोदयसमाकुलो जीवः स्वप्रदेशान् बहिर्विक्षिप्य तैवेदनोदरादिरन्ध्राणि कर्णस्कन्धाधन्तरालानि चापूर्यायामविस्तराभ्यां देहमानं क्षेत्रमभिव्याप्य वर्तते, तथाभूतश्च प्रभूतकषायकर्मपुद्गलपरिशात क-1 रोति, एवं मरणसमुद्घातगत आयुःकर्मपुदलपरिशातं करोति, वैक्रियसमुद्घातगत: पुनर्जीकः स्खप्रदेशान् शरीरादहिनिष्काश्य शरीरपि Page #34 -------------------------------------------------------------------------- ________________ CLASS कम्भवाइल्यमानमायामतः सहयेययोजनप्रमाणं दण्ड निसृजति, निमृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्रलान् प्राग्बद्धान् शातयति, तथा चोक्तम्-वेडलिवयसमुग्याए पं समोहणइ २ ता संखिन्नाई जोयणाई दंडं निसिरह, निसिरित्ता अहाबायरे पुग्गले परिसाडेइ " इति, तैजसाहारकसमुद्घातो वैक्रियसमुद्घातबदवसातव्यौ, केवलं तैजससमुद्घातगतस्तैजसशरीरनामकर्मपुद्गलपरिशात करोति, आहारकसमुद्घातगत आहारकशरीरनामकर्म पुद्गलपरिशातं करोति, केवलिसमुद्घातसमुद्धतस्तु केवली सदसवेंदनीयशुभाशुभनामोचनीचेगोत्रकर्मपुद्गलपरिशातं (करोनि), केवलिसमुद्घातवाःशेषा: षडपि समुद्घाता: प्रत्येकमान्तमौहूर्तिकाः, केवलिसमुद्घात: पुन रष्टसामयिकः, उक्तं च प्रज्ञापनायाम-'वेयासमुग्याएणं कइसमइए पण्णते?, गोयमा! असंखेजसमइए अंतमुहुत्ते, एवं जाव आहार|| गसमुग्धाए ॥ केवलिसमुग्घाए णं भंते ! कइसमहर पण्णते ?, गोयमा ! अट्ठसमइए पण्णते ॥” इति, तदेवमनेकसमुद्घातसम्भवे सूक्ष्म-15 पृथिवीकायिकानां तान् पृच्छति-'तेसिणं भंते' इत्यादि सुगम, नवरं वैक्रियाहारकतैजसकेवलिसमुद्घाताभावो वैक्रियादिलब्ध्यभावात् ।। गतं समुद्घातद्वारं, सम्प्रति सज्ज्ञिद्वारमाह-ते णं भंते' इत्यादि, 'ते' सूक्ष्मपृथिवीकायिका: णमिति वाक्यालङ्कारे भदन्त ! किं सझिनोऽसझिनो बा?, सज्ञानं सज्ञा-भूतभवद्भाविभावस्खभावपर्यालोचनं सा विद्यते येषां ते सञ्जिन:-विशिष्टस्मरणादिरूपमनोविहानभाज इत्यर्थः, यथोक्तमनोविज्ञानविकला असजिनः ?, अत्र भगवानिर्वचनमाह-गौतम! नो सम्झिनः, किन्वसञ्जिनः, विशिष्टमनोलब्ध्यभावात् , हेतुवादोपदेशेनापि न सझिनः, अभिसंधारणपूर्विकायाः करणशक्तेरभावात् , इहासब्झिन इत्येव सिद्धे नो सञ्चिन इति प्रतिषेधः प्रतिषेधप्रधानो विधिरयमिति झापनार्थः, प्रतिपाद्यस्य प्रकृतिसावमत्वादिति । गत सङ्गिद्वारं, बेदनाद्वारमाह -'ते णं भंते!' इत्यादि । इस्थिवेयगा' इति त्रिया: वेदो येषां ते स्त्रीवेदकाः, एवं पुरुषवेदका नपुंसकवेदका इत्यपि भावनीयं, तत्र Page #35 -------------------------------------------------------------------------- ________________ त्रियाः पुंस्यभिलाषः स्त्रीवेदः, पुंसः खियामभिलाषः पुवेदः, उभयोरप्यभिलाषो नपुंसकवेदः, भगवानाह-गौतम! न स्त्रीवेदका न पुरुषवेदकाः, नपुंसकवेदका: संमूछिमत्वात् , 'नारकसंमूछिमा नपुंसका' इति भगवद्वचनम् ॥ पर्यामिद्वारमाह-"तेसिणं भंते' | इत्यादि, सुगम, पर्याप्तिप्रतिपक्षा अपर्याप्तिस्तनिरूपणार्थमाह-'तेसि णं भंते!' इत्यादि पाठसिद्धं, नवरं चतस्रोऽप्यपर्याप्तयः करणापेक्षया द्रष्टव्या:, लमध्यपेक्षया त्वेकैव प्राणापानापर्याप्तिः, यस्मादेवमागमः-इह लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमामावेच म्रियन्ते नार्वाक , यत आगामिभवायुर्वद्धा म्रियन्ते सर्व एवं देहिनः, तचाहारशरीरेन्द्रियपर्याप्तानामेव बन्धमायातीति ॥ सम्प्रति दृष्टिद्वारमाह-'ते णं भंते!' इत्यादि सुगम, नवरं सम्यग -अविपरीता दृष्टि:-जिनप्रणीतवस्तुतस्वप्रतिपत्तिर्येषां ते सम्यग्दृष्टयः, मिथ्या-विपर्यस्ता दृष्टियपां भक्षितहत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत् मिथ्यादृष्टयः, एकान्तसम्यपमिथ्यारूपप्रतिपत्तिविकलाः सम्यग्मिध्यादृष्टयः, निर्वचनसूत्रं-'गोयमे त्यादि, सुगम, नवरं सम्यग्दृष्टित्वप्रतिषेध: सासादनसम्यक्त्वस्यापि तेषामसम्भवान् , सासादनसम्यक्त्वषतां तन्मध्ये उत्पादाभावात् , ते यतिसंश्लिष्टपरिणामाः, सास्वादनसम्यक्त्वपरिणामस्तु मनाक् शुभ इति तन्मध्ये सासादनसम्यक्त्ववतामुत्पादाभावः, अत एव सदा संक्लिष्टपरिणामस्वात्तेषां सम्यग्मिध्याहष्ठित्वपरिणामोऽपि न भवति, नापि सम्यग्मिध्यादृष्टिः सन् तन्मध्ये उत्पद्यते, "न सम्ममिच्छो कुणइ कालं" इति वचनात् ॥ गतं दृष्टिद्वारमधुना दर्शनद्वारमाह-दर्शनं नाम सामान्यविशेषासके वस्तुनि सामान्यावबोधः, तच्चतुर्धा, तद्यथा-चक्षुदर्शनमचक्षुदर्शनमवधिदर्शनं केवलदर्शनं च, तत्र सामान्यविशेषालके वस्तुनि चक्षुषा दर्शन--रूपसामान्यपरिच्छेदश्चक्षुर्दर्शनम् , अचक्षुषा-चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनमचक्षुर्दर्शनम्, अवधिरेव दर्शनरुपिसामाग्यमहणमवधिदर्शनं, केवलमेव दर्शन--सकलजगदाविवस्तसामान्यपरिच्छित्तिरूपं केवलदर्शनं, तत्र फिमेषां दर्शन मिति Page #36 -------------------------------------------------------------------------- ________________ - - न जिज्ञासुः पृषछति-ते ण भंते' इत्यादि पाठसिद्धं, नवरमचक्षुर्पर्शनिवं स्पर्शनेन्द्रियापेक्षया, शेषदर्शनप्रतिषेधः सुशानः ।। गतं दर्शनद्वार, शानद्वारमाह-'तेणे भंते जीवा' इत्यादि, अशानल मिध्यारष्टित्वात् , तदपि चाज्ञानत्वं मत्वज्ञान ताज्ञानापेक्षया, तथा पाह -नियमा दुअण्णाणी'त्यादि पाठसिद्धं, नवरं तदपि मत्यज्ञानं श्रुताझानं च शेषजीवबादरादिराश्यपेक्षयाऽत्यन्तमल्पीय: प्रतिपत्तव्यं, यत उक्तम्-"सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्म निगोदापर्याप्नानां स च भवति विज्ञेयः ॥ १॥ तस्मात्प्रभृति शानविवृद्धिर्दष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियवाग्मनोहग्भिः ॥ २॥" योगद्वारमाह-'ते णं भैते' इत्यादि पाठसिद्धम् ।। गतं योगद्वारमधुनोपयोगद्वारं, तत्रोपयोगो द्विविध:-साकारोऽनाकारश्च, तथाकार:-प्रतिवस्तु प्रतिनियतो ग्रहणपरिणाम: "आगारो उ विसेसो" इति वचनात, सह आकारो यस्य येन वा स साकारो-शामपञ्चकमज्ञानत्रिक, यथोक्ताकारविकलोऽनाकारः, स |चक्षुर्दर्शनादिको दर्शनचतुष्टयात्मकः, उक्त च--"ज्ञानाज्ञाने पश्च त्रिविकल्प सोऽष्टधा तु साकारः । चक्षुरचक्षुरवधिकेवलहविषयस्त्वनाकारः॥१॥" तत्र क एषामुपयोगः? इति जिज्ञासः पृच्छति–'ते ण भंते। इत्यादि निगदसिद्धं, नवरं साकारोपयोगोपयुक्ता | मत्यज्ञानश्रुताज्ञानोपयोगापेक्षया, अनाकारोपयोगोपयुक्ता अचक्षुर्दर्शनोपयोगापेक्षयेति ।। साम्प्रतमाहारद्वारमाह-ते णं भंते इत्यादि, 'ते' सूक्ष्मपृथिवीकायिकाः णमिति वाक्यालद्वारे भदन्त ! जीवाः किमाहारमाहारयन्ति ?, भगवानाह-गौतम! 'द्रव्यतो' द्रव्यस्वरूपपर्यालोचनायामनन्तप्रादेशिकानि द्रव्याणि, अन्यथा ग्रहणासम्मवात, न हि सायातप्रदेशासका असहपातप्रदेशासका वा स्कन्धा| जीवस्य ग्रहणप्रायोग्या भवन्ति, क्षेत्रतोऽसायातप्रदेशावगाढानि, कालतोऽन्यतरस्थितिकानि-जघन्यस्थितिकानि मध्यमस्थितिकानि उस्कृष्टस्थितिकानि चेति भावार्थ:, स्थितिरिति चाहारयोग्यस्कन्धपरिणामत्वेऽवस्थान प्रत्येतव्यम्, आह च मूलटीकाकार:-काल Page #37 -------------------------------------------------------------------------- ________________ सोऽन्यतरस्थितीनि तद्भावावस्थानेन जघन्यादिरूपां स्थितिमधिकृत्यै"ति, भावतो वर्णवन्ति गन्धवन्ति रसवन्ति स्पर्शवन्ति च, प्रतिपरमाण्वेकैकवर्णगन्धरसद्विस्पर्शभावात् , "एवं जहा पण्णवणाए" इत्यादि, ' "एवम्' उक्तेन प्रकारेण यथा प्रज्ञापनायामष्टाविंशतितमे आहारपदे प्रथमोद्देशके सावन्द्वक्तव्यं यावत् "सिय तिदिसिं सिय चउदिसि सिय पंचदिसि"मिति, तचैवम्-"जाई भावतो वपणमंताई आहारेंति ताई कि एगवण्णाई आहारति जाव पंचवण्णाई आहारैति?, गोयमा! ठाणमग्गणं पडुस एगवण्णाइंपि आहारैति जाव पंचवण्णाई पि आहारेंति, विहाणमग्गणं पडुच्च कालवण्णाइपि आहारति जाव सुक्किलवण्णाइंपि आहारेंति, जाई कालवण्णाइंपि आहारेति ताई कि एगगुणकालाई आहारेंति जाव दसगुणकालाई आहारति संखिजगुणकालाई आहारेंति असंखेनगुणकालाई आहारेंति | अणतगुणकालाई आहारेंति ?, गोयमा! एगगुणकालाइंपि आहारति जाव अणंतगुणकालाइंपि आहारेंति एवं जाव सुकिल्लाईपि आहारेंति, एवं गंधतोवि रसतोवि ।। आई भावतो फासमंताई आहारेति ताई कि एगफासाई आहारेंति दुफासाई आहारेंति जाव अट्ठ-12 फासाई आहारेंति!, गोयमा! ठाणमग्गणं पडुच नो एगफासाई आहारॅति नो दुफासाई आहारेंति नो तिफासाइंपि आहारति चउंफासाइंपि आहारेंति जाव अट्टफासाइंपि आहारैति, विहाणमग्गणं पडुच्च कक्खडाइंपि आहारेंति जाव लुक्खाइंपि आहारेति ॥ जाई फासतो कक्खडाईपि आहारति ताई कि एगगुणकक्खडाइं आहारेंति जाव अणंतगुणकक्खडाइपि आहारैति ?, गोयमा! एगगुणकक्वडाइपि आहारति जाव अणंतगुणकक्खडाइपि आहारेंति, एवं अट्ठवि फासा भाणियब्वा जाव अर्णतगुणलुक्खाइपि आहारेंति ॥ जाई मते ! अणंतगुणलुक्खाई आहारेति ताई भते! किं पुट्ठाई आहारति अपुट्ठाई आहारेंति ?, गोयमा! पुट्ठाई आहारेति नो अपुढाई माहारेंवि, जाई पुट्ठाई आहारैति ताई भंते ! कि ओगाढाई आहारैति अणोगाढाई आहारेति ?, गोयमा! ओगाढाई आहारैति नो Page #38 -------------------------------------------------------------------------- ________________ अणोगाढाई आहारेसि, जई भंते! ओगाढाई भाहारेंति ताई कि अनंतरोगाढाई आहारैति परंपरेगाढाई आहारेति ?, गोयमा ! अनंतरोगाढाई आहारेति नो परंपरोगाढाई आहात, साईमंते कि अणूई आहारति बायराई आहारेंति ?, गोयमा ! अणूइंपि आहारैति बायराईपि आहारेति, जाई भंते! अणूई आहारेति ताई भंते! कि उ आहारेति अहे आहारेति तिरियं आहारैति १, गोयमा ! उपि आहारेति अहेव आहारेति तिरियंपि आहारैति, जाई भंते! उपि आहारेंति अहेव आहारेति तिरियंपि आहारैति ताई कि आई आहारेति मझे आहारेंति पज्जवसाणे आहात ? गोयना ! आप आहारैति मज्झेवि आहारैति पज्जवसाणे (वि) आहारेंति, जाई भंते! आईपि आहारेंति जाव पज्जवसाणेवि आहारैति ताई किं सविसए आहारति अविसए आहारेति ?, गोयमा ! सविसए आहारेंति नो अविसए आहारेंति, जई भंते! सविसए आहारैति ताई किं आणुपुर्वित्र आहारैति अमाणुपुर्विक आहारेंति ?, गोयमा ! आणुपुवि आहारेति नो अणाणुपुवि आहारेति, जात्रं भंते! आणुपुत्र्यि आहारेति ताई किं सिदिसि आहारेति चचदिसिं आहारेंति पंचदिसिं आहारेति छद्दिसि आहारेति ?, गोयमा ! निव्वाघापूर्ण छद्दिलिं, वाघायं पहुच सिय तिद्दिसि लिय चदिसिं (सिय) पंचदिसिमिति ॥" अस्य व्याख्या - " जाई भावतो वण्णताई" इत्यादि प्रनसूत्रं सुगम्, भगवानाह - गौतम ! 'ठाणमग्गणं पडुचे' ति तिष्ठन्ति विशेषा अस्मिन्निति स्थानं - सामान्यमेकवर्ण द्विवर्ण त्रिवर्णमित्यादिरूपं तस्य मार्गणम् - अन्वेषणं तत्प्रतीत्य, सामान्यचिन्तामाश्रित्येति भावार्थ:, एकवर्णान्यपि द्विवर्णान्यपीत्यादि सुगमं, नवरं तेषामनन्तप्रदेशिकानां स्कन्धानामेकवर्णत्वं द्विवर्णत्वमित्यादि व्यवहारनयमतापक्षया, निश्चयनयमतापेक्षया त्वनन्तप्रादेशिक स्कन्धोऽल्पीयानपि पञ्चवर्ण एव प्रतिपत्तव्यः, 'विहाणभग्गणं पडले त्यादि यादव [विधानं - विशेष:,] विविक्तम्- इतरव्यवच्छ धानं-पोषणं स्वरूपस्य यत्तरप्रतीत्य सामान्यचिन्तामाश्रित्येति शेषः कृष्णो मील इत्यादि प्रति Page #39 -------------------------------------------------------------------------- ________________ * नियसो वर्णविशेष इतियावत् , तस्स मार्गणं सत्प्रतीत्य कालवर्णान्यायाहारयन्तीत्यादि सुगम, मवरमेतदपि व्यवहारसः प्रतिपत्तव्यं, निश्वयतः पुनरवश्य शानि पञ्चवर्णान्येव ।। 'जाई घण्णतो कालवण्णाई' इत्यादि सुगम याववन्न्तगुणसुक्किलाईपि आहारयन्ति, एवं गन्धरसस्पर्शविषयाण्यपि सूत्राणि भाषनीयानि ॥ 'जाई भते! अर्णतगुणलुक्खाई इत्यादि, यानि भदन्त ! अनन्तगुणरूमाणि, उपक्षणमेतस्-एकगुणकालादीन्यप्याहारयन्ति तानि स्पृष्टामि-आमप्रदेशस्पर्शविषयाण्याहारयन्ति उतास्पष्टानि !, भगवानाह-स्पृष्टानि 3 नो अस्पृष्टानि, सत्रासप्रदेशैः संस्पर्शनमासप्रदेशावगाडक्षेत्राहिरपि संभवति ततः प्रभयति-'जाई भंते इत्यादि, यामि भवन्त ! स्पृष्टान्थाहारयन्ति तानि किमवगाढानि-आसप्रदेशः सहकक्षेत्रायस्थायीनि उतानवगाढानि-आभप्रदेशावगाइक्षेत्राहिरबस्थितानि !, भगवानाइ-गौतम ! अवगाढान्याहारयन्ति नानवगाढानि । यानि भवन्त ! अवगाढान्याहारयन्ति तानि किमनन्तरावगाडानि ?, कि|मुक्तं भवति ?-वालप्रदेशेषु यान्यव्यवधानेनावगाद्वानि तैरामप्रदेशैतान्येषाहारयन्ति उत परम्पराषगाहानि--एफद्वित्रायास्मनदेशै र्व्यवहितानि!, भगवानाह-गौतम! अनन्यरावगाढानि न परम्परावगाढानि । यानि भदन्त ! अनन्तरावगाढान्याहारयन्ति तानि भदन्त ! अनन्तप्रादेशिकानि द्रव्याणि किमणूनि स्तोकान्याहारयन्ति उत बादराणि-अभूतप्रदेशोपचितानि ?, भगवानाह-अणून्यप्या-5 लाहारयन्ति बादराण्यप्याहारयन्ति, हाणुलबादरखे तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशस्तोकखपाहल्यापेक्षया प्रज्ञापनामूलटीका-16 कारेणापि व्याख्याते इत्यस्माभिरपि तथैवाभिहिते। यानि भदन्त ! अणून्यपि आहारयन्ति तानि किमूर्वप्रदेशस्थितान्याहारयन्ति अधस्सियग्या?, होधिस्तिर्यक्त्वं यावति क्षेत्रे सूक्ष्मपृथिवीकायिकोऽप्रगाढस्तावत्येव क्षेत्रे तदपेक्षया परिभावनीयं, भगवानाह-लमव्याहारयन्ति-ऊर्ध्वप्रदेशावगाढान्यप्याहारयन्ति, एवमधोऽपि तिर्यगपि । यानि भदन्त ! अर्वमायाहारयन्ति अघोऽप्याहारयन्ति तिर्य * **** * * Page #40 -------------------------------------------------------------------------- ________________ गप्याहारयन्ति तानि किमादावाहारयन्ति मध्ये आहारयन्ति पर्यवसाने आहारयन्ति?, अयमत्राभिप्राय:-सूक्ष्मपृथिवीकायिका प्रनन्तप्रादेशिकानि द्रव्याण्यन्तर्मुहूर्त कालं यावदुपभोगोचितानि गृहन्ति, ततः संशय:-किमुपभोगोचितस्य कालस्थान्तर्मुहूर्तप्रमाणस्यादौप्रथमसमये आहारयन्ति उत मध्ये-मध्यसमयेपु आहोश्वित् पर्यवसाने-पर्यवसानसमये!, भगवानाह-गौतम! आदावपि मध्येऽपि पर्यवसानेऽन्याहारयन्ति, किमुक्तं भवति ?-उपयोगोचितकालस्यान्तर्गदर्नप्रमाणम्यादिमध्यावसानसमयेऽप्याहारयन्तीति । यानि भदन्त! आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति तानि भदन्त ! कि खविषयानि-वोचिताहारयोग्यान्याहारयन्ति उताविषयानि-वोचिता-1 हारायोग्यान्याहारयन्ति !, भगवानाह-गौतम! खविषयाण्याहारयन्ति नो अविषयाणि । यानि भदन्त ! खविषयाण्याहारयन्ति तानि भदन्त ! किमानुपूर्ताऽऽहारयन्ति अनानुपूर्ला ?, भानुपूर्वी नाम यथाऽऽसनं, तद्विपरीताऽनानुपूर्वी, भगवानाह-गौतम ! आनुपूा, सूत्रे द्वितीया तृतीयाथै वेदितव्या प्राकृतवान् , यथाऽऽचाराने "अगणि पुट्ठा" इत्यत्र, आहारयन्ति, नो अनानुपूर्ध्या ऊर्ध्वमस्तिर्यग्वा, यथाऽऽसन्नं नातिक्रम्याहारयन्तीति भावः । यानि भदन्त ! आनुपूर्व्याऽऽहारयन्ति तानि भदन्त ! किं तिदिसति तिस्रो दिशः समा तानिदिक् तस्मिन् व्यवस्थितान्याहारयन्ति चतुर्दिशि पञ्चदिशि षड्दिशि वा, इह लोकनिष्कुटपर्यन्ते जघन्यपदेऽपि [-जीवावगाहक्षेत्रत्रिदिग्व्यवस्थितमेव प्राप्यते न द्विदिग्व्यवस्थितमेकदिग्व्यवस्थितं वा, अतनिदिश्यारभ्य प्रमः कृतः, भगवानाह-गौतम! 'निवाघाएणं छहिसि'मित्यादि, व्याघातो नामालोकाकाशेन प्रतिस्खलनं व्याघावस्याभावो निर्व्याधातं 'शब्दप्रथादावव्ययं पूर्वपदार्थे नित्यमव्ययीभाव' इत्यध्ययीभावः 'तेन वा तृतीयाया' इति विकल्पेनाम्भावविधानात् पक्षेऽवाम्भावः, नियमाद्-अवश्यतया पदिशि व्यवस्थितानि, षड्भ्यो दिग्भ्य आगतानीति भावः, द्रव्याण्याहारयन्ति, व्याधातं पुनः प्रतीत्य लोकनिष्कुटादौ स्वात्कदाचित्रिदिशि-तिसृभ्यो दिग्भ्य कटक Page #41 -------------------------------------------------------------------------- ________________ आगतानि, कदाचित् चतसृभ्यः कदाचित्पश्वभ्यः, कात्र भावना ? इति चेदुच्यते-इह लोकनिष्कुटे पर्यन्तेऽवस्त्यप्रतरानेयकोणावस्थितो यदा सूक्ष्मपृथिवीकायिको वर्त्तते तदा तस्याधस्तादलोकेन व्याप्तत्वात् अधोदिलाभाव: आग्नेयकोणावस्थितत्वात् पूर्वदिपुत्रलाभावो दक्षिणदिकुपुद्गलाभावश्च, एवमधः पूर्वदक्षिणरूपाणां तिसृणां दिशामलोकेन व्यापनात् ता अपास्य या परिशिष्टा ऊर्ध्वाऽपरोतरा च दिगव्याहता वर्चते तत्र आगतान् पुद्गलानाहारयन्ति यदा पुनः स एव पृथिवीकायिकः पश्चिमां दिशमनुसृत्य वर्त्तते तदा पूर्वा दिग भ्यधिका जाता, द्वे च दिशौ दक्षिणाधस्त्यरूपे अलोकेन व्याइते इति स चतुर्दिगागतान् पुगलानाहारयति यदा पुनरु द्वितीयादिप्रतरगत पश्चिम दिशमवलम्ब्य तिष्ठति तदाऽवस्यापि दिगभ्यधिका लभ्यते, केवला दक्षिणैवैका पर्यन्तवर्त्तिनी अलोकेन व्याहतेति पचदिगागतान् मुगलानाहारयति । 'वण्णतो' इत्यादि वर्णतः कालनीललोहितद्दारिद्रशुद्धानि गन्धतः सुरभिगन्धानि दुरभिगन्धानि वा, रसवस्तिकानि यावन्मधुराणि स्पर्शत: कर्कशानि यावद्र्क्षाणि तथा तेषामाहार्यमाणानां पुगलानां 'पुराणान्' अप्रेतनान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् 'विपरिणामहत्ता परिपालइत्ता परिसाउइता परिविद्धसइत्ता' एतानि चत्वार्यपि पदान्येकार्थिकानि विनाशार्थप्रतिपादकानि नानादेशज विनेयानुग्रहार्थमुपात्तानि, विनाशः किमित्याह - अन्यान् अपूर्वान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् उत्पाद्यात्मशरीरक्षेत्रावगाढा पुगलान् 'सन्वप्पणयाए' सर्वासना - सर्वैरेवात्मप्रदेौराहा रमाहाररूपान् पुगलानाहारयन्ति ।। गतमाद्दारद्वारं, साम्प्रतमुपपातद्वारमाह – 'ते णं भंते' इत्यादि, ते भदन्त ! सूक्ष्मपृथिवी कायिका जीवाः 'कुतः' केभ्यो जीवेभ्य उद्धृत्योत्पद्यन्ते ?, किं नैरयिकेभ्यः ? इत्यादि प्रतीतं, भगवानाह - गौतम! तो नैरयिकेभ्य इत्यादि पाठसिद्धं, नवरं देवनैरयिकेभ्य उत्पादप्रतिबेधो देवनैरयिकाणां तथाभवस्वभावतया तन्मध्ये उत्पादासम्भवात् 'जहा वतीए' इति, यथा प्रज्ञापनायां व्युत्क्रान्तिपदे तथा Page #42 -------------------------------------------------------------------------- ________________ वक्तव्यं, तश्चैवम्-तिर्यग्योनेभ्योऽप्युत्पादः पर्याप्तेभ्योऽपर्याप्तेभ्यो वा केवलमसयातवर्षायुष्कवर्जितेभ्यः, मनुष्येभ्योऽप्यकर्मभूमिआन्तर-3 द्वीपजासङ्ख्यासवर्षायुष्ककर्मभूमिजव्यतिरिक्तेभ्य: पर्याप्तेभ्योऽपर्याप्तेभ्यो वेति ।। गतमुपपातद्वारमधुना स्थितिद्वारमाह-'तेसि णं भंते। इत्यादि सुगम, नवरं जघन्यपदादुत्कृष्टपदमधिकमवसेयम् ॥ गतं स्थितिद्वारमधुना समुद्घातमधिकृत्य मरणं विचिन्तयिषुरिदमाह-'ते ण भंते जीवा' इत्यादि सुगमम् , उभयथाऽपि मरणसम्भवात् ।। च्यवनद्वारमाह-ते णं भंते जीषा' इत्यादि, 'ते' सूक्ष्मपृथ्वीकायिका भदन्त! जीवा अनन्तरमुद्वय सूक्ष्मवृथिवीकायिकमादानन्तणावृत्यात भावः क गच्छन्ति-कोत्पद्यन्ते !, एतेनासनो गमनधर्मकता पर्यायान्तरमधिकृत्योत्पत्तिधर्मकता 'प प्रतिपादिता, तेन ये सर्वगतमनुत्पत्तिधर्मकं चालानं प्रतिपन्नाम्ने निरस्ता द्रष्टव्याः, अथारूपे सत्यात्मनि यथोक्तप्रश्नार्थासम्भवात्, 'किं नेरइएसु गच्छन्ति' ? इत्यादि सुप्रतीतं, भगवानाह–'नो नेरइएसु गच्छन्ति' इत्यादि पाठसिद्धं 'जहा वकतीए' इति, यथा प्रज्ञापनायां व्युत्क्रान्तिपदे च्यवनमुक्तं तथाऽऽत्रापि वक्तव्यं, तचोत्पादवद् भावनीयमिति ।। गतं च्यवनद्वारमधुना गत्यागतिद्वारमाह-ते भंते जीवा' इत्यादि, ते भदन्त ! जीवा: 'कतिगतिकाः। कति गवयो येषां - ते कतिगतिकाः, 'कत्यागतिकाः ऋतिभ्यो गतिभ्य आगतियेषां ते कल्यागतिकाः, भगवानाह-गौतम! यागतिका नरकगतेदेवगतेश्च | सूक्ष्मेषूत्पादाभावात् , द्विगतिका नरकगती देवगतौ च तत उदृत्तानामुत्पादाभावात् , 'परीत्ता' प्रत्येकशरीरिणः, असोया असोयलोकाकाशप्रदेशप्रमाणत्वात् प्रज्ञप्ता मया शेपैश्च तीर्थकृद्रिः, मनेन सर्वतीर्थकृतामविसंवादिवचनतामाह, हे श्रमण ! हे आयुष्मन् ! |'सेच सुहुमपुडविकाइया' त एते सूक्ष्मपृथिवीकायिका उक्ताः ।। उत्ताः सूक्ष्मपृथिवीकायिकाः, अधुना बादरपृथिवीकायिकानभिधित्थराइ Page #43 -------------------------------------------------------------------------- ________________ से किं तं बायरपुचिकाइया १, २ दुबिहा पण्णत्ता, संजहा- सण्हवायर पुढविकाइया थ खरबायरपुढविकाइया य ( सू० १४ ॥ 'से किं तमित्यादि, अथ के ते बादरष्टुथिवीकायिका: १, सूरिराह - बादरपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा - ऋणबाट थिवीकायिकाश्च खरवादरपृथिवी कायिकाश्च-लक्ष्णा नाम चूर्णितलोष्टकल्पा मृदुष्पृथवी तदात्मका जीवा अप्युपचारत: ते च ते बादरपृथिवीकायिकाश्च लक्ष्णबादरपृथिवीकायिकाः, अथवा लक्ष्णा चासौ बादरपृथिवी च सा काय:- शरीरं येषां ते ल क्षणवादरपृथ्वीकायाः त एव स्वार्थिके कप्रत्यय विधानात् लक्ष्णवावर पृथिवीकायिकाः, खरा नाम पृथिवी सङ्घातविशेषं काठिन्यविशेषं वाऽऽपना तदात्मका जीवा अपि खराः ते च ते बादरपृथिवीकार्यिका खरबादरपृथिवीकार्थिकाः, अथवा पूर्ववत्प्रकारान्तरेण स मासः चशब्दौ स्वगतानेकभेदसूचकौ ॥ से किं तं सहबायरपुढविवाहया ?, २ सप्तविहा पण्णत्ता, तंजा - कण्हमन्तिया, भेओ जहा पण्णवणाए जाव ते समासतो दुविहा पण्णत्ता, तंजहा-पजत्तगा य अपजत्तगा य । तेसि णं भंते! जीवाणं कति सरीरगा पण्णत्ता ? गोधमा । तओ सरीरगा पं०, तंजहा - ओरालिए तेयए कम्मए, तं चैव सव्वं नवरं चत्तारि लेसाओ, अवसेसं जहा सुमपुढविकाश्याणं आहारो जाव णियमा छद्दिसि, उववातो तिरिक्खजोणियमणुस्सदेवेहिंतो, देवेहिं जाव सोघम्मेसाणेहिंतो, ठिती जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं बाबीसं वाससहस्साई । ते णं भंते! जीवा मारणंतियसम्मु Page #44 -------------------------------------------------------------------------- ________________ घाणं किं समोहया मरंति असमोहता मरंति ?, गोयमा ! समोहतावि मरति असमोहतावि मरंति । ते णं भंते! जीवा अनंतरं उयवित्ता कहिं गच्छति ? कहिं उववजंति ? - किं नेरइएस वनंति १०, पुच्छा, नो नेरइएस उववज्वंति तिरिक्खजोगिएसु उत्रववंति मणुस्सेसु उव० नो देसु उव० तं चैव जाव असंखेज्जवासाज्ज्जेहिं । ते णं भंते । जीवा कतिगतिया कतिआगतिया पणता ?, गोमा ! दुगतिया तिआगतिया परित्ता असंखेज्जा य समणाउसो !, से तं बायरपुढविक्कादया । सेत्तं पुढविकाइया || ( सू० १५ ) 'से किं तमित्यादि, अथ के ते क्षणवादरपृथिवीकायिका: ?, सूरिराह - लक्ष्णवादरपृथिवीकायिकाः सप्तविधा: प्रशप्ताः, तदेव सप्तविधत्वं दर्शयन्ति, तद्यथा - कृष्णमृत्तिका इत्यादि 'भेदो भाणियन्त्रो जहा पण्णवणाए जाव तत्थ नियमा असंखिजा' इति, भेदो या दरपृथिवीकायिकानां द्विविधानामपि तथा भणितव्यो यथा प्रज्ञापनायां स च तावद् यावत् "तत्थ नियमा असंखेज्जा" इति पर्व, स चैवम् किण्डमचिया नीलमत्तिया लोद्दियमत्तिया हामित्तिया सुकिलमतिया पंडुमत्तिया पणगमत्तिया, सेन्त्रं सहवायर पुढवि काइया । से किं तं खरबायरपुढविकाइया ?, २ अणेगविहा पण्णत्तः, जहा पुढवी च सकरा वालुया य उनले सिला य लोणू से । तंबा य तथ्य सीसय रुप्प सुवण्णे य बहरे य ।। १ ।। हरियाले हिंगुलए मणोसिला सासगंजण पत्राले । अम्भपडलम्भवालुय वायरकाये मणिविहाणा ॥ २ ॥ गोमेव य रुपए अंके फलिछे य लोहियखे य । मरगयमसारगले भुयमोयगईदनीले य ॥ ३ ॥ चंदणगेरुयहंसे पुलए सोगंधिए य बोजे । चंदप्पभवेरुलिए जलकंते लूरकंते य ॥ ४ ॥ जे यावष्णे तहस्यगारा ते समासतो दुबिहा Page #45 -------------------------------------------------------------------------- ________________ AR *% पण्णत्ता, तंजहा-पञ्चत्तगा य अपज्जचगा य, तत्थ णं जे ते अपजत्तगा ते णं असंपन्ना, तत्थ णं जे ते पजचगा एएसिणं वण्णादेसेणं गंधाएसेणं रसाएसेणं फासाएसेणं सहस्सग्गसो विहाणाई संखिजाई जोणिप्पमुहसयसहस्साई पजत्तगनिस्साए अपजत्तगा वकमंति, जत्थ एगो तस्थ नियमा असंखेजा" इति, अस्य व्याख्या-ऋष्यामृत्तिका-कृष्णमनिकारूणा, एवं नीललोहितहारिवशुभेदा अपि वाच्याः, पाण्डुमृत्तिका नाम देशविशेषे या धूलीरूपा सती पाण्डू इति प्रसिद्धा तदासका जीवा अप्यभेदोपचारात्पाण्डुमृत्तिकेत्युक्ताः, 'पणगमत्तिया' इति नद्यादिपूरप्लाविते देशे नद्यादि पूरेऽपगते यो भूमौ श्लक्ष्णमृदुरूपो जलमलोऽपरपर्यायपङ्कः स पनकमृत्तिका तदासका जीवा अप्यभेदोपचारात्पनकमृत्तिकाः, सेत्तमित्यादिनिगमनं सुगमम् ॥'से किं तमित्यादि । अथ के वे खरबावरपृथिवीकायिका: ?, सूरिराह-खरबादरपृथिवीकायिका अनेकविधाः प्रज्ञप्ताः, चत्वारिंशद्वेदा मुख्यतः प्रज्ञप्ता इत्यर्थः, तानेव चत्वारिंशद्वेदा-| नाह, तंजहा-'पुढवी'त्यादिगाथाचतुष्टयम् । पृथिवीति 'भामा सत्यभामावत्' शुद्धपूथिवी नदीतटभित्त्यादिरूपा १, चशब्द उत्तरापेक्षया समुच्चये, शर्करा-लघूपलशकलरूपा २, वालुका-सिकता ३, उपल:-टवायुपकरणपरिकर्मणायोग्यः पाषाण: ४, शिलाघटनयोग्या देवकुलपीठाद्यपयोगी महान् पाषाणविशेष: ५, लवणं-सामुद्रादि ६, ऊपो यशादूपरं क्षेत्रम् ७, अयस्ताम्रपुसीसक(रूप्यसुवर्णानि प्रतीतानि १३, वसो-हीरक: १४, हरितालहि कुलमनःशिलाः प्रतीताः १७, सासगं-पारदः १८, अशनं सौवीरा| अनादि १९, प्रवालं-विठ्ठमः २०, अभ्रपटलं-प्रसिद्धम् २१, अभ्रवालुका-अभ्रपटलमिश्रा वालुका २२, 'बायरकाए' इति बादरपृथिवीकायेऽमी भेदा इति शेषः, 'मणिविहाणा' इति चशब्दस्य गम्यमानत्वात् मणिविधानानि च-मणिभेदाश्च बादरपृथिवीकायभेदखेन ज्ञातव्याः, तान्येव मणिविधानानि दर्शयति-गोमेजए य' इत्यादि, गोमेजकः २३, 'च: समुच्चये, रुचक: २४ अ: २५ Page #46 -------------------------------------------------------------------------- ________________ 5-24* स्फटिक: २६ 'चः' पूर्ववत्, लोहिताक्षः २७ मरकत: २८ मसारगल्लः २९ भुजमोचक: ३० इन्द्रनीलश्च ३१ चन्दन ३२ रिकः ३३ हंसगर्भः ३४ पुलक: ३५ सौगन्धिकश्च ३६ चन्द्रप्रभ; ३७ वैडूर्यः ३८ जलकान्तः ३९ सूर्यकान्तश्च ४०, तदेवमायया गाभया पृथिव्यायश्चतुर्दश भेदा उक्ताः द्वितीयगाथयाऽष्टी हारतालादयः तृतीयगाथया गोमेज कादयो वश तुर्यगाथयाऽयाविति, स वैसङ्ख्यया चत्वारिंशत् , 'जे यावणे तहप्पगारा' इति येऽपि चान्ये तथाप्नकारा मणिभेदा:-पारागादयस्तेऽपि खरबादरपृथिवीकादायिकलेन बेदितव्याः । ते समासतो इत्यादि, ते बादरपृथिवीकायिकाः 'समासता" सङ्केपेग द्विविधाः प्रज्ञासाः, तद्यथा-पर्याप्तका अपर्याप्तकाश्च, तत्र येऽपर्याप्तकास्ते वयोग्या: पर्याप्तीः साकल्येनासंप्राप्ताः अथवाऽसंप्राप्ता इति विशिष्ठान वर्णादीननुपगताः, तथाहि -वर्णादिभेदविवक्षायामेते न शक्यन्ते कृष्णादिना भेदेन व्यपदेष्टु, किं कारणमिति-चेद्, उच्यते, इह शरीरादिपर्याप्तिषु परिपूर्णासु सतीषु बावराणां वर्णादिभेदः संप्रकटो भवति नापरिपूर्णालु, ते यापर्याप्ता उच्छ्रासपात्या अपर्याप्ता एव नियन्ते, ततो न स्पष्टो वमोदिविभाग इत्यसंप्राप्ता इत्युक्तम् , अन्ये तु व्याचश्ते-सामान्यतो वर्णादीनसंप्राप्ता इति, तच्च न युक्त, यतः शरीरमात्रभाविनो वर्णादयः, शरीरं च शरीरपर्याध्या संजातमिति । 'तत्थ णमित्यादि, तत्र येते पर्याप्तका:-परिसमाप्त समस्तस्खयोग्यपर्याप्तयस्ते वर्णादेशेन-वर्णभेदविवक्षया एवं गन्धादेशेन रसादेशेन स्पर्शादेशेन सहस्राप्रश-सहस्रसम्यया विधानानि-भेदाः, तद्यथा-वर्णाः कृष्णादिभेदात्पश्च गन्धौ सुरभीतरभेदाही रसास्तिकादयः पञ्च स्पर्शा मृदुकर्कशादयोऽटो, एकैकसिंग वर्णादौ तारतम्यभेदेनानेकेऽवान्तरभेवाः, तथाहि-भ्रमरकोकिलकजलादिषु तरतमभावात् कृष्णः कृष्णतरः कृष्णतम इत्यादिरूपतयाऽनेके कृष्णभेदाः, एवं नील दिष्वप्यायोऽयं, तथा गन्धरसस्पर्शेष्वपि, तथा परस्परं वर्णानां संयोगतो धुसरकर्षरखादयोऽनेकसाभेदाः, एवं गन्धादीनामपि परस्परं गन्धादिभिः Page #47 -------------------------------------------------------------------------- ________________ समायोगात् , सतो भवन्ति वर्णाद्यादेशैः सहस्राप्रशो भेदाः, 'संखिजाई जोणिष्पमुइसयसहस्साईति सोयानि योनिप्रमुखाणि-योनिद्वाराणि शतसहस्राणि, तथाहि-एककस्मिन् वर्णे गन्धे रसे स्पर्श च संवृता योनिः पृथिवीकायिकानां, सा पुननिधासचित्ताऽचित्ता मिश्रा घ, पुनरेलेना विधा-सीमा का शीतोमा, शीतादीनामपि प्रत्येक तारतम्यभेदादनेकभेदखं, केवलमेकविशिष्टवर्णादियुक्ताः सङ्ख्यातीता अपि स्वस्थाने व्यक्तिभेदेन योनिजातिमधिकृत्यैकैव योनिर्गण्यते, तत: सोयानि पृथ्वीकायिकानां योनिशतसहस्राणि भवन्ति, तानि च सूक्ष्मबादरगतसर्वसङ्ख्यया सप्त, 'पजत्तगनिस्साए' इत्यादि, पर्याप्तकनिमयाऽपर्याप्तका व्युत्कामन्ति| उत्पद्यन्ते, कियन्तः ? इत्याह-यत्रैकः पर्याप्तकस्तत्र नियमात्तन्निश्रया असोया:-समयातीता अपर्याप्तका: । 'एएसिक भंते ! जीवाण | शरीरावगाहनादिद्वारकलापचिन्तां करोति, सा च पूर्ववत् , तथा चाह एवं जो चैत्र सुहमपुढविकाइयाणं गमो सो व भाणियन्वो इति, 'नवर' मित्यादि, नवरमिदं नानावं लेश्याद्वारे चतस्रो लेश्या वक्तव्याः, तेजोलेश्याया अपि सम्भवात् , तथाहि । -ध्यन्तरादय ईशानान्ता देवा भवनविमानादावतिमूर्च्छयाऽऽसीयरजकुण्डलादात्रप्युत्पद्यन्ते,तेच वेजोलेश्यावन्तोऽपि भवन्ति, यल्लेश्यश्च म्रियते अग्रेऽपि तल्लेश्य एवोपजायते "जल्लेसे मरइ तल्लसे उववजई" इति वचनात् , ततः कियत्कालमपर्याप्तावस्थायां तेजोलेश्यावन्तोऽप्यवाप्यन्ते इति चतस्रो वक्तव्याः, आहारो नियमात् पड्दिशि, बादराणां लोकमध्य एवोपपातभावात् , उपपातो देवेभ्योऽपि, बादरेषु तदुत्पादविधानात् , स्थितिर्जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वाविंशतिवर्षसहस्राणि, देवेभ्योऽप्युत्पादात् ध्यागतयो, द्विगतयः | पूर्ववत् , एनेऽपि च 'परीत्ता' प्रत्येकशरीरिणोऽसङ्ख्येयाः प्रज्ञाप्ताः हे श्रमण ! हे आयुष्मन् !, 'सेत्त'मित्याद्युपसंहारवाक्यम् ॥ उक्ताः । पृथ्वीकायिकाः, अधुनाऽकायिकानभिधिसुरिदमाइ CARRA%22%** Page #48 -------------------------------------------------------------------------- ________________ से किं तं आउक्काइया १, २ दुविहा पण्णत्ता, तंजहा-मुहुमआउक्काइया य यायरआउकाहया य, सुहमआ मुक्हिा FIGHT,जहा.मला व अपजसा य ।तेसि णं भंते ! जीवाणं कति सरीरया पण्णत्ता, गोयमा। तओ सरीरया पण्णत्ता, तंजहा-ओरालिए तेयए कम्मए, जहेव सुहुमपुढविकाइयाणं, णवरं थिबुगसंठिता पण्णत्ता, सेसं तं घेय जाय दुगतिया दुआगतिया परित्ता असंखेजा पपणत्ता । से तं मुटुमआउकाया ॥ (स्व०१६) अथ के तेऽरकायिका:?, सूरिराह-अप्कायिका द्विविधाः प्रज्ञाप्ताः, तद्यथा-सूक्ष्माप्कायिकाश्च बाराकायिकाच, तत्र सूक्ष्माः सर्वलो दिरा घनोदध्यादिभाविनः, चशब्दो स्वगतानेकभेदसूचको। 'स किं तं सुहम आउक्काइया?' इत्यादि सूक्ष्मपृथिवीकायिकव-1 निरवशेष भावनीय, चवरमिदं संस्थानद्वारे नानालं, तदेवोपदर्शयति-ते सिणं भंते जीवाणं सरीरया कि संठिया' इत्यादि पाठसिद्धम्।। से किं तं वायरआउक्काइया?, २ अणेगविहा पपणत्ता, तंजहा-ओसा हिमे जाव जे यावन्ने तहप्पगारा, ते समासतो दुथिहा पण्णत्ता, तंजहा-पञ्चत्ताय अपजत्ता य, तं चेव सव्वं णवरं विधुगसंठिता, चत्तारि लेसाओ, आहारो नियमा छहिसिं, उवातो तिरिक्खजोणियमणुस्सदेवेहि, ठिती जहनेणं अंतोमुहत्तं उकोसं सत्तवाससहस्साई, सेसं तं चैव जहा थायरपुढविकाइया जाव दुगतिया तिआगतिया परित्ता असंखेना पन्नत्ता समणाउसो!, सेत्तं बायरआऊ, सेतं आउकाझ्या ॥ (मू०१७॥) Page #49 -------------------------------------------------------------------------- ________________ __'से कि तमित्यादि, अथ के ते बादराकायिकाः?, सुरिराह-वादराप्कायिका अनेकविधाः प्रज्ञप्ता:, तयथा-"ओसा हिमे महिया जाव तत्थ नियमा असंखेजा" इति, यावत्करणादेवं परिपूर्णपाठो द्रष्टव्यः-"करगे हरतणू सुद्धोदए सीओदए खट्टोदए खारोदए!* अंबिलोदए लवणोदए वरुणोदए खीरोदए खोओदए रसोदए जे यावन्ने तहप्पगारा, ते समासतो दुविहा पण्णता, तंजहा-पञ्चत्तगा य अपजतगा य, तत्थ णं जे ते अपजत्तगा एएसिणं वण्णादेसेणं गंधादेसेणं रसाएसेणं फासाएसेणं सहस्सम्गसो विहाणाई संखिजाई जोणिप्पमुहसयसहस्साई पचत्तगनिरसाए अपजतगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखेजा" इति, अस्य व्याख्या-अवश्याय:त्रेहः, हिमं-स्त्यानोदक, महिका-गर्भमासेषु सूक्ष्मवर्ष, करको-पनोपल:, हरतनुः यो भुवमुद्धि गोधूमाकुरवृणामादिषु बद्धो बिन्दुरुपजायते, शुद्धोदकम्-अन्तरिक्षसमुद्भवं नद्यादिगतं वा, तच स्पर्शरसादिभेदादनेकभेदं, तदेवानेकभेदखं दर्शयति-शीतोदक-नदीतडागावटवापीपुष्करिण्यादिषु शीतपरिणामम् , उष्णोदक-स्वभावत एवं क्वचिनिझरादावुष्णपरिणाम, क्षीरोदकम्-ईपल्लवणपरिणाम || यथा लाटदेशादी के चित्क्टेषु, खट्टोदकम् ईषवम्लपरिणामम् , आम्लोदकम् अतीव स्वभावत एवाम्लपरिणाम काशिकवत् , लवणोदकं लवणसमुद्रे, वारुणोदकं वारुणसमुद्रे, क्षीरोदकं क्षीरसमुद्रे, क्षोदोदकमिक्षुरससमुद्रे, रसोदकं पुष्करवरसमुद्रादिषु, येऽपि चान्ये वयाप्रकारा रसस्पर्शादिभेदाद् धृतोदकादयो बादाप्कायिकास्ते सर्वे चादराप्कायिकतया प्रतिपत्तव्याः, 'ते समासओं इत्यादि प्रश्वात् नबरं सक्स्येयानि योनिप्रमुखाणि शतसहस्राणीत्यत्रापि सप्त वेदितव्यानि | 'तेसि णं भंते ! जीवाणं कई सरीरगा' ? इत्यादिसरकापभिवायामपि बादरपृथिवीकायिकगमोऽनुगन्तव्यो, नवरं संस्थानद्वारे शरीरकाणि स्तिबुकसंस्थानसंस्थितानि वक्तव्यानि, +AR Page #50 -------------------------------------------------------------------------- ________________ स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्त्तमुत्कर्षतः सप्त वर्षसहस्राणि, शेषं तथैव, उपसंहारमाह – 'सेत' मित्यादि । उक्ता अप्काचिका:, सम्प्रति वनस्पतिकायिकानाह - से किं तं वणस्सइकाइया ?, २ दुविहा पण्णत्ता, तंजहा— सुदुमवणस्सइकाइया य बायरवणस्सइकाइया ॥ ( सू० १७ ) । से किं तं सुमवणस्सकाया १, २ दुविहा पण्णत्ता, तंजहा - पज्जगाय अपजस गाय तहेव णवरं अणित्थंस्थ ( संठाण ) संठिया, दुगतिया दुआगतिया अपरिता अनंता, अवसेसं जहा पुढविकाइयाणं, से तं मुहमवणस्सइकाइया || ( सू० १८ ) । अथ के पतिकायिका: १. सुरिगड - वनस्पतिकारिका द्विविधाः प्रज्ञप्ताः, तद्यथा सूक्ष्मवनस्पतिकायिकाश्च बादरवनस्पतिकायिकाच चशब्दौ स्वगतानेकभेदसूचकौ ॥ ' से किं तमित्यादि, अथ के ते सूक्ष्मवनस्पतिकायिका ?, सूरिराह-सूक्ष्मवनस्पतिकायिका द्विविधाः प्रचप्ताः पर्याप्ता अपर्याप्ताच, 'तेसि णं भंते! कति सरीरगा' इत्यादिद्वार कलापचिन्तनं सूक्ष्मष्टथिवीकायिकवद्रावनीयं, नवरं संस्थानद्वारे 'सरीरगा अणित्यंत्थसंाणसंठिया पण्णत्ता' इति इत्यं तिष्ठतीति इत्थंस्थं न इत्थंस्थमनित्थंस्थम्, अनि - यता कारमित्यर्थः तच तत्संस्थानं तेन संस्थितानि-अनियत संस्थानसंस्थितानि, गत्यागतिद्वारसूत्रपर्यन्ते 'अपरित्ता अनंता पद्मत्ता' इति वक्तव्यम्, 'अपरीसा' अप्रत्येकशरीरिणः अनन्तकायिका इत्यर्थः, अत एवानन्ता: प्रज्ञप्ताः श्रमण ! हे आयुष्मन् ! 'सेत्त' मित्यादि उपसंहारवाक्यम् ॥ से किं तं बायरवणस्सइकाइया १, २ दुविहा पण्णत्ता, तंजहा - पत्तेयसरीरबाघरवणस्सतिकाइया Page #51 -------------------------------------------------------------------------- ________________ य साधारणसरीरयायरवणस्सइकाइया य ॥ (सू० १९) । से किं तं पत्तेयसरीरबादरवणस्सतिकाइया ?, २ दुवालसविहा पण्णत्ता, तंजहा-रुक्खा गुच्छा गुम्मा लता य वल्ली य पव्वगा चेव । लगकरवरितगोखदिजलाहक्ष्णा य बोद्धव्वा ॥१॥से किं तं रुक्खा, २ दुविहा पण्णता, तंजहा-एगडिया य बहुवीया यासे किं तं एगहिया?, २ अणेगविहा पण्णत्ता, तंजहा-नियंवजंबुजाव पुण्णागणागरुक्खे सीवषिण तथा असोगे य,जे यावपणे तहप्पगारा, एतेसिणं मूलावि अ. संखेजजीविया, एवं कंदा खंधा तया साला पवाला पत्ता पत्तेयजीया पुप्फाई अणेगजीवाई फला एगट्टिया, सेत्तं एगढ़िया से किं तं बहुबीया ?, २ अणेगविधा पण्णता, तंजहा-अत्थियतेंदुयउंघरकवि? आमलकफणसदाडिमणग्गोधकाउंबरीयतिलयलउयलोद्धे धवे, जे यारपणे तहप्पगारा, एतेसिणं मूलावि असंखेजजीविया जाव फला बहुयीयगा, सेत्तं पहुबीयगा, सेत्तं रुक्खा, एवं जहा पण्णवणाए तहा भाणियव्वं, जाव जे यावन्ने तहप्पगारा, सेतं कुहणा-नाणाविधसंठाणा रुक्खाणं एगजीविया पत्ता। खंधोवि एगजीवो तालसरलनालिएरीणं ॥१॥ 'जह सगलसरिसवाणं पत्तेयसरीराण' गाहा ॥२॥ 'जह वा तिलसकुलिया' गाहा ॥ ३ ॥ सेसं पत्तेयसरी. रवायरवणस्सइकाइया ।। (सू. २०) से कि तमित्यादि, अथ के ते बादरवनस्पतिकायिकाः !, सूरिराह यादरवनस्पतिकायिका द्विविधाः प्राप्ताः, तबथा प्रत्येक Page #52 -------------------------------------------------------------------------- ________________ शरीरबादरवनस्पतिकायिकाश्च साधारणशरीरबादरवनस्पतिफायिकाच, यशब्दो पूर्ववत् ।। 'से कि तमित्यादि, अथ के ते प्रत्येकशरीरवादरवनस्पतिकायिकाः १, सूरिराह-प्रत्येकशरीरबादरवनस्पतिकायिका द्वादशविधा: प्रज्ञप्ताः, तद्यथा-रुक्खा'इत्यादि, वृक्षा:चूतादयः गुच्छा-वृन्ताकीप्रभृतयः गुल्मानि-नवमालिकाप्रमृतीनि लता:-बम्पकलतादयः, इह येषां स्कन्धप्रदेशे विवक्षितोवंशाखाव्यतिरेकेणान्यत् शाखान्तरं तथाविधं परिस्थूरं न निर्गच्छति ते लता इति व्यवढियन्ते, ते च चम्पकाव्य इति, वय:-कूष्माण्डीत्रपुषीप्रभृतयः पर्वगा-इक्ष्वादयः तृणानि-कुशजुखकार्जुनादीनि वलयानिकेतकीकदल्यादीनि तेषां हि त्वग वलयाकारण व्यवस्थितेति हरितानि-तन्दुलीयकवन्तुलप्रभृतीनि औपचय:-फलपाकान्ताः ताथ शाल्यादयः जले रुहन्तीति जलरुहा:-उदकाबकपनकादयः कुणा-भूमिस्फोटाभिधानास्ते चायकायप्रभृतयः, एवं भेदो भाणियब्यो जहा पन्नवणाए' इत्यादि, 'एवम् उक्तन प्रकारेण पादरप्रत्येकशरीरवनस्पतिकायिकानां भेदो वक्तव्यो यथा प्रज्ञापनायाम् , इह तु ग्रन्थगौरवभयान लिख्यते, स च किं या-3 वद् वक्तव्यः' इत्याह-जह वा तिलसकुलिया' इत्यादि, अस्याश्च गाथाया अयं सम्बन्धः-इहं यदि वृक्षादीनां मूलादवः प्रत्येकमनेकप्रत्येकशरीरजीवाधिष्ठितास्ततः कथमेकखण्डशरीराकारा उपलभ्यन्ते ?, तत्रेयमुत्तरगाथा-"जह सगलसरिसवाणं सिलेसमिस्साण | वडिया वट्टी । पत्तेयसरीराणं तह होंति सरीरसंघाया ।। १॥" अस्या व्याख्या-यथा सकलसर्पपागां श्लेषमिग्राणां-पद्रव्यविमि| श्रितानां बलिता वतिरेकरूपा भवति, अथ च ने सकलसर्पपाः परिपूर्ण शरीराः सन्तः पृथक् पृथक स्वस्वावगाहनयाऽवतिष्टन्ते, 'तथा' अनयैवोपमया प्रत्येकशरीरिणां जीवानां शरीरसङ्घाताः पृथक्पृथक्वस्वावगाहना भवन्ति, इह श्लेषद्रव्यस्थानीय रामद्वेषोपचितं तथाविधं स्वकर्म सकलसर्षपस्थानीयाः प्रत्येकशरीराः, सकलसर्षपग्रहणं वैविस्यप्रतिपच्या पृथकपृथकस्वस्वावगाइप्रत्येकशरीरबै Page #53 -------------------------------------------------------------------------- ________________ विजयप्रतिपत्त्यर्थम् अत्रैव दृष्टान्यान्तरमाह – “जह वा तिलसकुलिया" इत्यादिरधिकृतगाथा, वाशब्दो दृष्टान्तान्तरसुचने, यथा 'तिलसकुलिका' तिलप्रधाना पिष्टमयी अपूपिका बहुभिस्तिलैर्मिश्रिता सती यथा पृथक्पृथक्स्वस्वावगाहविलासिका भवति कथविदेक 'ता' प्रत्येकशरीरिणां जीवानां शरीरसङ्घाताः कथच्चिदेकरूपाः पृथक्पृथक्स्वस्वावगाहनाश्च भवन्ति, उपसंहारमाह— 'सेत्त 'मित्यादि सुगमम् ॥ सम्प्रति साधारण वनस्पतिकायिकप्रतिपादनार्थमाह--- से किं तं साहारणसरीरबादरवणस्सइकाइया १, २ अणेगविधा पण्णत्ता, तंजहा-आलए मूलए सिंगबेर हिरिलि सिरिलि सिस्सिरिटि किट्टिया छिरिया छिरियविरालिया कण्हकंदे वज्जकंदे सूरकंदे खडे किमिरासि भद्दे मोत्थापिंडे हलिया लोहारी गी[ठिह]थिभु अस्सकपणी सीहकन्नी सीउंढी मूसंढी जे यावण्णे तहम्पगारा ते समासओ दुविहा पण्णत्ता, तंजा - पञ्चत्तगा य अपजत्तगा य । तेसि णं भंते! जीवाणं कति सरीरगा पण्णत्ता ?, गोयमा ! तओ सरीरंगा पन्त्रता, तंजा - ओरालिए तेयए कम्मए, तहेव जहा बायरपुढविकाइयाणं, णवरं सरीरोगाहणा जहस्रेण अंगुलस्स असंखेज्जतिभागं उक्कोसेणं सातिरेगजोयणसहस्सं, सरीरगा अणित्थंत्यसंठिता, हिती जहनेणं अंतोमुत्तं उकोसेणं दसवाससहस्साईं, जाब दुगतिया तिआगतिया परित्ता अनंता से वायरवणस्सइकाइया, सेतं थावरा ॥ ( सू० २१ ) पण्णत्ता, 'से किं तमित्यादि, अथ के वे साधारणशरीरदादरवनस्पतिकायिका: १, सूरिराह - साधारणशरीरबादरवनस्पतिकायिका अनेक Page #54 -------------------------------------------------------------------------- ________________ विषाः प्रज्ञप्ताः, तथथा – 'आलुए' इत्यादि, एते आलुकमूलकशृङ्गवेरद्दिरिलिसिरिलिसिस्सिरिलिक ट्टिकाक्षीरिकाक्षीरविडालिकाकृष्णकन्दवत्र कन्दसूरणकन्दख लूट ( कृमिराशि ) भद्रमुखापिण्डद्दरिद्रा लौही स्तुहिस्तिभुअश्वकर्णीसिंहकर्णीसि कुंढी मुषण्ठौनामानः साधारणवनस्पतिकायिकभेदाः केचिदतिप्रसिद्धत्वात्केचिदेशविशेषात्स्वयमवगन्तव्याः, 'जे यावण्णे तप्पगारा' इति येऽपि चान्ये तथाप्रकारा:एवंप्रकाराकसेनासेऽपि खामारीनस्पतिकायिकाः प्रतिपत्तव्याः, 'ते समासतो' इत्यादि, 'ते' बादरवनस्पतिकायिकाः समासतो द्विविधाः प्रमाः तद्यथा-पर्यातका अपर्याप्तकाञ्च, 'जात्र सिय संखेजा' इति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः - "तस्थ णं जे ते अपञ्चचगा ते णं असंपत्ता, तत्थ णं जे ते पचत्तगा तेलिणं वण्णादेसेणं गंधादेसेणं रसाएसेणं फासाएसेणं सहस्सग्गसो विहाणाई संखिजाई जोणिप्पमुहसयसहस्साई पज्जत्तगनिस्साए अपजत्तगा वक्षमंति, जत्थ एगो तत्थ सिय संखिना सिय असंखेजा सिय अनंता" इति एतत्प्राग्वत्, नदरं यत्रैको बादरपर्याप्तस्तत्र तन्निश्रयाऽपर्याप्ताः कदाचित्सयेयाः कदाचिदसवेयाः कदाचिदनन्ताः, प्रत्येकतरवः सङ्ख्येया असत्या श, साधारणास्तु नियमादनन्ता इति भाव: । 'तेसि णं भंते ! कह| सरीरगा ।" इत्यादिद्वारकलापचिन्तनं बादरपृथिवीकायिकवत्, नवरं संस्थानद्वारे नानासंस्थान संस्थितानीति वक्तव्यम् । अवगाहनाद्वारे 'उक्कोसेणं सातिरेगं जोयणसहस्स' मिति, तच सातिरेकं योजनसहस्रमवगाहनामानमेकस्य जीवस्य वासद्वीपेषु वस्त्यादीनां समुद्रगोतीर्थेषु च पद्मनालादीनां तदधिकोच्छ्रयमानानि पद्मानि पृथिवीकाय परिणाम इति वृद्धाः । स्थितिद्वारे उत्कर्षतो दश वर्षसहस्राणि वक्तव्यानि गत्यागतिसूत्रानन्तरं 'अपरीत्ता अनंता' इति वक्तव्यं, तत्र 'परीक्षा:' प्रत्येकशरीरिणोऽसयेया: 'अपरीताः' अप्रत्येकशरीरि Page #55 -------------------------------------------------------------------------- ________________ Kणोऽनन्ताः प्राप्ताः हे श्रमण ! २ गाम्मन् !, ४५संधारा.... 'सतं वादस्यगस्सइकाइया, सेचं थावरा' इति सुगमम् ॥ उताः स्थावराः, सम्प्रति त्रसप्रतिपादनार्थमाइ सेकिंतंतसा?,२तिविहा पण्णत्ता,तंजहा-तेउकाइया वाउकाइया ओराला तसा पाणा ॥ (सू०२२)। अथ के ते त्रसा:, सूरिराह-त्रसास्त्रि विधाः प्राप्ताः, तद्यथा-तेजस्कायिका वायुकायिका औदारिकत्रसाः, तत्र तेज:-अमिः काय:-शरीरं येषां ते तेजस्कायास्त एव स्वार्थिकेकप्रत्ययविधानात्तेजस्कायिकाः, वायुः-पवनः स कायो येषां ते वायुकायास्त एव वायुकायिकाः, उदारा:-स्फारा उदारा एवं औदारिकाः प्रत्यक्षत एव स्पष्टवसलनिबन्धनाभिसन्धिपूर्वकगतिलिङ्गतयोपलभ्यमानखात्, तत्र सा द्वीन्द्रियादयः 'औदारिकत्रसाः' स्थूरत्रसा इत्यर्थः । तत्र तेजस्कायिकप्रतिपादनार्थमाह से कितं तेउकाइया?,२दुविहा पणत्ता,तंजहा-सुहमतेउकाइया यथादरतेउकाइयाय॥ (सू०२३) से किं तं सुहुमतेउकाइया ?, २ जहा सुहुमपुढविक्काइया नवरं सरीरगा सूइकलावसंठिया, एगगझ्या दुआगइआ परित्ता असंखेबा पण्णत्ता, सेसं तं चेव, सेतं सुहुमतेउकाइया ॥ (सू० २४) से किं तं पादरतेउक्काइया ?, २ अणेगविहा पण्णत्ता, संजहा इंगाले जाले मुम्मुरे जाव सूरकतमणिनिस्सिते, जे यावन्ने तहप्पगारा, ते समासतो दुविहा पण्णता, तंजहा-पज्जत्ता य अपअसा य । तेसिणं भंते ! जीवाणं कति सरीरगा पण्णता?, गोयमा! तओ सरीरगा पण्णसा, तंजहा-ओरालिए तेयए कम्मए, सेसं तं चेव, सरीरगा सूइकलावसंठिता, तिन्नि लेस्सा, ठिती %%EC%A669 Page #56 -------------------------------------------------------------------------- ________________ जहन्नणं अंतीमुहत्तं उकोसेणं तिन्नि राइंदियाई तिरियमणुस्सेहिंतो उववाओ, सेसं तं चेष एग___ गतिया दुआगतिया, परित्ता असंखेजा पण्णता, सेसं तेउकाइया ॥ (सू० २५) ___ अथ के ते तेजस्कायिकाः ?, तेजस्कायिका द्विविधाः प्राप्ताः, नद्यथा-सूक्ष्मतेजस्कायिकाश्च बादरतेजस्कायिकाश्च, पशब्दौ पू वत् ॥ अथ के ते सूक्ष्मतेजस्कायिका: ?, सूरिराह-सूक्ष्मगेगायिका सरसादि एवं कार्य मणगतपितीकातिकवद् वक्तव्यं, नवरं र संस्थानद्वारे शरीराणि सूचीकलापसंस्थितानि वक्तव्यानि, ध्ययनद्वारेऽनन्तरमुद्धृत्य तिर्यग्गतावेवोत्पद्यन्ते, न मनुष्यगतो, तेजोवायु भ्योऽनन्तरोतानां मनुष्यगतावुत्पादप्रतिषेधात् , तथा धोक्तम्-'सत्तमिमहिनेरच्या तेऊ वाऊ अणंसरठवट्टा | नवि पावे मागुस्सं तहेवऽसंखाउया सव्वे ॥१॥" गत्यागतिद्वारे द्वयागतयः, तिर्यग्गतेर्मनुष्यगतेश्च तेषूत्पादात्, एफगतयोऽनन्तरमुवृत्तानां सिर्यग्गतावेव गमनात्, शेषं तथैव, उपसंहारवाक्यं 'सेत्तं सुहुमतेउकाइया' ॥ पादरतेजस्कायिकानाह-अथ के ते बादरतेजस्कायिकाः ?, है सूरिराह-वादरतेजस्कायिका अनेकविधाः प्राप्ताः, तद्यथा-"इंगाले जाव तत्थ नियमे यादि यावत्करणादेवं परिपूर्णपाठ:--"-12 गाले जाला मुम्मुरे अश्ची अलाए सुद्धागणी उका विज्ञ असणि निग्धाए संघरिससमुट्टिए सूरकंतमणिनिस्सिप, जे यावणे तहप्पगारा, ते समासतो दुविहा पण्णता, संजहा-पज्जतगा य अपज्जत्तगा य, तत्थ णं जे ते अपज्जत्तगा ते णं असंपत्ता, तत्थ णं जे ते पजत्तया एएसिणं वग्णादेसेणं गंधादेसेणं रसाइसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखिजाई जोणिप्पमुहसयसहस्साई पज्जचगनिस्साए अपज्जतगावकमंति, जत्थ एगो तत्थ नियमा असंखेना" इति, अस्प व्याख्या-'अङ्गार' १ सप्तमीमहीनरयिकाः तेजो वायुः अनन्तरोत्साः । नैव प्राप्नुवन्ति मानुष्यं तथैवासंख्यायुषः सर्वे ॥१॥ Page #57 -------------------------------------------------------------------------- ________________ विगतधूमज्वालो जाज्वल्यमानः खदिरादिः, 'ज्वाला' अनलसंबद्धा दीपशिखेत्यन्ये, 'मुर्मुरः' फुम्फुकानौ भस्मामिश्रितोऽमि-14 कणरूप: 'अर्थिः' अनलाप्रतिबद्धा ज्वाला, 'अछातम्' उल्मुकं, 'शुद्धाग्निः' अयापिण्डादौ, 'उल्का' चुडुली 'विद्युत् प्रतीता, 'अ-| शनिः' आकाशे पसनग्निमयः कणः, 'निघोतः वैक्रियाशनिप्रपातः 'संघषसमुत्थितः' अरण्यादिकाष्ठनिर्मथनसमुत्थः, 'सूर्यकान्तमणिनिश्रित:' सूर्यखरकिरणसंपर्के सूर्यकान्तमणेर्यः समुपजायते, 'जे यावण्णे तहप्पगारा' इति, येऽपि चान्ये 'तथाप्रकाराः' एवंप्रकारास्तेजस्कायिकास्तेऽपि बादरसेजस्कायिकतया वेदितव्याः, 'ते समासतो' इत्यादि प्राग्वत् , शरीरादिद्वारकलापचिन्ताऽपि सूक्ष्मतेजस्कायिकवत् , नवरं स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूमुत्कर्षतस्त्रीणि रात्रिन्दिवानि, आहारो यथा बादरपृथ्वीकायिकानां तथा वक्तव्या, उपसंहारमाइ--'सेत्तं तेउक्काइया' ॥ उक्तास्तेजस्कायिकाः, सम्प्रति वायुकायिकानाह से किं तं वाउकाइया?, २ दुविहा पण्णसा, तंजहा-सुहमबाउकाइया य बादरवाउकाइया य, सुष्टुमवाउक्काइया जहा तेउकाइया णवरं सरीरा पडागसंठिता एगगतिया दुआगतिया परित्ता असंखिजा, सेत्तं सुहमवाउकाइया । से किं तं बादरवाजकाइया?, २ अणेगविधा पण्णसा, तंअहा-पाईणवाए पडीणवाए, एवं जे यावपणे तहप्पगारा, ते समासतो दुषिहा पण्णता, तंजहा-पन्नत्ता य अपज्जत्ता य । ते सिणं भंते ! जीवाणं कति सरीरगा पण्णसा?, गोयमा ! - सारि सरीरगा पण्णत्ता, तंजहा-ओरालिए वेविए तेयए कम्मए, सरीरगा पडागसंठिता, चत्तारि समुग्धाता-वेयणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्घाए बेब्वियसमुग्घाए, Page #58 -------------------------------------------------------------------------- ________________ आहारो णिव्वाधातेणं छधिसिं वाघायं पडच सिय तिदिसि सिय चउदिसिं सिय पंचदिसिं, स्ववातो देवमणुयनेरहएमु णत्थि, ठिती जहन्नेणं अंतोमुत्तं उकोसेणं तिनि वाससहस्साई, सेसं तं चेव एगगतिया दुआगइया परित्ता असंखेजा पण्णसा समणाउसो, सेत्तं बायरवाऊ, सेर्स थाउकाइया ।। (सू०२६) अथ के ते वायुकायिकाः ?, सूरिराह-वायुकायिका द्विविधा: प्रज्ञताः, तद्यथा-सूक्ष्ावायुकापिकाश्च बादरवायुकायिकाश्च, चEN शब्द प्राग्वत्, तत्र सूक्ष्मवायुकायिकाः सूक्ष्मतेजस्कायिकत्रद्वक्तव्याः, नवरं संस्थानद्वारे तेषां शरीराणि पताकासंस्थानसंस्थिता। वक्तव्यानि, शेषं तथैव, बादरवायुकायिका अपि एवं चैव-सूक्ष्मतेजस्कायिकवदेव, नवरं भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स चैवम्-“से किं तं बायरवाउमाइया ?, बायरवाउचाइया अणेगविहा पण्णत्ता, तंजहा-पाईणवाए पडीणवाए दाहिणवाए उदीणवाए उडवाए अहेवाए तिरियवाए विदिसिवाए वासभामे बाउकलिया मंडलियावाए उकलियावाए गुंजावाए झंझावाए संवगवाए षणवाए तणुवाए सुद्धवाए, जे यावण्णे तहप्पगारा, ते समासतो दुविहा पण्णता, तंजहा-पज्जतगा य अपजत्तग। य, तत्थ गंजे ते अपज्जत्तया ते पं असंपत्ता, तत्थ णं जे ते पज्जतगा एएसि वण्णादेसेणं गंधादेसेणं रमादेसेणं फासारसेणं सहस्सग्गसो विहागाई संखेज्जाई जोणिप्पमुहसयसहस्साई, पजत्तगनिस्साए अपज्जत्तगा वकमंति, जत्थ एगो तत्थ नियमा असंखेजा" इति, अस्य व्याख्या -पाईणबाए' इति, य: प्राच्या दिश: समागच्छति घात: स प्राचीनकातः, एवमपाचीनो दक्षिणवात उदीचीनवातश्च वक्तव्यः, ऊर्ध्वमुद्गच्छन् यो वाति वात: स ऊर्चवात:, एवमधोवाततिर्यग्वातावपि परिभाक्नीयो, विदिग्वातो यो विदिग्भ्यो वाति, वातो Page #59 -------------------------------------------------------------------------- ________________ म:- अनवस्थितो वातः, वातोत्कलिका समुद्रस्येव वातस्योत्कलिका वातमण्डलीवाद उत्कलिकाभि: प्रचुरतराभिः सम्मिश्रो यो वातः, मण्डलिकावातो मण्डलिकाभिर्मूलत आरभ्य प्रचुरतराभिः सम्मिश्रो यो बातः, गुञ्जावातो यो गुञ्जन् शब्दं कुर्वन् जाति, झञ्झावात : सदृष्टि:, अशुभनिठुर इत्यन्ये, संवर्त्तकवातस्तृणादिसंवर्त्तनस्वभावः, घमवातो धनपरिणामो वातो रत्नप्रभा पृथिव्याद्यधोवर्त्ती, तनुवातो - विरलपरिणामो धनवातस्याधः स्थायी, शुद्धवातो मन्दस्तिमितो, बस्तिरत्यादिगत इत्यन्ये, 'ते समासतो' इत्यादि प्राग्वत्, तथा शरीरादिद्वार कलापचिन्तायां शरीरद्वारे चखारि शरीराणि औदारिकवैक्रियतैजसकार्मणानि चत्वारः समुद्घाताः - वैकियवेदना कथायमारणान्तिकरूपाः, स्थितिद्वारे जघन्यतोऽन्तर्मुहूर्त्त वक्तव्यमुत्कर्षतस्त्रीणि वर्षसहस्राणि आहारो निर्व्याघातेन षदिशि व्याघातं प्रतीत्य स्मात्रिदिशि स्वाचतुर्दिश स्यात्पश्य दिशि, लोक निष्कुटादावपि बादरवातकायस्य सम्भवात् शेषं सूक्ष्मवातकायवत्, उपसं हारमाह - 'सेत्तं वाडकाइया' इति ॥ उक्ता वातकायिकाः, सम्प्रत्यौदारिकत्रसानाह · से किं तं ओराला तसा पाणा १, २ चडव्हिा पण्णत्ता, तंजहा - बेइंदिया तेइंदिया चरिंडिया पंचेंदिया || ( सू० २७ ) अथ केते औदारिकरसाः १, सूरिराह - औदारिकत्रसाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा - द्वीन्द्रियात्रीन्द्रियाश्चतुरिन्द्रियाः पश्वेन्द्रियाः, तत्र द्वे स्पर्शनरसनरूपे इन्द्रिये येषां ते द्वीन्द्रियाः, त्रीणि स्पर्शनरसनत्राणरूपाणि इन्द्रियाणि येषां वे त्रीन्द्रियाः, चत्वारि स्पर्शनरसनप्राणचक्षूरूपाणि इन्द्रियाणि येषां ते चतुरिन्द्रियाः, पच स्पर्शनरसनप्राणचक्षुः श्रोत्ररूपाणि इन्द्रियाणि येषां ते पश्चेन्द्रियाः ॥ तत्र द्वीन्द्रियप्रतिपादनार्थमाह Page #60 -------------------------------------------------------------------------- ________________ किं तं इंडिया ?, २ अणेगविधा पण्णत्ता, तंजहा - पुलाकिमिया जाव समुहलिक्खा, जे पावणे पगारा, ते समासतो दुत्रिहा पण्णत्ता, तंजा-पलता य अपज्जन्ता य । तेसिनं भंते! जीवाणं कति सरीरगा पण्णत्ता ?, गोयमा ! तओ सरीरगा पण्णत्ता, संजहा–ओरालिए तेयए कम्मए । तेसि णं भंते! जीवाणं के महालिया सरीरओगाहणा पण्णत्ता ?, जहनेणं अंगुलासंस्वेज्जभागं उकोसेणं श्रारणाएं छेदना वसंगिता चसारि कसाया, चत्तारि सण्णाओ, तिष्णि लेसाओ, दो इंदिया, तओ समुग्धाता - वेपणा कसाया मारणंतिया, नोसन्नी असन्नी, णपुंसक वेदगा, पंच पजत्तीओ, पंच अपजत्तीओ, सम्मद्दिद्वीवि मिच्छदिट्टीबि नो सम्ममिच्छदिट्ठी, णो ओहिदंसणी णो चक्खुदंसणी अचक्खुदंसणी नो केवलसणी । ते णं भंते ! जीवा किं णाणी अण्णाणी ?, गोयमा ! णाणीचि अण्णाणीवि, जे पाणी ते नियमा दुण्णाणी, तंजहा - आभिणियोहिपणाणी सुवणाणी य, जे अम्नाणी ते नियमा दुअण्णाणी - मतिअण्णाणी य सुअण्णाणी य, नो मणजोगी वहजोगी कायजोगी, सागारोवउत्तावि अणागारोवत्सावि, आहारो नियम छद्दिसिं, उववातो तिरियमणुस्सेसु नेरश्यदेव असंखेजवासाज्यवज्जेसु, किती जह नेणं अंतोमुहन्तं उक्कोसेणं वारस संघच्छराणि, समोहतावि मरंति असमोहतावि मरंति, कर्हि Page #61 -------------------------------------------------------------------------- ________________ ** * गलित, अरश्यरेषसंयोजवासाउअवजेसु गच्छंति, दुगतिया दुआगतिया, परित्ता असंखेना, से बेइंदिया । (सू० २८) 'से कि त' मित्यादि, अथ के ते द्वीन्द्रियाः १, सूरिराष्ट्र-द्वीन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा-'पुलाकिमिया जाव समुदलिखा' इति यावत्करणादेवं परिपूर्णपाठो द्रष्टव्य:--"पुलाकिमिया कुच्छिकिमिया गंडूयलगा गोलोमा नेउरा सोममलगावं सीमुद्दा सूईमुहा गोजलोया जलोया जालायुसा संखा संखणगा धुल्ला खुला वराडा सोत्तिया मोतिया कलयावासा एगतोवत्ता दुहतोवत्ता मंदियावत्ता संबुझा माइवाहा सिप्पिसंपुडा चंदणा समुरलिक्खा इति" अस्य व्याख्या-पुलाकिमिया' नाम पायुप्रदेशोत्पन्नाः कृमयः 'कुझिकृमय:' कुभिप्रदेशोस्पनाः 'गण्डोयलकाः' प्रतीता: 'शङ्का: समुद्रोद्भवास्तेऽपि प्रतीता: 'शङ्खनकाः' त] एव लघवः 'घुल्लाः' घुल्लिकाः 'खुल्लाः' लघवः शताः सामुद्रशलाकाराः 'बराटाः' कपर्दाः 'मातृवाहाः' कोद्रवाकारतया ये कोद्रवा इति प्रतीताः 'सिप्पिसंपुडा' संपुटरूपाः शुक्तयः 'चन्दनकाः' अक्षाः, शेषास्तु यथासम्प्रदाय वाच्याः, 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये तथाप्रकारा:-एवंप्रकाराः मृतककलेवरसम्भूतकृम्यादयस्ते सवें द्वीन्द्रिया बातम्याः, ते समासतों इत्यादि, ते द्वीन्द्रियाः 'समासतः' सझेपेण द्विविधाः प्रज्ञप्ताः, तण्या-अपर्याप्ताः पर्याप्ताश्च । शरीरद्वारेऽमीषां त्रीणि शरीराणि-औदारिकं सैजसं कार्मणं च, अवगाहना जघन्यतोशालासम्स्येयभागमात्रा उत्कृष्टा द्वादश योजनानि, संहननद्वारे छेदवतिसंहननिनः, अत्र संहननं मुख्यमेक द्रष्टव्यम् , अस्थिनियभावात् , संस्थानद्वारे हुण्डसंस्थानाः, कषायद्वारे चस्वारः कपायाः, सम्झाद्वारे वतन आहारादिकाः सम्झाः, लेश्याद्वारे भावास्तिस्रो लेश्याः, इन्द्रियद्वारे इन्द्रिये, तयथा-स्पर्शनं रसनं च, समुद्घातद्वारे त्रयः समुपादाः, - ** Page #62 -------------------------------------------------------------------------- ________________ -- - - यथा-वेदनासमुद्रातः कपायसमुद्घातो मारणान्तिकसमुद्घातच, सज्ञाद्वारे नो सब्जिनोऽसज्झिनः, वेदद्वारे नपुंसकवेदाः, संमच्छिमत्वात्, पर्याप्तिद्वारे पश्व पर्याप्तयः पश्चापर्याप्तयः, दृष्टिद्वारे सम्यग्दृष्टयो मिथ्यादृष्टयो वा, न सम्यग्मिध्यादृष्टयः, कथम् । इति चेत् उच्यते, इह घण्टाया वादितायां महान् शब्द उपजायते, तत उत्तरकालं हीयमानोऽवसाने लालामात्रं भवति, एवममुना घण्टालालान्यायेन किश्चित्सास्वादनसम्यक्त्वशेषाः केचिद् द्वीन्द्रियेषु मध्ये उत्पद्यन्ते, ततोऽपर्याप्तावस्थायां कियत्कालं सास्वादनसम्यक्खसम्भवात् सम्यग्दृष्टित्वं, शेषकालं मिथ्यादृष्टिता, यत्तु सम्यग्मिध्यादृष्टित्वं तन संभवति, तथाभवस्वभावतया तथारूपपरिणामायोगात्, नापि सम्यग्मिथ्याष्टिः सन् तत्रोत्पद्यते 'न सम्ममिच्छो कुण काल' इति वचनात् , दर्शनद्वारं प्राग्वन, ज्ञा नद्वारे शानिनोऽप्यज्ञानिनोऽपि, तत्र शानिलं सास्वादनसम्यक्त्वापेक्षया, ते च ज्ञानिनो नियमाद् द्विशानिनो, मतिश्रुतहानमात्रभाभावात् , अम्मानिनोऽपि नियमाद् द्वधज्ञानिनो, मयज्ञानश्रुताज्ञानमात्रभावात् , योगद्वारे न मनोयोगिनो वाग्योगिनोऽपि काययोगि-14 नोऽपि, उपयोगद्वारं पूर्ववत्, आहारो नियमात् षड्दिशि, बसनाड्या एवान्तन्द्रियादीनां भावात् , उपपातो देवनारकासख्यातवर्षायुष्कवर्जेभ्यः शेषतिर्यग्मनुष्येभ्यः, थितिर्जघन्यतोऽन्समुहर्तमुत्कर्षतो द्वादश वर्षाणि, समबहतद्वारं आगिव, च्यवनद्वारे देवनारकासयातवर्षायुष्कवर्जितेषु शेषेषु तिर्यग्मनुष्येष्वनन्तरमुद्धृत्य गमनम् , अत एव गत्यागतिद्वारे यागतिका द्विगतिका: तिर्यग्मनुष्यगत्यपेक्षया, 'परीत्ता:' प्रत्येकशरीरिणः, असङ्ख्या घनीकृतस्य लोकस्य या अर्ध्वाध आयता एकप्रादेशिक्यः श्रेणयोऽसयेययोजनकोटाकोटीप्रमाणाकाशसूचिगतप्रदेशराशिप्रमाणाः तावत्प्रमाणत्वात् , प्रज्ञप्ता: हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह-सेत्तं बेइंदिया। |उक्का द्वीन्द्रियाः, अधुना त्रीन्द्रियानाह Page #63 -------------------------------------------------------------------------- ________________ से कि तं तेइंदिया ?, २ अणेगविधा पण्णत्ता, तंजहा ओवइया रोहिणीया हत्यिसोंडा, जे यावण्णे तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजाहा---पज्जत्ता य अपज्जत्ता य, तहेव जहा बेईदियाणं, नवरं सरीरोगाहणा उकोसेणं तिनि गाउयाई, तिन्नि इंदिया, ठिई जहन्नेणं अंतोमुहुत्तं उक्कोसेणं एगणपण्णराइंदिया, सेसं तहेव, दुगतिया दुआगतिया, परित्ता असंखेना पण्णत्ता, से तं तेइंदिया ॥ (सू० २९) अथ के ते त्रीन्द्रियाः, सूरिराह-त्रीन्द्रिया अनेकविधाः प्रज्ञानाः, तद्यथा-'भेदोजहा पण्णवणाए' भेदो यथा प्रज्ञापनायां तथा वक्तव्या, स चैवम्-'उबयिया रोहिणिया कुंथूपिवीलिया उद्देसगा उद्देहिया उलिया तणहारा कट्ठहारा पत्तहारा मालुया पत्तहारा तणवेटका पत्तवेंटया फलटया तेम्बुरुमिजिया तउसमिंजिया कप्पासहिमिंजिया झिल्लिया झिंगिरा शिगिरिडा वाहुया, [प्रन्थानम् १००० मुरगा सोवत्थिया सुयबेटा इंदकाइया इंदगोवया कोत्थलबाहगा हालाहला पिसुया तसवाइया गोन्ही हथिसोंडा ॥” इति, एते च केचिदतिप्रतीता: केचिद्देशविशेषतोऽजगन्तव्याः, नवरं गोम्ही कण्हसियाली, 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये 'तथाप्रकारा:' एवंप्रकारास्ते सर्वे त्रीन्द्रिया बातव्याः, 'ते समासतो' इत्यादि समस्तमपि सूत्र द्वीन्द्रियवत्परिभावनीयं, नवरमवगाहनाद्वारे उत्कर्षतोऽवगाहना त्रीणि गव्यूतानि । इन्द्रियद्वारे त्रीणि इन्द्रियाणि । स्थितिर्जधन्येनान्तर्मुहूर्तमुत्कर्षत एकोनपञ्चाशद् रात्रिन्दिवानि, शेषं तथैव, उपसंहारमाह-'सेत्तं तेइंदिया ॥' उक्तास्त्रीन्द्रियाः, सम्प्रति चतुरिन्द्रियप्रतिपादनार्थमाह से किं तं चउरिदिया ?, २ अणेगविधा पण्णसा, तंजहा-अंधिया पुत्तिया जाष गोमयकीडा, जे Page #64 -------------------------------------------------------------------------- ________________ यावणे लहपगारा ते समासतो दुबिहा पण्णत्ता, तंजा-पज्जत्ता य अपञ्चसाय, तेसि णं भंते! जीवाणं कति सरीरगा पण्णत्सा ?, गोयमा ! तओ सरीरगा पण्णत्ता तं चेव, णवरं सरीचन्नारि गाउयाई, इंदिया चलारि, चक्खुदंसणी अचक्खुदंसणी, ठिती उकोसेणं छम्मासा, सेसं जहा तेइंदियाणं जाव असंखेजा पण्णत्सा, से तं चउरिंदिया ॥ (सू० ३० ) अथ केते चतुरिन्द्रियाः १, सूरिराह - चतुरिन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा – “अंधिया पुत्तिया मच्छिया मगसिरा कीडा पयंगा टेंकणा कुकुहा कुकुडा नंदावत्ता सिंगिरिडा किण्हपत्ता नीलपत्ता लोहियपत्ता हालिपत्ता सुकिलपत्ता चित्तपक्खा विचितपक्खा ओहंजलिया जलचारिया गंभीरा नीणिया तंतवा अच्छिरोडा अधिवेहा सारंगा नेउरा डोला भमरा भरिलि जरला विरुद्धया पत्तविच्छुया छाणविच्छुया जलविच्छुया मेइंगाला कणगा गोमयकीडगा” एते लोकतः प्रत्येतत्र्याः, 'जे यावरणं तहप्पगारा' इति, येsपि चान्ये ' तथाप्रकारा:' एवंप्रकारास्ते सर्वे चतुरिन्द्रिया विज्ञेयाः, 'ते समासतो' इत्यादि सकलमपि सूत्रं द्वीन्द्रियवद्भावनीयं, नवरमवगाहनाद्वारे उत्कर्षतोऽवगाहना चत्वारि गब्यूतानि । इन्द्रियद्वारे स्पर्शनरसनत्राणचक्षुर्लक्षणानि चत्वारीन्द्रियाणि । स्थितिद्वारे उत्कर्षत: स्थितिः षण्मासाः शेषं तथैव, उपसंहारमाह- 'सेनं चरिंदिया' । सम्प्रति पश्वेन्द्रियान् प्रतिपिपादयिषुराह - से किं तं पंखेदिया, २ चउविवहा पण्णत्ता, तंजा—णेरतिया तिरिश्वजोणिया मणुस्सा देवा ॥ (सू० ३१) अथ ते पोन्द्रियः ?, सूरिराह-पवेन्द्रियाञ्चतुर्विधाः प्रज्ञताः, तद्यथा - नैरथिकास्तिर्यग्योनिका मनुष्या देवाः, तत्र अयम् Page #65 -------------------------------------------------------------------------- ________________ SE%ARAN इष्टफलं कर्भ निर्गतमयं येभ्यस्ते निरयानरकावासास्तेषु भवा नैरयिकाः, अध्यामादेराकृतिगणवादिकणप्रत्ययः । तिर्यगिति प्राय-1 [स्तिर्यगलोके योनयस्तिर्यग्योनयस्तत्र जातास्तिर्यग्योनिजाः, यदिवा तिर्यम्योनिका इति शब्दसंस्कारः, तत्र तिर्यगिति प्रायस्तिर्यग्लोके योनय:-उत्पत्तिस्थानानि येषो ते तिर्यग्योनिकाः । मनुरिति मनुष्यस्य सम्झा, मनोरपत्यानि मनुष्याः, जातिशब्दोऽयं राजन्यादिशब्दवत् । दीव्यन्वीति देवाः ॥ तत्र नैयिकप्रतिपादनार्थमान से कि त नेरइया ?, २ सत्तविहा पण्णता, तंजहा-रयणप्पभापुदविनेरझ्या जाव अहे सत्तमपुढपिनेरहया, ते समासओ दुविहा पण्णत्ता, तं०-पजत्ता य अपनत्ता य । तेसि र्ण भंते। जीवाणं कति सरीरगा पण्णता?, गोयमा! तओ सरीरया पण्णता, तंजहाउन्विए तेयए क. म्मए । तेसि णं भंते ! जीवाणं केमहालिया सरीरोगाहणा पणता ?, गोयमा ! दुविहा सरीरोगाहणा पण्णत्ता, तंजहा-भवधारणिया य उत्सरवेविया य, तत्थ णं जा सा भवधारणिवा सा जहणणेणं अंगुलस्स असंखेजो भागो उकोसेणं पंचधणुसयाई, सत्य णं जा सा उत्तरउचिया सा जहण्णेणं अंगुलस्स संखेजतिभागं उकोसेणं धणुसहस्सं । तेसिणं भंते ! जीवाणं सरीरा किसंघयणी पण्णता ?, गोयमा! छण्हं संघयणाणं असंघयणी, षट्ठी व छिरा व पहारु णेव संघयणमस्थि, जे पोग्गला अणिहा अकंता अप्पिया असुभा अमणुण्णा अमणामा ते तेर्सि संघातसाए परिणति । तेसि णं भंते ! जीवाणं सरीरा किंसंठिता पण्णता ?, गोयमा दुविहा Page #66 -------------------------------------------------------------------------- ________________ पण्णत्ता, संजहा - भवधारणिजा य उत्तरवेव्विद्या य, तत्थ णं जे ते भवधारणिज्जा ते इंडसंठिया, तत्थ णं जे ते उत्तरयेउच्चिया तेवि डसंठिता पण्णला, चत्तारि कसाया चत्तारि सण्णाओ तिणि लेसाओ पंनेंदिया चत्तारि समुग्धाता आइल्ला, सन्नीवि असन्नीवि, नपुंसक वेदा, छप्पबत्तीओ छ अपत्तीओ, तिविधा दिट्ठी, तिनि दंसणा णाणीवि अण्णाणीवि, जे गाणी ने नियमातिन्नाणी, तंजा - आभिणियोहियणाणी सुतणाणी ओहिनाणी, जे अण्णाणी ते अत्गतिया दुअण्णाणी अत्थेगतिया तिअण्णाणी, जे य दुअण्णाणी ते शियमा महअण्णाणी सुयअण्णाणी य, जे तिअण्णाणी ते नियमा मतिअण्णाणी य सुयअण्णाणी य विभंगणाणी य, तिविधे जोगे, दुविहे जवओगे, छहिसिं आहारो, ओसण्णं कारणं पडच वष्णतो कालाई जब आहारमाहारेंति, उबवाओ तिरियमणुस्सेसु, ठिनी जहन्नेणं दसवाससहस्साई उक्कोसेणं तित्तीसं सागरोमाई, दुविहा मरंति, उच्वट्टणा भाणियत्र्वा जतो आगता, णवरि संमुच्छिमेसु पडिसिद्धो, दुगतिया आगतिया परिसा असंखेज्जा पण्णत्ता समणाउसो, से तं नेरइया || (सू० ३२ ) अथ के ते नैरयिका: ?, सूरिराह - नैरयिकाः सप्तविधाः प्रज्ञप्ताः, तद्यथा - रत्नप्रभ / पृथिवीनैरयिका यावत्करणात् शर्कराप्रभापृथिवी - नैरयिकाः वालुकाप्रभानुथिवीनैरयिकाः पङ्कप्रभापृथिवीनैरयिकाः धूमप्रभानुथिवीनैरयिका : तमः प्रभाष्टथिवीनैरयिका इति परिग्रहः, अधः सप्तम पृथिवीनैरयिकाः, 'ते समासतो' इत्यादिपर्याप्तापर्याप्तसूत्रं सुगमम् ॥ शरीरादिद्वारप्रतिपादनार्थमाह – 'तेसि णं भंते!' इत्यादि, Page #67 -------------------------------------------------------------------------- ________________ * सुगम नवरं भवप्रत्ययादेव तेषां शरीरं वैक्रिय नौदारिकमिति वैक्रियतैजसकार्मणानि त्रीणि शरीराण्युक्तानि । अवगाहना तेषां द्विधाभवधारणीया उत्तरवैकुर्विकी च, तत्र यया भवो धार्यते सा भवधारणीया, बहुलवचनात्करणेऽनीयप्रत्ययः, अपरा भवान्तरवैरिनारकप्रतिघातनार्थमुत्तरकालं या विचित्ररूपा वैक्रयिकी अवगाहना सा उत्तरवैकुर्विकी, तत्र या सा भवधारणीया सा जघन्यतोशलासहवेयभागः, सचोपपातकाले वेदितव्यः, तथाप्रयत्नभावात् , उत्कर्षत: पञ्चधनुःशतानि, इदं चोत्कर्षतः प्रमाण सप्तमपृथिवीमधिकृत्य वेदि|तव्यं, पनि पृशिवि तूत्कर्षतः प्रमाणं साहणिटीकातो भावनीयं, तत्र सविस्तरमुक्तत्वात् , उत्तरवेकुर्विकी जघन्यतोऽङ्गलसोयभागो न वसाहयेयभागः, तथाप्रयनाभावात्, उत्कर्षतो धनु:सहसमिति, इदमप्युत्कर्षपरिमाण सप्तमगरकपृथिवीमधिकृत्य वेदितव्यं, प्रतिपथिवि तु सङ्ग्रहणिटीकातः परिभावनीयं, संहननद्वारे 'तेसिणं भंते!' इत्यादि प्रश्रसूत्रं सुगम, भगवानाह-गौतम ! पण्णां संहननानामन्यतमेनापि संहननेन तेषां शरीराण्यसंहननानि, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात्, कस्मादसंहननानि ? इति चेद् अत आह-नेवट्ठी' इत्यादि, नैव तेषां शरीराणामस्थीनि, नैव शिरा-धमनिनाड्यो, नापि स्नायूनि-शेषशिरा:, अस्थिनिचयालकं च संहननमतोऽ| रध्याद्यभावादसंहननानि शरीराणि, इयमत्र भावना-इह तत्त्ववृत्त्या संहननमस्थिनिचयामक, यत्तु प्रागेकेन्द्रियाणां सेवार्तसंहननमभ्यधायि तदौदारिकशरीरसम्बन्धमात्रमपेक्ष्यौपचारिकं, देवा अपि यदन्यत्र प्रज्ञापनादौ वसंहननिन उच्यन्ते तेऽपि गौणवृत्त्या, तथाहि-इह यादृशी मनुष्यलोके चक्रवादेविशिष्टबर्षभनाराचसंहननिन: सकलशेषमनुष्यजनासाधारणा शक्ति: "दोसोला बत्तीसा सव्वबलेणं तु संकलनिषद्ध"मित्यादिका, ततोऽधिकतरा देवानां पर्वतोत्पादनादिविषया शक्तिः श्रूयते न च शरीरपरिक्लेश इति तेऽपि वजसंड्ननिन इव वझसंहननिन उक्ता न पुन: परमार्थतस्ते संहननिनः, ततो नारकाणामस्थ्यभावात्संहननाभावः, एतेन योऽपरिणतमग Page #68 -------------------------------------------------------------------------- ________________ वत्सिद्वान्तसारो वावदूकः सिद्धान्तबाहुल्यमालन: छ्यापयन्नेवं प्रललाप---"सुत्ते सत्तिविसेसो संघयणमिहऽट्टिनिचयो"त्ति, इति सोऽपाकीर्णो द्रष्टव्यः, साक्षादत्रैव सूत्रे अस्थि निचयासकम्य संहननस्याभिधानात्, अस्थ्यभावे संहननप्रतिषेधाइिति । अपरस्वाह-नैरयिकाणामध्यभावे कथं शरीरबन्धोपपत्तिः?, नैष दोषः, तथाविधपुद्गलस्कन्धवत् शरीरबन्धोपपत्तेः, अत एवाह--'जे पोग्गला अणिहा' इत्यादि, ये पुदला: 'अनिष्टाः' मनस इच्छामविकान्ताः, तत्र किचित्कमनीयमपि केषाश्चिदनिष्टं भवति सत आह-न कान्ता: अकान्ता-अकमनीयाः, अत्यन्ताशुभवर्णोपतस्वात् , अत एव न प्रिया:, दर्शनापातकालेऽपि न प्रियबुद्धिमासन्युत्पादयन्सीति भाव:, 'अशुभाः' अशुभरसगन्धस्पर्शासकत्वात् , 'अमनोज्ञाः' न मन:प्रवादहेतदो, विपाकतो. दुःखजनकलात् , अमनआपा:- जातुचिदपि मोज्यतया जन्तूनो मनास्याप्नुवन्तीति भावः, ते तेषां 'सड्यातखेन' तथारूपशरीरपरिगतिभादेन परिणमन्ति । संस्थानद्वारे तेषां ५ शरीराणि भवधारणीयानि उत्तरवैर्विकाणि च हुण्डसंस्थानानि वकञ्यानि, तथाहि-भवधारणीयानि तेषां शरीराणि भवस्वभावत एव निर्मूलविलुप्तपक्षोत्पाटितसकलप्रीवादिरोमपक्षिशरीरकवदतिवीभत्सहुण्ठसंस्थानोपेतानि, यान्यप्युत्तरवैक्रियाणि तानि यद्यपि शुमामि वयं विकुर्विध्याम इत्यभिसन्धिना विकृर्वितुमारभन्ते तथाऽपि तानि तेषामत्सन्ताशुभतथाविधनामकोयतोऽतीवाशुभतराण्युपजायन्ते इति वान्यपि हुण्डसंस्थानानि । कषायद्वारं सम्झाद्वारं च प्राग्वत्, लेश्याद्वारे आचास्तिस्रो लेश्याः, तत्राथयोयोः पृथिन्योः । कापोवळेश्या, तृतीयस्यां पृथिव्यां केषुचिचरकावासेषु कापोतलेश्या शेषेषु नीललेश्या, चतुया नीललेश्या, पचम्यां केधुचिकारकावासेषु नीलमेश्या, शेषेषु कृष्णलेश्या, षष्टयां कृष्णळेश्या, सप्तम्यां परमकृष्णलेश्या, उक्त व्याख्याप्रज्ञप्तौ-"काऊ य दोसु वह १ कापोती च द्वयोस्तुतीयस्यो मिश्रा नीला चतुभ्यो । पञ्चम्या मिश्रा कृष्णा नतः परमकृष्णा ॥१॥ * CALATASARAY Page #69 -------------------------------------------------------------------------- ________________ याऍ मीसिया नीलिया चउत्थीए पंचमियाए । मीसा कण्छा तत्सो परमकण्हा ॥ १ ॥” इन्द्रियद्वारे पच इन्द्रियाणि स्पर्शनरसनम्राणचक्षुः श्रोत्रलक्षणानि । समुद्घातद्वारे चत्वारः समुद्घाताः - वेदनासमुद्घातः कपायसमुद्घातो बैंकियसमुद्घातो मारणान्तिकसमुदुधावा | सब्जिद्वारे सञ्ज्ञिनोऽसचिनश्च तत्र ये गर्भव्युत्क्रान्तिकेभ्य उत्पन्नाले सन्निन इति व्यपदिश्यन्ते, ये तु संमूर्च्छन जेभ्यस्तेऽसञ्ज्ञिनः, ते च रत्रप्रभायामेवोत्पद्यन्ते न परतः, अनाशयाशुभक्रियाया दारुणाया अप्यनन्तरविपाकिन्या एतावन्मात्रफलत्वात्, अत एवाहुवृद्धा: - "अस्सन्नी खलु पढमं दोघं व सिरीसवा तइय पक्खी। सीहा जंति चउत्थि उरगा पुण पंचमिं पुढविं ।। १ ।। छट्ठि य इस्थिवाओ मच्छा मया च सा । एसो परमोवाओ बोद्धव्वो नरयपुढवीसु ॥ २ ॥” वेदद्वारे नपुंसक वेदा: । पर्याप्तिद्वारे पथ पर्याप्तयः पथ्यापर्याप्तयः । दृष्टिद्वारे त्रिविधद्दष्टयोऽपि तद्यथा - मिध्यादृष्टयः सम्यग्दृष्टयः सम्यग्मिध्याष्टष्टयश्व दर्शनद्वारे श्रीणि दर्शनानि तद्यथा-चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं च । ज्ञानद्वारे ज्ञानिनोऽपि अज्ञानिनोऽपि तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, तद्यथा - आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च येऽत्राज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एष चात्र भावार्थ:-ये नारका असञ्ज्ञिनस्तेऽपर्याप्रावस्थायां द्व्यज्ञानिनः पर्याप्तावस्थायां तु त्र्यज्ञानिनः सनिस्तूभय्यामप्यवस्थायां यज्ञानिनः, असम्भ्यिो सुत्पद्यमानास्तथाबोधमान्यादपर्याप्तावस्थायां नाव्यक्तमप्यवधिमा नुवन्तीति । योगोपयोगाहारद्वाराणि प्रती - तानि । उपपातो यथा व्युत्क्रान्तिपदे प्रज्ञापनायां तथा वक्तव्यः, पर्याप्तपचेन्द्रियतिर्यग्मनुष्येभ्यो ऽसङ्ख्यातवर्षायुकवर्जेभ्यो वक्तव्यो १ असंशिनः खलु प्रथमां द्वितीयां च सरीसृपास्तृतीयां पक्षिणः । सिंहा यान्ति चतुर्थी उरगाः पुनः पञ्चमीं पृथ्वीम् ॥ १ ॥ षष्ठीं च श्रियः मत्स्या मनुष्याथ सप्तमी पृथ्वीम् । एष परम उत्पादो थोद्धव्यो नरकपृथ्वीषु ॥ २ ॥ Page #70 -------------------------------------------------------------------------- ________________ न शेषेभ्य इति भावः । स्थितिर्जघन्यतो दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि । समुद्वातमधिकृत्य मरणचिन्ता प्राग्वत् । उद्वर्त्तनाचिन्ता यथा व्युत्क्रान्तिपदे प्रज्ञापनायां कृता तथा वक्तव्या, अनन्तरमुद्धृत्य सब्ज्ञिपश्चेन्द्रियतिर्यच्यनुष्येष्वयात्तवर्षायुष्कवर्जितेष्वागच्छन्तीति भाव:, अत एव गत्यागतिद्वारे व्यागतिका द्विगतिकाः, 'पता' प्रत्येकशरीरिणोऽसयाः प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह - 'सेत्तं नेरइया' ॥ उक्ता नैरयिकाः, सम्प्रति तिर्यकूपञ्चेन्द्रियानाह— से किं तं पंचेंद्रियतिरिक्खजोगिया ?, २ दुविहा पण्णत्ता, तंजहा - संमुच्छिमपंचेंद्रियतिरिक्त्रजोणिया य गन्भवतियपंचिंदियतिरिक्खजोणिया य ॥ ( सू० ३३ ) अथ के ते पश्वेन्द्रियतिर्यग्योनिका ?, सूरिराह-पञ्चेन्द्रियतिर्यग्योनिका द्विविधाः प्रज्ञताः तयथा-संमूछिनपचेन्द्रिय तिर्यग्योनिका गर्भव्युत्क्रान्तिकपचेन्द्रियतिर्यग्योनिकाच, तत्र संमूर्च्छनं संमू-गर्भोपपातव्यतिरेकेणैव यः प्राणिनामुत्पादस्तेन निर्वृत्ता: संमूर्हिमा:, 'भावादिम' इति इमप्रत्ययः, ते च ते पश्येन्द्रियतिर्यग्योनिकाच संमूच्छिमपचेन्द्रिय तिर्यग्योनिकाः, गर्भे व्युत्क्रान्तिः - उत्पतिर्येषां यदिवा गर्भाद्-गर्भवशाद् व्युत्क्रान्तिः - निष्क्रमणं येषां ते गर्भव्युत्क्रान्तिकाः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाचेति विशेषसमासः, चशब्दौ स्वगतानेकभेदसूचकौ ॥ से किं तं समुच्छिमपंचेंदिपतिरिक्स्वजोणिया १, २ तिविहा पण्णत्ता, तंजहा - जलधरा थलपरा खयरा ॥ ( सू० ३४ ) । से किं तं जलयरा १, २ पंचविधा पण्णत्ता, तंजहा-मच्छगा कच्छभा मगरा गाहा सुमारा । से किं तं मच्छा ?, एवं जहा पण्णवणाए जाव जे यावण्णे तपगारा, Page #71 -------------------------------------------------------------------------- ________________ ते समासतो दुविहा पण्णत्ता, तंजहा-पजत्ता य अपजत्ता य । तेसि णं भंते ! जीवाणं कति सरीरगा पण्णत्ता ?, गोयमा! तओ सरीरया पण्णत्ता, तंजहा-ओरालिए तेथए कम्मए, सरीरोगाहणा जहण्णणं अंगुलस्स असंखेजतिभागं उक्कोसेणं जोयणसहस्सं छेवट्ठसंघयणी हुंडसंठिता, चत्तारि कसाया, सण्णाओवि ४, लेसाओ ५, इंदिया पंच, समुग्घाता तिण्णि णो सण्णी असण्णी, णपुंसकवेदा, पळत्तीओ अपनत्तीओ य पंच, दो दिडिओ, दो दसणा, दो नाणा दो शमाला, दुविधे जोगे, बुनिचे उघओगे, आहारो छदिसिं, उवयातो तिरियमणुस्सहिंतो नो देवहितो नो नेरइएहितो, तिरिएहितो असंखेजवासाउवजेसु, अकम्मभूमगअंतरदीवगअसंखेजवासाउअवज्जेसु मणुस्सेसु, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुब्वकोडी, मारणंतियसमुग्धातेणं दुविहावि मरति, अणंतरं उन्वद्वित्ता कहिं १, नेरइएसुवि तिरिक्खजोणिएसुवि मणुस्सेसुवि देवेसुवि, नेरइएस रयणप्पहाए, सेसेसु पडिसेधो, तिरिएसु सब्बेसु उववजंति संखेनवासाउएसुवि असंखेज्ववासाउएसुवि चउप्पएसु पक्खीसुवि मणुस्सेसु सब्वेसु कम्मभूमीसु नो अकम्मभूमीएसु अंतरदीवएसुविसंखिजवासाउएसुधि असंखिजवासाउएसुवि देवेसु जाव वाणमंतरा, चउगइया दुआगतिया, परित्ता असंखेज्जा पण्णत्ता । से तं जलयरसमुच्छिमपंचेदियतिरिक्खा ॥ (सू० ३५) अथ के से संमूछिमपञ्चेन्द्रियतिर्यग्योनिका: १, सूरिराह-संमूछिमपश्चेन्द्रियतिर्यग्योनिकानिविधाः प्रज्ञप्ताः, तद्यथा-जलचराः Page #72 -------------------------------------------------------------------------- ________________ स्थलचरा: खचरा:, तब जले चरन्तीति जलचराः, एवं स्थलचरा खचरा अपि भावनीयाः॥ अथ के ते जलचरा:, सुरिराह-जलचराः पञ्चविधाः अज्ञप्ताः, तद्यथा-मत्स्याः कच्छपा मकरा पाहा: शिशुमारा:, 'एवं भेओ भाणियो जहा पण्णवणाए जाव सुलुमारा एगागारा पमत्ता' इति, 'एवम् उक्तेन प्रकारेण मत्स्यादीनां भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स च ताबद् यावत् 'सिसुमारा' एगागारा इतिपदं, स चैवम-"से किं तं मच्छा!, मच्छा अणेगविहा पण्णता, तंजहा-सहमछा खवल्लमच्छा जुगमाछा भिभियमच्छा हेलियमच्छा मंजरियामच्छा रोहियमच्छा हलीसागारा मोगरावडा वडगरा तिमीतिमि गिलामच्छा तंदुलमच्छा कणिकमच्छा सिलेसियामच्छा भणमच्छा पडागा पडागाइपडागा, जे यावण्णे तहपगारा, से तं मच्छा से किं तं कच्छभा?, कच्छमा दुबिहा पण्णता, तंजहा-अद्विकच्छमा य मंसलकन्छमा य, से तं कच्छभा । से किं तं गाहा!, गाहा पंचविहा पण्णता, तंजहा-दिली वेढगा | मुद्गा पुलगा सीमागारा, सेत्तं गाहा 1 से किं तं मगरा१, मगरा दुविहा पण्णत्ता, तंजहा-सोंडमगरा य महमगरा य, सेतं मगरा। से किं तं सुसुमारा?, २ एगागारा पण्णचा, सेत्तं सुसुमारा" इति, एते मत्स्यादिभेदा लोकतोऽजगन्तव्याः, 'जे यावण्गे तहप्पगारा' इति, येऽपि चान्ये 'तथाप्रकाराः' उक्तप्रकारा मत्स्यादिरूपाः, ते सर्वे जलचरसंमूछिमपञ्चेन्द्रियतियंग्योनिका द्रष्टव्याः । ते समासतो' इत्यादि पर्याप्सापर्याप्तसूत्रं सुगम, शरीरादिद्वारकदम्बकमपि चटुरिन्द्रियवद्भावनीयं, नवरमवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलास येयभागमात्रा, उत्कर्षतो योजनसहस्रम् । इन्द्रियद्वारे पञ्चेन्द्रियाणि । सञ्चिद्वारे नो सज्ञिनोऽसज्ञिनः, संमूछिमतया समनस्कलायो। गात् । उपपातो यथा व्युत्क्रान्तिपदे तथा वक्तव्यः, तिर्यग्मनुष्येभ्योऽसङ्ख्यातवर्षायुष्कवर्येभ्यो वाच्य इति भाव: । स्थितिर्जघन्यतोऽ वर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी । च्यवनद्वारेऽनन्तरमुवृत्त्य चतसृष्वपि गतिघूत्पदन्ते, तत्र नरकेषु रत्नप्रभायामेव, तिर्यक्षु नर्वेष्वेव, मनु Page #73 -------------------------------------------------------------------------- ________________ व्येषु कर्मभूमिजेपु, देवेषु व्यन्तरगननासिषु, उपन्देलसम्याउकामावा, अत एव गत्यागनिद्वारे चतुर्गतिका घ्यागतिकाः, 'प-|| रीता' प्रत्येकशरीरिणोऽसोयाः प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं समुच्छिमजलयरपंचेंदियतिरिक्खजो-||| पणिया' । उक्ताः संमूछिमजलचरपञ्चेन्द्रियतिर्यग्योनिकाः, सम्प्रति संमूछिमस्थलचरपञ्चेन्द्रियविर्यग्योनिकप्रतिपादनार्थमाह से किं तं थलयरसमुच्छिमपंचेंद्रियतिरिक्खजोणिया?, २ दुविहा पण्णत्ता, तंजहा-चउप्पयथलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया परिसप्पसंमु० ॥ से किं तं थलयरचउप्पयसमुच्छिम०१, २ चउब्विहा पण्णत्ता, तंजहा-एगखुरा दुखुरा गंडीपया सणफया जाव जे यायण्णे तहप्पकारा ते समासतो दुविहा पपणत्ता, संजहा-पजत्ता य अपजत्ता य, तओ सरीगा ओगाहणा जहपणेणं अंगुलस्स असंखेजइभागं उकोसेणं गाउयपुलुत्तं ठिती जहणणं अंतोमुहूत्तं उक्कोसेणं चउरासीतिवाससहस्साई, सेसं जहा जलयराणं जाव चउगतिया दुआगतिया परित्ता असंखेजा पण्णत्ता, सेत्तं घलयरचउपदसंमु०।से किं तं थलयरपरिसप्पसमुच्छिमा?,२ दुविहा पण्णत्ता, तंजहा उरगपरिसप्पसंमुच्छिमा भुयगपरिसप्पसंमुच्छिमा । से किं तं उरगपरिसप्पसंमुच्छिमा?, २ चविहा पण्णत्ता, तंजहा-अही अयगरा आसालिया महोरगा । सं किंत अही?, अही दविहा पण्णत्ता, तंजहा-दव्चीकरा मउलिणो य । से कितं दव्चीकरा, २ अणेगविधा पण्णत्ता, तंजहा--आसीविसा जाव से तं दधीकरा । से किं तं मउ Page #74 -------------------------------------------------------------------------- ________________ -- -- - - - लिणो?, २ अणेगविहा पण्णत्ता, संजहा-दिग्वा गोणसा जाव से तं मलिणो, सेसं अही। से किं तं अयमरा, २ एगागारा पण्णत्ता, से तं अयगरा । से किं तं आसालिया?, २ जहा पण्णवणाए, से तं आसालिया। से किं तं महोरगा?, २ जहा पण्णवणाए, सेतं महोरगा । जे यावणे तहप्पगारा ते समासतो दुविहा पण्णत्ता,तंजहा-पज्जत्ता य अपजत्ता य तं चेव, णवरि सरीरोगाहणा जहन्नेणं अंगुलस्सऽसंखेज उक्कोसेणं जोयणपुरतं, ठिई जहन्नणं अंतोमुटुत्तं उक्कोसेणं तेवणं याससहस्साई, सेसं जहा जलयराणं, जाव चउगतिया दुआगनिया परित्ता असंखेजा, सेतं उरगपरिसप्पा॥से किं तं भुयगपरिसप्पसमुच्छिमथलयरा १, २ अणेगविधा पण्णत्ता, तंजहा-गोहा णउला जाव जे यावन्ने तहप्पकारा ते समासतो चिहा पपणत्ता, - जहा-पजत्ता य अपलत्ता य, सरीरोगाहणा जहन्नेणं अंगुलासंखेनं उक्कोसेणं घणुपुहत्त, ठिती उक्कोसेणं बायालीसं वाससहस्साइंसेसं जहा जलपराणं जाव चउगतिया दुआगतिया परित्ता असंखेना पण्णत्ता, से तं भुयपरिसप्पसमुच्छिमा, से तं थलयरा ॥से किं तं खहयरा १, २ घउविवहा पण्णत्ता, तंजहा-चम्मपक्खी लोमपक्षी समुग्गपक्खी विततपक्खी । से किं तं चम्मपक्खी १,२अणेगविधा पण्णत्ता, तंजहा-बन्गुली जाव जे यावन्ने तहप्पगारा, से तं चम्मपक्खी। से किं तं लोमपक्खी १, २ अणेगविहा पण्णता, तंजहा-ढंका कंका जे यावने तहप्पकारा, से - Page #75 -------------------------------------------------------------------------- ________________ तं लोमपक्खी । से किं तं समुपवी, २ एमामारा पता जहा पण्णवणाएं, एवं विततपक्खी जाय जे यावन्ने तहम्यगारा ते समासतो दुविहा पण्णत्ता, तंजहा - पखन्ता य अपजत्ता य, णाणत्तं सरीरोगाहणा जह० अंगु० असं० उकोसेणं धणुपुहुतं ठिती उक्कोसेणं बावसरिं वाससहस्साई, सेसं जहा जलयराणं जाव चउगतिया हुआगतिया परित्ता असंखेजा पण्णत्ता, सेतं खयरसंमुच्छिमतिरिक्खजोणिया, सेतं संमुच्छिमपदियतिरिक्खजोणिया ॥ ( सू० ३६ ) अथ के ते संमूमिस्थलचरपश्वेन्द्रियतिर्यग्योनिकाः ?, सूरिराह-स्थलचरपचेन्द्रियतिर्यग्योनिका द्विविधाः प्रशप्ताः, तद्यथा-चतुष्पदस्थलचरसंमूर्हिछमपध्चेन्द्रिय तिर्यग्योनिकाश्च परिसर्पस्थलचरसंमूर्च्छिम पश्चेन्द्रियतिर्यग्योनिकाश्च तत्र चत्वारि पदानि येषां ते चतुष्पदाःअश्वादयः ते च ते स्थलचरप वेन्द्रियतिर्यग्योनिकाञ्चतुष्पदस्थलचरसंमूछिमपश्वेन्द्रियतिर्यग्योनिकाः, उरसा भुजाभ्यां वा परिसर्पन्तीति परिसर्पाः - अहिनकुलादयस्ततः पूर्ववत्समासः, धशब्दौ खस्वगतानेकभेदसूचकौ, तदेवानेकविधत्वं क्रमेण प्रतिपिपादयिषुराह - अथ के ते चतुष्पदस्थलचर संमूर्च्छिमपञ्चेन्द्रियतिर्यग्योनिकाः १, सूरिराह-चतुष्पदस्थलचरसंमूच्छिमपचेन्द्रियतिर्यग्योनिकाश्चतुर्विधाः प्रशप्ताः, तद्यथा - 'जहा पण्णवणाए' इति, यथा प्रज्ञापनायां प्रज्ञापनाख्ये प्रथमे पदे भेदास्तथा वक्तव्या यावत् 'ते समासतो दुविद्या पण्णत्ता' इत्यादि, ते चैवम् — "एगखुरा दुखुरा गंडीपया सणष्फया से किं तं एगखुरा ?, एगखुरा अणेगविहा पण्णत्ता, वंजहा - अस्सा अस्सतरा घोडा गद्दभा गोरखुरा कंदलगा सिरिकंदलगा आवत्ता जे थावण्णे तहत्पगारा, सेत्तं पगखुरा । से किं तं दुखुरा ?, दुखुरा अणेगविद्या पण्णत्ता, जहा उद्या गोणा गवया महिसा संवरा वरादा अजा एछ्गा रुरू सरभा चमरी फुरंगा गोक Page #76 -------------------------------------------------------------------------- ________________ ण्णमाई, सेत्तं दुखुरा | से किं तं गंडीपया ?, गंडीपया अणेगविहा पणत्ता, तंजहाथी हत्धिपूयणा मकुणहत्थी वग्गा गंडा, जे यावण्णे तहप्पगारा, सेचं गंडीपथा। से किं तं सणफया!, २ अणेगविहा पण्णत्ता, तंजहा-सीहा वग्घा दीबिया अच्छा तरच्छा परस्सरा सीयाला मुणगा कोकेतिया ससगा चित्तगा चित्तलगा, जे यावण्णे तहप्पकारा ॥” इति, तत्र प्रतिपदभेकः खुरो येषां ते एकखुरा:-अश्वादयः, प्रतिपादं द्वौ खुरौ-शफौ येषां ते द्विखुरा-उष्ट्रादयः, तथा च तेषामेकैकस्मिन् पादे द्वौ द्वौ शफी श्वेते, गण्डीव पदं येषां ते गण्डीपदाः-हस्त्यादयः, सनखानि-दीर्घनखपरिकलितानि पदानि येषां ते सनखपदा:-धादयः, प्राकृतत्वाच 'सणफया' इति सूत्रे निर्देश:, अश्वादयस्वेतद्रेवाः केचिदविप्रसिद्धरखास्खयमन्ये च लोकतो बेदितव्याः, नवरं सनखपदाधिकारे द्वीपका:-चित्रका *अच्छा:-कक्षा: परासरा:-सरभाः कोकन्तिका-लोमठिकाः चिचा चित्तलगा आरण्यजीवविशेषाः, शेषास्तु सिंहव्याघ्रतरमशृगालशुन ककोलशुनशशकाः प्रतीताः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं शरीरादिद्वारकलापसूत्रं च जलचरवद्भावनीय, नवरमवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलासङ्ख्ययभागप्रमाणा उत्कृष्टा गव्यूतपृथक्वं स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्षतश्चतुरशीति वर्षसहस्राणि, शेषं तथैव, उपसंहारमाह-'सेस चउप्पयथलयरसमुच्छिमपंचिंदियतिरिक्खजोणिया'॥ अथ के ते परिसर्पस्थलचरसंमूछिमपश्चेन्द्रियविर्यग्योनिकाः!, २द्विविधा: प्रज्ञप्ताः, तद्यथा-एवं भेदो भाणियन्यो इति, 'एवम् उक्तेन प्रकारेण यथा प्रज्ञापनायां तथा भेदो वक्तव्यो यावत् 'पजसा य अपज्जता य स चैवम-तंजहा-उरपरिसप्पथलयरसमुच्छिमपश्चेन्दियतिरिक्खजोणिया य मुयपरिसप्पथलयरसमुच्छिमपश्चिदियतिरिक्खजोणिया ।" सुगम, नवरम् उरसा परिसर्पन्तीत्युरःपरिसी:-सपादयः, [भुजाभ्यां परिसपेन्तीति भुजपरिस-नकुलादयः, शेषपदसमासः प्राग्वत्, “से किं तं उरपरिसप्पथलयरसमुच्छिमपश्चिदियविरि-| Page #77 -------------------------------------------------------------------------- ________________ क्खजोणिया, उरपरिसप्पथलयरसमुच्छिमपश्चिदियतिरिक्खजोणिया चउब्विहा पन्नत्ता, तंजहा-अही अयगरा आसालिया महोरगा । से किं तं अही ?, अहो दुविहा पण्णता, तंजहा-दन्चोकरा य मजालेणो य । से कि तं दव्वीकरा !, दब्बीकरा अणेगविहा। पन्नत्ता, तंजहा-आसीविसा दिट्ठीविसा उग्गविसा भोगविसा तयाविसा लालाविसा निस्सासविसा कण्हसप्पा सेयसप्पा काकोदरादुब्भपुप्फा कोलाहा सेलेसिंदा, जे यावण्णे तहप्पगारा, सेचं अही । से किं तं अयगरा?, अयगरा एगागारा पन्नत्ता, सेतं अयगरा । से किं तं आसालिया ?, कहिणं भंते ! आसालिगा संमुच्छह ?, गोयमा ! अंतो मणुस्सखेचे अड्डाइजेसु दीवेसु निव्वापारणं | पन्नरससु कम्मभूमीसु, वाघायं पडुश्च पंचसु महाविदेहेसु घशवहिखंधाबारेसु बलदेवखंधावारेसु वासुदेवखंधावारेसु मंबलियखंघावारसु महामण्डलियखंघावारेसु गामनिवेसेसु नगरनिवेसेसु खेडनिवेसेसु कब्बड० मडंबनिवेसेसु दोणमुद्दनिवेसेसु पट्टणनिवेसेसु आगर-| |निवेसेसु आसमनिवेसेसु रायहाणिनिवेसेसु, एएसि णं चेव विणासेसु, एत्थ णं आसालिया संमुच्छङ्, जहनेणं अंगुलस्स असंखेजड़-| भागमित्ताए ओगाहणाए, एकोसेणं बारस जोयणाई. ताणरूवं च णं विक्खंभवाहल्लेणं भूमि दालित्ता संमुच्छडू, असण्णी मिच्छ[विही अन्नाणी अंतोमुहुत्तद्धाउया चेव कालं करेइ, सेत्तं आसालिया। से कितं महोरगा १, महोरगा अणेगविहा पण्णता, तंजहाअत्थेगइया अंगलंपि अंगलपहत्तियावि विस्थिपि विहत्विषहत्तियावि रयणिपि रयणिपुदत्तियावि कुञ्चिपि कुच्छिपुहतियादि| घणुहपि धणुपुहतियावि गाउयपि गाउयपुहत्तियावि जोयणपि जोयणपत्तियावि जोयणसयंपि जोयणसयपुहत्तियाधि, ते णं थले जाया जलेऽवि चरति थलेऽवि चरंति, ते णत्धि इहं बाहिरएसु दीवसमुद्देसु हवंति, जे यावण्णे तहप्पगारा, सेतं महोरगा।” इति । अस्य विषमपदव्याख्या-"वीकरा य मउलिणो य' इति, दीव दी-फणा तत्करणशीला दीकराः, मुकुलं-फणाविरहयोग्यार % Page #78 -------------------------------------------------------------------------- ________________ CERITAMARRIA शरीरावयव विशेषाकृतिः सा विद्यते येषां ते मुकुलिन:-स्फटाकरणशक्ति विकला इत्यर्थः, अत्रापि पशब्दो स्वगतानेकभेदसूचको सीविसा' इत्यादि, आस्यो-दंष्ट्रास्तासु विषं येषां ते आसीविषाः, उर्फ च-"आसी दादा तम्गयविसाऽऽसीविसा मुणेयव्या" इति, दृष्टौ वियं येषां ते दृष्टिविषा:, उग्रं विषं येषां ते उपविषाः, भोगः-शरीरं तत्र सर्वत्र विष येषां ते भोगविषाः, त्वचि विष येषां से खग्विषाः, प्राकृतलाच 'तयाविसा' इतिपाटः, लाला-मुखात् श्रावस्तत्र विषं येषां ते लालाविषाः, निश्वासे विष पेषां ते | निश्वासविषाः कृष्णसादयो जातिभेदा लोकत: प्रत्येतव्याः! किं तं भामालिगा सादि, श्रथ का सा आसालिगा?, एवं शिष्येण प्रभे कृते सति सूत्रकृद् यदेवासालिकाप्रतिपादक गौतमप्रभगवनिर्वचनरूपं सूत्रमस्ति वदेवागमबहुमानतः पठति-कहि भंते | इत्यादि, क णमिति वाक्यालङ्कारे भवन्त ! परमकल्याणयोगिन् ! आसालिगा संमूर्छति, एषा हि गर्भजा न भवति किन्तु संमूछिमैव सत उक्त संमूर्छति, भगवानाह-गौतम ! अन्तः-मध्ये मनुष्यक्षेत्रस्य न बहिः, एसावता मनुष्यक्षेत्रावहिरस्या उत्पादो न भवतीति ! प्रतिपादितं, तत्रापि मनुष्यक्षेत्रे सर्वत्र न भवति किन्तु अर्द्धतृतीयेषु द्वीपेषु, अर्द्ध तृतीयं येषां तेऽ तृतीयाः, अक्यवेन विग्रहः समुदाय: समासार्थः तेषु, एतावसा लवणसमुद्रे कालसमुद्रे या न भवतीत्यावेदितं, 'निर्व्याघातेन' व्याघातस्याभावो नियाघात सेन, यदि पञ्चसु भरतेषु पञ्चस्खैरावतेषु सुषमसुषनादिरूपोऽतिदुरुषमादिरूपश्च कालो व्यावातहेतुत्वाद् व्याघातो न भवति सदा पञ्चदशमुज कर्मभूमिषु संमूर्छति, व्याघातं प्रतीत्य, किमुक्तं भवति ?-यदि पञ्चसु भरतेषु पश्चखैरावतेषु यथोक्तरूपो व्याघातो भवति ततः पञ्चसु महाविदेहेषु संमूर्च्छति, एतावता त्रिंशत्यप्यकर्मभूमिषु नोपजायत इति प्रतिपादितं, पञ्चदशसु कर्मभूमिषु पञ्चसु महाविदेहेषु सर्वत्र न संमूर्च्छति किन्तु चक्रवर्तिस्कन्धावारेषु बलदेवस्कन्धावारेषु वासुदेवस्कन्धावारेषु माण्डलिक:-सामान्थराजाल्पलिका, Page #79 -------------------------------------------------------------------------- ________________ महामाण्डलिकः स एवानेकदेशाधिपतिस्तत्स्कन्धाबारेषु, ग्रामनिवेशेषु इत्यादि, प्रसति चुख्यादीन गुणानिति यदिवा गम्य: शासनसिद्धानामष्टादशानां कराणामिति प्रामः, निगमः-प्रभूततरवणिग्वर्गावासः, पांसुपाकारनिबद्धं खेट, क्षुलप्राकारवेष्टितं कर्बटम् , अर्द्धतृतीयगव्यूतान्तर्घामरहितं महम्ब 'पण'त्ति पट्टनं पत्तनं वा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात् , तत्र यन्नौभिरेव गम्यं तत्पट्टनं यत्पुनः शकदैोटकैनोंभिर्वा गम्यं तत्पत्तनं यथा भरुकच्छम्, उक्तं च पित्तनं शकदैर्गम्यं, घोटकैनौभिरेव च । नौभिरेव तु यद्गम्यं, पड़नं तत्प्रचक्षते ॥१॥" द्रोणमुखं-प्रायेण जलनिर्गमप्रवेशम् , आकरो-हिरण्याकरादिः आश्रमः-तापसावसथो. पलक्षित आश्रयः, संबाधो-यात्रासमागतप्रभूतजननिवेशः, राजधानी-राजाविष्ठानं नगरम्, 'एएसि ण मित्यादि, एतेषां चक्रवर्तिस्कन्धाचारादीनामेव विनाशेषूपस्थितेषु 'एस्थ गीति एतेषु चक्रर्तिस्कन्धावारादिषु स्थानेष्वासालिका संमूर्छति, सा च जघन्यतोऽकुलासयभागमात्रयाऽवगाहनया समुत्तिष्ठतीति योगः, एतच्चोत्पादप्रथमसमये वेदितव्यम् , उत्कर्षतो द्वादश योजनानि-द्वादशयोजनप्रमाणयाऽवगाहनया 'तदनुरूपं द्वादशयोजनप्रमाणदेयानुरूपं 'विक्वंभबाहाल्लेणं ति विष्कम्भश्व बाहल्यं च विष्कम्मबाह्यं, स| माहारो द्वन्द्वः, तेन, विष्कम्भो-विस्तारो बाहत्यं च स्थूलता, भूमि दालित्ता में विदार्य समुत्तिष्ठति, चक्रवर्तिस्कन्धाबारादीनामधस्ताद् भूमेरन्तरुत्पद्यत इति भावः, सा चासञ्जिनी-अमनस्का संमूच्छिमलात् , मिथ्यादृष्टिः सासादनसम्यक्त्वस्यापि तस्या असम्भवात् , अत एवाज्ञानिनी, अन्तर्मुहूर्ताद्धायुरेव कालं करोति । अत्थेगझ्या अंगुलंपी'त्यादि, अस्तीति निपातोऽत्र बहुवचनामिधायी, ततोऽयमर्थ:-सन्त्येककाः केचन महोरगा येलमपि शरीरावगाहनया भवन्ति, इहाङ्गलमुच्छ्याङ्गालमवसातव्यं, शरीरप्रमाणस्य धिन्समानत्वात् , सन्त्येकका येलपृथक्विका अपि-पृथक्त्वं विप्रभृतिरानवभ्य इति परिभाषा अङ्गलपृथकवं शरीरावगाहनमानमे Page #80 -------------------------------------------------------------------------- ________________ पामस्तीत्यालपृथक्त्विकाः, 'अतोऽनेकखरादि' तीकप्रत्ययः, एवं शेषसूत्राग्यपि भावनीयानि, नवरं द्वादशाङ्कलप्रमाणा वितस्तिः, द्वि-| वितस्तिप्रमाणा रनिहस्तः, कुक्षिहिसमाना, धनुर्हस्तचतुष्टयप्रमाणं, गब्यूतं द्विधनुःसहस्रप्रमाणं, चत्वारि गब्यूतानि योजनम् , एतचापि वितस्त्यादिकमुच्छ्याङ्गुलापेक्षया प्रतिपत्तव्यं, 'ते णमित्यादि, 'ते' अनन्तरोदितस्वरूपा महोरगा: स्थलचरविशेषत्वात् स्थले जायन्ते स्वले च जाताः सन्तो जलेऽपि स्थल इव चरन्ति स्थलेऽपि चरन्ति, तथास्वाभाव्यात्, यद्येवं ते कस्मादिह न दृश्यन्ते । इत्याशङ्कायामाह-'ते नत्थि इह' इत्यादि, 'ते' यथोदितस्वरूपा महोरगा: 'इह' मानुषक्षेत्रे 'नस्थिति न सन्ति, किन्तु बायेषु द्वीपसमुद्रेषु भवन्ति, समुद्रेष्वपि च पर्वतदेवनगर्यादिषु स्थलेषुत्पद्यन्ते न जलेषु, तत इह न दृश्यन्ते । 'जे यावग्णे तहप्पगारा' इति, येऽपि धान्ये तथाप्रकारा अकुलदशकादिशरीरावगाइमानास्तेऽपि महोरगा ज्ञातव्याः, उपसंहारमाह-'सेत्तं महोरगा, 'जे यावण्णे 8 तहप्पगारा' इति, येऽपि चान्ये तथाप्रकाराः उक्तरूपाह्यादिरूपास्ते सर्वेऽपि उर:परिसर्पस्थलचरसमूच्छिमपञ्चेन्द्रियतिर्यग्योनिका द्रष्टव्याः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्र शरीरादिद्वारकदम्बकं च जलचरवद्भावनीयं, नवरमवगाहना जघन्यतोऽहलासयेयभागप्रमाणा उत्कर्षतो योजनपृथक्त्वं, स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्षतनिपश्चाशद्वर्षसहस्राणि, शेषं तथैव ॥ भुजप-5 रिसर्पप्रतिपादनार्थमाह-'से कि तमित्यादि, अथ के ते भुजपरिसर्पसंमूछिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराइ-भुजपरिसर्पसंमूछिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिका अनेकविधाः प्रज्ञप्ताः, 'तह चेव भेओ भाणियब्यो' इति, यथा प्रज्ञापनायां तयैव भेदो वक्तव्यः, स चैवम्-"तंजहा-गोहा नउला सरडा सम्मा सरंडा सारा खारा घरोलिया विस्संभरा मंसा मंगुसा पयलाया छीरविरालिया जाहा चउप्पाइया" एते देशविशेषतो वेदितव्याः, 'जेयावणे तहप्पगारा' येऽपि चान्ये 'वथाप्रकारा:' उक्तप्रकारा गोधा Page #81 -------------------------------------------------------------------------- ________________ - 4 %% * दिस्वरूपास्ते सर्वे भुजपरिसा अवसातव्याः, 'ते समासतो' इत्यादि सूत्रकदम्बकं प्राग्वद्भावनीयं, नवरमवगाहना जघन्यतोऽङ्गलास-1 येयभागमाणा उत्कः प वत्वं, लितिर्जधन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वाचत्वारिंशद्वर्षसहस्राणि, शेषं जलचरवद्रष्टव्यम् , उप|संहारमाह--'सेत्त'मित्यादि सुगमम् ।। खवरप्रतिपादनार्थमाह-अथ के ते संमूच्छिमखचरपञ्चेन्द्रियतिर्यग्योनिकाः ?, रािह-संमूछिमखचरपञ्चेन्द्रियतिर्थग्योनिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-'भेदो जहा पण्णवणाए' इति, भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स चैवम्-चम्मपक्खी लोमपक्खी समुग्गपक्खी विततपक्खी। से किं तं चम्मपत्री!, २ अणेगविहा पण्णता, तंजहा-बगुली जलोया अडिला भारंडपक्खी जीवंजीवा समुहवायसा कण्णसिया पक्षिविराली, जे थावण्णे तहप्पगारा, से तं चम्मपक्खी । से किं तं लोमपक्खी?, लोमपक्खी अणेगविहा पण्णचा, तंजहान्दवा कंका कुरला वायसा चकवागा इंसा कलहंसा पोयहंसा रायहिंसा अडा सेडीवडा वेलागया कोंचा सारसा मेसरा मयूरा सेयवगा गहरा पोंडरीया कामा कामेयगा वंजुलागा तित्तिरा वट्टगा ला वगा कपोया कपिंजला पारेवया चिङगा बीसा कुकुडा सुगा वरहिगा मयणसलागा कोकिला सण्डावरणगमादी, से त्तं लोमपक्खी । से कि तं समुग्गपक्खी ?, समुग्गपक्खी एगागारा पणत्ता, ते णं नस्थि इहं, बाहिरएसु दीवसमुद्देसु हवंति, से तं समुमगपक्खी । से किं तं विततपक्षी ?, विततपस्वी एमागारा पण्णत्ता, ते णं नवि इह, बाहिरएसु दीवसमुद्देसु भवंति, से चं ततपक्खी" इति पाठसिद्धं नवरं 'चम्मपक्खी' इत्यादि, चर्मरूपी पक्षी चर्मपी तो विद्यते येषां ते चर्मपक्षिणः, लोमासको पक्षी लोमपक्षी तो विद्यते येषां ते लोमपक्षिणः, तथा गच्छतामपि समुद्भवस्थितौ पक्षी समुद्रकपक्षी तन्त: समुद्कपक्षिणः, विततौ-नित्यमनाकुचितौ पक्षी विततपक्षौ तद्वन्तो विततपक्षिण: 'ते समासतो' इत्यादि सूत्रकदम्बकं जलचरवद्रावनीय, नवरमवगाहना उत्क Page #82 -------------------------------------------------------------------------- ________________ I तो धनुः पृथक्त्वं स्थितिरुत्कर्षतो द्वासप्ततिवर्षसहखाणि तथा वा कधिकारे ऽमानस्थियोर्यथाक्रमं सहणिगाथे" जोयणसहस्सगाउयपुत्त तत्तो य जोयणपुहत्तं । दोपि धणुपृहत्तं संमुच्छ्रिमबियगपक्खीणं ॥ १ ॥ संमुरुद्ध पुञ्जकोडी चपरासी भवे | सहस्साई । तेवण्णा बायाला धावन्तरिमेत्र पक्खीणं ॥ २ ॥ व्याख्या - संमूच्छिमानां जलचराणामुत्कृष्टाऽवगाहना योजनसहस्रं, चतुपदानां गव्यूतपृथक्त्वम्, उरः परिसर्पाणां योजनपृथक्त्वं । 'दोहं तु इत्यादि, द्वयानां संमूर्चिद्यमभुजगपक्षिणां-संमूच्छिमभुजगपरिसर्पपक्षिरूपाणां प्रत्येकं धनुः प्रथत्तवं, तथा संमूच्छ्रिमानां जलचराणामुत्कृष्टा स्थितिः पूर्वकोटी चतुष्पदानां चतुरशीतिर्वर्षसहस्राणि, उर: परिसर्पाणां त्रिपश्वाशद्वर्षसहस्राणि भुजपरिसर्पाणां द्वाचत्वारिंशद्वर्षसहस्राणि पक्षिणां द्वासप्ततिवर्षसहस्राणि उपसंहारमाह— 'सेत्तं संमुच्छिमत्र हय र पश्चिदियतिरिक्खजोणिया ' ॥ उक्ताः संमूहिमपचेन्द्रियतिर्यग्योनयः सम्प्रति गर्भव्युत्क्रान्तिकान् पञ्चेन्द्रियतिर्यग्योनिका नाह— से किं तं गन्भवतिय पंचेंद्रियतिरिक्खजोणिया १, २ तिथिष्टा पण्णत्ता, तंजहा - जलयरा थलपरा खयरा ॥ (सू० ३७ ) 'से किं तमित्यादि, अथ के ते गर्भव्युत्क्रान्तिपश्चेन्द्रियतिर्यग्योनिका : ?, सूरिराह-गर्भन्युत्क्रान्तिकपश्चेन्द्रियतिर्यग्योनिका स्त्रिविधा: प्रशप्ताः, तयथा - जलचराः स्थलचराः खचराश्च । तत्र जलचरप्रतिपादनार्थमाह से किं तं जलयरा, जलयरा पंचविधा पण्णत्ता, संजहा--मच्छा कच्छभा मगरा गाहा सुंसुमारा, Page #83 -------------------------------------------------------------------------- ________________ सव्वेसिं भेदो भाणितव्यो तहेव जहा पण्णवणाए, जाव जे यावपणे तहप्पकारा ते समासतो दुविहा पण्णता, तंजहा–पञ्जसा य अपनत्ता य, तेसि णं भंते ! जीवाणं कति सरीरगा पपणत्ता?, गोयमा! चत्तारि सरीरगा पन्नता, तंजहा-ओरालिए वेचिए तेयए कम्मए, सरीरोगाहणा जहनेण अंगुलस्स असंखेज० उक्कोसेणं जोयणसहस्सं छविहसंघयणी पण्णत्ता, तंजहा -वइरोसभनारायसंघयणी उसभनारायसंघयणी नारायसंघयणी अद्धनारायसंघयणी कीलियासंघयणी सेवसंघयणी, छविहा संठिता पण्णत्ता, तंजहा-समचउरंससंठिता गरगोधपरिमंडल. साति. खुन वामण हुंड०, कसाया सव्वे सपणाओ४ लेसाओ ६ पंच इंदिया पंच समुग्याता आदिल्ला सपणी नो असण्णी तिविधवेदा छप्पजत्तीओ छअपजसीओ दिट्ठी तिविधावि सिण्णि दसणा णाणीवि अण्णाणीवि जे पाणी ते अत्गतिया दुणाणी अत्यंगतिया तिन्नाणी, जे दुन्नाणी ते नियमा आभिणिवोहियणाणी य सुतणाणी य, जे तिन्नाणी ने नियमा आभिणियोहियणाणी सुत. ओहिणाणी, एवं अपणाणीवि, जोगे तिविहे उवओगे दविधे आहारो छदिसि उयवातो नेरइएहिं जाव अहे सत्तमा तिरिक्खजोणिएसु सव्वेसु असंखेजवासाउयवजेसु मणुस्सेसु अकम्मभूमगअंतरदीवगअसंखेज्जवासाउयवजेसु देवेसु जाव सहस्सारो, ठिती जहपणेणं अंतोमुहुत्तं उक्कोसेणं पुच्चकोडी, दुविधावि मरंति, अणंतरं उन्नहिता नेरइएसु जाव अहे Page #84 -------------------------------------------------------------------------- ________________ सच्या तिरिक्वजोणिएम्त मणुस्सेस मधेसु देवेसु जाव सहस्सारो, चउगतिया चउआगतिया परित्ता असंखेज्ञा पण्णत्ता, से तं जलयरा ॥ (सू० ३८) 'भेदो भाणियन्यो तहेत्र जहा पण्णवणाए' इति भेदस्तयैव मत्स्यादीनां वक्तव्यो यथा प्रजापनायां, स व प्रागेवोपदर्शितः, 'ते ||5 ras समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं पाठसिद्धं, शरीरादिद्वारकदम्बकसूत्रं संमूछिमजलचरवद्भावनीय, नवरमत्र शरीरद्वारे पखारि श-|| रीराणि वक्तव्यानि, गर्भञ्युत्क्रान्तिकानां तेषां वैक्रियस्यापि सम्भवात् , अवगाहनाद्वारे उत्कर्षतोऽवगाहना योजनसहनम् । संहननचिन्तायां षडपि संहननानि, तत्स्वरूपप्रतिपादकं चेदं नाथाद्वयम्-"वजरिसहनारायं पढ़मं बीयं च रिसहनारायं । नारायमद्धनाराय कीलिया तह य छेक्टुं ॥ १॥ रिसहो य होइ पट्टो वजं पुग कीलिया मुणेयव्वा । उभयो मकाउबंधो नारायं तं बियाणाहि ॥२॥" संस्थानचिन्तायां पडपि संस्थानानि, तान्यमूनि-समचतुरसं न्यग्रोधपरिमण्डलं सादि वामनं कुजं हुण्डमिति, तत्र समा:-सामुद्रिकशास्रोक्तप्रमाणाविसंवादिन्यश्चतम्रोऽक्षय:-चतुर्दिग्विभागोफ्लक्षिताः शरीरावयवा यत्र तत्समचतुरस्रं, समासान्तोऽत्प्रत्ययः, अत|| एवैतदन्यत्र तुल्यमिति व्यवयिते, तथा न्यग्रोधवपरिमण्डलं यस्य, यथा न्यग्रोध उपरि संपूर्णप्रमाणोऽवस्तु हीनः तथा यत्संस्थान नाभेरुपरि संपूर्णमधस्तु न तथा तन्यग्रोधपरिमण्डलम्, उपरि विस्तारबहलमिति भावः, तथाऽऽदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते, ततः सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्चत इति सादि, उत्सेधबहुलमिति भावः, इह यद्यपि, १ षर्षभनारा प्रथम द्वितीयं च ऋषभनाराचम् । नाराचमर्थनाराच कीलिका तथा च सेवार्तम् ॥ १॥ ऋषभश्च भवति परः वनं पुनः कीलिका सातव्या । उभयत्तो मर्कटबन्यो नाराचं तत् विजानीहि ॥ २ ॥ Page #85 -------------------------------------------------------------------------- ________________ FARNAGAR सर्व शरीरमादिना सह वर्चते तथाऽपि सादिखविशेषणान्यथाऽनुपपत्त्या विशिष्ट एवं प्रमाणलक्षणोपपन्न आदिरिह लभ्यते, तत उक्तम्-उत्सेधबहुलमिति, इदमुक्तं भवति-यत्संस्थानं नाभेरधः प्रमाणोपपन्नमुपरि च हीनं तत्सादीति, अपरे तु साचीति पठन्ति, तत्र साचीति प्रवचनवेदिनः शाल्मलीतरुमाचक्षते, तप्तः साचीव यत्संस्थानं, यथा शाल्मलीतरोः स्कन्धकाण्डमतिपुष्टमुपरि च न तदनुरूपा महाविशालता तद्वदस्यापि संस्थानस्याधोभागः परिपूर्णो भवति उपरितनभागस्तु नेति, तथा यत्र शिरोमीवं हस्तपादादिकं च यधोक्तप्रमाणलक्षणोपेतं उरउदरादि च मण्डलं तत्कुजं संस्थान, यत्र पुनरुदरादि प्रमाणलक्षणोपेतं हस्तपादादिकं च हीनं तद्वामन, यत्र सर्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तत् हुण्डम् , उक्तश्च- समचउरंसे नगमोहमंडले साइ खुज वामणए । इंडेवि य संठाणे जीवाणं छम्मुणेयब्बा ॥ १॥ तुलं विस्थाडबहुलं उस्लेहबहुं च मडहकोहं च । हेटिल्लकायमडहं सम्वत्थासंठियं हुंड ।। २॥" लेश्याद्वारे पडपि लेश्याः, शुधलेश्याया अपि सम्भवात् , समुद्घाताः पञ्च, वैक्रियसमुद्घातस्यापि सम्भवान् , सञ्जिद्वारे सम्झिनो नो अ. सब्जिनः, वेदद्वारे त्रिविधवेदा अपि, स्त्रीपुरुषयोदयोरप्यमीयां भावात् , पर्याप्तिद्वारे पञ्च पर्याप्तयो, भाषामन:पर्याप्स्योरेकत्वेन विवक्षणात् , अपर्याप्तिचिन्तायां पश्चापर्याप्तयः, दृष्टिद्वारे त्रिविधदृष्टयोऽपि, तद्यथा-मिथ्यादृष्टयः सम्यग्दृष्टयः सम्यग्मिध्यादृष्टयश्व, दर्शनद्वारे त्रिविधदर्शना अपि, अवधिदर्शनस्यापि केषाश्चिद्भावात् , ज्ञानद्वारे त्रिज्ञानिमोऽपि, अवधिज्ञानस्यापि केषाश्चिद्भावात् , अ. ज्ञानचिन्तायामशानिनोऽपि, विभङ्गस्यापि केषाश्चित्सम्भवात् , अवधिविभाडो च सम्यग्मिथ्याष्ट्रिभेदेन प्रतिपत्तव्यो, उक्तश्च-"स १ समचतुरस्त्रं न्यग्रोधपरिमण्डलं सादि कुन वामनम् । हुण्डमपि च संस्थानं जीवानां षड् मातव्यानि ॥ ५ ॥ तुल्यं बहुबिस्तारं उत्सेधबहुलं च मडमकोष्ठं च । अषसनकायमडमं सर्वत्रासंस्थित हुण्डम् ॥ २॥ Page #86 -------------------------------------------------------------------------- ________________ म्यग्दृष्टेर्ज्ञानं मिध्यादृष्टेर्विपर्यासः" इति, उपपातद्वारे उपदातो नैरयिकेभ्यः सप्तपृथ्वीभाविभ्योऽनि, तिर्यग्योनिकेभ्योऽन्यसङ्ख्यातवर्षायुष्कवर्जेभ्यः सर्वेभ्योऽपि मनुष्येभ्योऽकर्मभूमिजान्तरद्वीपजास यातवर्षायुष्क वर्ज कर्मभूमिभ्यो देवेभ्योऽपि यावत्सहस्रारात्, परतः प्रतिषेधः स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी, च्यवनद्वारेऽनन्तरमुद्धृत्य सहस्रारात्परे ये देवास्तान् वर्जयिला शेषेषु सर्वेष्वपि जीवस्थानेषु गच्छन्ति, अत एव गत्यागतिद्वारे चतुरागतिकाश्चतुर्गतिकाः, 'परीत्ताः' प्रत्येकशरीरिणोऽसयेयाः प्रशप्ताः, हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह – 'सेत्तं जलयरा गव्भवतियपसिंदियतिरिक्खजोणिया ' ॥ सम्प्रति स्थलचरप्रतिपादनार्थमाह- से किं तं थलयरा ?, २ दुविहा पण्णत्ता, तंजा - चउपदा य परिसप्पा य से किं तं चप्पया ?, २ विघा पण्णत्ता, तजहा - पगक्खुरा सो चेच भेदो जाव जे यावन्ने तहष्यकारा ते समासतो दुविहा पण्णत्ता, तंजहा - पलत्ता य अपजत्ता य, चत्तारि सरीरा ओगाहणा जहण अंगुलस्स असंखेज्ज० उक्कोसेणं छ गाउयाई, ठिती उक्कोसेणं तिन्नि पलिओमाइं नवरं उष्वहिता नेरइएस उत्थपुदविं गच्छति, सेसं जहा जलयराणं जाव चउगतिया चडआगतिया परित्ता असंखिजा पण्णत्ता से तं चउप्पया से किं तं परिसप्पा १, २ दुबिहा पण्णत्ता, तंजहा - उरपरिसप्पा य भुयगपरिसप्पा य, से किं तं उरपरिसप्पा १, २ तहेब आसालियवज्जो भेदो भाणियन्त्रो, (तिणि) सरीरा, ओगाहणा जपणेणं अंगुलस्स असंखे उक्कोसेणं जोयणसहस्सं, ठिती जहन्नेणं O Page #87 -------------------------------------------------------------------------- ________________ अंतोमुठुत्तं उकोसेणं पुवकोडी उव्वहिता नेरइएसु जाय पंचमं पुढदि ताव गच्छति, तिरिक्खमगुस्सेसु सव्वेसु, देवेसु जाव सहस्सारा, सेसं जहा जलपराणं जाव चउगतिया चउआगड्या परित्ता असंखेजा से तं उरपरिसप्पा।से किं सं भुयगपरिसप्पा?, २ भेदो तहेव, चत्तारिसरीरगा ओगाहणा जहन्नेणं अंगुलासंखे० उक्कोसेणं गाउयपुहुसं ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुब्वकोडी, सेसेसु ठाणेसु जहा उरपरिसप्पा, णवरं दोचं पुढविं गच्छंति, से तं भुयपरिसप्पा पण्णता, से तं थलयरा ॥ (सू० ३१)ले विस्यमा, रचनविदा पण्णता, तंजहा-चम्मपक्खी तहेव भेदो, ओगाहणा जहन्नेणं अंगुलस्स असंखे० उक्कोसेणं धणुपुत्तं, ठिती जहन्नेणं अंतोमुहुत्तंउकोसेणं पलिओवमस्स असंखेजतिभागो, सेसं जहा जलयराण, नवरं जाव तचं पुढधि गच्छंति जाव से तं खहयरगन्भवतियपंचेंदियतिरिक्खजोणिया, से तं तिरिक्खजोणिया ॥ (सू०४०) । स्थलचरगर्भव्युत्क्रान्तिकानां भेदोपदर्शक सूत्रं यथा संमूच्छिमस्थलघराणां, नवरमत्रासालिका न वक्तव्या, सा हि संमूर्चिलमैव न गर्भव्युत्क्रान्तिका, तथा महोरगसूत्रे "जोयणसयंपि जोयणसयपुहुत्तियावि जोयणसहस्सपि” इत्येतदधिकं वक्तव्यं, शरीरादिद्वारकदम्यकसूत्रं तु सर्वत्रापि गर्भव्युत्क्रान्तिकजलचराणामिव, नवरमवगाहनास्थित्युद्वर्तनासु नानावं, तत्र चतुष्पदानामुत्कृष्टाऽवगाहना पड़ गब्यूतानि, स्थितिरुत्कर्षतस्त्रीणि पस्योपमानि, उद्वर्तना चतुर्थपृथिव्या आरभ्य यावत्सहस्रारः, एतेषु सर्वेष्वपि जीवस्थानेष्वनन्तरमुवृत्त्योत्पधन्ते, उर:परिसणामुत्कृष्टावगाहना योजनसहन, स्थितिरुत्कर्पतः पूर्वकोटी, उद्वर्तना पश्चमपृथिव्या आरभ्य यावत्सह Page #88 -------------------------------------------------------------------------- ________________ - - - - सारः, अत्रान्तरे सर्वेषु जीवस्थानेष्वनन्तरमुद्रुत्त्योत्पद्यन्ते | भजपरिसणामुताऽवगाहना गव्यूतपृथकत्वं सितिरुत्कर्षत: पूर्वकोटी, उद्वर्तनाचिन्तायां द्वितीयपृथिव्या आरभ्य यावत्सहस्रारः, अत्रान्तरे सर्वेषु जीवस्थानेषुत्पादः ॥ सचरगर्भव्युत्क्रान्तिकपचेन्द्रियमेदो यथा संमूछिमखचराणां, शरीरादिद्वारकलापचिन्तनं गर्भव्युत्क्रान्तिकजलचरवत् , नवरमवगाहनास्थित्युद्वर्तनासु नानात्वं, तत्रोत्कर्ष-18 तोऽवगाहना धनुष्पृथक्वं, जघन्यतः सर्वत्राप्यनुलासयेयभागप्रमाणा, स्थितिरपि जघन्यत: सर्वत्राप्यन्तर्मुहूर्तमुत्कर्षतोऽत्र पल्योपमासङ्ख्ययभागः, उद्वर्तना तृतीयपृधिव्या आरभ्य यावत्सहस्रारः, अत्रान्तरे सर्वेषु जीवस्थानेषूत्पादः, कचित्पुस्तकान्तरेऽवगाइनास्थित्योयथाक्रम सम्हणिगाथे-"जोयणसहस्स छम्माउयाइ तत्तो य जोयणसहस्सं । गाउयपुदत्त भुयगे धायगुहुतं च पक्खीसु ॥१॥ गम्भमि पुवकोडी तिन्नि य पलिओवमाई परमाउं । उरभुया पुचकोडी पलियअसंखेजभागो य ॥२॥" अनयोाख्या-व्यस्क्रान्तिकानामेव जलचराणामुत्कृष्ठावगाहना योजनसहस्रं, चतुष्पदानां षड् गन्यूतानि, उर:परिसपणां योजनसहन, भुजपरिसर्पाणां गव्यूतपृथक्त्वं, पक्षिणां धनुष्पृथक्त्वं । तथा गर्भव्युत्क्रान्तिकानामेव जलचराणामुत्कृष्टा स्थितिः पूर्वकोटी, चतुपदानां त्रीणि पल्योपमानि, उरगाणां भुजगानां च पूर्वकोटी, पक्षिणा पल्योपमासयेयभाग इति ॥ उत्पादविधिस्तु नरकेष्वस्मादाथाद्वयादवसेयः- अस्सणी खलु पढमं दो च सरीसवा तश्य पक्खी । सीहा जंति चउत्थि उरगा पुण पंचमि पुढविं ॥ १॥छट्टि च इरिथयाउ मन्छा मणुया |य सत्तमि पुढर्वि । एसो परमुववाओ बोद्धव्यो नरयपुढचीसु ।। २ ।।" उक्ताः पञ्चेन्द्रियतिर्यधः, सम्प्रति मनुष्यप्रतिपादनार्थमाइ| १ असंक्षिनः खलु प्रथमा द्वितीयां च सरीसृपास्तुवीयां पक्षिणः । सिंहा यान्ति चतुर्थी मुरगाः पुनः पञ्चमी पृथ्वीम् ॥ १। पछी च त्रियः मरस्या मनुष्याश्च * सप्तमी पृथ्वी यावत् । एष परम उत्पातो बोदव्यो नारकपृथ्वीषु ॥३॥ *** Page #89 -------------------------------------------------------------------------- ________________ से किं तं मणुस्सा?, २ दुयिहा पण्णत्ता, तंजहा-समुच्छिममणुस्सा य गन्भवतियमणुस्सा य॥ कहि णं भंते! समुच्छिममणुस्सा संभुच्छंति?, गोयमा! अंतो मणुस्सखेत्ते जाव करेंति । तेसिणं भंते। जीवाणं कति सरीरगा पण्णत्ता?, गोयमा! तिन्नि सरीरगा पन्नत्ता, संजहा-ओरालिए सेयए कम्मए, सेतं संमुच्छिममणुस्सा । से किं तं गन्भवतियमणुस्सा, २ तिथिहा पण्णत्ता, तंजहा-कम्मभूमया अकम्मभूमगा अंतरदीवजा, एवं माणुस्सभेदो भाणियब्वो जहा पण्णवणाए तहा णिरबसेसं भाणियब्वं जाव छउमत्था य केवली य, ते समासतो दुविहा पण्णत्ता, तंजहा –पजत्ता य अपजत्ता य । तेसि गं भंते ! जीवाणं कति सरीरा प०१, गोयमा! पंच सरीरया, तंजहा-ओरालिए जाव कम्मए । सरीरोगाहणा जहन्नेणं अंगुलअसंखेज० उक्कोसेणं तिण्णि गाउयाई छच्चेव संघयणा छस्संटाणा । ते णं भंते! जीवा किं कोहकसाई जाच लोभकसाई अकसाई, गोयमा!सब्वेवि । ते णं भंते ! जीवा किं आहारसन्नोवउत्ता लोभसन्नोवउत्ता नोसन्नोवउत्ता. गोयमा! सव्वेवि । ते णं भंते। जीवा किं कण्हलसा य जाव अलसा, सव्वेवि । सोहंदियोवउत्ता जाव नोइंदियोवउत्तावि, सब्बे समुग्घाता, तंजहा-वेयणासमुग्घाते जाव केवलिसमुग्याए, सन्नीवि नोसन्नी असन्नीवि, इत्थियावि जाव अवेदावि, पंच पजत्ती, तिविहावि दिट्ठी, चत्तारि दसणा, गाणीवि अण्णाणीवि, जे णाणी ते अत्थेगतिया दुणाणी Page #90 -------------------------------------------------------------------------- ________________ ॐॐॐ अत्थेगतिया तिणाणी अत्थेगइया चउणाणी अत्थेगतिया एगणाणी, जे दुण्णाणी ते नियमा आ. भिणियोहियणाणी सुतणार, जे दिशाषीने सानिलियोहियगाणी सुतणाणी ओहिणाणी य, अहवा आभिणियोहियणाणी सुयनाणी मणपजवणाणी य, जे चउणाणी ते णियमा आभिणियोहियणाणी सुत. ओहि मणपजवणाणी य, जे एगणाणी ते नियमा केवलनाणी, एवं अनाणीवि दुअन्नाणी तिअण्णाणी, मणजोगीवि वइकायजोगीवि अजोगीवि, दुविहउयओगे, आहारो छदिसिं, उववातो नेरइएहिं अहे सत्तमवल्बेहिं तिरिक्खजोणिएहितो, उववाओ असंखेजवासाउयवजेहिं मणुएहिं अकम्मभूमगअंतरदीवगअसंखेजवासाउयव हिं, देवेहिं सव्वेहिं, ठिती जहन्ने] अतोमुहतंउकोसेणं तिषिण पलिओवमा, दविधावि मरति, उज्वहिता नरइयादिसु जाव अणुत्तरोववाइएसु, अत्थेगतिया सिझंति जाव अंतं करेंति। ते णं भंते! जीवा कतिगतिया कइआगइया पण्णत्ता?, गोयमा! पंचगतिया चउआगतिया परित्ता संखिजा पण्णता, सेत्तं मणुस्सा ॥ (सू० ४१) अथ के ते मनुष्याः?, सूरिराह-मनुष्या द्विविधाः प्रसप्ता:, तद्यथा-संमूछिममनुष्याश्च गर्मव्युत्क्रान्तिकमनुष्याश्च, चशब्दी खगतानेकभेदसूचकौ । तत्र संमूच्छिममनुष्यप्रतिपादनार्थमाह-'कहि णं भंते!' इत्यादि, क भदन्त ! संमूछिममनुष्या: संमूर्च्छन्ति ?, भगवानाह-गौतम! 'अंतो मणुस्सखेसे जाव करेंति' इति, अत्र यावत्करणादेवं परिपूर्णः पाठः-"अंतो मस्सोते पणयाली Page #91 -------------------------------------------------------------------------- ________________ * साए जोयणसयसहस्सेसु अडाइजेसु दीवसमुदसु पन्नरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पण्णाए अंतरदीवेसुद गम्भवतियमणुस्साणं चेव उचारेसु वा पासवणेसु का खेलेसु वा सिंघाणएसु वा वंतेसु वा पित्तेसु वा सोणिएसु वा पला मुक्केसु वा सुचपोग्गलपरिसाडेसु वा कगयजीवकलेवरेसु वा थीपुरिससंजोगेसु वा नगरनिद्धमणेसु वा सब्वेसु चेव असु-15 Mदाणेसु, एत्थ गं समुच्छिममणुस्सा संमुग्छंति अंगुलरस असंखेजहभागमेत्ताए ओगाहणाए असभी मिच्छादिही सव्वाहि पजत्तीहिं अपज्जत्तगा अंतोमुहुत्ताउया चैव कालं करेंति " एतच्च निगसिद्धम् ॥ सम्प्रति शरीरादिद्वारप्रतिपादनार्थमाह-'तेसि | भंते! शरीराणि त्रीणि औदारिकतैजसफार्मणानि, अवगाहना जघन्यत उत्कर्षतश्चाङ्गलासयभागप्रमाणा, संहननसंस्थानकषायलेश्याद्वाराणि यथा द्वीन्द्रियाणां, इन्द्रियद्वारे पञ्चेन्द्रियाणि, सम्जिद्वारषेद्वारे अपि द्वीन्द्रियवत् , पर्याप्तिद्वारे पर्याप्तयः पञ्च, दृष्टिदर्शनशानयोगोपयोगद्वाराणि (यथा) पृथिवीकायिकानां, आहारो यथा द्वीन्द्रियाणां, उपपातो नैरयिकदेवतेजोवाय्वसनयातवर्षायुष्कवर्जेभ्यः, स्थिविर्जघन्यत उत्कर्षतोऽप्यन्तर्मुहूर्त्तप्रमाणा, नवरं जघन्यपदादुत्कृष्टमधिकं वेदितव्यं, मारणान्तिकसमुद्घातेन समवहता अपि नियन्ते अ-18 समवहताश्च, अनन्तरमुत्य नैरयिकदेवासयवर्षायुष्कवर्जेषु शेषेषु स्थानेपुत्पदान्ते, अत एव गत्यागतिद्वारे व्यागतिका द्विगतिकास्तिर्यग्मनुष्यगत्यपेक्षया, 'परीताः' प्रत्येकशरीरिणोऽसोयाः प्रज्ञता:, हे श्रमण ! हे आयुष्मम् !, उपसंहारमाह-'सेतं समुच्छिममणुस्सा'॥ उका: संमूछिममनुष्याः, अधुना गर्भव्युत्क्रान्तिकमनुष्यानाह-अथ के ते गर्भव्युत्क्रान्तिकमनुष्याः ?, सूरिराह-गर्भव्युत्का|न्तिकमनुष्याखि विधाः प्रज्ञप्ताः, तद्यथा-कर्मभूमका अकर्मभूमका अन्तरद्वीपजाः, तत्र कर्म-कृषिवाणिज्यादि मोभानुष्ठानं वा कर्मप्रधाना भूमिर्येषी ते कर्मभूमाः आर्षत्वात्समासान्तोऽप्रत्ययः, कर्मभूमा एव कर्मभूमकाः, एवमकर्मा-यथोक्तकर्मविकला भूमिर्येषां तेs-12 A % Page #92 -------------------------------------------------------------------------- ________________ - - BHARASHTRA कर्मभूमास्त एवाकर्मभूमकाः, अन्तरशब्दो मध्यवाची, अन्तरे-लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपास्तद्गता अन्तरद्वीपगाः, 'एवं माणुस्सभेयो भाणियन्वो जहा पण्णवणाए' इति, एवम्' उक्तेन प्रकारेण मनुष्यभेदो भणितव्यो यथा प्रज्ञापनायां, स चातिबहुप्रन्ध इति तस एव परिभावनीयः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं पाठसिद्धं, शरीरादिद्वारकलापचिन्तायो शरीरद्वारे पञ्च शरीराणि, तद्यथा-औदारिक वैक्रियमाहारकं तेजसं कार्मणं च, मनुष्येणु गभारसम्भवात भदाणादनादने जपन्यतोहगाहना अकुलासायेयभागमात्रा उत्कर्षततीणि गव्यूतानि, संहननद्वारे षडपि संहननानि, संस्थानद्वारे षडपि संस्थानानि, कषायद्वारे क्रोधकधायिणोऽपि 8 मानकषामिणोऽपि मायाकपायिणोऽपि लोभकषायिणोऽपि अकषायिणोऽपि, वीतरागमनुष्याणामकषायित्वात् , सञ्ज्ञाद्वारे आहारस. ज्ञोपयुक्ता भयसझोपयुक्ता मैथुनसझोपयुक्ता लोभसञोपयुक्ताः, नोसंज्ञोपयुक्ताश्च निश्चयतो वीतरागननुष्याः, व्यवहारतः सर्व एव चारित्रिणो, लोकोत्तरचित्तलाभात्तस्य सम्झादशकेनापि विप्रयुक्तत्वात् , उक्तश्च-निर्वाणसाधकं सर्व, ज्ञेयं लोकोत्तराश्रयम् । सम्झा लोकाश्रया सर्वाः, भवाकुरजलं परम् ॥ १॥" लेश्याद्वारे कृष्णलेश्या नीललेइया: कापोतलेश्यास्तेजोलेश्या: पालेश्याः शुष्ठलेश्या अलेश्याश्च, तत्रालेश्या: परमशुक्नुध्यायिनोऽयोगिकेवलिनः । इन्द्रिपद्वारे श्रोत्रेन्द्रियोपयुक्ता यावत्पर्शनेन्द्रियोपयुक्ता नोइन्द्रियोपयु४.क्ताच, तत्र नोइन्द्रियोपयुक्ता: केवलिनः, समुद्यातद्वारे सप्तापि समुद्घाताः, मनुष्येषु सर्वभावसम्भवात् , समुद्घातसमाहिका चेमा गाथा-"यणकसायमरणतिए य वेउचिए य आहारे । केवलियसमुग्याए सत्त समुग्धा इमे भणिया ॥१॥" सझिद्वारे सम्झिनोऽपि नोसझिनोअसम्झिनोऽपि, तत्र नोसज्ञिनोअसज्ञिनः केवलिनः । वेदवारे स्त्रीवेदा अपि पुरुषवेदा अपि नपुंसकदेदा १वेदनः कषायः मारणान्तिकच वैकयिकश्चा हारकः । कैवलिकः समुद्घातः सप्त समुद्घाता इमे भणिताः ॥१॥ Page #93 -------------------------------------------------------------------------- ________________ * **** * अपि अवेदा:-सूक्ष्मसम्परायादयः, पयोप्तिद्वारे पश्च पर्याप्तयः पश्चापयालयः, भाषामनःपर्यास्योरेकवेन विवक्षणात, दृष्टिद्वारे त्रिविघदृष्टयः, तद्यथा-केचिन्मिथ्यादृष्टयः केचित्सम्यग्दृष्टयः केचित्सम्यग्मिथ्यादृष्टयः, दर्शनद्वारे चतुर्विधदर्शनाः, तद्यथा-चक्षुर्दर्शना अचक्षुर्दर्शना अवधिदर्शना: केवलदर्शना:, शानद्वारे ज्ञानिनोऽज्ञानिनश्च, तत्र मिथ्यादृष्टयोऽजानिनः सम्यग्दृष्टयो ज्ञानिनः, 'नाणाडि |पंच तिष्णि अण्णाणाणि भयणाते' इति, ज्ञानानि पञ्च मतिज्ञानादीनि, अज्ञानानि त्रीणि मत्यज्ञानादीनि, तानि भजनया वक्तव्यानि, सा च भजना एवम् केचिहिज्ञानिनः केचित्रिज्ञानिनः केचिच्चतु निनः केचिदेकज्ञानिनः, तत्र ये द्विशानिनस्ते नियमादाभिनिचोधिकज्ञानिनः श्रुतज्ञानिनश्च, ये त्रिज्ञानिनस्ते मतिज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्व, अथवाऽऽभिनियोधिकज्ञानिनः श्रुतज्ञानिनो मन:पर्यवशानिनश्च, अवधिज्ञानमन्तरेणापि मनःपर्यवज्ञानस्य सम्भवात् , सिद्धप्राभृतादौ तथाऽनेकशोऽभिधानात् , ये चतुर्शानिनस्ते आभिनिखोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यवज्ञानिनश्च, ये एकजानिनस्ते केवलज्ञानिनः, केवलज्ञानसद्भावे शेपज्ञानाप|गमात् , नटुंमि उ छाउमथिए नाणे" इति वचनात् , ननु केवलज्ञानप्रादुर्भावे कथं शेषज्ञानापगम: ?, यावता यानि शेषाणि मत्या दीनि ज्ञानानि स्वस्थावरणक्षयोपशमेन जायन्ते ततो निर्मुलस्वस्वावरणविलये तानि सुतरां भवेयुधारित्रपरिणामवत् , उक्तश्च-"आ-14 ५ वरणसविगमे जाई विजंति मइसुयाईणि । आवरणसम्वविगमे कह ताई न होति जीवस्स! ।। १ ।" उच्यते, इह यथा जात्यस्य मरकतादिमणेर्मलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमतावद् यथा यथा देशतो मलविलयस्तथा तथा देशतोऽभिव्यक्तिरुपजायते, नसा च कचित्कदाचित्कश्चिद्भवतीत्यनेकप्रकारा, तथाऽऽमनोऽपि सकलकालकलाकलापावलम्बिनिखिलपदार्थसार्थपरिच्छेदकरणकपार नटे तु छानस्थित झाने. २ आवरणदेशविगभे यदि तानि भवन्ति मतिश्रुतादीनि । सर्वावरणविगमे कथं तानि न भवन्ति जीवस्य ॥१॥ ** Page #94 -------------------------------------------------------------------------- ________________ मार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्य यावन्नाद्यापि निखिलकर्ममलापगमस्ताबद् यथा यथा देशतः कर्ममलोच्छेदस्तथा तथा तस्य विज्ञप्तिरजम्भते, सा च कचित्कदाचित्कञ्चिदनेकप्रकारा, उक्तञ्च-"मलविद्धमणेयकिर्यथाऽनेकप्रकारतः । कर्मविद्धात्मविशप्तिस्तथाऽनेकप्रकारतः ॥१" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिमटरूपकाभिव्यक्तिहपजायते तदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो नि:शेषावरणप्रहाणावशेषदेशज्ञानव्यवच्छेदेनैकरूपाऽतिपरिस्फुटा सर्ववस्तुपर्यायप्रपञ्चसाक्षात्कारिणी विज्ञप्तिरुल्लसति, उक्तञ्च-"यथा जात्यस्य रनस्य, निःशेषमलहानितः । स्फुटकरूपाऽभिव्यक्तिविज्ञप्तिस्तद्वदालनः ॥१॥" इति, येज्ञानिनते यज्ञानिनन्यज्ञानिनो वा, तत्र ये व्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनः, ये त्र्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभज्ञानिनश्च । योगदारे मनोयोगिनो वाग्योगिनः काययोगिनोऽयोगिनश्च, तत्रायोगिनः शैलेशीमवस्था प्रतिपन्नाः, उपयोगद्वारमाहारद्वारं च द्वीन्द्रियवत् , उपपात एतेष्वधःसप्तमनरकादिवजेभ्यः, उक्तश्च---"सत्तममहिनेरइया तेऊ वाऊ अर्थतरुव्वट्टा । नवि पावे माणुस्सं तहेवऽसंखाउया सब्वे ॥ १॥" इति, स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्पतस्त्रीणि पल्योपमानि, समुपातमधिकृत्य मरणचिन्तायां समवहता अपि म्रियन्ते असमवहता अपि, च्यवनद्वारेऽनन्तरमुद्रा सर्वेषु नैरयिकेषु सर्वेषु च तिर्यग्योनिषु सर्वेषु मनुष्येषु सर्वेषु देवेष्वनुत्तरोपपातिकपर्यवसानेषु गच्छन्ति, 'अस्थेगइया सिझति जाव अंतं करेंति इति, अस्तीति निपातोऽत्र बहुवचनार्थः, सन्त्येकका ये निष्ठितार्थाः भवन्ति यावरकरणात् "बु. ज्झंति मुचंति परिनिव्वायंति सम्बदुक्खाणमंतं करेंनी"ति द्रष्टव्यं, तत्राणिमायैश्वर्यात्या तथाविधमनुष्यकृत्यापेक्ष्या निष्ठितार्था इति, अ १ सप्तममहीनैरयिकाः तेजस्कायिका वायुकायिका अनन्तरोदत्ताः । नैव प्राप्नुवन्ति मानुष्यं तथैवासंख्येयबषीयुष्काः सर्वे ॥१॥ ALSA925A4 % Page #95 -------------------------------------------------------------------------- ________________ AR % सर्वविदोऽपि कैश्चित्सिद्धा इष्यन्ते ततो मा भूत्तेषु संप्रत्यय इति तदपोहायाह--'बुध्यन्त' निरावरणत्वात्केवलावोधन समस्तं वस्तुजातम् , एते चासिद्धा अपि भवस्थकेवलिन एवंभूता वर्तन्ते तत्र मा भूदेतेष्वेव प्रतीतिरित्याह-'मुच्यन्ते' पुण्यापुण्यरूपेण कृच्छ्रेण कमैणा, एतेऽपि चापरिनिर्वृत्ता एव परैरिष्यन्ते–'मुक्तिपदे प्राप्ता अपि तीर्थनिकारदर्शनादिहागच्छन्तीति वचनात्, ततो मा भूत्तद्गोचरा मन्दमतीनां धीरित्याह-परिनिर्वान्ति' विध्यातसमस्तकमहुतवहपरमाणवो भवन्तीति, किमुक्तं भवति ?-सर्वदुःखानां शारीरमानस भेदानामन्त-विनाशं कुर्वन्ति, अत एव गत्यागतिद्वारे चतुरागतिकाः पञ्चगतिका:, सिद्धगतावपि गमनात्, 'परीत्ताः' प्रत्येकशरीपरिणः 'सङ्ख्येयाः' सस्पेयकोटीप्रमाणत्वात् प्राप्ताः, हे श्रमण! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं मणुस्सा' ॥ अधुना देवानाह से किं तं देवा?, देवा चरविवहा पण्णत्ता, तंजहा-भवणवासी वाणमंतरा जोइसिया बेमाणिया। से किं तं भवणवासी ?, २ वसविधा पण्णता, तंजहा असुरा जाव थणिया, से तं भवणवासी । से किं तं वाणमंतरा?, २ देवभेदो सब्वो भाणियव्यो जाय ते समासतो दुविहा पण्णत्ता, तंजहा-पजत्ता य अपजसा.य, तओ सरीरंगा-वेउविए तेयए कम्मए । ओगाहणा दुविधाभवधारणिजा य उत्तरवेउब्विया य, तत्थ पंजा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखेजभागं उक्कोसेणं सत्त रयणीओ, उत्तरवेउब्विया जहन्नेणं अंगुलसंखेजति. उक्कोसेणं जोयणसयसहस्सं, सरीरगा छण्हं संघयणाणं असंघयणी वट्ठी व छिरा व पहारू नेव संघयणमस्थि, जे पोग्गला इट्टा कंता जाव ते तेसिं संघायत्ताए परिणमंति, किंसंठिता?, गोयमा! दुविहा प Page #96 -------------------------------------------------------------------------- ________________ पणना, गंजा -- भवधारणिजा य उत्तरवेउब्विया य, तत्थ णं जे ते भवधारणिजा से पां समचउरंससंठिया पण्णत्ता, तत्थ णं जे ते उत्तरवेउच्चिया ते णं नाणासंठाणसंठिया पण्णत्ता, चतारि कसाया चत्तारि सण्णा छ लेस्साओ पंच इंदिया पंच समुग्धाता सन्नीवि असन्नीवि इत्थवेदावि पुरिसवेदावि नो नपुंसगवेदा, पज्जसी अपबत्तीओ पंच, दिट्ठी तिन्नि तिष्णि वंरुणा, ाणीच अण्णाणीव, जे नाणी ते नियमा तिष्णाणी अण्णाणी भयणाए, दुबिहे उबओगे तिविहे जोगे आहारो णियमा छदिसिं, ओसन्नकारणं पडुच वण्णतो हालिद्दसुकिल्लाई जाव आ हारमाहारेंति, उबवातो तिरियमणुस्सेसु, विती जहशेणं दस वाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमा दुविधाचि मरंति, उच्चहिता नो नेरइएस गच्छति तिरियमणुस्से जहासंभवं, नो देवेसु गच्छेति, दुगतिया दुआगतिया परिता असंखेज्जा पण्णत्ता, से तं देवा, से नं पंचें दिया, सेतं ओराला तसा पाणा ॥ ( सू० ४२ ) अथ के ते देवा: ?, सूरिराह देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा भवन्नवासिनो व्यन्तरा ज्योतिष्का वैमानिकाच, 'एवं भेदो भाणियव्वो जहा पचवणाए' इति, 'एवम् उक्तेन प्रकारेण भेदो भणितव्यो यथा प्रज्ञापनायां स चैवम्" से किं तं भवणवासी १, भवणवासी दसविहा पत्ता " इत्यादिरूपस्तत एव सव्याख्यान: परिभावनीयः, 'ते समासतो दुविहा पण्णत्ता-पज्जत्तगा व Page #97 -------------------------------------------------------------------------- ________________ अपज्जत्तगाय' एषामपर्याप्तलमुत्पत्तिकाल एव द्रष्टव्यं न लपर्यातिनामकर्मोदयतः, उक्तश्च नारयदेवा तिरियमणुयगब्भजा जे असंखवासाऊ। एए उ अपजत्ता उववाए चेव बोद्धव्वा ॥१॥" इति, शरीरादिद्वारचिन्तायां शरीरद्वारे त्रीणि शरीराणि वैक्रियं तैजसं कार्मणं च, अवगाहना भवधारणीया जयन्यतोऽजलासययभागमात्रा उत्कर्षत: सप्तहस्त प्रमाणा, उत्तरवैक्रिया जघन्यतोऽनुलसङ्ख्येयभागप्रमाणा उत्कर्षतो योजनशतसहस्र, संहननद्वारे षण्णां संहननानामन्यतमेनापि संहननेनासंहननिनः, कुतः१ इत्याइ-नेवट्ठी' इत्यादि, यतो नैव तेपां देवानां शरीरेश्वस्थीनि नैव शिरा नापि स्नायूनि संहननं चास्थिनियामकमतोऽध्यादीनामभावात्संहनना-4 भावः, किन्तु 'जे पोग्गला' इत्यादि, ये पुद्रला इष्टा:-मनस इच्छामापन्नाः, तत्र किश्चिदकान्तमपि केषाश्चिदिष्टं भवति तत आह'कान्ताः' कमनीयाः शुभवर्णोपेतत्वात् , यावत्करणात् 'पिया मणुना मणामा' इति द्रष्टव्यं, तत्र यत एव कान्ता अत एव प्रियाः-सदैवालनि प्रियबुद्धिमुत्पादयन्ति, सथा शुभाः' शुभरसगन्धपशीलकला मनोमा' विपाकेऽपि सुखजनकतया मनःप्रहादहेतुत्वात् 'मनापाः' सदैव भोज्यतया जन्तूनां मनांसि आप्रवन्ति, इत्थम्भूताः पुदलास्तेषां शरीरससाताय परिणमन्ति । संस्थानद्वारे भवधारणीया तनुः सर्वेषामपि समचतुरस्रसंस्थाना उत्तरवैक्रिया नानासंस्थानसंस्थिता, तस्या इच्छावशत: प्रादुर्भावात् , कषायाश्चत्वारः, सब्जाश्चतस्रो, लेश्याः षड, इन्द्रियाणि पञ्च, समुद्घाताः पञ्च, वेदनाकषायमारणान्तिकक्रियतैजससमुद्घातसम्भवात् । सजिद्वारे सब्जिनोऽपि असझिनोऽपि, ते च नैरयिकवद्भावनीयाः, वेदद्वारे स्त्रीवेदा अपि पुरुषवेदा अपि नो नपुंसकवेदाः, पर्याप्तिद्वारं दृष्टिकारं दर्शनद्वारं च नैरयिकवत् । शानद्वारे ज्ञानिनोऽपि अज्ञानिनोऽपि चेति विकल्पोऽसब्जिमध्यः, तत्र ये ज्ञानिनस्ते नियमानिझा १नारका देवाः तिर्यामुजा गर्भन्युकान्ता येऽसयेयवर्षायुषकाः । एते तु अपर्याप्ता उपपात एव बोद्धव्याः ॥ १॥ Page #98 -------------------------------------------------------------------------- ________________ निनः, तद्यथा-आमिनिबोधिकझानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्व, तत्र येऽशानिनखे सन्येकका ये पज्ञानिनः सन्त्येकका ये यशाजिनः, तत्र ये व्यज्ञानिनस्ते निममा सयज्ञानिक तथानि, न्यशालिग नियमान्मत्यज्ञानिनः श्रुताशानिनो विभङ्गज्ञानिनश्च, अयं च यज्ञानिनवज्ञानिनो वेति विकल्पः असज्ञिमभ्याइ ये उत्पद्यन्ते ज्ञान प्रति द्रष्टव्यः, स च नैरयिकवद्भावनीयः । उपयोगाहारद्वाराणि नैरपिकवत् , उपपातः सम्झ्यसम्झिपञ्चेन्द्रियतिर्यग्गर्भजमनुष्येभ्यो न शेषेभ्यः । स्थितिघम्यतो दश वर्षसहस्राणि उत्कपैतनयरिंशत्सागरोपमाणि, समुद्घातमधिकृत्य मरणचिन्तायां समवहता अपि नियन्तेऽसमवहता अपि । च्यवनद्वारेऽनन्तरमुवृत्य पृथिव्यम्बुवनस्पत्तिकायिकगर्भव्युत्क्रान्तिकसख्यातवर्षायुष्कतिर्यपश्चेन्द्रियमनुष्यधु गच्छन्ति न शेषजीवस्थानेषु, अत एव गत्यागतिद्वारे न्यागतिका द्विगतिकाः, तिर्यग्मनुष्यगत्यपेश्या, 'परीत्ताः' प्रत्येकशरीरिणोऽसलोया: प्रज्ञाप्ताः हे श्रमण: हे आयुष्मन् !, उपसंहारमाह-सत्तं देवा,' सर्वोपसंहारमाह-'सेतं पंचेंदिया, सेत्तं ओराला तसा पाणा' सुगमम् ।। सम्प्रति स्थावरभावस्थ प्रसभावस्य च भवस्थितिकालमानप्रतिपादनार्थमाह धावरस्सणं भंते! केवतियं कालं ठिती पण्णसा? गोयमा ! जहन्नेणं अंतोमुहुरा उक्कोसेणं बावीसं वाससहस्साई ठिती पण्णत्ता ।। तसस्स णंभंते ! केवतियं कालं ठिती एण्णता ? गोयमा! जहण्णेर्ण अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाई ठिती पण्णत्ता थावरे णं भंते! थावरत्तिकालतो केवचिरं होति ?, जहन्नेणं अंतोमुहुत्तं उझोसेणं अणंतं कालं अणंताओ उस्सपिणिओ (अवसप्पिणीओ) कालतो खेत्ततो अणंता लोया असंखेजा पुग्गलपरिया, ते णं पुग्गलपरियहा आवलिपाए असं Page #99 -------------------------------------------------------------------------- ________________ खेजतिभागो ॥ तसे ण भंते ! तससि कालतो केवचिरं होति ?, जहमेणं अंतोमुत्तं उक्कोसेणं असंखेनं कालं असंखेजाओ उस्सप्पिणीओ (अवसप्पिणीओ) कालतोखेत्ततो असंखेज्जा लोगा ।। थावरस्स णं भंते! केवतिकालं अंतरं होति?, जहा तससंचिट्ठणाए॥ तसस्स णं भंते ! केवतिकालं अंतरं होति ?, अंतोमुहुत्तं उक्कोसेणं वणस्सतिकाले ॥ एएसि णं भंते ! तसाणं थावराण य कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा तसा थावरा अर्णतगुणा, सेतं दुविधा संसारसमा जीण पाना !! विपरिवत्ती समत्ता (सू०४३) जघन्यतोऽन्तर्मुहर्तमुत्कर्पतो द्वाविंशतिवर्षसहस्राणि, एतच्च पृथिवीकायमधिकृत्यावसातव्यम्, अन्यस्य स्थावरकायस्योत्कर्षत एवावत्या भवस्थितेरभावात् ।। त्रसकायस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, एतश्च देवनारकापेक्षया द्रष्टव्यम् , अन्यस्य त्रसकायस्योत्कर्पत एतावत्प्रमाणाया भवस्थितेरसम्भवात् ॥ सम्प्रत्येतयोरेव कायस्थितिकालमानमाह-स्थावरे 'णम्' इति वाक्यालकारे 'स्थावर इति' स्थावर इत्यनेन रूपेण स्थावरत्वेनेति भावः, कालतः कियश्चिरं भवति ?, भगवानाह-गौतम! जपन्येनान्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं, तमेवानन्तं कालं कालक्षेत्राभ्यां निरूपयति-अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽनन्ता लोकाः, किमुक्तं भवति!-अनन्तलोकेषु यावन्त आकाशप्रदेशास्तेषां प्रतिसमयमेकैकापहारेण यावत्योऽनन्ता अवसर्पिण्युत्सर्पिण्यो भवन्ति तावत्य इति, एतासामेव पुद्गलपरावर्त्ततो मानमाह-असङ्ख्येयाः पुद्गलपरावर्ताः, असह्येयेषु पुद्गलपरावर्तेषु क्षेत्रत इति पदसांनिध्यात्क्षेत्रपुद्गलपरा । Page #100 -------------------------------------------------------------------------- ________________ *4 %A वत्तेषु यावत्यः संभवन्ति अनन्ता उत्सर्पिण्यवसर्पिण्यस्तावत्य इति भावः, इहासतपेयमसङ्ख्येयभेदासमतः पुद्गलपरावर्तगतमसलयेयत्वं निर्धारयति-ते णमित्यादि, ते णमिति वाक्यालङ्कारे पुगलपरावर्त्ता आवलिकाया असङ्ख्येयो भागः, आवलिकाया असङ्ख्येयवमे भागे यावन्तः समयास्तावप्रमाणा इत्यर्थः, एतच वनस्पतिकायस्थितिमङ्गीकृत्य वेदितव्यं, न पृथिव्यम्बुकायस्थितिव्यपेक्षया, तयोः कायस्थितेहकर्षतोऽप्यसङ्ख्येयोत्सर्पिणीप्रमाणत्वात् , तथा चोक्तं प्रज्ञापनायाम्-"पुढविकाइए णं भंते ! पुढविकाइयत्ति कालओ केबधिर होइ ?, गोयमा! जहन्नेणं अंतोमहरा सेणं असजिनं कार्ड जिल्हा पदापिणिअवसपिणीओ कालओ, खेत्तओ असंखिजा लोगा, एवं आउकाएवि" इति, चा तु वनस्पतिकायस्थितिः सा यथोक्तप्रमाणा तथोक्ता "वणस्सइकाइए णं भंते! बास्सइकायति कालओ कियच्चिरं होइ ?, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं अणंतं कालं अणंताओ उस्स प्पिणीओसदिपणीओ कालो, खित्तओ अणंता लोगा असंखिज्जा पुग्गलपरियट्टा आवलियाए असंखिजयभागो" इति । एषोऽपि च वनस्पतिकायस्थितिकालः सांव्यवहारिकजीवानधिकृत्य प्रोच्यते, असांव्यवहारिकजीवानां तु कायस्थितिरनादिरवसेया, तथा चोक्तं विशेषणवत्याम्--"अस्थि अणंता जीवा जेहिं न पत्तो तसाइपरिणामो । देवि अणताणता निगोयवासं अणुवसंति ॥ १॥' साऽपि तेपामसांव्यवहारिकजीवानामनादिः कायस्थिति: केषादिनादिरपर्यवसाना, ये न जातुचिदसांव्यवहारिकराशेरुकृत्य सांव्यवहारिकराशौ निपतिष्यन्ति, केषा-14 श्विदनादिः सपर्यवसाना, ये असांव्यवहारिकराशेरुद्धत्य सांव्यवहारिकराशौ निपतिष्यन्ति । अथ किमसांव्यवहारिकराशेर्विनिर्गत्य | सांव्यवहारिकराशावागच्छन्ति ? येनैवं प्ररूपणा क्रियते, उच्यते, आगच्छन्ति, कथमवसीयते । इति चेदुच्यते--पूर्वाचार्योपदेशात्। १.सन्त्वनन्ता जीवा यर्न प्राप्तबासादिपरिणामः । वेऽप्यनन्तानन्ता निगोदवासमनुवसन्ति ॥ १ । AAA Page #101 -------------------------------------------------------------------------- ________________ तथा चाह दुःषमान्धकारनिम प्रजनप्रवचनप्रदीपो भगवान् जिनभद्रगणिः क्षमाश्रमणो विशेषणवत्याम् — “सिज्यंति जत्तिया किर ३६ संववहारजीवरासिमझाओ । इंति अणाइवणस्सइरासीओ तचिया तंमि ॥ १ ॥” इति कृतं प्रसङ्गेन | सम्प्रति त्रसकायस्य कायस्थितिमानमाह - ' तसे णं भंते इत्यादि, वसे'ण' मिति पूर्ववत् 'त्रस इति' त्रस इत्यनेन पर्यायेण कालतः 'कियश्विर' कियन्तं कालं यावद्भवति १, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयं कालम् एनमेवासत्येयं कालक्षेत्राभ्यां निरूपयति' असंखिआओ' इत्यादि, असङ्ख्या उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसत्या लोका असङ्ख्येयेषु लोकेषु यावन्त आकाशप्रदेशास्तेषां प्रतिसमयमेकैका पहारे यावत्योऽसङ्ख्या उत्सर्पिव्यवसर्पिण्यो भवन्ति तावत्य इति भावः, इयं चैतावती कायस्थितिर्गतित्रसं तेजस्कायिकं चायुकायिकं चाधिकृत्यावसेया न तु लब्धित्रसं, लब्धित्रसस्य कायस्थितेरुत्कर्षतोऽपि कतिपयचर्षाधिकसागरोपमसहस्रद्वयप्रमाणत्वात्, तथा चोक्तं प्रज्ञापनायाम् — “तसकाए णं भंते! तसकायत्ति कालतो कियचिरं होइ ?, गोयमा ! जम्भेणं अंतोमुद्दत्तं उकोसेणं दो सागरोवमसहस्साई संखेज्जवासमम्भद्दियाई” तथा “तेकाइए णं भंते! तेजकाइएति कालतो केवश्चिरं होति ?, गोयमा ! जहनेणं अंतोमुद्दत्तं उकोसेणं असंखेनं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ असंखेज्जा लोगा, एवं वाउकाइयावि" इति ॥ सम्प्रति स्थावरत्वस्यान्तरं विचिन्तयिपुराहू - 'थावरस्स णं भंते! अंतर' मित्यादि सुगमं नवरमस या उत्सर्पिण्यव सर्पिण्यः कालतः, क्षेत्रतोऽसङ्ख्या लोकाः, इत्येतावत्प्रमाणमन्तरं तेजस्कायिकवायुकायिक मध्यगमनेनावसातव्यम्, अन्यत्र गतावेतावत्प्रमाणस्यान्तरस्यासम्भवात् ॥ 'तसस्स णं भंते! अंतर' मित्यादि सुगमं नवरम् 'उक्कोसेणं वणरसइकालो' इति, उत्कर्षतो वनस्पतिकालो वक्तव्यः, स चै १ विध्यन्ति यावन्तः किलेह संव्यवहार राशिमध्यात् । आयान्ति अनादिवनस्पतिराशेः तावन्तस्तस्मिन् ॥ १ ॥ Page #102 -------------------------------------------------------------------------- ________________ वम् -" उक्कोसेणं अनंतमताओ उत्सर्पिणीओसप्पिणीओ कालओ, खेत्तओ अनंता लोगा, असंखेज्जा पोग्गलपरियट्टा, ते णं पोन्गलपरियट्टा आवलियाए असंतो" इति एागान्तरं वसतिकायमध्यगमनेन प्रतिपत्तव्यम्, अन्यत्र गतावेतावतो| अन्तरस्यालभ्यमानत्वात् ॥ सम्प्रत्यल्पबहुत्वमाह - एतेषां भदन्त ! जीवान्दां त्रसानां स्थावराणां च मध्ये कतरे कतमेभ्योऽल्पा वा बहवो आ कतरे कनवैस्तुल्या वा?, अत्र सूत्रे विभक्तिपरिणामेन तृतीया व्याख्येया, तथा कतरे कतरेभ्यो ऽल्पा बहुकास्तुल्या) विशेषाधिका वा?, भगवानाह - गौतम! सर्वस्तोकालसाः, असङ्ख्यातत्वमात्रप्रमाणत्वात्, स्थावरा अनन्तगुणाः, अजघन्योत्कृष्टानन्तानन्तसङ्ख्या परिमाणत्वात् उपसंहारमाह — 'सेतं दुविहा संसारसमावन्ना जीवा' इति ॥ इति श्रीमलयगिरिविरचितायां जीवाजीदाभिगमटीकायां द्विविधा प्रतिपत्तिः समाप्तः ॥ Page #103 -------------------------------------------------------------------------- ________________ अथ त्रिविधाख्या द्वितीया प्रतिपत्तिः तदेवमुक्का द्विविधा प्रतिपत्तिः सम्प्रति त्रिविधा प्रतिपत्तिरारभ्यते, तत्र चेदमादिसूत्रम् - कोई तत्थ जे ते एवमाहंसु तिविधा संसारसमावण्णगा जीवा पण्णत्ता ते एवमाहंसु, तंजहा - इत्थि पुरिसा नपुंसका ॥ ( सू० ४४ ) । से किं तं इत्थीओ ?, २ तिविधाओं पण्णत्ता, संजा - तिरि जोणियाओ मणुस्सित्यीओ देवित्थीओ। से किं तं तिरिक्खजोणिणित्थीओ, २ तिविषाओ पण्णत्ता, संजहा- जलपरीओ धलपरीओ, खयरीओ से किं तं जलयरीओ १, २ पंचविधाओ पण्णत्ताओ, संजहा— मच्छीओ जाव सुंसुमारीओ से किं तं धलपरीओ १, २ दुविधाओ पण्णता, तंजा - चउप्पदीओ य परिसप्पीओ य । से किं तं चप्पदीओ ?, २ चउच्विधाओ पण्णत्ता, तंजा - एगखुरीओ जाव सणफईओ से किं तं परिसप्पीओ ?, २ दुबिहा पण्णत्ता, तंजहा— उरपरिसप्पीओ य भुजपरिसप्पीओ य । से किं तं उरगपरिसप्पीओ ?, २ तिविधाओ पण्णत्ता, जहा - अहीओ अहिगरीओ महोरगाओ, सेत्तं उरपरिसप्पीओ । से किं तं भुयपरिसपीओ ?, २ अणेगविधाओ पण्णत्ता, तंजहा— सेरडीओ सेरंघीओ गोहीओ णजलीओ सेवाओ Page #104 -------------------------------------------------------------------------- ________________ "." - सण्णाओ सरडीओ सेरंधीओ भाचाओ खाराओ पवण्णाइयाओ चउप्पइयाओ मुसियाओ मुगुसिओ घरोलियाओ गोव्हियाओ, जोव्हियाओ विरचिरालियाओ, सेतं भुयगपरिसप्पीओ। से किं तं खहयरीओ?, २ चनिधाओ पण्णता, जहा–चम्मपक्खीओ, जाव सेसं खहयरी ओ, सेत्तं तिरिक्खजोणिओ॥ से किं तं मणुस्सिओ?, २ तिविधाओ पण्णसा, तंजहा- कम्मभूमियाओ अकम्मभूमियाओ अंतरदीवियाओ। से किं तं अंतरदीवियाओ!, २ अट्ठावीसतिविधाओ पण्णत्ता, तंजहा-एगूरूइयाओ आभासियाओ जाव सुद्धदंतीओ, सेसं अंतरदी० ॥ से कि तं अकम्मभूमियाओ?, २ तीसविधाओ पण्णत्ता, तंजहा--पंचसु हेमवएसु पंचसु एरण्णवरसु पंचसु हरिवंसेसु पंचसु रम्मगवासेसु पंचसु देवकुरासु पंचसु उत्तरकुरासु, सेसं अकम्मा । से किं तं कम्मभूमिया १, २ पण्णरसविधाओ पण्णत्ताओ, तंजहा-पंचसु भरहेसु पंचम एरवएसु पंचसु महाविदेहेसु, सेत्स कम्मभूमगमणुस्सीओ, सेत्तं मणुस्सित्थीओ ॥ से किं तं देवित्थियाओ?, २ चउविधा पपणत्ता, तंजहा-भवणवासिदेविधियाओ वाणमंतरदेवित्यियाओ जोतिसियदेवित्थियाओ वेमाणियदेवित्थियाओ । से किं तं भवणवासिदेवित्थियाओ ?, २ दसविहा पण्णता, तंजहा-असुरकुमारभवणवासिदेवित्थियाओ जाव थणितकुमारभवणवासिदेवित्थियाओ, से तं भवणवासिदेवित्थियाओ। से किं तं पाणमंतरदेविस्थियाओ ?, २ अट्ट Page #105 -------------------------------------------------------------------------- ________________ विधाओ पण्णत्ता, जहा -- पिसाय वाणमंत रदेवित्थियाओ जाव से तं वाणमंतर देवित्थियाओ । से किं तं जोतिसियदेवित्थियाओ ?, २ पंचविधाओ पण्णत्ता, तंजहा - चंद विमाणजोतिसिदेवित्थियाओ सूर०ग० नक्खत्त० ताराविमाणजोतिसियदेवित्थियाओ से तं जोतिसियाओ । से किं तं वैमाणियदेवित्थियाओ ?, २ दुनिया पागा, जहा सोत्स्कप्पवेमाणियदेचित्थियाओ ईसाणकपवेमाणियदेवित्थिगाओ, सेत्तं वेमाणित्थीओ ॥ ( सू० ४५) 'तत्र' तेषु नवसु प्रतिपत्तिषु मध्ये ये आचार्या एवमाख्यातवन्त:--त्रिविधाः संसारसमापन्ना जीवाः प्रशप्तास्त एवमाख्यातवन्तः, तयथा - स्त्रियः पुरुषा नपुंसकानि, इह रूयादिवेदोदयाद् योन्यादिसङ्गताः ख्यादयो गृह्यन्ते, तथा चोकम् — " योनिर्मृदुत्वमस्थैर्य, मुग्धताऽऽबलता स्तनौ । पुंस्कामितेति लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते || १ || मेहनं खरता दादये, शौण्डीर्य श्मश्रु धृष्टता | श्रीकामितेति लिङ्गानि सप्त पुंस्त्वे प्रचक्षते ॥ २ ॥ स्वनादिश्मधुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुमहानलसुदीपितम् || ३ || " तत्र 'यथोद्देशं निर्देश' इति श्रीवव्यतामाह - 'से किं तमित्यादि, अथ कास्ताः खियः ?, सूरिराह - स्त्रियस्त्रिविधाः प्रप्ताः, तयथा - तिर्यग्योनिस्त्रियो मनुष्य स्त्रियो देवस्त्रियश्च । 'से किं तमित्यादि, तिर्यग्योनिस्त्रियत्रिविधाः, तद्यथा - जलचर्यः स्थलचर्यः खचर्यश्च । 'से किं तमित्यादि । मनुष्य स्त्रियोऽपि त्रिविधास्तद्यथा - कर्मभूमिका अकर्मभूमिका अन्तरद्वीपिकाच । 'से किं तमित्यादि, देवस्त्रियश्चतुर्विधास्तथा भवनवासिन्यो व्यन्तर्यो ज्योतिष्क्यो वैमानिक्यश्च ॥ सम्प्रति स्त्रिया भवस्थितिमानप्रतिपादनार्थमाह इत्थी णं भंते! केवलियं कालं ठिती पण्णत्ता, गोयमा ! एगेणं आएसेणं जहन्त्रेणं अंतोमुहुत्तं Page #106 -------------------------------------------------------------------------- ________________ उसेणं पण्णपन्नं पलिओवमा एक्केणं आदेसेणं जहमेणं अंतोमुद्दत्तं उक्कोसेणं णव पलिओदमाई एगेणं आदेसेणं जहस्रेणं अंतोमुहुत्तं उक्कोसेणं सत्त पलिओचमाई एगेणं आदेसेणं जहणं अतोमुउकोणपन्नासं पलेओबमा ॥ ( सू० ४६ ) 'इत्थी णं ते' इत्यादि, स्त्रिया भदन्त ! कियन्तं कालं स्थितिः प्रज्ञता ?, भगवानाह - गौतम ! 'एकेनादेशेन' आदेशशब्द इह प्रकावाची “आदेसो त्ति पगारो” इति वचनात् एक्रेन प्रकारेण, एकं प्रकारमधिकृत्येति भावार्थः, जघन्येनान्तर्मुहूर्तम्, एतत्तिर्यग्मनुव्यख्यपेक्षया द्रष्टव्यम्, अन्यत्रैतावतो जघन्यस्यासम्भवात् उत्कर्षतः पञ्चपञ्चाशत्पल्यो प्रमानि, एतदीज्ञानकल्यापरिगृहीतदेव्यपेक्षम् | तथैकेनादेशेन जघन्यतोऽन्तर्मुहूर्त्तम् एतचथैवोत्कर्षतो नव पल्योपमानि, एतदीशानकल्प एव परिगृहीत देव्यपेक्षम् । तथा एकेनादेशेन जघन्यतोऽन्तर्मुहूर्त्तम् एतत्प्राग्वत्, उत्कर्षतः सप्त पस्योपमानि एतत्सौधर्मको परिगृहीतदेवीरधिकृत्य । तथा एकेनादेशेन जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पश्चाशत्पल्योपमा नि, एतत्सौधर्मकल्प एवापरिगृहीतदेव्यपेक्षम् उक्तञ्च सङ्ग्रहण्याम् — “परिंगवराणं सोइम्मीसाण पलियसाहीयं । उक्कोस सच पन्ना नव पणपना य देवीणं || १ ||” तदेवं सामान्यतः खीणां जवन्यत उत्कर्षतश्च स्थितिमानमुक्तं, सम्प्रति तिर्यक्क्ष्या दिभेदानधिकृत्याह - तिरिक्खजोणित्थीणं भंते! केवलियं कालं ठिती पण्णत्तार, गो० जहन्त्रेणं अंतोमुहु कोसेगं निविण पलिओ माई । जलयर तिरिक्खजोणित्थीणं भंते! केवइयं कालं ठिती पण्णत्ता ?, गोयमा । जहशेणं १ परिगृहीतेतराणां सौधर्मेशानान् पल्योपमं साबिकम् । उत्कृष्टतः सप्त पश्चाशत् नव पचवारा पत्योपमानि देवीनाम् ॥ १ ॥ 2 Page #107 -------------------------------------------------------------------------- ________________ अंतो० उक्को० पुत्र्यकोडी । चउप्पलयरतिरिक्खजोणित्थीणं भंते! केयतियं कालं ठिती पण्णत्ता?, गो० जहा तिरिक्खजोणित्थीओ । उरगपरिसप्पथलयरतिरिक्खजोणित्थीणं भंते! केवतियं कालं fart पण्णत्ता ! गोयमा ! जहन्त्रेणं अंतोमुत्तं उक्कोसं पुव्यकोडी । एवं भुयपरिसप्प० । एवं खयरतिरिक्खित्थीणं जहनेणं अंतोमुष्टुतं उक्को० पलिओवमस्स असंखेजति भागो ॥ मनुस्सित्थीणं केवलियं कालं ठिसीता?, गोयमा ! खेत्तं पहुच जह० अंतो० को तिणि पलिओवमाई, धम्मचरणं पट्टच जह० अंतो० उक्कोसेणं देणा पुच्वकोडी | कम्मभूमयमणुस्सित्थीर्ण भंते! hari कालं दिती पण्णत्ता?, गोयमा। स्विन्तं पडुब जहनेणं अंतोमुष्टुतं उक्कोसेणं तिन्नि पलिओवमाह्वं धम्मचरणं पडुच जहनेणं अंतोमुहुत्तं उक्कोसेणं देखणा पुष्वकोडी । भरहेरवयकम्मभूममस्सित्थीणं मंते । केवलियं कालं ठिती पण्णत्ता, गोयमा ! खेसं पडुच जहनेणं अंतोमुत्तं उकोसेणं तिन्नि पलिओ माई, धम्मचरणं पडन्च जहनेणं अंतोमु० उक्कोसेणं देणा पुव्वकोडी | goafविदेह अवरविदेहकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं ठिती पण्णत्ता ?, गोया ! स्वेत्तं पहुच जनेणं अंतो० उशोसेणं पुव्यकोडी, धम्मचरणं पटुच जहोणं अंतोमुलुतं उसे देसूणा पुचकोडी । अकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं किती पण्णत्ता ?, गोयमा ! जम्मणं पडुच जहनेणं देभ्रूणं पलिओयमं पलिओवमस्स असंखेज्जति भागऊणगं उक्को Page #108 -------------------------------------------------------------------------- ________________ सेणं तिन्नि पलिओवमाई, संहरणं पडुच्च जहन्नेणं अंनोमुहुत्तं उक्कोसेणं देसूणा पुन्वकोडी । हेमवएरण्णवए जम्मणं पहुच जहन्नेणं देसूर्ण पलिओवमं पलिओवमस्स असंखेजइभागेण ऊणगं पलिओवमं संहरणं पड्डाच जहन्नेणं अंतोमुलुत्त उक्कोसेणं देखणा पुन्चकोडी । हरियासरम्मयवासअकम्मभूमगमणुस्सित्थीणं भंते ! केवइयं काल लिई पणत्ता?, गोयमा! जम्मणं पडुच जहन्नेणं देसूणाई दो पलिओवमाई पलिओवमस्म असंखेजतिभागेण जणयाई उको दो पलिओयमाई, संहरणं पड़च्च जह, अंतो० उक्को. देसूणा पुवकोडी । देवकृरुउत्तरकुरुअकम्मभूमगमणुस्सित्थीणं मंते! केवतियं कालं ठिई पण्णत्ता?, गोयमा! जम्मगं पडुच जहन्नेणं देसूणाई तिपिण पलिओक्माई पलिओवमस्स असंखेज्जतिभागेण ऊणयाई उक्लो. तिन्नि पलिओवमाई, संहरणं पहुंच जहन्नेणं अंतोमुहु. उको० देसूणा पुवकोडी । अंतरदीवगअकम्मभूमगमणुस्सित्थीणं मंते! केवतिकालं ठिती पण्णत्ता?, गोयमा! जम्मणं पडच जहन्नेणं देसणं पलिओवमस्स खेजहभागं पलिओवमस्स असंखेजतिभागेण ऊणयं उफो० पलिओवमस्स असंखेजइभागं सं. हरणं पडच्च जहनेणं अंतोमु० उको० देसूणा पुब्धकोडी ॥ देवित्थीणं भंते! केवतियं कालं ठिती पन्नत्ता?, गोयमा! जहन्नेणं दसवासमहस्साई उकोसेणं पणपन्नं पलिओवमाई । भवणवासिदेवित्थीणं भंते!, जहन्नेणं दसवाससहस्साई उक्कोसेणं अद्धपंचमाई पलिओवमाई । एवं असुरकु Page #109 -------------------------------------------------------------------------- ________________ १० मारभवणवासिदेवित्थियाए, नागकुमारभवणवासिदेविन्धियाएवि जहनेणं दसवाससहस्साई उकोसेणं देसुणाई पलिओषमाई, एवं सेमाणवि जाव थणियकुमाराणं । वाणमंतरीणं जहनेणं दसवास सहस्साइं उक्कोसं अद्धपलिओवमं । जोइसियदेविस्थीणं भंते! केवइयं कालं ठिती पण्णत्ता ? गोयमा । जहणेणं पलिओत्रमं अट्टभागं उक्कोसेणं अद्धपलिओषमं पण्णासाए वाससहस्सेहिं अमहियं, चंद्रविमाणजोतिसियदेवित्थियाए जहनेणं उभागपलिओवमं उकोसेण संवेष, सुरविमाणजोतिसियदेथित्थियाए जहनेणं उभागपतिओवमं उकोसेणं अद्धपलिओवमं पंचहि वाससएहिमम्भहियं, गहविमाणजोतिसियदेविस्थीणं जहणेणं च भागपलिओवमं उक्कोसेणं अद्धपलिओवमं णक्वत्तविमाणजोतिसियदेषित्थीणं जहणणेणं उभागपलिओai कोसेणं भागपलिओवमं साइरेगं, ताराविमाणजोतिसियदेवित्थियाए जहन्नेणं अट्ठभागं पलिओ उक्को० सातिरेगं अट्टभागपलिओवमं । वैमाणियदेवित्थियाए जहणेणं पटिओवमं उसे पपन्नं पलिओ माई, सोहम्मकप्पवेमाणियदेवित्थीणं भंते! केवतियं कालं ठिती ५०१, जहणेणं पलिओषमं उक्कोसेणं सत्त पलिओयमाई, ईसाणदेवित्थीणं जहणेणं सातिरेगं पलिओ कोसेणं णव पलिओ माई || (सू ४७ ) 'तिरिक्खजोणिइत्थियाणं भंते!' इत्यादि, उत्कर्षतस्त्रीणि पस्योपमानि देवकुर्बादिषु चतुष्पद स्त्रीरधिकृत्य, जलचरस्त्री Page #110 -------------------------------------------------------------------------- ________________ 44 णामुत्कर्षतः पूर्वकोटी, स्थलचरस्त्रीणां यथा आधिकी, त्राणे पल्योपमानीत्यर्थः । खबरीणामुत्कर्मतः पत्योपमासाख्येयभागः,IFI मनुष्यत्रीषु क्षेत्रं प्रतीत्य-क्षेत्राश्रयणेनेतिभावः, जघन्यतोऽन्तर्मुहूर्नमुत्कर्षतो देवकुर्वादिषु भरतादिष्वपि एकान्तसुषमादिकाले त्रीणि पल्योपमानि, 'धर्मचरणं' घरणधर्मसेवनं प्रतीय जघन्येनान्तर्मुहूर्तम्, एतच तद्वस्थिताया एव परिणामवशतः प्रतिपातापेक्षया | द्रष्टव्यं, चरणधर्मस्य मरणमन्तरेण सर्वतोकतयाऽध्येतावन्मात्रकालावस्यानभावान्, तथाहि काचित्त्री तथाविधक्षयोपशमभावतः सर्वविरतिं प्रतिपद्य तावन्मात्रश्नयोपशमभावादन्तर्मुहत्तानन्तरं भूयोऽपि अविरतसम्यग्दृष्टिवं मिथ्यात्वं वा प्रतिपद्यते इति, अथवा धर्मचरणमिह देशचरणं प्रतिपत्तव्यं न सर्वचरणं, देशवरणप्रतिपचिस्तु जघन्यतोऽप्यान्तर्मुहूर्तिकी, वस्या भङ्गबहुलत्वात, अथोभयचरणसम्भवे किमर्थमिह देश चरणं परिगृह्यते ?, उच्यते, देशचरणपूर्वक प्राय: सर्वचरणमिति ख्यापनार्थम्, अत एवोक्तं वृद्धः-सन्म- चमि उलद्धे पलियपुहुत्तेण सावओ होइ। चरणोत्रसमखयाणं सागरसंखंतरा हति ।। १॥" एवं "अप्परिव डिए"इत्यादि, उत्कर्षतो देशोना पूर्वकोटी, अष्टसांवत्सरिक्याश्चरगधर्मप्राप्तेस्तदूर्ध्व परमान्तर्मुहूर्त यावदप्रतिपतितपरिणामभावात, पूर्वपरिमाणं चेवम्-"पुवस्स उ परिमाणं सयरिं खलु होति कोडिलक्खाओ । छप्पणं च सहस्सा बोद्धव्वा वासकोडीणं ॥१॥(७०५६००००००००००) सम्प्रति कर्मभूमिकादिविशेषत्रीणां वक्तव्यतामाह-अक्षरगमनिका सुगमा, मावार्थस्त्वयम्-कर्मभूमिकमनुष्यत्रीणां क्षेत्रं कर्मभूमिकासामान्यलक्षणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतत्रीणि पल्योपमानि, तानि च भरतैरावतेषु सुषमसुषमालक्षणेऽरके वेदितव्यानि, ||5|| धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, भावना चात्र प्रागिव द्रष्टव्या, एवमुत्तरसूत्रद्वयेऽपि ।। अत्रैव विशे सम्यक्तवे तु लब्धे पल्योपमपृथक्त्वेन श्रावको भवति । चारित्रमोहोपद्यमक्षयाणां सागराः संख्याता अन्तरं भवति ॥१॥ Page #111 -------------------------------------------------------------------------- ________________ पचिन्तां चिकीर्षुराह - युगमं, नवरं भरतैरावतेषु त्रीणि पल्योपमानि सुषमसुषमाय, पूर्वविदेहेषु क्षेत्रतः पूर्वकोटी, तत ऊर्ध्वं तत्र तथाक्षेत्र स्वाभाव्यादायुषोऽसम्भवात्, अकम्मभूमिगेत्यादि, जन्म प्रतीत्येति-अकर्म भूमिपूत्पतिमाश्रित्य जघन्यतो देशोनं पल्योपमं तथाष्टभागाद्यूनमपि देशोनं भवति ततो विशेषस्थापनायाह--पल्योपमस्यासङ्घयेय भागेनोनं, एतच्च हैमवत हैरण्यवत क्षेत्रापेक्षया द्रष्टव्यं तत्र जघन्यतः स्थितेरेवाच्यमाणायाः प्रापत्कणि पत्योपमानि तानि च देवकुरूत्तरकुर्वपेक्षया, 'संहरणं पडुचे 'त्यादि, संहरणं नाम कर्मभूमिजायाः स्त्रियोऽकर्मभूमिषु नयनं 'तत्प्रतीत्य' तदाश्रित्य जघन्येनान्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, इयमत्र भावना - इह कर्मभूमिकाऽप्यकर्मभूमिषु संहृता अकर्मभूमिकेति व्यवहियते, तत्क्षेत्र सम्बन्धभावात् यथा लोके कश्चिन्मगधादिदेशात्सुराष्ट्रान् प्रति प्रस्थितो गिरिनगरेषु निवासं कल्पयितुकामः सुराष्ट्र पर्यन्तग्रामप्राप्तः सन् समुत्पद्यमानेषु तथाविधेषु प्रयोजनेषु सौराष्ट्र इति व्यवहियते, तदधिकृताऽपि तत्र च संहता सती काचिदन्तर्मुहूर्त्त जीवति ततोऽपि वा भूयोऽपि संहियते काचित्पूर्वकोट्यायुष्का यावज्जीवमपि तत्रावतिष्ठते ततो जवन्यतोऽन्तर्मुहूर्त्तमुक्तमुत्कर्षतो देशोना पूर्वकोटीति, आह - भरतैरावतान्यपि कर्मभूमी वर्त्तन्ते तत्र चैिकान्तसुषमादौ त्रीण्यपि पत्योपमानि स्थितिरस्या भवति संहरणं च संभवति तत्कथं देशोना पूर्वकोटी भण्यते ? इति अत्रोच्यते, कर्मकाळविवक्षयाऽभिधानात् तस्य चैतावन्मात्रत्वादिति । हैमवत हैरण्यवताकर्मभूमिकमनुष्यस्त्रीणां जन्मतो जघन्येन देशोनं पल्योपमं पल्योपमासङ्घ बेयभागेन न्यूनमुत्कर्षत: परिपूर्ण पल्योपमं, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, भावना प्रागिव । एवं 'हरिवासरम्मए' इत्याद्यपि सूत्रत्रयं भावनीयं, नवरं हरिवर्षरम्यकयोर्जन्मतो जघन्येन द्वे पस्योपमे पल्योपमासङ्घयेयभागन्यूने उत्कर्षतः परिपूर्णे द्वे पल्योपमे । देवकुरूत्तरकुरुषु जन्मतो जघन्येन त्रीणि पस्योपमानि पत्योपमासङ्घयेय भागहीनानि उ 3 Page #112 -------------------------------------------------------------------------- ________________ स्कर्षत: परिपूर्णानि त्रीणि पत्योपमानि, अन्तरद्वीपेषु जन्मतो जघन्येन देशोनः पस्योपमासङ्घयेयभागः कियता देशेनोन: पल्योपमासमयभाग ? इति चेत आह- पल्योपमासङ्ख्येयभागेनोनः किमुक्तं भवति १ - उत्कृष्टपल्योपमासमयेय भागप्रमाणादायुषो जघन्यमायुः पस्योपमासमुषेयभागन्यूनं, नवरभूनता हेतुः पल्योपमासङ्ख्येयो भागोऽतीव स्तोको द्रष्टव्यः संहरणमधिकृत्य सर्वत्रापि जघन्यत उत्कतञ्च तावदेव प्रमाणम् ॥ सम्प्रति देवस्त्रविक्तव्यतामाह-अक्षरगमनिका सुगमा तात्पर्थमात्रमुच्यते - देवखीणां सामान्यतो जघन्यतः स्थितिर्दश वर्षसहस्राणि तानि च भवनपतिव्यन्तरीरधिकृत्य वेदितव्यानि उत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि एतानि चेशान देवीरधिकृत्य प्रतिपत्तव्यानि । विशेषचिन्तायां भवनवासिदेव्यः सामान्यतो दश वर्षसहस्राणि उत्कर्षतोऽर्द्धपश्वमानि - सानि चखारि पस्योपमानि, एतानि च भवनवासिविशेषासुर कुमारदेवीरधिकृत्य, अत्रापि विशेषचिन्तायामसुरकुमारदेबीनां सामान्यतो जघन्येन दश वर्षसहस्राणि उत्कर्षतोऽर्द्धपचमानि पत्योपनानि, नागकुमारभवनवासिदेव स्त्रीणां जघन्वतो दश वर्षसहस्राणि उत्कर्षतो देशोनं पस्योपमम् एवं शेषाणां यावत्स्तनितकुमारीणां व्यन्तरीगां जघन्यतो दश वर्षसहस्राणि उत्कर्षतोऽर्द्ध पल्योपमं ज्योतिषस्त्रीणां जघन्येनाष्टभाग पस्योपममुत्कर्षतोऽ पत्योपमं पश्चाशता वर्षसहस्रैरभ्यधिकम् अत्रापि विशेषचिन्तायां चन्द्रविमानवासिज्योतिषीणां जधन्यतश्चतुर्भागमात्रं पल्योपममुत्कर्षतोऽर्द्धपस्योपमं पश्चाशता वर्षसहस्रैरधिकं सूर्यविभानवासिज्योतिष्कदेवीनां जघन्यतश्चतुर्भागमात्रं पस्योपममुत्कर्षतोऽर्द्धपल्योपमं वर्षशतपथ्वकाभ्यधिकं महविमानवासिज्योतिष्कदेवीनां जघन्यतश्चतुर्भागमात्रं पल्योपमं उत्कर्षतोऽर्द्धपल्योपमं, नक्षत्रविमानज्योतिष्कदेवीनां जघन्यतश्चतुर्थभागमात्रं पल्पोपममुत्कर्षतः सातिरेकं चतुर्थभागमात्रं पस्योपमं ताराविमानज्योतिष्कदेवीनां जघन्यतोऽष्टभागमात्रं पल्योपममुत्कर्षतस्तदेवाष्टभागमात्रं पल्योपमं सातिरेकं । सामान्यतो वैमानिकदेवस्त्रीणां जघन्यतः Page #113 -------------------------------------------------------------------------- ________________ * *** * पल्योपममुत्कर्षतः पचपश्चाशत्पल्योपमानि, विशेषचिन्तायां सौधर्मकल्पवैमानिकदेवीनां जघन्यत: पल्योपममुत्कर्षतः सप्त पत्योपमानि, अत्रापीदं स्थितिपरिमाणं परिगृहीतदेवीनामवगन्तव्यं, अपरिगृहीतदेवीनां जघन्यत: पल्योपममुत्कर्षतः पश्चाशत्पल्योपमानि, ईशानकल्पवैमानिकदेवीनां जघन्यतः सातिरेक पल्योपममुत्कर्षतो नव पल्योपमानि, अत्रापीदं स्थितिपरिमाणं परिगृहीतदेवीनामवगन्तव्यं, अपरिगृहीतदेवीनां जघन्यतः सातिरेक पल्योपममुत्कर्षतः पश्चपञ्चाशत्पल्योपमानि, एतच सूत्रं समस्तमपि कापि साक्षादू दृश्यते कचिचैत्रमविदेशः -"एवं देवीणं ठिई भाणियन्वा जहा पण्णवणाए जाव ईसाणदेवीण"मिति ।। सम्प्रति स्त्री नरन्तर्येण श्रीखममुश्चन्ती कियन्तं कालमवतिष्ठते ? इति जिज्ञासायर्या सूत्रकृत्तत्कालापेक्षया ये पश्चादेशाः प्रवर्त्तन्ते तानुपदर्शयितुमाह इत्थी णं भने स्थिति कालनो केन निरं छेद ? गोयमा! एक्केणादेसेणं जहन्नेणं एवं समयं उकोसं दमुत्तरं पलिओवमसयं पुव्वकोडिपुहुत्तमम्भाहियं । एकेणादेसेणं जहलेणं एक समय उकोसेणं अट्ठारस पलिओवमाई पुष्चकोडीपुहुत्तमन्भहियाई । एफेणादेसेणं जहाणेणं एक समयं उक्कोसेणं चउद्दस पलिओवमाई पुवकोडिपुत्तमन्महियाई। एक्केणादेसेणं जहः एक समय उको पलिओवमसयं पुश्चकोडीपुहुत्तमभहियं । एकेणादेसेणं जहण्णं एवं समयं उको पलिओवमपुलुत्तं पुन्यकोडीपुष्टुत्तमम्भहियं ।। तिरिक्खजोणित्थी णं भंते ! तिरिक्खजोणिस्थित्ति कालओ केवधिरं होति?, गोयमा! जहनेणं अंतोमुत्तं उक्कोसेणं तिन्नि पलिओवमाई पुवकोडी पुदुसमन्भहियाई, जलयरीए जाहण्णेणं अंतोमुलुत्तं उक्कोसेणं पुब्धकोडिपुष्टुसं । चउप्पदधलयरतिरिक्खजो० जहा ओहिता ति * *** * Page #114 -------------------------------------------------------------------------- ________________ रिक्ख०, उरगपरिसप्पी भुयगपरिसपित्थी णं जधा जलयरीगं, खहयरि० जपणेणं अंतोमुहुसं ahto पलिओ मस्स असंखेजतिभागं पुञ्चकोडि पुहुत्तमन्भहियं ॥ मणुस्सित्थी णं भंते! कालओ haचिरं होति ?, गोयमा ! खेत्तं पडुच्च जहणणेणं अंतोमुहुत्तं उक्को तिनि पलिओ माई पुग्वकोडिपुत्तमम्भहियाई, धम्मचरणं पडुन्छ जह० एकं समयं उद्यो० देणा पुत्र्वकोडी, एवं कम्म - भूमियावि भरहेरवावि, णवरं खेत्तं पहुच जह० अंतो उद्यो० तिन्नि पलि ओवभाई देसृणपुच्वकोडीअमहियाई, धम्मचरणं पडुच जह० एवं समयं उक्को० देसॄणा पुञ्जकोडी । पुत्र्वविदेह अवरविहित्थी णं तं पडुख जह० अंतो० उद्यो० पुष्वकोडीपुहुत्तं, धम्मचरणं पडुब जह० एवं समयं कोसेणं देणा पुत्र्वकोडी | अकम्मभूमिकमणुस्सित्थी णं भंते! अकम्मभूम० कालओ केवचिरं होइ ? गोयमा ! जम्मणं पहुच जह० देसूणं पलिओवमं पलिओ मस्स असंखेजतिभागेणं ऊणं उक्को तिषिण पलिओवमाई । संहरणं पडच जह० अंतो० उक्कोसेणं निन्नि पलिओ माई देखूणाए goaकोडिए अमहियाई । हिमवतेरण्णवते अकम्मभूमगमणुस्सित्थीणं भंते! हेम० कालतो केवचिरं होइ ?, गोयमा ! जम्मणं पडच जह० देसूणं पलिओवमं पलिओ मस्स असंखंज्जतिभागेणं ऊणगं, उक्को० पलिओयमं । साहरणं पहुच जह० अंतोमु० उक्को० पलिओवमं देसूणाए goaकोडीए अमहियं । हरिवासरम्मयअ कम्मभूमगमणुस्सित्थी णं भंते!, जम्मणं पडुच जह Page #115 -------------------------------------------------------------------------- ________________ देणारं दो पलिओ माई पलिओ मस्स असंखेजति भागेण ऊणगाई, उक्को० दो पलिओ माई | संहरणं पहुच जह० अंतोसु० को दो पलिओ माई देसूणपुत्र्वकोडिमन्भहियाई । उत्तरकुरुदेचकुरूणं०, जम्मणं पडुच जणं देणाहं तिन्नि पलिओ माई पलितोयमस्स असंखेजभागेणं गाईको तिनि पलिओवमाहं । संहरणं पहुच जह० अंतोमु० उको तिन्नि पलिओयमाई देसूणा पुव्यकोडिए अन्भहियाई । अंतरदीवा कम्मभूमकमणुस्सित्थी १, २ जम्मणं पडुच जह० देसूर्ण पलिओ मस्स असंखेज्जतिभागं पलिओयमस्स असंखेजतिभागेण ऊणं उद्यो० पलिओवमस्स असंखेजतिभागं । साहरणं पहुंच जह० अंतोसु० उको पलिओषमस्स असंखेज्जतिभागं देसूणाए पुग्बकोडीए अन्महियं ॥ देवित्थी णं भंते! देवित्थित्ति काल०, जश्चैव संचिणा ॥ ( सू० ४८ ) एकेनादेशेन जघन्यत एकं समयं यावदवस्थानमुत्कर्षतो दशोत्तरं पस्योपमशतं पूर्वकोटीपृथक्त्वाभ्यधिकम्, एकसमयं कथम् ? इति चेदुच्यते-काचिद् युवतिरुपशमश्रेण्यां वेदत्रयोपशमनावेदकत्वमनुभूय ततः श्रेणेः प्रतिपतन्ती स्त्रीवेदोदयमेकं समयमनुभवति, ततो द्वितीये समये कालं कृला देवेषूत्पद्यते तत्र च तस्याः पुंस्त्वमेव न स्त्रीत्वं तत एवं जघन्यतः स्त्रीवं समयमात्रं, सम्प्रति पूर्वकोटिष्टथक्त्वाभ्यधिकदृशो सरपल्योपमशतभावना क्रियते कश्चिज्जन्तुर्नारीषु तिरचीषु वा पूर्वकोद्र्यायुष्कासु मध्ये पपान् भवाननुभूय ईशाने कल्पे पञ्चपञ्चाशत्पल्योपमप्रमाणोत्कृष्ट्रायुष्का स्वपरिगृहीतदेवीषु मध्ये देत्रीलेनोत्पद्यते ततः स्वायुः - Page #116 -------------------------------------------------------------------------- ________________ भये तस्मात्स्थानाद् भूयोऽपि नारीषु तिरश्त्रीषु वा मध्ये पूर्वकोट्यायुपुरुत्पन्नस्ततो भूयो द्वितीयं वारमीशानदेवलोके पचपच्याप्रत्पत्योपमप्रमाणोत्कृष्टायुकास्वपरिगृहीतदेवीयु मध्ये देवीवेनोपजातस्ततः परमवश्यं वेदान्तरमवगच्छति, एवं दशोत्तरं पल्योपमशतं पूर्वकोदिपृथक्त्वाभ्यधिकं प्राप्यते, अत्र पर आह-ननु यदि देवकुरूत्तरकुर्वादिषु पल्योपमत्रयस्थितिकासु स्त्रीषु मध्ये समुत्पद्यते ततोऽधिकाऽपि स्त्रीवेदस्यावस्थितिलभ्यते, व्रतः किनियेतावदेवोपदिष्टा?, तद्युक्तम् , अभिप्रायापरिनानातू, तथाहि-न तावदेवीभ्यश्युखाऽसह - यवर्षायुष्कासु स्त्रीषु मध्ये स्त्रीलेनोत्परते, देवयोनेभ्यतानामसख्येयवर्णयष्कषु मध्ये उत्पादप्रतिषेधात् , नाप्यसयवर्षायुष्का सती उत्कृष्टायुष्कासु देवीषु जायते, यत उक्तं प्रज्ञापनामूलटीकायाम्-"जतो असंखेजवासाउया उच्चोसियं ठिई न पावेइ" इति, ततो यथोकप्रमाणैव स्त्रीवेदस्योत्कृष्टाऽवस्थितिरवाप्यते । द्वितीयेनादेशेन जघन्यत एक समयमुत्कृष्टतोऽष्टादश पस्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्र समयभावना सर्वत्रापि प्राग्वत् , अष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि एवं-नारीषु तिरश्चीपु वा पूर्व कोटीप्रमाणायुष्कासु मध्ये कश्चिजन्तुः पञ्चषान् भवाननुभूय पूर्वप्रकारेणेशानदेवलोके वारद्वयमुत्कृष्टस्थितिकासु देवीषु मध्ये समुत्प-1 धमानो नियमतः परिगृहीतास्येवोत्पद्यते नापरिगृहीतासु, तत एवं द्वितीयादेशवादिमतेन स्त्रीवेदस्योत्कृष्टमवस्थानमष्टादश पल्योपमानि पूर्वकोटिपृथक्वं च । तृतीयेनादेशेन अधन्यत एक समयमुत्कर्पतश्चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, हानि -पूर्व-IN प्रकारेण सौधर्मदेवलोके परिगृहीतदेवीषु सप्तपल्योपमप्रनाणोत्कृष्टायुष्कासु मध्ये वारद्वयं समुत्पद्यते तत्र(त) एवं सृतीयादेशवादिमतेन । खीवेदस्योत्कृष्टमवस्थानं चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वं च चतुर्थेनादेशेन जघन्यत एक समयमुत्कर्षत: पस्योपमशतं पूर्वको. टिपृथक्त्वाभ्यधिकं, कथम् । इति चेदुच्यते, नारीः तिरश्वीपु वा पूर्वकोट्यायुष्कासु पञ्चषान् भवाननुभूय पूर्वप्रकारेण सौधर्मदेवलोके Page #117 -------------------------------------------------------------------------- ________________ पञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्कावपरिगृहीतदेवीपु मध्ये देवीवेनोत्पद्यते, तत एवं चतुर्थादेशवादिमतेन पल्योपमशतं पूर्वकोटिपृथ लाभ्यधिकं भवति । पञ्चमेनादेशेन जयन्यत एक समयमुत्कर्षतः पस्योपमपृथक्त्वं पूर्वकोटिपृथक्त्वाभ्यधिकं, तश्चैवं-मारीषु तिरश्वीषु । वा पूर्वकोट्यायुष्कासु मध्ये सप्त भवाननुभूयाष्टमभवे देवकुर्वादिषु त्रिपल्योपमस्थितिकासु स्त्रीषु मध्ये स्त्रीत्लेन समुत्पद्यते, ततो मृत्वा सौधर्मदेवलोके जघन्यस्थितिकासु देवीयु मध्ये देवीवेनोपजायते, तदनन्तरं चावश्यं वेदान्तरमधिगच्छति, ततः पचमादेशवादिमतेन बीवेदस्यावस्थानं पूर्वकोटिपृथक्त्वाभ्यधिकं पल्योपमपृथक्लं, ते होवमाटुर्नानाभवप्रमाणद्वारे-यदि स्त्रीवेदस्योत्कृष्टमवस्यानं चिन्त्यते तत इत्थमेतावदेव लभ्यते, नाधिकमन्यथा चेति । अभीषां च पञ्चानामादेशानामन्यतमादेशसमीचीनतानिर्णयोऽतिशयज्ञानिमिः सर्वोत्कष्टश्रुतलब्धिसंपन्न; कर्तुं शक्यते, ते च सूत्रकृत्प्रतिपत्तिकाले नासीरनिति सूत्रकृन्न निर्णय कृतवानिति । तदेवं सामान्यतः स्त्री स्त्रीवं |नरन्तर्येणामुश्चन्ती यावन्तं कालमवतिष्ठते तावत्कालप्रमाणमुक्तम् ॥ इदानी तिर्यकस्त्रियास्तिर्यकत्रीत्वमजहत्याः कालमान विचिन्तयिषुरिदमाह-'तिरिक्खजोणिइथिए णं भंते !, इत्यादि, सिर्यकत्री णमिति वाक्यालङ्कारे भदन्त ! तिर्यकत्रीति कालतः कियविरं भवति ?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षतनीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्रान्तर्मुहूर्त कस्याश्चित्तावत्प्रमाणायुएकतया तदनन्तरं मृत्वा वेदान्तराधिगमाद्विलक्षणमनुष्यभवान्तरागिमाद्वा, कथमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकाटीपृथक्त्वाभ्यधिकानि? इति चेदुच्यते-इह नराणां तिरश्चा चोत्कर्षतोऽष्टी भवाः प्राप्यन्ते नाधिका:, "नरतिरियाणं सत्तद्वभवा" इति वचनात् , तत्र सप्त भवाः सयेयवर्षायुषोऽष्टमस्त्यसयवर्षायुरेव, तथाहि-पर्याप्तमनुष्याः पर्याप्तसज्ञिपञ्चेन्द्रियतिर्यभो वा निरन्तरं यथासा सप्त पर्याप्तमनुष्यभवान् सात पर्याप्तसब्सिपश्चेन्द्रियतिर्यग्भवान् बाऽनुभूय यथष्टमे भवे भूयः पर्याप्तमनुष्याः पर्याप्तसज्ञिपधेन्द्रियति Page #118 -------------------------------------------------------------------------- ________________ यो वा समुत्पद्यन्ते ततो नियमादसतोयवर्षायुष एव न सङ्ख्येयवर्षायुषः, असोयवर्षायुषश्च मृत्वा नियमत्रो देवलोकेपूत्पद्यन्ते, ततो र नवमोऽपि मनुष्यभवः सज्ञिपञ्चेन्द्रियतिर्यग्भवो वा निरन्तरं न लभ्यते, अत एव च पाश्चात्याः सप्त भवा निरन्तरं भवन्तः साहयेय एवोपपद्यन्ते नैकोऽप्यसत्येयवर्षायुः, असोयवर्षायुर्भवानन्तरं भूयो मनुष्यभवस्य तिर्यग्भवस्य वाऽसम्भवात् , तत्र यदा उ-३ त्कर्षतस्तिर्यक्लीवेदसहिताः पाश्चात्या: सप्तापि भवा पूर्वकोट्यायुषो लभ्यन्ते अष्टमस्तु भवो देवकुर्वादिषु तदा भवन्त्युत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि तिर्यकत्रीत्वस्यावस्थानम् । अत्रैव विशेषचिन्तां चिकीर्षुराह-'जलयरीए' इत्यादि, जलचर्या: स्त्रिया जलचरस्त्रीत्वेन निरन्तरं भवन्त्या जघन्यतोऽवस्थानमन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिपृथक्त्वं, सप्तपूर्वकोट्यायुर्भवानन्तरं जलचरस्त्रीगामवश्यं अपरस्त्रीलप्रतिवाद, सालभरीग जहा ओहियाए' इति, चतुष्पदस्थलचरस्त्रिया यथा औधिक्यास्तिर्यकनिया | उक्तं तथा द्रष्टव्यं, तञ्चैवम्-जघन्यतोऽन्तर्मुहूर्त तत ऊर्ध्व तद्भावपरित्यागसम्भवात् , उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि च प्रागिक भावनीयानि । उर:परिसर्पस्थलचरस्त्रिया मुजपरिसर्पस्थल चरत्रियाश्च यथा जलचरनियास्तथा वक्तव्यं, तश्चैव-जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत: पूर्वकोटिपृथक्त्वं तच पूर्ववद्भावनीयम् । खचरस्त्रिया जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत: पल्योपमासको यभाग: पूर्वकोटिपृथक्त्वाभ्यधिक उत्कर्षतोऽवस्थानमिति । वदेवमुक्तं तिस्नियाः सामान्यतो विशेषतच अवस्थानमानं, सम्प्रति मनुष्यत्रिया आह-'मणुस्सित्थियाए' इत्यावि, मनुष्यस्लिया: सामान्यतो यथा औधिक्यास्तिर्यकत्रियाः, तथैव-जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतत्रीणि पस्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि च सामान्यतस्तिर्यसीवनावनीयानि । कर्मभूमकमनुष्यश्चियः क्षेत्रं प्रतीत्य सामान्यतः कर्मक्षेत्रमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, तत ऊ तद्भावपरित्यागसम्भवात् , उत्कर्षतस्त्रीणि पस्योपमानि पूर्वकोटिपृथक्त्वा Page #119 -------------------------------------------------------------------------- ________________ भ्यधिकानि तत्र सप्त भवा महाविदेहेषु अष्टमो भवो भरतैरावतेष्वेकान्वसुषमादौ त्रिपल्योपमप्रमाण इति 'धर्मचरणं प्रतीत्य' चारित्रासेवनमाश्रित्य जघन्येतैकं समयं सर्वविरतिपरिणामस्य तदावरणकर्मक्षयोपशमवैचित्र्यतः समयमेकं सम्भवात् तत ऊर्ध्वं मरणतः प्रतिपात्तभावात् उत्कर्षतो देशोना पूर्वकोटी, समप्रचरणकालस्योत्कर्षतो ऽप्येतावन्मात्रप्रमाणत्वात् । भरतैरावतकर्मभूमकमनुष्यस्त्रियाः स्त्रीत्वं 'क्षेत्रं प्रतीय' भरताद्येवाश्रित्य जधन्येनान्तर्मुहूर्त्त तच्च प्राग्वद्भावनीयम्, उत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोव्याऽभ्यधिकानि तानि चैवं पूर्वविदेहमनुष्यस्त्री अपरविदेहमनुष्यस्त्री वा पूर्वकोश्या युका केनापि भरतादावेकान्तसुषमादौ संहृता, सा च यद्यपि महाविदेहक्षेत्रोत्पन्ना तथाऽपि प्रागुक्तमागधपुरुषदृष्टान्तबलेन भारत्यैरावतीया वेति व्यपदिश्यते, ततः सा भारत्यादिव्यपदेशं प्राप्ता पूर्वकोटिं जीवित्वा स्वायुःक्षयतस्तत्रैव भरतादावेकान्तसुषमाप्रारम्भे समुत्पन्ना, तत एवं देशोनपूर्वकोट्यभ्यधिकं पत्योपमत्रयमिति । धर्मचरणं प्रतीत्य कर्मभूमिजलिया इव भावनीयं जघन्यत एक समयमुत्कर्षतो देशोनां पूर्वकोर्टी यावत्, पूर्वविदेहापर| विदेहकर्मभूमिजमनुष्य स्त्रियाम्तु क्षेत्रमधिकृत्य जवन्यतोऽन्तर्मुहूर्त्त तच सुप्रतीतं प्राग्भावितत्वात् उत्कर्षतः पूर्वकोटिपृथक्लं, तत्रैव भूय उत्पत्त्या धर्मचरणं प्रतीत्य समागतकर्मभूमिजस्त्रिया इव वक्तव्यं जघन्यत एकं समयमुत्कर्षतो देशोनां पूर्वकोटिं यावदिति | भावार्थः । उक्ता सामान्यतो विशेषता कर्मभूमिकमनुष्यस्त्रीव कव्यता, साम्प्रतमकर्म भूमकमनुष्य स्त्री वक्तव्यतां चिकीर्षुः प्रथमतः सामान्येनाह - 'अकम्मभूमिगमणुस्सित्थी णं भंते!" इत्यादि, अकर्मभूमकमनुष्यस्त्री, णमिति वाक्यालङ्कारे, अकर्मभूमिकमनुष्यस्त्रीति कालत: कियचिरं भवति ?, भगवानाह - गौतम ! 'जन्म' तत्रैव सम्भूतिलक्षणं 'प्रतीत्य' आश्रित्य जघन्येन पल्योपमं देशोनं, अष्टभागाद्यूनमपि देशोनं भवति ततो विशेषस्थापनायाइ - पल्योपमस्या सध्येय भागोनं जघन्यतः उत्कर्षतक्षीणि पल्योपमानि संहरणं प्रतीत्य Page #120 -------------------------------------------------------------------------- ________________ जघन्यतोऽन्तर्मुहर्तमन्तर्मुहर्त्तायुःशेषायाः सहनिभावात् , उत्कर्षेण श्रीणि पस्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि, कथम् ! इति || चलुच्यते-काचित्पूर्व विदेहमनुष्यस्त्री अपरविदेहमनुष्यलो वा देशोनपूर्वकोट्यायुःसमन्विता देवकुवादी संहृता, सा प पूर्वदृष्टान्तषलेन । देवकुर्वादिका जाता, ततः सा देशोना पूर्वकोटि जीविखा मृत्वा च तत्रैव निपल्योपमायुष्का समजनि, तन एवं देशोनपूर्वकोट्यधिकं || 2 रापल्योपमत्रयमिति, अनेन संहरणतो जघन्योत्कृष्टावस्थानकालमानप्रदर्शनेन न्यूनान्तर्मुहूर्तायुःशेषाया गर्भलिया वा प्रतिपादितम, अन्यथा जघन्यतोऽन्तर्मुहत्तमुत्कर्षचिन्तायां पूर्वकोट्या देशोनता न स्यादिति । अकर्मभूमिकमनुष्यस्त्रीविषयामेव विशेषचिन्तां करोति-हमवयेत्यादि, हैमवतैरण्यवतहरिवर्षरम्यकवर्षदेवकुरूत्तरकुर्वन्तरद्वीपिकाणां जन्म प्रतीय या यस्याः स्थितिस्ततस्तस्या। अवस्थानं वाच्यं, सहरणं प्रतीत्य जघन्यतोऽन्तर्मुहर्तमुत्कर्षतो या यस्या उत्कष्टा स्थितिः सा तस्या देशोनया पूर्वकोश्याऽभ्यधिका व-1 तव्या, सा चैव-हैमवतैरण्यवतयोर्मनुष्यस्त्री जन्म प्रतीत्य जघन्येन पल्योपमं पस्योपमासयेयभागन्यूनम् , उत्कर्षतः परिपूर्ण पल्योपमं, संहरणमधिकृत्य जघन्येनान्तर्मुहूर्त्तम् , अन्तर्मुहू युःशेषाया एव संहरणभावात् , उत्कर्षत: पल्योपमं देशोनया पूर्वकोट्याऽभ्यधिकं, तच्च देशोनपूर्वकोट्यायुःसमन्वितायास्तत्र संहरणे तत्रैव च मृलोत्पन्नाया भावनीयम् । हरिवर्षरम्यकयोर्जन्म प्रतीत्य जघन्येन पल्योपमासलयेयभागन्यूने द्वे पल्योपमे, उत्कर्षतः परिपूर्णे वे पस्योपमे । संहरणं प्रतीत्य जयन्येनान्तर्मुहूर्त्तमुत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिके द्वे पल्योपमे, भावना प्रागिव । देवकुरूत्तरकुरुषु जन्म प्रतीत्य जपन्यतः पल्योपमासंख्येयभागन्यूनानि श्रीणि पल्योपमानि, उत्कर्षतस्त्रीणि पस्योपमानि । संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि । अन्तरद्वीपेषु जन्म प्रतीय जघन्यतः पस्योपमासङ्खयेयभागन्यून पस्योपमासमययभागं यावत् उत्कर्षतः पल्योपमासयेयभागम् , Page #121 -------------------------------------------------------------------------- ________________ एतावत्प्रमाणस्य तत्र जघन्यत उत्कर्षतश्च मनुष्याणामायुषः सम्भवात् , मरणानन्तरं च देवयोनावुत्पादात् । संहरणमधिकृत्य जघन्ये-॥ नान्तर्मुहूर्तमुत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिक पल्योपमासङ्कथेयभागं यावत् , भावनाऽत्र प्रागिव ।। उक्ता सामस्येन मनुष्यस्त्रीवक्तव्यता, सम्प्रति देवस्त्रीवक्तव्यतामाह-'देवित्थीण मित्यादि, देवीनां तथाभवस्वभावतया कायस्थितेरसम्भवात् यैव प्राक् सामान्यतो विशेषतश्च भवस्थितिरुक्ता 'सेव संचिहणा भाणियव्वा' तदेवात्रस्थानं वक्तव्यम् , अभिलापश्च देवित्थी णं भंते ! देविस्थीति, कालतो केवच्चिर होइ?' इत्यादिरूपः सुधिया परिभावनीयः॥ तदेवमुक्तं सामान्यतो विशेषतश्च स्त्रीवस्यावस्थानकालमानम् , इदानीमन्तरद्वारमाह इत्थीणं भंते ! केवतियं कालं अंतर होति?, गोयमा! जह• अंतोमु. उचो अणतं कालं, वणस्सतिकालो, एवं सव्वासिं तिरिक्खित्थीणं । मणुस्सित्थीए खेत्तं पडुच्च जह, अंतो० उको. वणस्सतिकालो, धम्मचरणं पहुंच जह० एकं समयं उको अणतं कालं जाव अवहुपोग्गलपरियह देसूर्ण, एवं जाव पुश्वविदेहअवरविदेहियाओ, अकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं अंतरं होति?, गोयमा! जम्मणं पडुच्च जहन्नं दसवाससहस्साई अंतोमुहुत्तमन्भहियाई, उक्को० वणस्सतिकालो, संहरणं पडुच्च जह. अंतोमु० उक्को० वणस्सतिकालो, एवं जाव अंतरदीवियाओ । देवित्थियाण सव्वासिं जह० अंतो उन्को० वणस्सतिकालो॥ (सू० ४९) निया भदन्त ! अन्तरं कालतः कियश्चिरं भवति ?, श्री भूत्वा स्त्रीत्वाद् भ्रष्टा सती पुन: कियता कालेन स्त्री भवतीत्यर्थः, एवं Page #122 -------------------------------------------------------------------------- ________________ .. .. . गौतमेम प्रभे कृते सति भगवानाह-गौतम! अधन्येनान्तर्मुहूर्त, कथमिति चेदुच्यते-इह काचित्खी स्त्रीलान्मरणेन च्युक्त्वा भवान्तरे पुरुषवेदं नपुंसकवेदं वाऽन्तर्मुहूर्तमनुभूय ततो मृत्ला भूयः स्त्रीखेनोत्पद्यते तत एव जघन्यतोऽन्तरमन्तर्मुहूर्त भवति, उत्कर्षतो वनस्प|तिकाल:-असङ्ख्येयपुद्गलपरावर्ताख्यो वक्तव्यः, तावता कालेनामुक्तौ सत्यां नियोगत: स्त्रीत्वयोगात् , स च वनस्पतिकाल एवं वक्तव्यः | -"अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ अणंता लोगा, असंखेज्जा पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा आव|लियाए असंखेजइभागों" इति, एवमौधिकतिर्यकत्रीणां जलचरस्थलघरखचरखीणामौधिकमनुभ्यस्त्रीणां च जघन्यत उत्कर्पतश्चान्तरं | वक्तव्यम् , अभिलापोऽपि सुगमत्वात्स्वयं परिभावनीय: । कर्मभूमिकमनुष्यस्त्रियाः क्षेत्र-कर्मभूमिक्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं वनस्पतिकालप्रमाणं यावत् , धर्मचरणं प्रतीत्य जघन्येनै समयं, सर्वजघन्यस्य समयखात् , उत्कर्षेणानन्तं कालं, देशोनम-1 पार्द्ध पुद्गलपरावर्त यावत् , नातो ह्यधिकतरश्चरणलब्धिपातकालः, संपूर्णस्याप्यपार्द्धपुद्गलपरावर्त्तस्य दर्शनलब्धिपातकालस्य तत्र तत्र प्रदेशे प्रतिषेधात् । एवं भरतैरावतमनुष्यस्त्रियाः पूर्वविदेहापरविदेहस्त्रियाश्च क्षेत्रतो धर्मचरणं चाश्रित्य वक्तव्यम् । अकर्मभूमकमनुष्यरित्रिया जन्म प्रतीत्यान्तरं जघन्येन दश वर्षसहस्राण्यम्तमहाभ्यधिकानि, कथमिति चेदुच्यते-इह काचिदकर्मभूमिका स्त्री मृत्वा जघन्यस्थितिषु देवेषत्पन्ना, तत्र दश वर्षसहस्राण्यायुः परिपाल्य तत्क्षये च्युला कर्मभूमिषु मनुष्यपुरुषत्वेन मनुष्यस्त्रीत्वेन बोत्पद्यते, | देवेभ्योऽनन्तरमकर्मभूमिपूत्पादाभावात् , अन्तर्मुहूर्तेन मृखा भूयोऽप्यकर्मभूमिजस्त्रीखेन जायत इति भवन्ति जघन्यतो दश वर्षस-, हस्राण्यन्तर्मुहूर्ताभ्यधिकानि, उत्कर्षतो वनस्पतिकालोऽन्तरं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तम् , अकर्मभूमिजस्त्रिया: कर्मभूमिषु संहत्य तावता कालेन तथाविधपुद्धिपरावृत्त्या भूयस्तत्रैव नयनात् , उत्कर्षतो वनस्पतिकालोऽन्तरं, तावता कालेन कर्मभूम्यु 44 Page #123 -------------------------------------------------------------------------- ________________ त्पत्तिवत् संहरणस्यापि नियोगतो भावात् , तथाहि-काचिदकर्मभूमिका कर्मभूमौ संहृता, सा च वायुःश्यानन्तरमनन्तकालं वन(सत्यादिषु संसृत्य भूयोऽप्यकर्मभूमौ समुत्पन्ना ततः केनापि सहतेति यथोक्तं संहरणस्योत्कृष्टकालमानम् । एवं हैमवतहेरण्यवतहरिवर्षरम्यकवर्षदेवकुरूत्तरकुर्वन्तरभूमिकानामपि जन्मतः संहरणतश्च प्रत्येकं जघन्यमुत्कृष्टं चान्तरं वक्तव्यम्, सूत्रपाठोऽपि सुगमत्वास्वयं परिभावनीय: ॥ सम्प्रति देवस्त्रीणामन्तरप्रतिपादनार्थमाह-'देवित्थियाणं भंते !' इत्यादि, देवस्त्रिया भदन्त ! अन्तरं कालत: कियश्चिरं भवति !, भगवानाह-गौतम! जघन्येनान्तर्मुहत्त, कस्याश्रिदेवस्त्रिया देवीभवाभ्युताया गर्भव्युत्क्रान्तिकमनुष्येषत्त्य पर्या[सिरिसमातिसमनन्तरं स्थाऽध्यवसायमरणेने पुनर्देवीलेनोत्पत्तिसम्भवात् , उत्कर्पतो वनस्पतिकालः, स च सुप्रतीत एव । एवमसुरकुमारदेव्या आरभ्य यावदीशानदेव स्त्रियामुत्कृष्टमन्तरं वक्तव्यं, पाठोऽपि मुगमत्वात्स्वयं परिभावनीयः ।। सम्प्रत्यल्पबहुलं वक्तव्यं, तानि च पञ्च, तद्यथा-प्रथमं सामान्येनास्पबहुत्वं विशेषचिन्तायां द्वितीयं त्रिविधतिर्यकत्रीणां तृतीयं त्रिविधमनुष्यत्रीणां चतुर्थ चतुर्विधदेवस्त्रीणां पञ्चमं मिश्रस्त्रीणां, तत्र प्रथममल्पबहुत्वमभिधिसुराह एतासि णं भंते ! तिरिक्वजोणित्थियाणं मणुस्तित्थियाणं देवित्थियाणं कतरा २ हितो अप्पा वा बाहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा मणुस्सिस्थियाओ तिरिक्खजोणित्थियाओ असंखेनगुणाओ देवित्थियाओ असंखिवगुणाओ॥ एतासि णं भंते! तिरिक्खजोणिस्थियाणं जलयरीणं पलपरीणं खहयरीण प कतरा २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा, गोयमा! सव्यस्थोवाओ खहयरतिरिक्खजोणिस्थियाओ थलयरतिरिक्ख. छ Page #124 -------------------------------------------------------------------------- ________________ 406440 जोणित्थियाओ संखेजगुणाओ जलयरतिरिक्ख संखेजगुणाओ॥एतासिणंभंते ! मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाण य कतरा २ हितो अप्पा वा ४१,गोयमा ! सब्वत्योवाओ अंतरदीवगअकम्मभूनगमणुस्सिन्थियाओदेवकुरूत्तरकुरुअकम्मभूमगमणुस्सित्थियाओ दोवि तुल्लाओ संखेजगुरु, हारेवासरम्मयवासअकम्मभूमगमणुस्सित्थियाओ दोवि तुल्लाओ संखेजगु०, हेमवतेरपणवासअकम्मभूमिगमणुस्सित्थियाओ दोवि तुल्लाओ संखिनगु०, भरतेरवतवासकम्मभूमगमणुस्सि० दोवि तुल्लाओ संखिजगुणाओ, पुच्चविदेहअवरविदेहकम्मभूमगमणुस्सित्थियाओ दोवि तुल्लाओ संखेनगुणाओ॥ एतासिक भत! देविधियाणं भवणवासीणं चाणमंतरीणं जोइसिणीणं वेमाणिणीण य कयरा २ हिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया वा?, गोयमा! सवयोवाओ धेमाणियदेवित्थियाओ भवणवासिदेवित्थियाओ असंखेजगुणाओ वाणमंतरदेवीयाओ असंखेजगुणाओ जोतिसियदेवित्थियाओ संखेजगुणाओ । एतासि णं भंते ! तिरिक्वजोणित्थियाणं जलपरीणं थलयरीणं खहयरीणं मणुस्सिस्थीयाणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाणं देविस्थीर्ण भवणवासियाणं वाणमंतरीणं जोतिसियाणं वेमाणिणीण य कयराओ२ हिंतोअप्पा वा यहुआ वा तुल्ला या विसे०१, गोयमा! सव्वत्थोवा अंतरदीवगअकम्मभूमगमणुस्सिस्थियाओ देवकुरुउसरकुरुअकम्मभूमगमणुस्सित्थियाओ दोवि संखे %A4%A* Page #125 -------------------------------------------------------------------------- ________________ जगुणाओ, हरिवासरम्मगवासअकम्मभूमगमणुस्सिस्थियाओ दोऽपि संखेजगुरु, हेमवतेरण्णवयवासअकम्मभूमग. दोऽवि संखेनगु०, भरहेरवतवासकम्मभूमगमणुस्सित्थीओ दोऽपि तुल्लाओ संखेनग०, पुव्वविदेहअवरविदेहवासकम्मभूमगमणुस्सिस्थि० दोवि संखेजगु०, बेमा. णियदेवित्थियाओ असंखेजगुरु, भवणवासिदेवित्थियाओ असंखेबगु०, खहयरतिरिक्वजोणित्थियाओ असंखेनगु०, थलयरतिरिक्खजोणित्थियाउ संखिजगुरु, जलयरतिरिक्खजोणित्थियाओ संखेजगुणाओ, वाणमंतरदेवित्थियाओ संखेनगुणाओ जोइसियदेवित्थियाओ संखेजगु णाओ॥ (सू०५०) सर्वस्तोका मनुष्यस्त्रियः, सङ्ख्यातकोटाकोटीप्रमाणत्वात् , ताभ्यस्तिर्यग्योनिकम्नियोऽसङ्ख्येयगुणाः, प्रतिद्वीपं प्रतिसमुद्र तिर्यक्ली-1 णामतिबहुतया सम्भवात् , द्वीपसमुद्राणां चासोयत्वात् , ताभ्योऽपि देवषियोऽसोयगुणाः, भवनवासिन्यन्तरज्योतिष्कसौधर्मेशानदेवीनां प्रत्येकमसङ्ख्येयश्रेण्याकाशप्रदेशराशिप्रमाणत्वात् । द्वितीयमल्पबहुत्वमाह-सर्वतोकाः खचरतिर्यग्योनिकस्त्रियः, ताभ्यः स्थलचरतिर्यग्योनिकलियः सध्येयगुणाः, खचरेभ्यः स्थलचराणां स्वभावत एव प्राचुर्येण भावात् , ताभ्यो जल लवणे कालोदे स्वयम्भूरमणे च समुद्रे मत्स्यानामतिप्राचुर्येण भावात् , स्वयम्भूरमणसमुद्रस्य च शेषसमस्तद्वीपसमुद्रापेश्श्याऽतिप्रभूतवात् ॥ उक्त द्वितीयमल्पबहुत्वम् , अधुना तृतीयमाह-सर्वस्तोका अन्तरद्वीपकाकर्मभूमिकमनुष्यखियः, क्षेत्रस्यास्पत्वात् , ताभ्यो देवकुरुत्तरकुरुत्रियः सोयगुणा:, क्षेत्रस्य सोयगुणत्वात् , स्वस्थाने तु द्वय्योऽपि परस्परं तुल्याः, समानप्रमाणक्षेत्रत्वात् , ताभ्यो Page #126 -------------------------------------------------------------------------- ________________ हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यनियः सोयगुणाः, देवकुरूत्तरकुरुक्षेत्रापेक्षया इरिवर्षरम्यकक्षेत्रस्यातिप्रचुरलान्, खस्थानेऽपि | द्वय्योऽपि परस्परं तुल्याः, क्षेत्रस्य समानत्वात् , ताभ्योऽपि हैमवतैरण्यवताकर्मभूमकमनुष्यस्त्रियः सङ्ख्येयगुणाः, क्षेत्रस्याल्पत्वेऽप्यल्पस्थितिकतया बहूनां तत्र तासां सम्भवात् , स्वस्थाने तु दुय्योऽपि परस्परं तुल्या:, ताभ्योऽपि भरतैरावतकर्मभूमिकमनुष्यनियः सयेवगुणाः, कर्मभूमितया स्वभावत एत्र तत्र प्राचुर्येण सम्भवात् , स्वस्थाने तु द्वय्योऽपि परस्परं तुल्याः, ताभ्योऽपि पूर्दविदेहापरविदेहकर्मभूमकमनुष्यस्त्रियः सख्येयगुणाः, क्षेत्रबाहुल्यादलितखामिकाल इव न स्वभावत एव तत्र प्राचुर्येण भावात् , स्वस्थाने तु द्वय्योऽपि परस्परं तुस्याः ।। उकं तृतीयमल्पबहुत्वम् , अधुना चतुर्धमाह-सर्वसोका वैमानिकदेवखियः, अङ्गुलमात्रक्षेत्रप्रदेशराशेर्यद् । द्वितीय वर्गमूलं तस्मिन् तृतीयेन वर्गमूलेन गुणिते यावत्प्र(वान प्रोदेशराशिस्तावत्प्रमाणासु पनीकृतस्य लोकस्सैकप्रावेशिकीपु श्रेणिषु यावन्तो नभःप्रदेशा वात्रिंशत्तमभागहीनास्तावत्प्रमाणत्वात्प्रत्येकं सौधर्मेशानदेवस्त्रीणां, ताभ्यो भवनवासिदेव स्त्रियोऽसत्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशाराशेर्पत्यधर्म धर्गमूलं तस्मिन् द्वितीयेन वर्गमूलेन गुणिते थाषाम् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावान् प्रदेशराशिभत्रिशत्तमभागहीनतापत्प्रमाणस्वात् , ताभ्यो व्यन्तरदेवस्त्रियोऽसख्येयगुणाः, सल्येययोजनप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्येकस्मिन् प्रतरे भवन्ति तेभ्योऽपि द्वात्रिंशत्तमे मागेऽपनीते चच्छेषमवतिष्ठते तावत्प्रमाणत्वात्तासां, ताभ्यः सख्येयगुणा ज्यो-2 तिष्कदेवतियः, षट्पञ्चाशदधिकशतद्वयालप्रमाणेकप्रादेशिकश्रेणिमात्राणि खण्डानि याचन्त्येकस्मिन् प्रतरे भवन्ति तेभ्यो द्वात्रिंशत्तमे । भागेऽपसारित यावान प्रदेशराशिर्भवति तावत्प्रमाणस्वात् ॥ उक्तं घसुर्थमल्पयस्वन् , इदानी समस्तक्षीविषयं पञ्चममल्पबद्दुत्त्वमाह-15 सर्वस्तोका अन्तरद्वीपकाकर्मभूमकमनुष्यखियः, ताभ्यो देवकुरुत्तरकुर्वकर्मभूमकमनुष्यमियः सङ्ख्येयगुणाः ताभ्योऽपि इरिवर्षर-1 SARसन Page #127 -------------------------------------------------------------------------- ________________ म्यकस्त्रियः सख्येयगुणाः ताभ्योऽपि हैमवत हैरण्यवतस्त्रियः सख्येयगुणाः ताभ्योऽपि भरतैरावतकर्मभूमकमनुष्यत्रियः सख्ये - यगुणाः ताभ्योऽपि पूर्वविदेहापर विदेहमनुष्य स्त्रियः सख्येयगुणाः अत्र भावना प्राग्वत्, ताभ्यो वैमानिकदेवस्त्रियो ऽसङ्ख्येयगुणाः, असख्येयश्रेण्याकाशप्रदेशराशिप्रमाणश्वात्तासां ताभ्यो भवनवासि देवस्त्रियोऽसख्यातगुणाः, अत्र युक्तिः प्रागेवोक्ता, ताभ्यः खचरति र्यग्योनिक स्त्रियो ऽसय गुणाः, प्रतरासङ्ख्येयभागवत्य सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्तासां ताभ्यः स्थलचरतिर्यग्योनिकस्त्रियः, सवेयगुण बृहत्तरप्रतरासवेय भाग वर्च्य सङ्ख्वेय श्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, ताभ्यो जलचरतिर्यग्योनिकस्त्रियः सख्येयगुणाः, बृहत्तमप्रतरास भूख्येय भागवसल्येयश्रेणिगताकाशप्रदेशराशिश्रमाणत्वात्, ताभ्यो व्यन्तरद्देवस्त्रियः सङ्ख्येयगुणाः सङ्ख्येययोजनकोटाकोटीप्रमाणैकप्रादेशिक श्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेभ्यो द्वात्रिंशदमे भागेऽपहृते यावान् राशिरवतिष्ठते तावत्प्रमाणत्वात् ताभ्योऽपि ज्योतिष्कदेवस्त्रियः सख्येयगुणाः, एतच्च प्रागेव भावितम् ॥ इह स्त्रीलानुभावः स्त्रीवेदकर्मोदय इति श्रीवेदकर्मणो जघन्यत उत्कर्षतश्च स्थितिमानमाद इत्थवेदस्स णं भंते! कम्मस्स केवइयं कालं बंघटिती पण्णत्ता ?, गोयमा ! जहनेणं सागरोवमस्स विवो सत्तभागो [3] पलिओ मस्स असंखेज्जतिभागेण ऊणो उक्को० पण्णरस सागरोवमकोडाकोडीओ, पण्णरस वाससयाई अबाधा, अबाहूनिया कम्मदिती कम्मणिसेओ ॥ इत्थवेदे णं पगारे पणते?, गोयमा ! फुंफुअन्गिसमाणे पण्णत्ते, सेत्तं इत्थियाओ || ( सु०५१ ) 'श्रीवेदस्य' स्त्रीवेदनानो णमिति वाक्यालङ्कारे भदन्त ! कर्मणः कियन्तं कालं बन्धस्थितिः प्रज्ञता ?, भगवानाह - गौतम ! जघन्येन Page #128 -------------------------------------------------------------------------- ________________ W ANP + सागरोपमस्य सार्द्धः सप्तभागः पल्योपमासङ्ख्येयभागन्यूनः, कयमिति चेटुच्यते-इह खीवेदादीनां कर्मणां खस्मात् २ उत्कृष्ट स्थितिबन्धात् मिथ्यात्वसत्कया उत्कृष्टया स्थित्या सप्ततिसागरोपमकोदाकोटीप्रमाणया भागे कृते यल्लभ्यते तत्पल्योपमासङ्ख्येयभागन्यून जघन्य स्थिति: "सेसाणुकोसाओ मिच्छत्तुकोसएण जंलद्ध"मित्यादिवचनप्रामाण्यात् , तत्र स्त्रीवेदस्योत्कृष्टः स्थितिबन्ध; पञ्चदशसागरोपमकोटीकोट्यः, तासां मिथ्यात्वस्थित्या भागो हियते, शून्यं शून्येन पातयेत् जाता उपरि पञ्चदश अधस्तारसप्ततिः, अनयोश्च छेद्यच्छेदकराश्योर्दशभिरपवर्तना जात उपर्येकः सार्द्ध: अधस्तात्सप्त आगतमेकसागरोपमस्य सार्द्धः सप्तभागः, पत्योपनासाख्येयमागन्यूनः क्रियते, इयं च व्याख्या मूलटीकाऽनुसारेण कृता, पञ्चसङ्ग्रहमतेनापीदमेव जघन्यस्थितिपरिमाणं केवलं पल्योपमास ख्येयभागहीन (न) वक्तव्यं, तन्मतेन "सेसाणुकोसाओ मिच्छत्तठिईएँ जं लद्ध" इत्येतावन्मात्रस्यैव जघन्यस्थित्यानयनस्य करणस्य विद्य-3 मानत्वात् , कर्मप्रकृतिसञ्चहणीकारस्त्वित्थं जघन्यस्थित्यानयनाय करणसूत्रमाह-वग्गुकोसठिईणं मिच्छत्तुकोसगेण जं लद्धं । सेसाणं तु जहण्णं पलियासंखेजगेणूणं ॥ १ ॥” अस्यानरगमनिका-इह झानावरणीयप्रकृतिसमुदायो ज्ञानावरणीयवर्ग इत्युच्यते, दर्शनावरणीयप्रकृतिसमुदायो दर्शनावरणीयवर्गः, वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः, दर्शनमोहनीयप्रकृतिसमुदायो दर्शनमोहनीयवर्ग:, चारित्रमोहनीयप्रकृतिसमुदायश्चारित्रमोहनीयवर्गः, नोकपायमोहनीयप्रकृतिसमुदायो नोकषायमोहनीयवर्गः, नामप्रकृतिसमुदायो नामवर्गः, गोत्रप्रकृतिसमुदायो गोत्रवर्गः, अन्तरायप्रकृतिसमुदायोऽन्तरायवर्गः, एतेषां (च) वर्गाणां या आसीया आसीया उत्कृष्टा स्थिति-2 त्रिंशत्सागरोपमकोटीकोट्यादिका तस्या मिथ्यात्वसत्कया उत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हते सति यवभ्यते तत्पस्योपमासङ्ख्येयभागम्यूनं सत् उक्तशेषाणां निद्रादीनां प्रकृतीनां जपन्यस्थितेः परिमाणमिति, ततस्तन्मवेन स्त्रीवेवस्य ज-15 । Page #129 -------------------------------------------------------------------------- ________________ * *** ** घन्या स्थितिद्वौं सागरोपमस्य सप्तभागी पल्योपमासख्येयभागहीनी, तथाहि-नोकपायमोहनीयस्योत्कृष्टा स्थितिविंशतिसागरोपम-1 | कोटीकोट्यः, तासां मिध्यावस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हियमाणे शून्यं शून्येन पातयेत् लब्धौ द्वौ साग-1 रोपमस्य सप्तभागौ तौ पल्योपमासयेयभागहीनो क्रियेते इति । उत्कृष्टा स्थिति: पञ्चदशसागरोपमकोटीकोट्यः, इह स्थितिर्विधाकर्मरूपताऽवस्थानलक्षणा अनुभवयोग्या च, तत्रेयं कर्मरूपताऽवस्थानलक्षणा द्रष्टव्या, अनुभवयोग्या पुनरवाधाहीना, (सा) च येषां कर्मणां यावत्यः सागरोपमकोटीकोट्यस्तेषां दावन्ति वर्षशतान्यबाधा, स्त्रीवेदस्य चाधिकृतस्योत्कृष्टा स्थितिः पञ्चदश सागरोपमकोटीकोट्यस्ततः पञ्चदश वर्षशतान्यबाधा, तथा साह..."पण्यास पासवान महादा"इति, निगुतं भवति-स्त्रीवेदकर्म उत्कृष्ठस्थितिकं बद्धं सत्स्वरूपेण पश्चदश वर्षशतानि यावन्न जीवस्य स्खविपाकोदयमादर्शयति तावत्कालमध्ये दलिकनिषेकस्याभावात् , तथा चाह-'अबाहूणिया" इत्यादि, 'अबाधोना' अवाधाकालपरिहीना कर्मस्थितिरनुभवयोग्येति गम्यते, यतः 'अबाधोन: अबाधाकालपरिहीनः | कर्मनिषेक:-कर्मदलिकरचनेति ॥ सम्प्रति स्त्रीवेदकर्मोदयजनितो यः स्त्रीवेदः स किंस्वरूपः । इत्यावेदयन्नाह–इस्थिवेए णं भंते| इत्यादि, स्त्रीवेदो गमिति पूर्ववत् मदन्त ! किंप्रकारः' किंस्वरूपः प्रज्ञप्तः?, भगवानाह-गौतम ! फुम्फुकामिसमानः, फुम्फुकशब्दो देशीलात्कारीषवचनस्ततः कारीपाग्निसमानः परिमलनमदनदाहरूप इत्यर्थः, प्रज्ञप्तः, उपसंहारमाह-'सेत्तं इत्थियाओ' ।। तदेवमुक्ताः खियः, सम्प्रति पुरुषप्रतिपादनार्थमाह से किं तं पुरिसा?, पुरिसा तिविहा पण्णत्ता, तंजहा-तिरिक्खजोणियपुरिसा मणुस्सपुरिसा देवपुरिसा।। से किंतं तिरिक्खजोणियपुरिसा १,२तिविहा पण्णत्ता, तंजहा-जलयरा थलयरा खयरा, * * * Page #130 -------------------------------------------------------------------------- ________________ ART t इस्थिभेदो भाणितव्यो, जाव खहयरा, सेत्तं स्वहयरा सेसं खहयरतिरिक्खजोणियपुरिसा।से कि मरतपुरिला, २ निविधा पण्णत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा अंतरदीवगा, सेसं मणुस्सरिसा ॥ से किं तं देवपुरिसा?, देवपुरिसा चाविहा पण्णत्ता, इत्थीभेदो भाणितब्बो जाव सबट्टसिद्धा (सू०५२) 'से किं तं पुरिसा' इत्यादि, अथ के ते पुरुषाः ?, पुरुषासिविधाः प्रज्ञप्ताः, तद्यथा-सिर्यग्योनिकपुरुषा मनुष्यपुरुषा देवपुरुषाश्च ॥ से किं तमित्यादि, अथ के ते तिर्यग्योनिफपुरुषाः १, तिर्यग्योनिकपुरुषास्त्रिविधाः प्रबनासद्यथा-जलचरपुरुषाः स्थलचरपुरुषा: खचरपुरुषाश्च । मनुष्यपुरुषा अपि त्रिविधास्तद्यथा-कर्मभूमका अकर्मभूमका अन्तरद्वीपकाश्च ॥ देवसूत्रमाह-से कि तमित्यादि, अथ के ते देवपुरुषाः, देवपुरुषाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो बानमन्तरा ज्योतिषका वैमानिकाच, भवनपतयोऽसुरादिभेदेन दशविधा वक्तव्याः, वानमन्तरा: पिशाचादिभेदेनाष्टविधाः, ज्योतिष्काश्चन्द्रादिभेदेन पञ्चविधाः, वैमानिकाः कल्पोपपप्रकल्पातीतभेदेन द्विविधाः, कल्पोपपन्नाः सौधर्मादिभेदेन द्वादशविधा:, कल्पातीता अवेयकानुचरोपपातिकभेदेन द्विविधाः, तथा चाह–“जाव अणुसरोववाइया" इति ॥ उक्तो भेदः, सम्प्रति स्थितिप्रतिपादनार्थमाह पुरिसस्स णं भंते! केवतियं कालं ठिती पण्णता?, गोयमा! जह. अंतोमु० उको० तेत्तीसं सागरोवमाई। तिरिक्खजोणियपुरिसाणं मणुस्साणं जा चेव इत्थीणं ठिती सा चेव भणियब्धा । देवपुरिसाणवि जाव सबद्दसिद्धाणं ति।ताव ठिती जहा पपणवणाए तहा भाणियध्या ॥ (सू०५३) Page #131 -------------------------------------------------------------------------- ________________ 'पुरिसस्स णं भंते' इत्यादि, पुरुषस्य स्वस्वभवमजहतो भदन्त ! कियन्त कालं यावस्थितिः प्रज्ञाता ?, भगवानाह-जघन्यतोऽन्तर्मुहूर्त, तत ऊर्व मरणभावान, 'उत्कर्षमयां शतालागि, तपसुपरसुरापेक्षया द्रष्टव्यानि, अन्यस्यैतावत्याः स्थिवेरभावात् ।। तिर्यग्योनिकानामौधिकानां जलचराणां स्थलचराणां खचराणां स्त्रिया या स्थितिरुक्ता तथा वक्तव्या, मनुष्यपुरुषस्याप्यौधिकस्य कर्मभूमिकस सामान्यतो विशेषतो भरतैरावतकस्य पूर्व विदेहापरविदेहकस्य अकर्मभूमस्स सामान्यतो विशेषतो हैमबरण्यवतकस्य हरिवर्षरम्यकस्य । | देवकुरूत्तरकुरुकस्यान्तरद्वीपकस्य यैवालीये आलीये स्थाने स्त्रियाः स्थिति: सैव पुरुषस्यापि वक्तव्या, तद्यथा-सामानिकतिर्यग्योनिक| पुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्षतनीणि पल्योपमानि, जलचरपुरुषाणां जघन्येनान्तर्मुहूर्त्तमुत्कर्षत: पूर्वकोटी, चतुष्पदस्थलचरपुरषाणां जपन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रीणि पस्योपमानि, उर:परिसर्पस्थलचरपुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, एवं भुजपरिसर्पस्थलचरपुरुषाणां खचरपुरुषाणामपि जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पल्योपमासङ्ख्ययभागः, सामान्यतो मनुष्यपुरुषाणां जघन्यतोऽ-४ न्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि, धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, एतच बाह्यलिङ्गप्रव्रज्याप्रतिपत्तिमङ्गीकृत्य वेदितव्यं, अन्यथा चरणपरिणामस्यैकसामायिकस्यापि सम्भवादेकं समयमिति ब्रूयात् , अथवा देशचरणमधिकृत्येदं वक्तव्यं, देशचरणप्रतिपत्तेर्बहुलभङ्गतया जघन्यतोऽप्यन्तर्मुहूर्तसम्भवात् , तत्र सर्वचरणसम्भवेऽपि यदिदं देशचरणमधिकृत्योक्तं तद्देशचरणपूर्वकं प्राय: सर्वचरणमिति 3 प्रतिपत्त्यर्थ, तथा चोक्तम्-'सम्मत्तमि उ लद्धे पलियपुत्तेण सावओहोह। चरणोवसमखयाणं सागर संखंतरा होति ॥ १॥" इति, अत्र यदाधं व्याख्यानं तत्स्त्रीवेदचिन्तायामपि द्रष्टव्यं, यच्च खीवेदचिन्तायां व्याख्यातं तदनापीति, उत्कर्षतो देशोना पूर्वकोटी सम्यक्त्वे तु लम्बे पक्ष्योपमपृथत्वेनैव श्रावको भवति । चरणोपशमक्षयाणां सागरोपमाणि संख्यातानि अन्तरं भवन्ति ॥१॥ Page #132 -------------------------------------------------------------------------- ________________ FF वर्षाष्टकादूर्ध्वमुत्कर्षतोऽपि पूर्वकोश्यायुष एव चरणप्रतिपत्तिसम्भवात् , कर्नभूमकमनुष्यपुरुषाणां जयन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि 4-JM त्योपमानि, घरणप्रतिपत्तिमङ्गीकृत्य ज्यन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, भरतैरावतकर्मभूमकमनुष्यपुरुषाणां क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्पतस्त्रीणि पस्योपमानि, तानि च सुषमसुषमारके वेदितव्यानि, धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतो म देशोना पूर्वकोटी, पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुषाणां क्षेत्रं प्रतीय जघन्येनान्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, धर्मचरणं | प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, सामान्यतोऽकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीत्य जघन्येन पस्योपमासधेयभागन्यूनमेकं पल्योपममुत्कर्षतस्त्रीणि पल्योपमानि, संहरणनधिल जघन्यतोऽन्तर्मुहूर्तमुस्कज देशोना पूर्वकोटी, पूर्व विदेहकस्यापरविदेहकस्य वाऽकर्मभूमौ संहृतस्य जघन्येनोत्कर्षत एतावदायुःप्रमाणसम्भवात् , हैमवतहेरण्यवताकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीत्य जघन्येन पल्योपमं पल्योपमासख्येयभागन्यूनमुत्कर्षतः परिपूर्ण पल्योपम, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो दे. शोना पूर्वकोटी, भावना प्रागिव, हरिवर्षरभ्यकवर्षाकर्मभूमकमनुष्यपुरुषाणां जन्म प्रनीत्य जघन्यतो द्वे पल्योपमे पस्योपमासस्येय-15 भागन्यूने उत्कर्षतः परिपूर्णे द्वे पस्योपमे, संहरणं प्रतीत्य जवन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, देवकुरूत्तरकुर्वकर्मभूमकमनुप्यपुरुषाणां जन्म प्रतीत्य जपन्यतः पल्योपमासङ्ख्येयभागन्यूनानि त्रीणि पल्योपमानि उत्कर्षत: परिपूर्णानि त्रीणि पल्योपमानि, |संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, अन्तरद्वीपकाकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीत्य जघन्येन देशोनपस्योपमासम्ख्येयभाग उत्कर्षतः परिपूर्णपत्योपमासयेयभागः, संहरणमधिकृत्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटीति ॥ देवपुरिसाणमित्यादि, देवपुरुषाणां सामान्यतो जघन्यत: थितिर्दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, विशेषचिन्तायाम Page #133 -------------------------------------------------------------------------- ________________ सुरकुमारपुरुषाणां जघन्यतो दश वर्षसहस्राणि उत्कर्षतः सातिरेकमेकं सागरोपमं, नागकुमारादिपुरुषाणां सर्वेषामपि जघन्यतो दश वर्षसहस्राणि उत्कर्षतो देशोने द्वे पल्योपमे, व्यन्तरपुरुषाणां जघन्यतो दश वर्षसहस्राणि उत्कर्षत: पल्योपम, ज्योतिष्कदेवपुरुषाणां | जघन्यत: पल्योपमस्याष्टमो भाग उत्कर्षतः परिपूर्ण: ज्योप, शिवहदि समापदेवपुरुषाणां जयन्यत: पस्योपममुत्कत: द्वे सागरोपमे ईशान-[ग्रन्थामम् २०००] कल्पदेवपुरुषाणां जघन्यतः साधिकं पल्योपममुत्कर्षतो वे सागरोपमे सातिरेके सनकमारकल्पदेवपुरुषाणां च जघन्यतो वे सागरोपमे उत्कर्षत: सप्त सागरोपमाणि माहेन्द्रकल्पदेवपुरुषाणां जघन्यतः सातिरेके व साग- रोपमे उत्कर्षतः सातिरेकाणि सप्त सागरोपमाणि ब्रह्मलोकदेवानां जघन्यतः सप्त सागरोपमाणि उत्कर्षतो दश लान्तककल्पदेवानां जघन्यतो दश सागरोपमाणि उत्कर्षतश्चतुर्दश महाशुक्रकल्पदेवपुरुषाणां जघन्यतश्चतुर्दश सागरोपमाणि उत्कर्षत: सप्तदश सहस्रारकपदेवानां जघन्येन सप्तदश सागरोपमाणि उत्कर्षतोऽष्टादश आनतकल्पदेवानां जघन्यतोऽष्टादश सागरोपमाणि उत्कर्षत एकोनविशतिः प्राणतकल्पदेवानां जघन्यत एकोनविंशतिः सागरोपमाणि उत्कर्षतो विंशतिः आरणकल्पदेवानां जघन्यतो विंशतिः सागरोपमाणि उत्कर्षत एकविंशतिः अच्युतकल्पदेवानां जघन्यत एकविंशतिः सागरोपमाणि उत्कर्पतो द्वाविंशतिः अधस्तनापसनमवेयकदेवानां जघन्यतो द्वाविंशतिः सागरोपमाणि उत्कर्षवस्त्रयोविंशतिः अधस्तनमध्यमवेयकदेवानां जघन्यतनयोविंशतिः सागरोपमाणि उत्कर्षतचतुर्विंशतिः अधस्तनोपरितनप्रैवेयकदेवानां जघन्यतचतुर्विंशतिः सागरोपमाणि उत्कर्षतः पञ्चविंशतिः मध्यमाधस्तनप्रैवेयकदेवानां जघन्येन पञ्चविंशतिः सागरोपमाणि उत्कर्षतः षड्विंशतिः मध्यममध्यमवेयकदेवानां जघन्यतः पविंशतिः सागरोपमाणि उत्कर्षतः सप्तविंशतिः मध्यमोपरितनप्रेवेयकदेवानां जघन्येन सप्तविंशतिः सागरोपमाणि उत्कर्षतोऽष्टाविंशतिः उपरितनाधस्तनप्रैवेयकदेवानां जप Page #134 -------------------------------------------------------------------------- ________________ न्येनाष्टाविंशतिः सागरोपमाणि उत्कर्षत एकोननिदान, लपरितमायनौशेयकलेचा जन्नोपशत्सागरोपमाणि उत्कर्षतविंशम् उप-19 रितनोपरिवनप्रैवेयकदेवानां जघन्यतविंशत्सागरोपमाणि उत्कर्षत एकत्रिंशत् सागरोपमाणि विजयवैजयन्तजयन्तापराजितरिमानदेवानां जघन्येनैकत्रिंशत्सागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत् सागरोपमाणि सर्वार्थसिद्धमहाविमानदेवानामजघन्योत्कृष्टं त्रयस्त्रिंशत्साग-5 रोपमाणि । कचिदेवं सूत्रपाठः---"देवपुरिसाण ठिई जहा पण्णत्रणाए ठिइपए तहा भाणियव्या” इति, तन्त्र स्थितिपदेऽप्येवमेवोक्ता थितिरिति ।। उक्तं पुरुषस्य भवस्थितिमानमधुना पुरुषः पुरुषत्वममुश्चन् कियन्तं कालं निरन्तरनवतिष्ठते इति निरूपणार्थमाह-- पुरिसे गं भंते ! पुरिसे त्ति कालतो केवचिरं होइ?, गोयमा! जहन्नेणं अंतो० उक्को सागरोवमसतपुहत्तं सातिरेगं । तिरिक्खजोणियपुरिसे णं भंते ! कालतो केवचिरं होइ?, गोयमा! जह- . नेणं अंतो. उको तिन्नि पलिओघमाई पुवकोडिपुहुत्तमभहियाई, एवं तं चेव, संचिटणा जहा इत्थीणं जाव खहयरतिरिक्खजोणियपुरिसस्स संचिटणा। मणुस्सपुरिसाणं भंते ! कालतो केवचिरं हो ?, गोयमा ! खेत्तं पडुच्च जहन्ने अंतो० उक्को तिन्नि पलिओबमाई पुचकोडिपु. हुत्तमन्भष्हियाई, धम्मचरणं पडुच जह• अंतो० उक्कोसेणं देसूणा पुब्धकोडी एवं सव्वत्थ जाव पुब्वविदेहअवरविदेह, अकम्मभूमगमणुस्सपुरिसाण जहा अकम्मभूमकमणुस्सित्थीणं जाव अंतरदीवगाणं जच्चेव ठिती सचेव संचिट्ठणा जाव सव्वट्टसिद्धगाणं ॥ (सू०५४) पुरुषो णमिति वाक्यालकारे भदन्त ! पुरुष इति पुरुषभावापरित्यागेन 'कियशिर' कियन्तं कालं यावद्भवति ?, भगवानाइ-गौतम ! | Page #135 -------------------------------------------------------------------------- ________________ * *** * *% * A5* जघन्यतोऽन्तर्मुहूर्त, तापतः कालादूर्व सूखा ख्यादिभावगमनाद्, उत्कर्षतः सातिरेक सागरोपमशतपृथक्त्वं, सामान्येन तिर्यनराम-11 रभवेष्वेतावन्तं कालं पुरुषेष्वेव भावसम्भवात् , सातिरेकसा कतिपयमनुष्यभवैवेदितव्या, अत ऊचे पुरुषनामकोदयाभावतो नियमत एव सयादिभावगमनात् । तिर्यग्योनिकपुरुषाणां यथा तिर्थग्योनिकत्रीणां तथा वक्तव्यं, तश्चैवम्-तिर्यग्योनिकपुरुषस्तिर्यग्योनिकपुरुषत्वमजाहत जघन्यतोSसिं , सदनन्तरं भूखा भयन्तरे वक्षन्तर वा संक्रमात , उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्खाभ्यधिकानि, तत्र पूर्वकोटिपृथक्त्वं सप्त भवा: पूर्वकोश्यायुष: पूर्व विदेहादौ (यतः) त्रीणि पस्योपमान्यष्टने भवे देवकुरुत्तरकुरुधु, (यतः) विशेषचिन्तायां जलपरपुरुषो जघन्येनान्तर्मुहूर्त, तत उर्व मरणभावेन तिर्थग्योन्यन्तरे गत्यन्तरे वेदान्तरे वा संक्रमात् , उत्कर्षतः पूर्वकोटिपृथक्त्वं, पूर्वकोट्यायुःसमन्वितस्य भूयो भूयस्तत्रैव व्यादिवारोत्पत्तिसम्भवात् । चतुष्पदस्थलवरपुरुषो जघन्येनान्तर्मुहूर्तमुस्कर्षतम्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि सामान्यतिर्यक्पुरुषस्यैव भावनीयानि | उर:परिसर्पस्थलचरपुरुषो भुजपरिसर्पस्थलचरपुरुषश्च जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटिपृथक्वं, तच्च जलचरपुरुषस्येव भावनीयं । खचरपुरुषो जघन्यतोऽन्तर्मुहूर्त, अन्तर्मुहूर्त भावना सर्वत्रापि प्रागिव, उत्कर्षत: पूर्वकोटिपृथक्खाभ्यधिकः पल्योपमासम्शेयभागः, स च सप्त वारान् पूर्वकोटिस्थितिषूत्पद्याष्टमदवारमन्तरद्वीपादिखचरपुरुषेषु पल्योपमासङ्ग्येयभागस्थितित्पद्यमानस्य वेदितव्यः । 'मणस्सपरिसाणं जह स्य वेदितव्यः । 'मणुस्सपुरिसाणं जहा मणुस्सित्थीणमिति, ई. मनुष्यपुरुषाणां यथा मनुष्यत्रीणां तथा वक्तव्यं, तश्चैवं-सामान्यतो मनुध्यपुरुषस्य क्षेत्रं प्रतीय जघन्यतोऽन्तर्मुहूर्त, तत ऊर्दू मृत्वा । रयन्तरे वेदान्तरे वा संक्रमात् , उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि, तत्र सप्त भवाः पूर्वकोट्यायुषो महाविदेहेषु | अष्टमस्तु देवकुर्वादिषु, धर्मचरणं प्रतीत्य समयमेकं, द्वितीयसमये मरणभावात् , उत्कर्षसो देशोना पूर्वकोटी, उत्कर्षतोऽपि पूर्वकोट्यायुष KCREA * Page #136 -------------------------------------------------------------------------- ________________ एव वर्षाष्टकादूद्ध चरणप्रतिपत्तिभावात , विशेषचिन्तायां सामान्यतः फर्मभूमकमनुष्यपुरुषः कर्मभूमिरूपं क्षेत्रं प्रतीत्य जघन्यतोऽ। न्तर्मुहूर्तमुत्कर्षतम्नीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्रान्तर्मुहूर्तभावना प्रागिव, त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वा-115 भ्यधिकानि सप्त वारान पूर्वकोट्यायुःसमन्वितेतृत्पद्याष्टमं वारमेकान्तसुषमायां भरतैरावतचोलिपल्योपमस्थितिषूत्पद्यमानस्य वेदितन्यानि, धर्मचरणं प्रतीत्य जघन्यत एक समय, सर्वविरतिपरिणामस्यैकसामयिकस्यापि सम्भवात् , उत्कर्पतो देशोना पूर्वकोटी, समप्रचरणकालस्याप्यतावस एव भावात् । भरतैरावतकर्मभूमकमनुष्यपुरुषोऽपि भरवैराक्तक्षेत्र प्रतीत्य जघन्यतोऽन्तर्मुहूमुत्कर्षतस्त्रीणि पल्योपमानि देशोनपूर्वकोट्यभ्यधिकानि, तानि च पूर्वकोट्यायु:समन्वितस्य विदेहपुरुषस्य मरवादी संहत्यानीवस्य भरतादिवासयोगाद् * भरतादिप्रवृत्तव्यपदेशस्य भवायुःश्ये एकान्तसुषमाप्रारम्भे समुत्पन्नस्य वेदितव्यानि, धर्माचरणं प्रतीत्व जघन्यत एक समयमुत्कर्षतो || PI देशोना पूर्वकोटी, एतत्र द्वयमपि प्रागिव भावनीय, पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुषः क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः |3|| पूर्वकोटिपृथक्त्वं, तर भूयो भूयस्तत्रैव सप्तवारानुत्पत्त्या भावनीय, अत ऊर्द्ध ववश्यं गत्यन्तरे योन्यन्तरे वा संक्रमभावात्, धर्मघरणं प्रतीत्य जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी । तथा सामान्यतोऽकर्मभूमकमनुष्यपुरुषस्तद्भावमपरित्यजन् जन्म प्रतील जघ-1101 न्यत एक पल्योपमं पल्योपमासलोयभागन्यूनमुत्कर्षतस्त्रीणि पल्योपमानि, सहरणं प्रतीय जघन्येनान्तर्मुहूर्त, तश्चान्तर्मुहूर्चायुःशेषस्याकर्मभूमिषु संहतस्य वेदितव्यं, उत्कर्षतनीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि, तानि च देशोनपूर्वकोट्यायुःसमविवस्योत्तरकुर्वादी संहतस्य तत्रैव मृखोत्पन्नस्य वेदितव्यानि, देशोनता च पूर्वकोट्या गर्भकालेन न्यूनखाटू, गर्भस्थितस्य संहरणप्रनिषेधात् । हैमवतहरण्यवताकर्मभूमकमनुष्यपुरुषो जन्म प्रतीत्य जघन्यतः पल्योपमासयभागन्यूनं पल्योपममुत्कर्षतः परिपूर्ण | Page #137 -------------------------------------------------------------------------- ________________ X % 6 -% %% पस्योपम, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिकमेकं पस्योपम, अत्र भावना प्रागुक्तानुसारेण स्वयं । कर्जव्या । हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यपुरुषो जन्म प्रतीत्य जघन्यतो वे पल्योपमे पल्योपमासयेयभागन्यूने, उत्कर्षत: परिपूर्ण वे पल्योपमे, जघन्यस उत्कर्षतश्च तत्रैतावत आयुषः सम्भवात् , संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त न्यूनान्तर्मुहूर्तायुषः संहरणाऽस-1 म्भवात् , उत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिके द्वे पल्योपमे, भावनाऽत्र प्राग्वत् । देवकुरूत्तरकुर्वकर्मभूमकमनुष्यपुरुष: क्षेत्रं प्रतीत्य । जधन्यत: पल्योपमासयेयभागन्यूनानि त्रीणि पल्योपमानि उत्कर्षतः परिपूर्णानि त्रीणि पस्योपमानि, संहरणमधिकृत्य जघन्यतोऽ-18 न्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि देशोनपूर्वकोट्यधिकानि । अन्तरद्वीपकमनुष्यपुरुषो जन्म प्रतीत्य देशोनं पल्योपमासलोयभागमुस्कर्षतः परिपूर्ण पल्योपभासङ्घयेयभाग, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्चमुत्कर्षतः पूर्वकोटिसमभ्यधिक: पल्योपमासङ्ख्येयभागः । 'देवाणं जा चेव ठिई सा चेव संघिट्टणा माणियब्वा' देवानां यैव स्थितिः प्रागभिहिता सैव 'संचिढणा' इति कायस्थिति णितव्या, नन्वनेकभवभावाश्रया कायस्थितिः सा कथमेकस्मिन् भवे भवति?, नैष दोपः, देवपुरुषो देवपुरुषत्वापरित्यागेन कियन्तं कालं यावनिरन्तरं भवति? इत्येतावदेवात्र विवक्षित, तत्र देवो मृत्वाऽऽनन्तर्येण भूयो देवो न भवति ततः 'देवाणं जा ठिई सा चेव संचिट्ठणा माणियब्वा' इत्यतिदेशः कृतः ।। तदेवमुक्तं सातयेनावस्थानभिदानीभन्तरमाह पुरिसस्स णं भंते ! केवतियं कालं अंतरं होइ ?, गोयमा ! जह० एक समयं उक्को. वणस्सतिकालो तिरिक्खजोणियपुरिसाणं जहरू अंतोमु० उको. चणस्सतिकालो एवं जाव खहयरतिरिक्खजोणियपुरिसाणं ॥ मणुस्सपुरिसाणं भंते । केवतियं कालं अंतरं होइ ?, गोयमा! खेसं Page #138 -------------------------------------------------------------------------- ________________ HTRA पहुच जह० अंतोमु० उको षणस्सतिकालो, धम्मचरणं पडुच जह. एकं समयं अको. अणतं कालं अणंताओ उस्स जाव अघड्ढपोग्गलपरियह देसूणं, कम्मभूमकाणं जाव विदेहो जाव धम्मधरणे एको समओ सेसं जहित्थीणं जाव अंतरदीवकाणं ॥ देवपुरिसाणं जह• अंतो० उको चणस्सतिकालो, भवणवासिदेवपुरिसाणं ताच जाव सहस्सारो, जह० अंतो उन्को० वणस्सतिकालो । आणतदेवपुरिसाणं भंते ! केवतियं कालं अंतर होइ ?, गोयमा ! जह• वासपुटुस उको घणस्सतिकालो, एवं जाव गेबेजदेवपुरिसस्सपि । अणुत्तरोववातियदेवपुरिसस्स जह वासपुटुसं उक्को संखेलाई सागरोषमाई साहरेगाई ॥ (सू०५५) _ 'पुरिसरसणं इत्यादि, पुरुषस्य णमिति वाक्यालकारे पूर्ववत् भदन्त ! अन्तरं कालतः कियशिरं भवति?, पुरुषः पुरुषत्वात्परिभ्रष्टः सन् पुनः कियता कालेन तद्वानोतीत्यर्थः, सत्र भगवानाइ-गौतम! जघन्येनैकं समय-समयादनन्तरं भूयोऽपि पुरुषखमवानोतीति भाषः, इयमत्र भावना-यदा कश्चित्पुरुष उपशमश्रेणिगत उपशान्ते पुरुषवेदे समयमेकं जीवित्वा तदनन्तरं नियचे तदाऽसौ नियमाहेबपुरुविषेषुत्पद्यते इति समयमेकमन्सरं पुरुषत्वस्य, ननु स्त्रीनपुंसकयोरपि श्रेणिलामो भवति तत्कस्मारनयोरप्येवमेकः समयोऽन्तरं न भवति ?, उच्यते, सिया नपुंसकस्य च श्रेण्यारूढावबेदकमानानन्तरं मरणेन तथाविधक्षुभाध्यवसायतो नियमेन देवपुरषखेनोत्पादात्ः, उत्कर्षतो वनस्पतिकाल:, स चैवमभिलपनीय: अणवाओ उस्सप्पिणीओ ओसप्पिणीओ कालतो खेततो अर्णता होगा असोजा पोग्गलपरियट्टा, ते णं पुगलपरियट्टा आवलियाए असंखेनह भावो"इति । तदेषं सामान्यतः पुरुषलसान्तरमभिधाय सम्प्रति तिर्यफपुरुषविष Page #139 -------------------------------------------------------------------------- ________________ + चमसिदेशमाह-अंतिरिक्खजोणित्थीणमंतर मित्यादि, यत्तिर्यग्योनिकस्त्रीणामन्तरं प्रागभिहितं तदेव तिर्यग्योनिकपुरुषाणामप्यविशेपितं बक्तव्यं, तचैवम्-सामान्यतस्तिर्यपुरुषस्य जघन्यतोऽन्तरमन्तर्मुहूर्त तावत्कालस्थितिना मनुष्यादिभवेन व्यवधानात् , उत्कर्षतो बनस्वतिकालोऽसञ्जयपुद्गलपरावख्यिः , सावता कालेनामुक्तौ सत्यां नियोगतः पुरुषलयोगास् , एवं विशेषचिन्तायां जलचरपुरुषस्य स्थलपरपुरुषस्य खचरपुरुषस्थापि प्रत्येक जघन्यस उत्कर्षतश्चान्तरं वक्तव्यं ।। सम्प्रति मनुष्यपुरुषत्वविषयान्सरप्रतिपादनार्थमतिदेशमाह 1. -जं मणुस्सइत्थीणमंतरं तं मणुस्सपुरिसाण मिति, यन्मनुष्यत्रीणामन्तरं प्रागभिहितं तदेव मनुष्यपुरुषाणामपि वरूल्यं, वचैवम्सामान्यतो मनुष्यपुरुषस्य जघन्यतः क्षेत्रमधिकृत्यान्तरमन्तर्मुहूर्त, तच्च प्रागिव भावनीयं, उत्कर्षतो वनस्पतिकालः, धर्मचरणमधिकृत्य जघन्यत एक समयं, चरणपरिणामात्परिभ्रष्टस्य समयानन्तरं भूयोऽपि कस्यचिश्चरणप्रतिपत्तिसम्भवात् , उत्कर्षतो देशोनापापुद्रलपरावतः, एवं भरतैरावतकर्मभूमकमनुष्यपुरुषस्य पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुषस्य जन्म प्रतीय चरणमधिकृत्य च प्रत्येक जपन्यत उत्कर्षतश्चान्सरं वक्तव्यं । सामान्यतोऽकर्मभूमकमनुष्यपुरुषस्य जन्म प्रतीय जघन्यतोऽन्तरं दश वर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि, अकर्मभूमकमनुष्यपुरुषत्वेन मृतस्य जयन्यस्थितिषु देवेपूत्पद्यते], ततोऽपि च्युला कर्मभूमिषु स्त्रीत्वेन पुरुषलेन बोत्पद्य कस्साभ्यकर्मभूमिखेन भूयोऽप्युत्पादात् , देवभवाश्युत्वाऽनन्तरमकर्मभूमिषु मनुष्यखेन तिर्यसमिपञ्चेन्द्रियलेन वा उत्पादाभावा-2 मान्यराळे कर्मभूमिकेषु मृलोत्पादाभिधानं, उत्कर्षतो बमस्पतिकालोऽन्तरं, संहरण प्रतीत्य जघन्यतोऽन्तरमन्तर्मुहूर्स, अकर्मभूमेः | कर्मभूमिषु संहृत्यान्तर्मुनिन्तरं तथाविधबुद्धिपरावर्तादिभावतो भूयस्तत्रैव नयनसम्भवात् , उत्कर्षतो बनस्पतिकालः, एतावतः मकर्मभूमिषूस्पतिवत् संहरणस्यापि नियोगतो भावात् । एवं हैमवतैरण्यवतादिष्यप्यकर्मभूमिषु जन्मतः संहरणतच जपन्यव + + + S+ Page #140 -------------------------------------------------------------------------- ________________ SAGAR उत्कर्षतश्चान्तरं वक्तव्यं यावदन्तरद्वीपकाकर्मभूनकमनुष्यपुरुषवक्तव्यता ।। सम्प्रति देवपुरुषाणामन्तरप्रतिपादनार्थमाह-देवपुरिसस्स3 राणं भंते!' इत्यादि, देवपुरुषस्य भदन्त ! कालतः कियधिरमन्तरं भवति ?, भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्त, देवभवाण्युत्वा गर्भ व्युत्क्रान्तिकमनुष्येषूत्पद्य पर्याप्तिसमात्यनन्तरं तथाविधाध्यवसायमरणेन भूयोऽपि कस्यापि देवत्वेनोत्पादसम्भवात् , उत्कर्षतो वनस्पतिकालः, एवमसुरकुमारादारभ्य निरन्तरं तावद्वक्तव्यं यावत्सहस्रारकल्पदेवपुरुषस्यान्तरं, आनतकल्पदेवस्यान्तरं जघन्येन वर्षपृथकत्वं, कस्मादेतावदिहान्तरमिति चेदुच्यते इह यो गर्भस्थः सर्वाभिः पर्याप्तिभिः पर्याप्तः स शुभाध्यवसायोपेतो मृतः सन् आनतकल्पादारतो ये देवास्तेषूत्पद्यते नानतादिषु, तावन्मात्रकालस्य तयोग्याध्यवसायविशुद्ध्यभावात् , ततो य आनतादिभ्ययुतः सन् भूयो यानतादिषूत्पत्स्यते स नियमाचारित्रमवाप्य, चारित्रं चाष्टमे वर्षे, तत उक्तं जघन्यतो वर्षपृथक्त्वम्, 'उत्कर्षतो वनस्पतिकालः, एवं प्राणतारणाच्युतकल्पप्रैवेयकदेवपुरुषाणामपि प्रत्येकमन्तरं जघन्यत उत्कर्षतश्च वक्तव्यम् , अनुप्सरोपपासिकास्पातीतदेवपुरुषस्य जघभ्यतोऽन्तरं वर्षपृथक्त्वमुत्कर्षतः सङ्घयानि सागरोपमाणि सातिरेकाणि, तत्र सजयेयानि सागरोपमाणि तदन्यवैमानिकेषु सक्येयवारोत्पत्त्या, सातिरेकाणि मनुष्यभवः, तत्र सामान्याभिधानेऽप्येतदपराजितान्तमवगन्तव्यं, सर्वार्थसिद्धे सकदेवोत्पादतस्तत्रान्तरासम्भवात् , अन्ये त्वभिदधति-भवनवासिन आरभ्य आईशानादमरस्प जघन्यतोऽन्तरमन्तर्मुहूर्त, सनत्कुमारादारभ्यासहस्रारानव दिनानि, आनतकल्पादारभ्याच्युतकल्प रावन्नव मासाः, नवसु प्रैवेयकेषु सर्वार्थसिद्धमहाविमानवर्जेष्वनुत्तरविमानेषु च नव वर्षाणि, नैवेयकान् यावत् सर्वत्राप्युस्कर्षसो वनस्पतिकालः, विजयादिषु चतुर्पु महाविमानेषु वे सागरोपमे, उक्तश्च-भाईसाणादमरस्स १ आईशानादन्तरममराणां हीनं मुद्दान्तः । मा सहस्रारात् अच्युतात् अनुत्तरात् दिनमासवर्षनवकम् ॥ १ ॥ स्थावरकाल उत्कृष्टः सर्वार्थे द्वितीयो नोत्पादः। वे सागरोपने विजयादिषु. BASGANAGAR Page #141 -------------------------------------------------------------------------- ________________ अंतरंहीणयं मुहत्तयो । आसहसारे अचुयणुत्तरदिणमासवासनव ॥१॥ थावरकालुकोसो सबढे बीयओन उववाओ। वो अ-17 यरा विजयादिसु" इति ॥ सदेवमुक्तमन्तर, साम्प्रतमल्पबडुलं वक्तव्यं, तानि च पञ्च, तद्यथा-प्रथमं सामान्याल्पबहुखं, द्वितीय त्रिविधतिर्यकपुरुषविषय, तृतीयं त्रिविधमनुष्यपुरुषविषय, चतुर्थ चतुर्विधदेवपुरुषविषयं, पञ्चमं मिश्रपुरुषविषयं, तत्र प्रथम सावदमिधित्सुराह अप्पाबहुयाणि जहेवित्थीणं जाव एतेसिणं भंते ! देवपुरिसाणं भवणवासीर्ण वाणमंतराणं जोतिसियाणं वेमाणियाण य कतरेशहितो अप्पा वा बहुया वा तुल्ला या विसेसाहिया वा!, गोयमा ! सम्वत्थोचा वेमाणियदेयपुरिसा भवणवइदेवपुरिसा असंखे. वाणमंतरदेवपुरिसा असंख० जोतिसिया देवपरिसा संखेनगुणा ॥ एतेसि णं भंते ! तिरिक्खजोणियपुरिसाणं जलयराणं थलयराणं वहयराणं मणुस्सपुरिसाणं कम्मभूमकाणं अकम्मभूमकाणं अंतरदिव. देवपुरिसाणं भवणवासीणं वाणमन्तराणं जोइसियाणं वेमाणियाणं सोधम्माणं जाव सब्वट्ठसिद्धगाण य कतरेशहितो अप्पा वा बहुगा वा जाव विसेसाहिया वा ?, गोयमा! सव्वत्थोवा अंतरदीवगमणुस्सपुरिसा देवकुरूस्तरकुरुअकम्मभूमगमणुस्सपुरिसा दोचि संखेज. हरिवासरम्मगवासअक० तोवि संखेनगुणा हेमवतहेरपणवतपासअकम्म० दोवि संखि० भरहेरवतवासकम्मभूमगमणु० दोवि संखे० पुन्वयिदेहअवरविदेहकम्मभू० दोषि संखे० अणुत्तरोववा Page #142 -------------------------------------------------------------------------- ________________ 'rt - 1 - - - - तियवेबपुरिसा असंखि० उवरिमगेविजदेवारिसा संखेश मज्झिमगेविनादेवपुरिसा संखेज हेष्टि मंगविजदेवपुरेसा संखे० अच्चुयकप्पे वेषपुरिसा संखे, जाव आणतकप्पे देवपुरिसा संखेजा सहस्सारे कप्पे देवपुरिसा असंखे० महासुक्के कप्पे देवपुरिसा असंखे जाव माहिंदे कप्पे देव रेसा असंखे० सणकुमारकप्पे देवपुरिसा असं० ईसाणकप्पे देवपुरिसा असंखे० सोधम्मे कप्पे देवपुरिसा संखे० भवणवासिदेवपुरिसा असंखे० खयरतिरिक्खजोणियपुरिसा असंखे० थलयरतिरिक्खजोणियपुरिसा संखे. जलयरतिरिक्खजोणियपुरिसा असंवे० वाणमंतरदेव पुरिसा संखे०, जोतिसियदेवपुरिसा संखेज्वगुणा ॥ (सू०५३) पुरिसाणं भंते !' इत्यादि, सर्वस्तोका मनुष्यपुरुषाः सञ्जयेयकोटीकोटीप्रमाणस्वात् , तेभ्यस्तियन्योनिकपुरुषा असक्ष्येयगुणाः प्रतरासल्येयभागवय॑सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्तेषां, तेभ्यो देवपुरुषाः सख्येयगुणाः, -बृहत्तरप्रतरासळ्येयभा४ गवय॑सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तिर्यग्योनिकपुरुषाणां यथा तिर्यग्योनिकषीणां मनुष्यपुरुषाणां यथा मनुष्यस्त्रीणा-15 मस्पबहुलं (तथा) वक्तव्यं । सम्प्रति देवपुरुषाणामल्पबहुत्वमाइ-सर्वस्तोका अनुत्तरोपपातिकदेवपुरुषाः, क्षेत्रपल्योपमासख्येयभागवा-| काशप्रदेशराशिप्रमाणखात्, तेभ्य उपरितनमैवेबकदेवपुरुषाः सख्येयगुणाः, वृहत्तरक्षेत्रपल्योपमासख्येयभागवर्धिनभ:प्रदेशराशिमानलात् , कथमेतदमसेयमिति चेदुच्यते-विमानबाहुल्यात, तथाहि-अनुत्तरदेवानां पञ्च विमानानि, विमानशतं तूपरितनप्रैवेकप्रसादे, प्रतिविमानं चासख्येया देवाः, यथा चाधोऽधोवीनि विमानानि तथा तथा देवा अपि प्राधुर्येण सभ्यन्ते, ततोऽवसी +%AR Page #143 -------------------------------------------------------------------------- ________________ यते अनुत्तरविमानवासिदेवपुरुषापेक्षया वृहत्तरक्षेत्रपल्योपमासळ्येयभागवर्तिनभःप्रदेशराशिप्रमाणा उपरितनौवेयकप्रस्तटे देवपुरुषाः । (संख्येयगुणा) पवमुत्तराषि भावना विधंया, वेभ्यो मध्यमभवेयप्रसाटदेवपुरुषाः सोयगुणाः, तेभ्योऽप्यधस्तनौवेयकप्रस्तटदेव-15 पुरुषाः सोयगुणाः, वेभ्योऽयच्युतफल्पदेवपुरुषाः सद्ध्येयगुणाः, तेभ्योऽप्यारणकल्पदेवपुरुषाः सम्येयगुणाः, यद्यप्यारणाच्युतकस्पो समश्रेणीको समविमानसङ्ख्याको च तथाऽपि कृष्णपाक्षिकास्तथाखाभाव्यात्प्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यन्ते । अथ है के ते कृष्णपाक्षिका: ?, उच्यते, इह द्वये जीवाः, तद्यथा-कृष्णपाक्षिकाः शुलपाक्षिकाच, नत्र येषां किश्चिदूनोऽपापुद्गलपरावर्तः संसारस्ते शुलपाक्षिकाः, इतरे दीर्घसंसारभाजिनः कृष्णपाक्षिकाः, उक्तश्च--"जेसिमबद्धो पुग्गलपरियट्टो सेसओ य संसारो । सुरुपक्खिया खलु अहिए पुण कण्हपक्खीया ॥१॥" अत एव स्तोकाः शुक्लपाक्षिकात, अल्पसंसाराणां स्तोकानामेव सम्भवात् , बहवः कृष्णपाक्षिकार, दीर्घसंसाराणामनन्तानन्तानां भावात् , अथ कथमेतदवसातब्यं यथा कृष्णपाक्षिकाः प्राचुर्येण दक्षिणस्यां विशि समुत्पद्यन्ते, उच्यते, तथास्वाभाव्यात, तच तथास्वाभाव्यमेवं पूर्वाचार्ययुक्तिभिरुपबृंहितं-कृष्णपाक्षिकाः खलु दीर्घसंसारभाजिन उच्यन्ते, दीर्घसंसारमाजिनश्च बहुपापोदयात, बहपापोदयास करकर्माणः, क्रूरकर्माणश्च प्रायस्तथास्वाभाच्याद् तद्भवसिद्धिका अपि दक्षिणस्यां विशि समुत्पद्यन्ते, यत उक्तम्-पायमिह करकम्मा भवसिद्धीयावि दाहिणिलेसु । नेरइयतिरियमणुया सुराइठाणेसु गच्छति ॥१॥" ततो दक्षिणस्यां दिशि प्रान्ग्रेण कृष्णपाक्षिकाणां सम्भवादुपपद्यते-अच्युतकल्पदेवपुरुषापेक्षयाऽऽर ACCECR | येषामपार्थः पुद्रलपरावर्सः शेष एव संसारः। ते शुलपाक्षिकाः खलु अधिक पुनः कृष्णपाक्षिकाः॥१॥२ प्राय इह क्रूरकर्माणो भवसिद्धिका अपि दाक्षिगामेछु । नरयिकविर्यकमनुलासरदिस्थानेषु आच्छन्ति ॥ १ ॥ EXC Page #144 -------------------------------------------------------------------------- ________________ - - -.. कल्पदेवपुरुषा: सङ्खयेयगुणाः, तेभ्योऽपि प्राणतकल्पदेवपुरुषाः सङ्रेयगुणाः, तेभ्योऽप्यानवकल्पदेवपुरुषाः सोयगुणाः, अनापि प्राणतफल्पापेक्षया सहयगुणवं कृष्णपाक्षिकाणां दक्षिणस्यां दिशि प्राधुर्येण भावान् , एते च सर्वेऽप्यनुत्तरक्मिानवास्सादय आनतकल्पवासिपर्यन्तदेवपुरुषाः प्रत्येक क्षेत्रपल्योपमासययभागवर्तिनमःप्रदेशराशिप्रमाणा द्रष्टव्याः, "आणयपाणयमाई पल्लरसासंखभागो उ" इति वचनात् , केवलमसोयो भागो विचित्र इति परस्परं यथोक्तं सङ्घषेयगुणलं न विरुध्यते, आनतकल्पदेवपुरुपेभ्यः सहस्रारकल्पवासिदेवपुरुषा असहयगुणाः, धनीकृतस्य लोकस्यैकप्रादेशिक्याः श्रेणेरसङ्ख्यतमे भागे यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां, तेभ्योऽपि महाशुक्रकल्पवासिदेवपुरुषा असञ्जयगुणाः, बृहत्तरश्रेण्यसलयेयमागाकाशप्रदेशराशिप्रमाणत्वात् , कथमेतत्प्रत्येयमिति चेदुच्यते-विमानबाहुल्यात, तथाहि-पट सहस्राणि विमानानां महनारकल्पे चत्वारिंशत्सहस्राणि महाशुक्रे, अन्यथाधोविमानवासिनो देवा बहुबहुतराः स्तोकस्तोकतरा परिसनोपरितनविमानवासिनस्तत उपपद्यन्ते सहस्रारफल्पदेवपुरुषेभ्यो महाशुक्रकल्पवासिदेवपुरुषा असङ्ख्येयगुणाः, तेभ्योऽपि लान्तककल्पदेवपुरुषा असञ्जयेयगुणाः, बृहत्तमश्रेण्यसाधेय-18 भागवर्तिनभःप्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि ब्रह्मलोककल्पवासिदेवपुरुषा असङ्खयेयगुणाः, भूयोबृहत्तमश्रेण्यसमधेयभागवल्- | काशप्रदेवराशिप्रमाणत्वात्, तेभ्योऽपि माहेन्द्रकल्पदेवपुरुषा असङ्खयेयगुणाः, भूयस्तरबृहत्तमनभःश्रेण्यसलधेयभागगवाकाशप्रदेशमानत्वात् , तेभ्यः सनत्कुमारकल्पादेवा असहयगुणाः, विमानबाहुल्यात, तथाहि-द्वादश शतसहस्राणि सनत्कुमारकल्पे विमान नामष्टौ शतसहस्राणि माहेन्द्रकल्पे अन्यच दक्षिणदिग्भागवी सनत्कुमारकल्पो माहेन्द्रकल्पश्चोत्तरदिग्वी दक्षिणस्यां च दिशि बहवः १आनतप्राणतादयः पस्मोपमस्यासंख्यो भागस्तु, Page #145 -------------------------------------------------------------------------- ________________ समुत्पद्यन्ते कृष्णपाक्षिकाः, तत उपपद्यन्ते माहेन्द्रकल्पात्सनत्कुमारकल्पे देवा असङ्ख्येयगुणाः, एते च सर्वेऽपि सहस्रारकल्पवासिदेवादयः सनत्कुमारकल्पवासिदेवपर्यन्ताः प्रत्येकं स्वस्थाने चिन्त्यमाना चनीकृतलोकैकनेण्यसङ्ख्थेयभागगताकाशप्रदेशराशिप्रमाणा द्र श्याः, केवल श्रेण्यसहयभागोऽसोयभेदभिन्नस्तत इत्थमसलयेयगुणतयाऽल्पबहलमभिधीयमानं न विरोधभाक, सनत्कुमारकल्पदेवपुरुपेभ्य ईशानकरूपदेवपुरुश असङ्खयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशिसम्बन्धिनि द्वितीये वर्गमूले तृतीयेन वर्गमूलेन * गुणिते यावान् प्रदेशराशिस्तावत्सङ्ख्याकासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नमःप्रदेशातेषां यावान् द्वात्रिंशत्तमो | भागसावत्प्रमाणत्वात् , तेभ्यः सौधर्मकल्पवासिदेवपुरुषाः सङ्खधेयगुणाः, विमानमाहुल्यात् , तथाहि-अष्टाविंशतिः शतसहस्राणि | विमानानामीशानकल्पे द्वात्रिंशच्छतसहस्राणि सौधर्मकल्पे, अपि च दक्षिणदिग्वर्ती सौधर्मकल्प ईशानकल्पश्चोत्तरदिग्वी, दक्षिणस्यां च दिशि बहवः कृष्णयाशिल इत्यान, नाशनायासदेवपुगतः सौधर्मकल्पवासिदेवपुरुषाः सोयगुणाः, नंन्वियं | युक्तिः सनत्कुमारमाहेन्द्रकल्पयोरप्युक्ता, परं तत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकल्पे देवा असोयगुणा उक्ता इह तु सौधर्मे कल्पे | सोयगुणास्तदेतत्कथम् ?, उच्यते, तथावस्तुस्वाभाव्यात, एतनावसीयते प्रज्ञापनादौ सर्वत्र तथाभणनान् , तेभ्योऽपि भवनवासि-| देवपुरुषा असाहयेयगुणा:, अङ्गालमात्रक्षेत्रप्रदेशराशे: सम्बन्धिनि प्रथमे वर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिरुपजायते तावत्सङ्ख्याकासु धनीकृतस्य लोकस्यैकप्रादेशिकीपु श्रेणिपु यावन्तो नभ:प्रदेशास्तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणलान् , तेभ्यो व्यन्तरदेवपुरुषा असोयगुणा:, महयेययोजनकोटीकोटीप्रमाणकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात, तेभ्यः साधेयगुणा ज्योतिष्कदेवपुरुषाः, षट्पश्चाशदधिकशतदया Page #146 -------------------------------------------------------------------------- ________________ ) स्वभावत एव भरतैरावतेषु अलप्रमाणेकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् ।। सम्प्रति पञ्चममल्पबहुत्वमाह-एएसिणं भंते।' इत्यादि, सर्वस्तोका अन्तरद्वीपकमनुष्यपुरुषाः, क्षेत्रस्य स्तोकत्वात् , तेभ्योऽपि देवकुरूत्तरकुरुमनुष्यपुरुषाः सोयगुणाः, क्षेत्रस्य बहुत्वात् , स्वस्त्राने तु दयेऽपि परस्परं तुल्याः, तेभ्योऽपि हरिवर्षरम्यकवर्षाक मभूमकमनुष्यपुरुषाः सङ्ग्येयगुणाः, क्षेत्रस्यातिवद्दुत्वात , स्वस्थाने तु दयेऽपि परस्परं तुल्याः, क्षेत्रस्य समानत्वात् , तेभ्योऽपि हैमवत* हैरण्यवताकर्मभूमकमनुष्यपुरुषाः सङ्खधेयगुणाः, क्षेत्रस्याल्पत्वेऽप्यल्पस्थितिकतया प्राचुर्येण लभ्यमानत्वात् , स्वस्थाने तु द्वयेऽपि पर स्परं तुल्याः, तेभ्योऽपि भरतैरावतकर्मभूमकमनुष्यपुरुषाः सङ्ख्येवगणाः, अजितस्वानिकाले उत्कृष्ठपदे । [[च] मनुष्यपुरुषाणामतिप्राचुर्येण सम्मान, रूपाने च द्वोऽपि परस्परं तुरूवाः, क्षेत्रस्म तुस्थत्वात् , तेभ्योऽपि पूर्वविदेहातरविदे-) हकर्मभूमकमनुष्यपुरुषाः सङ्ख्येयगुणाः, क्षेत्रबाहुल्यादजितस्वामिकाले इव स्वभावत एव मनुष्यपुरुषाणां प्राचुर्येण सम्भवान्, ख-IN स्थाने तु द्वयेऽपि परस्परं तुल्या:, तेभ्योऽनुत्तरोपपातिकदेवपुरुषा असङ्खयेयगुणाः, क्षेत्रपल्योपमासयभागवल्काशप्रदेशप्र-115 माणत्वात् , तदनन्तरमुपरितनप्रैवेयकप्रस्तटदेवपुरुषा मध्यमवेयकप्रस्तदेवपुरुषा अधस्तनौवेयकत्रस्तटदेवपुरुषा अच्युतकल्पदेवपुरुषा आरणकल्पदेवपुरुषाः प्राणतकल्पदेवपुरुषा आनतकल्पदेवपुरुषा यथोत्तरं सङ्खयेयगुणाः, भावना प्रागिव, तदनन्तरं सहस्रारकल्पदेवपुरुषा लान्तककल्पदेवपुरुषा ब्रह्मलोककल्पदेवपुरुषा माहेन्द्रकल्पदेवपुरुषाः सनत्कुमारकल्पदेवपुरुषा ईशानकल्पदेवपुरुषा यथो-13 त्तरमसङ्खमेयगुणाः, सौधर्मकल्पदेवपुरुषाः सङ्ख्येयगुणाः, सौधर्मकल्पदेवपुरुपेभ्यो भवनवासिदेवपुरुपा असङ्ख्थेयगुणाः, भावना सर्वत्रापि प्रागिव, तेभ्यः खचरतिर्यग्योनिकपुरुषा असङ्घयेय गुणाः, प्रतरासलचेयभागवर्चसङ्खयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वान् , Page #147 -------------------------------------------------------------------------- ________________ ** तेभ्यः स्थलचरतिर्यग्योनिकयुरुपा: सङ्खयेयगुणाः, तभ्योऽपि जलचरतिर्यग्योनिकपुरुषाः सङ्ख्येयगुणाः, युक्तिरत्रापि प्रागिव, तेभ्योऽपि । ६ वानमन्तरदेवपुरुषा: सद्धयेयगुणाः, समयेययोजनकोटीप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेषां: | यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् , तेभ्यो ज्योतिष्कदेवपुरुषाः सङ्येयगुणाः, युक्तिः प्रागेवोक्ता ।। पुरिसवेदस्स णं भंते ! कम्मरस केवतियं कालं बंधहिती पण्णत्ता ?, गोयमा ! जह• अट्ट संघच्छराणि, उको दस सागरोवमकोडाकोडीओ, दूसवाससयाई अबाहा, अबाहूणिया कम्मठिती कम्मणिसेओ ॥ पुरिसवेदे णं भंते ! किंपकारे पपणत्ते?, गोयमा! वणदवग्गिजालस माणे पण्णसे, सेत्तं पुरिसा ॥ (सू०५७) पुरुषवेदस्थितिर्जधन्यतोऽष्टौ संवत्सराणि, एतन्यूनस्य तन्निबन्धनविशिष्टाध्यवसायाभावतो जघन्यत्वेनासम्भवात् , उत्कर्षतो दश8 सागरोपमकोटीकोटयः, दश वर्षशतान्यवाधा, अबाधोमा कर्मास्थितिः कर्मनिषेकः, अस्य व्याख्या प्राग्वत् ॥ तथा पुरुषवेदो भदन्त ! किंप्रकारः अज्ञप्त: ?, भगवानाह-गौतम! वाग्निज्वालासमानः, प्रारम्भे तीनमदनदाह इति भावः, प्रज्ञाप्तः ।। व्याख्यातः पुरुषा(धिकारः, सम्प्रति नपुंसकाधिकारप्रस्तावः, तत्रेमादिसूत्रम् से किं तं णपुंसका १, णपुंसका तिविहा पपणत्ता, तंजहा-नेरइयनपुंसका तिरिक्खजोणियनपुंसका मणुस्सजोणियणपुंसका ॥ से किं तं नेरइयनपुंसका?, नेरइयनपुंसका सत्तविधा पण्णत्ता, तंजहारयणप्पभापुढविनेरइयनपुंसका सकरप्पभापुढत्रिमेरइयनपुंसका जाव अधेसत्तमपुढविनेरइयणपुं. * * ** Page #148 -------------------------------------------------------------------------- ________________ Hk - - --- - सका, से सं नेरइयनपुंसका ॥ से किं तं तिरिक्वजोणियणपुंसका ?,२ पंचविधा पण्णत्ता, संजहाएगिदियतिरिक्सजोणियनपुंसका, येइंदि० तेइंदि० चउ० पंचेदियतिरिक्खजोणियणपुंसका। से किं तं एगिंदियतिरिक्वजोणियनपुंसका १, २ पञ्चविधा पण्णत्ता, तं० पु० आ० ते वा व० से तं एगिदियतिरिक्खजोणियणपुंसका ॥ से किं तं येइंदियतिरिक्खजोणियणपुंसका १, २ अणेगविधा पण्णत्ता, से तं वेइंदियतिरिक्वजोणिया, एवं तेईदियावि, चरिंदियावि ॥ से किं तं पंचेंदियतिरिक्खजोणियणपुंसका?, २ लिविधा पण्णत्ता, तंजहा-जलयरा घलयरा खयरा । से किंत जलयरा?, २ सो चेव पुच्चुत्तभेदो आसालियवलितो भाणियब्बो, से तं पंचेंदियतिरिक्वजोणि. यणपुंसका। सो किं तं मणुस्सनपुंसका १,२तिविधा पण्णत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा अंतरदीवका, भेदो जाय भा० ॥ (सू०५८) से कि त नपुंसगा' इत्यादि, अथ के ते नपुंसकाः ?, नपुंसकास्त्रिविधा: प्रज्ञप्ताः, तथा नैरपिकनपुंसकास्तिर्यग्योनिकनपुंसका मनुष्यनपुंसकाश्च ।। नैरयिकनपुंसकप्रतिपादनार्थमाह-से किं तमित्यादि, अथ के ते नैरयिकनपुंसका: ?, पृथ्वीभेदेन सप्तविधाः प्रज्ञप्ताः, तद्यथा-रत्नप्रभापृथ्वीनैरयिकनपुंसकाः शर्कराप्रभापृथ्वीनैरथिकनपुंसका: यावधःसममपृथिवीनरयिकनपुंसकाः, | उपसंहारमाह--'से तं नेरड्यनपुंसका' ॥ सम्प्रति तिर्यग्योनिकनपुंसकप्रतिपादनार्थमाह-से कि तमित्यादि प्रभसूत्रं सुगनम् , भगवानाह-तिर्यग्योनिकनपुंसकाः पञ्चविधाः प्रज्ञमाः, तद्यथा-एकेन्द्रियतिर्यग्योनिकनपुंसका यावत्पञ्चेन्द्रियविर्यग्योनिकनपुंसकाः। Page #149 -------------------------------------------------------------------------- ________________ एकेन्द्रियनपुंसकप्रश्नसूत्र सुगम, भगवानाह-एकेन्द्रियतिर्यग्योनिकनपुंसकाः पञ्चविधा: प्रज्ञप्ताः, सद्यथा-पृथिवीकायि कैकेन्द्रियतिर्यग्योनिकनपुंसका अकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकास्तेजस्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका वायुकायिकैकेन्द्रियतिर्यग्योनि| कनपुंसका वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकाः, उपसंहारमाह-'सेत्तं एगिदियतिरिक्षजोणियनपुंसका' ॥ द्वीन्द्रियनपुंसकप्रतिपादनार्थमाह--'इंदिए'त्यादि, द्वीन्द्रियतिर्यग्योनिकनपुंसका भदन्त ! कतिविधाः प्रलमा?, भगवानाह-गौतम ! अनेकविधा: प्रज्ञप्तास्तद्यथा--पुलाकिमिया" इत्यादि पूर्ववत्तावद्वक्तव्यं यावच्चतुरिन्द्रियभेदपरिसमाप्तिः ॥ पञ्चेन्द्रियतिर्यग्योनिकनपुंसका भदन्त ! कतिविधाः प्रज्ञप्ता:?, गौतम! शिक्षिका प्रशम:, संथया : स्थपदरा: खचरात्र, एते च प्राग्वत्सप्रभेदा वक्तव्याः, उपसंहारमाह-से तं पंचिंदियतिरिक्खजोणियणपुंसगा'। 'से कि तमित्यादि, अथ के ते मनुष्यनपुंसकाः', मनु-11 ध्यनपुंसका स्त्रिविधाः प्रज्ञप्ताः, तद्यथा-कर्मभूमका अकर्मभूमका अन्तरद्वीपकाच, एतेऽपि प्राग्वत्सप्रभेदा वक्तव्याः ।। उक्तो भेदः, स-1 |म्प्रति स्थितिप्रतिपादनार्थमाह णपुंसकस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता ?, गोयमा! जह० अंसो० उको तेत्तीसं सागरोवमाई ॥ नेरायनपुंसगस्स णं भंते ! केवतियं कालं ठिती पण्णता?, गोयमा! जह० दसवाससहस्साइं उक्को० तेत्तीसं सागरोवमाई, सव्वेसिं ठिती भाणियन्वा जाव अधेससमापुढविनेरझ्या । तिरिक्खजोणियणपुंसकस्स णं भंते ! केवयं कालं ठिती प०, गोयमा !, जह• अंतो० उको पुचकोडी । एगिदियतिरिकग्वजोणियणपुंसक जह. अंतो. उक्को. बावीसं वाससह ** * Page #150 -------------------------------------------------------------------------- ________________ स्साई, पुढविकाइयएगिदियतिरिक्खजोणियणपुंसकस्स भंते ! केवतियं कालं ठिती पन्नता ?, जह अंतो० उक्को यावीसं वाससहस्साई, सव्वेसि एगिदियणपुंसकाणं ठिती भाणियव्वा, बेइंदियतेइंदियचउरिदियणपुंसकाणं ठिती भाणितव्या । पंचिंद्रियतिरिक्खजोणियणपुंसकरस णं भंते ! केवतियं कालं ठिती पाण्णत्ता ?, गोयमा! जह० अंतो० उक्को पुचकोडी, एवं जलयरतिरिक्खचउप्पदधलयरउरगपरिसप्पभुयगपरिसप्पखह्यरतिरिक्ख० सन्वेसिं जह, अंतो० उक्को० पुब्यकोडी । मणुस्सणपुंसकस्स णं भंते ! केवतियं कालं ठिती पण्णता ?, गोयमा! वेत्तं पडच जह• अंतो० उक्को पुवकोडी, धम्मचरणं पडुच्च जह० अंतो० उक्को० देसूणा पुवकोडी । कम्मभूमगभरहेरवयपुब्यचिदेहअवरविदेशमणुस्सणपुंमकस्सवि तहेच, अकम्मभूमगमणुस्मणपुंसकस्स णं भंते ! केवतियं कालं ठिती पण्णता ?, गोयमा! जम्मणं पडुच जह० अंतो० उक्को अंतोमु० साहरणं पडच जह• अंतो० उक्को० देसूणा पुचकोडी, एवं जाव अंतरदीवकाणं ॥ गपुंसए णं भंते! णपुंसए त्ति कालतो केवञ्चिरं होइ?, गोयमा! जहन्नेणं एक समयं उक्को तरुकालो । णेरइयणपुंसए णं भंते, २ गोयमा! जह० दस वाससहस्साई उक्को तेत्तीसं सागरोवमाई, एवं पुढवीए ठिती भाणियच्या । तिरिक्खजोणियणपुंसए णं भंते ! ति०१, २ गोयमा! जह• अंतो० उक्को० वणस्सतिकालो, एवं एगिदियणपुंसकस्स प, षणस्सतिकाइयस्सवि एवमेव, - Page #151 -------------------------------------------------------------------------- ________________ सेसाणं जह० अंतो. उदो० असंखिजं कालं असंखेनाओ उस्सप्पिणिओसप्पिणीओ का. लतो, जनजओ अरनेजा होगा । घेदियतेइंदियचउरिदियनपुंसकाण य जह• अंतो० उको संखे कालं । पंचिंदियतिरिक्खजोणियणपुंसए णं भंते ! ?, गोयमा! जह• अंतो० उद्यो० पुव्वकोडिपुहत्तं । एवं जलयरतिरिक्खचउप्पदालचरउरगपरिसप्पभुयगपरिसप्पमहोरगाणवि।मगुस्सणपुंसकरस णं भंते ! खेत्तं पडुच्च जह. अंतो० उको पुचकोडिपहुसं, धम्मचरणं पडच जह एक समयं उछो० देखणा पुवकोडी । एवं कम्मभूमगभरहेरवयपुब्वविदेहअवरविदेहेसुवि भाणियब्वं । अकम्मभूमकमणुस्सणघुसए णं मंते ! जम्मणं (पडुच्च)जह अंतो० उक्को मुहुत्तपुरतं, साहरणं पड्डच्च जह• अंतो उक्को० देसूणा पुन्यकोडी | एवं सन्वेसिं जाव अंतरदीवगाणं ॥णपुंसकरस णं भंते ! केवतियं कालं अंतर होइ?, गोयमा! जह० अंतो उक्को० सागरोवमसयपुहुत्तं सातिरेगं । णेरइयणपुंसकस्स णं भंते ! केवतियं कालं अंतर होइ ?, जह अतो. उको० तरुकालो, रयणप्पमापुढवीनेरइयणपुंसकस्स जह० अंतो० उक्को० तरुकालो, एवं सव्यसिं जाव अधेसत्तमा । तिरिक्वजोणियणपुंसकस्स जह• अंतो० उक्को० सागरोवमसयपुहुत्तं सातिरेगं । एगिदियतिरिक्खजोणियणपुंसकरस जह० अंतो० उक्को दो सागरोवमसहस्साई संखेनवासमभहियाई, पुढविआउतेउबाऊणं जह. अंतो० उक्को० वणस्तइकालो । Page #152 -------------------------------------------------------------------------- ________________ व्रणस्सतिकाइयाणं जह० अंतो० उको० असंखेज फालं जाय असंखेला लोया, सेसाणं इंदियादीणं जाव स्वगराणं जह० अंतो० उक्को० वणम्सतिकालो । मणुस्सणपुंसकस्स खेत्तं पडुच जह० अंतो० उको० वणस्सतिकालो, धम्मचरणं पहुच जह० एवं समयं को अनंतं कालं जावअत्रपोग्गल परियहं देणं, एवं कम्म भूमकस्सवि भरतेरक्तस्स पुच्वविदेह अवर विदेहकस्सवि । अकम्मभूमक मणुस्सणपुंसकस्स णं नंते! केवतियं कालं० १, जम्मणं पडुब जह० अंतो● उक्को० वणस्सतिकालो, संहरणं पडुच जह० अंतो० उक्को० वणस्पतिकालो एवं जाव अंतरवीवगन्ति ॥ ( सू० ५९ ) 'नपुंसगस्स णं भंते!" इत्यादि सुगमं, नवरमन्तर्मुहूर्त्त निर्यग्सनुष्यापेक्षया द्रष्टव्यं त्रयस्त्रिंशत्सागरोपमाणि सप्तमप्रथिवीनारकापेक्षया ॥ तदेवं सामान्यतः स्थितिरुक्ता, सम्प्रति विशेषतस्तां विचिचिन्तयिषुः प्रथमतः सामान्यतो विशेषतञ्च नैरयिकनपुंसक विषया माह - 'नेरइयनपुंसगस्स णभियादि, सामान्यतो नैरयिकनपुंसकस्य जघन्यतो दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, विशेषचिन्तायां रत्नप्रभा पृथिवीनैरयिकनपुंसकस्य जघन्यतः स्थितिर्दश वर्षसहस्राणि उत्कर्षत एवं सागरोपमं शर्करापृथिवीनैरचिकनपुंकसस्य जघन्यत एकं सागरोपममुत्कर्षतस्त्रीणि सागरोपमाणि वालुकाप्रमापृथिवीनैरयि कनपुंसकस्य जघन्यतस्त्रीणि सागरोपमाणि उत्कर्षतः सप्त पकुप्रभा पृथवीनैर चिकनपुंसकस्य जघन्यतः सप्त सागरोपमाणि उत्कर्षतो दश धूमप्रभाप्रथिवी नैरथिकनपुंसकस्य जधन्यतो दश सागरोपमाणि उत्कर्षतः सप्तदश वम: प्रभाप्रथिवीनैरयिकनपुंसकस्य जघन्यतः सप्तदश सागरोपमाणि उत्कर्षतो द्वाविं Page #153 -------------------------------------------------------------------------- ________________ दशविः अधः सप्तमपृथिवीनैरयिकनपुंसकस्य जघन्यतो द्वाविंशतिः सागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत् क्वचिदतिदेशसूत्रं 'जहा प ण्णवणाए ठिइपदे वहे' त्यादि, तत्राप्येवमेवातिदेशव्याख्याऽपि कर्त्तव्या । सामान्यतस्तिर्यग्योनिकनपुंसकस्य स्थितिर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत: पूर्वकोटी, सामान्यत एकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो द्वाविंशतिर्वर्षसहस्राणि विशेषचिन्तायां पृथिवीकायिकै केन्द्रिय तिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतो द्वाविंशतिर्वर्षसहस्राणि अप्काचिकै केन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्येतः सप्त वर्षसहस्राणि तेजः कायिकै केन्द्रिय तिर्यग्योनिकनपुंसकस्य जघन्यवोऽन्तर्मुहूर्त्तमुत्कर्पतस्त्रीणि रात्रिन्दिवानि वातकायिकै केन्द्रिय तिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहर्त्तमुत्कर्षतस्त्रीणि वर्षसहस्राणि वनस्पतिकायिकै केकेन्द्रिय तिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो दश वर्षसहस्राणि । द्वीन्द्रिय तिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो द्वादश वर्षाणि । त्रीन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत एकोनपञ्चाशद् रात्रिन्दिवानि । चतुरिन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पण्मासाः । सामान्यतः पश्चेन्द्रियतिर्यग्योनिकनपुंसकस्य जयन्यतोऽन्तर्मुहूर्त्तमुकर्पतः पूर्वकोटी, विशेषचिन्तायां जलचरस्य स्वलचरस्य खचरस्यापि पञ्चेन्द्रियतिर्यग्योनिकनपुंसकस्य अघन्यतो ऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी | सामान्यतो मनुष्यनपुंसकस्यापि जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी, कर्मभूमकमनुष्यनपुंसकस्य क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत: पूर्व कोटी, 'धर्मचरणं' बाह्यवेपपरिक रितप्रव्रज्या प्रतिपत्तिमङ्गीकृत्य जघन्येनान्तर्मुहूर्त्त तव ऊर्द्ध मरणादिभाबालू, उत्कर्षतो देशोना पूर्वकोटी, संवत्सराष्ट्रकादूर्द्ध प्रतिपद्याजन्मपालनात् भरतैरावतकर्मभूमकमनुष्यनपुंसकस्य पूर्वविदेहापरविदेह कर्म्मभूमक मनुष्य नपुंसकस्य च क्षेत्रं धर्म्मचरणं च प्रतीत्य जघन्यत उत्कर्षतश्चैवमेव वक्तव्यम् । अकर्म भूमक मनुष्यनपुंसकस्य Page #154 -------------------------------------------------------------------------- ________________ 8 जन्म प्रतीत्य जघन्येनान्तर्मुहूर्तमुत्कर्षेणाप्यन्तर्मुहूर्तप.. कर्मभूमौ हि मनुष्या नपुंसकाः समृद्धिमा एव भवन्ति, न गर्भव्युत्क्रान्तिकाः, युगलधर्मिणां नपुंसकत्वाभावात् , संमूछिमाश्च जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्तायुषः, केवलं जघन्यादुत्कृष्टमन्तर्मुहूर्त वृहत्तरमवसेयं, संहरणं प्रतीत्य जघन्य तोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, संहरणादूर्ध्वमामरणान्तमवस्थानसम्भवात् , उत्कर्षतो देशोनता, |च पूर्वकोट्या गर्भान्निर्गतस्य संहरणसम्भवात् , एवं विशेषचिन्तायां हैमवतहरण्यवताकर्मभूमकमनुष्यनपुंसकस्म हरिवर्षरम्यकव-18 कर्मभूमकमनुष्यनपुंसकस्य देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसकस्य अन्तरद्वीपकमनुष्यनपुंसकस्य च जन्म संहरणं च प्रतीत्यैवमेव वक्तव्यम् ॥ सम्प्रति काय स्थितिमाह--'णपुंसगे णं भंते !' इत्यादि, नपुंसको भदन्त ! नपुंसक इत्यादि, सामान्यतस्तद्वेदा-12 परित्यागेन कालतः कियचिरं भवति ?, भगवानाह-गौतम ! जघन्यत एक समयमुत्कर्पत्तो बनस्पतिकालं, तत्रैकसमयता उपशमश्रे-18 |णिसमाप्तौ सत्यामवेदकले सति उपशमश्रेणीतः प्रतिपततो नपुंसकवेदोदयसमयानन्तरं कस्यचिन्मरणात् , तथा मृतस्य चावश्यं देवोत्पादे वेदोदयभावात् , वनस्पतिकाल:-आवलिकासययभागगतसमयराशिप्रमाणासयेयपुद्गलपरावर्त्तप्रमाणः । नैरयिकनपुंसककायस्थितिचिन्तायां यदेव सामान्यतो विशेषतच स्थितिमानं जघन्यत उत्कर्षतश्वोक्तं तदेवावसातव्यं, भवस्थितिव्यतिरेकेण तत्रान्यस्याः कायस्थितेरसम्भवात् । सामान्यतस्तिर्यग्योनिकनपुंसककाचस्थितिचिन्ताशं जघन्यतोऽन्तर्मुहूर्त, तदनन्तरं मृत्वा गत्यन्तरे वेदान्तरे वा संक्रमात् , उत्कर्षतो वनस्पतिकाल:, विशेषचिन्तायामेकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितावपि जघन्यतोऽन्तर्मुहूर्त भावना प्राग्वत्, उत्कर्षतो वनस्पतिकालो यथोदितरूपः, तत्रापि विशेषचिन्तायां पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तर्मुहुर्तमुत्कर्षतोऽसयेयकालोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीप्रमाणः, तथा चाह- "उकोसेणमसंखेनं कालं असंखेजाओ उस्सप्पि ॐ** Page #155 -------------------------------------------------------------------------- ________________ * % -% जीओसप्पिणीओ कालतो, खेत्ततो असंखिज्जा लोगा" एवमष्कायिऋतेज:कायिकवायुकायिककायस्थितिष्वपि वक्तव्यं, वनस्पतिकायिककायस्थितौ तथा वक्तव्यं यथा सामान्यत एकेन्द्रियकायस्थितौ । द्वीन्द्रियतिर्यग्योनिकनपुंसककायस्थिती जघन्यतोऽन्तर्मुहूर्तमुत्कपतः सङ्ख्येयः कालः, स च सङ्ख्येयानि वर्षसहस्राणि प्रतिपत्तव्यः । एवं त्रीन्द्रियचतुरिन्द्रियत्तिर्यग्योनिकनपुंसककायस्थित्योरपि वक्तव्यम् । पञ्चेन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तर्मुहूर्तमुत्कर्पतः पूर्वकोटिपृथक्त्वं, तच्च निरन्तरं सप्तभवान् पूर्वकोटवायुपो. नपुंसकत्वेनानुभवतो वेदितव्यं, तत उर्व ववश्यं वेदान्तरे विलक्षणभवान्तरे वा संक्रमात , एवं जलचरस्थलचरखचरसामान्यतो मनुप्यनपुंसककायस्थितिष्वपि वेदितव्यं, कर्मभूमकमनुष्यनपुंसककायस्थिती क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त उत्कर्षत: पूर्वकोटीपृथक्त्वं भावना प्रागिव, धर्मचरणं प्रतीत्य जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी, अत्रापि आपना भूषवत् । श्यं भरतैरावतकर्मभूमकमनुष्यनपुंसककायस्थितौ पूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसककायस्थिती च वाच्यं, सामान्यतोऽकर्मभूमकमनुष्यनपुंसककायस्थितिचिन्तायां जन्म प्रतीत्य जघन्यतोऽन्तर्मुहूर्त, एतावत्यपि कालेऽसकृदुत्पादात् , उत्कर्पतोऽन्तर्मुहूर्तपृथक्त्वं, तत ऊर्द्ध तत्र तथोत्पादामावात् , संहरणं प्रतीत्य जघन्यतोऽन्तहर्त तत ऊई मरणादिभावात उत्कर्षतो देशोना पूर्वकोटी । एवं हेमवतहरण्यवतहरिवर्षरम्य| कवर्षदेवकुरुतरकुर्वन्तरद्वीपकमनुष्यनपुंसककायस्थितिध्वपि वक्तव्यम् । तदेवमुक्ता कायस्थितिः, साम्प्रतमन्तरमभिधित्सुरिदमाह'नपुंसगस्स ण'मित्यादि, नपुंसकस्य गमिति वाक्यालङ्कारे मदन्त ! अन्तरं कालतः कियश्चिरं भवति , नपुंसको भूत्वा नपुंसकत्वात्परिभ्रष्टः पुन: कियता कालेन नपुंसको भवतीत्यर्थः, भगवानाहगौतम! जघन्यतोऽन्तर्मुहूर्त, एतावता पुरुषादिकालेन व्यवधानात् , उत्कर्षतः सागरोपमशतपृथक्वं सातिरेकं, पुरुषाविकालस्यैतावत एव सम्भवात् , तथा चात्र सङ्ग्रहणिगाथा-"इस्थिनपुंसा संचि Page #156 -------------------------------------------------------------------------- ________________ in हणेसु पुरिसंतरे य समओ उ । पुरिसनपुंसा संचिट्ठणंतरे सागर पुहुत्तं ।। १॥” अस्या अक्षरगमनिका-संचिट्ठणा नाम सातत्येनाव च सातनावस्थाने पुरुपान्तरे च जघन्यत एकः समयः तथा यधा प्रागभिहितम्-इत्थीए णं भंते! इत्थीसि कालतो कियश्चिरं होह, गोयमा ! एगणं आदेसेणं जह, एगं समय" इत्यादि, तथा-नपुंसगे णं भंते ! नपुंसगत्ति कालतो कियश्चिरं होइ?, गोयमा ! जह० एक समय" इत्यादि, तथा-"पुरिसस्स गं भंते ! अंतरं कालतो कियश्चिरं होइ?, गोयमा ! जहनेणं एक समय" इत्यादि । तथा पुरुषस्य नपुंसकस्य यथाक्रम संचिहणा-सातत्येनावस्थानमन्तरं चोत्कर्षनः 'सागरपृथक्त्वं' पदेकदेशे पदसमुदायोपचारात् सागरोपमशतपृथक्वं, तथा च प्रागभिहितम्-"पुरिसे भंते ! पुरिसेत्ति कालतो कियश्चिरं होइ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं सागरीवभसयपुहुत्तं सातिरंग" नपुंसकान्तरीकपप्रतिपादक चेदमेवाधिकृतं तत्सूत्रमिति । तथा सामान्यतो नैरयिकनपुंसकस्यान्तरं जघन्यतोऽन्तर्मुहूर्त, सप्तमनरकपृथिव्या उद्धृत्य तन्दुलमत्स्यादिभवेष्वन्तर्मुहूर्त स्थित्वा भूयः सप्तमनरकपृथिवीगमनस्य श्रवणात् , उत्कर्षतो वनस्पतिकाला, नरकभवादुद्वय पारम्पर्येण निगोदेषु मध्ये गवाऽनन्तं कालमवस्थानात्, एवं विशेषचिन्तायां प्रतिपृथिव्यपि बक्तव्यं । तथा सामान्यचिन्तायां तिर्यग्योनिकनपुंसकस्यान्तरं जघन्यतोऽन्तर्मुहुर्चमुत्कर्ष गरोपमशतपृथक्वं, सातिरेकत्त्वभावना प्रागिव, विशेषचिन्तायां सामान्यत एकेन्द्रियतिर्यग्योनिकनपुंसकस्यान्तरमन्दर्मुहूत्तै ता-12 हैं। बता द्वीन्द्रियादिकालेन व्यवधानान् , उत्कर्षतो वे सागरोपमसहस्रे, सवयेयवाणि त्रसकायस्थितिकालस्य एकेन्द्रियत्वव्यवधायक-2 स्योत्कर्षतोऽप्येतावत एव सम्भवात् । पृथिवीकायिकैकेन्द्रियतिर्चग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहर्च मुत्कर्षतो वनस्पतिकालः । एवमप्कायिकतेजःकायिकवायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकानामपि वक्तव्यं । वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्य तः सा Page #157 -------------------------------------------------------------------------- ________________ तोऽन्तर्मुहूर्तमुत्कर्षतोऽसोयं कालं यावत् , स चासहधेयः कालोऽसोया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसोया लोकाः, किमुक्तं भवति ?-असक्येयलोकाकाशप्रदेशानां प्रतिसमयमेकैकापहारे यावत्य उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य इत्यर्थः, वनस्पतिभवात्मकयुतस्यान्यत्रोत्कर्षत एतावन्तं कालमवस्थानसम्भवात् , सदनन्तरं संसारिणो निधन भूयो नदापनिकायिकलेनोत्पादभावात् ।। द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियतिर्यग्योनिकनपुंसकानां जलचरस्थलचरखचरपश्चेन्द्रियतिर्यग्योनिकनपुंसकानां सामान्यतो मनुप्यनपुंसकस्य च जघन्यतोऽन्तरमन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, स चानन्त: कालो वनस्पतिकालो यथोक्तस्वरूपः प्रतिपत्तव्यः, कर्म-IN भूमकमनुष्यनपुंसकस्यान्तरं क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकाल:, धर्मचरणं प्रतीय जघन्यव एकं समयं यावत् , लब्धिपातस्य सर्वजघन्यस्यैकसामयिकत्वात् , उत्कर्षतोऽनन्तं कालं, तमेवानन्तं काले निर्धारयति-"अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेसओ अणंता लोगा अवडू पुग्गलपरियटुं देसूण"मित्ति, एवं भरतैरावतपूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसकानामपि क्षेत्रं धर्माचरणं च प्रतीत्य जघन्यमुत्कृष्टं चान्तरं प्रत्येकं वक्तव्यम् । अकर्मभूमकमनुष्यनपुंसकस्य जन्म प्रतीत्य 4 जवन्यतोऽन्तर्मुहूर्त, एतावता गत्यन्तरादिकालेन व्यवधानभावात् , उत्कर्षतो वनस्पतिकालः, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहत्त, तश्चैवं-कोऽपि कर्मभूमकमनुष्यनपुंसकः केनाप्यकर्मभूमी संहृतः, स च मागधपुरुषदृष्टान्तबलादकर्मभूमक इति ध्यपदिश्यते, ततः ।। कियत्कालानन्तरं तथाविधबुद्धिपरावर्त्तनभावतो भूयोऽपि कर्मभूमौ संहृतः, तत्र चान्तर्मुहूर्त धृत्वा पुनरप्यकर्मभूमावानीतः, उत्कर्षतो वनस्पतिकालः। एवं विशेषचिन्तायां हैमवतहरण्यवतहरिवर्षरम्यकदेवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसकानामन्तरद्वीपकमनुष्यनपुंसकस्य ॐाच जन्म संहरणं च प्रतीस जघन्यत उत्कर्षतश्चान्तरं वक्तव्यम् । तदेवमुक्तमन्तरमधुनाऽल्पबहुखमाह-- Page #158 -------------------------------------------------------------------------- ________________ एतेसि णं भंते! णेरइयणपुंसकाणं तिरिक्खजोणियनपुंसकाणं मणुस्सणपुंसकाण य कयरे कयरेहिन्तो जाव विसेसाहिया वा ?, गोयमा । सव्वधोवा मनुस्सणपुंसका नेरइयनपुंसगा असंखेज्जगुणा तिरिक्म्वजोणियणपुंसका अनंतगुणा ॥ एतेसि णं भंते । रयणप्पापुढविणेरह्मणपुंसकाणं जाव अहेसत्तमपुढविणेरइयणपुंसकाण व कमरे २ हिंतो जाव विसेसाहिया वा ?, गोधमा ! सव्वत्थोवा आहेस तमपुढविनेरइयणपुंसका छपुढविणेरयणपुंसका असंज्जगुणा जाव दोघपुढविणेरपुंसका असंखेज्जगुणा इमीसे रयणप्पभाए पुढवीए णेरइयणपुंसका असंखेज्जगुणा || एतेसि णं भंते! तिरिक्खजोणियणपुंसकाणं एगिंद्रियतिरिक्खजोणियणपुंसकाणं पुढविकाइय जाव वसतिकायगिदियतिरिक्खजोणियणपुंसकाणं बेइंदियतेइंद्रियचड रिंद्रिय पंचेंद्रियतिरिक्खजोणियणपुंसकाणं जलयराणं धलयराणं खयराण य कतरेर हिन्तो जाव विसेसाहिया वा?, गोयमा ! सव्वधोवा खहयर तिरिक्खजोणियणपुंसका, थलयरतिरिक्खजोणियनपुंसका संखेल • जलयरतिरिक्खजोणिय नपुंसका संखेख० चतुरिदियतिरि० विसेसाहिया तेइंद्रियति० विसेसाहिया इंद्रियतिः विसेसा० तेउकाश्यएर्गिदियतिरिक्खा असंखेखगुणा पुढविकाएगिंदियतिरिक्त्रोणिया विसेसाहिया, एवं आउवा उवणस्सतिकाइयएगिंदियतिरिक्खजोणियणपुंसका अनंतगुणा । एतेसि णं भंते! मणुस्सणपुंसकाणं कम्मभूमिणपुंसकाणं अकम्मभूमिणपुंसकाणं अंत Page #159 -------------------------------------------------------------------------- ________________ **6*36 रदीवाण य कतरे कयरेहिंतो अप्पा वा ४१, गोयमा ! सव्वत्थोवा अंतरदीवग अक्रम्मभूमगमणुस्सणपुंसका देवकुरुउत्तरकुरु अकम्मभूमगा दोवि संखेजगुणा एवं जाय पुण्त्रविदेह अवरविदेहकम्म० दोवि संखेज्जगुणा । एतेसि णं भंते! णेरइयणपुंसकाणं रयणप्पभापुढविनेरयनपुंसकाणं जाव अधेससमापुढविणेरइयणपुंसकाणं तिरिक्खजोणियणपुंसकाणं एर्गिदियतिरिक्खजोणियाणं पुढविकाश्यएगिंदियतिरिक्खजोणियणपुंसकाणं जाव वणस्सतिकाइय० बेइंदियतेईद्वियचतुरिंदियपंचिंदियतिरिक्खजोणिषणपुंसकाणं जलयराणं थलयराणं खयराणं मणुस्सणपुंसकार्ण कम्मभूमिकाणं अकम्मभूमिकाणं अंतरदीवकाण य कतरे २ हिंतो अप्पा ४, गोयमा ! सच्चत्योवा अर्धसत्तमपुढविणेरहयणपुंसका छुट्टपुढविनेरयनपुंसका असंखेज्ज० जाब दोचपुढविणेरद्दयणपुं० असंम्बे० अंतरदीवगमणुस्सणपुंसका असंखेज्जगुणा, देवकुरुउत्तरकुरुअकम्मभूमिक० दोवि संजगुणा जाव पुत्र्वविदेहअवरविदेहकम्मभूमगमणुस्सणपुंसका दोवि संखेजगुणा, रयणप्पभापुढविणेरइयणपुंसका असंखे० खहयरपंचेंद्रियतिरिक्खजोणिय नपुंसका असं० थलयर० संखिज्ज० जलयर० संखिज्जगुणा चतुरिं दियतिरिक्खजोणिय० विसेसाहिया तेइंदिय० विसे० इंदिय० विसे० तेउक्काश्यएगिंदिय० असं० पुढविकायएगिंदिय० विसेसाहिया Page #160 -------------------------------------------------------------------------- ________________ । आउकाइय. विसे० वाउकाइय. विसेसा. वणस्सइकाइयएगिदियतिरिक्खजोणियणपुंसका अणंतगुणा ॥ (सू०६०) 'एएसि ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वसोका ननुष्यनपुंसकाः, श्रेण्यसङ्ख्येयभागवर्तिप्रदेशराशिप्रमाणखात् , तेभ्योऽपि नैरयिकनपुंसका असत्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशी तद्गतप्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान प्रदेशराशिवति तावत्प्रमाणासु धनीकृतस्य लोकस्सैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशातावत्प्रमाणत्वात्तेषां, तेभ्यस्तिर्यग्योनिकनपुंसका अनन्तगुणा:, निगोदजीवानामनन्तत्वात् ॥ सम्प्रति नैरयिकनपुंसकविषयमल्पबहुलमाह-एएसिमित्यादि, सर्वस्तोका अधः* सप्तमपृथिवीनैरयिकनपुंसकाः, अभ्यन्तरघेण्यसयेयभागवत्तिनभःप्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि षष्ठपृथिवीनैरयिकनपुंसका अ-11 सोयगुणाः, तेभ्योऽपि पञ्चमपृथ्वीनैरयिकनपुंसका असोयगुणाः, तेभ्योऽपि चतुर्थपृथिवीनैरयिकनपुंसका असङ्ख्येयगुणाः, तेभ्योऽपि तृतीयपृथिवीनरयिकनपुंसका असोयगुणाः, तेभ्योऽपि द्वितीयपृथिवीनैरयिकनपुंसका असङ्ख्ययगुणाः, सर्वेषामप्येतेषां पूर्व पूर्वनैरयिकपरिमाणहेतुश्रेण्यसवेयभागापेक्षयाऽसधेयगुणासमवेयगुणश्रेण्यसयेयभागवर्तिनभःप्रदेशराशिप्रमाणलात्, द्वितीयपृथिवी3. नैरयिकनपुंसकेभ्योऽस्यां रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका अस येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशौ तद्गतप्रथमवर्गमूले द्वितीय-14 वर्गमन गणिते यावान प्रदेशराशिसावप्रमाण प्रतीकतस्य लोकस्यैकप्रादेशिकीष श्रेणिष या प्रतिपूथिवि च पूर्वोत्तरपश्चिमदिग्भाविनो नैरथिकाः सर्वस्तोकाः, तेभ्यो दक्षिणदिग्भाविनोइसोयगुणाः, पूर्वपूर्वपृथिवीगतदक्षिणदि४ ग्भाविभ्योऽप्युत्तरस्यामुत्तरस्यां पृथिव्यामसङ्ख्येयगुणाः पूर्वोत्तरपश्चिमदिग्भाविनः, तथा चोक्तं प्रज्ञापदायाम-"दिसाणुवाएणं सब्व Page #161 -------------------------------------------------------------------------- ________________ SAKSARAN थोवा अहेसत्तमपुढविनेरझ्या पुरथमपञ्चस्थिमउचरणं, दाहिणणं असंखेजगुणा । दाहिणोहितो अहेसत्तमपुढविनेरइएहितो छहाए | तमाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेनगुणा । दाहिणिल्लेहितो तमापुढविनेरइएहितो पंच-] माए पुढवीए नेरइया पुरस्थिमपश्चस्थिमउचरेणं असंखेजगुणा, वाहिणेणं असंखेजगुणा । दाहिणिल्लेहितो धूमप्पभापुढविनेरइएहितो | चउत्थीए पंकप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेनगुणा, दाहिणणं असंखेनगुणा । दाहिणिल्लेहितो पंकप्पभापुढविनेरइएहिंतो तइयाए वालुयप्पभाए पुढवीए नेरइया पुरथिमपञ्चस्थिमउत्तरेणं असंखेजगुणा,दाहिणेणं असंखेजगुणा । दाहिणिल्ले हिंतो वालुयप्पभापुढविनेरइएहिंतो दुइयाए सकरप्पभाए पुढवीए नेरझ्या पुरथिमपञ्चस्थिमउत्तरेणं असंखेनगुणा, दाहिणणं असंखे• जगुणा । दाहिणिल्लेहिंतो सक्करप्पभापुढवीनेरइएहितो इमीसे रयणप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेनगुणा"। सम्प्रति तिर्यग्योनिकनपुंसकविषयमल्पबहुत्वमाह-एएसि 'मित्यादि, सर्वस्तोकाः खचरपञ्चेन्द्रियति-2 | येग्योनिकनपुंसकाः, प्रतरासयेयभागवय॑सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यः स्थलचरतिर्यग्योनिकनपुंसकाः सङ्खयेयगुणाः, वृहत्तरप्रतरासययभागवर्त्य सङ्ग्येयश्रेणिगतनभःप्रदेशराशिप्रमाणलात, तेभ्योऽपि जलचरतिर्यग्योनिकनपुंसका: सध्येयगुणा:, बृहत्तमप्रतरासयभागवर्त्यसलयेय श्रेणिगताकाशप्रदेशराशिमानत्वात, तेभ्योऽपि चतुरिन्द्रियतिर्यग्योनिकनपुंसका विशेषा-8 धिका:, असायेययोजनकोटीकोटीप्रमाणाकाशप्रदेशराशिप्रमाणासु धनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वात् , तेभ्यस्त्रीन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततरश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि द्वीन्द्रिय-2 तिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततमश्रेणिगताकाशप्रदेशराशिमानत्वात् , तेभ्यस्तेजस्काथिकैकेन्द्रियतिर्यग्योनिकनपुंसका अस. Page #162 -------------------------------------------------------------------------- ________________ येयगुणाः, सूक्ष्मवादरभेदमिन्नानां तेषामसलेयलोकाकाशप्रदेशपरिमाणत्वात् , तेभ्यः पृथिवीकायिकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूतासहयेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्योऽकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततरासये| यलोकाकाशप्रदेशमानत्वात् , तेभ्योऽपि वायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततमासलयेयलोकाकादाप्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिप्रमाणखात् ।। अधुना मनुष्यनपुंसकविषयमल्पऋहुत्वमाह-'एएसि णमित्यादि, सर्वस्तोका अन्तरद्वीपजमनुष्यनपुंसकाः, एते च संमूर्छनजा द्रष्टव्या:, गर्भव्युत्क्रान्तिकमनुष्यनपुंसकानां तत्रासम्भवात् , संहृतास्तु कर्मभूमिजास्तत्र भवेयुरपि, तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसका: सङ्ख्ययगुणाः, तद्गतगर्भजमनुष्याणामन्तरद्वीपजगर्भजमनुष्येभ्यः सोयगुणत्वात् , गर्भजमनुष्योच्चाराद्याश्रयेण च संमूछिममनुष्याणामुत्पादात् , स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, एवं तेभ्यो हरिवर्षरम्यकवोकर्मभूमकमनुष्यनपुंसकाः सवेयगुणाः स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः तेभ्योऽपि हैमवतहरण्यवत्तवर्षाकर्मभूमकमनुष्यनपुंसका: सोयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्यो भरसैरावतवर्षकर्मभूमकमनुष्यनपुंसका: सङ्ख्येयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्या:, तेभ्यः । पूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसकाः सङ्ख्येयगुणाः, स्वस्थाने तु द्वयेऽपि परत्परं तुल्याः, युक्तिः सर्वत्रापि तथैवानुसतैव्या । सम्प्रति नैरयिकतिर्यग्मनुष्यविषयमल्पबहुखमाह-एएसिणं भंते!' इत्यादि, सर्वस्तोका अधःसप्तमपृथिवीनैरयिकनपुंसकाः, तेभ्यः षष्ठपञ्चमचतुर्थतृतीयद्वितीयपृथिवीनैरयिकनपुंसका यथोत्तरमसोयगुणाः, द्वितीयपृथिवीनैरयिकनपुंसकेभ्योऽन्तरद्वी-3 पजमनुष्यनपुंसका असहयेयगुणाः, एतदसयेयगुणवं संमूर्च्छनजमनुष्यापेक्षं, तेषां नपुंसकत्वादेतावदां च तत्र संमूर्छनसम्भवात् , Page #163 -------------------------------------------------------------------------- ________________ SNASENA तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसका हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यनपुंसका हैमवतहैरण्यवताकर्मभूमकमनुष्यनपुंसका है। भारैराटनकर्मभमकमायनसका: पूर्वनिदेशापरतिदेहकर्मभूमकमनुष्यनपुंसका यथोत्तरं समयेयगुणाः, स्वस्थानचिन्तायां तु येऽपि परस्परं तुल्याः, पूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसकेभ्योऽस्यां प्रत्यक्षत उपलभ्यमानायां रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असोयगुणाः, तेभ्यः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असोयगुणाः, तेभ्यः स्थलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका जलचरपच्छेन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं सोयगुणाः, जलचरपञ्चेन्द्रियनपुंसकेभ्यश्चतुरिन्द्रिय त्रीन्द्रियद्वीन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, द्वीन्द्रियतिर्यग्योनिकनपुंसकेभ्यस्तेजस्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका असहयेयगुणाः, तेभ्यः पृथिव्यम्बुवायुतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, वायवेकेन्द्रियतिर्यग्योनिकनपुंसकेभ्यो बनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, युक्तिः सर्वत्रापि प्रागुक्तानुसारेण स्वयं भावनीया ॥ सम्प्रति नपुंसकवेदकर्मणो बन्धस्थिति नपुंसकवेदस्य प्रकारं चाह णपुंसकवेदस्स णं भंते! कम्मस्स केवइयं कालं यंधठिई पन्नत्ता?, गोयमा! जह. सागरोवमस्स दोनि सत्तभागा पलिओवमस्स असंखेजतिभागेण ऊणगा उक्को० वीसं सागरोवमकोडाकोडीओ, दोणि य याससहस्साइं अबाधा, अबाणिया कम्मठिती कम्मणिसेगो । णपुंसकवेदे णं भंते! किंपगारे पण्णसे , गोयमा! महाणगरदाहसमाणे पण्णत्ते समणाउसो, से तं णपुंसका ॥ (सू०६१) 'नपुंसकवेयस्स णं भते! कम्मरस' इत्यादि, प्राग्वद्भावनीय, नवरं महानगरदाहसमानमिति सर्वावस्थासु सर्वप्रकारं, मदनदाह (समान) स SR Page #164 -------------------------------------------------------------------------- ________________ इत्यर्थः ॥ सम्प्रत्यष्टावल्पबहुवानि वक्तव्यानि, तराधा-प्रथमं सामान्येन तिर्यकत्रीपुरुषनपुंसकप्रतिबद्धम् , एवमेव मनुध्यप्रतिपद्धं द्वितीयं, देवत्रीपुरुषनारकनपुंसकप्रतिबद्धं तृतीयं, सकलसम्मिन चतुर्थ, जलचर्यादिविभागतः पञ्चम, कर्मभूमिजादिमनुष्यस्यादि|विभागतः षष्ठं, भवनवास्यादिदेव्यादिविभागतः सप्तम, जलचर्यादिविजातीयव्यक्तिव्यापकमष्टमं, तत्र प्रथममभिधित्सुराह एतेसि णं भंते! इत्थीणं पुरिसापां नपुंसकाण य कतरेरहिंतो अप्पा वा ४१, गोयमा! सब्बस्थोवा पुरिसा इस्थीओ संखि० णपुंसका अणंतः। एतेसि णं भंते! तिरिक्खजोणिइत्थी तिरिक्खजोणियपुरिसाणं तिरिक्वजशियसकायरेर हिं तो शल्पा वा ४१, गोयमा! सम्बत्योवा तिरिक्खजोणियपुरिसा तिरिक्खजोणिइत्थीओ असंखे० तिरिक्खजो० णपुंसगा अणंतगुणा ॥ एतेसिणं भंते ! मणुस्सित्थीणं मणुस्सपुरिसाणं मणुस्सणपुंसकाण य कयरे रहिन्तो अप्पा या ४१, गोयमा! सव्व० मणुस्सपुरिसा मणुस्सित्थीओ संखे. मणुस्सणपुंसका असंखेनगुणा ॥ एतेसिणं भंते! देविस्थीणं देवपुरिसाणं णेरड्यणपुंसकाण य कयरे २ हिंतो अप्पा वा४१, गोयमा! सवयोवा रायणपुंसका देवपुरिसा असं० देवित्थीओ संखेजगुणाओ ।। एतेसि णं भंते! तिरिक्खजोणिस्थीणं तिरिक्खजोणियपुरिसाणं तिरिक्खजो गपुंसकाणं मणुस्सित्थीण मणुस्सपुरिसाणं मणुस्सनपुंसकाणं देविस्थीणं देवपुरिसाणं णेरइयणपुंसकाण य कतरे २ हिंतो अप्पा वा ४१, गोयमा! सव्वत्थोवा मणुस्सपुरिसा मणुस्सित्थीओ संखे० मणुस्सणपुंसका असं० णेरइयणपुंसका असं० तिरि Page #165 -------------------------------------------------------------------------- ________________ क्खजोणियपुरिसा असं तिरिक्खजो पित्थियाओं संखेज्जर देवपुरिसा असं० देवित्थियाओ संखि० तिरिक्खजोणियणपुंसका अनंतगुणा ॥ एतेसि णं भंते! तिरिक्खजोणित्थीणं जलयरीणं थलयरीणं हरीणं तिरिक्खजोणियपुरिसाणं जलयराणं धलयराणं खहघराणं तिरिक्खजो० णपुंसकाणं एगिदियतिरिक्त्रोणियणपुंसकाणं पुढविकाइयएगिदियतिरिक्त्रजो० णपुंसकाणं जाव वणस्सतिकाइय० बेईदियतिरिक्खजोणिणपुंसकाणं तेइंदिय॰ चउरिंदिय० पंचेंद्रियतिरिक्खजोणियणपुंसकाणं जलयराणं थलयराणं खयराणं कतरे २ हितो जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा खहमरतिरिक्खजोणियपुरिसा खमरतिरिक्खजोणित्थियाओ संखेज्ज० थलयरपंचिंदियतिरिक्खजोणियपुरिसा संखे० थलयर पंचिंदियतिरिक्खजोणिस्थियाओ संखे० जलयरतिरिक्खजो० पुरिसा संखि० जलघरतिरिक्खजोणित्थीयाओ संत्रे जगु० खयरपंचिंदियतिरिक्खजो० णपुंसका असंखे० थलयर पंचिंदियतिरिक्खजोणि० नपुंसगा संखि० जलयरपंचेंद्रियतिरिक्खजोणियनपुंसका संखे० चरिंदियतिरि० विसेसाहिया तेइंदियणपुंसका विसेसाहिया बेदियनपुंसका विसेसा० नेउक्काइए गिंदियतिरिक्खजोणियणपुंसका असं० पुढवि० णपुंसका० विसेसाहिया आउ० विसेसाहिया वाउ० विसेसा० वणष्फति एगिन्दियणपुंसका अनंतगुणा । एतेसि णं भंते! मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमगाणं अंतरदीवियाणं मणुस्तपुरिसाणं कम्म भूमकाणं Page #166 -------------------------------------------------------------------------- ________________ अकम्मभूमकाणं अंतरदीवकाणं मणुस्सणपुंसकार्ण कम्मभूमाणं अकम्म० अंतरदीविकाण य कयरे २ हिन्तो अप्पा वा ४१, गोयमा! अंतरदीवा मणुस्सिस्थिया ओ मागुरुपुरिक्षण] य एते णं दुन्नि य तुल्लावि सम्वत्थोवा देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सित्थियाओ मणुस्सपुरिसा एते णं दोनिवि तुल्ला संखे हरिवासरम्मवासअकम्मभूमकमणुस्सित्थियाउ मणुस्सपुरिसा य एते[सि] णं दोन्निवि तुल्ला संखे० हेमवतहेरण्णवतअकम्मभूमकमणुस्सिस्थियाओ मणुस्सपुरिसा[ग] य दोषि तुल्ला संखे० भरहेरवतकम्मभूमगमणुस्सपुरिसा दोवि संखे० भरहेरवतकम्ममणुस्सित्थियाओ दोषि संखे० । पुवविवेहअवरविदेहकम्मभूमगमणुस्सपुरिसा दोषि संखे० पुच्चविदेहअवरविदेहकम्मभूमगमणुस्सित्थियाओ दोवि संखे० । अंतरदीवगमणुस्सणपुंसका असंखे० देवकुरुउत्तरकुरुअकम्मभूमकमणुस्सणपुंसका दोवि संखेनगुणा [ए] तहेव जाव पुम्वविदेहकम्मभूमकमणुस्सणपुंसका दोवि संरोजगुणा ॥ एतासि णं भंते ! देविस्थीणं भवणवालीणीणं वाणमन्तरीणीणं जोइसिणीणं वेमाणिणीणं देवपुरिसाणं भवणवासिणं जाव वेमाणियाणं सोधम्मकाणं जाव, गेवेजकाणं अणुसरोववातियाणं णेरइयणपुंसकाणं रयणप्पभापुढविणेरइयणपुंसगाणं जाय अहेससमपदविनेरहय० कतरे २हिनो अप्पा या ४१. गोयमा! सव्वस्थोवा अणत्तरोवा बातियदेवपुरिसा उपरिमगेवेजदेवपुरिसा संखेजगुणा ते चेष जाव आणते कप्पे देवपुरिसा संखेनगुणा, Page #167 -------------------------------------------------------------------------- ________________ अससमाए पुढवीए रयणपुंसका असंखेज्जगुणा, छट्टीए पुढयीए नेरहय० असंखेजगुणा सहस्सारे कप्पे देषपुरिसा असंखेज्जगुणा महासुके कप्पे देवा असंखेज्जगुणा पंचमाए पुरवीए नेरइयणपुंसका असंखेज्जगुणा लंतए कप्पे देवा असंखेजगुणा चउत्थीए पुढवीए नेरझ्या असंखेज्जगुणा भलोए कप्पे देवपुरिसा असंखेज्जगुणा तबाए पुढवीए नेरइय० असंखेजगुणा माहिंदे कप्पे देवपुरिसा असंखेज्जगुणा सणकुमारकप्पे देवपुरिसा असंखेज्जगुणा दोथाए पुढवीए नेरइया असंखेगुणा, हसाणे कप्पे देवपुरिसा असंखेज्जगुणा ईसाणे कप्पे देविन्धियाओ संखेखगुणाओ, सोधम्मे (कप्पे ) देवपुरिसा संखेज्ज० सोधम्मे कप्पे देवित्थियाओ संखे० भवणवासिदेवपुरिसा असंखेजगुणा भवणवासिदेवित्थियाओ संस्वेज्जगुणाओ इमीसे रयणप्पभापुढवीए नेरइया असंखेजगुणा वाणमंतरदेवपुरिसा असंखेज्जगुणा वाणमंतरदेविस्थियाओ संखेनगुणाओ जोतिसियदेवपुरिसा संवेगुणा जोतिसियदेविस्थियाओ संखेजगुणा ॥ एतासि णं भंते! तिरिक्खजोणित्थीणं जलयरीणं लयरीणं खयरीणं तिरिक्खजोणियपुरिसाणं जलयराणं थलयराणं खहयराणं तिरिजोणियणपुंसका एगिंदियतिरिक्खजोणियणपुंसकाणं पुढविकाइय एगिंदियति० जो० णपुंसकार्ण आकाएगंदिय० जो० णपुंसकाणं जाव वणस्सतिकाइयएगिंदियति० जो० णपुंसकाणं बेहंदि - यति० जो० णपुंसकाणं तेइंदियति० जो० णपुंसकाणं चउरिदियति० जो० नपुंसकाणं पंचेंद्रियति० Page #168 -------------------------------------------------------------------------- ________________ SAKSGARCANAS जो० णपुंसकाणं जलयराणं थलयराणं स्वाहयराणं मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं तरकीथियाणं गुस्तारिशरणं कमरियाणं अकम्म० अंतरदीवयाणं मणुस्सणघुसकाणं कम्मभूमिकाणं अकम्मभूमिकाणं अंतरदीवकाणं देवित्थीणं भवणवासिणीणं वाणमंतरीणीणं जोतिसिणीणं वेमाणिणीणं देवपुरिसाणं भवणवासिणीणं वाणमंतराणं जोतिसियाणं वेमाणियाणं सोधम्मकाणं जाव गेवेजकाणं अणुत्तरोववातियाणं नेरायणपुंसकाणं रयणप्पभापुढविनेरइयनपुंसकाणं जाव अहेसत्तमपुरविणेरड्यणपुंसकाण य कयरे २ हिन्तो अप्पा वा ४१, गोयमा! अंतरदीयअकम्मभूमकमणुस्सित्थीओ मणुस्सपुरिसा य, एते णं दोवि तुल्ला सध्वस्थोवा, देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सइत्थीओ पुरिसा य एते णं दोवि तुल्ला संखे एवं हरियासरम्मगवास० एवं हेमवतहेरपणवयभरहेरवयकम्मभूमगमणुस्मपुरिसा दोवि संखे भरहेरवतकम्म० मस्सित्थीओ दोवि संखे० पुव्वविदेह अवरविदेहकम्मभूमकमणुस्सपुरिसादोचि संस्त्रे, पुष्वविदेहअवरविहेहकम्म० मणुस्सित्थियाओ दोषि संखे० अणुत्तरोववातियदेवपुरिसा असंखेनगुणा उवरिमगेवेला संखे० जाव आणते कप्पे देवररिसा संखे. अधेसत्तमाए पुढवीए नेरायणपुंसका असंखे० छट्ठीए पुढधीए नेरड्यनपुंसका असं० सहस्सारे कप्पे देवपुरिसा असंखे० महासुके कप्पे देव. असं० पंचमाए पुढवीए नेरइयनपुंसका असं० लंतए कप्पे देवपु० असं० चउत्थीए पुढवीए नेरह Page #169 -------------------------------------------------------------------------- ________________ यनपुंसका असं० यंभलोए कप्पे देवपुरिसा असं० तचाए पुढवीए नेरच्यण० असं० माहिंदे कप्पे देवपु० असंखे० सणंकुमारे कप्पे देवपुरिसा असं० दोचाए पुढवीए नेरइयनपुंसका असं० अंतरदीवगअकम्मभूमगमणुस्सणपुंसका असंखे० देवकुरुउत्तरकुरूअकम्मभूमगमणुस्सणपुंसका दोवि संखे० एवं जाव विदेहत्ति, ईसाणे कप्पे देवपुरिसा असं० ईसाणकप्पे देवित्थियाओ संखे० सोधम्मे कप्पे देवपुरिसा संखे. सोहम्मे कप्पे देवित्थियाओ संखेज. भवणवासिदेवपुरिसा असंखे० भवणवासिदेवित्थियाओ संस्विनगुणाओ इमीसे रयणप्पभाए पुढवीए नेरइयणपुंसका असं नहयरनिरिवल जोणियपुरिसा मरबेजगुणा ग्रहयरतिरिक्वजोणित्थियाओ संखे० थलयरतिरिक्त्रजोणियपुरिसा संग्वे. थलयरतिरिक्खजोणित्थियाओ संखे. जलयरतिरिक्वपुरिसा संग्वे० जलयरतिरिक्खजोणित्थियाउ संखे०, घाणमंतरदेवपुरिसा संत्रे वाणमंतरदेवित्थियाओ संस्खे० जोतिसियदेवपुरिसा संखे० जोतिसियदेवित्थियाओ संखे. वहयरपंचेदियतिरिक्खजोणियणपुंसा संखे० थलयरणपुंसका संखे० जलयरणपुंसका संखे० चतुरिंदियणपुंसका विसेसाहिया तेइंदिय० विसेसा बेइंदिय० विसेसा० तेउकाइयएगिदियतिरिक्खजोणियणपुंसका असं० पुढवी विसेसा. आऊ विसेसा वाऊ. विसेसा वणप्फतिकाइयएगिद्रियतिरिक्तजो णपुंसका अणंतगुणा ॥ (सू० ६२) Page #170 -------------------------------------------------------------------------- ________________ 'एमासि णं भंते! तिरिक्खजोमियइत्बीणं' इत्यादि, सर्वस्तोकास्तिर्यक्पुरुषाः तेभ्यस्तिर्यस्त्रियः सत्यगुणास्त्रिगुणत्वात्, ताभ्यस्तिर्यग्नपुंसका अनन्तगुणाः निजीवनात द्वितीयल्पबहुलमाइ' एवासि एवं भत्ते !' इत्यादि, सर्वस्तोका मनुष्यपुरुषाः सयकोटीकोटीप्रमाणत्वात्, तेभ्यो मनुष्यस्त्रियः सख्यगुणाः सप्तविंशविगुणत्वात्, वाभ्यो मनुष्यनपुंसका असोयगुणाः श्रेण्यमेयभागगतप्रदेशराशिप्रमाणत्वात् ॥ सम्प्रति तृतीयमल्पबहुत्वमाह - 'एवासि णं भंते! देवित्थीण' मित्यादि, सर्वखोका नैरयिकनपुंसका अङ्गुलमात्रक्षेत्र प्रदेशराशौ स्वप्रथमवर्गमूलेन गुणिते याबार प्रदेशराशिर्भवति तावत्प्रमापासु धनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभः प्रदेशास्तावत्प्रमाणत्वात्, तेभ्यो देवपुरुषा असोबगुणा असह्येययोजनकोटीकोटीप्रमाणत्यां सूची यावन्तो नभः प्रदेशास्तावत्प्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात् तेभ्यो देवस्त्रियः सख्यगुणा द्वात्रिंशद्गुणत्वात् ॥ सम्प्रति सकलसन्मिश्रं चतुर्थं मल्पबहुलमाह - 'एयासि ण' मित्यादि, सर्वस्तोका मनुष्यपुरुषास्तेभ्यो मनुष्यस्त्रियः सङ्ख्येयगुणाः, ताभ्यो मनुष्यनपुंसका असोयगुणाः अत्र युक्ति: प्रागुक्ता, तेभ्यो | नैरयिकनपुंसका असोयगुणा असङ्ख्य श्रेण्याकाशप्रदेशराशिप्रमाणत्वात् तेभ्यस्तिर्यग्योनिकरुपा असदेवगुणा: प्रतरासङ्ख्येय| भागवर्त्त्य सङ्ख्येयश्रेणिगताकाशप्रदेश राशिप्रमाणखात्, तेभ्यस्तिर्यग्योनिकस्त्रियः सख्यगुणास्त्रिगुणत्वात्, ताभ्यो देवपुरुषाः सत्यगुणाः | प्रभूततर प्रतरासङ्ख्य भागवयेस ये वणिगताकाशप्रदेश शिप्रमाणत्वात्, तेभ्यो देवस्त्रियः सङ्ख्येयगुणा द्वात्रिंशद्गुणत्वात्, ताभ्यस्तिर्यग्योनिकनपुंसका अनन्तगुणा निगोदजीवानामनन्तानन्तत्वात् ॥ सम्प्रति जलचर्यादिविभागतः पञ्चममल्पबहुत्वमाइ - 'एयासि णं भंते ।' इत्यादि, सर्वस्तोकाः खचरपश्वेन्द्रिय तिर्यग्योनिकपुरुषाः, तेभ्यः खचरतिर्यग्योनिकस्त्रियः सङ्ख्येयगुणास्त्रिगुणत्वात्, ताभ्यः स्थल Page #171 -------------------------------------------------------------------------- ________________ घरतिर्यग्योनिकपुरुषाः सङ्ख्येयगुणाः तेभ्यस्तत्त्रियः सङ्ख्येयगुणास्त्रिगुणत्वात्, ताभ्यो जलचर तिर्यग्योनिकपुरुषाः सङ्ख्यगुणाः, तेभ्यो जलम्बरतिर्यग्योनिक स्त्रिय: सोयगुणास्त्रिगुणत्वात् ताभ्यः खचरपश्चेन्द्रिय तिर्यग्योनिकनपुंसका असंख्येयगुणाः, तेभ्यः स्थ लचरजलचर तिर्यग्योनिकनपुंसका यथाक्रमं सयगुणाः, ततञ्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रिया यथोत्तरं विशेषाधिकाः, ततस्तेजः कायिकैकेन्द्रियतिर्यग्योनिकन्नपुंसका असह्येयगुणाः, ततः पृथिव्यम्बुबायुकायिकै केन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, ततो वनस्पतिकायिकै केन्द्रिय तिर्यग्योनिकनपुंसका अनन्तगुणाः ॥ सम्प्रति कर्म्मभूमिजादिमनुष्यरूयादिविभागतः षष्ठमल्पबहुत्वमाह--'ए| यासि णं भंते ।" इत्यादि, सर्वस्तोका अन्तरद्वीपक्रमनुष्य स्त्रियोऽन्तरद्वीपकमनुष्यपुरुषाश्य, एते च द्वयेऽपि परस्परं तुख्याः, तत्रत्यस्त्रीपुंसानां युगलधर्मोपेतत्वात्, तेभ्यो देवकुरूत्तरकुर्वकर्मभूमक मनुष्य स्त्रियो मनुष्यपुरुषाश्च सङ्घयेयगुणाः, युक्तिरत्र प्रागेवोक्ता, स्वस्थाने तु परस्परं तुल्याः, एवं हरिवर्षरम्यकपुरुषस्त्रियों हैमवतहैरण्यवत मनुष्य पुरुषस्त्रियश्च यथोत्तरं सत्यगुणाः स्वस्थाने तु परस्परं तुल्याः, ततो भरतैरावतकर्मभूमकमनुष्या द्वयेऽपि सोयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतैरावतकर्मभूमकमनुष्यस्त्रियो द्वय्योऽपि सङ्ख्येयगुणाः, सप्तविंशतिगुणत्वात् स्वस्थाने तु परस्परं तुल्याः, ताभ्यः पूर्वविदेहापरविदेह कर्मभूमकमनुष्य पुरुषा द्वयेऽपि सोयगुणाः, स्वस्थाने परस्परं तुल्याः, तेभ्यः पूर्वविदेहापरविदेह कर्म्म भूमक मनुष्य स्त्रियो द्वय्योऽपि सयेयगुणाः, सप्तविंशतिगुणत्वात्, स्वस्थाने तु परस्परं तुल्याः, तेभ्योऽन्तरद्वीपक मनुष्यनपुंसका असङ्ख्येयगुणाः श्रेण्यसय भागगताकाशप्रदेशराशिम[माणत्वात्, तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसका द्वयेऽपि सङ्ख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः, ततो हरिवर्षरम्यक| वर्षाकम्मै भूमकमनुष्यनपुंसका द्वयेऽपि सयेयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो हैमवत हैरण्यवता कर्म भूमकमनुष्यनपुंसका Page #172 -------------------------------------------------------------------------- ________________ " द्वयेऽपि समुपेयगुणाः स्वस्थाने तु परस्परं तुल्याः तेभ्यो भरतैरावतकर्म्मभूमक मनुष्य नपुंसका द्वयेऽपि सङ्ख्येयगुणाः, रूस्थाने तु परस्परं तुल्याः, तेभ्योऽपि पूर्वविदेहा पर विदेहकर्मभूमकमनुष्यनपुंसका द्ववेऽपि सङ्ख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः ॥ सम्प्रति भवनवास्यादिदेव्यादिविभागतः समममल्पबहुत्वमाह – 'एयासि णं भंते! देवित्थीणं भवणवासिणी 'भित्यादि, सर्वस्तोका अनुतरोपपातिका देवपुरुषाः, तत उपरितनमैत्रेयकमध्य ममैत्रेय काध स्तनमै वे य क । च्युतारणप्राणतानत कल्प देवपुरुषा यथोत्तरं येयगुणाः, ततोऽधः सप्तमपष्ठपृथिवीनैरथिकनपुंसक सहस्रार महाशुक कल्प देव पुरुषपञ्चमथिवी नैरयि कनपुंसकलान्तककल्प देवपुरुषचतुर्थ पृथिवीनैरयिकनपुंसकब्रह्म लोककल्प देवपुरुष तृतीय पृथिवी नैरचिकनपुंसकम । हेन्द्रसनत्कुमा रकल्प देव पुरुषद्वितीय पृथिवीनैरयि कनपुंसका यथोत्तरमसयेयगुणाः, तत ईशानकल्पदेवपुरुषा असवगुणाः तेभ्य ईशानकल्पदेवस्त्रियः सयगुणाः, द्वात्रिंशद्गुणत्वात् ततः सौधर्मकल्पदेव - पुरुषाः सेयगुणाः, तेभ्योऽपि सौधर्मकल्पदेवस्त्रियः सोयगुणाः, द्वात्रिंशद्गुणत्वात्, तेभ्यो भवनवासिदेवपुरुषा असङ्ख्येयगुणाः, तेभ्यो भवनवासिदेव्यः सङ्ख्येयगुणाः, द्वात्रिंशद्गुणत्वात्, ताभ्यो रत्नप्रभायां पृथित्रयां नैरयिकनपुंसका असख्येयगुणाः, तेभ्यो वानमन्तरदेवपुरुषा असङ्ख्येयगुणाः, तेभ्यो बानमन्तरदेव्यः सङ्ख्येयगुणाः, ताभ्यो ज्योतिकाः सङ्ख्येयगुणाः, तेभ्यो ज्योतिष्क| देवस्त्रियः संख्ये यगुणाः, द्वात्रिंशङ्गुणत्वात् ॥ सम्प्रति विजातीयव्यक्तित्र्यापकमष्टममल्पबहुत्वमाह – 'एयासि णं भंते!" इत्यादि, सर्व| स्तोका अन्तरद्वीपका मनुष्यस्त्रियो मनुष्य पुरुषाश्च स्वस्थाने तु द्वयेऽपि तुल्याः, युगलधर्मोपेतत्वात् एवं देव कुरूत्तरकुर्वक भूमक. इरिवर्षरम्यक वर्षा कर्म भूमक है म व त हैरण्यवता कर्म भूमक मनुष्य स्त्रीपुरुषा यथोत्तरं सोयगुणाः, स्वस्थाने तु परस्परं तुल्याः तेभ्योऽपिभरसैरावतकर्मभूमकमनुष्य पुरुषा द्वयेऽपि सङ्ख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतैरावतकर्मभूमकमनुष्यत्रियो द्वय्योऽपि 1 Page #173 -------------------------------------------------------------------------- ________________ *** **** सोयगुणाः, स्वस्थाने तु परस्परं तुल्याः, ताभ्यः पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुषा द्वयेऽपि सङ्ख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो पूर्वविदेहापरविदेहकर्मभूमकमनुष्यस्त्रियो दुय्योऽपि सोयगुणाः, सप्तविंशतिगुणखात्, स्वस्थाने तु परस्परं तुल्या:, ताभ्योऽनुत्तरोपपातिकोपरितनवयकमध्यमवेयकाधस्तनप्रैधेयकाच्युतारणप्राणतानतकल्पदेवपुरुषा यथोत्तरं सख्येयगुणाः, ततोऽधःसप्तमषष्ठपृथिवीनैरयिक(न०) सहस्रारकल्पदेवपुरुषमहाशुक्रकल्पदेवपुरुपपञ्चमपृथिवीनैरयिक( न०) लान्तककल्पदेवपुरुषचतुर्थपृथवीनैरयिकनपुंसकब्रह्मलोककल्पदेव पुरुषतृतीयपृथिवीनरयिकनपुंसकमाहेन्द्रकल्पसनत्कुमारकल्पदेवपुरुषद्वितीयपृथिवीनैरयिकनपुंसकान्तर द्वीपकमनुष्यनपुंसका यथोत्तरमसोयगुणाः, ततो देवकुरूत्तरकुर्वकर्मभूमकहरिवर्षरम्यकवर्षाकर्मभूमकहैमवतहैरण्यवताकर्मभूमकमें भरतैरावतकर्मभूमकपूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसका यथोत्तरं सोयगुणाः, स्वस्वस्थानेषु तु द्वये परस्परं तुल्या:, तत। ईशानकल्पदेवपुरुषा असोयगुणाः, तत ईशानकल्पदेव स्त्रियः सौधर्मकल्पदेवपुरुषाः सौधर्मकल्पदेवत्रियो यथोत्तरं सोयगुणाः, ततो भवनवासिदेवपुरुषा असल्येय गुणाः, तेभ्यो भवनवासिदेवखियः सोयगुणाः, तेभ्योऽस्यां रमप्रभायां पृथिव्यां नैरयिकनपुंसका असत्येयगुणाः, ततः खचरतिर्यग्योनिकपुरुषाः खचरतिर्यग्योनिकस्त्रियः स्थलचरतिर्यग्योनिकपुरुपा: स्थलचरतिर्यग्योनिकत्रियो जलचरतिर्यग्योनिकपुरुषा जलचरतिर्यग्योनिकस्त्रियो बानमन्तरा देवपुरुषा वानमन्तरदेवखियो ज्योतिष्कदेवपुरुपा ज्योतिष्कदेवस्त्रियो यथोत्तरं सोयगुणाः, ततः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असोयगुणाः, ततः स्थलचरजलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः क्रमेण सोयगुणाः, ततश्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, ततस्तेज:कायिकैकेमन्द्रियतिर्यग्योनिकनपुंसका असोयगुणाः, तत: पृथिव्यबवायुकायिकतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, ततो वनस्पति * * Page #174 -------------------------------------------------------------------------- ________________ कायिकै केन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, निगोदजीवानामनन्तत्वात् । सति श्रीपुरुष नपुसकानां भवस्थितिमानं कार्यस्थितिमानं च क्रमेणाभिधातुकाम आह इत्थीणं भंते! केवइयं कालं ठिली पण्णत्ता?, गोयमा ! एगेणं आएसेणं जहा पुव्विं भणियं, एवं पुरिसस्सवि नपुंसकस्सवि, संचिणा पुनरवि सिपहंपि जहापुवि भणिया, अंतरंपि तिपि जहापुव्विं भणियं तहा नेयव्वं ॥ ( सू० ६३ ) ' इत्थीणं भंते! केवइयं कालं ठिई पण्णत्ता ?, इत्यादि, एतत्सर्वं प्रागुक्तबावनीयम्, अपुनरुकता च प्राक् ख्यादीनां पृथक् स्वस्वाधिकारे स्थित्यादि प्रतिपादितमिदानीं तु समुदायेनेति ॥ सम्प्रति स्त्रीपुरुष नपुंसकानामस्न बहुत्वमाह-- ( एयासि णं भंते! इत्थीणं | पुरिसाणं नपुंसकाण य कयरे कचरेहिंतो अप्पा वा ४ १, सब्बयोषा पुरिसा इत्थीओ संखेजगुणा नपुंसका अनंतगुणा ) 'एयासि णं भंते । इत्थीणमित्यादि, सर्वस्तोकाः पुरुषाः ख्यादिभ्यो हीनसङ्ख्याकत्वात्, तेभ्यः स्त्रियः सत्येयगुणाः, ताभ्यो नपुंसका अनन्तगुणाः, एकेन्द्रियाणामनन्तानन्तसङ्ख्योपवत्वात् । इद्द पुरुषेभ्यः स्त्रियः सख्येयगुणा इत्युक्तं, तत्र काः स्त्रियः स्वजातिपुरुषापेक्षया कतिगुणा इति प्रभावकाशमाशय तन्निरूपणार्थमाह तिरिक्खजोणित्थियाओ तिरिक्खजोणियपुरिसेहिंतो तिगुणाऊ तिरूवाधियाओ मनुस्सित्धियाओ मस्लपुरिसेहिंतो सत्तावीसतिगुणाओ सत्तावीसयरूवाहियाओ देविस्थियाओ देवपुरिसेतो सगुणाओ बत्तीसहरूयाहियाओ सेत्तं विविधा संसारसमाचपणगा जीवा पण्णत्ता Page #175 -------------------------------------------------------------------------- ________________ ॥सिवितु होश मेयो शिव संचितरप्पबहुं । घेवाण य बंधठिई वेओ सह किंपगारो उ ॥१॥ से तं तिविहा संसारसमावनगा जीवा पण्णत्ता ॥ (सू०६४) । 'तिरिक्खजोणित्थीओ तिरिक्खजोणियपुरिसेहितों इत्यादि, तिर्यग्योनिकस्त्रियस्तिर्यग्योनिकपुरुपेभ्यस्त्रिगुणानिरूपाधिका:, मनुष्यस्त्रियो मनुष्यपुरुषेभ्यः सप्तविंशतिगुणाः सप्तविंशतिरूपाधिकाः, देवपुरुषेभ्यो देवस्त्रियो द्वात्रिंशद्दणा द्वात्रिंशद्रूपाधिकाः, उक्तं च वृद्धाचारपि-"तिगुणा तिरूवअहिया तिरियाणं इत्थिया मुणेयव्वा । सत्तावीसगुणा पुण मणुयाणं तदहिया चेव ।। १॥ बत्तीसगुणा बत्तीसरूवअहिया उ होंति देवाणं । देवीओ पपणत्ता जिणेहिं जिमरागदोसेहिं ।। २ ॥" प्रविपत्त्युपसंहारमाह-'सेत्तं तिविहा संसारसमावन्नगा जीवा पण्णत्ता' इति ॥ सम्प्रत्यधिकृतप्रतिपत्त्यर्थाधिकारसंग्रहगाथामाह-'तिविहेसु होइ भे इत्यादि, त्रिविधेषु वेदेषु वक्तव्येषु भवति प्रथमोऽधिकारो भेदः ततः स्थितिः तदनन्तरं 'संचिट्ठर्ण ति सातत्येनावस्थानं तदनन्तरमन्तरं ततोऽल्पबहुवं ततो बेदानां बन्धस्थितिः तदनन्तरं किंग्रकारो वेद इति । इति श्रीमलयगिरिविरचितायां जीवाजीवाभिगमटीकायां द्वितीया प्रतिपत्तिः समाप्ता ॥२॥ इति वेदत्रैविध्यनिरूपिका द्वितीया प्रतिपत्तिः ।। C Page #176 -------------------------------------------------------------------------- ________________ I तदेवमुक्ता द्वितीया प्रतिपत्तिः, सम्प्रति तृतीयप्रतिपत्त्यवसरः, नत्रेदमादिसूत्रम् - तत्थ जे ते एवमाहं चउव्विधा संसारसमावण्णमा जीवा पण्णत्ता ते एवमाहंसु, तंजा-नेरइया तिरिक्वजोणिया मणुस्सा देवा || ( सू० ६५ ) । से किं तं नेरइया १, २ ससविधा पण्णत्ता, तंजा - पढमापुढविनेरइया दोचापुढविनेरड्या तवापुढविनेर० चउत्थापुढवीनेर० पंचमापुः नेरह० छट्टापु० नेर० सत्तमापु० नेरइया ॥ ( सू० ६६ ) । पदमा णं भंते! पुढवी किंनामा किंगोत्ता roणसा ?, गोयमा ! णामेर्ण धम्मा गोन्तेर्ण रयणप्पभा । दोचा णं भंते! पुढवी किंनामा किंगोत्ता पण्णत्ता ?, गोयमा ! णामेणं वंसा गोसेणं सकरप्पभा, एवं एतेणं अभिलावेणं सव्वासिं पुच्छा, णामाणि इमाणि से लातव्वा (णि), (सेला तईया) अंजणा चउत्थी रिहा पंचमी मघा बट्टी माघवती सप्तमा, (जाब) तमतमागोत्तेणं पण्णत्ता । (सू० ६७) । इमाणं भंते! रयणप्पभापुढवी केवतिया बाह पणता ?, गोयमा ! इमा णं रयणष्पभापुडवी असिउतर जोधणसय सहस्सं बाहल्लेणं पण्णत्ता, एवं एतेणं अभिलाषेणं इमा गाहा अणुगंतव्वा- आसीतं यत्तीसं अट्ठावीसं तहेष वीसं च । अट्ठारस सोलसगं अत्तरमेव हिडिमिया ॥ १ ॥ ( सू० ६८ ) 'तत्थ जे ते एवमाहंसु चव्विहा' इत्यादि, 'तत्र' तेषु दशसु प्रतिपत्तिमत्सु मध्ये ये ते आचार्या एवमाख्यातवन्तश्चतुर्विधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमाख्यातवन्तस्तद्यथा-नैरयिकास्तिर्यग्योनिका मनुष्या देवाः || 'से किं तमित्यादि, अथ के ते Page #177 -------------------------------------------------------------------------- ________________ नैरयिका: ?, सूरिराह - नैरयिकाः सप्तविधाः प्रज्ञप्तः, तद्यथा - प्रथमायां पृथिव्यां नैरयिकाः प्रथमपृथिवीनैरयिका इत्यर्थः, एवं सर्वत्र भावनीयम् ॥ सम्प्रति प्रतिपृथिवि नामगोत्रं चक्कयं तत्र नामगोत्रयोरयं विशेष:- अनादिकाल सिद्धमन्वर्थरहितं नाम सान्वर्थ तु नाम गोत्रमिति, तत्र नामगोत्रप्रतिपादनार्थमाह - 'इमा णं ( पढमा णं) भंते !" इत्यादि, इयं भदन्त ! रत्नप्रभापृथिवी 'किंनामा' किमनादिकाल प्रसिद्धान्वर्थरहितनामा ? 'किंगोत्रा ?' किमन्त्रर्थयुक्तनामा ?, भगवानाह - गौतम ! नाना चम्र्मेति प्रज्ञप्ता गोत्रेण रन - प्रभा, तथा चान्वर्थमुपदर्शयन्ति पूर्वसूरयः - रत्नानां प्रभा - बाहुल्यं यत्र सा रत्नप्रभा रनबहुलेति भावः एवं शेषसूत्राण्यपि प्रतिष्ठथिवि प्रननिर्वचनरूपाणि भावनीयानि, नवरं शर्कराप्रभादीनामि यमन्वर्थभावना - शर्कराणां प्रभा - बाहुल्यं यत्र सा शर्कराप्रभा, एवं वालुका प्रभा पद्मप्रभा इत्यपि भावनीयं तथा दूसेव प्रथा राखाः प्रातः प्रभा - बाहुल्यं यत्र सा तमः प्रभा | तमस्तमस्य - प्रकृष्टतमसः प्रभा - बाहुल्यं यत्र सा तमस्तमप्रभा अत्र केषुचित्पुस्तकेषु सङ्ग्रह गिगाथे— “घम्मा वंसर सेला अंजण रिट्ठा मघा य माधवती । सत्तण्डं पुढवीणं एए नामा उ नायव्वा || १ || रयणा सकर बालुय पंका घूमा तमा [य] तमतमाय । सत्त २ ॥ " अधुना प्रतिप्रथिवि बाहुल्यमभिधित्सुराह - 'इमा णं भंते ।" इत्यादि, इयं भदन्त ! रत्रप्रभा अत्र गोत्रेण प्रश्नो नाम्नो गोत्रं प्रधानतरं प्रधानेन च प्रश्नायुपपन्नमिति न्यायप्रदर्शनार्थः उक्तभ्य भगवानाह – 'अशीत्युत्तरम्' अशीतियोजनसहस्राभ्यधिकं योजनशतसहस्रं बाहुल्येन प्रप्ता । अत्र सङ्ग्रहणिगाथा - "आसीयं बत्तीसं अट्ठावीसं च होइ वीसं च । अट्ठारस सोलसगं अट्ठो पुढवीणं एए गोत्ता मुणेयव्वा ॥ पृथिवी कियबाहुल्येन प्रशप्ता ?, - "न हीना वाक् सदा सता" मिति, एवं सर्वाण्यपि सूत्राणि भावनीयानि चरमेव हिडिमिया ॥ १॥" Page #178 -------------------------------------------------------------------------- ________________ इमा णं भंते ! रयणप्पभापुढवी कतिविधा पण्णता?, गोयमा! तिविहा पण्णत्ता, तंजहा-खरकंडे पंकषाले कंडे आयबहुले कंडे ।। इमीसे णं भंते! रय० पुढ० खरकंडे कतिविधे पण्णसे?, गोयमा ! सोलसविधे पण्णते, तंजहारयणकंडे १ षहरे २ वेरुलिए ३ लोहितक्खे ४ मसारगल्ले ५ हंसगम्भे६ पुलए ७ सोयंधिए ८ जोतिरसे ९ अंजणे १० अंजणपुलए ११ रयते १२ जातरूवे १३ अंके १४ फलिह १५ रिट्टे १६ कंडे । इमीस मत! रयणप्पभापुढवीए रयणकंडे कतिविधे पण्णत्ते, गोयमा! एगागारे पण्णते, एवं जाव रिटे। इमीसे णं भंते ! रयणप्पभापुढवीए पंकबहुले कंडे कतिषिधे पण्णसे ?, गोयमा! एकागारे पण्णत्ते। एवं आवयले कंडे कतिविधे पण्णते?, गोयमा! एकागारे पण्णत्ते । सकरप्पभाए णं भंते! पुढवी कतिविधा पण्णत्ता?, गोयमा! एकागारा पण्णत्ता, एवं जाय अहेसत्तमा ।। (सू०६९) 'इमा णं भंते' इत्यादि इयं भदन्त ! रत्नप्रभा पृथिवी 'कतिविधा' कतिप्रकारा कतिविभागा प्रशप्ता, भगवानाहगौतम! 'त्रिविधा' त्रिविभागा प्रज्ञता, तद्यथा-'खरकाण्ड'मित्यादि, काण्डं नाम विशिष्ठो भूभागः, खरं-कठिनं, पङ्कबहुलं तसोऽवबहुलं चान्वप्रार्थतः प्रतिपत्तव्यं, क्रमश्वेतेषामेवमेव, तद्यथा-प्रथमं खरकाण्डं तदनन्तरं पपहलं ततोऽबहुलमिति ॥ 'इमीसे णं भंते इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां खरकाण्मु कतिविधं प्रज्ञप्तं , भगवानाह-गौतम! 'षोडशविध षोडशविभागं अज्ञात, तद्यथा –रयणे' इति, पदैकदेशे पदसमुदायोपचारादू रत्नकाण्खं तच्च प्रथम, द्वितीयं वनकाण्ड, तृतीयं वैडूर्यकापडं, चतुर्थ लोहितकारडं, Page #179 -------------------------------------------------------------------------- ________________ पञ्चमं मसारगल्लकाण्डं, षष्ठं हंसगर्भकाण्ड, सप्तमं पुलककाण्डम् , अष्टमं सौगन्धिककाण्ड, नवमं ज्योतीरसकाण्डं, दशममचनकाण्डम् , एकादशमखनपुलककाण्ड, द्वादशं रजतकाण्ड, त्रयोदशं जातरूपकाण्डं, चतुर्दशमङ्ककाण्ड, पञ्चदशं स्फटिककाण्ड पोदशं | रिष्टरमकाण्डं, तत्र रत्नानि-कर्केतनादीनि तत्प्रधान काण्ड रत्नकाण्डं, वरनप्रधानं काण्डं वन्नकाण्डम् , एवं शेषाण्यपि, एकैकं च । त्यम् || 'डमीसे गंभंते इत्यादि. अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां रत्नकाण्ड 'कतिविध कतिप्रकार कतिविभागमिति भावः प्रशतं ?, भगवानाह-एकाकारं असं । एवं शेषकाण्डविषयाण्यपि प्रश्ननिर्वचनसूत्राणि क्रमेण मावनीयानि ।। एवं पङ्कबहुला-बहुल विषयाण्यपि । 'दोच्चा णं भंते' इत्यादि, द्वितीयादिपृथिवीविपयाणि सूत्राणि पाठसिद्धानि ॥ सम्प्रति प्रतिपृथिवि IM नरकावासस याप्रतिपादनाथमाह इमीसे णं भंते ! रयणप्पभाए पुढवीए केवड्या निरयावाससयसहस्सा पण्णसा?, गोयमा! तीसं णिरयावाससयसहस्सा पण्णता, एवं एतेणं अभिलावणं सवासिं पुच्छा, इमा गाहा अणुगंतव्वा-तीसा य पण्णवीसा पपणरस दसेय तिषिण य हवंति । पंचूणसयसहस्सं पंचेव अणुत्तरा णरगा ॥१॥ जाच अहेसत्तमाए पंच अणुत्तरा महतिमहालया महाणरगा पण्णत्ता, तंजहाकाले महाकाले रोरुए महारोरुए अपतिहाणे॥ (सू०७०) । अस्थि णं भंते ! इमीसे रयणप्पभाए पुढबीए अहे घणोदधीति वा घणवातेति वा तणुपातेति वा ओवासंतरेति था?, हंता अस्थि, एवं जाय अहे ससमाए। (सू०७१) Page #180 -------------------------------------------------------------------------- ________________ 'इमीसे गं भंते' इत्यादि, सुगम, नवरमियमत्र सङ्ग्रहणियाथा-'तीसा य पाणवीसा पणरस दस चेव सयसहस्साई । तिण्णेग पंचूर्ण पंचेव अणुत्तरा निरया ॥ १॥" ATTRयारियांकालानगो महादरला अप्रतिष्टानाभिधस्य नरकस्य पू. वदिक्रमेण, उक्तञ्च-"पुवेण होइ कालो अवरेणं अप्पइट्ठ महकालो । रोरू दाहिणपासे उत्तरपासे महारोरू ॥ १॥" रसप्रभादिषु |च तम:प्रभापर्यन्तासु पसु पृथिवीपु प्रत्येक नरकावासा द्विविधाः, तद्यथा-आवलिकाप्रविष्टा: प्रकीर्णकरूपाश्च, तत्र रत्नभायां - थिव्यां त्रयोदश प्रस्तटा:, प्रस्तटा नाम वेश्मभूमिकाकल्पाः, तत्र प्रथमप्रस्तटे पूर्वादिषु चतसृषु दिक्षु प्रत्येकमेकोनपञ्चाशत् नरकावासाः, चतसृषु विदिक्षु प्रत्येकमष्टचत्वारिंशत् , मध्ये च सीमन्तकाख्यो नरकेन्द्रका, सर्वसङ्ख्यया प्रथमप्रस्तदे नरकावासानामावलिकाप्रविष्टानामेकोननवत्यधिकानि त्रीणि शतानि ३८९, शेषेषु च द्वादशमु प्रस्तटेषु प्रत्येकं यथोत्तरं दिनु विदिनु चकैकनरकावासहानिभावाद्' अष्टकाष्टकहीना नरकावासा द्रष्टव्याः, ततः सर्वसत्यया रत्नप्रभायां पृथिव्यामावलिकाप्रविष्टा नरकावासाश्रतुश्चत्वारिंशच्छ- II तानि त्रयस्त्रिंशदधिकानि ४४३३, शेषारखेकोनशिल्हाणि पश्चनवतिसहस्राणि पश्च शतानि सप्तपश्यधिकानि २९९५५६७ प्रकीणकाः, तथा चोक्तम्-"सत्तट्टी पंचसया पपनउइसहस्स लक्खगुपतीसं । रयणाए से दिगया चोयालसया उ तित्तीसं ॥१॥" उभयमीलने त्रिशलक्षा नरकावासानां भवन्ति ३०००००० । शर्कराप्रभायामेकादश प्रस्तदाः, "नरकपट लान्यधोऽधो द्वन्द्वहीनानी"वि वचनात्, तत्र प्रथमे प्रस्तदे चतसृषु दिक्षु षत्रिंशद् आवलिकाप्रविष्टा नरकावासाः, विदिक्षु पञ्चत्रिंशत् , मध्ये चैको नरकेन्द्रकः, सर्वसङ्ख्यया द्वे शते पञ्चाशीत्वशिके २८५, शेषेषु तु दशसु प्रस्तटेषु प्रत्येक क्रमेणाधोऽधोऽष्टकाष्टकहानि:, प्रतिदिप्रतिविदिक्षु(क् च) एकैकमरकावासहाने, ततस्तत्र सर्वसङ्ख्ययाऽऽवरिकाप्रविष्टा नरकावासाः पविंशतिशतानि पञ्चनवत्यधिकानि २६५५, शेषाश्चतुर्विश Page #181 -------------------------------------------------------------------------- ________________ ▸ | विलक्षाः सप्तनवतिः सहस्राणि त्रीणि शतानि पश्चोत्तराणि २४९७३०५ पुष्पावकीर्णकाः उक्तभ्थ्य – “सत्ताण सहस्सा चउवीसं लक्ख तिसय पंचहिया । बीयाए सेडिगया छब्बीससका उ पणनउया ॥ १ ॥” उभयमीलने पञ्चविंशतिलेक्षा नरकावासानाम् २०००० कानवाः प्रदशे च प्रस्तटे एकैकस्यां दिशि आवलिकाप्रविष्टा नरकावासाः पञ्चविंशतिः विदिशि चतुर्विंशतिः मध्ये चैको नरकेन्द्रक इति सर्वसङ्ख्या सप्तनवतं शतं १९७, शेषेषु चाष्टसु प्रस्तटेषु प्रत्येकं क्रमेणाधोऽधोऽष्टकहानिः, तत्र च कारणं प्रागेवोक्तं, ततः सर्वसङ्ख्यया तत्रावलिकाप्रविष्टा नरकावासाश्चतुर्दश शतानि पञ्चाशीत्यधिकानि १४८५, शेषास्तु पुष्पाव| कीर्णकाञ्चतुर्दश लक्षा अष्टनवतिः सहस्राणि पञ्च शतानि पञ्चदशाधिकानि १४९८५१५, उक्तव - "पंचसया पणारा अडनमइ सहस्स दक्ख चोट्स य । तइयाए सेडिगया पणसीया चोहससया उ ।। १ ।।" उभय मीलने पञ्चदश लक्षा नरकावासानाम् १५००००० । प्रभायां सप्त प्रस्तटाः प्रथमे च प्रस्तटे प्रत्येकं दिशि षोडश षोडश आवलिकाप्रविष्टा नरकावासाः विदिशि पञ्चदश पश्वश मध्ये चैको नरकेन्द्रकः सर्वसङ्ख्या पञ्चविंशतिशतं १२५, शेषेषु षट्सु प्रस्तटेषु पूर्ववत् प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकदा निः, ततः सर्वसकाया तत्रावलिकाप्रविष्टा नरकावासाः सप्त शतानि सप्तोत्तराणि ७०७, शेषास्तु पुष्पावकीर्णका नव लक्षा नवनवतिः सहस्राणि द्वे इसे त्रिनवत्यधिके ९९९२९३, उक्तछ - "तेणडया दोणि सया नवनउइसहस्स नव य लक्खा य । पंकाए सेडिगया सत्त सत्रा हंसि सचहिया ॥ १ ॥” उभयमीलने नरकावासानां वश लक्षाः १०००००० । धूमप्रभायां पव प्रस्तटाः प्रथमे च प्रस्तटे एकैकस्यां दिशि नव नव आवलिकाप्रविष्टा नरकावासाः, विदिशि अष्टौ अझै मध्ये चैको नरकेन्द्रक इति सर्वसया एकोनसप्ततिः ६९, शेषेषु चतुर्षु प्रस्तटेषु पूर्ववत्मत्येकं क्रमेणाधोऽयोऽष्टकाष्टकानि:, ततः सर्वसया तत्रावलिकाप्रविष्टा नरकावासा द्वे शते पभाषा Page #182 -------------------------------------------------------------------------- ________________ - - - **** CANAKARSA धिके २६५, शेषाः पुष्पावकीर्णका द्वे लश्क्षे नवनवतिः सहस्राणि सप्त शतानि पश्चत्रिंशदधिकानि २९९७३५, उक्तश्च-"सत्तसया पणतीसा नवनवइ [य] सहस्स दो य लक्खा य । धूमाए सेडिगया पणसट्टा दो सया होति ।। १ ॥" सर्वसमया तिस्रो लक्षाः ३००००० नरकावासानाम् | तमःप्रभायां त्रय: प्रस्तटाः, तत्र प्रथमे प्रस्तटे प्रत्येकं दिशि चत्वारश्चत्वार आवलिकाप्रविष्टा नरकावासा विदिशि त्रयस्रयो मध्ये चैको नरकेन्द्रक इति सर्वसङ्ख्यया एकोनत्रिंशत् २९, शेषयोस्तु प्रस्तटयोः प्रत्येक क्रमेणाधोऽधोडष्टकाष्टकहानिः, तर वायाऽऽमालित प्रपिछा मकसदरलाशपशि ६३, शेषास्तु नवनवतिः सहस्राणि नव शतानि द्वात्रिंशदधिकानि पुष्पावकीर्णकाः ९९५३२, अक्तच–'नवनउई य सहस्सा नव चेव सया हवंति बत्तीसा । पुढवीए छट्ठीए पइण्णगाणेस संस्खेवो ॥ १॥" उभयमीलने पयोनं नरकाबासानां लक्षम् ९९९९५ ॥ सम्प्रति प्रतिपृथिवि घनोदण्याद्यस्तित्वप्रतिपादनार्थमाह |–'अस्थि णं भंते!" इत्यादि, अस्ति भदन्त ! अस्याः प्रत्यक्षत उपलभ्यमानाया रजप्रभाया: पृथिव्या अधो धनः-स्त्यानीभूदोदक उदधिधनोदधिरिति वा धन:-पिण्डीभूतो बात: घनवात इति का तनुवात इति या अवकाशान्तरमिति वा ?, अवकाशान्तरं नाम शुद्ध|माकाशं, भगवानाह-हन्त ! अस्ति, एवं प्रतिथिवि तावद्वाच्यं यावदधःसप्तम्या: ।। इमीसे णं भंते ! रयणप्पभाए पुढवीए खरकंडे केवतियं याहल्लेणं पण्णते?, गोयमा! सोलस जोयणसहस्साई बाहल्लेणं पन्नते ॥ इमीसे णं भंते। रयणप्पभाए पुढवीए रयणकंडे केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! एक जोयणसहस्सं बाहल्लेणं पण्णते, एवं जाव रिट्टे । इमीसे णं भंते! रयः पु० पंकबहुले कंडे केवतियं याहल्लेणं पन्नत्ते?, गोयमा! चतुरसीतिजोयणसहस्साई बाहल्लेणं प *** * Page #183 -------------------------------------------------------------------------- ________________ पणत्ते । इमीसे णं भंते! रय० पु० आवबहुले कंडे केवतियं पाहल्लेणं पन्नत्ते, गोयमा! असीतिजोयणसहस्साई बाहल्लेणं पन्नत्ते । इमीसे णं भंते! रयणप्पभाए पु० घणोदही केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! वीसंजोयणसहस्साई बाहल्लेणं पण्णत्ते।इमीसे णं भंते! रय० पु० घणवाए केवलियं बाहल्लेणं पन्नत्ते?, गोयमा! असंखजाई जोयणसहस्साई पाहल्लेणं पण्णते, एवं सणुवातेऽपि ओवासंतरेऽवि । सकरप्प भंते! पु० घणोदही केवतियं पाहल्लेणं पण्णते?, गोयमा! वीसं जोयणसहस्साई चाहल्लेणं पण्णत्ते । सकरप्प० पु० घणवाते केवइए बाहल्लेणं पण्णते?, गोयमा! असंखे जायणसहस्साई थाहलणं पाते, ए तणुवातेवि, ओवासंतरेवि जहा सकरप्प० पु० एवं जाव अधेसत्तमा ।। (सू० ७२) मीसे णं भंते।' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः सम्बन्धि यत्प्रथमं खरं-खराभिधानं काण्डं तत् कियदाहल्येन प्रज्ञप्तम् ?, भगवानाह-गौतम! षोडश योजनसहस्राणि || 'इमीसे णमित्यादि, अस्था भदन्त ! रमप्रभायाः पृथिव्या - रखाभिधानं काण्डं तत् कियवाहल्येन प्रज्ञतम् !, भगवानाह-गौतम! एक योजनसहस्रं । एवं शेषाण्यपि काण्डानि वक्तव्यानि या-| |वद् रिप-रिपाभिधानं काण्डम् । एवं पङ्कबहुलाबहुलकाण्डसूत्रे अपि व्याख्येये, पङ्कबहुलं काण्डं चतुरशीतियोजनसहस्राणि | बाहल्येन, अबबहुलं काण्डमशीतियोजनसहस्राणि, सर्वसङ्ख्यया रजप्रभाया बाहल्यमशीतिसहस्राधिकं लक्षं, तस्या अघो घनोदधि: |विंशतिर्योजनसहस्राणि बाहल्येन, तस्याप्यधो घनवातोऽसोयानि योजनसहस्राणि याहल्येन, तस्याप्यधोऽसयेयानि योजनसहस्राणि Page #184 -------------------------------------------------------------------------- ________________ वनुनातो बाहुल्येन तस्याप्यधोऽसयेयानि योजनसहस्राणि बाहल्येनावकाशान्तरम् । एवं शेषाणामपि पृथिवीनां घनोदध्यादयः प्रत्येकं तावद्वक्तव्या यावदधः सप्तम्याः || इमीसेर्ण भंते! रयणप० पु० असीउत्तरजोयण ( सय ) सहस्सबाहल्लाए खेतच्छेएणं ब्रिजमाणीए जति दवाई काल नीललोहितहालिहसुकिल्लाई गंधतो सुरभिगंधाई दुभिगंधाई रसतो तित्तकडुक साय अंबिलमहुराई फासतो कक्खडम उयगरुयलहु सीतउसिणणिलुखाई संत्राणतो परिमंडलवतंसच उरंसआयमसंठाणपरिणयाई अन्नमन्नबद्धाई || अण्णमण्णपुट्टाई अण्णमण्णओगाढाई अण्णमण्णसिणे हपडिबद्धाई अण्णमण्णघडत्ताए चिर्हति ?, हंता अस्थि । इमीसेणं भंते! रयणप्प भए पु० खरकंडस्स सोलसजोयणसहस्सवाहलस्स खेत्तच्छेएणं छिजमाणस्स अस्थि वाई वण्णओ काल जाव परिणयाई ?, हंता अन्थि । इमीसे णं स्यणप्प० पु० रयणनामस्स कंडस्स जोयणसहस्सबाहलस्स खेत्तच्छेएणं छिज० तं चैव जाव हंता अत्थि एवं जाव रिट्ठस्स, इमीसे णं भंते! रयणप्प० पु० पंकबहुलस्स कंडस्स उरासीतिजोयणसहस्सबाहल्लरस से तं चे, एवं आवबहुलस्सवि असीतिजोयणसहस्साहस्स । इमीसे गं भंते । रयणप्प० पु० घणोafare वीसं जोयणसहस्सवाहलस्स खेप्तच्छेद्रेण तहेव । एवं घणवातस्स अंसखे जोयणसहस्सबाहल्लस्स तहेव, ओवासंतरस्सवि तं चैव ॥ सकरपभाए णं भंते । पु० बत्तीसुत्तरजोयणसतस Page #185 -------------------------------------------------------------------------- ________________ हस्सबाहल्लस्स खेत्तच्छेएण द्विजमाणीए अस्थि दव्वाई वण्णतो जाव घटाए चिद्वंति ?, हंता अत्थि, एवं घणोदहिस्स वीसजोयणसहस्सबाहलस्स घणवातस्स असंखेज्जजोयणसहस्सबाहल्लस्स, एवं जाव ओबासंतरस्स, जहा सकरप्पभाए एवं जाव असत्तमाए ॥ (०७३ ) 'इमीसे णं भंते' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यामशीत्युत्तरयोजनशतसहस्रबाहल्यायां क्षेत्रच्छेदेन-बुद्ध्या प्रतरकाण्डविभागेन छिद्यमानायाम्, अस्तीति निपातोऽत्र बहुलवचनार्थगर्भः, सन्ति द्रव्याणि वर्णत: कालानि नीलानि छोहितानि हारिद्राणि शुद्धानि, गन्धतः सुरभिगन्धीनि दुरभिगन्धीनि च रसतस्तिक्तरसानि कटुकानि कषायाणि अम्लानि मधुराणि स्पर्शतः कर्कशानि मृदूनि गुरुकाणि लघूनि शीतानि उष्णानि स्निग्धानि रूक्षाणि, संस्थानतः परिमण्डलानि वृत्तानि त्र्यस्त्राणि चतुरस्राणि आयदानि कथम्भूतान्येतानि सर्वाण्यपि ? इत्यत आह- 'अन्नमन्नपुडाई' इत्यादि, अन्योऽन्यं - परस्परं स्पृष्टानि - स्पर्शमात्रोपेतानि, तथाऽन्योऽन्यं - परस्परमवगाढानि यत्रैकं द्रव्यमवगाढं तत्रान्यदपि देशतः कचित्सर्वतोऽवगाढमित्यर्थः, तथाऽन्योऽन्यं - परस्परं स्नेहेन प्रतिबद्धानि येनैकस्मिन् नास्यमाने गृह्यमाणे वाऽपरमपि चलनादिधर्मोपेतं भवति, एवम् 'अन्नोन्नघडत्ताए चिर्हति' इति, अन्योऽन्यं - परस्परं घटते - संबधन्तीति अन्योऽन्यघटास्तद्भावो ऽन्योऽन्यघटता तथा परस्परसंबद्धतया तिष्ठन्ति भगवानाह - 'हंता अस्थि' ' इन्त !' इति प्रत्यवधारणे सन्त्येवेत्यर्थः । एवमस्यामेव रत्नप्रभायां पृथिव्यां खरकाण्डस्य पोढशयोजनसहस्त्रप्रमाणबाहस्यस्त्र, तदनन्तरं रत्नकाण्डस्य योजन सहस्रबाहल्यस्य, ततो वज्रकाण्डस्य यावद्विष्टकाण्डस्य, तदनन्तरमस्यामेव रत्नप्रभायां पृथिव्यां पङ्कबहुलकाण्डस्य चतुरशीतियोजनसहस्रबाहल्यस्य, तदनन्तरमवूनडुलकाण्डस्याशी तियोजनसहस्रत्राद्दत्यस्य वदनन्तरमस्या एवं रमप्रभाया ध Page #186 -------------------------------------------------------------------------- ________________ + 4 A नोदधेर्योजनविंशतिसहस्रप्रमाणषाहल्यन्य, ततोऽसङ्ख्यातयोजनसहलप्रमाणाहल्यस्य धनवातस्य, तप्त एतावत्प्रमाणबाइल्यस्य तनुनावातस्य, ततोऽवकाशान्तरस्य सावत्प्रमाणस्य । ततः शर्कराप्रभायाः पृथिव्या द्वात्रिंशत्सहस्रोप्सरयोजनशतसहस्रबाहल्यपरिमाणाया:, तस्या एवाधस्ताद्यथोक्तप्रमाणनाहुल्यानां घनोदधिषनवाततनुवातावकाशान्तराणाम् , एवं यावद्धःसप्तम्याः पृथिव्या अष्टसहस्राधिकयोजनशतसहस्रपरिमाणबाहल्यायाः, ततस्तस्या एवाधःसप्तमपृथिव्या अधस्ताक्रमेण घनोदधिधनवाततनुवातावकाशान्तराणां प्रश्न| निर्वचनसूत्राणि यथोक्तद्रव्यविपयाणि भावनीयानि ॥ सम्प्रनि संस्थानप्रतिपादनार्थमाह इमा भंते ! रयणप० पु० किंसंहिता पण्णता?, गोयमा! झल्लरिसंहिता पण्णत्ता । इमीसे णं भंते! रयणप्प० पु. खरकडे किंसंठिते पण्णत्ते, गोयमा! झल्लरिसंहिते पण्णत्ते । इमीसेणं भंते ! रयणप० पु. रयणकंडे किंसंठिते पण्णसे?, गोयमा! झल्लरिसंठिए पण्णते। एवं जावरिटे। एवं पंकषहुलेवि, एवं आवषहुलेवि घणोदधीचि घणवाएवि तणुवाएवि ओवसंतरेवि, सव्वे झल्लरिसंठिते पण्णत्ते । सकरप्पमा णं भंते! पुढवी किंसंठिता पण्णता?, गोयमा! झल्लरिसंठिता पण्णसा, सकरप्पभापुढवीए घणोदधी किंसंठिते पण्णते?, गोयमा! मल्लरिसंठिते पण्णत्ते, एवं जाव ओवासंतरे, जहा सकरप्पभाए वत्तव्यया एवं जाच अहेसत्तमाएवि ॥ (सू०७४) ॥ 'इमा णं भंते' इत्यादि, 'इयं प्रत्यक्षत उपलभ्यमाना णमिति वाक्यालकुतौ रत्नप्रभापूथिवी किनिव संस्थिता किंसंस्थिता प्रज्ञप्ता, भगवानाह-गौतम! झल्लरीव संस्थिता झल्लरीसंस्थिता प्रशमा, विस्तीर्णवलयाकारस्वात्। एवमस्यामेव रत्नप्रभायां पृथिव्यां खरकाण्डं, तत्रापि Page #187 -------------------------------------------------------------------------- ________________ रत्रकाण्डं, ततो वनकाण्डं, ततो यावद् रिष्ठकाण्डं, तदनन्तरं पङ्कबहुलकाण्डं, ततो जलकाण्डं, तदनन्तरमस्या एव रत्नप्रभायाः पृथिव्या अधस्तारकमेण घनोदधिधनवाततनुवातावकाशान्तराणि यावधःसप्तमीप्रथिवी, तस्याश्वाधस्ताक्रमेण घनोदधिधनवाततनु वातावकाशान्तराणि झल्लरीसंस्थानानि वक्तव्यानि ॥ ननु चैता: सप्तापि पृथिव्यः सर्वासु दिक्षु किमलोकस्पर्शिन्य उत न? इति, 1 उच्यते, नेति श्रूमः, यो ततः इमीसे णं भंते ! रयणप्प० पुढवीए पुरथिमिल्लालो उपरिमंताजी फेरियं बाधा लोयंते पपणत्ते?, गोयमा! दुवालसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं दाहिणिल्लातो पञ्चस्थिमिल्लातो उत्तरिल्लातो । सकरप्प० पु० पुरथिमिल्लातो चरिमंतातो केवतियं अबाधाए लोयंते पपणत्ते?, गोयमा! तिभागणेहिं तेरसहिं जोयणेहि अबाधाए लोयंते पण्णत्ते, एवं चउहिसिपि । वालयप्प० पु० पुरथिमिल्लातो पुच्छा, गोयमा! सतिभागेहि तेरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं चउद्दिसिपि, एवं सन्यासिं चउमुवि दिसामु पुच्छितव्वं । पंकप्प. चोदसहि जोयणेहिं अबाधाए लोयंते पण्णत्ते । पंचमाए तिभागूणेहिं पन्नरसहिं जोयणहिं अबाधाए लायंते पण्णते । छट्ठीए सतिभागेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते पण्णसे । सत्तमीए सोलसहि जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं जाव उत्तरिल्लातो ।। इमीसे णं भंते! रयण. पु० पुरथिमिल्ले चरिमंते कतिविधे पण्णत्ते?, गोयमा तिविहे पण्णत्ते, तंजहा घणोदधिवलए Page #188 -------------------------------------------------------------------------- ________________ 4G घणघायबलए तणुवायवलए । इमीसेणं भंते! रयणप्प० पु० दाहिणिल्ले चरिमंते कतिविधे पण्णसे, गोयमा! तिविधे पण्णते, तंजहा,-एवं जाव उत्तरिल्ले, एवं सन्यासि जाव अधेसत्तमाए उत्त रिल्ले ॥ (मू०७२) 'इमी से णं भंते' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः 'पुरथिमिल्लाओ' इति पूर्वदिग्भाविनश्चरमान्तात् 'केवइयाएर इति कियत्याऽबाधया-अपान्तरालरूपया लोकान्तोऽलोकावधिपरिच्छिन्नः प्राप्तः , भगवानाह-द्वादश योजनानि, द्वादशयोजनप्रमापयेत्यर्थः, अबाधया लोकान्तः प्रज्ञप्तः, किमुक्तं भवति ?-रसप्रभायाः पृथिव्याः पूर्वस्यां दिशि चरमपर्यन्तात्परतोऽलोकादर्वाग् अपान्तरालं द्वादश योजनानि, एवं दक्षिणस्थानपरस्थामुत्तरस्या चापान्तरालं वक्तव्य, दिग्ग्रहणं चोपलक्षणं तेन सर्वासु विदिक्ष्वपि यथोक्तमपान्तरालमवसातव्यं, शेषाणां तु पृथिवीनां सर्वासु दिक्षु विदिक्ष च चरमपर्यन्तादलोकः कमेणाधोऽधनिभागोनेन योजनेनाधिकै. द्वादशभियोजनैरवगन्तव्यः, तद्यथा-दशर्कराप्रभायाः पृथिव्याः सर्वासु दिक्ष विदिक्षु च चरमपर्यन्तादलोकादागपान्तरालं त्रिभागोनानि प्रयोदश योजनानि, बालुकामभायाः सत्रिभागानि त्रयोदश योजनानि, पङ्कप्रभायाः परिपूर्णानि चतुर्दश योजनानि, धूमप्रभायात्रिभागोनानि पञ्चदश योजनानि, तमःप्रभायाः सत्रिभागानि पञ्चदश योजनानि, अधःसप्तमपृथिव्याः परिपूर्णानि षोडश योजनानि, सूत्राक्षराणि पूर्ववद्योजनीयानि || अथामूनि रत्नप्रभादीनां द्वादशयोजनप्रमाणादीनि अपान्तरालानि किमाकाशरूपाणि उत घनोदध्यादिव्याप्तानि?, उच्यते, घनोदध्यादिव्याप्तानि, तत्र कस्मिन्नपान्तराले कियान् धनोध्यादिः । इति प्रतिपादनार्थमाह-मीसे भंते' इत्यादि, अस्या भदन्त! रजप्रभायाः पृथिव्याः पूर्व दिग्भावी 'चरमान्तः' अपान्तराललक्षण: 'कतिविधः कतिप्रकार: Page #189 -------------------------------------------------------------------------- ________________ CASE%E%% कतिविभाग इत्यर्थः प्रज्ञप्तः ?, भगवानाह-गौतम ! त्रिविधः प्रज्ञप्तः, तद्यथा--'धनोदधिवलयः' वलयाकारघनोदधिरूप इत्यर्थः, एवं घनवातवलयस्तनुवातवळ्यश्च, इयमत्र भावना-सवांसां पृथिवीनामधो यत्प्राग वाहल्येन घनोदध्यादीनां परिमाणमुक्तं तन्मध्यभागे द्रष्टव्यं, ते हि मध्यभागे यथोक्तप्रमाणबाहल्यास्ततः प्रदेशहान्या प्रदेशहान्या हीयमाना: स्वस्वपृथिवीपर्यन्तेषु तनुवरा भूत्वा स्वां स्वा पृथिवीं वलयाकारेण वेष्टयित्वा स्थिताः, अत एवामुनि वलयान्युश्यन्ते, तेषां च वलयानामुबैरत्वं सर्वत्र वस्खपृथिव्यनुसारेण परिभावनीय, तिर्यग्बाहल्यं पुनरमे वक्ष्यते, इदानी तु विभागमात्रमेवापान्तरालस्य प्रतिपादयितुमिष्टमिति तदेवोक्तं, एवमस्या रअप्रभायाः पृथिव्याः शेषासु दिन, एवं शेषाणामपि पृथिवीनां चतसृष्वपि दिक्ष प्रत्येकं २ विभागसूत्रं भणितव्यम् ।। सम्प्रति घनोदधिवलयस्य तिर्यग्बाइल्यमानमाह इमीसे णं भंते रयणप्प० पुढवीए घणोदधिवलए केवतियं थाहल्लेणं पण्णते?, गोयमा ! छ जोयणाणि बाहल्लेणं पण्णत्ते । सक्करप्प० पु० घणोदधिवलए केवतियं थाहल्लेणं पण्णत्ते?, गोयमा! सतिभागाइं छजोयणाई बाहल्लेणं पण्णसे । वालुयप्पभाए पुच्छा गोयमा तिभागूणाई सस जोयणाई बाहल्लेणं प० । एवं एतेणं अभिलावणं पंकप्पभाए सत्त जोयणाई बाहल्लेणं पण्णते । धूमप्पभाए सतिभागाई सत्त जोयणाई पण्णसे। तमप्पभाए तिभागूणाई अट्ट जोयणाई। तमतमप्पभाए अट्ट जोयणाई॥इमीसे करयणप्प० पु० घणवायवलए केवतियं वाहल्लेणं पण्णते,गोयमा! अद्धपंचमाई जोयणाई थाहल्लेणं । सकरप्पभाए पुच्छा, गोयमा! कोसूणाई पंच जोयणाई बाहल्लेणं पण्णत्ताई, Page #190 -------------------------------------------------------------------------- ________________ एवं एतेणं अभिलावेणं वालुयप्पभाए पंच जोयणाई बाहल्लेणं पण्णसाई, पंकप्पभाए सकोसाई पंच जोयणाई बाहल्लेणं पण्णत्ताई। धूमप्पभाए अद्धछटाई जोयणाई बाहल्लेणं पन्नत्ताई, तमप्पभाए कोखूणाई छजोयणाहं बाहल्लेणं पण्णते, अहेसत्तमाए छजोयणाई बाहल्लेणं पण्णत्ते ॥ इमीसे र्ण भंते! रयणप्प० पु० तणुवायवलए केवतियं बाहल्लेणं पण्णते?, गोयमा छक्कोसेणं पाहल्लेणं पण्णत्ते, एवं एतेणं अभिलावेणं सकरप्पभाए सतिभागे छक्कोसे थाहल्लेणं पण्णसे । बालुयप्पभाए तिभागूणे सत्तकोसं पाहल्लेणं पण्णत्ते । पंकप्पभाए पुढवीए सत्तकोसं पाहल्लेणं पण्णत्ते । धूमप्पभाए सतिभागे सप्तकोसे । तमप्पभाए तिभागूणे अट्ठकोसे थाहल्लेणं पन्नत्ते । अधेसत्तमाए पुढवीए अट्ठकोसे बाहल्लेणं पण्णत्ते ॥ इमीसे गं भंते! रयणप्प० पु० घणोदधिवलयस्स छज्जोयणयाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स अस्थि दव्वाई वण्णतो काल जाथ हंता अस्थि । सकरप्पमाएणं भंते! पु० घणोदधिचलयस्स सतिभागछजोयणयाहस्स्स स्वेत्तच्छेदेणं छिजमाणस्स जाव हंता अस्थि, एवं जाव अधेसत्तमाए जं जस्स बाहलं । इमीसे णं भंते! रयणप्प० पु० घणवातवलयस्स अद्धपंचमजोयणवाहल्लस्स खेत्तछेदेणं छि० जाव हंता अस्थि, एवं जाव आहेसत्तमाए जं जस्स थाहल्लं । एवं तणुवायवलयस्सवि जाव अधेसत्तमा जं जस्स बाहलं ॥ इमीसे णं भंते! रयणप्पभाए पुढचीए घणोदधियलए किंसंठिते पपणते?, गोयमा ! वहे वलयागारसंठाणसंठिते Page #191 -------------------------------------------------------------------------- ________________ पण्णत्ते ॥ जे णं इमं रयणप्पभं पुढविं सम्वतो संपरिक्तिचित्ता णं चिट्ठति, एवं जाव अधेसत्तमाए पु० घणोदधिवलए, णवरं अप्पणप्पणं पुढविं संपरिक्खिवित्ता चिट्ठति । इमीसे णं रयणप्प० पु० घणवातवलए किंसंठिते पण्णते?, गोयमा! बहे घलयागारे तहेव जाव जे णं इमीसे णं रयणप्प० पु० घणोदधियलयं सब्बतो समंता संपरिक्खिवित्ताणं चिट्ठइ एवं जाव अहेसत्समाए घणवातवलए । इमीसे गं रयणप्प. पु. तणुवातवलए किंसंठिते पण्णते?, गोयमा! वढे बलयागारसंठागाह दिए जान पा हानीयो सपणा पु० घणवातवलयं सव्वतो समंता संपरिक्खिवित्ता णं चिट्ठइ, एवं जाव अधेसत्तमाए तणुवातवलए ॥ इमाणं भंते! रयणप्प० पु० के. वतिआयामविक्खंभेणं? पं० गोयमा! असंखेबाई जोयणसहस्साई आयामविक्खंभेणं असंखेजाई जोयणसहस्साई परिक्खेवेणं पण्णत्ते, एवं जाव अधेसत्तमा ॥ इमाणं भंते! रयणप्प० पु० अंते य मज्झे य सव्यस्थ समा बाहल्लेणं पण्णत्ता, हंता गोयमा! इमा णं रयण पु० अंते य मज्झे य सम्वत्य समा बाहलेणं, एवं जाव अधेसत्तमा ॥ (०७६) 'इमीसे ण' मित्यादि, अस्या भदन्त ! रबप्रभायाः पृथिव्याः सर्वासु दिक्षु विदिक्षु च चरमान्ते धनोदधिवलयः कियदाहल्येनतिर्यग्बाहत्येन प्रज्ञप्तः?, भगवानाह-गौतम ! षड़ योजनानि वाइल्येन-तिर्यग्बाहल्येन प्रज्ञप्तः, तत ऊर्व प्रतिपृथिवि योजनस्य त्रिभागो वक्तव्यः, तद्यथा-शर्कराप्रभायाः सत्रिभागानि षड योजनानि वालुकाप्रभायाविभागोनानि सप्त योजनानि पक्कप्रभायाः परि RX Page #192 -------------------------------------------------------------------------- ________________ 1 0 . . - पूर्णानि सप्त योजनानि धूमप्रमायाः सत्रिभागानि सप्त योजनानि तमःप्रभायामिभागोनान्यष्टौ योजनानि अधःसातमधुविच्या परिपूर्णान्यष्टी योजनानि, सूत्राशयपि तु सर्वत्र पूर्ववधाजनीयानि || सम्प्रति धनवतवलयस्य तिग्बाहस्यपरिमाणप्रतिपादनार्थमाह-मीसे भंते!' इत्यादि, अस्या रसप्रभायाः पृथिव्या घनवातवलयस्तिर्यग्बाहत्येनार्बपञ्चमानि-सार्वामि पलारि योजनानि प्रजातः, अत अर्व तु प्रतिपृथिवि गव्यूतं बर्द्धनीयं, तथा चाह-द्वितीयस्थाः पृथिव्याः क्रोशोनानि पञ्च योजनानि, कृतीयस्थाः पृथिव्याः परिपूर्णानि पञ्च योजनानि, चदुाः पृथिव्याः सनोशानि पत्र योजनानि, पञ्चम्याः पृथिव्या अर्द्धषष्ठानि-सार्द्धानि पञ्च योजनानि, षष्ठया: पृथिव्याः क्रोशोनानि षड् योजनानि, सप्तम्याः पृथिव्याः परिपूर्णानि षड् योजनानि ।। सम्प्रति तनुवातवलयस्य तिर्यगबाइल्यपरिमाणप्रतिपादनार्थमाइ-'इमीसे णं भंते !' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्यासानुदातवलयः । कियत् किंप्रमाणं 'बाहल्येन' तिर्यग्बाहल्येन प्राप्तः ?, भगवानाह-पटक्रोशवाहल्येन प्रज्ञप्तः, अत ऊर्ध्व तु प्रतिथिबि क्रोशस्य त्रिभागो वर्द्धनीयः, तथा चाह-द्वितीयस्याः पृथिव्याः सत्रिभागान षट क्रोशान् बाहल्येन प्रसप्तः, तृतीयस्याः पृथिव्यानिभायोनान् सप्त क्रोशान् चतुर्योः पृथिव्याः परिपूर्णान् सप्तकोशाम् पञ्चम्याः पृथिव्याः सत्रिभागान् सप्तकोशान् षष्टयाः पृथिव्यात्रिभागोनान् अष्टौ कोशान् , अधःसप्तम्या: परिपूर्णान् अष्टौ कोशान् , उक्तश्च-"छच्चेव अद्भपंचमजोयणसईच होइ रयणाए । उदही घणतणुबाया (उ)जहासंखेण निविद्या ॥१॥ सतिभागगाउगाउयं च तिभागो गाउयस्स बोद्धन्वो आइथुधे पक्खेवो अहो अहो जाव सत्तमिया ॥२॥" एतेषां च त्रयाणामपि धनोदध्यादिविभागानामेकन मीलने प्रतिपुथिवि यथोक्तमपान्तरालमानं भवति ॥ सम्प्रत्येतेष्वेव घनोदध्यादिवलयेषु क्षेत्रच्छेदेन कृष्णवर्णाद्युपेतद्रव्यास्तित्वप्रतिपादनार्थमाह-'इमीसे गं भंते।' इत्यादि, पूर्ववदायनीय, | Page #193 -------------------------------------------------------------------------- ________________ बाहुल्यपरिमाणमपि चनोदध्यादीनां प्रतिपृथिवि प्रागुक्तमुपयुज्य वक्तव्यम् ॥ सम्प्रति घनोदध्यादिसंस्थानप्रतिपादनार्थमाह--' इमीसे णं भंते!' इत्यादि, अस्था भदन्त ! रत्नप्रभायाः पृथिव्या घनोदधिवलयः किमित्र संस्थितः किंसंस्थितः प्रज्ञप्तः १, भगवानाह - गौतम ! 'वृत्त:' चक्रवालतया परिवर्चुखो वलयस्य - मध्यशुपिरस्य वृत्तविशेषस्याकारः -आकृतिर्वलयाकारः स इव संस्थानं वलयाकारसंस्थानं तेन संस्थितो वलयाकार संस्थानसंस्थितः ॥ सदमेवमन्यसे कत्राकारसंस्थानसंस्थित इति ?, तत आह— 'जेण' मित्यादि, येन कारणेनेमां रत्नप्रभां पृथिवीं 'सर्वतः सर्वासु दिक्षु विविक्षु च 'संपरिक्षिप्य' सामस्त्येन वेष्टयित्वा 'तिष्ठति' वर्त्तते तेन कारणेन वलयाकार संस्थानसंस्थितः प्रज्ञप्तः । एवं घनवातवलयसूत्रं तनुवातवलयसूत्रं च परिभावनीयं, नवरं घनवातवल्यो धनोद्धिवलयं संपरिक्षिप्येति वक्तव्यः, तनुवातवढ्यो घनवातवलयं संपरिक्षिप्येति । एवं शेपास्वपि पृथिवीषु प्रत्येकं त्रीणि त्रीणि सूत्राणि भावनीयानि ॥ 'इमा णं भंते!" इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी कियद् 'आयामविष्कम्भेन' समाहारो द्वन्द्वः, आयामविष्कम्भाभ्यां | अज्ञप्ता ?, भगवानाह - अयानि योजन सहस्राणि आयामविष्कम्भेन, किमुक्तं भवति ? - असङ्ख्येयानि योजनसहस्राणि आयामेन, असङ्ख्येयानि योजन सहस्राणि विष्कम्भेन च, आयामविष्कम्भयोस्तु परस्परमल्पबहुत्वचिन्तने तुल्यत्वं तथाऽसङ्ख्येयानि योजनसहस्राणि 'परिक्षेपेण' परिधिना प्रज्ञप्ता, एत्रमेकैका पृथिवी तावद्वक्तव्या यावदधः सप्तमी पृथिवी । 'इमा णं भंते " इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी अन्ते मध्ये च सर्वत्र समा 'बाइस्येन' पिण्डभावेन प्रज्ञप्ता भगवानाह - गौतमेत्यादि सुगमम् । एवं क्रमेणैकैका पृथिवी तावद्वक्तव्या यावत्सप्तमी ॥ इसीसे णं भंते! रयणप्प० पु० सव्वजीवा उबवण्णपुव्वा ? सव्वजीवा उबवण्णा ?, गोयमा । Page #194 -------------------------------------------------------------------------- ________________ इमीसे णं र० पु० सव्यजीवा उबवण्णपुन्वा नो चेव णं सव्वजीवा उबवण्णा, एवं जाव असत्तमा पुढवीए ॥ इमा णं भंते । रयण० पु० सव्वजीवेहिं विजढपुच्या? सवजीवेहिं षिजढा ?, गोयमा ! इमा णं रयण० पु० सव्वजीवेहिं विजढपुत्र्या नो वेव णं सव्वजीवविजढा, एवं जाव अपेससमा । इमी में मंच सव्वपोग्गला पविपुव्वा ! सव्वमोग्गला पविद्वा ? गोयमा ! हमीसे णं रयणः पुढवीए सव्यपोग्गला पषिद्वपुब्वा नो चेव णं सव्वपोग्गला पविट्ठा, एवं जाब अधेसत्तमाए पुढवीए ॥ इमा णं भंते! रयणप्पभा पुढची सव्यपोग्गलेहिं विजपुब्वा । सब्वपोग्गला विजदा ?, गोयमा ! हमा णं रयणप्पभा पु० सव्यपोग्गलेोहिं विजढपुव्वा नो चेव णं सव्वमोग्गलेहिं विजढा, एवं जाब अधेसत्तमा ॥ ( सू० ७७ ) 'इमीसे णं भंते!' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां प्रथित्र्यां सर्वजीवाः सामान्येन उपपन्नपूर्वा इति उत्पन्नपूर्वाः कालक्रमेण, तथा सर्वजीवाः 'उपपन्नाः' उत्पन्ना युगपद् ?, भगवानाह - गौतम ! अस्यां रत्रप्रभायां प्रथिव्यां सर्वजीवाः सांव्यवहारिकजीवराश्यन्तर्गता: प्रायोवृत्तिमाश्रित्य सामान्येन 'उपपन्नपूर्वा:' उत्पन्नपूर्वाः कालक्रमेण, संसारस्यानादित्वात् न पुनः सर्वजीवाः 'उपरा' उल्पना युगपत् सकलजीवानामेककालं रत्नप्रभापृथिवीत्वेनोत्पादे सकलदेवनारका दिभेदाभावप्रसक्तेः न चैतदस्ति, तथाजगत्खाभाय्यात् एवमेकैकस्याः पृथिव्यास्तावद्वक्तव्यं यावदधः सप्तम्याः ॥ 'इमा णं भंते " इत्यादि, इयं च भदन्त ! रत्नप्रभापृथिवी 'स व्यजीवेहिं विजढपुव्वा' इति सर्वजी : कालक्रमेण परित्यक्तपूर्वा, तथा सर्वजीवैर्युगपद् 'विजढा' परित्यक्ता ?, भगवानाह - गौतम ! 7 Page #195 -------------------------------------------------------------------------- ________________ जाइयं रत्नप्रभा पृथिवी प्रायोवृत्तिमाश्रित्य सर्वजीवैः सांव्यवहारिकैः कालक्रमेण परित्यक्तपूर्वा, न तु युगपत्परित्यक्ता, सर्वजीवैः एकका लपरित्यागस्यासम्भवात् तथानिमित्ताभावात् , एवं तावद्वक्तव्यं यावधःसप्तमी पृथ्वी ।। 'इमीसे ण' मित्यादि, अस्यां भदन्त ! रनप्रभायां पृथिव्यां सर्वे पुद्गला लोकोदरविवरवर्तिनः कालक्रमेण 'प्रविष्टपूर्वाः' तद्भावेन परिणतपूर्वाः, तथा सर्वे पुद्गलाः 'प्रविष्टा' एककालं तद्भावेन परिणताः १, भगवानाह-गौतम ! अस्यां रत्नप्रभायां पृथिव्यां सर्वे पुद्गला: लोकवर्तिनः 'प्रविष्टपूर्वाः' तद्भावेन परिणतपूर्वाः, संसारस्यानादित्वात् , न पुनरेककालं सर्वपुद्गला: 'प्रविष्टाः' तद्भावेन परिणताः, सर्वपुद्गलानां तद्भावेन परिणती रमप्रभा-15 व्यतिरेकेणान्यत्र सर्वत्रापि पुद्गलाभावप्रसक्तेः, न चैतदस्ति, तथाजगत्स्वाभाव्यात् । एवं सर्वासु पृथिवीपु क्रमेण वक्तव्यं यावदधः || सप्तम्यां पृथिव्यामिति ॥'इमाणं भंते इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी सर्वपुद्गलैः कालक्रमेण विजपव्वा' इति परित्यक्तपूर्वा तथैव सर्वैः पुद्गलैरेककालं परित्यक्ता ?, भगवानाह-गौतम! इयं रत्नप्रभा पृथिवी सर्वपुलैः कालक्रमेण परित्यक्तपूर्वा, संसारस्थानावित्वात् , न पुन: सर्वपुद्गलैरेककालं परित्यक्ता, सर्वपुद्गलैरेककालपरित्यागे तस्याः सर्वथा स्वरूपाभावप्रसक्तेः, न चैतदस्ति, तथाजगत्स्वाभाव्यतः शाश्वतत्वात्, एतच्चानन्तरमेव वक्ष्यति । एवमेकैका पृथिवी क्रमेण तावद्वाच्या यावद्धःसप्तमी पृथिवी ।। इमा णं भंते ! रयणप्पभा पुढवी किं सासया असासया ?, गोयमा! सिय सासता सिय असासया ॥ से केणद्वेणं भंते! एवं बुचद-सिय सासया सिय असासया?, गोयमा! दवट्टयाए सासता, वण्णपजवेहिं गंधपत्रवेहिं रसपज्जवेहिं फासपज्जवहिं असासता, से तेणद्वेणं गोयमा! एवं खुचति-तं चेव जाव सिय असासता,एवं जाव अधेसत्तमा॥इमा णं भंते। रयणप्पभापु० कालतो GEET Page #196 -------------------------------------------------------------------------- ________________ haचिरं होइ ?, गोयमा ! न कयाइण आसि ण कयाह णत्थि ण कयाह णं भविस्सति ॥ fi च भवय भविस्सति य धुवा णियमा सासया अक्खया अब्यया अवद्विता णिचा एवं जाव अधेसत्तमा । ( सू० ७८ ) 'इमा णं भंते!' इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी कि शाश्वती अशाश्वती १, भगवानाह - गौतम ! स्यात् कथञ्चित्कस्यापि नयस्याभिप्रायेणेत्यर्थः शाश्वती, स्यात् - कथच्चिदशावती ॥ एतदेव सविशेषं जिज्ञासुः पृच्छति' से केणद्वेणमित्यादि, सेशब्दोऽशब्दार्थः स च प्रने, क्रेन 'अर्थेन' कारणेन महन्त ! एवमुच्यते यथा स्यात् शाश्वती स्यादशाश्वतीति ?, भगवानाह - गौतम ! 'दव्त्रहयाए' इत्यादि, द्रव्यार्थतया शाश्वतीति तत्र द्रव्यं सर्वत्रापि सामान्यमुच्यते, द्रवति-गच्छति तान् तान् पर्यायान् विशेषानिति वा द्रव्यमितिव्युत्पत्तेर्द्रव्यमेवार्थ:- तात्त्विकः पदार्थों यस्य न तु पर्यायाः स द्रव्यार्थ :- द्रव्यमात्रास्तित्वप्रतिपादको नयविशेषस्तद्भावो [ द्रव्यार्थता तया द्रव्यमात्रास्तित्वप्रतिपादक नयाभिप्रायेणेतियावत् शाश्वती, द्रव्यार्थिक नयमतपर्यालोचनायामेवंविधस्य रत्नप्रभायाः पृथिव्या आकारस्य सदा भावात्, 'वर्णपर्यायैः' कृष्णादिभिः 'गन्धपर्यायैः' सुरभ्यादिभिः 'रसपर्यायैः' तिक्तादिभिः 'स्पर्शपर्यायैः' क ठिनत्वादिभि: 'अशाश्वती' अनित्या, तेषां वर्णादीनां प्रतिक्षणं कियत्कालानन्तरं वाऽन्यथाभवनात् अताववस्थ्यस्य चानित्यत्वात्, न चैवमपि भिन्नाधिकरणे नित्यत्वानित्यत्वे, द्रव्यपर्याययोर्भेदाभेदोपगमात् अन्यधो भयोरप्यस स्वापत्तेः तथाहि शक्यते वकुं परपरिकल्पितं द्रव्यमसत् पर्यायव्यतिरिक्तत्वात्, बालत्वादिपर्यायशून्यवन्ध्या सुतवत्, तथा परपरिकल्पिताः पर्याया असन्तः द्रव्यव्यतिरिक्तत्वात् वन्ध्यासुतगत बालत्वादिपर्यायवत् उक्तभ्व — " द्रव्यं पर्यायवियुद्धं, पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा ?, Page #197 -------------------------------------------------------------------------- ________________ | दृष्टा मानेन केन वा ? ॥१॥" इति कृतं प्रसङ्गेन, विस्तरार्थिना च धर्मसङ्ग्रहणिदीका निरूपणीया । 'से तेणडेण'मित्यायुपसंहारमाह, सेशब्दोऽथशब्दार्थः स चात्र वाक्योपन्यासे अथ 'एतेन' अनन्तरोवितेन कारणेन गौतम! एवमुच्यते-स्यात् शाश्वती स्यादशाश्वती, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमी पृथिवी, इह यद् यावत्सम्भवास्पदं तच्चत्तावन्तं काळं शश्वद्भवति तदा तदपिर शाश्वतमुच्यते यथा तान्तरेषु 'आकप्पढाई पुढवी सासया' इत्यादि, ततः संशय:-किमेषा रत्नप्रभा पृथवी सकलकालावस्थायितया । शाश्वती उतान्यथा यथा तप्रान्तरीयैरुच्यत इति ?, ततस्तदपनोदार्थ पृच्छति-'इमा णं भंते' इत्यादि, इयं भदन्त ! रमप्रभा - थिवी कालत: 'कियच्चिरं कियन्तं कालं यावद्भवति?, भगवानाह-गौतम! न कदाचिन्नासीत् , सदैवासीदिति भावः, अनादिलात् , तथा न कदाचिन्न भवति, सर्वदेव वर्तमानकाल चिन्तायां भवतीति भावः, अनापि स एल हेतुः, सदा भावादिति, तथा न कदाचिन्न का भविष्यति, भविष्यचिन्तायां सर्वदैव भविष्यतीति भावः, अपर्यवसितत्वात् । तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्र त्यस्तित्वं प्रतिपादयति-भुति चेत्यादि, अभूस् भवति भविष्यति च, एवं त्रिकालभावित्वेन 'ध्रुवा' ध्रुवस्वादेव 'नियता' नियतावस्थाना, धर्मास्तिकायादिवत्, नियतत्वादेव च शाश्वती, शश्वद्भावः प्रलयाभावात् , शाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्ताबपि पनपौण्डरीकइद इवान्यतरपुद्गलविचटनेऽप्यन्यतरपुद्गलोपचयभावात् , अश्या अश्यत्वादेव च अव्यया, मानुषोत्तराद्वहिः समुद्रवत् , अव्ययलादेव 'अपस्थिता' स्वप्रमाणावस्थिता, सूर्यमण्डलादिवत् , एवं सदाऽवस्थानेन चिन्त्यमाना नित्या जीवस्वरूपवत् , यदि वा ध्रुवावयः शब्दा इन्द्रशमादिवत्पर्यायशब्दा नानादेशजविनेयानुग्रहार्थमुपन्यता इत्यदोषः, एवमेकैका पृथिवी क्रमेण तावद्वक्तव्या - यावधःसप्तमी ॥ सम्प्रति प्रतिपृथिवीपु(वि)विभागतोऽन्तरं विचिन्तयिपुरिदमाह Page #198 -------------------------------------------------------------------------- ________________ [ इमीसे णं भंते! रयणप्पभाव पुढवीए उवरिल्लातो चरिमंतातो हेट्ठिल्ले चरिमंते एस णं केवतियं retary अंतरे पण्णत्ते ?, गोयमा ! असिउत्तरं जोयणसतसहस्सं अबाधाएं अंतरे पण्णत्ते । क्ष्मी से णं भंते! रयण० पु० उवरिल्लातो चरिमंताओ खरस्स कंडल्स हेट्ठिल्ले परिमंते एस गं केवतियं अबाधाएं अंतरे पण्णत्ते ?, गोधमा ! सोलस जोयणसहस्साइं अबाधाए अंतरे पण्णत्ते ] हमसे णं भंते! रयणप्पभाष पुढयीप उवरिल्लातो चरमंताओ रयणस्स कंडस्स हेडिल्ले चरिमंते एस णं केवलियं अबाधाएं अंतरे पण्णसे ?, गोयमा ! एक जोयणसहस्सं अबाधाए अंतरे पण्णत्ते ॥ इमीसे णं भंते! रयण० पु० उघरिल्लातो चरिमंतातो बहरस्स कण्डस्स उवरिल्ले चरिमंते एस णं केवतियं अबाधाएं अंतरे पण्णत्ते, ?, गोयमा एक जोयणसहस्सं अबाधाए अंतरे प० ॥ इमीसे रयण० पु० उवरिल्लाओ चरिमंताओ बइरस्स कंडस्स हेट्टिले घरिमंते एस णं भंते! केवतिय अबाधाए अंतरे प०, गोयमा ! दो जोयणसहस्साई इमीसे णं अबाधाए अंतरे पण्णत्ते, एवं जाव रिate वरिले पन्नरस जोयणसहरसाई, हेडिले चरिमंते सोलस जोयणसहस्सा ॥ इमीसे णं भंते! रणप० पु० उवरिल्लाओ चरिमंताओ पंकबहुलस्स कंडस्स उवरिल्ले चरिमंते एस णं अerary वतियं अंतरे पण्णत्ते ?, गोयमा ! सोलस जोयणसहस्साई अबाधाए अंतरे पण्णसे। हेहिले घरिमंते एवं जोयणस्यसहस्सं आवबहुल्स्स उबरि एवं जोयणसयसहस्सं हेहिले Page #199 -------------------------------------------------------------------------- ________________ चरिमंते असीउत्तरं जोयणस्यसहस्सं । घणोदहि उवरिल्ले असिउत्तर जोयणसयस हस्तं हेडिले चरिमंते दो जोयणसयसहस्साई । इमीसे णं भंते! रयण० पुढ० घणवातस्स उवरिल्ले चरिमंते दो जोयससहस्साई द्विले चरिते असंखेजाई जोगणमयमहस्सा । इमीसे णं भंते! रयण० पु० तणुवातस्स उवरिल्ले चरिमंते असंखेज्वाइं जोयणसयसहस्सा अबाधार अंतरे हेडिलेवि असंखेजाई जोयणसय सहस्साई, एवं ओवासंतरेषि ॥ दोचाए णं भंते! पुढवीए उबरिलातो चरिमंताओ हेट्ठिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पण्णत्ते ?, गोयमा ! बन्सीसुत्तरं जोयणसयसहस्सं अवाहाए अंतरे पण्णत्ते । सकरप्प० पु० उचरि घणोदघिस्स हेट्ठिल्ले चरिमंते बावण्णुत्तरं जोयणसयसहस्सं अबाधाए । घणवातस्स असंखे जाएं जोयणसय सहसाई पण्णत्ताई | एवं जाव उवासंतरस्सवि जाबधेसन्समाए, णवरं जीसे जं बाहलं तेण घणोदधी संबंध बुद्धीए । सकरप्पभाए अणुसारेण घणोदहिसहिताणं इमं पमाणं ॥ तच्चाएणं भंते! अडयाली सुत्तरं जोषणसतसहस्सं । पंकप्पभाए पुरवीए चत्तालीसुसरं जोयणसयसहस्सं । धूमप्पभाए पु० अहतीसुत्तरं जोयणसतसहस्सं । समाए पु० छत्तीसुत्तरं जोयणसतसहस्सं । अधेसतमाए पु० अट्ठावीसुसरं जोयणसतसहस्सं जाव अधेसन्तमाए । एस णं भंते! Page #200 -------------------------------------------------------------------------- ________________ पुढवीए उवरिल्लातो चरिमंतातो उवासंतरस्स हेहिल्ले चरिमंते केवतियं अबाधाए अंतरे पण्णत्ते?, गोयमा! असंखेबाई जोयणसयसहस्साई अबाधाए अंतरे पण्णत्ते ।। (सू० ७९) 'इमीसे ण भंते!' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्य प्रथमस्य खरकाण्डस्य विभागस्य 'उरिल्लात्' इति | उपरितनाचरमान्तात्परतो योऽधस्तन: 'चरमान्तः' चरमपर्यन्त: 'एस णमिति एतत्, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् , अन्तरं 'कियत् कियद्योजनप्रमाणम् 'अपामा अन्य दलहमभावानाह-गौतम! 'एकं योजनसहस्रम्' एक योजनसहसप्रमाणमन्तरं प्रज्ञप्तम् ।। 'इमीसे णमित्यादि, अस्या भदन्त ! रत्रप्रभायाः पृथिन्या रत्नकाण्डस्योपरितनाचरमान्तात्परतो यो वनकाण्डस्योपरितनश्चरमान्त एतदन्तरं 'कियत्' किंप्रमाणमबाधया प्रज्ञतम् ?, भगवानाह-गौतम! एक योजनसहनमत्राधयाऽन्तरं प्रज्ञान, रत्नकाण्डाधस्तनचरमान्तस्य वनकाण्डोपरितनचरमान्तस्य च परस्परसंलग्नतया उभयत्रापि तुल्यप्रमाणत्वभावात् ।। 'इमीसे ण'मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रनकाण्डस्योपरितनाञ्चरमान्ताद् वनकाण्डस्य योऽधस्तनश्चरमान्तः एतदन्तरं कियद् अबाधया प्रज्ञाप्तम् ?, भगवानाह-गौतम ! द्वे योजनसहस्र अबाधयाऽन्तरं प्रज्ञप्तं, एवं काण्डे काण्डे द्वौ द्वावालापको वक्तव्यो, काण्डस्य चाधस्तने चरमान्ते चिन्यमाने योजनसहस्रपरिवृद्धिः कर्तव्या यावद् रिष्ठस्य कालुस्याधस्तने चरमान्ते चिन्यमाने षोडश 1 योजनसहस्राणि अबाधयाऽन्तरं प्रसप्तमिति वक्तव्यम् ॥'इमीसे 'मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रखकाण्डस्योपरितनाचरमान्तात्परदो य: पबहुलस्य काण्डस्योपरितनश्चरमान्तः एतत् 'कियत्' किंप्रमाणमबाधयाऽन्तरं प्रजप्तम् !, भगवानाहन्गौनम! षोडश योजनसहस्राणि अबाधयाऽन्तरं प्राप्तम् । 'इमीसे णमित्यादि, तस्यैव पङ्कबहुलस्य काण्डस्वाधक्षनश्चरमान्त्र एक यो Page #201 -------------------------------------------------------------------------- ________________ जनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तं । इमीसे 'मित्यादि, अस्य भदन्त ! रत्नप्रभायाः पृथिच्या रत्रकाण्डस्योपरितनाचरमान्तात्परतोऽचबहुलस्य काण्डस्य य उपरितनश्वरमान्त एतदन्तरं कियद् अवाधया प्रज्ञानम् ?, भगवानाइ-गौतम! एकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तं | 'इमीस 'मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रकाण्डस्योपरितनाश्चरमान्तास्परतोऽबहुलस्य काण्डस्य योऽधस्तनश्चरमान्त एतदन्तरं कियद् अबाधया प्राप्तम् ?, भगवानाह-गौतम! अशीत्युत्तरं योजनशतसहस्रम् । घनोदधेरूपरितने घरमान्ते पृष्टे एतदेव निर्वचनमशीत्युत्तरयोजनशतसहस्रम् , अधस्तने पृष्टे इदं निर्वचन-वे योजनशतसहस्र अबाधयाऽन्वरं प्रप्तम् । घनवातस्योपरितने घरमान्ते पृष्टे इदमेव निर्वचनं, घनोदध्यधस्सनचरमान्तस्य घनवातोपरितनचरमान्तस्य च परस्परं संलग्नत्वात् । घनवातस्त्राधस्तने घरमान्ते पृष्टे एतनिर्वचनम्-असङ्ख्येयानि योजनशतसहस्राण्यवाधयाऽन्तरं प्रज्ञप्तम् । एवं तनुवावस्योपरितने घरमान्ते अधस्तने चरमान्ते अवकाशान्तरस्याप्युपरितनेऽधस्तने च चरमान्ते इत्यमेव निर्वचनं वक्तव्यम् , असावेयानि योजनशतसहस्राण्यवाधयाऽन्तरं प्रज्ञप्तमिति, सूत्रपाठस्तु प्रत्येकं सर्वत्रापि पूर्वानुसारेण स्वयं परिभावनीय: सुगमत्वात् ॥ 'दोचाए थे' इत्यादि, द्वितीयस्था भदन्त ! पृथिव्या उपरितनाचरमान्तात्परतो योऽधस्तनश्चरमान्त एतत् 'कियत्' किंप्रमाणमबाधयाऽन्दरं प्रज्ञाप्तम् !, भग|वानाह-गौतम! 'द्वात्रिंशदुत्तर' द्वात्रिंशत्सहस्राधिक योजनशतसहस्रमवाधयाऽन्तरं प्रज्ञप्तम् । घनोदधेरुपरितने घरमान्ने पृष्ठे एस. देव निर्वचनं द्वाविंशदुत्तरं योजनशतसहस्रम् , अघसने घरमान्ते पृष्टे इदं निर्वचनं-द्विपश्चाशदुप्तरं योजनशतसहस्रम् । एतदेव घनवातस्योपरितनचरमान्तपृच्छायामपि, घनवातस्याधस्वनचरमान्तपृच्छायां तनुवातावकाशान्तरयोरुपरितनाधस्खनचरमान्तपृच्छाम च यथा रत्नप्रभायां तथा वक्तव्यम् , असल्ययानि योजनशतसहस्राण्यवाघयाऽन्तरं प्रज्ञप्तमिति वक्तव्यमिति भावः ॥ तच्चाए पं. Page #202 -------------------------------------------------------------------------- ________________ भंते! इत्यादि तृतीयस्या भदन्त ! एथिव्या उपरितनाञ्चरमान्ताद् अधस्तनञ्चरमान्त एतदन्तरं कियद् अवाधया प्रशप्तम् ?, भगवानाह - गौतम ! अष्टाविंशत्युत्तरं शत (सहस्र ) म् - अष्टाविंशतिसहस्राधिकं योजनशतसहस्रमबधयाऽन्तरं प्रज्ञतम् । एतदेव धनोद्धेरुपरितनचरमान्तप्रच्छायामपि निर्वचनम् । अधस्तनचरमान्तपृच्छ्रायामष्टाचत्वारिंशदुत्तरं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तमिति व व्यम् । एतदेव घनवातस्योपरितनश्चरमान्तपृच्छायानपि । अधस्तनचरमान्तष्टुच्छायां तनु वातावकाशान्तरयोरुपरितनाधस्तनचरमा - न्तपृच्छासु च यथा रत्नप्रभायां तथा वक्तव्यम् । एवं चतुर्थपञ्चमषष्ठतमपृथिवीविषयाणि सूत्राण्यपि भावनीयानि ।। इमा णं भंते! रयणप्पभा पुढवी द्रोचं पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेगुणा १ चित्रेणं किं तुल्ला बिसेसहीणा संखेज्जगुणहीणा ?, गोयमा ! इमाणं रण० पु० दोचं पुवीं पणिहाय बाले नो तुल्ला विसेसाहिया नो संखेज्जगुणा, वित्थारेणं नो तुल्ला विसेसहीणा ो संखेनगुणहीणा । दोचा णं भंते! पुढवी तचं पुढविं पणिहाय बाहल्लेणं किं तुला ? एवं घेव भाणितव्यं । एवं तचा उत्थी पंचमी छडी । उट्टी णं भंते! पुढची सत्तमं पुढवि पणिहाय बाह लेणं किं तुल्ला विसेसाहिया संखेज्जगुणा ?, एवं चैव भाणियव्यं । सेयं भंते । २ । नेरइयउद्देसओ पटमी || (सू०८० ) 'इमा र्ण भंते!' इत्यादि, इयं भवन्त ! रत्नप्रभापृथिवी द्वितीयां पृथिवीं शर्कराप्रभां 'प्रणिधाय ' आश्रित्य ' बाहल्येन' पिण्डभावेन किं तुझ्या विशेपाधिका सङ्ख्येयगुणा ?, बाहल्यमधिकृत्येवं प्रमत्रयम् ननु एका अशीत्युत्तरयोजनलक्षमाना अपरा द्वात्रिंशदु Page #203 -------------------------------------------------------------------------- ________________ त्तरयोजनलक्षमानेत्युक्तं ततस्तदर्थावगर्भ सत्युक्तलक्षण प्रश्नत्रयभयुक्त, विशेषाधिकेति स्वयमेवार्थपरिज्ञानात् , सत्यमेतत् , केवलं ज्ञप्र हार्थः, एतदपि कथमत्रसीयते ? इति चेत्स्वावबोधाय प्रमान्तरोपन्यासात, तथा चाह-विस्तरेण-विष्कम्भेन | कि ? तुल्या विशेषहीना सोयगुणहीना ? इति, भगवानाह-गौतम! इयं रत्नप्रभा पृथिवी द्वितीयां शर्कराप्रभापृथिवीं प्रणिधाय बाहुल्येन न [च तुल्या किन्तु विशेषाधिका नापि सोयगुणा, कथमेतदेवम् ? इति चेदुच्यते-इह रत्नप्रभा पृथिवी अशीत्युत्तरयोजनलझमाना, शर्कराप्रभा द्वात्रिंशदुत्तरयोजनलक्षमाना, तदनान्तरमष्टाचत्वारिंशद् योजनसहस्राणि ततो विशेषाधिका घटते न तुल्या नापि सङ्ख्येयगुणा, विस्तरेण न तुल्या किन्तु विशेषद्दीना नापि सहयेयगुणहीना, प्रदेशादिवृद्ध्या प्रवर्द्धमाने तावति क्षेत्रे शर्कराप्रभाया एवं [1] वृद्धिसम्भवात् , एवं सर्वत्र भावनीयम् ॥ तृतीयप्रतिपची समाप्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः प्रारभ्यते, तस्य वेदमादिसूत्रम्--] सम्प्रति कस्यां पृथिव्यां कसिमन प्रदेशे नरकावासाः' इत्येतत्प्रतिपादनार्थ प्रथमं तावदिदमाह कइ णं भंते! पुढवीओ पण्णत्ताओ?, गोयमा! सत्त पुढवीओ पण्णत्ताओ, तंजहा-रयणप्पभा जाव अहेसत्तमा । इमीसे गं रयणप्प. पु. असीउत्तरजोयणसयसहस्सपाहल्लाए उवरि केवतियं ओगाहित्ता हेहा केवइयं वल्लित्ता मज्झे केवतिए केवतिया निरयावाससयसहस्सा प. पणत्ता?, गोयमा! इमीसे णं रयण० पु. असीउत्तरजोयणसयसहस्सवाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेट्ठावि एग जोयणसहस्सं बज्जेत्ता मज्झे अडसत्तरी जोयणसयसहस्सा, एत्थ णं रयणप्पभाए पु० नेरइयाणं तीसं निरयावाससयसहस्साई भवंतित्तिमक्खाया ।। Page #204 -------------------------------------------------------------------------- ________________ तेणं णरगा अंतो वा बाहिं चउरंसा जाव असुभा णरएसु वेयणा, एवं एएणं अभिलावणं उव. जुंजिऊण भाणियब्वं ठाणप्पयाणुसारेणं, जत्थ जं बाहल्लं जत्थ जत्तिया वा नरयावाससयसहस्सा जाव अहेसत्तमाए पुढवीए, अहेसत्तमाए मज्झिम केवतिए कति अणुत्तरा महह महा लता महाणिरया पण्णता एवं पुच्छितन्वं वागरेयव्यंपि तहेव ।। (सू० ८१) ___ 'कइ णं भंते!' इत्यादि, कति भदन्त ! वृथिव्यः प्रज्ञप्ता: ? इति, विशेषाभिधानार्थमेतदभिहितम् , उक्तश्च-युवमणियपि ज पुण भन्नई तत्थ कारणं अस्थि । पडिसेहो य अणुण्या कारण हेउविसेसोवलंभो वा ॥ १॥" भगवानाह-गौतम! सात पृथिव्य: प्र-18 ज्ञप्ताः, तद्यथा-रत्नप्रभा यावत्तमस्तमप्रभा ॥ 'इमीसे णमित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या उपरि 'कियत्' किंप्रमरणमबगाह्म-उपरितनभागात् कियद् अतिक्रम्येत्यर्थः अधस्तात् 'कियत्' किंप्रमाणं वर्जयित्वा मध्ये 'कियति' किंप्रमाणे कियन्ति नरकावासशतसहस्राणि प्रज्ञप्तानि ?, भगवानाह-गौतम ! अस्या रत्नप्रभायाः पृथिव्या अशीयुत्तरयोजनशतसहस्रबाहल्याया उपर्येकं यो-४ जनसहस्रमवगाह्याधस्तादेकं योजनसहन्नं वर्जविला 'मध्ये' मध्यभागे 'अष्टसप्तत्युत्तरे' अष्टसप्ततिसहस्राधिके योजनशतसहस्रे 'अत्र' एतस्मिन् रत्नप्रभापृथिवीनरयिकाणां योग्यानि त्रिंशन्नरकावासशतसहस्राणि प्रज्ञप्तानि भवन्तीत्याख्यातं मया शेषश्च तीर्थकृद्भिः, अनेन सर्वतीर्थकृतामविसंवादिवचनता प्रवेदिता ॥ तेणं नरगा' इत्यादि, ते नरका 'अन्तः' मध्यभागे 'वृत्ताः' वृत्ताकाराः 'वहिः' बहिर्भागे 'चतुरस्राः चतुरस्राकाराः, इदं च पीठोपरिवर्चिनं मध्यभागमधिकृत्य प्रोच्यते, सकलपीठाद्यपेश्या तु आवलिकाप्रविष्ठा पृत्तव्यस्रच १ पूर्वभणितमपि यत् पुनर्भयते तत्र कारणमस्ति । प्रतिषेधोऽनन्ना कारणविशेषोपलम्भश्च ॥ १॥ 5*** *** Page #205 -------------------------------------------------------------------------- ________________ सुरससंस्थानाः पुष्पावकीर्णास्तु नानासंस्थाना: प्रतिपत्तव्याः, एतच्चाने स्वयमेव वक्ष्यति, "अहे खुरप्पसंठाणसंठिया” इति, 'अधः || भूमितले क्षुरप्रस्येव-प्रहरणविशेषस्य(इव) यत् संस्थानम्-आकारविशेषस्तीक्ष्णतालक्षणस्तेन संस्थिताः क्षुरप्रसंस्थानसंस्थिताः, तथाहि-तेषु । नरकावासेषु भूमितले मसृणत्त्वाभावतः शर्करिले पादेषु न्यस्यमानेषु शर्करामात्रसंस्पर्शेऽपि क्षुरप्रेणेव पादा: कृत्यन्ते, तथा "निबंधयार-15 तमसा" नित्यान्धकारा: उयोताभावतो यत्तमस्तेन-तमसा नित्यं-सर्वकालमन्धकारो येषु वे नित्यान्धकाराः, तत्रापवरकादिष्वपि तमोऽन्धकारोऽस्ति केवलं स बहिः सूर्यप्रकाश मन्दतमो भवति नरकेषु तु तीर्थकरजन्मदीक्षादिकालव्यतिरेकेणान्वदा सर्वकालमप्युद्योतलेशस्थाप्यभावतो जात्यन्धस्येव मेघच्छन्नकालार्द्धरात्र इवातील बहलतरो भवति, तत उक्तं तमसानित्यान्धकाराः, तमश्च तत्र सदाऽवस्थितमुद्घोतकारिणामभावात् , तथा चाह-"ववगयगहचंदसूरनक्खत्तजोइसपहा" व्यपगत:-परिभ्रष्टो प्रहचन्द्रसूर्यनक्षत्रगणाम् उपलक्षणमेतत्तारारूपाणां च ज्योतिष्काणां पन्था-मार्गो यत्र ते व्यपगतग्रह चन्द्रसूर्यनक्षत्रज्योतिष्कपथाः, तथा "मेयवसायरुहिरमंसचिक्खिल्ललिताणलेवणतला” इति स्वभावतः संपन्नदोवसापूतिरुधिरमांसैयश्चिक्खिल्ल:-कर्दमस्तेन लिप्तम्-उपदिग्धम् अनुलेपनेन-सकृल्लिप्तस्य पुनः पुनरुपलेपनेच तलं-भूमिका येषां ते मेदोक्शापूतिरुधिरमांसचिक्खिल्ललितानुलेपनतला अत एवाशुधयः-अपवित्रा बीभत्सा दर्शनेऽप्यतिजुगुप्सोत्पत्तेः परमदुरभिगन्धा:-मृतगवादिकडेवरेभ्योऽप्यतीवानिष्टदुरभिगन्धाः, "काallअगणिवन्नाभा” इति लोहे धम्यमाने याहा कप्रेतो-बहुकृष्णरूपोऽग्नवर्णः, किमुक्तं भवति ?-याशी बहुकृष्णवर्णरूपाऽग्निज्वाला विनिर्गच्छत्तीसि, वारशी आभा-वर्णस्वरूपं येषां ते कपोसाग्निवर्णाभाः, तथा कर्कश:-अतिदुस्सहोऽसिपत्रस्येव स्पर्शो येषां तेल कशस्वीः , अत एव 'दुरहियासा' इति दुःखेनाथ्यास्यन्ते-सहान् इति दुरध्यासा अशुमा दर्शनतो नरकाः, तथा गन्ध Page #206 -------------------------------------------------------------------------- ________________ | रसस्पर्शशब्दैरशुभा - अतीवासातरूपा नरकेषु वेदना | एवं सर्वास्वपि पृथिवीष्वालापको वक्तव्यः, स चैवम् —'' सकरप्पभाए णं भंते! पुढवीए बत्तीसुत्तरजोयणसय सहस्सबाहुलाए उवरिं केवइयं ओगाहित्ता देहा केवइयं वज्जेत्ता मझे चेक केवइर केवइया णिरयावाससयसहस्सा पण्णत्ता ?, गोयमा ! सकरप्पभाए णं पुढवीए बत्तीसुत्तरजोयणसय सहस्तबाद्दल्लाए उबरिं एवं जोयणसहस्वमोगाहित्ता हट्ठा एवं जोयणसहस्सं वज्जेत्ता नज्झे तीसुतरजोयणस्यसहस्से एत्थ णं सकरप्पभापुढविनेरइयाणं पणवीसा नरयावास सयसहस्सा भवतीति मक्खायं, ते णं परगा अंतो वट्टा जात्र असुभा नरपसु वेयणा । बालुयप्पभाए पं भंते! पुढवीए अट्ठावीसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं केवइयं ओगाहित्ता हेट्ठा केवइयं वजित्ता मज्झे केवइए केवइया निरयावासस्यसहस्सा पण्णत्ता गोयमा ! वालुपभार पुढवीए अट्ठावीसुत्तरजोयणसयसहस्सबाहलाए उवरिं एवं जोयणसहस्सं ओगाहिता हे एवं जोयणसहस्सं वचित्ता, मज्झे छब्बीसुत्तरे जोयणसयसहस्से एत्थ णं वालुयप्पभापुढविनेरयाणं पण्णरस निरयावाससयसहस्सा भवन्तीति मक्खायें, ते पं नरगा जाब असुभा नरगेसु वेयणा | पंकल्पभाए णं भंते! पुढवीए वीसुत्तरजोयणसय सहसाहलाए उवरिं केवइयं ओगाहिता हेट्ठा केवइयं बज्जित्ता मज्झे केवइए केवइया निरयावाससय सहस्सा पण्णत्ता ?, गोयमा ! यंकप्प भाए णं पुढवीए वीसुत्तरजोयणसय सदस्स बाहल्लाए उवरिं एवं जोयणसहस्सं ओगाहित्ता हिद्वावि एवं जोयणसहस्सं वलेत्ता मज्झे अहारसुत्तरे जोयणसयसहस्से, एत्थ णं पंकष्पभा पुढविणेरयाणं दस निरयाश्रासस्यसहस्ता निरयावासा भवतीति सषखावं, ते णं गरगा जान असुभा नरगेसु बेयणा । धूमप्पभाए णं भंते! पुढवीए अट्ठारसुत्तरजोयणसय सहन्सबाह्लाए उवरिं केवइयं ओगाहेत्ता, हेट्ठा केवइयं वज्जित्ता मज्झे केवइए केवइया निरयावाससयसहरसा पण्णत्ता ?, गोयमा ! धूमप्पभाए णं पुढवीए अट्ठारसुत्तरजोयणसग्रसह Page #207 -------------------------------------------------------------------------- ________________ * * ** स्सबाहल्लाए उवरिं एगं जोयणसहस्समोगाहेत्ता हेहा एग जोयणसहस्सं वजेत्ता मज्झे सोलसुत्तरे जोयणसयसहस्से, एत्थ णं धूमप्प-11 भापुढविनेरइयाणं तिनि नेरझ्यावाससयसहस्सा भवंतीति मक्खायं, ते णं णरगा अंतो वट्टा जाव असुभा नरगेसु वेयणा इति, [मन्था-|| प्रम ३०००1। तमप्पभाए गं भंते ! पुढवीए सोलमुत्तरजोयणसयसहस्सबाहल्लाए उवरि केवतियं ओगाहेत्ता हेहा केवतियं बजेसा मझे केवतिए केवतिया नरगावाससयसहस्सा पण्णता?, गोयमा! तमप्पभाए णं पुढवीए सोलसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्समोगाहेत्ता हेवा एग जोयणसयसहस्सं वजेत्ता मज्झे चोइसुत्तरे जोयणसयसहस्से एस्थ णं तमापुढविनेरइयाणं एगे पंचूणे नरगावाससयसहस्से भवन्तीति मक्खायं, से णं गरगा अंतो बट्टा जाव असुभा नरगेसु वेयणा । अहेसत्तमाए णं भंते ! पुढवीए अट्ठोत्तरजोयणसयसहस्सवाहलाए उवरि केवइयं ओगाहेत्ता हेदा केवइयं वजेत्ता मझे केवइए. केवइया अणुसरा महइमहालया महा-16 नरगावासा पण्णता ?, गोयमा! अहेसप्तमाए पुढबीए अटुसरजोयणसयसहस्सबाहल्लाए उवरि अद्धतेवण्णं जोयणसहस्साई ओगाहेत्ता हेटावि अद्धतेवण्णं जोयणसहस्साई वजित्ता मज्झे तिसु जोयणसहस्सेसु एत्थ णं अहेसत्तमपुढविनेरइयाणं पंच अणुत्तरा महहमहा|लया महानिरया पण्णत्ता, तंजहा-काले महाकाले रोरुए महारोरुए मज्झे अप्पइट्टाणे, ते णं महानरगा अंतो वट्टा जाच असुभा महानरगेसु वेयणा" इति । इदं च सकलमपि सूत्रं सुगम, तत्र बाहल्यपरिमाणनरकावासयोग्यमध्यभागपरिमाणनरकावाससयानामिमाः सङ्ग्रहणिगाथा:--"आसीयं यत्तीसं अट्ठावीसं तहेव वीसं च | अट्ठारस सोलसगं अद्भुत्तरमेव हेट्ठिमया ॥ १ ॥ अदुत्तरं च तीसंद छब्बीसं चेव सयसहस्सं तु । अट्ठारस सोलसगं चोइसमहियं तु छट्ठीए ॥ २ ॥ अद्धतिवण्णसहस्सा उवरिमहे वजिऊण तो भणिया। ** * * * Page #208 -------------------------------------------------------------------------- ________________ | मझे तिसु सहस्सेसु होति निरया तमतमाए ।। ३ ।। तीसा ८ पण्णवीसा पण्पारस दस चेव सयसहस्साई । तिमि य पंचूगेर्ग पंमानम अणुसत निगा । बालिका सम्प्रति नरकावाससंस्थानप्रतिपादनार्थमाइ इमीसे णं भंते ! रयणप्पभाए पुढवीए णरका किसठिया पण्णता ?, गोयमा ! दुविहा पण्णता, तंजहा-आवलियपविटा य आवलियबाहिरा य, तत्थ णं जे ते आवलियपविट्टा ते तिविहा पण्णत्ता, तंजहा-वहा तंसा चउरंसा, तत्व णं जे ते आवलियबाहिरा ते णाणासंठाणसंठिया पण्णत्ता, तंजहा-अयकोढसंठिता पिढपयणगसंठिता कंडूसंहिता लोहीसंठिता कडाहसंठिता थालीसंठिता पिहडगसंठिता क्रिमियडसंठिता किन्नपुडगसंठिआ उडवसंठिया मुरवसंठिता मुयंगसंठिया नंदिमुयंगसंठिया आलिंगकसंठिता सुघोससंठिया ददरयसंठिता पणवसंठिया पडहसंठिया भेरिसंठिआ झल्लरीसंठिया कुतुंबकसंठिया नालिसंठिया, एवं जाव तमाए ॥ अहेसत्तमाए णं भंते ! पुढवीए णरका किंसंठिता पण्णसा !, गोयमा! दुविहा पण्णत्ता, तंजहा- वट्टे य संसा य ॥ इमीसे णं भंते ! रयणप्पभाए पुदवीए नरका केवतियं बाहलेणं पएणसा?, गोयमा ! तिणि जोयणमहस्साई बाहल्लेणं पण्णसा, तंजहा-हा घणा सहस्सं मज्झे मुसिरा सहस्सं उप्पि संकुइया सहस्सं, एवं जाव अहेसत्तमाए ॥ इमीसेणं भंते ! रयणप्प० पु. नरगा केवतियं आयामयिक्खंभेणं केवड्यं परिक्वेवेणं पण्णत्ता ?, गोयमा ! दुविहा पण्णत्ता, Page #209 -------------------------------------------------------------------------- ________________ तंजा -- संखेजवित्थडा य असंखेजवित्थडा य, तत्थ णं जे ते संखेज्जवित्थडा ते णं संखेजाई जोयसहस्सा आयामविवस्त्रं भेणं संखेजाई जोयणसहस्साइं परिक्रखेवेणं पण्णत्ता तत्थ णं जेते असंखेज्जवित्थडा ते णं असंखेजाई जोयणसहस्साई आयामविवखंभेणं असंखेज्लाइं जोयणसहस्साई परिक्स्वेवेणं पण्णत्ता, एवं जाव तमाए, अहेसत्तमाए णं भंते! पुच्छा, गोपमा ! दुबिहा पण्णत्ता, तंजा - संखेज्ज वित्थडे य असंखेजवित्थडा य, तत्थ णं जे ते संखेज्जबित्थडे से णं एवं जोयणसह आधानविकणं तिथि ओषणसय सहस्साई सोलस सहस्साई दोन्नि य सत्तावीसे जोयणसए तिन्नि कोसे य अट्ठावीसं च धणुसतं तेरस य अंगुलाई अर्द्धगुलयं व किंविविसे साधिए परिक्वेवेणं पण्णत्ता, तत्थ णं जे ते असंखेज्यवित्थडा ते णं असंखेज्वाइं जोयणसयसहस्साइं आयामविक्खंभेणं असंखेजाई जाव परिक्खेवेणं पण्णत्ता ( सू० ८२ ) 'मी भंते' 1 इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किमिव संस्थिताः किंसंस्थिताः प्रप्ता: ?, भगवानाह - गौतम ! नरका द्विविधाः प्रज्ञप्ताः, तद्यथा आवलिकाप्रविष्टाच आवलिकावाह्याच चशब्दावुभयेषामप्यशुभतातुल्यतासूचकौ, आबलिकाप्रविष्टा नामाष्टासु दिक्षु समश्रेण्यवस्थिताः, आवलिकासु-श्रेणिषु प्रविष्टा-व्यवस्थिता आवलिकाप्रविष्टाः, ते संस्थानमधिकृत्य त्रिविधा: प्रक्षप्ताः, तद्यथा-वृधाख्यसाचतुरस्राः, तत्र ये ते आवलिकाचा हास्ते नानासंस्थानसंस्थिताः प्रखताः, तद्यथा - अय: कोष्ठोलोहमयः कोष्ठस्तद्वत्संस्थिता अयः कोष्ठसंस्थिताः, 'पिपयणगसंठिया' इति यत्र सुरासंधानाय पिष्टं पच्यते तपिष्टपचन के त Page #210 -------------------------------------------------------------------------- ________________ संस्थिताः 'पिडपयणगसंठिया' अत्र सङ्कणिगाथे-'अयकोटुपिट्ठपयणगकंडूलोहीकडाहसंठागा । थाली पिड्डग किण्ड (ग) उडए Mall मुरचे मुयंगे य ॥ १॥ नंदिमुइंगे आलिंग सुघोसे दहरे य पणवे य । पडहगझलरिभेरीकुत्तुंबगनाडिसंठाणा ॥२॥" कण्ड: पाकस्थानं लोहीकटाही प्रतीतो तद्वत्संस्थानाः स्थाली-उषा पिढे-यत्र प्रभूतजनयोग्यं धान्य पच्यते उटज:-तापसाश्रमो मुरजोमईलविशेष: नन्दीमृदङ्गो-द्वादशविधतूर्यान्तर्गतो मृदङ्गः, स च द्विधा, तद्यथा-मुकुन्दो मर्दलश्च, तत्रोपरि सङ्कचितोऽधो विस्तीर्णो मकुन्दः उपर्यधश्च समो मईल: आलिङ्गो-मृन्मयो मुरजः सुघोषो-देवलोकप्रसिद्धो घण्टा विशेष आतोषविशेषो वा दर्दरो बायविशेषः पणवो-भाण्डानां पटहः पटहः-प्रतीत:, भेरी-दामा झलरी-चर्मावनद्धा विस्मीविलयाकाग, कुस्तुम्बक:-संप्रदायगम्यः, नाडी-घटिका, एवं शेषास्वपि पृथिवीषु तावद्वक्तव्यं यावत्यष्टयां, सूत्रपाठोऽप्येवम्-"सकरप्पभाए णं भंते ! पुढवीए नरका किंस-15 ठिया पन्नत्ता !, गोयमा! दुविहा पन्नत्ता, तंजहा-आपलिकापविठ्ठा य आवलियाबाहिरा य" इत्यादि ॥ अधःसप्तमीविषयं सूत्र साक्षादुपदर्शयति-'अहेसत्तमाए णं भंते!! इत्यादि, अधःसप्तम्यां भदन्त! पृथिव्यां नरकाः 'किंसंस्थिताः' किमिव संस्थिताः प्रझप्ताः ?, भगवानाह-गौतम ! द्विविधाः प्रज्ञप्ताः, तद्यथा--'वट्टे य तसा य' इति, अधःसप्तम्यां हि पृथिव्यां नरका आवलिकाप्रविष्टा एव न आवलिकाबाद्याः, आवलिकाप्रविष्टा अपि पश्च, नाधिकाः, तत्र मध्येऽप्रतिष्ठानाभिधानो नरकेन्द्रो वृत्तः, सर्वेषामपि नरकेन्द्राणां वृत्तवात् , शेषास्तु चत्वारः पूर्वादिषु दिक्षु, ते च व्यस्राः, तत उक्तं वृत्तश्च त्र्यम्राश्च ॥ सम्प्रति नरकावासानां बाहल्यप्रतिपादनार्थमाह-इमीसे 'मित्यादि, अस्या भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कियबाहल्येन-बहलस्य भावो वाइल्य-पिण्डभाव उत्सेध इत्यर्थः तेन प्रसप्ताः?, भगवानाइ-गौतम! त्रीणि योजनसहस्राणि बाहल्येन प्रज्ञप्ताः, तद्यथा-अधस्तने पादपीठे घना-निचिताः CASTARSONAGACASSA * * %*** *% Page #211 -------------------------------------------------------------------------- ________________ सहस्रं - योजनसद्दत्रं, मध्ये - पीठस्योपरि मध्यभागे सुबिराः सहस्रं - योजनसहस्रं तत 'उप्पिं'ति उपरि सङ्कुचिताः शिखरकृत्या स कोचमुपगता योजनसहस्रं तत एवं सर्वसङ्ख्या नरकावासानां श्रीणि योजनसहस्राणि बाहल्यतो भवन्ति, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधः सप्तम्यां तथा चोकमन्यत्रापि - हेट्ठा घणा सहस्सं उपि संकोचतो सहस्सं तु । मज्झे सहस्स सुसिरा तिन्नि सहस्तूसिया नरया ॥ १ ॥ सम्प्रति नरकात्रासानामायामविष्कम्भप्रतिपादनार्थमाह-' इमीसे णं भंते!' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किंप्रमाणमायामविष्कम्भेन, समाहारो द्वन्द्वस्तेनायामविष्कम्भाभ्यामित्यर्थः कियत् 'परिक्षेपेण' परिरयेण प्रशप्ताः १, भगवानाह - गौतम ! द्विविधाः प्रशप्ताः, तद्यथा - सङ्ख्येय विस्तृताश्च असोयविस्तृताश्च सङ्ख्येययोजनप्रमाणं विस्तृतं - विस्तरो येषां ते सत्येयविस्तृताः, एवमसलोयं विस्तृतं येषां ते असङ्ख्य विस्तृताः चशब्दौ स्वगताने कसङ्ख्याभेदप्रकाशनपरौ, तत्र ये ते सङ्ख्य विस्तृतास्ते सङ्ख्यानि योजनसहस्राणि आयामविष्कम्भेन सङ्ख्येयानि योजनसहस्राणि परिक्षेपेण, तत्र ये तेऽसङ्ख्येयविस्तृतास्तेऽसयेयानि योजनसहस्राण्यायामविष्कम्भेन असङ्ख्येयानि योजनसहस्राणि परिक्षेपेण प्रज्ञप्तानि एवं प्रतिपृथिवि तावद्वक्तव्यं याव त्वष्ठी प्रथित्री, सूत्रपाठस्त्वेवम्- सकरप्पभाए णं भन्ते ! पुढवीए नरगा केवइयं आयामविक्संभेणं केवइयं परिरयेणं पण्णत्ता ?, गोयमा ! दुविहा पण्णत्ता, संजा - संखेज्ज वित्थडा य, असंखेन वित्थडा य” इत्यादि || 'असत्तमाए णं भंते!" इत्यादि, अधः सप्तम्यां भदन्त ! पृथिव्यां नरकाः कियदायामविष्कम्भेन कियत्परिक्षेपेण प्रज्ञप्ताः १, भगवानाह - गौतम ! द्विविधाः प्रज्ञमाः, तद्यथा-सत्येयविस्तृत एक:, स चाप्रतिष्ठानाभिधानो नरकेन्द्रकोऽवसावत्र्यः, असोय विस्तृताः शेषाश्चत्वारः, तत्र योऽसौ सत्येयविस्तृतोऽप्रतिष्ठानाभिवानो नरकेन्द्रकः स एकं योजनशतसहस्रमायामविष्कम्भेन त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिके त्रयः Page #212 -------------------------------------------------------------------------- ________________ ... .. - कोशा अष्टाविंशं धनुःशतं त्रयोदश अङ्गुलानि अर्धाङ्गलं घ किञ्चिद्विशेषाधिक परिक्षेपेण प्राप्तम् , इदं च परिक्षेपपरिमाणं गणितमावनया जम्बूद्वीपपरिक्षेपपरिमाणबद्भावनीयं, तत्र ये ते दोषाश्चत्वारोऽसङ्ख्येयविस्तृतास्तेऽसङ्ख्येयानि योजनसहनाण्यावामविष्कम्भेनासोयानि योजनसहस्राणि परिक्षेपेण प्रज्ञप्तानि । सम्प्रति नरकावासानां वर्णप्रतिपादनार्थमाह इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरया केरिसया वपणेणं पण्णत्ता ?, गोयमा! काला कालावभासा गंभीरलोमहरिसा भीमा उत्सासणया परमकिपहा वपणेणं पण्णत्ता, एवं जाव अधेसत्तमाए । इमीसे णं मंते ! रयणप्पभाए पुढवीए गरका केरिसका गंधेणं पण्णता ?, गोयमा! से जहाणामए अहिमडेति वा गोमडेति वा सुणगमडेति वा मज्जारमडेति वा मणुस्समडेति वा महिसमझेति वा मूसगमडेति वा आसमडेति या हथिमडेति वा सीहमडेति वा वग्घमति था विगमडेसि वा दीवियमडेति वा मयकुहियचिरविणकुणिमवावण्णदुन्भिगंधे असुइविलीणविगययीभत्थदरिसणिजे किमिजालाउलसंसत्ते, भवेयारूवे सिया?, णो इणढे समझे, गोयमा! इमीसे णं रयणप्पभाए पुढवीए गरगा एत्तो अणितरका चेच अकंततरका व जाव अमणामतरा चेव गंधेणं पण्णत्ता, एवं जाव अधेसत्तमाए पुटवीए ॥ इमीसे गं भंते ! रयणप्प० पु० णरया केरिसया फासेणं पण्णता ?, गोयमा ! से जहानामए असिंपत्तेइ वा खुरपत्तेइ वा कलंयचीरियापत्तेइ वा ससग्गेह वा कुंतग्गेइ वा तोमरग्गेति वा नारायग्गेति वा सूलग्गेति पा लस Page #213 -------------------------------------------------------------------------- ________________ लग्गेति वा भिडिमालगति का सूचिकलापति या कवियच्छति वा विंचुपकंटएति वा इंगालेति वा जालेति वा मुम्मुरेति वा, अञ्चिति वा अलाएति वा सुद्धागणीइ वा, भवे एतारूषे सिया ?, जो तिणढे समहे, गोयमा! इमीसे णं रयणप्पभाए पुढवीए णरगा एत्तो अणिढ़तरा चेव जाव अम णामतरका चेव फासे णं पपणसा, एवं जाव अधेसत्तमाए पुढवीए ॥ (सू०८३) 'इमीसे णं भंते !' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कीदृशा वर्णेन प्रज्ञप्ता:?, भगवानाह-गौतम ! कालाः, तत्र कोऽपि निष्प्रतिभतया मन्दकालोऽप्याशझोत ततस्तदाशङ्काव्यवच्छेदाथै विशेषणान्तरमाह-कालावभासाः कालः-कृष्णो वभास:-प्रतिभाविनिर्गमो येभ्यस्ते कालावभासाः, कृष्णप्रभापटलोपचिता इति भावः, अत एव 'गम्भीररोमहो' गम्भीर:-अदी वोत्कटो रोमहर्षो-रोमोद्धों भयवशाद् येभ्यस्ते गम्भीररोमहर्षाः, किमुक्तं भवति ?-एवं नाम ते कृष्णावभासा यदर्शनमात्रेणापि *नारकजन्तूनां भयसम्पादनेन अनर्गलं रोमहर्षमुत्पादयन्तीति, अत एव भीमा-भयानका भीमलादेव उनासनकाः, उत्रास्यन्ते नारका जन्तक एभिरिति उपासना उत्रासना एव उत्रासनकाः, किं बहुना?-वर्णन' वर्णमधिकृत्य परमकृष्णा: प्रज्ञप्ताः, यत उर्व न किमपि भयानकं कृष्णमस्तीति भावः, एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्ध:सप्तभ्याम् ।। गन्धमधिकृत्याह-'इमीसे णं भंते। इत्यादि, प्रश्नसूत्र सुगम, भगवानाह-गौतम! तद्यथा नाम-'अहिमृत इति वा' अहिमृतो नाम मृतादिदेहः, एवं सर्वत्र भावनीयं, गोमृत इति वा अश्वमृत इति वा मार्जारमृत इति वा हस्तिमृत इति वा सिंहमृत इति वा व्याघ्रमृत इति वा द्वीप:-चित्रका, सर्वम अहिश्वासी मृतश्च अहिमृत इत्येवं विशेषणसमासः, इह मृतकं सद्यःसंपन्नं न विगन्धि भवति तत आह-मयकहियविणट्ट Page #214 -------------------------------------------------------------------------- ________________ कुणिमवावण्णेत्यादि, मृतः सन् कुथितः - पूतिभावमुपगतो मृतकुथितः स चोहूनावस्थामात्रगतोऽपि भवति, न च स तथा विग न्धस्तत आह- विनष्ट:- उच्छूनावस्थां प्राप्य स्फुटित इति भावः सोऽपि तथा दुरभिगन्धो न भवति तम आह— 'कुणिमवावण्ण'त्ति व्यापनं - विशरारुभूतं कुणिमं -मांसं यस्य स तथा ततो विशेषणसमास:, 'दुरभिगन्धः' इति दुरभि:- सर्वेषामाभिमुख्येन दुष्टो गन्धो यस्यासौ दुरभिगन्धः, अशुचिश्व विलीनो-मनसः कलिमलपरिणामहेतुः 'विजय' इति विगतं प्रनष्टं यदभिमुखतया प्राणिनां गतं गमनं यस्मिन् तथा बीभत्सया - निन्दया दर्शनीयो बीभत्सादर्शनीयः ततो विशेषणसमासः अशुचिविगतबीभत्सादर्शनीयः 'किमिजाला उलसंसत्ते' इति संसक्तः सन् कृमिजालाकुलो जातः कृनिजालाकुललंसक्तः, मरव्यंसकादिलात्समासः संसक्तशब्दस्य च परनिपातः, एतावत्युक्ते गौतम आह- 'भवे एयारूवे सिया ?" इति स्याद् भवेद्भवेयुरेतद्रूपाः - यथोक्तविशेषणविशिष्टा अहिमृतादिरूपा गन्धेनाधिकृता नरकाः, सूत्रे च बहुवचनेऽप्येकवचनं प्राकृतस्वात्, भगवानाह - गौतम ! 'नायमर्थः समर्थो' नायमर्थ उपपन्नो, यतोऽस्यां रत्नप्रभायां पृथिव्यां नरका इतो-यथोक्तविशेषणविशिष्टा हिमृतादेरनिष्टतरा एव तत्र किञ्चिद्रम्यमपि कस्याप्यनिष्टतरं भवति तत आह-अकान्ततरा एव-स्वरूपतोऽप्यकमनीयतरा एव, अभव्या एवेति भावः, तत्राकान्तमपि कस्यापि प्रियं भवति यथा गर्णाशुकरस्याशुचि:, तत आह-अप्रियतरा एव न कस्यापि प्रिया इति भावः अत एवामनोज्ञतरा एव, अमन आपतरा एव गन्धमधिकृत्य प्रज्ञप्ताः, तत्र मनोशं मनोऽनुकूलमात्रं यत्पुनः स्वविषये मनोऽत्यन्तमासक्तं करोति तन्मनआपम्, एकार्थिका वा एते सर्वे शब्दाः शकेन्द्रपुरन्दरादिवत् नानादेशजविनेयजनानुग्रहार्थमुपात्ताः एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावद्धः सप्तम्याम् ॥ स्पर्शमधिकृत्याह - 'इमीसे णमित्यादि, प्रश्नसूत्रं सुगमं, भगवानाह - गौत्तम ! तद्यथा नाम -- 'असिपत्रमिति वा असिः - खङ्गं तस्य पत्रमसिपत्रं क्षुरप्रमिति वा Page #215 -------------------------------------------------------------------------- ________________ AACRETARA6*13 कदम्बचीरिकापत्रमिति वा, कदम्बचीरिका-तृणविशेषः, स च दुर्भादप्यतीव छेदकः, शक्ति:-प्रहरणविशेषस्तदप्रमिति वा, कुन्ताप्रमित्ति वा, तोमराममिति वा, भिण्डिमाल:-प्रहरणविशेषस्तदप्रमिति वा, सूचीकलाप इति वा, वृश्चिकदंश इति वा, कपिकच्छूरिति वा, कपिकच्छु:-कण्डूविजनको वल्लीविशेषः, अङ्गार इति वा, अङ्गारो-निधूमाग्निः, ज्वालेति वा, ज्वाला-अनलसंबद्धा, मुर्मुर इति वा, मुर्मुर:-फुम्फुकादौ मसृणोऽग्निः, अर्चिरिति वा, अधि:-अनलविच्छिन्ना ज्याला, अलातम्-उल्मुकं, शुद्धाग्नि:-अयस्पिण्डाद्यनुगतोऽनिर्विशुदादिर्वा, इतिशब्दः सर्वत्रापि उपमाभूतवस्तुस्वरूपपरिसमाप्तिद्योतकः, वाशब्दः परस्सरसमुच्चये, इह कस्यापि नरकस्य स्पर्शः शरीरावयवच्छेदकोऽपरस्य भेदकोऽन्याय अथाजानोरा वाहन मादि तरः मान्यप्रतिपत्त्यर्थमसिपत्रादीनां नानाविधानामुपमानानामुपादानं, 'भवे एयारूवे सिया?' इत्यादि प्राग्वत् ।। सम्प्रति नरकावासानां महत्त्वमभिधित्सुराह इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका केमहालिया पण्णता?, गोयमा! अयण्णं जंबुद्दीवे २ सव्वदीवसमुद्दाणं सच्चभतरए सबखडाए व तेलापूधसंठाणसंठिते वह रथचकवालसंठाणसं ठिते वढे पुक्खरकणियासंठाणसंठिते बढे पडिपुण्णचंदसंठाणसंठिते एक जोयणसतसहस्सं आयामविक्खंभेणं जाव किंचिविसेसाहिए परिक्खेवेणं, देवे णं महिड्डीए जाव महाणुभागे जाय इणामेव इणामेवत्तिक? इमं केवलकप्पं जंबूद्दीव २ तिहिं अच्छरानिवाएहिं तिसत्तक्खुत्तो अणुपरियहित्ता णं हव्यमागच्छेज्जा, से णं देवे ताए उकिटाए तुरिताए चवलाए चंडाए सिग्याए उद्धयाए जयणाए [छेगाए दिवाए दिव्वगतीए वीतिवयमाणे २ जहण्णणं एगाहं वा दुयाहं वा Page #216 -------------------------------------------------------------------------- ________________ -. ... तिआहे वा उकोसेणं छम्मासेणं वीतियएखा, अस्थेगतिए वीइवएमा अत्थेगतिए नो पीतिवएज्जा, एमहालता गं गोयमा! इमीसे णं रयणप्पभाए पुढवीए णरगा पण्णत्ता, एवं जाप अधेसत्तमाए, णवरं अधेसत्तमाए अत्थेगतियं नरगं वीइवहज्जा, अत्थेगइए नरगे नो वीतिवएना ॥ (सू०८४) 'इमीसे णमित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः 'किंमहान्तः' किंप्रमाणा महान्तः प्रज्ञप्ताः :, पूर्व असल्येयविस्तुता इति कथितं, तचासवेयत्वं नावगम्यत इति भूयः प्रश्नः, अत एवात्र निर्वचनं भगवानुपमयाऽभिधत्ते, गौतम! अयमिति यत्र संस्थिता वयं णमिति वाक्यालङ्कारे अप्रयोजनोच्छ्रिवया रत्नमय्या जम्ब्वा उपलभितो द्वीपो जम्बूद्वीपः सर्वद्वीपसमुद्राणां-धातकीख-5 ण्डलवणादीनां सर्याभ्यन्तर:-आदिभूत: 'सर्वक्षलकः सर्वेभ्यो द्वीपसमुद्रेभ्यः क्षुल्लको-हवः सर्वक्षल्लकः, तथाहि-सर्वे लवणादयः समुद्राः सर्वे धातकीखण्डादयो द्वीपा अस्माजम्बूद्वीपादारभ्य प्रवचनोक्तेन क्रमेण द्विगुणद्विगुणायामविष्कम्भपरिधयः ततोऽयं शेषसर्व. द्वीपसमुद्रापेक्षया सर्वलघुरिति, तथा वृत्तो यतः 'तैलापूपसंस्थानसंस्थितः' तैलेन पकोऽपूपस्तैलापूपः, तैलेन हि पकोऽपूपः प्रायः परि-3 पूर्णवृत्तो भवति न घृतेन पक इति तैलविशेषणं, तस्येव संस्थान तैलापूपसंस्थानं तेन संस्थितस्तैलापूपसंस्थानसंस्थितः, तथा वृसो यतः पुष्करकणिकासंस्थानसंस्थितः, तथा वृत्तो यतो रथचक्रवालसंस्थानसंस्थितः, तथा वृत्तो यत: परिपूर्णचन्द्रसंस्थानसंस्थितः, अनेकघोपमानोपमेयभावो नानादेशजविनेयप्रतिपत्त्यर्थः, एक योजनशतसहनमायामविष्कम्भेन त्रीणि योजनशतसहस्राणि पोडश सहस्राणि हे योजनशते सप्तविंशे त्रयः कोशा अष्टाविंशं धनुःशतं त्रयोदश अङ्गुलानि अर्धाङ्गुलं च किञ्चिद्विशेषाधिक परिक्षेपेण प्रशन्तः, परिशेपपरिमाणगणितभावना क्षेत्रसमासटीकातो जम्बूद्वीपप्रज्ञप्तिटीकातो वा वेदितव्या । 'देव णमित्यादि, देवश्च णमिति वाक्याल Page #217 -------------------------------------------------------------------------- ________________ ङ्कारे, 'महर्द्धिकः' महती ऋद्धिविमानपरिवारादिका यस्य स महर्द्धिकः, महती गुतिः शरीराभरणविषया यस्य स महाश्रुतिकः, महदू बलं - शारीरः प्राणो यस्य स महाबलः, महद यशः - ख्यातिर्यस्य स महायशा:, तथा 'महेसक्खे' इति महेश इति महान ईश्वर इ| व्याख्या यस्य स महेशाख्यः, अथवा ईशनमीशो भात्रे घप्रत्यय ऐश्वर्यमित्यर्थः, 'ईशं ऐश्वर्ये' इति वचनात् तत ईशम् ऐश्वर्यमात्मनः ख्याति - अन्तर्भूतण्यर्थतया ख्यापयति-प्रथयति ईशाख्यः, महांश्चासावीशाख्यश्च महेशाख्यः कचित् 'महास्रोक्खे' इति पाठः, तत्र महत् लौख्यं यस्य प्रभूतसद्वेदोदयवशात्स महासौख्यः, अन्ये पठन्ति - 'महासक्खे' इति तत्रायं शब्दसंस्कारो - महाश्वाक्षः, इयं चात्र पूर्वाचार्यप्रदर्शिता व्युत्पत्तिः - आशुगमनादश्वो - मनः अक्षाणि - इन्द्रियाणि स्वविषयव्यापकत्वात् अश्वश्वाक्षाणि च अश्वाश्राणि महान्ति अाणि यसासी महत्वारः, शभा 'महाणुभागे' इति अनुभागो - विशिष्टवैक्रियादिकरणविषयाऽचिन्त्या शक्ति: 'भागोऽचिंता सत्ती' इति वचनात् महान् अनुभागो यस्य स महानुभागः, अमूनि महर्द्धिक इत्यादीनि विशेषणानि तत्सामर्थ्यातिश| यप्रतिपादकानि यावदिति चप्पुटिकात्रय करणकालावधिप्रदर्शनपरम् 'इणामेव इणामेवेतिकट्टु' एवमेत्र मुधिकया एवमेव ' मोरकुल्ला "मुहाय मुद्दियत्ति नायकवा' इति वचनाद् अवज्ञयेति भावः, उक्त मूलटीकायाम् “इणामेव इणामेवेति कट्टु एवमेव मुधिकयाऽवज्ञयेति” 'इतिकृत्वे 'ति हस्तदर्शितचप्पुटिकात्रय करण सूचकं केवलकल्पं परिपूर्ण जम्बूद्वीपं त्रिभिरप्सरोनिपातैः, अप्सरोनिपातो नाम चप्पुटिका, तत्र तिसृभिश्चप्पुटिकाभिरिति द्रष्टव्यं चप्पुटिकाश्च कालोपलक्षणं, ततो यावता कालेन तिस्रश्नप्पुटिका: पूर्यन्ते तावकालमध्य इत्यर्थः, त्रिसप्तकृत्वः - एक विंशतिवारान् अनुपरिवर्त्य - सामस्त्येन परिभ्रम्य 'हवं' शीघ्रमागच्छेत् स इत्थम्भूतगमनशक्तियोग्यो देवः तथा देवजनप्रसिद्धया उत्कृष्टया प्रशस्त विहायोगतिनामोदयात्प्रशस्तया शीघ्रसंचरणात्त्वरितया त्वरा संजाताऽस्यामिति Page #218 -------------------------------------------------------------------------- ________________ त्वरिता तथा त्वरितया शीघ्रतरमेव तथा प्रदेशान्तराक्रमणमिति, चपलेव चपला तया क्रोधाविष्टस्येव श्रमासंवेदनात् चण्डेव चण्डा तया, निरन्तरं शीघ्रत्वगुणयोगात् शीघ्रा तया शीघ्रया परमोत्कृष्ट वेगपरिणामोपेता जवना तया अन्ये तु जितया विपक्षजेतृत्वेनेसि व्याचक्षते, 'छेकया' निपुणया, वातोद्धृतस्थ दिगन्तव्यापिनो रजस इव या गतिः सा उद्धृता तया, अन्ये लाहु: - उद्धतया दर्पातिशयेनेति, 'दिव्यया' दिवि - देवलोके भवा दिव्या तया देवगत्या व्यतित्रजन् जघन्यतः 'एकाहं वा' एकसयत्रत्, एवं द्र्य त्र्यहमुरक|र्षत: पण्मासान् यावद् व्यतित्रजेत् तन्नास्त्येतद् यदुत एककान् कांचन नरकान् 'व्यतिव्रजेत्' उल्लस्य परतो गच्छेत्, तथाऽस्त्येतद् यदुत इत्थंभूतयापि गत्या पण्मासानपि यावन्निरन्तरं गच्छन् एककान् कश्विन नरकान् 'न व्यतित्रजेत्' नोहरु परतो गच्छेत्, अतिप्रभूसाऽऽयामतया तेषामन्तस्य प्राप्तुमशक्यत्वात् एतावन्दो महान्तो गौतम ! अस्यां रत्नप्रभायां पृथिव्यां नरकाः प्रप्ता, एवमेकैकस्यां पृथिव्यां तावद्वकत्र्यं यावदधः सप्तम्यां नवरभवः सप्तम्यामेवं वक्तव्यम् - "अत्थेगश्यं नरगं बीइवएज्जा अत्येगइए नरगे नो बीएज्जा" अप्रतिष्ठानाभिधस्यैकस्य नरकस्य लक्षयोजनायामविष्कम्भतयाऽन्तस्य प्राप्तुं शक्यस्वात् शेषाणां च चतुर्णामतिप्रभूवासयेययोजनकोटीकोटीप्रमाणत्वेनान्तस्य प्राप्तुमशक्यत्वात् ॥ सम्प्रति किमया नरका इति निरूपणार्थमाह इमीसे णं भंते! रयणप्पभाए पुढबीए णरगा किंमया पण्णसा, गोयमा ! सत्रवहरामया पण्णला, तस्थ णं नरएसु यहवे जीवा य पोग्गला य अवशमंति विजकर्मति चयंति उववज्यंति, सासता णं 'रगा दबल्याए यण्णपञ्चवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जयेोहं असासया, एवं जाच आहेस समाए || (सू०८५ ) Page #219 -------------------------------------------------------------------------- ________________ 'इमीसे णं भंते!" इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरका: 'किंमया:' किंविकाराः प्रशप्ताः ?, भगवानाह - गौतम !! 'सञ्चवरामया' इति सर्वात्मना वज्रमयाः प्रज्ञप्ताः, वज्रशब्दस्य सूत्रे दीर्घान्तता प्राकृतत्वात् 'तत्र 'च' तेषु नरकेषु णमिति वा क्यालङ्कारे बड्यो जीवा खरबावर पृथिवीकारिकरूपाः पुरा 'अपक्रामन्ति' व्यवन्ते 'व्युत्क्रामन्ति' उत्पद्यन्ते, एवदेव शब्दद्वयं यथाक्रमं पर्यावद्वयेन व्याचष्टे –'चयंति उववज्जंति' व्यवस्ते उत्पद्यन्ते, किमुक्तं भवति १-एके जीवाः पुलाश्च यथायोगं गच्छन्ति अपरे वागच्छन्ति यस्तु प्रतिनियतसंस्थानादिरूप आकारः स तदवस्थ एवेति, अत एवाह - शाश्वता णमिति पूर्ववत् वे नरका द्रव्यातया तथाविधप्रतिनियत संस्थानादिरूपतया वर्णपर्यायैर्गन्धपर्यायै रसपर्यायैः स्पर्शपर्यायैः पुनरशाश्वताः, वर्णादीनामन्यथाऽन्यथाभवनात् एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धः सप्तमी पृथिवी । साम्प्रतमुपपातं विचिचिन्तयिषुराह हमसे णं भंते! रयणप्पभाए पुढबीए नेरइया कसोहिंतो उववज्जंति किं असण्णीहिंतो उबवअंति सरीसिवेहिंतो उबववंति पक्खीहिंतो उववज्रंति चउप्पएहिंतो उबवअंति उरगेहिंतो उबवजंति इत्थियाहिंतो ववज्जति मच्छमणुएहिंतो उववज्वंति ?, गोधमा ! असण्णीहिंतो उपथजंति जाब मच्छमणुरहितोचि उववज्जंति, - असण्णी खलु पदमं दोखं च सरीसिवा ततिय पक्खी । सीहा जंति उत्थी उरगा पुण पंचमीं जंति ॥ १ ॥ छद्धिं च इत्थियाओ मच्छा मणुया य सत्तमिं जंति । जाब अधेसप्तमाए पुढबीए नेरहया जो असण्णीहिंतो उववज्रंति जाव णो इत्थियाहिंतो उवय१ (ससासु इमाए गाइाए अणुगंतब्बा, एवं एतेर्ण अभिलाषेर्ण इमा गाथा पोसेयन्वा ). Page #220 -------------------------------------------------------------------------- ________________ जंति मच्छमणुस्सहिंतो उवववति ॥ इमीसे णं भंते ! रयणप्प. पु. रतिया एकसमएणं केवतिया उववज्जति ?, गोयमा! जहण्णणं एको वा दो वा सिन्नि वा उक्कोसेणं संखेजा वा असंखिला वा उवचांति, एवं जाव अधेसत्तमाए ॥ इमीमे णं भंते ! रयणप्प० पुढवीए रतिया समए समए अवहीरमाणा अवहीरमाणा केचतिकालेणं अवहिता सिता?, गोयमा! ते णं असंग्वेजा समए समए अबहीरमाणा अबहीरमाणा असंवेवाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति नो चेव गं अवहिता सिता जाय अधेसत्तमा । इमोसे भंत! स्याप्प. पु. रतियाणं केमहालिया सरीरोगाहणा पण्णता?, गोयमा! दुविहा सरीरोगाहणा पण्णत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिवा सा जहनेणं अंगुलस्स असंग्वेजतिभागं उक्कोसेणं सत्स धणूई तिण्णि य रयणीओ छच्च अंगुलाई, तत्य णं जे से उत्तरवेचिए से जह• अंगुलस्स संखेजतिभागं उक्को. पण्णरस धणूई अट्ठाइजाओ रयणीओ, दोबाए भवधारणिजे जहपणओ अंगुलासंखेनभागं उक्को. पण्णरस घणू अट्ठाइजातो रयणीओ उत्सरवेविया जह अंगुलस्स संखेजभागं उन्को० एकतीसं धणूई एका रयणी, तचाए भवधारणिज्जे एकतीसं धणू एका रयणी, उत्तरवेविया बासहि घणूहं वोण्णि रयणीओ, चउत्थीए भयधारणिज्ने बासह धगृहं दोण्णि य रयणीओ, उत्तरउब्बिया पणवीसं धणुसयं, पंचमीए भवधारणिजे पणवीसं घ Page #221 -------------------------------------------------------------------------- ________________ णुस, उत्तरवे० अड्डाहलाई भणुसगाई, छीपनारा अड्ढाइलाई धणुसयाई, उत्तरवेउब्विया पंचधणुसयाई, ससमाए भवधारणिजा पंचधणुसयाई उत्तरवेउब्विए धणुसहस्सं ॥ ( सू० ८६ ) 'इमीसे ण' मित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नैरयिकाः कुत उत्पद्यन्ते ?, किमसशिभ्य उत्पद्यन्ते सरीसृपेभ्य उत्प यन्ते पक्षिभ्य उत्पद्यन्ते चतुष्पदेभ्य उत्पद्यन्ते उरगेभ्य उत्पद्यन्ते स्त्रीभ्य उत्पद्यन्ते मत्स्य मनुष्येभ्य उत्पद्यन्ते १, भगवानाह - गौतम ! असभ्योऽप्युत्पद्यन्ते यावन्मत्स्य मनुष्येभ्यो ऽप्युत्पद्यन्ते, 'सेसासु इमाए गाहाए अणुगंतव्वा' इति, 'शेषासु' शर्कराप्रभादिषु पृथिवीष्वनया गाधया, जातावेकवचनं गाथाद्विकेनेत्यर्थः, उत्पद्यमाना अनुगन्तव्याः, तदेव गाथाद्विकमाह – 'अस्सण्णी खलु पढम' मित्यादि, असञ्ज्ञिनः संमूच्छिमपञ्चेन्द्रियाः खलु प्रथमां नरकपृथिवीं गच्छन्ति, खलुशब्दोऽवधारणे, तथा अवधारणमेवम्--असव्शिनः प्रथमामेव यावद् गच्छन्ति न परत इति नतु त एक प्रथमामिति गर्भजसरीसृपादीनामपि उत्तरपृथिवीषहूगामिनां तत्र गमनात् एवमुत्तरत्राप्यवधारणं भावनीयम् । 'दोच्चं च सरीसिवा' इति द्वितीयामेव शर्कराप्रभाख्यां पृथिवीं यावच्छन्ति सरीसृपाः- गोधानकुलादयो गर्भव्युत्क्रान्ता न परतः, तृतीयामेव गर्भजाः पक्षिणो गृध्रादयः, चतुर्थीमेव सिंहाः, पञ्चमीमेव गर्भजा उरगाः, षष्ठीमेव स्त्रियः स्त्रीरत्नाद्या महाक्रूराध्यवसायिन्यः, सप्तमीं यावद् गर्भजा मत्स्या मनुजा अतिक्रूराव्यवसायिनो महापापकारिणः, आलापकश्च प्रतिपृथिवि एवम् – “ सकरप्पभाष णं भंते! पुढवीए नेरइया किं असण्णीहिंतो उबवजंति जाव मच्छ मणुपर्हितो उबवज्वंति ?, गोयमा ! नो असन्नीहिंतो उववजंति सरीसिवेहिंतो उववजंति जाब मच्छमणुस्सेहिंतो उववर्जति । वालुयप्पभाए णं भंते ! Page #222 -------------------------------------------------------------------------- ________________ पुढषीय नरश्या किं असण्णीहिंतो उषवजति जाव मच्छमणुरहितो उपवनंति ?, गोयमा ! तो असण्णीहिंतो उबवति नो सरीसिवेहिंतो उववज्जति पक्वहितो एवबजीते जाब मध्यमणुस्सेहिंतो उववज्जंति" एवमुत्तरोत्तरपृथिव्यां पूर्वपूर्व प्रतिषेधसहितोत्तरप्रतिषेधस्ताद्वक्तव्यो यावदधः सप्तम्यां स्त्रीभ्योऽपि प्रतिषेधः, वत्सूत्रं चैवम् -"अहेसत्तमाए णं भंते! पुढबीए नेरइया किं असण्णीहिंतो उबवजंति जाब मच्छेमणुस्सेर्द्दितो उववज्जंति ?, गोयमा ! नो असण्णीर्हितो उववज्र्जति जान नो इत्थीहिंतो उवत्रलंवि, मच्छमणुस्सेहिंतो उवष्यंति” ॥ सम्प्रत्येकस्मिन् समये क्रियन्तोऽस्यां रत्नप्रभायां पृथिव्यां नारका उत्पद्यन्ते ? इति निरूपणार्थमाह । (इमीसे णं) 'रयणप्पभापुढविए नेरइया णं भंते!" इत्यादि, रत्नप्रभा पृथिवीनैरयिका भदन्त ! एकसमयेन कियन्त उत्पद्यन्ते ?, भगवानाह - गौतम ! अ धन्य एको द्वौ वा त्रयो वा उत्कर्षः सङ्ख्या असलेया वा, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधः सप्तम्याम् ॥ सम्प्रति प्रतिसम यमेकैकनारकापहारे सकलनारकापहारकालमानं विचिचिन्तविषुरिदमाह - 'रयणप्पभापुढविनेरहया णं भंते!' इत्यादि, रत्न| प्रभाविबीनैरथिका भदन्त ! समये समये एकैकसङ्ख्यया अपहियमाणाः २ कियता कालेन सर्वोत्मनाऽपहियन्ते !, भगवानाह - गौवम 'ते णं असंखेज्जा समए २ अवहीरमाणा' इत्यादि, ते रत्नप्रभापृथिवीनैरयिका असलेयास्ततः समये समये एकैकसयया अपहियमाणा अमेयाभिरुत्सर्पिण्यवसर्पिणीभिरपश्यन्ते इयं च नारकपरिमाणप्रतिपत्त्यर्थं कल्पनामात्रं, 'नो वेव णं अवहिया सिया' इति न पुनरपड़ताः स्युः, किमुक्तं भवति ? - पुनरेवं कदाचनाप्यपहृता अभवन् नाप्यपन्हियन्ते नाप्यपहरिष्यन्त इति, एवं पृथिव्यां पृथिव्यां तावद्भयं यावदधः सप्तम्याम् ॥ सम्प्रति शरीरपरिमाणप्रतिपादनार्थमाह - रयणप्पभापुढवी' इत्यादि, रत्नप्रमापृथिवीमैरकाणां यदन्त! 'किंमहती' किंप्रमाणा महती शरीरावगाहना प्रशमा ?, 'अहा पण्णवणाय ओगाहणसंठाणपदे' Page #223 -------------------------------------------------------------------------- ________________ इति, यथा प्रज्ञापनायामवगाहनासंखानाख्यपदे वधा वक्तव्या, सा चैवं-द्विविधा रजप्रभातृथिवीनरयिकाणां शरीराबगाइनर-भवधारणाया उत्तरवैक्रिया च, पत्र या सा भवधारणीया मा जघन्यतोऽजलासयभाग उत्कर्षतः सप्त धनूंषि प्रयो हल्लाः षट् परिपूर्णा-12 न्यकुलानि, उत्तरवैक्रिया अपन्यसोमलसरमा उत्कर्षतः पञ्चदश धषि को हस्तावेका वितरितः, शर्कराप्रभायां भवधारणीया जघन्यतोशालासाहयभाग उत्कर्षत: पञ्चदश धषि ही हस्बावेका शिवस्तिः, पचरवैकिया जघम्यतोऽझुलसायभाग उत्कर्षत एकत्रिंशद्धपि एको इलः, घालुकाप्रभायां भवधारणीया जघन्यतोऽङ्गलासपेयभाग उत्कर्षस एकत्रिंशद्धपि एको हसः, उत्तरवैकिया 2 जघन्यतोऽलसकोषमाग उत्कर्षतः सा नि द्वापष्टिधषि, पङ्कप्रभायो अवधारणीया जघन्यतोऽनुलासययभाग उत्कर्षस: सार्बानि | | वाष्टिधनूंपि, अत्तरक्रिया जघन्यतोऽङ्गलसयेयभाग उत्कर्षतः पञ्चविशं धनुःशतं, धूलप्रभायां भवधारणीया जघन्यसोशलासह यभाग उत्कर्षतः पञ्चविंशं धनुःशतं, उन्तरवैक्रिया जघन्यतोऽलिसङ्ख्येयभाग उत्कर्षतोऽतृतीयानि धनुःशवानि, तम:प्रभागां भर-12 धारणीया जघन्यतोऽङ्गलासङ्ख्येयभागमात्रा उत्कर्षतोऽर्द्धतृतीयानि धातुःशतानि, उत्तरवैक्रिया जवन्यतोऽङ्गुलसहयेयभाग सत्कर्षत: पञ्चधनु शतानि, तमस्तम:भायां भवधारणीया जघन्यतोलासङ्ख्येयमाग उत्कर्यतः पञ्च धनुःशतानि, उत्तरवैक्रिया जघन्यतोऽालस-11 यभाग, पर्पयो धनु:सहसमिति । यदि पुनः प्रसिप्रस्तटे चिन्या क्रियते तदैवमवगन्तव्या-सत्र जयन्या भवधारणीया सर्वत्राप्यालासयभागः, उत्तरवैक्रिया सु अडलसहयेयमाm:, एक्कं च मूलटीकाकारेणान्यत्र-"उत्तरक्रिया तु तथाविधप्रयत्नाभावादाचसम-५ सहयभागमात्रैवे"ति, उत्कृष्टा तु भवधारणीयाया समभायाः प्रथमे प्रस्सटे प्रयोहता अव सर्व क्रमेण प्रतिप्रस्वर्ट सायनि षट्पनाराकानि प्रक्षिप्यन्ते, तन एवं परिमाणं भवति, द्वितीचे अस्वटे धनुरेकमेको हवः सार्बानि चाष्ट्रावलानि, तृतीये धनुरे । Page #224 -------------------------------------------------------------------------- ________________ यो हस्ताः सप्तदशाङ्गुलानि, चतुर्थे द्वे धनुषी द्वौ हस्तौ सार्द्धमेकमङ्गुलं, पञ्चमे त्रीणि धनूंषि दशाकुलानि षष्ठे त्रीणि धनूंषि द्वौ हस्तौ सान्यष्टादशाङ्गुलानि, सप्तमे चत्वारि धनूंषि एको हस्तस्त्रीणि चाकुलानि, अष्टमे चत्वारि धनूंषि त्रयो हस्ताः सार्द्धान्येकादशाङ्गुलानि, नवमे पश्च धनूंषि एको हलो विंशतिरकुलानि दशमे षड् धनूंषि सार्द्धानि चत्वार्यङ्गुलानि, एकादशे षड् धनूंषि द्वौ हस्तौ त्रयोदशाङ्गुलानि, द्वादशे सप्त धनूंषि सार्द्धान्येकविंशतिरङ्गुलानि त्रयोदशे सप्त धनूंषि त्रयो हस्ताः षट् च परिपूर्णान्यङ्गुलानि, उक्तभ्व — "रयणाए पदमपयरे हत्थतियं देह उस्सए भणियं । छप्पनंगुलसड़ा पयरे पयरे इवइ बुड्डी ॥ १॥" |९ ५ ६ ६ ७ | १० ११ १२ १३ ७८ ४ ४ १ ३ १ ० प्र. १ २ ३ ४ ५ ६ घ. ० १ १ २ ३ ३ ६. ३ १ ३ २ ० २ अ. ० ८।१७ १ ।। १०१८ ।। ३ ११ ॥ २० ४ ॥ दश घनूंषि पञ्चदशाङ्गुलानि पश्वमे दश धनूंषि त्रयो हस्ता अष्टादशाङ्गुलानि षष्ठे एकादश धनूंषि द्वौ हस्तावेकविंशतिरकुलानि, सप्तमे द्वादश धनूंषि द्वौ इस्तौ, अष्टमे त्रयोदश धनूंषि एको हस्तस्त्रीणि धाकुलानि नवमे चतुर्दश धनूंषि षट् चाङ्गुलानि, दशमे चतुर्दश धनूंषि त्रयो हस्ता नत्र चाङ्गुलानि, एकादशे पञ्चदश धनूंषि द्वौ हस्तौ एका वितसिः उक्तभ्य – “सो चेक य श्रीयाए पढमे पयरंभि दोइ जस्सेहो । हृत्थ तिय तिनि अकुल पयरे पथरे य बुडी य ।। १ ।। एक्कारसमे पयरे पन्नरस धणूणि दोणि रयणीओ । बारस य अंगुलाई देहपमाणं तु विनेयं ॥ २ ॥' अत्र 'सो चैव य बीयाए' इति य एव प्रथमपृथिव्यां त्रयोदशे प्रस्तदे उत्सेधो भणितो शर्कराप्रभायां प्रथमे प्रस्तटे सप्त धनूंषि त्रयो हस्ता: पट चाङ्गलानि अन ऊर्ध्वं तु प्रतिप्रस्तटं त्रयो हस्तास्त्रीणि चाङ्गुलानि क्रमेण प्रक्षेसव्यानि तत एवं परिमाणं भवति - द्वितीये प्रस्तटेऽष्ट बनूंषि द्वौ हस्तौ नव चाकुलानि तृतीये नव धनूंषि एको हस्तो द्वादश चाङ्गुलानि, चतुर्थे ७ २० ३ १३,२१॥ ६ Page #225 -------------------------------------------------------------------------- ________________ *** A यथा सप्त धषि त्रयो हसाः षट चाङ्गुलानीति स एव द्वितीयस्यां शर्कराप्रभायां पृथिव्यां प्रथमे प्रस्तटे उत्सेधो भवति, शेषं सुगमम् || १ २ ३ ४ ५ ६ ७ ८ ९ १०/११/प्र. | वालुकाप्रभायाः प्रथमे प्रस्तटे पश्चदश धनूंषि द्वौ हस्तौ द्वादश घागुलानि, अत १०१०१११२१३१४१४१५/. ऊर्ध्वं तु प्रतिग्रस्तटं सप्त हस्ता: सार्द्धानि चैकोनविंशतिरलानि क्रमेण प्रक्षे३ २ १ ३ २ २ १ ० ३ २ ह. | व्यानि, तत एवं परिमाणं भवति-द्वितीये प्रस्तटे सप्तदश धनूंषि द्वौ | ६ ५ २ १५/१८:२१० ३ ६ ९ |१२|अं. हस्ती सार्द्धानि सप्ताङ्गुलानि, तृतीये एकोनविंशतिर्धनूंषि द्वौ हस्तौ त्रीण्यालानि, चतुर्थे एकविंशतिर्थनूंषि एको हस्त: सार्द्धानि च द्वाविंशतिरकुलानि, पञ्चमे त्रयोविंशतिर्धषि एको इस्तोऽष्टादश चाकुलानि, षष्ठे पञ्चविंशतिधषि एको हस्तः सा नि त्रयोदशाकुलानि, सप्तमे सप्तविंशतिर्धषि एको हतो नव चाकलानि, अष्टमे एकोनत्रिंशद् धनूंषि एको हस्तः सार्बानि चत्वार्यगुलानि, नवमे एकत्रिंशद्धनूंषि एको हस्तः, उक्तचा-"सो | चेव य तइयाए पढमे पयरंमि होइ उस्सहो । सत्त य रयणी अंगुल गुणवीसं सड़ वुद्धी य ॥१॥ पयरे पयरे य तहा नवमे पयरंमि होइ उस्सेहो। धणुयाणि एगतीसं एका रयणी य नायव्वा ॥२॥” अत्रापि 'सो चेव य तइयाए पढमे पयरंमि होइ उस्सेहो' इति य एव द्वितीयस्यां शर्कराप्रभायामेकादशे प्रस्तटे उत्सेधः स एव तृतीयस्यां वालुकाप्रभायां प्रथमे प्रस्तटे भवति, शेषं। । सुगमं । पङ्कप्रभायाः प्रथमे प्रस्तटे एकत्रिंशद्धनूंषि एको हस्तः, तत ऊध्र्वं तु प्रतिप्रस्तट पश्च धनूंषि विंशतिरकुलानि क्रमेण प्रक्षेप्त व्यानि, तत एवं परिमाणं भवति-द्वितीये प्रस्तटे षत्रिंशबूपि एको हस्तो विशतिरालानि, तृतीये एकचत्वारिंशद्धनूंषि द्वो इस षोडशाकुलानि, चतुर्थे षट्चत्वारिंशद्धनूंषि यो हस्ता द्वादशाकुलानि, पञ्चमे द्विपश्चाशद्धनूंषि अष्टावालानि, षष्ठे सप्रपञ्चाशद्धनूंषि RANA Page #226 -------------------------------------------------------------------------- ________________ एको इस्त्वार्थकुलानि सप्तमे द्वाषष्टिः धनूंषि हस्ती, उक्तभ्य-"सो चे भी हमे परंगि होइ यह सेहो । पश्वा धणु श्रीस अंगुल पथरे पयरे य बुट्टी अ ॥ १ ॥ जा सक्षम पथरे नेरद्रयाणं तु होह उस्सेहो । बासडी अणुबाई दोणि रमणीय - ध्वा ॥ १ ॥” अत्रापि 'सो चेवे' त्यस्वार्थः पूर्वानुसारेण भावनीयः । धूनप्रभायाः प्रथमे प्रस्तटे द्वाषष्टिर्श्वभूमि ही हस्ती, तद क तु प्रतिभस्त पश्चदश धनूंषि साहसाद्वयाधिक्रानि क्रमेण प्रक्षेप्तव्यानि तेनेदं परिमाणं भवति द्वितीये प्रस्तटेऽष्टप्रतिर्धनूंषि एका वितस्तिः, तृतीये त्रिनवसिर्धनूंषि त्रयो हस्ताः, चतुर्थे नोत्तरं धनुः शतमेको हस्त एका विवस्तिः पवसे पञ्चविंशं धनुः शतं, उच्च - "सो चेव पंचमीए पढमे पथरंभि होइ उस्सेहो । पनरस घणूणि दो हत्थ सङ्घ पवरेसु डुडी य ॥ १ ॥ तह पंचमए पयरे उस्सेहो असयं तु पणवीसं ।" 'सो चेत्र य' इत्यस्यार्थोऽत्रापि पूर्ववत् । तमः प्रभायाः प्रथमे प्रस्तटे पचविंशं धनुः शतं ततः परतरे तु प्रस्तटद्वये क्रमेण प्रत्येकं सार्द्धानि द्वाषष्टिर्धनूंषि प्रक्षेप्रव्यानि तत एवं परिमाणं भवति - द्वितीये सार्द्धसप्ताशीत्यधिकं धनुःशतं तृतीयेऽर्द्धवृतीयानि धनुः शतानि उक्तभ्य – “सो चेन य छट्टीए मढमे पयरंगि होइ उस्सेहो । बासट्टि धणु व सहा पकरे पयरे व बुद्धी म ||१ (सड्डा य सत्तसीह बीए पयरंमि हो भ्रणुयस) खट्टी तयपयरे दो स्वय पण्णास्त्रया होति ॥ २ ॥ " सप्तमपृथिव्यां पञ्च धनुःशानि, उत्तरक्रिया तु सर्वत्रापि मनवारणीयापेक्षया द्विगुणप्रमाणाऽवसातव्या ॥ सम्प्रति संहननप्रतिपादनार्थमाह I हमसे णं भंते! ० पु० रश्याचां सरीरया किंसंघयणी पण्णला?, गोपमा ! छह संघयणाणं असंघयणा, बट्टी व हिरा गाँव पहारू शेष संघयणमत्थि, जे पोग्गला अणिट्ठा जाव अमणामा से लेसिं सरीरसंभावनाए परिणमंति, एवं जाप असत्तमाए । इमीसे णं भंते । रयण ० Page #227 -------------------------------------------------------------------------- ________________ * * AAAAC%ER पु० नेरतियाण सरीरा किंसंठिता पण्णता?,गोषमा दुविहा पण्मत्तातंजहा-भवधारणिता यजसरउब्विया य, तस्यणं जेसे भवधारणिजाते हुंडसंठिया पण्णता, तत्थ णं जे ते उत्तरवेउब्बिया तेवि झुंडसंहिता पण्णता, एवं जाव आहेसत्तमाए। इमीसेणं भंते ! रयण पु० रतियाणं सरीरगा केरिसता वण्णेणं पण्णसा?, गोयमा! काला कालोभासा जाव परमकिण्हा वण्णणं पण्णसा, एवं जाब आहेससमाए ॥ इमीसे णं भंते रयण पु० नेरइयाणं सरीरया केरिसया गंधेणं पण्णसा?, गोयमा से जहानामए अहिमडे इ वा तं येव जाव अहेसत्तमा ॥ इमीसे शं रयण पु० नेरहयाणं सरीरया केरिसया फासेणं पण्णसा?, गोयमा! फुद्धितच्छविविच्छविया खरफरुसमामासिरा फासेणं पण्णता, एवं जाब अधेसासमा ॥ (५०८७) "रयणप्पभेत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! किंसंहननिनः' केन संहननेन संहननवन्तः प्रज्ञप्ताः?, भगवानाह-गौतम 'छह संध्यणाण' मित्यादि प्राग्वत् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावदथःसप्तमी । सम्प्रति संस्थानप्रतिपादनार्थमाह-रयणप्पमे'साहि, रमप्रभापृथिवीनैरयिकाणां भदन्त ! शरीरकाणि "किंसंस्थितानि केन संस्थानेन संस्थानबन्ति प्र सम! रसप्रभावृथिवीनरयिकाणां शरीराणि द्विविधानि प्रज्ञप्तानि, तद्यथा-भवधारणीयानि उत्तर क्रियाणि च, सत्र यानि भवधारणीयानि सानि तथाभवस्याभाब्यावश्यं हुण्डनामकर्मोदयतो एण्डसंस्थानानि, यान्यपि चोतरवैक्रियरूपाणि तान्यपि यद्यपि शुभमहं वै. विवयं करिष्यामीति चिन्तयति तथाऽपि तथाभवस्वाभाध्यतो हुण्डसंस्थाननामकोयत उत्पाटितसकलरोमपिच्छकपोतपक्षिण इव हु-1 * Page #228 -------------------------------------------------------------------------- ________________ - - - ★RRANGAL ण्डसंस्थानानि भवन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तम्याम् ॥ सम्प्रति भारकाणां दारीरेषु वर्णप्रतिपादनार्थमाह-रयणप्पभेत्यादि, रत्नप्रभापूथिवीनैरयिकाणां भदन्त ! शरीरकाणि कीदृशानि वर्णेन प्रज्ञप्तानि?, भगबानाह-गौतम! 'काला कालोभासा' इत्यादि प्राग्वत् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तमपृथिव्याम् ॥ अधुना गन्धप्रतिपादनार्थमाह-रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! शरीरकाणि कीदृशानि गन्धेन प्राप्तानि ?, भगवानाह-गौतम! 'से जहानामए अहिमडे इ वा इत्यादि प्राग्यन्, एवं पृ[थिव्यां पृथिव्यां तावद्वक्तव्यं यावद्धःसप्तम्याम् ॥ सम्प्रति स्पर्शप्रतिपादनार्थमाह-श्यणप्पभापदविनेरइयाणं भंते!' इत्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! शरीरकाणि कीदृशानि स्पर्शेन दि, पता-गीत ! कालिया निविच्छवयः, इहैकत्र छविशब्दस्खग्वाची अपरत्र छायावाची, ततोऽयमर्थःस्फटितया-राजिशतसङ्कलया बचा विच्छवयो-विगतच्छायाः स्फटिलच्छविकि. कछवयः, तथा खरम्(राणि)-अतिशयेन परुषाणि खरपरुषाणि ध्यामानि-दग्धच्छायानि सुषिराणि-गुषिरशतकलितानि, ततः पदत्रयस्यापि पदद्वयपदद्वयमीलनेन विशेषणसमासः, सुपक्केष्टकाध्यामतुल्यानीतिमात्रः, स्पर्शन प्राप्तानि, एवं प्रतिपृथिवि तावद् यावदःसप्तम्याम् ।। सम्प्रत्युच्छासप्रतिपादनार्थमाह इमीसे णं भंते ! रयणप्पभाए पुढवीए रतियाणं केरिसया पोग्गला ऊसासत्ताए परिणमंति?, गोयमा। जे पोग्गला अणिट्ठा जाव अमणामा ते तेसिं ऊसासत्ताए परिणमंति, एवं जाव अहे. सत्समाए, एवं आहारस्सवि सससुवि ॥ इमीसे गं भंते! रयण पु. नेरतियाणं फति लेसाओ पण्णत्ताओ?, गोयमा! एका काउलेसा पण्णत्ता, एवं सकरप्पभाएऽवि, वालुयप्पभाए पुच्छा, दो XXHX-- Page #229 -------------------------------------------------------------------------- ________________ लेसाओ पण्णत्ताओ तं नीललेसा कापोतलेसा य, तत्थ जे काउलेसा ते बहुतरा जे नीललेस्सा पण्णत्ता ते थोबा, पंकप्पभाए पुच्छा, एक्का नीललेसा पण्णत्ता, धूमप्पभाए पुच्छा, गोयमा ! दो लेस्साओ पण्णत्ताओ, तंजहा - किण्हलेस्सा य नीललेस्सा य, ते बहुतरका जे नीललेस्सा, ते थोक्तरका जे किहलेसा, तमाए पुच्छा, गोयमा ! एक्का किण्हलेस्सा, अधेसत्तमाए एक्का परमकिपहलेस्सा ॥ इमीसे णं भंते! रयण० पु० नेरइया किं सम्मदिट्टी मिच्छदिट्ठी सम्मामिच्छदिट्ठी ?, गोयमा सम्मदिट्ठीचि मिच्छदिट्ठीवि सम्मामिच्छदिट्ठीचि, एवं जाव असत्तमाए ॥ इमीसे णं भंते! रयण० पु० रतिया किं नाणी अण्पाणी, गोधमा ! गाणीवि अण्णाणीवि, जे गाणी ते नियमा तिणाणी, तंजा - आभिणिबोधितणाणी सुयणाणी अवधिणाणी, जे अण्णाणी ते अत्थेगतिया अण्णाणी अत्थेगइया तिअन्नाणी, जे दुअन्नाणी ते णियमा मतिअन्नाणी य सुयअण्णाणी य तिनाणी ते नियमा मतिअण्णाणी सुयअण्णाणी विभंगणाणीवि, सेसा णं णाणीव अण्णाणीव तिणि जाव अधेससमाए | हमीसे णं भंते! रयण० किं मणजोगी वहजोगी कायजोगी ?, तिणिवि, एवं जाच असत्तमाए ॥ इमीसे णं भंते! रयणप्पभापु० नेरइया किं सागारोवउत्ता अणा १ टीकाकृद्भिः अत्र 'सकरपभापुढवीनेरइया किं नाणी अन्नाणी ?, गोयमा नाणीव अन्नाणीति, जे नाणी ते नियमा तित्राणी आभि० गु० ओहि अन्नाणी ते नियमा विअत्राणी मतिअन्नाणी सुअअ विभंगनाणी, एवं' इति पाठ इतः प्राक् वाचनान्तररंगतोऽनुमतः जे Page #230 -------------------------------------------------------------------------- ________________ गावा?, गोयमा ! सागारोवन्तावि अणागारोषउसावि, एवं आव अहंससमा पुढची ॥ [ इमीसे णं भंते! रयणप्प० पु० नेरइया ओहिणा केवलियं खेत्तं जाणंति पासंति, गोयमा ! ज. होणं अडुङगाउलाई उकोसेणं चत्तारि गाउयाई । सकरप्पभापु० जह० तिन्नि गाउयाई उक्को० अट्ठाई, एवं अद्धद्धगाउयं परिहायति जाब अधेसत्तमाए जह० अद्धगाउयं उक्कोसेणं गाउयं ] ॥ हमसे णं भंते! रयणप्पभाए पुदवीए नेरतियाणं कति समुग्धाता पणत्ता?, गोयमा ! चत्तारि समुग्धाता पण्णत्ता, तंजहा - वेद्रणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्धाए वेत्रियसमुग्धाए, एवं जाव असत्तमाए ॥ ( सू० ८८ ) 'रयणे 'त्यादि, रत्नप्रभा पृथिवीनैरयिकाणां भवन्त ! कीदृशा: पुद्गला उच्छ्रासतया परिणमन्ति ?, भगवानाह - गौतम ! ये पुद्गला अनिष्टा अकान्ता अप्रिया अशुमा अमनोज्ञा अमनपा, अमीषां पदानां व्याख्यानं प्राग्वत्, ते तेषां रत्नप्रभा पृथिवीचैर विकाण्णामुच्छासतया परिणमन्ति एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधः सप्तम्याम् ॥ साम्प्रनमाहारप्रतिपादनार्थमाह - ' रयणेत्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कीदृशाः पुद्गला आहारतया परिणमन्ति ?, भगवानाह - गौतम ! ये पुला अनिष्टा अकान्ता अभिया अशुभा अमनोहा अमन आपास्ते तेषामाहारतया परिणमन्ति एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधः सप्तम्याम् । इह पुस्तकेषु बहुधा - ऽन्यथापाठो दृश्यते, अत एव वाचनाभेदोऽपि समत्रो दर्शयितुं न शक्यते, केवलं बहुषु पुस्तकेषु योऽविसंवादी पाठस्तत्प्रतिपत्त्यर्थं सुगमान्यप्यक्षराणि संस्कारमात्रेण वित्रियन्तेऽन्यथा सर्वमेतदुनानार्थ सूत्रमिति ॥ सम्प्रति लेश्याप्रतिपादनार्थमाह – 'स्वणे'त्यादि, Page #231 -------------------------------------------------------------------------- ________________ रत्नप्रभा पृथिवीनैरयिकाणां भदन्त ! कति लेश्याः प्रज्ञप्ता: ?, भगवानाह - गौतम! कापोतलेश्या प्रज्ञप्ता, एवं शर्कराप्रभानैरयिकाणामपि, नवरं तेषां कापोतलेश्या सष्टितरा वेदितव्या, वालुकाप्रभानैरयिकाणां द्वे लेश्ये, तद्यथा-नीललेश्या च कापोतलेश्या च तत्र ते बहुतरा ये कापोतलेश्याः उपरितनप्रस्तटवर्त्तिनां नारकाणां कापोतलेश्याकत्वात् तेषां चातिभूयस्कत्वात्, ते स्तोकतरा ये नीललेश्याकाः पङ्कप्रभा पृथिवीनैरचिकाणामेका नीललेश्या, सा च तृतीयपृथिवीगत नील लेश्याऽपेक्षयाऽविशुद्ध तरा, धूमप्रभापृथिवीनैरयिकाणां हे लेश्ये, तद्यथा - कृष्णलेश्या च नीललेश्या च तत्र ते बहुतरा ये नीललेश्याकाः, ते स्तोकत्तरा ये कृष्णलेश्याकाः, भावनाऽत्रापि प्राग्वत् तमः प्रमापृथिवानैरचिकाणां कृष्णलेश्या, सा च पञ्चमपृथिवीगत कृष्णलेश्याऽपेक्षयाऽविशुद्धतरा, अधः सप्तमपृथिवीनै| रयिकाणामेका परमकृष्णलेश्या, उक्तं च व्याख्याप्रज्ञप्ती - "काऊ दोसु तझ्याएँ मीसिया नीलिया चउत्थीए । पंचमियाए मीसा कण्हा तत्तो परमकण्हा ।। १ ।। " सम्प्रति सम्यग्दृष्टित्वादिविशेषप्रतिपादनार्थमाह – ' रयणे 'त्यादि, रत्नप्रभा पृथिवीनैरयिका भदन्त ! किं सम्यग्दृष्टयो मिध्यादृष्टयः सम्यग्मिध्यादृष्ट्यो वा ?, भगवानाद - गौतम ! सम्यग्दृष्टयोऽपि मिध्यादृष्टयोऽपि सम्यग्मिथ्यादृष्टयोऽपि एवं पृथिव्यां पृथिव्यां तावद्वाच्यं यावत्तमतमायाम् ॥ सम्प्रति ज्ञान्यज्ञानिचिन्तां कुर्वन्नाह - ' रयणे 'त्यादि, रत्नप्रभा पृथिवीनेरथिका भदन्त ! किं ज्ञानिनोऽज्ञानिनः ?, भगवानाह - गौतम ! ज्ञानिनोऽपि अज्ञानिनोऽपि, सम्यग्दशां ज्ञानित्वान्मिथ्यादृशामज्ञानि खात्, तत्र ये ज्ञानिनस्ते नियमात्रिज्ञादिनः, अपर्याप्तावस्थायामपि तेषामवधिज्ञानसम्भवात् सन्जिप भयेन्द्रियेभ्यस्तेषामुत्पादात्, त्रिशानित्वमेव भावयति, तद्यथा - अभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः, येऽज्ञानिनस्ते 'अत्थेगइया' इति अस्तीतिनिपातोइत्र बहुवचनगर्भः सन्त्येकका पज्ञानिनः सन्त्येक कारुयज्ञानिनः, तत्र येऽसत्रिपचेन्द्रियेभ्य उत्पद्यन्ते तेषामपर्याप्तावस्थायां विभङ्गा Page #232 -------------------------------------------------------------------------- ________________ सम्भवाद् यज्ञानिन:, शेषकालं तु तेषामपि त्र्यज्ञानिता, सब्ज्ञिपञ्चेन्द्रियेभ्य उत्पन्नानां तु सर्वकालमपि त्र्यज्ञानिव, अपर्याप्तावस्था. यामपि तेषां विभङ्गभावात् , तत्र ये यज्ञानिदस्ते मत्यज्ञानिनः श्रुतानानिनः, ये व्यज्ञानिनस्ते मत्यज्ञानिन: श्रुताज्ञानिनो विभगशानिनश्च। 'सकरप्पभापुढवी सादि, शर्कराप्रभापृथिवीनैरयिका भदन्त ! किं ज्ञानिनोऽज्ञानिन: ?, भगवानाह-गौतम ! ज्ञानिनोऽन्यज्ञानिनोऽपि, तत्रापि सम्यग्दृशां मिथ्याशां च भावात् , तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, तद्यथा-आभिनिवोधिकज्ञानिन: श्रुतज्ञानिनोऽवधिज्ञानिनश्च, येऽज्ञानिनस्ते नियमात्त्यनानिनः, सब्ज्ञिपश्चेन्द्रियेभ्य एव तत्रोत्पादान , व्यज्ञानित्यमेव दर्शयतीति, तद्यथा-मत्स्यन्नानिनः | | श्रुताशानिनो विभङ्गज्ञानिनश्च, एवं शेषाखपि पृथिवीपु बक्तव्यं, तत्रापि सज्ञिपञ्चेन्द्रियेभ्य एवोत्पादात् ॥ सम्पलि योगप्रतिपादना माह-रयणप्पभे'लादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! कि मनोयोगिनो वाग्योगिनः काययोगिनः ?, भगवानाह-गौतम! त्रिविधा अपि, एवं प्रतिथिवि तावद् याबद्धःसतम्याम ॥ अधुना साकारानाकारोपयोगचिन्तां कुर्वन्नाह-'रयणे'त्यादि, रत्नप्रभातथिवीनैरयिका भदन्त! किं साकारोपयुक्ता अनाकारोपयुक्ताः?, भगवानाह-साकारोपयुक्ता अपि अनाकारोपयुक्ता अपि, एवं ताबद् यावदधःसप्तम्याम् ।। अधुना समुद्घातचिन्तां करोति-'रयणे त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्तः कति समुद्घावा: प्रसप्ता: ?, भगवानाह-गौतम! चत्वारः समुद्घाता: प्रज्ञप्ताः, तद्यथा-वेदनासमुद्घात: कषायसमुद्घातो मारणान्तिकसमुद्घातो वैक्रियसमुद्घातश्च, एवं प्रतिपृथिवि ताबद्वक्तव्यं यावद्धःसप्तम्याम् ।। सम्प्रति क्षुत्पिपासे चिन्तयति इमीसेणं भंते! रयणप्पभा० पु० मेरतिया केरिसयं खुप्पिवासं पच्चणुभवमाणा विहरंति, गोयमा ! एगमेगस्स णं रयणप्पभापुढथिनेरतियस्स असम्भावपट्ठवणाए सब्बोदधी वा सव्वपोग्गले वा Page #233 -------------------------------------------------------------------------- ________________ TXTRACTORES FESTES आसगसि पक्खिवेज्जा णो चेव णं से रयणप्प० पु० णेरतिए तित्ते वा सिता वितण्हे वा सिता, एरिसया णं गोयमा! रयणप्पभाए रतिया खुधप्पिवासं पचणुब्भयमाणा विहरंति, एवं जाव अधेसत्तमाए ॥ इमीसे णं भंते ! रयणप्पभाए पु० नेरतिया किं एकत्तं पभू विउवित्तए पुहुत्तपि पभू विउवित्तए ?, गोयमा ! एगत्तंपि पभू पुहुत्तपि पभू विउन्चित्तए, एगसं विउव्वेमाणा एगं महं मोग्गररूवं वा एवं मुसुंढिकरवातअसिसत्तीहलगतामुसलचक्कणारायकुंततोमरसूललउडभिंडमाला य जाव भिंडमालख्वं वा पुहुत्तं विउब्वेमाणा मोग्गररूवाणि वा जाव भिंडमालरूवाणि वा ताई संखेज़ाई णो असंखेजाई संबद्घाई नो असंबद्धाइं सरिसाई नो असरिसाई वि. उठ्वंति, विउव्वित्ता अण्णमण्णस्स कायं अभिहणमाणा अभिहणमाणा वेयर्ण उदीरेंति उज्जलं विउलं पगाढं ककसं कड्डयं फरुसं निट्ठरं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं, एवं जाव धूमप्पभाए पुढवीए । छट्ठसत्तमासु णं पुढवीसु नेरझ्या बहू महंताई लोहियकुंथूरूवाइं बहरामइतुंडाई गोमयकीडसमाणाई विउन्वंति, विउव्यित्ता अन्नमन्नस्स कार्य समतुरंगेमाणा खायमाणा खायमाणा सयपोरागकिमिया विव चालेमाणा २ अंतो अंतो अणुप्पविसमाणा २ वेदणं उदीरति उजलं जाव दुरहियासं ॥ इमीसे णं भंते ! रयणप. पु. नेरइया कि सीतवेदणं वेइंति उसिणवेदणं वेइंति सीउसिणवेदणं वेदेति ?, गोयमा! णो सीयं वेदणं वेदेति उसिणं वेदणं Page #234 -------------------------------------------------------------------------- ________________ - - - ---- -- - - येवेति को सोखिम से झारणारा उपहजोणिया वेदेति,] एवं जाव चालुयपभाए, पंकप्पभाए पुच्छा, गोयमा! सीयंपि घेदणं वेदेति, उसिणंपि वेयणं वेयंति, नो सीओसिणवेयणं वयंति, ते बहतरगा जे उसिणं वेवणं वेदेति, ते थोवपरगा जे सीतं वेदणं वेइंति । धूमप्पभाए पुच्छा, गोरामा! सीतंपि वेदणं वेदेति उसिणंपि वेवर्ण वेदेति जो सीतो, ते यहुतरगा जे सीयवेदणं वेदेति ते.थोवयस्का जे उसिणवेवणं वेद॑ति । तमाए पुच्छा, गोयमा सीयं वेदणं वेदेति नो उसिणं (वेदणं) वेति नो सीतोसिणं चेदणं वेदेति, एवं अहसत्तमाए णवरं परमसीयं ॥ इमीसे गं भंते ! रयणप्प० पु० णेरड्या केरिसयं णिरयभवं पचणुभवमाणा विहरंति, गोयमा! ते णं तत्थ जिवं भीता णिचं तसिला णिचं छुहियाः णिचं उबिवग्गा निच उपप्पुषा णिचं चहिया निघं परममसुभमालमणुबई निरयभषं पचणुभवमाणा विहरंति, एवं जाब अधेससमाए णं पुढवीए पंच अणुसरा महतिमहालया महाणरगा पपणासा, जहा-काले महाकाले रोरुए महारोगए पतिलणे, तत्थः इमे पंच महापुरिसा अणुत्तरेहिं इंडसमादाणोहि कालमासे कालं किचा अप्पतिवाणे गरए रति(य)साए उवण्णा , तंजहारमे १, जमदग्गिपुत्ते, दहाउ २, लच्छतिपुसे, बसु ३, जबरिचरे, सुभूमे कोरब्वे ४, बंभ.५, दसे चुलणिसुते ६ ते णं तत्थ नेरतिया जाया कालाकालो जाव परमकिण्हा त्वामेणं पण्णत्ता, तंजहा-तेणं तत्व वेदणं घेदेति उनलं विजलं जाव दुरहि - - Page #235 -------------------------------------------------------------------------- ________________ .यासं ॥ दक्षिण वेदमित्रेसु णं भंते! णेरतिएसुः णेरतिया केरिसयं उणिवेचणं पञ्च शुन्भवमाणा विहति ? गोयमा ! से जहाणामए कम्मारदारए सिता तरुणे बलवं जुगवं अप्पायंके: धिरहस्थे पाणिपादपास पितरोरु [संघाय ] परिणए लंघणपवणजवणवग्गणपमणसमत्थे तलजम-लजुलबहुफलिहणिभवाह वणणिचितवलिपवहणंधे श्रमेण मुट्ठिय समायणिवितातत्ते वरस्सबल समण्णागए छेए दक्खे पढे कसले णिउणे मेहावी णिउणसिप्पोषमए एवं महं अग्रपिंडं उदगबारसमाणं गहाय तं ताविय ताविय कोहित कोहित भिदिय उभि दिय चुपिणय चुण्णिय जाव पगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं अद्धमासं संहणेजा, से णं तं सीतं सीतीभूतं अओमरणं संदसणं गहाय असम्भावपट्टणाए उणिवेदणिश्रेसु रएस पत्रिकेला, से णं तं उम्मिसियणिमिसियंतरेणं पुणरवि पचुद्धरिस्सामितिकहु पचिरायमेव पाखा पाविलीणमेव पासेजा पविद्वत्थमेव पासेज्जा णो चेव णं संचारति अविरामं वा अविलीणं वा अषिद्धस्थं वा पुणरवि पक्षुद्धस्सिए | से जहा वा मसमातंगे [पाए] कुंजरे सहिहापणे पढमसरयकालसमतंसि वा चरमनिदाघकालसमयंसि वा उपहाभिहए तण्हाभिहए दब: मिजालाभिए आउरे सुसिए पिवासिए दुब्धले किलते एक महं पुक्खरिणिं पासेला बाउकोण: समतीरं अणुपुब्व सृजायवप्पगंभीर सीतलजलं संछष्णपमत्तभिसमुणालं बहुउप्पलकुमुद Page #236 -------------------------------------------------------------------------- ________________ N RC णलिणणुगालोगनियतुंडीय महामुंडनीय सयपत्तसहस्सपत्तकेसरफुल्लोवचियं छप्पयपरिभुजमाणकमलं अच्छविमलसलिलपुण्णं परिहत्यभमंतमच्छकच्छभं अणेगसजणगणमिहुणयविरहयसकुन्नइयमहरसरनाइयं तं पासइ, तं पासित्ता तं ओगाहइ, ओगाहित्ता से णं तत्थ उपहंपि पविणेजा तिण्हंपि पथिणेना खुहंपि पविणिजा जरंपि पवि० दापि पवि० णिहाएन वा पयलाएज वा सतिं वा रतिं वा धिति वा मति वा उवलभेमा, सीए सीयभूए संकसमाणे संकसमाणे सायासोक्खबहले यावि विहरिजा, एवामेत्र गोयमा! असम्भावपट्ठवणाए उसिण सेणवेयपिणहिंतो णरएहिंतो कुंभारामणी इ वा रहए उवहिए समाणे जाई इमाई मणुस्सलोयंसि भवंति (गोलियालिंगाणि वा सोंडियालिंगाणि वा भिंडियालिंगाणि वा) अयागराणि वा तयागराणि वा तव्यागरा० सीसाग० रुप्पागरा. सुवन्नागराणि वा हिरण्णागरा कुंभारागणी इ वा मुसागणी वा इट्यागणी वा कयेल्लुयागणी वा लोहारंपरिसे इ वा जंतवाडचुल्ली वा हंडियलिस्थाणि वा सोंडियलि० पलागणी नि वा, तिलागणी वा तुसागणी ति वा, तत्ताई समनोतीभूयाई फुल्लकिंसुयसमाणाई उक्कासहस्साई विणिम्मुयमाणाई जालासहस्साई पमुचमाणाई इंगालसहस्साई पविक्खरमाणाइं अंतो २ हुयमाणाई चिट्ठति ताई पासह, ताई पासित्ता ताई ओगाहइ ताई ओगाहित्ता से णं तस्थ उपहंपि पविणेला तण्हपि पविणेजा खुहंपि पविणेजा -* * * Page #237 -------------------------------------------------------------------------- ________________ * * जरंपि पविणेजा दाहंपि पविणेजा णिहाएज वा पयलाएज वा सतिं वा रतिं वा धिई वा मतिं वा उक्लभेजा, सीए सीयभूयए संसामाणे संकसमाणे सागामोक्वबहले यावि विहरजा, मथेयाख्वे सिया?, णो इणढे समहे, गोयमा ! उसिणवेदणिज्जेसु णरएसु नेरतिया एत्तो अणितरियं चेय उसिणवेदणं पचणुभवमाणा विहरंति॥सीयवेदणिज्जेसु णं भंते णिरएम रतिया केरिसयं सीययेदणं पच्चणुभवमाणा विहरंति?, गोयमा ! से जहाणामए कम्मारदारए सिया तरुणे जुगवं बलवं जाव सिप्पोवगते एगं महं अयपिंड दगवारसमाणं गहाय ताविय ताविय कोहिय कोहिय जह० एकाहं वा दुआई वा तियाहं वा उक्कोसे णं मासं हणेज्जा, से णं तं उसिणं उसिणभूतं अयोमएणं संदंसएणं गहाय असम्भावपट्टवणाए सीयवेदणिज्जेसु णरएमु पक्खिवेना, से तं [उमिसियनिमिसियंतरेण पुणरवि पबुद्धरिस्सामीतिकट्टु पविरायमेव पासेजा, तं चेव णं जाव गो चेव णं संचाएजा पुणरवि पक्षुद्धरित्तए, से णं से जहाणामए मत्तमायंगे तहेब जाव सोक्खबहुले यावि विहरेजा] एवामेव गोयमा! असम्भावपट्टवणाए सीतवेदणेहिंतो णरएहिंतो नेरतिए उव्यहिए समाणे जाई इमाई इह माणुस्सलोए हवंति, तंजहा-हिमाणि वा हिमपुंजाणि वा हिमपडलाणि वा हिमपडलपुंजाणि वा तुसाराणि वा तुसारपुंजाणि वा हिमकुंडाणि वा हिमकुंडपुंजाणि या सीताणि घा ताई पासति पासित्ता ताई ओगाहति ओगाहित्ता ना से तत्थ * ******* Page #238 -------------------------------------------------------------------------- ________________ 33-AADOR सीतपि पविणेजा तहपि प० खुहपि ५० जरपि १० दाहंपि प० निहाएन वा पयलाएज वा जाव इसिणे उसिनमूए संघरमाणे संकसमाणे साधासोक्खबहुले याचि विहरेजा, मोयमा! सीयवेयणिज्बेसु नरएसु नेरतिया एत्तो अणियरियं चेव सीतवेदणं पचणुभवमाणा विहरति । (सू०८९) 'रयणे'त्यादि, रत्नप्रभाथिवीनरयिका भदन्त ! कीदृशी क्षुधं पिपासा (च) प्रत्यनुभवन्तः प्रत्येकं वेदयमानाः 'विहरन्ति' अवतिष्ठन्ति ?, भगवानाह-गौतम! 'एगमेगस्स 'मित्यादि, एकैकस्य :रनप्रमापृथिवीनरयिकस्य 'असाव(प्रोस्थापनया' असद्भावकल्पR नया ये केचन पुद्गला उदधयश्चेति शेषः तान् 'आस्यके' मुखे सर्वपुद्गलान सर्वोदधीन प्रक्षिपेत् , तथाऽपि 'नो चेव णमित्यादि, नैव || रत्नप्रभापृथिवीनैरयिकः तृप्तो वा वितृष्णो चा स्यात् लेशतः अत्र प्रबलभस्मकन्याध्युपेत: पुरुषो दृष्टान्तः । 'एरिसिया णनित्यादि, ईदृशी णमिति वाक्यालकृतौ गौतम ! रनभापृथिवीनैरयिकाः क्षुधं पिपासां प्रत्यनुभवन्तो विहरन्ति, एवं प्रतिपृथिवे तावद्वक्तव्यं या-IN वद्धःसप्तमी॥सम्प्रति बैंक्रियशक्ति विचिचिन्तयिपुरिदमाहरयणप्पभेत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त! प्रत्येक किम् 'एकत्वम् एकं रूपं विकुर्वितुं प्रभवः उत 'पृथक्त्वं पृथक्त्वशब्दो बहुवाची, आह च कम्र्मप्रकृतिसङ्ग्रहणिचर्णिकारोऽपिक-"पुहत्तशब्दो बहुत्तवाई" इति, प्रभूतानि रूपाणि विकुर्वितुं प्रभवः ?, 'विकुर्व विक्रियायाम्' इत्यागमप्रसिद्धो धातुरस्ति यस्य विकुर्वाण इसि प्रयोगस्ततो विकुर्वितुमित्युक्तं, भगवानाह-एकत्वमपि प्रभवो विकुर्वितुं पृथक्त्वमपि प्रभवो विकुर्वितुं, तत्रैकं रूपं विकुर्वतो मुद्ररूपं |वा मुद्गरः-प्रतीतः मुषण्डिरूपं वा मुषण्डि:-प्रहरणविशेषः, करपत्ररूपं वा असिरूपं वा शक्तिरूपं वा हलरूपं वा गदारू वा मुशलरूपं का चक्ररूपं वा नाराचरूपं या कुन्तरूपं का तोमररूपं दा शूलरूपं वा लकुटरूपं वा भिण्डमालरूपं वा चिकुर्वन्ति, करपत्रादयः **56 * Page #239 -------------------------------------------------------------------------- ________________ प्रतीता:, भिण्डमाल:-शस्त्रजातिविशेषः, अत्र सवाणिगाथा कचित्पुस्तकेषु-"मुग्गरमुसुंढिकरकयअसिसत्तिहलं गयामुसलचका नारायकुंततोमरसूलल उडभिंडिमाला य ॥१॥” गतार्था, नवरं 'करकय'त्ति ककचं करपत्रमित्यर्थः, पृथक्वं विकुर्वन्तो मुद्ररूपाणि वा यावत् भिण्डमालरूपाणि वा, तान्यपि सदृशानि, (समानरूपानि कोसदशादिम) समरणि, तर सत्येवानि' परिमितानि न 'अस-ID हुयेवानि' सङ्ख्यातीतानि, विसदृशकरणेऽसङ्खयेयकरणे वा शक्त्यभावात् , तथा 'संबद्धानि' वासनः शरीरसंलमानि 'नासंबद्धानि' न स्वशरीरात्पृथग्भूतानि, स्वशरीरात्पृथग्भूतकरणे शक्त्यभावात् , विकुर्वन्ति, विकुर्विवाऽन्योऽन्यस्य कायमभिन्नन्तो वेदनामुदीरयन्ति, किंविशिष्टामित्याह-'उज्वलां' दुःखरूपतया जाज्वल्यमानां सुखलेशेनाप्यकलङ्कितामिति भावः, 'विपुलो' सकलशरीरव्यापितया | विस्तीणी 'प्रगाढा' प्रकर्षेण मर्मप्रदेशव्यापितवाऽतीवसमवगाढा कर्कशामिव कर्कशां, किमुक्तं भवति? यथा कर्कश: पापाणसंघर्ष: शरीरस्य खण्डानि त्रोटयति एवमालप्रदेशान त्रोटयन्तीव या वेदनोपजायते सा कर्कशा तां, कटुकामिव कटुको पित्तप्रकोपपरिकलितवपुषो रोहिणीं-कटुद्रब्यमिओपभुज्यमानमतिशयेनाप्रीतिजनिकामिति भावः, तथा 'परुषां मनसोऽतीव रौक्ष्यजनिक 'निष्ठुराम्' अशक्यप्रतीकारतया दुर्भदा 'चण्डा' रुद्रां रौद्राध्यवसायहेतुत्वात 'तीनाम्' अतिशायिनी 'दुःखां' दुःखरूपां 'दुर्गा' दुर्लस्वामत एव ||RI दुरधिसह्याम् , एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावत्पञ्चम्याम् । 'छडसत्तमीसु ण'मित्यादि, षष्ठसप्तम्योः पुनः पृथिव्योनायिका: बहूनि महान्ति गोमयकीटप्रमाणत्वात् , 'लोहितकुन्थुरूपाणि' आरक्त कुन्थुरूपाणि वनमयतुण्डानि, गोमयकीटसमानानि विकुर्वन्ति, विकुर्विला 'अन्योऽत्यस्य' परस्परस्य 'कार्य' शरीरं समतुरङ्गा इवाचरन्त: समतुरङ्गायमाणा:, अश्वा इवान्योऽन्यमारुहन्त इत्यर्थः, 'खाममाणा खायमाणा' भक्षयन्तो भयन्तोऽन्तरन्त: 'अनप्रवेशयन्तः' अनुग्रविशन्त: 'सयपोरागकिमिया इव' शतपर्वकृमय k Page #240 -------------------------------------------------------------------------- ________________ Ho इव पर्वकमय इव 'चालेमाणा चालेमाणा' शरीरस्य मध्यभागेन संचरन्तः संचरन्तो वेदनामुदीरयन्त्युज्ज्वला मित्यादि प्राग्वत् ॥ सम्प्रति क्षेत्रस्वभावजां वेदनां प्रतिपादयति- 'रयणेत्यादि, रत्नप्रभा पृथिवीनैरचिका भदन्त ! किं शीतां वेदनां वेदयन्ते उष्णां वेदनां वेदयन्ते शीतोष्णां वा ?, भगवानाह - गौतम! न शीतां वेदनां वेदयन्ते किन्तु उष्णां वेदनां वेदयन्ते, ते हि शोतयोनिका योनिस्थानानां केवल हिमानी प्रस्यशीत प्रदेशासफत्वात् योनिस्थानव्यतिरेकेण चान्यत् सर्वमपि भूम्यादि खादिराङ्गारादपि महाप्रतप्तमतस्त्रे उ ष्णवेदना मनुभवन्ति, नापि शीतोष्णां वेदनां वेदयन्ते, शीतोष्णस्वभावतया वेदनाया नरकेषु मूलतोऽप्यसम्भवात् एवं शर्कराप्रभा वालुकाप्रभानैरयिका अपि वक्तव्याः पङ्कप्रभापृथिवीनैरथिकपृच्छायाम् भगवानाह - गौतम ! शीतानपि वेदनां वेदयन्ते नरकावास भेदेनोष्णामपि वेदनां वेदयन्ते नरकाचा सभेदेनैव न तु शीतोष्ण, तत्र ते बहुतरा ये उष्णां वेदनां वेदयन्ते प्रभूततराणां शीतयोनित्वात्, ते स्तोकतरा ये शीतां वेदनां वेदयन्ते, अल्पतराणामुष्णयोनिखात् एवं धूमप्रभायामपि वक्तव्यं, नवरं ते बहुदरा ये शीवदनां वेदयन्ते, बहूनामुष्णयोनित्वात्, ते स्तोकतरा ये उष्णवेदनां वेदयन्ते, अल्पतराणां शीतयोनित्वात् तमः प्रभाष्टथिवीनैरथिकपृच्छायां भगवानाह - गौतम ! शीतां वेदनां वेदयन्ते नोष्णां नापि शीतोष्णां, तत्रत्यानां सर्वेषामुष्णयोनित्वात् योनिस्थानव्यतिरेकेण चान्यस्य सर्वस्यापि नरकभूम्यादेर्महा हिमानीप्रख्यत्यात्, एवं तमस्तमाप्रमापृथिवीनैरथिका अपि वक्तव्या; नवरं परमां शीतवेदनां वेदयन्ते इति वक्तव्यं तमः प्रभा पृथिवीतः तमस्तमप्रमाप्रथिव्यां शीतवेदनाया अतिप्रचलत्वात् ॥ सम्प्रति भवानुभवप्रतिपादनार्थमाह'रचणे' त्यादि, रत्नप्रभा पृथिवीनैरयिका भदन्त ! कीदृशं नरकभवं प्रत्यनुभवन्तः प्रत्येकं वेदयमानाः 'विहरन्ति' अवतिष्ठन्ते ?, भगवानाइ - गौतम! रत्नप्रभापृथिवी नैरविका 'नित्यं सर्वकालं क्षेत्रस्वभावजमहानिविडान्धकारदर्शनतो भीताः सर्वत उपजातशङ्कखात्, Page #241 -------------------------------------------------------------------------- ________________ तथा 'नित्य सर्वकालं स्वत एवाप्रेऽपि त्रस्ताः' परमाधार्मिकदेवपरस्परोदीरितदुःखसंपातभयात्रासमुपपन्नाः, वथा नित्य' सर्वकालं परमाधार्मिकैः परस्परं वा 'त्रासिताः' त्रासं प्राहिताः, तथा 'नित्यमुद्विग्नाः' यथोक्तरूपदुःखानुभवतस्तद्गतावासपराअखचिसाः, तथा 'नित्यं सर्वकालम् 'उपप्लुताः' उपलकेनोपेता न तु मनागपि रतिमासादयन्ति, एवं 'नित्ये' सर्वकालं परममशुभम् 'अतुलम् अशुभखेनानन्यसहशम् 'अनुबद्धम्' अशुभलेन निरन्तरमुपचितं निरयभवं 'प्रत्यनुभवन्तः प्रत्येक वेदयमाना विहरन्सि, एवं पृ[थिव्यां पृथिव्यां तावद्वक्तव्यं यावदधःसप्तमी, अस्यां चाधःसप्तम्यां करकर्माणः पुरुषा उत्पगन्ते नान्ये, तथा चास्यैवार्थस्य प्रदर्शनार्थ पञ्च पुरुषान् उपन्यस्यति-'अहेसत्तमाए णमित्यादि, अधःसप्तम्यां पृथिव्यामप्रतिष्ठाने नरके 'इमे' अनन्तरं वक्ष्यमाणस्वरूपाः पश्च महापुरुषा: 'अनुत्तरैः' सर्वोत्तमप्रकर्षप्राप्त: 'दण्डसमादानः' समादीयते कर्म एभिरिति समादानानि-कोपादानहेतवः दण्डा एव-मनोदण्डादयः प्रागम्यपरोपणाचपसायरूपाः सनापानानि इण्डसनादानानि तैः कालमासे कालं कुलोत्पन्नाः, तद्यथा-रामो जामदग्निसुत: पशुराम इत्यर्थः, दाढादालः छातीसुतः, वसू राजा उपरिचर:, स हि देवताऽधिष्ठिताकाशस्फटिकसिंहासनोपविष्टः सम्नाकाशस्फटिकमयस्य सिंहासनस्यादर्शनतो लोकेष्वेवं प्रसिद्धिमगमत-सत्यवादी किलैष वसुराजा न प्राणात्ययेऽप्यलीक भाषते ततः सत्वावर्जितदेवताकृतप्रातिहार्य एवमुपर्याकाशे चरतीति, स चान्यदा हिंस्रवेदार्थप्ररूपकस्य पर्वतस्य पश्मभिगृह्य सम्यग्दृष्टेनारवस्य पक्षमनभिगृहन्नलीकवादिलात्प्रकुपितदेवताचपेटाहतः सिंहासनात्परिभ्रष्टो रौद्रध्यानमभिरूढः सप्तमपृथिव्यामप्रतिष्ठाननरकमयासीत्, सुभूमोअष्टमश्चक्रवर्ती कौरव्यः कौरव्यगोत्री ब्रह्मदत्तश्चलनीसुतः तेणंतत्थ वेयर्ण वेयंती सादि, 'ते' परशुरामादयस्तत्र-अप्रतिष्ठाने नरके वेदनां वेदयन्ते उज्ज्वला यावद् दुरध्यासामिति प्राग्वत् ।। सम्प्रति नरकेषूष्णवेदनायाः स्वरूपमभिधित्सुराइ–'उसिणवेदणिज्जेसु णं Page #242 -------------------------------------------------------------------------- ________________ भंते !" इत्यादि, उष्णवेदनेषु णमिति पूर्ववत् भदन्त ! नरकेषु नैरयिकाः कीदृशीमुष्णवेदनां प्रत्यनुभवन्तः - प्रत्येकं वेदयमाना विह रन्ति ?, भगवानाह - गौतम ! स ' यधानामकः' अनिर्दिष्टनामकः कश्चित् 'कम्मरिदारकः' लोहकारदारकः स्यात्, किंविशिष्ट: ? इत्याह- 'तरुणः' प्रवर्द्धमानवयाः, आशाकः माएर अति मिनेन विशेषणेन ?, न, आसनमृत्योः प्रवर्द्धमा. नवयस्त्वाभावात् न ह्यासन्नमृत्युः प्रबर्द्धमानत्रया भवति न च तस्य विशिष्टसामर्थ्यसम्भवः, आसनमृत्युत्वादेव, विशिष्टसामर्थ्यप्रतिपादनार्थचैष आरम्भस्ततोऽर्थवद्विशेषणम्, अन्ये तु व्याचक्षते - इह यत्र्यं विशिष्टवर्णादिगुणोपेतमभिनवं व तत्तरुणमिति लोके प्रसिद्धं यथा तरुणमिदमश्वत्थपत्रमिति, ततः स कर्मारदारकस्तरुण इति किमुक्तं भवति ? - अभिनवो विशिष्टवर्णादिगुणोपेतश्चेति, धलं - सामर्थ्य तदस्यास्तीति बलवान्, तथा युगं - सुषमदुष्पमादिकालः स खेन रूपेण यस्यास्ति न दोषदुष्टः स युगवान् किमुक्तं भवति ? - कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुः स चास्य नास्तीति प्रतिपत्यर्थमेतद्विशेषणं, युवा-यौवनस्थः, युवावस्थायां हि बलातिशय इत्येतदुपादानम्, 'अप्पार्थके' इति अल्पशब्दोऽभाववाची अल्पः - सर्वथाऽविद्यमान आवको ज्वरादिर्थस्यासावल्पातङ्कः, 'थिरगहत्थे ' स्थिरौ अप्रहस्तौ यस्य स स्थिरामहस्तः, 'दढपाणिपायपासपितरोरुपरिणए' इति दृढानि - अतिनिविडचयापन्नानि पाणिपादपार्श्वपृष्ठान्तरोरूणि परिणतानि यस्य स दृढपाणिपादपार्श्वपृष्ठान्तरोरुपरिणतः, सुखादिदर्शनात्पाक्षिको निधान्तस्य परनिपातः, तथा ध नम्-अतिशयेन निचितौ - निविडतरचयमापन्नों वलिताविव वहिती वृत्ती स्कन्धौ यस्य स धननिचितवतिवृत्तस्कन्धः, 'चम्मेङगदुघणमुट्ठियसमाहय निचियगाय गत्ते' चर्मेष्टकेन दुषणेन मुष्टिकया च मुट्या च समाहत्य ये निचितीकृतगात्रास्ते चर्मेष्टकद्रुपणमुष्टिकसमाहतनिचितगात्रास्तेषामिव गात्रं यस्य स धर्मेष्टकद्रुवणमुष्टिकसमाहत निचितगात्रगात्रः, 'उरस्सबल समन्नागए' इति उरसि Page #243 -------------------------------------------------------------------------- ________________ | %A4%AIRSSCRos भवभुरस्यं तत्र तदलं घ उरस्यबलं तच समन्वागत:-समनुप्राप्त उरस्यबलसमन्वागतः, आन्तरोत्साहवीर्ययुक्त इसि भाषः, 'तलजमलजुयलबाई' इति, तलौ-तालवृक्षौ तयोर्यमलयुगलं-समश्रेणीक युगलं तलयमलयुगलं, तद्वतिसरलौ पीवरौ च बाहू यस्य स तलयमलयुगलबाहुः, 'लंघणपवणजवणपमहणसमत्थे' इति, लङ्घने-अतिक्रमणे प्लवने-मनाक् पृथुतरविक्रमगतिगमने जवनेअतिशीघ्रगतौ प्रमर्दने-कठिनस्यापि वस्तुनश्चर्णनकरणे समर्थः लानप्लवनजवनप्रमर्दनसमर्थः, कचित् 'लंघणपवणजवणवायामणसमत्थे' इति पाठस्तन व्यायामने-व्यायामकरणे इति व्याख्येयं, 'छेकः' द्वासप्ततिकलापण्डितः 'दक्षः' कार्याणामविलम्बितकारी, 'प्रष्ठः' वाग्मी 'कुशल' सम्यक्रियापरिज्ञानवान् 'मेधावी' परस्पराव्याहतपूर्वापरानुसन्धानदक्षः, अत एत्र 'निपुणसिप्पोवगए इति निपुणं यथा भवति एवं शिल्प-क्रियामु कौशलमुपगतः-याप्तो निपुणशिल्पोपगतः, एक महान्तमयस्पिण्डम् 'उदकवारकसमान' लघुपानीयघटसमानं गृहीला 'तम्' अयस्पिण्डं तापयित्वा तापयित्वा ततो घनेन कुट्टयिस्खा कुट्टयिस्खा यावदेकाहं वा द्वषई वा यावदुत्कर्षतोऽर्द्धमासं संहन्यात , ततोणमिति वाक्यालबारे 'तम अयस्पिण्डं शीर्त, स च शीतो बहिर्मनाम्मात्रेणापि स्यादत आह'शीतीभूत' सर्वासना शीतलेन परिणतं अयोमयेन संदंशकेन गृहीत्वा 'असद्भावस्थापनया' असद्भावकल्पनया नैवदभूत् न भवति । भविष्यति वा केवलमसद्भूतमिदं कल्प्यत इति, उष्णवेदनेषु नरकेषु प्रक्षिपेत् , प्रक्षिप्य च स पुरुषो णमिति वाक्यालकारे 'उम्मि-5 सियनिमिसियंतरेण' उन्मिषितनिमिषितान्तरेण यावताऽन्तरेण-यावता व्यवधानेन उन्मेषनिमेषी क्रियेवे तावदन्तरप्रमाणेन कालेनातिकान्तेन पुनरपि प्रत्यद्धरिष्यामीतिकखा यावद द्रष्ट प्रवर्तते तावत 'प्रवितरमेव प्रस्फटितमेव, यदिवा 'प्रविलीनमेव' नवनीत| मिव सर्वथा गलितमेव, यदित्रा 'प्रविध्वस्तमेव सर्वथा भस्मसातमेव पश्येत्, न पुनः शक्नुयाद् अचिरात्र अप्रस्फुटितं अविलीन P4CCX Page #244 -------------------------------------------------------------------------- ________________ वा अविध्वस्तं वा पुनरपि प्रत्युद्धर्तुम् , एवरूपा नाम तत्रोष्णवेदना ॥ अस्यैवार्थस्य स्पष्टतरभावनार्थ दृष्टान्तान्तरमाइ–से जहा-17 नामए' इत्यादि, 'से' सकलजनप्रसिद्धो यथेति दृष्टान्तत्वोपदर्शने वाशब्दो विकल्पने, अयं या दृष्टान्तो विवक्षितार्थप्रतिपत्तये बोद्धव्य | इति विकल्पनभावना, 'मत्तः' मदकलितः 'मातङ्गः हस्ती, इह मातङ्गोऽन्यजोऽपि संभवति ततस्तदाशङ्काव्युदासाथै नानादेशजविनेयजनानुप्रहाय (वा) पर्यायद्वयमाह--'द्विपः' द्वाभ्यां मुखेन करेण चेत्यर्थः पिबतीति द्विपः, 'मूलविभुजादय' इति कात्ययः, को जीर्यतीति कुञ्चरः, यदिवा कुओ-वनगहने रमति-रतिमाबध्नातीति कुक्षर: 'कचिदिति उप्रत्ययः, षष्टिायना:-संवत्सरा यस्य स षष्टिहायनः 'प्रथमशरत्कालसमये कार्त्तिकमाससमये, इह प्राय ऋतत्रः सूर्यर्तवो गृह्यन्ते ते चाषाढायो द्विद्विमासप्रमाणाः, प्रवचने च क्रमेणैर्वनामानः, तद्यथा-प्रथमः प्रावृद् द्वितीयो वर्षारानः तृतीयः शरत् चतुर्थों हेमन्त: पञ्चमो बसन्तः पष्ठो प्रीष्मः, तथा चाह पादलिप्तसूरिः-"पाउस वासारसो, सरओ हेमंत वसन्त गिम्हो य । एए खलु छपि रिऊ, जिणवरदिवा मए सिट्टा ॥१॥" तत: प्रथमशरत्कालसमयः कार्तिकसमय इति विवृत्तम् , आह च मूलटीकाकृत्-"प्रथमशरत्-कार्तिकमासः" तस्मिन् वाशब्दो विकल्पने 'चरमनिदाघकालसमये वा' घरमनिदाघकालसमयो-ज्येप्तमासपर्यन्तस्तस्मिन् , वाशब्दो विकल्पने, 'उष्णाभिहतः सूर्यखरकिरणप्रतापाभिभूतः, अत एवोष्णः सूर्यकिरणैः सर्वतः प्रतामाङ्गतया शोषभावतस्तृषाभिहतः, तत्रापि पानीयगवेषणार्थमितस्ततः खेच्छया परिभ्रमतः कथञ्चिद्दवाग्निप्रत्यासत्तौ गमनतो वाग्निज्वालाभिहनः अत एव 'आतुरः' कचिदपि स्वास्थ्यमलभमानः सन् (आकुलः, सर्वाङ्गपरितापसम्भवेन गलतालुशोपभावात् शुषितः, कचित् 'झिजिए' इति पाठस्तत्र 'क्षित' क्षणशरीर इति व्यास्येयम् , असाधारणतृड्वेदनासमुच्छलमात्पिपासितः, अत एव दुर्बल: शारीरमानसावष्टम्भरहितस्वात् , 'क्लान्तः' ग्लानिमुपगतः -रे -* * % % Page #245 -------------------------------------------------------------------------- ________________ *** I'लमू ग्लाना' इति वचनात् , एका महती 'पुष्करिणी” पुष्कराण्यस्यां विद्यन्ते इति पुष्करिणी ता, किंविशिष्टामित्याह--'चतु कोणां' चत्वारः कोणा-अश्रयो यस्याः सा तथा तां, सम...निगमोलतिवर्तितं नुसावत की पदं यात्रा, सा समतीरा ताम्, आनु पूर्येण-नीचैर्नीचैस्तरभावरूपेण न कहेलयैव क्वचिद् रूपा कचिदुन्नतिरूपा इति भावः, सुष्टु-अतिशयेन यो जातो वर:-केवारो जलस्थानं तत्र गम्भीरम्-अलब्धस्ताचं शीतलं जलं यस्यां सा आनुपूर्व्यसुजातवप्रगम्भीरशीतलजला ताम्, 'संछण्णपत्तभिसमुणाल'मिति संछन्नानि-जलेनान्तरितानि पत्रबिसमृणालानि यस्यां सा संछनपत्रबिसमूणाला ताम्, इह बिसमृणालसाहचर्यात् पत्राणि --पमिनीपत्राणि द्रष्टव्यानि, बिसानि-कन्दा: मृणालानि-पद्मनालाः, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापु|ण्डरीकशतपत्रसहस्रपत्रैः केसरैः केसरप्रधानैः फुल्दै:-विकसितैरुपचिता बहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरी कशत्तपत्रसहस्रपत्रकेसरफुल्लोपचिता तां, तथा पट्पदैः-भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि यस्याः सा | दषटपदपरिभुज्यमानकमला तां, तथाऽन्छेन-स्वरूपतः स्फटिकवच्छद्धन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्ण अच्छविमल सलिलपूर्णा तां, तथा पडिहत्था-अतिरेकता (त:) अतिप्रभूता इत्यर्थः भ्रमन्तरे मत्स्यकच्छपा यस्यां सा पडिहस्थभ्रमन्मत्स्यकच्छपा, तथा अनेकैः शकुनिगणमिथुनकै गणशब्दस्य प्राकृतवादस्थानेऽप्युपनिपातः, शकुनिमिथुनकैर्विचरित:-इतस्ततः खेच्छया प्रवृत्तैः शब्दोअतिकम्-उन्नतशब्दं मधुरखरं नादितं यस्यां सा अनेकशकुनिगणमिथुनकविचरिसशब्दोन्नतिकमधुरखरनादिता, ततः पूर्वपदेन विशेषणसमासः, तां दृष्ट्वाऽवगाहेत, अवगाह्य च 'उष्णमपि परिदाहमपि शरीरस्य तत्र 'प्रविनयेत' प्रकर्षेण सर्वासना स्फोटयेत्, तथा क्षुधामपि प्रविनयेत् प्रत्यासन्नतटवर्तिशलक्यादिकिसलयभक्षणात, तृषमपि प्रविनयेत् जलपानात, परमपि परिसंतापसमुत्थं प्रवि *KARANASIC Page #246 -------------------------------------------------------------------------- ________________ C नयेत् परिदाधक्षुत्पिपासाऽपगमात् , एवं सकलक्षुदादिदोषापगमतः सुखासिकाभावेन निद्रायेत प्रचलायेत, तत्र अनिद्रावान् निद्रावान् भवतीति च्यर्थविवक्षायां निद्रादिभ्यो धर्मिणि क्यविति कर्मणि क्यपप्रत्ययः, एवं प्रचलाशब्दापि निद्रादेराकृतिगणवान , नि-13 द्राप्रचलयोस्त्वयं विशेष:-सुखप्रयोधा स्वापावस्था निद्रा, ऊर्द्धस्थितस्यापि या पुनश्चैतन्यमस्फुटीकुर्वती समुपजायते निद्रा सा प्रचला, एवं घ क्षणमात्रनिद्रालाभतोऽतिस्वस्थीभूतः 'स्मृति वा' पूर्वानुभूतम्मरणं 'रति या तवस्थाऽऽसक्तिरूपां 'धृति वा' चित्तस्वास्थ्य 'मति वा सम्यगीहापोहरूपाम् 'उपलभेत' प्राप्नुयात् , ततः 'शीतः' बाह्यशरीरप्रदेशशीतीभावात् , 'शीतीभूतः' शरीरान्तरपि ४ निर्वृतीभूतः सन् 'संकसमाणे' इति सम्-एकीभावेन कसन्-ाच्छन् 'सातसौख्यबहुलश्चापि' सातम्-आहादस्तत्प्रधानं सौख्यं | सातसौख्यं न खभिमानमात्रजनितमाहादधिराहत सातसौख्यंन बहुली-न्याप्तः सातसौख्यत्रहुलश्चापि 'विहरेत् खेच्छया परिभ्र-2 |मेत् , 'एवमेव' अनेनैवानन्तरोदितदृष्टान्तप्रकारेण हे गौतम ! 'असद्भावप्रस्थापनया' असद्भावकल्पनया नेदं वक्ष्यमाणमभूत् केवलं नरकगतोष्णवेदनायाथात्म्यप्रतिपत्तयेऽसत्कल्ल्यत इति भावः, उष्णवेदनेभ्यो नरकेभ्यो नैरयिकोऽनन्तरमुवर्तितो विनिर्गतः सन् 'यानि इमानि प्रत्यक्षत उपलभ्यमानानि 'इह' मनुष्यलोके न्यानानि भवन्ति, तद्यथा-"गोलियालिंगाणि वा, सोडियालिंगाणि वा. भिंडियालिंगाणि वा, एते अनेराश्रयविशेषाः, अन्ये तु देशभेदनीत्या पिष्टपाचनकाम्यादिभेदेनेतेषां स्वरूप कथयन्ति, सदयविरद्धमेवेति, तैलानिरिति वा तुषानिरिति वा बुसाग्निरिति चा नडाग्निरिति वा, नड:-तृणविशेष:, 'अयागराणीति वा' आपत्वानपुंसकनिर्देश: अयआकरा इति वा, येषु निरन्तरं महामूषास्खयोदलं प्रक्षिप्याऽय उत्पादयते ते अयआकराः, एवं ताम्राकरा इति वा त्रप्वाकरा इति वा सीसकाकरा इति वा सप्याकरा इति वा सुवर्णाकरा इति वा हिरण्याकरा इति वा, सुवर्णहिरण्ययोरत्र विशेषो वर्णा ASS Page #247 -------------------------------------------------------------------------- ________________ दिकृतो वेदितव्यः, इष्टकापाक इति वा कुम्भकारापाक इति वा कवेष्टुफापाक इति वा लोहकाराम्बरीष इति वा, अम्बरीष:-को टकः, यश्रवाइचुल्ली इवेति, यत्रम्-इक्षुपीउनयत्रं तत्प्रधानः पाटको यत्रपाटकः तत्र चुल्ली यत्रेचरसः पच्यते, इस्थम्भूतानि यानि ४ मनुष्यलोके स्थामानि तप्तानि पहिलपरतातीभूतानि, सानि च कानिचिद् अयआकरप्रभृतीनि कदाचिदुष्णस्पर्शमात्राण्यपि संभ-18/ वन्ति ततो विशेषप्रतिपादनार्थमाह-'समजोईभूयाई' प्राकृतत्वात्समशब्दस्य पूर्वनिपातः, 'ज्योतिःसमभूतानि' साक्षादग्निवर्णानि जातानीति भावः, एतदेवोपमया स्पष्टयति-'फुल्लकिंशुकसमानानि' प्रफुल्लपलाशकुसुमकल्पानि 'उक्कासहस्साई' इति ये मूला|ग्नितो-वित्रुट्य विश्रुट्याग्निकणा: प्रसर्पन्ति ते उल्का इत्युच्यन्ते तासां सहस्राणि उस्कासहस्राणि मुञ्चन्ति ज्वालासहस्राणि विनिर्मु-8 ध्वन्ति अङ्गारसहस्राणि प्रविक्षरन्ति 'अन्तरन्तईहूयमानानि' अतिशयेन जाज्वल्यमानानि, कचित् 'अंतो अंतो सुहुयहुयासणा' इति पाठः, 'अन्तरन्तः सुहृतहुताशनानि' सुष्टु हुतो हुताशनो येषु तानि तथा तिष्ठन्ति तानि पश्येत् दृष्ट्वा चावगाहेत, अवगाह 'च 'उष्णमपि' नरकोष्णवेदनाजनितं पहिःशरीरस्य परितापमपि प्रविनयेत् , नरकगतादुष्णस्पर्शायआकरादिपूष्णस्पर्शस्यातीव मन्दत्वात् , एवं च सुखासिकाभावतस्तृषामपि क्षुधमपि दाहमपि अन्तःशरीरसमुत्थं प्रविनयेत् , तथा च सति तृडादिदोषापगमतो निद्रायेत वा प्रचलायेत वा स्मृति वा रतिं वा धृति वा उपलभेत, तत: शीत: शीतीभूत: सन् 'संकसन् संकसन्' संक्रामन् संक्रामन् सातसौख्यबहुलो विहरेत् , अमीषां पदानामर्थः प्राग्वद्भावनीयः । एतावत्युक्ते भगवान् गौतमः पृच्छति-'भवे एयारूवे सिया?' 'स्यात्' संभाव्यते एतद् यथा भवेद् उष्णवेदनीयेषु नरकेषु एतद्रूपा उष्णवेदना ?, भगवानाह-गौतम ! नायमर्थः समर्थो यदुष्णवेदनीयेषु नरकेषु नरयिका इति, अनन्तरं प्रतिपादितस्वरूपाया उष्णवेदनाया: अनिष्टतरिकामेव अप्रियतरिकामेव अमनोइत Page #248 -------------------------------------------------------------------------- ________________ कामेव समजापरिकामेड वेदना प्रत्यनुभवन्तः' प्रत्येक वेदयमाना विहरन्ति ॥ सम्प्रति शीतवेदनीयेषु नरकेषु शीतवेदना-18 स्वरूपं प्रतिपादयति–'सीयवेयणिज्जेसु णमित्यादि, शीतवेदनीयेषु भदन्त ! निरयेषु नैरयिकाः कीदशी शीतबेदना प्रत्यनुभवन्तो विहरन्सि ?, स यथानामक: कर्मकरदारक: स्यात् तरुण इत्यादिविशेषणकदम्बकं प्राग्वत्ताबद् यावत्संहन्यात नवरमुत्कर्षतो मासमित्यत्र ब्रूयात् , ततः 'सा' कर्मकरदारकः 'तम्' अयस्पिण्उनुष्णं स चोष्णो बाह्यप्रदेशमात्रापेक्षयाऽपि स्यादत आह–'उष्णीभूत' स मिनाऽभिवर्णीभूतमिति भावः, अयोमयेन संदंशकेन गृहीलाऽसद्भावप्रस्थापनया शीतवेदनीयेषु नरकेपु प्रक्षिपेत् , ततः 'स' पुरुषः |'तम अयसिण्डमित्यादि प्राग्वत्तावद्वक्तव्यं यावविहरति, तश्चैवम्-'सेणं तं उम्मिसियनिमिसियंतरेग पुणरवि पद्धरिस्सामित्तिक पविरायमेव पासेजा पविलीणमेव पासेजा पविद्धत्थमेव पासज्जा नो चेव णं संचाए अविराय अविलोणं अविद्वत्थं पुणरषि पद्धरित्ता से जहानामए मत्तमायंगे जाव सायासोक्खबहुलेयावि बिहर इत्ति' 'एबामेवे'यादि, अनेनैवाधिकृतदृष्टान्तोतेन प्रकारेण गौतम ! असद्भावप्रस्थापनया शीतवेदनीयेभ्यो नरकेभ्योऽनन्तरमुत्तः सन यानीमानि मनुष्यलोके स्थानानि भवन्ति, तद्यथा-हिमानिया हिमपुरखानि वा, सूत्रे नपुंसकनिर्देशः प्राकृतत्वात् , हिमपटलानि वा हिमकूटानिश, एतान्येव पदानि नानादेराजविनेयानुग्रहाय पर्यायैाचष्टे—'सीयाणि वा सीयपुंजाणि वा' इत्यादि, तानि पश्येत् , दृष्ट्वा तान्यवगाहेत, अवगाय 'शीतमपि नरकजनितं शीतलमपि प्रविनयेत, ततः सुखासिकाभावतस्तृषमपि लवमपि ज्वरमपि नरकवेदनीयनरकसंपर्कसमुत्थं जाव्यमपि प्रविनयेत् , ततः शीतस्वादिदोषापगमतोऽनुत्तरं स्वास्थ्यं लभमानो निद्रायेत वा प्रचलायेत वा स्मृति वा रतिं वा धृतिं वा लभेत, ततो नरकगतजाड्यापगमाद् उष्णः, स च बहिःप्रदेशमात्रतोऽपे स्यात्तत आह–'उष्णीभूतः' अन्तरपि नरकगतजा RA Page #249 -------------------------------------------------------------------------- ________________ +446 %* व्यापगमान् जातोत्साह इत्यर्थः, स एवंभूतः सन् यथास्वसुखं (संकसन ) संक्रामन् सातसौख्यबहुलो विहरेत् , एवमुक्ते गौतम आह-भत्रयारूवे सिया” इत्यादि प्राग्वत् ।। सम्प्रति नैरयिकाणां स्थितिप्रतिपादनार्थमाह--- इमीसे णं भंते ! रयणप्प० पु. रतियाणं केवत्तियं कालं ठिती पण्णसा?, गोयमा! जहरणेणवि उकोसेणवि ठिती भाणिसव्वा जाव अधेससमाए ॥ (सू०९०)॥ इमीसे णं भंते ! रयणप्पभाए रतिया अणंतरं उवहिय कहिं गच्छंति? कहिं उववनंति? किं नेरतिएमु उववनंति किं ति. रिक्खजोणिएमु उववयंति ?, एवं उच्चदृणा भाणितन्वा जहा वळतीए तहा इहवि जाव अहेसत्तमाए ॥ (मू०९१) 'रयणप्पभेत्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, भगवानाह-गौतम! जयत्येन दश वर्षसहस्राणि उत्कर्षतः सागरोपमं, एवं शर्कराप्रभापृथिवीनैरयिकाणां जघन्यत एक सागरोपममुत्कर्पतस्त्रीणि सागरोपमाणि, चालुकाप्रभापृथिवीनैरपिकाणां जघन्यतस्त्रीणि सागरोपमाणि उत्कर्षतः सप्त, पङ्कप्रभापृथिवीनैरयिकाणां जघन्यत: सात सागरोपमाणि उत्कपतो देश, धूमप्रभापृथिवीनरयिकाणां जघन्यतो दश सागरोपमाणि उत्कर्षत: सप्तदश, तम:प्रभापृथिवीनैरथिकाणां जघन्यतः सप्तदश सागरोपमाणि उत्कर्षतो द्वाविंशतिः, समस्तमःप्रभायां जघन्यतो द्वाविंशतिसागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत् , कचिन् 'जहा पण्णवणाए ठिइपदे' इत्यतिदेश: सोऽप्येवमेवार्धतो भावनीयः, तदेवं प्रतिपृथिवि स्थितिपरिमाणमुक्तं, यदा तु प्रतिप्रस्तटं स्थितिहा परिमाणं चिन्यते तदैवमत्रगन्तव्यम्-रत्नप्रभायां प्रथमे प्रस्तटे जघन्या स्थितिर्दशवर्षसहस्राणि १०००० उत्कृष्ठा नवतिः ५००००, % +44- -- Page #250 -------------------------------------------------------------------------- ________________ द्वितीये प्रस्तटे एवंव शतगुणिता जघन्या उत्कृष्टा च चेदिराच्या तद्यथा-जबन्या दशवर्षलक्षा १०००००० उत्कृष्टा नवतिवर्ष लक्षाः ९००००००, तृतीये प्रस्तटे जघन्यतो नवतिवर्षलक्षा उत्कृष्टा पूर्वकोटी, चतुर्थे जघन्या पूर्वकोटी उत्कृष्ट सागरोपमस्य दशमो भागः: पञ्चमे जघन्या सागरोपमस्यैको दशभाग उत्कृष्टा द्वौ दशभागौ, षष्ठे जघन्या सागरोपमस्य द्वौ दशभागादुत्कृष्टा त्रयः, सप्तमे जवन्या त्रयः सागरोपमस्य दशभागा वा मे अपन्या पास गरोपमस्य दशभागा उत्कृष्टा पच्च, नवमे जघन्या पव सागरोपमस्य दृशभागा उत्कृष्टा पट्, दशमे जघन्या षट् सागरोपमस्य दशभागा उत्कृष्टा सप्त, एकादशे जघन्या सत्र उत्कृ ष्टाऽष्टौ द्वादशे जघन्याऽष्टौ उत्कृष्टा नव, त्रयोदशे जघन्या नव सागरोपमस्य दशभागा उत्कृष्टा दश परिपूर्णमेकं सागरोपममिति भावः । शर्कराप्रभायां प्रथमे प्रस्तटे जघन्या एकं सागरोपमं उत्कृष्ट एकं सागरोपमं द्वौ च सागरोपमस्यैकादशभागी, द्वितीये प्रस्तटे जघन्या एकं सागरोपमं द्वौ सागरोपमस्यैकादशभागौ उत्कृष्टा एकं सागरोपमं चत्वारः सागरोपमस्यैकादशभागाः, तृतीये जबन्या एकं सागरोपमं चत्वारः सागरोपमस्यैकादशभागा उत्कृप्रा एकं सागरोपमं पट सागरोपमस्यैकादशभागाः, चतुर्थे जघन्या एक सागरोपमं पट् सागरोपमस्यैकादशभागा उत्कृष्टा एक सागरोपमम् अष्टौ सागरोपमस्यैकादश भागाः पश्वमे जघन्या एकं सागरोपमं अष्टौ सागरोपमस्यैकादशभागाः उत्कृष्ट एवं सागरोपमं दश सागरोपमस्यैकादश भागाः, पछे जघन्या एकं सागरोपमं दश सागरोपमस्यैकादशभागा उत्कृष्टा द्वे सागरोपमे एकः सागरोपमस्यैकादशभागः, सप्तमे जघन्या द्वे सागरोपमे एक: सागरोपमस्यैकादशभाग उत्कृष्टा द्वे सागरोपमे त्रयः सागरोपमस्यैकादशभागाः, अष्टमे जघन्या के सागरोपमे त्रयः सागरोपमस्यैकादशभागाः द्वे सागउत्कृष्टा द्वे सागरोपमे पञ्च सागरोपमस्यैकादशभागा नवमे जवन्या द्वे सागरोपमे पञ्च सागरोपमस्यैकादशभागाः उत्कृष्टा Page #251 -------------------------------------------------------------------------- ________________ रोपमे सप्त सागरोपमस्त्रैकादशभागाः, दशमे जघन्या वे सागरोपमे सप्त सागरोपमस्यैकादशभागाः उत्कृष्टा द्वे सागरोपमे नव साग-1 रोपमस्यैकादशभागा:, एकादशे जघन्या द्वे सागरोपमे नव सागरोपमस्यैकादशभागा: उत्कृष्टाति परिपूर्णानि त्रीणि सागरोपमाणि । चालुकाप्रभायां प्रथमे प्रस्तटे जघन्या स्थितिस्त्रीणि सागरोपमाणि उत्कृष्टा त्रीणि सागरोपमाणि चत्वारः सागरोपमस्य नवभागा;, द्विसीये जघन्या त्रीणि सागरोधमाणि चतार सागराषमस्व नवभाग उत्कृष्टा त्रीणि सागरोपमाणि अष्टो सागरोपमस्य नवभागाः, तृतीये जघन्या त्रीणि सागरोपमाणि अष्टौ सागरोपमस्य नवभागाः उत्कृष्ट चत्वारः सागरोपमाणि त्रयः सागरोपमस्य नवभागाः, चतुर्थे जघन्या पत्वारि सागरोपमाणि त्रयः सागरोपमस्य नवभागा: उत्कृष्टा चत्वारि सागरोपमाणि सप्त सागरोपमस्य नवभागा:, पञ्चमे जघन्या चत्वारि सागरोपमाणि सप्त सागरोपमस्य नवभागा: उत्कृष्टा पञ्च सागरोपमाणि द्वौ सागरोपमस्य नवभागौ, षष्ठे जघन्येन पञ्च सागरोपमाणि द्वौ सागरोपमस्य नवभागौ उत्कृष्ट पञ्च सागरोपमाणि षट् सागरोपमस्य नवभागाः, सप्तमे जघन्या पञ्च सागरोपमाणि पट् सागरोपमस्य नवभागा: उत्कृष्टा षट् सागरोपमाणि एक: सागरोपमस्य नवभागः, अष्टमे जघन्या षट् सागरोपमाणि एक: सांगरोपमस्य नवभाग: उत्कृष्टा पद सागरोपमाणि पञ्च सागरोपमस्य नवभागाः, नवमे जघन्या पद सागरोपमाणि पश्च सागरोपमस्य नवभागाः उत्कृष्टा परिपूर्णानि सप्त सागरोपमाणि, एषोऽत्र तात्पर्यार्थ:-सागरोपमत्रयस्योपरि प्रतिप्रस्तट क्रमेण घस्वारः सा. गरोपमस्य नवभागा वर्द्धयित्तत्र्यास्ततो यथोक्तपरिमाणं भवति । पङ्कप्रभायां प्रथमे प्रस्सटे जघन्या स्थितिः सप्त सागरोपमाणि उत्कृष्टा | सा सागरोपमाणि त्रयः सागरोपमस्य सप्तभाग:, द्वितीये जघन्या सप्त सागरोपमाणि त्रयः सागरोपमस्य समभागा: उत्कृष्टा सप्त सागरोपमाणि षट् सागरोपमस्य सप्रभागाः, तृतीये जघन्या सप्न सागरोपमाणि पद सागरोपमस्य समभागाः उत्कृष्टाऽष्टी सागरोप Page #252 -------------------------------------------------------------------------- ________________ माणि द्वौ सागरोपमस्स सप्तभागौ, चतुर्थे जघन्याऽष्ठा सागरोपमाणि द्वौ सागरोपमस्य सप्तभागौ उत्कृष्टाऽष्टौ सागरोपमाणि पश्च सागरोपमस्य सप्तभागाः, पञ्चमे जघन्याऽठौ सागरोपमाणि पश्च सागरोपमस्य सप्तभागाः उत्कृष्टा नव सागरोपमाणि एकः सागरोपमस्य सप्तभागः, पष्ठे जघन्या नब सागरोपमाणि एकः सागरोपमस्थ सप्तभागः उत्कृष्टा नब सागरोपमागि चत्वारः सागरोपमस्त्र सप्तभागाः सप्तमे जघन्या नव सागरोपमाणि चलार: सागरोपमस्य सामागा: उत्कृष्टा परिपूर्णानि दश सागरोपमाणि, अनापीयं भावना-सागरोपमसप्तकस्योपरि त्रयख्यः सागरोपमस्य सप्तभागाः प्रतिप्रस्तदं क्रमेण वर्द्धयित्तव्यास्ततो भवति यथोक्त परिमाणमिति । धूमप्रभायाः प्रथमे प्रस्तटे जघन्या स्थितिर्दश सागरोपमाणि उत्कृष्टा एकादश सागरोपमाणि द्वौ सागरोपमस्य पञ्चभागौ, द्वितीये जघन्या एकादश सागरोपमाणि द्वौ सागरोपमस्य पञ्चभागो उत्कृष्टा द्वादश सागरोपमाणि चत्वारः सागरोपमस्य पञ्चभागाः, तृतीये जघन्या द्वादश सागरोपमाणि चस्वारः सागरोपमस्य पञ्चभागाः उत्कृष्टा चतुर्दश सागरोपमाणि एक: सागरोपमस्य पञ्चभागः, चतुर्थे । जघन्या चतुर्दश सागरोपमाणि एकः सागरोपमस्त पञ्चभागः उत्कृष्टा पञ्चदश सागरोपमाणि त्रयः सागरोपमस्य पञ्चभागाः, पञ्चमे जघन्या पञ्चदश सागरोपमाणि त्रयः सागरोपमस्य पञ्चभागाः उत्कृष्टा परिपूर्णानि सप्तदश सागरोपमाणि, एप चात्र भावार्थ:-सागरोपमदशकस्योपरि प्रतिप्रस्तटं क्रमेणै सागरोपमं द्वौ च सागरोपमस्य पञ्चभागाविति बर्द्धयितव्यं तदो यथोक्तं परिमाणं भवति । तमःप्रभायां प्रथमे प्रसटे जघन्या स्थिति: सप्तदश सागरोपमाणि उत्कृष्टाऽष्टादश सागरोपमाणि द्वौ च सागरोपमस्य त्रिभागौ, द्वितीये जघन्याऽयादश सागरोपमाणि द्वौ च सागरोपमस्स विभागो उत्कृष्टा विंशतिः सागरोपमाणि एकः सागरोपमस्य विभागः, तृतीये जबन्या विंशतिः सागरोपमाणि एकः सागरोपमस्य विभाग: उत्कृष्टा द्वाविंशतिः सागरोपमाणि, अत्राप्येष तात्पर्यार्थ:-सप्तदश साग Page #253 -------------------------------------------------------------------------- ________________ राणामुपरि प्रतिप्रस्तटं क्रमेणैकं सागरोपमं द्वौ च सागरोपमस्य त्रिभागाविति वर्द्धयितव्यं, ततो यथोक्त परिमाणं भवति । सप्तम्यां तुर पृथिव्यामेक एव प्रस्तट इति तत्र पूर्वोक्तमेव परिमाणं द्रष्टव्यम् ॥ सम्प्रति नैरयिकाणामुर्चनामाह-रयणप्पभापुढवि'इत्यादि, रसप्रभातथिवीनरयिका भदन्त ! अनन्तरमुद्वृत्त्य क गच्छन्ति ?, एतदेव ब्याचष्टे-कोत्पद्यन्ते इत्यादि, यथा प्रज्ञापनायां [ यथा | व्युत्क्रान्तिपदे तथा वक्तव्यं यावत्तमस्तमाया, तच्चातिप्रभूतमिति तत एवावधार्यम् , एष च सङ्केपार्थः रत्नप्रभापृथिवीनैरयिका यावत्तमः-| प्रभापृथिवीनयिका अनन्तर भद्वत्ता नैरयिकदेवकन्द्रियविकलेन्द्रियसंमच्छिमपञ्चेन्द्रियासल्येयवयष्कवर्जेषु शेषेषु तिर्यकानुष्येषत्पद्यन्ते, सप्तमपृथिवीनैरयिकास्तु गर्भजतिर्यपञ्चेन्द्रियेष्वेव न शेषेषु ।। सम्प्रति नरकेषु पृथिव्यादिस्पर्शस्वरूपमाह इमीसे णं भंते! रयण पु. नेरतिया केरिसयं पुढविफासं पचणुभवमाणा विहरति?, गोयमा! अणिढे जाव अमणामं, एवं जाव अहेसत्तमाए, इमीसे णं भंते ! रयण. पु. नेरइया केरिसयं आउफासं पचणुब्भवमाणा चिहरंति?, गोयमा! अणिढे जाव अमणामं, एवं जाघ अहेसत्तमाए, एवं जाव यणप्फतिफासं अधेसत्तमाए पुढवीए । इमा णं भंते! रयणप्पभापुढवी दोचं पुढर्षि पणिहाय सव्वमहंतिया बाहल्लेणं सव्यक्खुडिया सर्वतेसु?, हता! गोयमा! इमा णं रयणप्पभापुढवी दोचं पुढविं पणिहाय जाच सव्वक्खुड्डिया सव्वंतेनु, दोचा गं भंते ! पुढवी तचं पुढविं पणिहाय सव्वमहलिया बाहल्लेणं पुच्छा, हंता गोयमा! दोचा णं पुढवी जाय सव्वखुड्डिया सब्वंतेसु, एवं एएणं अभिलावेणं जाप छहिता पुढवी अहेसत्तमं पुढविं पणिहाय सव्वक्खुड्डिया Page #254 -------------------------------------------------------------------------- ________________ सब्बतेसु (सू. ९२) इमीसे णं भंते ! रयणप्प० पु० सीसाए नरयावाससयसहस्सेसु इकमिकसि निरयावासंसि सब्वे पाणा सन्चे भूया सब्वे जीवा सब्चे सत्ता पुढवीकाझ्यत्साए जाव षणस्सहकाइयत्साए नेरइयत्ताए उववन्नपुवा?, हंता गोयमा! असति अदुवा अणंतखुसो, एवं जाव अहेससमाए युष्ठवीए णवरं जत्थ जत्तिया णरका ।[इमीसे णं भंते! रयणप्पभाए पु० निरयपरिसामंतेसु जे पुरविकाइया जाव यणप्फतिकाहया ते ण भंते ! जीवा महाकम्मतरा चेव महाकिरियतरा चेव महाआसवतरा चेव महावेयणतरा चेवी, हंता गोयमा ! इमीसे णं [भंते! रयणप्पभाए घुटवीए निरयपरिसामंतेसुतं चेव जाघ महावेदणतरका चेच, एवं जाब अधेसत्तमा] (सू०९३)। पुरवीं ओगाहित्ता, नरगा संठाणमेव पाहल्लं । विखंभपरिक्खेवे वण्णो गंधो य फासोय ॥१॥ तेसिं महालयाए उवमा देवेण होइ कायया । जीवा य पोग्गला बक्कमति तह सासया निरया ॥२॥ उववायपरीमाणं अपहारुच्चत्तमेव संघयणं । संठाणवण्णगंधा फासा ऊसासमाहारे ॥ ३ ॥ लेसा दिट्टी माणे जोगुवओगे तहा समुग्घाया। तत्तो खुहापिवासा विउठवणा वेयणा य भए ॥४॥ उववाओ पुरिसाणं ओवम्मं वेयणाएँ दुविहाए । उबणपुढवी उ, उववाओ सव्वजीवाणं ॥५॥ एयाओ संमहणिगाहाओ॥ (सू०९४) |बीओ उद्देसओ समतो॥ 'श्यणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! कीरशं पृथिवीत्पर्शे प्रत्यनुभवन्तो विहरन्ति !, भगवामाह-गौतम ! 'अणिडं Page #255 -------------------------------------------------------------------------- ________________ अतं अप्पियं अमणुन्नं अमणाम' अस्यार्थः प्राग्वत्, एवं प्रतिथिवि तावद्वक्तव्यं सावत्तमस्तमायाम् , एवमप्तेजोवायुजनस्पतिस्पर्शसुत्राग्यपि भावनीयानि, नवरं तेज:स्पर्श:-उष्णरूपतापरिणतनरककुड्यादिस्पर्शः परोदीरितवैक्रियरूपो वा वेदितव्यो न तु सा. शाद बादरानिकायस्पर्शः, तत्रासम्भवात् ।। 'इमीसे 'मित्यादि, अस्यां भदन्त ! रत्रप्रभायां पृथिव्यां विंशति नरकावासशतसहस्रप। एकैकस्मिन् नरकावासे 'सर्वे प्राणा' द्वीन्द्रिया 'सर्व भूताः' वनस्पतिकायिकाः 'सर्वे सत्त्वाः' पृथिव्यायः 'सर्वे जीवा' पचे|न्द्रियाः, उक्त-प्राणा द्वित्रिचतुः प्रोक्ता, भूताश्च तरवः स्मृताः । जीवा: परेन्द्रिया शेया:, शेषाः सस्वा उदीरिताः ॥ १॥"| पृथिवीकायिकप्तया अकामिनमा बायुकागिवतया वनातिकायिकतया नैरयिकतया उत्पन्नाः उत्पन्नपूर्वा:, भगवानाह-हते'त्यादि, हन्तेति प्रत्ययधारणे गौतम ! 'असकृत्' अनेकवारम् , अथवा 'अनन्तकृत्वः' अनन्तान् वारान् , संसारस्थानादित्वात् , एवं प्रतिपृथिवि | तात्रद्वक्तव्यं यावदधःसप्तमी, नवरं यत्र यावन्तो नरकास्तत्र तावन्त उपयुष्य वक्तव्या: । कचिदिदमपि सूत्रं दृश्यते-"इमीसे गं भंते ! रयणप्पभाए पुढवीए निरयपरिसामतेसु णं जे बायरपुढविकाइया जाब बणस्सइकाइया ते णं भंते ! जीवा! महाकम्मतरा व महाकिरियतरा चेत्र महासवतरा चेव महावेयणतरा चेत्र, हंता गोयमा! जाव महावेयणतरा चेत्र, एवं जाव अहेसत्तमा ॥” अस्मा भदन्त! रनमभायां पृथिव्यां नरकपरिसमन्तेषुन्दरकावासपर्यन्तवर्तिषु प्रदेशेषु बादरपृथिवीकायिकाः 'जाव वणफइकाइयसि *बादराप्कायिका बादरवायुकायिका बादरवनस्पतिकायिकास्ते भदन्त! जीवा: 'महाकम्मतरा चेव महत-प्रभूतमसातवेदनीयं कर्म । येषां ते महाकर्माणः, अतिशयेन महाकाणो महाकर्मतरा:, 'चेवे' त्यवधारणे, महाकर्मतरा एव कुत:? इत्याह-'महाकिरियतरा चेव महती किया-भागातिपातादिकाऽऽसीत् प्राग् जन्मनि तद्भवेषु तद्ध्यबसायानिवृत्या येषां ते महाक्रिया:, अतिशयेन महाकिया Page #256 -------------------------------------------------------------------------- ________________ - महाक्रियतराः, 'निमित्तकारणहेतुषु सर्वासा विभक्तीनां प्रायो दर्शन मिति न्यायाद्धेतावन प्रथमा, ततोऽयमर्थ:-यतो महाक्रियतरा है एव ततो महाकर्मतरा एव, महाक्रियतरत्नमपि कुतः । इत्याह-महाश्रवतरा एवं' महान्त आश्रवाः-पापोपादानहेतव आरम्भा-IR दयो येषामासीरन ते महाश्रवाः, अतिशयेन महाश्रवा महाश्रवतराः, 'चेति पूर्ववत् , तदेवं यतो महाकर्मतरा एब ततो महावेदनतरा एक, नरकेषु क्षेत्रस्वभावजाया अपि वेदनाया अतिदुःसहत्वात् , भगवानाह-हंता गौतम! 'ते णं जीवा महाकम्मतरा घेवेत्यादि प्राग्वत् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तमी । सम्प्रत्युदेशकार्थसङ्ग्रहणिगाथा: प्राह-आसामक्षरमात्रगमनिका-प्रथमं 'पुढवीओ' इति पृथिव्योऽभिधेयास्तद्यथा-"कइ र्ण भंते ! पुढचीओ पण्णत्ताओ?” इत्यादि । तदनन्तरम् 'ओगाहित्ता नरगा' इति, यस्यां पृथिव्यां यवगाह्य याशाच नरकास्तदभिधेयं, यथा-'इमीसे णं भंते ! रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि केवइयं ओगाहित्ता" इत्यादि । ततो नरकाणां संस्थानं ततो बाहल्यं तदनन्तरं विष्कम्मपरिक्षेपो ततो वर्णस्ततो गन्ध-81 स्तदन्तरं स्पर्शस्ततस्तेषां नरकाणां महत्तायामुपमा देवेन भवति कर्तव्या, ततो जीवाः पुरलाश्च तेषु नरकेषु व्युक्तामन्तीति, तथा शाश्वताशाश्वता नरका इति वक्तव्यं, तत उपपातो वक्तव्यः, तद्यथा-दिमीसे णं भंते! रयगप्पभाए पुढवीए कतो उववजंति?" इ-11 ४. त्यादि, तत एकसमयेनोत्पद्यमानानां परिमाणं ततोऽपहारसत उच्चत्वं तदनन्तरं संहननं ततः संस्थानं ततो वर्णस्तदनन्तरं गन्धस्सतः ।। स्पर्शस्तत उच्छासवक्तव्यता तदनन्तरमाहारस्ततो लेश्या ततो दृष्टितदनन्तरं ज्ञान देतो योगस्ततोऽप्युपयोगस्तदनन्तरं समुद्घातस्ततः क्षुत्पिपासे ततो विकुर्वणा, तद्यथा--"रयणप्पभापुढविनेरइया णं भंते! किं एगत्तं पभू विउवित्तए पुहुन् पहू विउवित्तए" इत्यादि, ततो वेदना ततो भयं तदनन्तरं पचानां पुरुषाणामधःसप्तम्यामुपपातस्तत औपम्यं वेदनाया द्विविधायाः, उष्णवेदनायाः शीतवेदना Page #257 -------------------------------------------------------------------------- ________________ * S याश्चेत्यर्थः, ततः स्थितिर्वक्तव्या तदनन्तरमुद्वर्तना ततः स्पर्शः पृथिव्यादिस्पशों वक्तव्यः, ततः सर्वजीवानामुपपात:, तद्यथा--"इमीमे of भंते! रयणप्पभाए पुढवीए वीसाए निरयावाससयसहस्सेसु एगमेगसि निरयावासंसि सम्बे पाणा सव्वे भूया" इत्यादि॥ तृतीयप्रतिपत्तौ समाप्तो द्वितीयो नरकोदेशकः ॥ सम्प्रति तृतीय आरभ्यते, तत्र चेदमादिसूत्रम् इमीसे णं मंते! रयणप्पभाए पुढचीए नेरतिया केरिसयं पोग्गलपरिणाम पञ्चणुभवमाणा विहरंति?, गोयमा! अणिढे जाव अमणाम, एवं जाव अहेसत्तमाए एवं नेयव्यं ।। एत्थ किर अतिवयंती नरवसभा केसवा जलचरा य । मंडलिया रायाणो जे य महारंभकोडंयी ॥१॥ भिन्नमुहुत्तो नरएस होति तिरियमणुएसु चत्तारि । देवेसु अद्धमासो उक्कोस विउवणा भणिया ॥२॥ जे पोग्गला अणिट्टा नियमा सो तेसि होइ आहारो । संताणं त जहणं नियमा टुहं तु नायब्वं ॥ ३ ॥ असुभा विउव्वणा स्वलु नेरइयाणं तु होइ सव्वेसि । वेच्वियं सरीरं असंघयण हुंडसंठाणं ॥४॥ अस्साओ उववण्णो अस्साओ चेव चयइ निरयभवं । सन्चपुढवीसु जीवो सव्वेसु ठिइविसेसेसुं ॥५॥ उववाएण व सायं नेरइओ देवकम्मुणा वावि । अज्झवसानिमिसं अहवा कम्माणुभावेणं ॥ ६॥ नेरयाणुप्पाओ उक्कोसं पंचजोयणसयाई । दुक्खणभिष्टुयाणं वेयणसयसंपगाढाणं ॥ ७ ॥ अच्छिनिमीलियमेत्तं नत्थि सुहं दुक्खमेव पडिबद्धं । नरए नेरइयाणं अहोनिसं पञ्चमाणाणं ॥८॥याकम्मसरीरा सहमसरीराय जे अपनत्ता। जी Page #258 -------------------------------------------------------------------------- ________________ % वति सहस्ससो भेयं ॥ ९॥ अतिसीतं अतिउण्हं अतितण्हा अतिखुहा अतिभयं वा । मिरए मेरइयाणं दुक्खसयाई अविस्सामं ॥ १० ॥ एत्थ य भिन्नमुटुप्तो पोग्गल असुहान हो जस्ला ओ। उववाओ उप्पाओ अच्छि सरीरा उ बोद्धव्वा ॥११॥ नारयउद्देसओ सइओ ॥ से तं नेर· तिया ॥ (सू० ९५) 'रयणप्पभे'त्यादि, रबप्रमापृथिवीनैरयिका भदन्त! कीदृशं 'पुद्गलपरिणाम' आहारादिपुलविपार्क 'प्रत्यनुभवन्तः' प्रत्येक वेदयमाना विहरन्ति ?, भगवानाह-गौतम! अनिष्टमित्यादि प्राग्बत् , एवं प्रतिपूथिवि तावन्द्वक्तव्यं यावद्धःसप्तमी, एवं बेदनालेश्यानामगोत्रारसिभयशोकक्षुत्पिपासाव्याधिउच्छ्रासानुसापक्रोधमानमायालोभाहारभयमैथुनपरिप्रहसब्ज्ञासूत्राणि वक्तव्यानि, अत्र सङ्घ-16 हणिगाथे-"पोग्गलपरिणामे वेयणा य लेसा य नाम गोए य । अरई भए य सोगे खुहा पिवासा य वाही च ॥ १॥ उत्सासे अणुतावे कोहे माणे य मायलोभे य । पत्तारि य सण्णाओ नेरइयाणं तु परिणामे ॥२॥" सम्प्रति सप्तमनरकपृथिव्यां गच्छन्ति तान् प्रतिपादयति-इह परिमहसज्ञापरिणामवक्तव्यतायां चरमसूर्य सप्तमनरकपृथ्वीविषयं तदनन्तरं चेयं गाथा तत: 'एत्थे सनन्तरमुक्ताऽधःसप्तमी पृथिवी परामृश्यते, 'अत्र' अधःसप्तमनरकपृथिव्यां 'किल' इत्याप्तवादसूचने आप्तवचनमेतदिति भावः, 'असिनजन्ति' अतिशयेन-बाहुल्येन गच्छन्ति नरवृषभाः 'केशवा बासुदेवाः 'जलचराच' तन्दुलमत्स्यप्रभृतयः 'माण्डलिकाः' वसुप्रभूतय इव 'राजानः' चक्रवर्तिनः सुभूमादय इस ये च महारम्भाः कुटुम्बिनः-कालसौकरिकादय इव ।। सम्प्रति नरकेषु प्रसाबा HERE Page #259 -------------------------------------------------------------------------- ________________ त्तिर्यगादिषु चोत्तरवैक्रियावस्थानकालमानमाह-भित्रः-खण्डो मुहूती भिन्नमुहूर्तः अन्त हूर्तमित्यर्थः, नरकेषकर्षतो विकुर्वणास्थितिकालः, तिर्यममुध्येषु वस्त्रार्यन्तर्मुहूर्तानि, देवेष्वर्द्धमास उत्कर्षतो विकुर्वणाऽवस्थानकालः भणितः एष उत्कर्षतो विकुर्वणाऽवस्थानकालो भणि४ सस्तीर्थफरगणधरैः ॥ सम्प्रति नरकेष्वाहारादिस्वरूपमाह-ये पुद्गला अनिष्टा नियमात्स तेषां भवत्याहारः, 'संस्थानं तु' संस्वानं पुन तेषां हुण्ड हुण्डमपि जघन्यमतिनिकृष्टमनिष्टं वेदितव्यं, एतच भवधारणीयशरीरमधिकृत्य वेदितव्यम् , उत्तरवैक्रियसंस्थानस्याग्रे वक्ष्यमाणत्वात् , इयं च प्रागुक्तार्थसङ्ग्रहगाथा ततो न पुनरुक्तदोषः ॥ सम्प्रति विकुर्बणाखरूपमाह-सर्वेषां नैरयिकाणां विकुर्वणा 'ख' मिश्चितमशुभा भवति, यद्यपि शुभं विकुर्विष्याम इति ते चिन्तयन्ति तथाऽपि तथाविधप्रतिकूलकोद्यतस्तेषामशुभैव विकुर्बणा भवति, तदपि च वैकिथं-उत्तरवैक्रियशरीरमसंहननम् , अस्थ्यभावात् , उपलक्षणमेतत् भवधारणीयं च वैक्रियशरीरमसंहननं, तथा हुण्डसंस्थानं तत् उन्तरवैक्रियशरीरं, हुण्डसंस्थाननाम्न एव भवप्रत्ययत उदयभावात् ॥ कश्चित् जीव: 'सर्वास्वपि पृथिवीषु' रत्नप्रभादिषु तमस्तमापर्यन्तासु सर्वेष्वपि च "स्थितिविशेषेषु' जघन्यादिरूपेषु 'असातः' असातोदयकलित उपपन्नः, उत्पत्तिकालेऽपि प्राग्भवमरणकालानुभूतमहादुःखानुवृत्तिभावात् , उत्पत्त्यनन्तरमपि 'असात एव' असातोदयकलित एव सकलमपि निरयभवं 'त्यजति क्षप यति, न तु जातुचिदपि सुखलेशमप्यास्वादयति ।। आह-किं तत्र कदाचित्सातोदयोऽपि भवति येनेदमुच्यते ?, उच्यते, भवति, तथा| ४ चाह–'उववाएण' इत्यत्र सप्तभ्यर्थे तृतीया, उपपातकाले सात' सातवेदनीयकर्मोदयं कश्चिद्वेद्यते, यः प्राग्भवे दापच्छेदादिव्यतिरेकेण मरणमुपगतोऽनतिसजिष्टाध्यवसायी समुत्पद्यते, तदानी हि न तस्य प्राग्भवानुबद्धमाधिरूपं दुःखं नापि क्षेत्रखभावजं नापि परमाधामिककृतं नापि परस्परोदीरितं तत एवंविधदुःखाभावादसौ सातं कश्चित् वेदयते इत्युच्यते, 'देवकम्मणा वावि' इति देवकर्मणा Page #260 -------------------------------------------------------------------------- ________________ -%% %96- -04- all पूर्वसाइतिकदेवप्रयुक्तया क्रियया, तथाहि-पछनि पूर्वसाङ्गतिको देवः पूर्वपरिचितस्य नैरयिकस्य वेदनोपशमनार्थ यथा बलदेवः कृ-15 ष्णवासुदेवस्य, स च वेदनोपशमी देवकृतो मनाकालमात्र एव भवति, तत ऊर्ध्व नियमात्क्षेत्रस्वभावजाऽन्योऽन्या वा वेदना प्रवर्तते, तथास्वाभाब्यात् , 'अज्झवसानिमित्त मिति अध्यवसानिमित्तं सम्यक्त्वोत्पादकाले तत ऊर्च कदाचित्तथाविधविशिष्टशुभाध्यकसायप्रत्ययं कश्चिद् नैरयिको बाह्यक्षेत्रस्वभावजवेदनासद्भावेऽपि सातोदयमेवानुभवति, सम्यक्त्वोत्पादकाले हि जात्यन्धस्य चक्षुर्लाभ इव महान् प्रमोद उपजायते, तदुत्तरकालमपि कदाचित्तीर्थकरगुणानुमोदनाद्यनुगतां विशिष्टां भावनों भावयतः, ततो बाह्यक्षेत्रस्तभावजवेदनासद्भावेऽप्यन्तः सातोदयो बिजम्भमाणो न विरुध्यते, 'अहवा कम्माणुभावेण मिति अथवा 'कर्मानुभावन' बायतीर्थंकरज|न्मदीक्षाज्ञानापवर्गकल्याणसंभूतिलक्षणबाह्यनिमित्तमधिकृत्य तथाविधस्य च सातवेदनीयस्य कर्मणोऽनुभाबेन--विपाकोदयेन क[श्वित्सात वेदयते, न चैतद्व्याख्यानमनार्ष यत उक्तं वसुदेवचरिते, इह नैरयिकाः कुम्भ्यादिषु पच्यमानाः कुन्तादिभिर्भियमाना| वा भयोबस्तास्तथाविधप्रयत्नशामुगुवन्ते, सतस्तदुत्पातपरिमाणप्रतिपादनार्थमाह-नैरयिकाणां दुःखेनाभिद्रुताना-सर्वात्मना व्यासानां 'वेदनाशतसंप्रगाढानां' वेदनाशतानि-अपरिमिता वेदनाः संप्रगाढरनि-अवगाढानि येषां ते बेदनाशततप्रगाढाः सुखादिदर्श| नात् निष्ठान्तस्य परनिपातः, तेषां हेतुहेतुमद्भावश्चात्र, यतो वेदनाशतसंप्रगाढास्ततो दुःखेनाभिठ्ठताः, तेषां जयन्यत उत्पातो गब्यूतमात्रम् , एतच संप्रदायादवसीयते, तथा च दृश्यते कचिदेवमपि पाठः-"नेरझ्यागुप्पाओ गाउय उक्कोस पंचजोयणसयाई” इति, उत्कर्षतः पञ्च योजनशतानि इति । दुःखेनाभिहतानामिन्युक्तं ततो दुःखमेव निरूपयति-नरके नैरयिकाणामुष्णवेदनया शीतवेदनया वाऽहर्निशं पच्यमानानां न 'अक्षिनिमीलनमात्रमपि अक्षिनिकोचकालमात्रमपि अस्ति सुखं, किन्तु दुःखमेव केवलं 'प्रतिबद्धम् 06 SARA%A9%8A -%-- Page #261 -------------------------------------------------------------------------- ________________ ** * * * शबद्धं सदा गतमिति सान: ।। अथ यशेषां वैक्रियशरीरं तत्तेषां मरणकाले कथं भवति ? इति तन्निरूपणार्थमाह-तैजसकार्मणशरीराणि यानि 'सूक्ष्मशरीराणि (च) सूक्ष्मनामकम्मोदयवतां पर्याप्तानामपर्याप्तानां चौदारिकशरीराणि वैक्रियाहारकशरीराणि च तेपामपि प्रायो मांसचक्षुरग्राह्यतया सूक्ष्मत्वात् तथा यानि 'अपर्याप्तानि' अपर्याप्तशरीराणि तानि जीवेन मुक्तमात्राणि सन्ति । जन्ति विसकलितास्तत्परमाणुसकाता भवन्तीत्यर्थः ॥ एतासामेव गाथानां संग्राहिकां गाथामाह-एत्थ' इति पदोपलक्षिता प्रथमा द्वितीया 'भिन्नमुहत्तो' इति तृतीया 'पोग्गला' इति 'जे पोग्गला अणिहा' इत्यादि चतुर्थी 'अशुभा' इति (ज) 'असुभा विश्वणा खलु इत्यादि, एवं शेषपदान्यपि भावनीयानि ॥ तृतीयप्रतिपत्तौ तृतीयो नरकोदेशकः समाप्तः ॥ तदेवमुक्तो । नारकाधिकारः, सम्प्रति तिर्यगधिकारो वक्तव्यः, तत्र चेदमादिसूत्रम् से किं तं तिरिक्खजोणिया?, तिरिक्खजोणिया पंचविधा पण्णत्ता, तंजहा-एगिदियतिरिक्तजोणिया बेइंदियतिरिक्खजोणिया तेदियतिरिक्खजोणिया चउरिदियतिरिक्खजोणिया पंचिंदियतिरिक्वजोणियाय। से किं तं एगिदियतिरिक्खजोणिया?, २ पंचविहा पण्णता, तंजहापुढविकाइयएगिंदियतिरिक्खजोणिया जाव वणस्सइकाइयएगिदियतिरिक्खजोणिया । से किं तं पुढविकाइयएगिदियतिरिक्खजोणिया?, २ दुविहा पण्णत्ता, तंजहा-सुहुमपुढविकाइयएर्गिदियतिरिक्खजोणिया बादरपुढविकाइयएगिदियतिरिक्खजोणिया य । से किं तं सुहुमपुढविकाइयएगिंद्रियतिरि०, २ दुविहा पण्णत्ता, तंजहा–पञ्जससुष्टुम० अपजत्तसुहुम से तं सुहुमा । Page #262 -------------------------------------------------------------------------- ________________ 1 ० तः से किं तं बादरपुढचिकाइय० १, २ दुबिहा पण्णत्ता, संजा-पजन्तबादरपु० अपखसबादरपु०, से तं पायरपुढविकाश्यएगिदिय० । से सं पुढवीकाइयएगिदिया । से किं तं आरकाश्यएगिंदिय०१, २ बिदा पण्णत्ता एवं सब पढविकायाणं तहेव, बाउकाय भेदो एवं जाव गणस्ससिकाइया से तं वणसहकाएगिंदियतिरिक्ख० । से किं तं इंद्रियतिरिक्ख०१, २ दुविधा पण्णत्ता, तंजा - पज्जन्त्तकवेदिय ति० अपजत्तपेदियति से तं बेहंदियतिरि० एवं जाथ बडरिंदिया । से किं तं पंचेंद्रियतिरिक्खजोगिया ?, २ तिथिहा पण्णसा, तंजहा- जलयरपंचेंद्रियतिरिक्खजोणिया धलपरपंचेंद्रियतिरिक्त्रजो० खयर पंचेंद्रियतिरिक्खजोणिया । से किं तं जलपर पंचेदितिरिक्खजोणिया ?, २ दुबिहा पण्णत्ता, संजहा— संमुच्छिमजल यरपंचेंदियतिरिक्खजोणिया य ग भवतियजलयरपंचेंद्रियतिरिक्खजोणिया य । से किं तं संमुच्छिमजल पर पंचिंद्रियतिरिक्खजो - णिता?, २ दुविहा पण्णसा, तंजा–पखत्तगसंमुच्छिम० अपजत्त गसंमुच्छिम० जलयरा, से संमुच्छिम० पंचिदियतिरिक्ख० । से किं तं गन्भवतियजलयरपंचेंद्रियतिरिक्खजो - णिया ?, २ दुविधा पण्णसा, तंजा-पज सगगन्भवतिय० अपात्तगभ० से तं गन्भवतियजलयर, से तं जलयरपंदियतिरि० । से किं तं थलयरपंचेंद्रियतिरिक्खजोणिता १, २ दुविधा पण्णत्ता, संजा - षउप्पयथलयर पंचेंदिय० परिसप्पथलयरपंचेंद्रियतिरिक्खजोणिता । Page #263 -------------------------------------------------------------------------- ________________ से किं तं घउप्पदयलयरपंचिंद्रिय०? चउप्पय० दुविहा पण्णसा, तंजहा-समुच्छिमचउप्पयथलयरपंचेदिय० गम्भवतियचउप्पयथलयरपंचेंदियतिरिक्खजोणिता य, जहेव जलयराणं तहेव चउकतो भेदो, सेत्तं चउप्पदथलयरपंचेंदियः । से किं तं परिसप्पथलयरपंचेंदियतिरिक्ख०१, २ दुषिहा पण्णत्ता, संजहा—उरगपरिसप्पधलयरपंचेंदियतिरिक्खजोणिता भुयगपरिसप्पधलय. रपंचेदियतिरिक्खजोणिता । से किं तं उरगपरिसप्पधलयरपंचेंद्रियतिरिक्खजोणिता?, उरगपरि० दुविहा पण्णता, तंजला----जहेव जलयर सवि उपायहे भेदो, एवं भुयगपरिसप्पाणवि भाणितवं, से तं भुयगपरिसप्पथलयरपंचेंदियतिरिक्खजोणिता, से तं थलयरपंचेंदियतिरिक्खजोणिता। से किं तं खहयरपंचेदियतिरिक्खजोणिया?, खह. २ दुविहा पण्णत्ता, तंजहा-समुच्छिमखहयरपंचेदियतिरिक्खजोणिता गन्भवतियखहयरपंचेंदियतिरिक्खजोणिता य । से किं तं संमुच्छिमखहयरपंचेदियतिरिक्खजोणिता?, संमु. २ दुविहा पपणत्ता, तंजहा-पजसगसंमुच्छिमखहयरपंचेदियतिरिक्षजोणिया अपज्जत्तगसमुच्छिमखयरपंचेंदियतिरिक्खजोणिया य, एवं गन्भवषंतियावि जाव पचत्तगगन्भवतियावि जाव अपजत्तगगम्भवतियावि खहयरपंथेदियतिरिक्खजोणियाण भंते! कतिविधे जोणिसंगहे पण्णते?, गोयमा तिविहे जोणिसंगहे Page #264 -------------------------------------------------------------------------- ________________ पण्णत्ते, तंजहा - अंडया पोयया संमुच्छिमा, अंडघा तिविधा पण्णत्ता, तंजहा- इत्थी पुरिसा पुंसा, पोला विविधा पत्ता, तंजहा- इत्थी पुरिसा णपुंसया, तत्थ णं जे ते संमुच्छिमा से सच्चे णपुंसका ॥ ( सू० १६ ) I 'से किं त' मित्यादि, अथ के ते तिर्यग्योनिकाः ?, सूरिराह - तिर्यग्योनिकाः पञ्चविधाः प्रज्ञप्ताः, तद्यथा - एकेन्द्रिया इत्यादि सूत्रं प्रायः सुगमं केवलं भूयान् पुस्तकेषु वाचनाभेद इति यथाऽवस्थित वाचनाक्रमप्रदर्शनार्थमश्र संस्कारमात्रं क्रियते एकेन्द्रिया यावत्पवेन्द्रियाः । अथ के ने एकेन्द्रियाः ?, एकेन्द्रियाः पञ्चविधाः प्रज्ञप्ताः, तद्यथा- पृथिवीकायिका यावद्वनस्पतिकायिकाः । अथ के ते पृथिवीकायिका: ?, पृथिवीकायिका द्विविधाः प्रमाः, तद्यथा - सूक्ष्म प्रथिवीकायिकाञ्च बादरपृथिवीकायिकाञ्च । अथ के ते सूक्ष्मपृथि वीकायिका: ?, सूक्ष्मपृथिवीकायिका द्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्तका अपर्याप्तकाश्च । अथ के ते बादरपृथिवीकायिका: ?, बादरपृथि वीकायिका द्विविधाः प्रज्ञतास्तद्यथा-पर्याप्तका अपर्याप्तकाम एवं तावद्वक्तत्र्यं यावद्वनस्पतिकायिकाः । अथ के ते द्वीन्द्रियाः १, ह्रीन्द्रिया द्विविधाः प्रज्ञप्ताः - पर्याप्रका अपर्याप्तकाश्च, एवं त्रीन्द्रियचतुरिन्द्रिया अपि वक्तव्याः । अथ के ते पश्वेन्द्रियतिर्यग्योनिकाः, पञ्चेन्द्रिय तिर्यग्योनिकास्त्रिविधाः प्रज्ञप्तास्तद्यथा - जलचराः स्थलचराः खचराश्च । अथ के ते जळचरा: ?, जलचरा द्विविधाः प्रज्ञप्तास्तयथा-संमूर्किछमा गर्भव्युत्क्रान्तिका । अथ के ते संमूच्छिना: १, संमूर्तिमा द्विविधाः प्रज्ञप्तास्तद्यथा - पर्याप्तका अपर्याप्तकाल । अथ ^ १ अण्डजव्यतिरिकाः सर्वेऽपि जरायुजा अजरायुजा वा गर्भव्युत्क्रान्तिकाः प्रवेन्द्रिया अत्रैवान्तर्भावनीया इति न चतुर्विधा, समाधास्त्रति चैवममे, केवलमन्त्र जरायुजतया पक्षिणामप्रसिद्धेः न समाधैरादृतिः. Page #265 -------------------------------------------------------------------------- ________________ के ते गर्भव्युत्क्रान्तिकाः १, गर्भव्युत्क्रान्तिका द्विविधाः प्रज्ञप्तास्तद्यथा - पर्याप्तका अपर्याप्तकाश्र, एवं चतुष्पदा उरः परिसर्पा भुजपरि सी. पक्षिणम् येकं चतुष्प्रकारा वरुण्यः ॥ सम्प्रति पक्षिणां प्रकारान्तरेण भेदप्रतिपादनार्थमाह- 'पक्षि णं ( खयर पंचिंदियतिरि० ) भंते !" इत्यादि, पक्षिणां भदन्त 'कतिविधः ' कतिप्रकारः 'योनिसङ्ग्रहः' योन्या सङ्ग्रहणं योनिसङ्घहो योन्युपलक्षितं ग्रहणमित्यर्थः ( प्रज्ञप्तः ? ), भगवानाह गौतम ! त्रिविधो योनिसङ्ग्रहः प्रज्ञप्तस्तवधा - अण्डजा - मयूरादयः पोतजा - वागुल्यादयः संमूच्छिमा: खञ्जरीटादयः, अण्डजा स्त्रिविधा: प्रप्तास्तद्यथा - स्त्रियः पुरुषा नपुंसकाच, पोतजास्त्रिविधाः प्रज्ञप्तास्तद्यथा - स्त्रियः पुरुषा नपुंसकाच, तत्र ये से संमूच्छिमास्ते सर्वे नपुंसकाः, संमूच्छिमानामवश्यं नपुंसक वेदोद्यभावात् ॥ एलेसि णं भंते! जीवाणं कति लेसाओ पण्णसाओ?, गोयमा ! छल्लेसाओ पण्णत्ताओ, तंजा - कण्हलेसा जाब सुक्कलेसा ॥ ते णं भंते! जीवा किं सम्मदिट्ठी मिच्छविट्ठी सम्मामिच्छविट्ठी १, गोयमा सम्मविद्वीषि मिच्छदिद्वीषि सम्मामिच्छदिट्ठीबि ॥ ते णं भंते! जीवा किं णाणी अपाणी, गोयमा! पणाणीयि अण्णाणीषि तिपिण णाणाई तिविण अण्णाणाई भयणाए ॥ ते णं भंते! जीवा किं मणजोगी वहजोगी कायजोगी ?, गोधमा । तिविधावि ॥ ते णं भंते । जीवा किं सागारो उत्ता अणागारोवता ?, गोयमा ! सागारोवउत्तावि अणागारोवउत्तावि । ते णं जीवा कओ उपवज्जंति किं नेरतिएहिंतो उप० तिरिक्खजोणिएहिंतो उव० १, पुच्छा, गोयमा! असंखेज्जचासाउय अकम्मभूमग अंतरदीवगयज्जेहिंतो उवषजंति ॥ तेसि णं भंते! जीवाणं Page #266 -------------------------------------------------------------------------- ________________ - - केवतियं कालं ठिती पण्णसा?, गोयमा! जहण्णेणं अंतोमुटुत्तं उक्कोसेणं पलिओवमस्स असंखेज्जतिभागं ॥तेसिणं भंते! जीवाणं कति समुग्धाता पण्णत्ता?, गोयमा! पंच समुग्धाता पण्णत्ता, तंजहा-वेदणाराग्याए जा लेरास्वाग भले ! जीवा मारणांतियसमुग्घाएणं किं समोहता मरंति असमोहता मरंति?, गोयमा! समोहतावि म० असमोहयावि मरंति॥ते भंते ! जीवा अणंतरं उब्वहित्ता कहिं गच्छति ? कहिं उबवज्जति ?-किं नेरतिएसु उवववति ? - तिरिक्व० पुच्छा, गोयमा! एवं उब्वणा भाणियथा जहा वरतीए तहेव ॥ तेसि णं भंते! जीवाणं कति जातीकुलकोडिजोणीपमुहसयसहस्सा पण्णत्ता?, गोयमा! वारस जातीकुलकोडीजोणीपमुहसयसहस्सा ॥ भुयगपरिसप्पथलयरपंचेंदियतिरिक्खजोणियाणं भंते ! कतिविधे जोणीसंगहे पण्णते?, गोयमा! तिविहे जोणीसंगहे पण्णत्ते, तंजहा-अंडगा पोयगा समुच्छिमा, एवं जहा खहयराणं तहेब, गाणसं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुब्बकोडी, जबहित्ता दोचं पुढविं गच्छंति, णव जातीकुलकोडीजोणीपमुहसतसहस्सा भवतीति मक्खायं, सेसं तहेव ॥ उरगपरिसप्पथलयरपंचेवियतिरिक्खजोणियाणं भंते! पुच्छा, जहेव भुयगपरिसप्पाणं तहेव, णवरं ठिती जहन्नेणं अंतोमुहुत्तं उकोसेणं पुवकोडी, उध्वहिता जाय पंचमि पुढविं गच्छंति, दस जातीकुलकोडी ॥ चउप्पयथलयरपंचेंदियतिरिक्व० पुच्छा, गोयमा! दुविधे पण्णते, तंजहा EMADE EADARARIA Page #267 -------------------------------------------------------------------------- ________________ जराज्या (पोयया) य संमुच्छिमा य, (से किं तं ) जराउया (पोयया ) १, २ तिविधा पण्णत्ता, तंजहा- इत्थी पुरिसा णएंसका, तत्थ पंजे ते संमच्छिमा ते सव्वे णपुंसया । तेसि णं भंते! जीवाणं कति लेस्साओ पण्णत्ताओ?, सेसं जहा पक्खीणं, णाणत्तं ठिती जहन्नेणं अंतोमुहत्तं उ. कोसणं तिन्नि पलिओवमाई, उध्वहिता चउत्यि पुढविं गच्छति, दस जातीकुलकोडी ॥जलयरपंवेदियतिरिक्खजोणियाणं पुच्छा, जहा भुयगपरिसप्पाणं णवरं उन्वहित्ता जाव अधेसप्तमं पुइविं अद्धतेरस जातीकुलकोडीजोणीपमुह जाव प०॥चउरिदियाणं भंते! कति जातीकुलकोडीजोणीपमुहसतसहस्सा पण्णत्ता?, गोयमा! नव जाईकुलकोडीजोणीपमुहसयसहस्सा [जाव समक्खाया। तेहंदियाणं पुच्छा, गोयमा! अहजाईकुल जावमक्खाया। येइंद्रियाणं भंते! कइ जाई०१, पुच्छा. गोयमा! सत्त जाईकलकोडीजोणीपमुह०॥ (सू०९७) "एएसि ण'मित्यादि, एतेषां' पक्षिणां भदन्त ! जीवानां कति लेश्याः प्रज्ञाताः १, भगवानाह-गौतम ! पड़ लेश्याः प्रज्ञप्ताः, तद्यथा-15 | कृष्णलेश्या यावत् शुक्छलेश्या, तेषां द्रव्यतो भावतो वा सर्वा लेश्याः, परिणामसम्भवात् ॥ तेणं भंते !' इत्यादि, ते भदन्त ! - क्षिणो जीवाः किं सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिथ्यादृष्टयश्च ?, भगवानाह-गौतम ! त्रिविधा अपि ॥ तेणं भंते!' इत्यादि, ते भदन्त ! जीवाः किं ज्ञानिनोऽज्ञानिन: ?, भगबानाह-गौतम! द्वयेऽपि, ज्ञानिनोऽज्ञानिनोऽपीत्यर्थः, तत्र ये ज्ञानिनस्ते द्विज्ञानिननिबानिनो वा येऽप्यज्ञानिमस्तेऽपि यज्ञानिनरुयज्ञानिनो वा ॥'ते णमित्यादि, ते भदन्त! जीवाः किं मनोयोगिनो वाग्योगिनः काययो करक Page #268 -------------------------------------------------------------------------- ________________ - - - - - - गिनः १, भगवानाह-गौतम! त्रयोऽपि ॥ ते ण भंते!' इत्यादि, ते भवन्त ! जीवाः किं साकारोपयुक्ता अनाकारोपयुक्ताः ?, भगवानाह-द्वषेऽपि, साकारोपयुक्ता अनाकारोपयुक्ताश्चेत्यर्थः ॥ तेणं भंते' इत्यादि, ते नदन्त ! पक्षिणो जीवाः कुत उत्पचन्ते ? नैरयिकेभ्य इत्यादि यथा प्रज्ञापनायां व्युत्क्रान्तिपदे तथा द्रष्टव्यम् ॥ 'तेसि णमित्यादि, तेषां भदन्त ! पक्षिणां कियन्तं कालं स्थितिः प्रज्ञप्ता, भगवानाह-गौतम! जघन्येनान्तर्मुहर्तमुत्कर्षतः पल्योपमासाहयेयभागः ॥ तसिणमित्यादि, तेषां भदन्त ! जीवानां कति समुद्घाताः अन्नप्ताः ?, भगवानाह-गौतम! पञ्च समुद्घाताः प्रज्ञाप्ताः, तद्यथा-वेदनासमुद्घातः कषायसमुद्घातो मारणान्तिकसमुद्घातो वैक्रियसमुद्घातस्तैजससमुद्घातश्च ॥'ते णं भंते।' इत्यादि, ते भदन्त ! जीवा मारणान्तिकसमुद्घानि कि समवहता म्रियन्ते असमचहता नियन्ते ?, भगवानाह-गौतम! समवहता अपि नियन्ते असमबहता अपि म्रियन्ते ॥ 'ते णं भंते!' इत्यादि, ते भदन्त ! जीवा अनन्तरमुवृत्त्य क गच्छन्ति ?, एतदेव च्याच --'एवं उव्वदृणा' इत्यादि, यथा द्विविधप्रतिपत्तौ तथा द्रष्टव्यम् ।। 'तेसिणमित्यादि, | तेषां भदन्त ! जीवानां 'कति' किंप्रमाणानि जातिकुलकोटीनां योनिप्रमुखाणि-योनिप्रवाहानि शतसहस्राणि योनिप्रमुखशतसहस्राणि जातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्ति १, भगवानाह-द्वादश जातिकुलकोटीयोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, तत्र जातिकुलयो-15 नीनामिदं परिस्थूरमुदाहरणं पूर्वाचार्यैरुपादार्श-जातिरिति किल तिर्यग्जातिस्तस्याः कुलानि कृमिकीटवृश्चिकादीनि, इमानि च कुलानि योनिप्रमुखाणि, तथावि-एकस्यामेव योनौ अनेकानि कुलानि भवन्ति, तथाहि-छगणयोनौ कृमिफुलं कीटकुलं वृश्चिककुलमित्यादि, अथवा जातिकुलमित्येक पर्व, जातिकुलयोन्योध परस्परं विशेपः एकस्यामेव योनाचनेकजातिकुलसम्भवान्, तद्यथा-एकस्यामेव छग १ व्युत्कान्तिपदवत्ता मणितत्वात् वृत्तौ यथायथं, मूले तु प्रज्ञापनायां व्युत्कान्तिपद एव यथायथं सूत्रमिति ववत्तीएति सूत्र. ॐ Page #269 -------------------------------------------------------------------------- ________________ णयोनौ कृमिजातिकुलं कीटातिकुल वृश्चिकजातिकुलमित्यादि, एवं चैकस्यामेव योनाववान्तरजातिभेदभावादनेकानि योनिप्रवाहाणि जातिकुलानि संभवन्तीत्युपपद्यते, खचरपञ्चेन्द्रियतिर्यग्योनिजानां द्वादश जातिकुलकोटिशतसहस्राणि, अत्र सङ्घहणिगाथा-"जोणीसंगहलेस्सादिष्ठी नाणे य जोग उवओगे : नववायदिईस माय दगण जाई इलविही उ ॥ १ ॥” अस्या अक्षरगमनिका-प्रथमं योनिसङ्कइद्वारं ततो लेश्याद्वारं ततो दृष्टिद्वारमित्यादि ॥ 'भयगाणं भंते!' इत्यादि, भुजगानां भदन्त ! कतिविधो योनिसकहः प्रज्ञप्तः, इत्यादि पक्षिवत् सर्व-निरवशेष वक्तव्यं, नवरं स्थितिच्यवनकुलकोदिषु नानालं, तद्यथा-स्थितिर्जधन्येनान्तर्मुहर्तमुत्कर्षतः पूर्वकोटी, च्यवनम्-उद्वर्तना, तत्र नरकगतिचिन्तायामधो यावद्वितीया पृथिवी उपरि यावत्सहस्रारः कल्पस्तावदुत्पद्यते, नव तेषां जातिकुलकोदियोचिप्रमुखशतसहस्राणि प्रज्ञप्तानि । एवमुर:परिसर्पाणामपि वक्तव्यं, नवरं तत्र च्यवनद्वारेऽधश्चिन्तायां यावत्पञ्चमी पृथिवीति वक्तव्यं, कुलकोटिचिन्तायां दश जातिफुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि ॥ 'चउप्पयाण'मित्यादि, चतुष्पदानां भवन्त: 3 कसिविधो योनिसजहः प्रज्ञप्तः १, भगवानाह-गौतम! द्विविधो योनिसङ्ग्रहः प्रज्ञप्तः, तद्यथा-पोतजाः संभूञ्छिमाश्च, इह येऽण्डजव्यतिहै। रिक्ता गर्भध्युत्कान्तास्ते सर्वे जरायुजा अजरायुजा वा पोतजा इति [ पूर्वमपि विवक्षिताः परमत्र तु सर्वेऽपि गर्भव्युत्क्रान्तिकाः पोत जतया ] विवक्षितमतोऽत्र द्विविधो यथोक्तस्वरूपो योनिसङ्ग्रह उक्तः, अन्यथा गवादीनां जरायुजलात् (सादीनामण्बुजवात् ) तृतीयोऽपि जरायु(अण्डजलक्षणो योनिसङ्ग्रहो वक्तव्यः स्यादिति, तत्र ये ते पोतजास्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-त्रियः पुरुषा नपुंसकाच, तत्र येते संमूच्छिमास्ते सर्वे नपुंसकाः, शेषद्वारकलापः पूर्ववत् , नवरं स्थिति धन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि, च्यवनद्वारेऽधश्चिन्तायां यावश्चतुर्थी पृथिवी ऊर्श्व यावत्सहस्रारः, जातिकुलकोटियोनिप्रमुखशतसहस्राण्यत्रापि दश || 'जलचराणा'मित्यादि, जल ** 265-* Page #270 -------------------------------------------------------------------------- ________________ चराणां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः १, भगवानाह - गौतम ! त्रिविधो योनिसङ्ग्रहः प्रज्ञप्तः, तद्यथा अण्डजाः पोतजा: संमूच्छि मात्र, अण्डजा स्त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाश्च पोतजास्त्रिविधाः प्रशप्ताः, तद्यथा - स्त्रियः पुरुषा नपुंसकाच, तत्र ये ते संमूर्किछमास्ते सर्वे नपुंसकाः, शेषद्वारकलापचिन्ता प्राग्वत्, नवरं स्थितिच्यवनजातिकुलकोटिषु नानाचं, स्थितिर्जघन्येनान्तर्मुहूर्त्तमुत्कर्षत: पूर्व कोटी, च्यवनद्वारेऽधश्चिन्तायां यावत्सप्तमी ऊर्ध्वं यावत्सहस्रारः, कुलकोटियोनिप्रमुखशतसहस्राणि अर्द्ध त्रयोदश सार्द्धानि द्वादशेत्यर्थः ॥ 'चरेिंदियाण' मित्यादि, चतुरिन्द्रियाणां भदन्त ! कति जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञतानि १, भगवानाह -नव जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि एवं त्रीन्द्रियाणानष्टौ जातिकुलकोटियोनिप्रमुख शतसहस्राणि द्वीन्द्रियाणां सप्त जातिकुल कोटियोनिप्रमुख शतसहस्राणि प्रज्ञतानि । इह जातिकुलकोट्यो योनिजातीयास्ततो भिन्नजातीयाभिधानप्रसङ्गतो गन्धाङ्गानि भिन्नजातीयत्वात् प्ररूपयति कणं भंते! गंधा पण्णत्ता ? कइ णं भंते! गंधसया पण्णत्ता?, गोयमा । सन्त गंधा सत्त गंधसया पण्णत्ता || कइ णं भंते! पुष्कजाई कुलकोडी जोणिपमुहसयसहस्सा पण्णत्ता ?, गोयमा ! सोलसपुप्फजाती कुलकोडीजो णीपमुहसयसहस्सा पण्णत्ता, तंजहा - चन्तारि जलयराणं चत्तारि लयराणं चत्तारि महारुक्खियाणं चत्तारि महागुस्मिताणं ॥ कति णं भंते! वल्लीओ कति वसिता पण्णत्ता ?, गोयमा । चत्तारि बल्लीओ चन्नारि वल्लीसता पण्णत्ता ॥ कति णं भंते! लताओ कति लतासता पण्णत्ता ?, गोयमा ! अट्ठ लयाओ अट्ठ लतासता पण्णत्ता | कति णं Page #271 -------------------------------------------------------------------------- ________________ भंते ! हरियकाया हरियकायसया पणत्ता ?, गोयमा ! तओ हरियकाया तओ हरियकायसया पण्णत्ता, फलसहस्सं च बिटबद्धाणं फलसहस्सं च णालबद्धाणं, ते सब्चे हरितकायमेव समोयरंति, ते एवं समणुगम्ममाणा २ एवं समणुगाहिजमाणा२ एवं समणुपेहि जमाणा २ एवं समणुचिं तिजमाणा २ एएसु चेव दोसु कापसु समोयरंति, तंजहा-तसकाए चेव थावरकाए चेव, एवमेव सपुवावरेणं आजीवियदिटुंतेणं चउरासीति जातिकुलकोडीजोणीपमुहसतसहस्सा भवंतीति म क्खाया ॥ (सू० ९८) 'कह ण'मित्यादि, कति भदन्त ! गन्धाङ्गानि, क्वचिद् गन्धा इति पाठस्तत्र पदैकदेशे पदसमुदायोपचाराद् गन्धा इति गन्धाङ्गानीति | द्रष्टव्यं प्रज्ञाप्तानि ?, तथा कति गन्धाङ्गशतानि प्रज्ञप्तानि ?, भगवानाह-गौतम! सप्त गन्धाङ्गानि सप्त गन्धानशतानि प्रज्ञप्तानि, इह सप्त गन्धाङ्गानि परिस्थूरजातिभेदादमूनि, तशथा-मूलं त्वक् काष्ठं निर्यास: पत्रं पुष्पं फलं च, तत्र मूलं मुस्तावालुकोशीरादि, त्वक् सुवर्ण-18 छल्लीत्वचाप्रभृति, काष्ठं चन्दनागुरुप्रभृति, निर्यासः कर्पूरादिः, पत्रं जातिपत्रतमालपत्रादि, पुष्पं प्रियङ्गुनागरपुष्पादि, फलं जातिफलकर्कोलकैलालवङ्गप्रभृति, एते च वर्णमधिकृत्य प्रत्येक कृष्णादिभेदात्पञ्चपञ्चभेदा इति वर्णपञ्चकेन गुण्यन्ते जाताः पञ्चत्रिंशत् , गन्धचिन्तायामेते सुरभिगन्धय एवेत्येकेन गुणिताः पञ्चत्रिंशत् जाताः पञ्चत्रिंशदेव 'एकेन गुणितं तदेव भवतीति न्यायात् , तत्राप्येककस्मिन् वर्णभेदे रसपञ्चकं द्रव्यभेदेन विविक्तं प्राप्यते इति सा पञ्चत्रिंशत् रसपञ्चकेन गुण्यते जाता: पञ्चसप्ततिशतं, स्पर्शाश्च | यद्यप्यष्टौ भवन्ति तथाऽपि गन्धालेषु यथोक्तरूपेषु प्रशस्या व्यवहारतश्चत्वार एवं मृदुलघुशीतोष्णरूपाततः पश्चसप्ततं शतं स्पर्शचतु । - Page #272 -------------------------------------------------------------------------- ________________ णयोनौ कृमिजातिकुलं कीटजातिकुलं वृश्चिकजाप्तिकुलमित्यादि, एवं चैकस्यामेव योनाववान्तरजातिभेदभावादनेकानि योनिप्रवाहाणि जातिकुलानि संभवन्तीत्युपपद्यते, खपरपश्चेन्द्रियतिर्यग्योनिजानां द्वादश जातिकुलकोटिशतसहस्राणि, अत्र सवाणिगाथा-"जोणीसंगहलेस्सादिट्ठी नाणे य जोग उवओने । उववायठिईसमुग्धाय चयणं जाई कुलविही ७ ॥१॥" अस्या अक्षरगमनिका-प्रथमं योनि सङ्ग्रहद्वारं ततो लेश्याद्वारं ततो दृष्टिद्वारमित्यादि । 'भुवगाणं भंते !' इत्यादि, भुजगानां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञा IV इत्यादि पक्षिवत् सर्व-निरवशेषं वक्तव्यं, नवरं स्थितिच्यवनकुलकोटिषु नानालं, तद्यथा-स्थितिर्जघन्येनान्तर्मुहर्तमुत्कर्षतः पूर्वकोटी,४ च्यवनम्-उदर्शना, सत्र नरकगतिचिन्तायामधो यावहितीया पृथिवी उपरि यावत्सहस्रार: कल्पस्तावदुपयते, नव तेषां जाविकुलकोदियोनिप्रमुखशतसहस्राणि प्रशतानि । एवमुरःपरिसर्पाणामपि वक्तव्यं, नवरं तत्र च्यवनद्वारेऽधश्चिन्तायां यावत्पश्चमी पृथिवीति वक्तव्यं, कुलकोटिचिन्तायां दश जातिकुलकोदियोनिमुखशतसहमाणे प्रज्ञतानि ।। उपवामित्यादि, चतुष्पदानां भवन्त ! कतिविधो योनिसट्महः प्रज्ञप्तः १, भगवानाह-गौतम! द्विविधो योनिसवहः अज्ञप्तः, तद्यथा-पोतजाः संमूछिमाश्च, इह येऽण्डजव्यति[रिक्ता गर्भव्युत्क्रान्तास्ते सर्वे जरायुजा अजरायुजा वा पोतजा इति [ पूर्वमपि विवक्षिताः परमन तु सर्वेऽपि गर्भव्युत्क्रान्तिकाः पोत-| जतया ] विवक्षितमतोऽत्र द्विविधो यथोक्तस्वरूपो योनिसाद उक्तः, अन्यथा गवादीनां जरायुजत्वात् (सादीनामण्डजस्वात् ) तृती-र योऽपि जरायु(अण्डज)लक्षणो योनिसहो वक्तव्यः स्वादिति, तत्र ये ते पोतजास्ते विविधाः प्रसप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाच, |तत्र वे ते संमूच्छिमास्ते सर्वे नपुंसकाः, शेपद्वारकलापः पूर्ववत् , नवरं स्थितिर्जघन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि, च्यवनदारेधश्चिन्तायां यावश्चतुर्थी पृथिवी ऊवं यावत्सहस्रारः, जातिकुलकोटियोनिप्रनुखशतसहस्राण्यत्रापि दश ।। 'जलचराणा'मित्यादि, जल Page #273 -------------------------------------------------------------------------- ________________ वेन स्वत एव सूत्रतः, तथा समनुप्राह्यमाणाः समनुमाझमाणाः परेण सूत्रत एव, तथा समनुप्रेक्ष्यमाणाः समनुप्रेक्ष्यमाणा अनुप्रेक्षया अर्थालोचनरूपया, तथा समनुचिन्त्यमानाः समनुचिन्यमानास्तथा तथा तनयुक्तिभिः, एतयोरेव द्वयोः काययोः समवतरन्ति, तद्यथा-त्रसकाये च स्थावरकाये च, 'एवामेव' इत्यादि, 'एवमेव उक्तेनैव प्रकारेण 'सपुव्वावरणं' पूर्व चापरं च पूर्वापरं सह पू. र्वापर येन स सपूर्वापरः उक्तपकारस्तेन, उक्तविषयपौर्वापर्यालोचनयेति भावार्थः, 'आजीवगदिडतेणं ति आ-सकलजगदमिष्यात्या। जीयानां यो दृष्टान्तः-परिच्छेदः स आजीबदृष्टान्तसेन सकलजीवदर्शनेनेत्यर्थः, आह् च मूलटीकाकार:-"आजीवदृष्टान्तेन सक-17 लजीवनिदर्शनेने"ति, चतुरशीतिजातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्तीयाख्यातं मयाऽन्यैश्च पभादिभिरिति, अत्र चतुरशीतिसल्लयोपादानमुपलक्षणं, तेनान्यान्यपि जातिकुलकोटियोनिप्रमुखशतसहस्राणि वेदितव्यानि, तथाहि-पक्षिणां द्वादश जातिकुलकोटि-18 प्रा योनिप्रमुखशतसहस्राणि भुजगपरिसणां नव उरगपरिसणां दश चतुष्पदानां दश जलचराणामर्द्ध त्रयोदशानि चतुरिन्द्रियाणां भव त्रीन्द्रियाणामष्टौ द्वीन्द्रियाणां सप्त पुष्पजातीनां पोडश, एतेषां चैकत्र मीलने विनवतिजातिकुलकोटियोनिप्रमुखशतसहस्राणि सार्दानि भवन्ति, ततश्चतुरशीतिसङ्ख्योपादानमुपलक्षणमवसेयं, न चैतद् व्याख्यानं स्वमनीषिकाविजृम्भितं, यत उक्तं चूणा-'आजीवगदिट्ठ-18 तेणं'ति अशेषजीवनिदर्शनेन चउरासीजातिकुलकोडि योनिप्रमुखशतसहसा एतत्प्रमुखा अन्येऽपि विद्यन्ते इति ॥ कुलकोटिविचारणे विशेषाधिकाराद्विमानान्यप्यधिकृत्य विशेषप्रभमाह अस्थि णं भंते! विमाणाई सोस्थीयाणि सोत्थियावत्ताई सोत्थियपभाई सोस्थियकन्ताई सो. १ टीकाकृदभिप्रायेण अधियाई अश्चियावत्ताई इत्यादि पाठसंभवः. Page #274 -------------------------------------------------------------------------- ________________ स्थियवन्नाई सोस्थियलेसाई सोधियज्झयाई सोस्थिसिंगाराइं सोस्थिकूडाई सोथिसिट्ठाई सोत्थुत्तरवळिसगाई ?, हंता अस्थि । ते णं भंते! विमाणा केमहालता प०? गोयमा! जावतिए णं सूरिए उदेति जावइएणं च सूरिए अस्थमति एवतिया तिण्णोवासंतराई अत्थेगतियस्स देवस्स एगे विक्कमे सिता, सेणं देवे ताए उनिहाए तुरियाए जाव दिखाए देवगतीए वीतीवयमाणे २ जाव एकाहं वा दुयाहं वा उकोसेणं छम्मासा वितीवएज्जा, अत्थेगतिया विमाणं वितीवइज्जा अत्थेगतिया विमाणं नो वीतीयएमा, एमहालता णं गोयमा! ते विमाणा पण्णत्ता, अस्थि णं भंते। विमाणाई अंचीणि अचिरावत्ताइं तहेव जाय अचुत्तरवर्डिसगाति?, हंता अत्थि, ते विमाणा केमहालतापण्णता?, गोयमा! एवं जहासोथी(याई)णि णवरं एवतियाई पंच उवासंतराइं अत्थेगतियस्स देवस्स एगे विक्कमे सिता सेसं तं चेव ॥ अत्थि णं भंते! घिमाणाई कामाई कामावत्ताई जाव कामुत्तरवडिंसयाई, हंता अस्थि, ते गंभंते! विमाणा केमहालया पपणसा!, गोयमा! जहा सोत्थीणि णवरं सत्त उवासंतराई विकमे सेसं तहेव || अस्थि णं भंते ! विमाणाई विजयाई बेजयंताई जयंताई अपराजिताई?, हंता अस्थि, ते णं भंते ! विमाणा के०१, गोयमा ! जाव१ सोत्थियाई इत्यादि टीकादभिप्रायेण पाठोऽन्न. Page #275 -------------------------------------------------------------------------- ________________ तिए सूरिए उदेइ एवइयाई नव ओवासंतराई, सेसं तं चेव, नो वेव णं ते विमाणे बीईवएजा एमहालया णं विमाणा पण्णत्ता, समणाउसो ! ।। (सू० ९९ ) तिरिक्खजोणियउद्देसओ पढमो ॥ 'अस्थि णं भंते' इत्यादि, अस्तीति निपातो बह्नर्थे 'सन्ति' विद्यन्ते णमिति वाक्यालङ्कारे 'विमानानि' विशेषतः पुण्यप्राणिभिर्मन्यन्ते तद्गतसौख्यानुभवनेनानुभूयन्ते इति विमानानि तान्येव नामग्राहमाह-अचषि-अर्चिर्नामानि एवमर्चिरावर्त्तानि अर्चिःप्रभाणि अर्चिः कान्तानि अर्चिर्वर्णानि अर्चिर्लेश्यानि अर्चिर्श्वजानि अर्चिः शृङ्गा (राणि) अर्चि: सृ ( शिष्टानि अर्चिः कूदानि अर्चिरुत्तरावतंसकानि सर्वसया एकादश नामानि भगवानाह – 'हंता अस्थि' इंतेति प्रत्यवधारणे अस्तीति निपातो बह्नर्थे सन्त्येवैदानि विमानानीति भावः । 'केमहालया ण'मित्यादि, किंमहान्ति कियत्प्रमाणमहत्त्वानि णमिति पूर्ववत् भदन्त ! तानि विमानानि प्रप्तानि ?, भगवानाह - गौतम ! 'जाव य उएइ सूरो' इत्यादि, जम्बूद्वीपे सर्वोत्कृष्टे दिवसे सर्वाभ्यन्तरे मण्डले वर्त्तमानः सूर्यो यावति क्षेत्रे उ| देति यावति च क्षेत्रे सूर्योऽस्तमुपयाति एतावन्ति त्रीणि अवकाशान्तराणि उदयास्तमितप्रमितमधिकृतं क्षेत्रं त्रिगुणमित्यर्थः, अस्त्येतद्- बुषा परिभावनीयमेतद् यथैकस्य विवक्षितस्य देवस्यैको विक्रमः स्यात्, तत्र जम्बूद्वीपे सर्वोत्कृष्ठे दिवसे सूर्य उदेति सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिषष्ट्यधिके योजनानामेकस्व च योजनस्यैकविंशतिः षष्टिभागा एतावति क्षेत्रे, उक्तव – “सीयालीस सहरसा, दोणि संया जोयणाण तेवट्टी । इगवीस सट्टिभागा कक्कडमाईमि पेच्छ नरा ॥ १ ॥ ४७२६३६, एतावत्येव क्षेत्रे तस्मिन् सर्वोकुष्टे दिवसेऽस्तमुपयाति तत एतत्क्षेत्रं द्विगुणीकृतमुदयास्तापान्तराप्रमाणं भवति, तथैतावत्-चतुर्नवतिः सहस्राणि पञ्च शतानि षशित्यधिकानि योजनानामेकस्य च योजनस्य [च] द्वाचत्वारिंशत्पष्टिभागाः ९४५२६६ एतावत्रिगुणीकृतं यथोक्तविमानपरिमाणक Page #276 -------------------------------------------------------------------------- ________________ रणाय देवस्यैको विक्रमः परिकल्प्यते, स चैवंप्रमाण:-द्वेलले ज्यशीतिः सहस्राणि पश्च शतानि अशीत्यधिकानि योजनानाम् एकस्य व योजनस्यः षष्टिभागाः षट् २८३५८० १६. इति ।। 'से णं देवे' इत्यादि, 'स'विवक्षितो देवः 'तया' सकलदेवजनप्रसिद्धचा उत्कृ टया त्वरितया चपलया चण्डया शीघ्रया उद्धतया जवनया छेकया दिव्यया देवगया, अमीषा पदानामर्थः प्राग्वद्भावनीयः, व्यतित्रजिन व्यसिमजा जपन्धत एका वा बई वा यावदुस्कयतः षण्मासान् यावद् 'व्यतिब्रजेत्' गच्छेत् , तत्रैवं गमने अ [अन्थानमा ४००.] स्त्येतद् यथैकं किश्चन विमानं पूर्वोक्तानां विमानानां मध्ये 'व्यतिब्रजेत्' अतिक्रामेत्, तस्य पारं लभेदेति भावः, तथाsस्त्येतद् यथैककं विमानं न व्यतिनजेत् , न तस्य पारं लभेत, उभयत्रापि जातावेकवचनं, ततोऽयं भावार्थः-उक्तप्रमाणेनापि क्रमेण यथोक्तरूपयाऽपि च गत्या पण्मासानपि यावदधिकृतो देवो गच्छति तथापि केषाश्चिद्विमानानां पारं लभते केपाश्चित्पार न लभते इति, एतावन्महान्ति तानि विमानानि प्रज्ञाप्तानि हे श्रमण! हे आयुष्मन् ! ।। 'अस्थि णं भंते !' इत्यादि, सन्ति भदन्त ! विमानानि स्वस्तिकानि स्वस्तिकावर्षानि स्वस्तिकप्रमाणि स्वस्तिककान्तानि स्वस्तिकवर्णानि स्वस्तिकलेश्यानि स्वस्तिकध्वजानि स्वस्तिकशृङ्गाराणि स्वस्तिकशिष्टानि स्वस्तिककूटानि स्वस्तिकोत्तरावतंसकानि', 'हंता अस्थि' इत्यादि. समस्त प्राम्वत् , नवरमत्र 'एवड्याई पंच ओवासंतराई' इति कण्ठ्यं, उदयास्तापान्तरालक्षेत्रं पश्चगुणं क्रियत इति भावः ॥ 'अस्थि णं भंते! इत्यादि, सन्ति भदन्त ! विमानानि कामामि कामावर्वानि कामप्रभाणि कामकान्तानि कामवर्णानि कामलेश्यानि कामध्वजानि कामशृङ्गाराणि कामशिष्टानि कामकूटानि कामोत्तरावतंसक्रानिी, "इंता अत्थि' इत्यादि सर्व पूर्ववत नबरमत्रोदयास्तापान्तरालक्षेत्र सप्तगुणं कर्तव्यं, शेषं तथैव ।। 'अस्थि णं भंते।' इत्यादि, सन्ति भदन्त ! विजयवेजयन्तजयन्तापराजितानि बिनानानि, 'हंता अस्थी'त्यादि प्राग्वत्, नबरमत्र 'एवइयाई Page #277 -------------------------------------------------------------------------- ________________ नव ओवासंतराई' इति वक्तव्यं शेषं तथैव, उक्तन--"जावइ उदेह सूरो जावइ सो अस्थमेइ अवरेणं । तियपणसत्तनवगुणं काउं पत्तेय पत्तेयं ॥ १॥ सीवालीस सहस्सा दो य सया जोयणाण तेवदा । इगवीस सहिभागा कक्खडमाइंमि पेच्छ नरा ॥ २ ॥ एवं दुगुणं काउं गुणिजए तिपणसत्तमाईहिं । आगयफलं च जं तं कमपरिमाणं वियाणाहि ॥ ३ ॥ चत्सारिवि सकमेहिं चंडादिगईहिं जति छम्मासं । तवि य न जंति पारं केसिंचि सुरा विमाणाणं ॥ ४ ॥” अस्यां तृतीयप्रतिपचौ तिर्यन्योन्यधिकारे प्रथमोद्देशकः ॥ उक्त: प्रथमोदेशकः, इदानी द्वितीयस्यावसरः, तत्रेदमादिसूत्रम् कतिविहा णं भंते ! संसारसमावण्णगा जीवा पण्णत्ता?, गोयमा ! छव्विहा पण्णासा, संजहा-पु. दविकाइया जाव तसकाइया । से किं तं पुढविकाइया?, पुढधिकाइया दुथिहा पणत्ता, तंजहामुटुमपुदविकाइया यादरपुढविकाझ्या य । से कितं सुरमधिकाइया , २ युधिहा पण्णता, तंजहा--पजत्तगा य अपनत्तगा य, सेसं सुहमपुढविकाइया । से किं तं चादरपुढविधाइया?, २ दुविहा पण्णत्ता, संजहा-पलत्तगा य अपजत्तगा य, एवं जहा पण्णवणापदे, सण्हा सत्सविधा पण्णत्ता, खरा अणेगविहा पन्नत्ता, जाव असंखेना.सेत्तं बादर पढविष्काइया। । बादर पुढविकाइया । सेत्तं पुदविकाइया । एवं चेव जहा पण्णवणापदे तहेव निरवसेसं भाणितव्वं जाव वणप्फतिकाइया, एवं जाय जत्थेको तत्थ सिता संखेजा सिय असंखेजा सिता अणंता, सेत्तं यादरवणप्फतिकाइया, से तं वणस्सइकाइया । से किं तं तसकाइया ?, २ चउबिहा पण्णत्ता, तंजहा—येइंदिया तेइंदिया च Page #278 -------------------------------------------------------------------------- ________________ उरिदिया पं.दिया । से किं तं बेइंदिया?, २ अणेगविधा पण्णत्ता, एवं जं व पण्णवणापदे तं चेव निरचसेसं भाणितव्वं जाय सव्वट्टसिद्धगदेवा, सेतं अणुसरोववाइया, सेतं देवा, सेतं पंचेंदिया, से तं तसकाइया ॥ (सू०१००) 'कविता 'मित्यादि, कतिविधा भदन्त ! संसारसमापनका जीवा: प्रज्ञप्ता:१, भगवानाह-गौतम! षडविधाः प्रशसास्तद्यथापृथिवीकायिका अपकाथिका यावत्रसकायिकाः । अथ के ते पृथिवीकायिकाः, इत्यादि प्रज्ञापनागतं प्रथम प्रशापनापदं निरवशेष वक्तव्यं यावदन्तिम 'सेतं देवा' इति पदम् || सम्प्रति विशेषाभिधानाय भूयोऽपि पृथिवीकायविषयं सूत्रमाह कतिविधा णं भंते ! पुढची पण्णता?, गोयमा! छव्विहा पुढवी पण्णता, तंजहा-सहापुढवी सुद्धपुढवी वालुयापुढवी मणोसिलापु० सकरापु० खरपुढवी ॥ सहापुढवीणं भंते! केवतियं कालं ठिती पण्णत्ता, गोयमा! जह० अंतोमु० उकोसेणं एगं वाससहस्सं । सुद्धपुद्धबीए पुच्छा, गोयमा! जह. अंतोमु० उक्को बारस याससहस्साई । वालुयापुढवीपुच्छा, गोयमा! जह• अंतोमु० उक्को चोद्दस वाससहस्साई। मणोसिलापुढवीणं पुच्छा, गोयमा! जह अंतोमु० उको सोलस वाससहस्साई । सकरापुढवीए पुच्छा, गोयमा! जह० अंतोमु० उको अट्ठारस वाससहस्साहं । खरपुढविपुच्छा, गोयमा! जह० अंतोमु उन्को० बावीस वाससहस्साई ॥ नेरइयाणं भंते! केवतियं कालं ठिती पण्णसा?, गोयमा! जह० दस वाससहस्साई Page #279 -------------------------------------------------------------------------- ________________ उक्को० तेत्तीस सागरोषमाई ठिती, एयं सव्वं भाणियव्वं जाव सवट्टसिद्धदेवन्ति ॥ जीवे णं भंते! जीवेत्ति कालतो केवचिरं होइ ?, गोयमा ! सम्बड, पुढविकाइए णं भंते! पुढविकाइएन्ति कालतो के चिरं होति ?, गोयमा । सव्वर्द्ध, एवं जाव तसकाइए ॥ ( सू० १०१ ) । पप्पन्नपुढषिकाइया णं भंते! केवतिकालस्स पिल्लेवा सिता ?, गोयमा ! जहणपदे असंखेज्जाहिं उस्सप्पिजिओसप्पिणीहिं उकोसपर असंखेजाहिं उस्सप्पिणी ओसप्पिणीहिं, जहन्नपदातो उक्को पर असंखेखगुणा, एवं जाघ पप्पन्नवाउक्काश्या । पप्पनयणप्फकाइयाणं भंते! केवतिकालस्स निलेवा सिला?, गोयमा ! पप्पन्नवण० जणपदे अपदा उक्कोसपदे अपना, पप्पन्नवणष्फतिकाहari urf निल्लेषणा | पकाहा पुन्हा जहण भावमसतपुटुस्स उोसपदे सागरोवमसतपुत्तस्स, जहष्णपदा उक्कोसपदे विसेसाहिया ॥ ( सू० १०२ ) 'कविहा णमित्यादि, कतिविधा णमिति पूर्ववत् भदन्त ! पृथिवी प्रज्ञप्ता ?, भगवानाह - गौतम ! षडिधा प्रशप्ता, तद्यथा- 'ऋणपृथिवी मृद्वी चूर्णितलोष्टकल्पा, 'शुद्धपृथिवी' पर्वतादिमध्ये, मनःशिला - लोकप्रतीता, बालुका-सिकतारूपा, शर्करा - गुरुण्डप्रथिवी, 'खरापृथिवी' पाषाणादिरूपा ॥ अधुना एतासामेत्र स्थितिनिरूपणार्थमाह – 'सह पुढवीकाइयाण' मित्यादि, लक्ष्णपृथिवीकायिकानां भदन्त ! कियन्तं कालं स्थितिः प्रप्ता १, भगवानाह गौतम ! जयन्येनान्तर्मुहूर्त्तमुत्कर्षत एक वर्षसहस्रं । एवमनेनाभिलापेन शेषाणामपि पृथिवीनामनया गाथया उत्कृष्टमनुगन्तव्यं, तामेव गाथामाह - 'सहा य' इत्यादि, ( सण्हा य सुवालुअ मणोसिला Page #280 -------------------------------------------------------------------------- ________________ लक्करा य खरपुढवी । इगवार चोइससोलद्वारबावीससम सहसा || १ | ) ऋणपृथिव्या एकं वर्षसहस्रमुत्कर्षत: स्थितिः, शुद्धथिव्या द्वादश वर्षसहस्राणि वालुकापृथिव्याचतुर्दश सहस्राणि मनःशिलापृथिव्याः षोडश वर्षसहस्राणि शर्करापृथिव्या अष्टादश वर्षसहस्त्राणि, खरपृथिव्या द्वाविंशतिवर्षसहस्राणि सर्वासामपि चामीषां पृथिवीनां जघन्येन स्थितिरन्तर्मुहूर्त्त वक्तव्या ॥ सम्प्रति स्थितिनिरूपणाप्रस्तावा और विकादीनां चतुर्विंशतिदण्डकक्रमेण स्थिति निरूपयितुकाम आइ - 'नेरइयाणं भंते !" इत्यादि नैरचिकाणां भदन्त ! कियन्तं कालं स्थितिः प्रशप्ता ?, इत्येवं प्रज्ञापनागतस्थितिपदानुसारेण चतुवैिशविदण्डकक्रमेण तावद्वक्तव्यं यावत्सर्वार्थसिद्धविमानदेवानां स्थितिनिरूपणा, इह तु ग्रन्थगौरवभयान्न लिख्यते ॥ तदेवं भवस्थितिनिरूपणा कृता, सम्प्रति काय - स्थितिनिरूपणार्थमाह जीणं इत्यादि, अथ कायस्थितिरिति कः शब्दार्थः ?, उच्यते, कायो नाम जीवस्य विवक्षितः सामान्यरूपी विशेषरूपो वा पर्यायविशेषस्तस्मिन स्थितिः कायस्थितिः किमुक्तं भवति ? -यस्य वस्तुनो येन पर्यायेण - जीवख लक्ष्णेन प्रथिवीकायादित्वलक्षणेन वाऽऽदिश्यते व्यवच्छेदेन यद्भवनं स कायस्थितिः, तत्र जीव इति "जीव प्राणधारणे" जीवति - प्राणान् धारयतीति जीवः प्राणाश्च द्विधा - द्रव्यमाणा भावप्राणाश्र, तंत्र द्रव्यमाणा आयुः प्रभूतयः, उक्तश्व - "पश्येन्द्रियाणि त्रिविधं बलं च, उच्चासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥ १ ॥" भावप्राणा ज्ञानादयः यैर्मुक्तोऽपि जीवतीति व्यपदिश्यते, उतथ्य – “ज्ञानादयस्तु भावप्राणा मुक्तोऽपि जीवति स तेही "ति, इह च विशेषानुपादानादुभयेषामपि प्र हृणं णमिति वाक्यालङ्कारे भदन्त ! जीव इति - जीवनपर्यायविशिष्ट: कालतः - कामधिकृत्य कियश्चिरं भवति ?, भगवानाह - सर्वाद्धां संसार्थवस्थायां द्रव्यभावप्राणानधिकृत्य मुक्तयवस्थायां भावप्राणानधिकृत्य सर्वत्रापि जीवनस्य विद्यमानत्वात्, अथवा जीव इवि न एक: Page #281 -------------------------------------------------------------------------- ________________ RSARK प्रतिनियतो जीवो विवक्ष्यते किन्तु जीवसामान्यं, ततः प्राणधारणलक्षणजीवनाभ्युपगमेऽपि न कश्चिदोषः, तथाहि-जीवे णं भंत इत्यादि, जीवो णमिति पूर्वपद् भदन्त! जीव इति-जीवन्निति प्राणान् धारयन्नित्यर्थः कालत: कियचिरं भवति?, भगवानाह-गौतम! |सर्वाद्धां, जीवसामान्यस्यानाद्यनन्तत्वात् , न चैतद् व्याख्यानं स्वमनीपिकाविज़म्भित, यत उक्तं मूलटीकायां-"जीवे गं भंते | इत्यादि, एषा ओधकायस्थितिः सामान्यजीवापेक्षिणीति सर्वाद्धया निर्वचनम्" । एवं च पृथिवीकायादिष्वप्यदोष:, एतत्सामान्यस्य सवेदेव भावादिति । एवं गतीन्द्रियकायादिद्वारैर्यथा प्रज्ञापनायामष्टादशे कायस्थितिनामके पदे कायस्थितिरुक्ता तथाऽत्र सर्व निर बशेष बक्तव्यं यथा उपरि तत्पदगतं न किमपि तिष्ठति, गतीन्द्रियकायादिद्वारसाहके चेमे गाथे- गइ इंदिए य काए जोगे वेए * कसाय लेसा य । सम्मत्तनाणदसणसंजयउवओगआहारे ॥ १॥ भासगपरित्तपञ्चत्तसुहुम सण्णी भवऽस्थि चरिमे य । एएसिं तु पयाणं कायठिई होइ नायव्वा ॥ २॥" सूत्रपाठस्तु लेशतो दयते-नेरइया णं भंते ! मेरइयत्ति कालतो केवञ्चिरं होइ ?, गोयमा! जहनेणं दस वाससहस्साई उकोसेणं तेत्तीसं सागरोवमाई। तिरिक्खजोणिए णं भंते ! तिरिक्खजोणियत्ति कालतो केवचिरं होइ !, गोयमा! जहन्नेणं अंतोमुहत्तमुकोसेणमणंतं कालं अणंता उस्सपिणीओसप्पिणीओ कालतो खेत्ततो अणंता लोगा असंखेजा पुग्गलपरियट्टा आवलियाए असंखेज्जाभागो” इत्यादि ॥ सम्प्रति सामान्यपृथिवीकायादिगतकायस्थितिनिरूपणार्थमाह-'पुढविकाइए ण भंते।' इत्यादि, पृथिवीकायिको भदन्त !, सामान्यरूपोऽत एव जातावेकवचनं न व्यत्येकत्वे, पृथिवीकाय इति कालत: कियविरं मवति?, भगवानाह-गौतम! सर्वाद्धा, पृथिवीकायसामान्यस्य सर्वदेव भावात् । एवमप्लेजोवायुवनस्पतित्रसकायसूत्राण्यपि भावनीयानि । सम्प्रति विवक्षिते काले जघन्यपदे उत्कृष्टपदे वा कियन्तोऽभिनवा उत्पद्यमानाः पुथिवीकायिकादयः? इत्येतनिरूपणार्थमाह Page #282 -------------------------------------------------------------------------- ________________ -पडप्यन्नपुढविकाइया णं भंते ! केवइकालस्स मिल्लेवा सिया' इत्यादि, प्रत्युत्पत्रपृथिवीकायिकाः-तत्कालमुत्पयमानाः पृथिवीकायिका भवन्त! केवइकालस्स' ति तृतीयार्थे षष्ठी कियता कालेन निपाः स्युः !, प्रतिसमयमेकैकापहारेणापड़ियमाणाः क्रियता कालेन सर्व एव निष्ठामुपयान्तीति भावः, भगवानाहगौतम! जघन्यपदे यदा सर्वस्तोका भवन्ति तवेत्यर्थः, असहयेयाभिरुत्सर्पिण्यवसर्पिणीभिरुत्कृष्टपदेऽपि यदा सर्वबहवो भवन्ति तदाऽपीति भावः असोयाभिरुत्सर्पिण्यवसर्पिणीभिर्नवरं जघन्यपदादुत्कष्टपदिनोऽसोयगुणाः । एवमप्लेजोबायुसूत्राण्यपि भावनीयानि ॥ वनस्पतिसूत्रमाह-पडुप्पपणे त्यादि, प्रत्युत्पन्नवनस्पतिकायिका भवन्त! कियता कालेन निर्लेपाः स्युः १, भगवान गौतम प्रत्युत्पावनस्पतिकायिका जघन्यपरेऽपदा-इयता कालेनापडियन्ते इत्येतत्पदविरहिता अनन्तानन्तलात् , उत्कृष्टपनेऽप्यपदा, अनन्तानन्ततया निर्लेपनाऽसम्भवात् , तथा चाह.--'पडप्पन्नवणस्सइकाझ्याण नत्थि | निल्लेवणा' इति सुगम, नवरमनन्तानन्तलादिति हेतुपदं स्वयमभ्यूखम् ॥ "पडुप्पण्णतसकाइया ण'मित्यादि, प्रत्युत्पमत्रसकायिका भदन्त ! कियता कालेन निलेपाः स्युः?, भगवानाह-गौतम! जघन्यपदे सागरोपमशतपृथक्त्वस्म-तृतीया षष्ठी प्राकृतखात् सागरोपमशतपृथक्त्वेन, उत्कृष्टपदेऽपि सागरोपमशतगृथक्वेन नबरं जघन्यपदादुत्कृष्टपदं विशेषाधिकमबसेयं । इदं च सर्वमुच्यमानं विशुरलेश्यसत्त्वमभि प्राप्तं यथाऽवस्थिततया सम्यगवभासते नान्यथेत्यविशुद्धविशुद्धलेश्यविपर्य किश्चिद्विवक्षुराह अविसुद्धलेस्से णं भंते! अणगारे असमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणमारं जाणइ पासाइ!, गोयमा! नो इणट्टे समटे । अधिसुद्धलेस्से णं भंते। अणगारे असमोहएणं अप्पाणएणं विसुद्धलेस्सं देवं देषि अणगारं जाणइ पासइ ?, गोयमा! नो इणद्वे समझे । अधिसुद्धलेस्से अण Page #283 -------------------------------------------------------------------------- ________________ गारे समोहएणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणति पासति?, गोयमा! नो इणहे समझे। अविसुद्धलेस्से अणगारे समोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं देवि अणगारं जाणति पासति ?, नो तिणढे समहे । अविसुद्धलेस्से णं भंते ! अणगारे समोहयासमोहतेणं अप्पाणेणं अविमुद्धलेस्सं देवं देविं अणगारं जाणति पासति?, नोतिणढे समढे । अविसुद्धलेस्से अणगारे समोहतासमोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं देविं अणगारं जाणति पासति !, नो तिगढे समझे । पिसुद्धलेस्से णं भंते! अणगारे असमोहतेणं अपाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणति पासति ?, हंता जाणति पासति जहा अविसुद्धलेस्सेणं आलावगा एवं विसुद्धलेस्सणवि छ आलावगा भाणितव्या, जाव विसुद्धलेस्से णं भंते! अणगारे समोहतासमोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं देविं अणगारं जाणति पासति ?, हंता जाणति पासति ॥ (सू०१०३) 'अविसुद्धलेस्से 'मित्यादि, 'अविसुद्धलेश्यः' कृष्णादिलेश्यो भवन्त ! 'अनगार' न विद्यते अगारं-गृहं यस्यासौ अनगार:साधु: 'असमवहतः' वेदनादिसमुद्घातरहित: 'समवहतः' वेदनादिसमुद्घाते गतः । एवमिमे वे सूत्रे असमवहतसमवहताभ्यामालभ्यामविशुद्धलेश्यपरविषये प्रतिपादिते एवं समवहतासमवहप्ताभ्यामामभ्यां विशुद्धलेश्यपरविषये द्वे सूत्रे भावयितव्ये । तथाऽन्ये अविमुद्धलेश्यविशुद्धलेश्यपरविपये द्वे सूत्रे समवहतासमवहतेनालनेति पदेन, समघहतासमवहतो नाम वेदनादिसमुद्घातक्रियाविष्टो न तु परिपूर्ण समवहतो नाप्यसमवहतः सर्वधा । वदेवमविशुद्धलेश्ये झातरि साधौ षट् सूत्राणि प्रवृत्सानि, एवमेव विशुद्धलेश्यऽपि * ** Page #284 -------------------------------------------------------------------------- ________________ साधौ शातरि षट् सूत्राणि भावनीयानि, नवरं सर्वत्र जानाति पश्यतीति वक्तव्य, विशुद्धलेश्याकतया यथाऽवस्थितझानदर्शनभावात् , आह च मूलटीकाकार:-"शोभनमशोभनं वा वस्तु यथावद्विशुद्धलेइयो जानाती"ति, समुद्घातोऽपि च तस्याप्रतिबन्धक एव, न च तस्य समुद्घातोऽत्यन्ताशोभनो भवति, उक्तं च मूलटीकायाम्-"समुद्घातोऽपि तस्याप्रतिबन्धक एवे" त्यादीति ॥ तदेवं यतोऽविशुद्धलेश्यो न जानाति विशुद्धलेश्यो जानाति ततः सम्यग्मिध्याक्रिययोरेकदा निषेधनमिधिसुराह अण्णउत्थिया णं भंते! एवमाइक्खंति एवं भासेन्ति एवं पण्णवेंति एवं परूवेंति एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति, तंजहा-सम्मत्तकिरियं च मिच्छत्तकिरियं च, जं समयं संमत्तकिरियं पकरेति तं समय मिच्छत्सकिरियं पकरेति, जं समय मिच्छतकिरियं पकरेइ तं समयं संमत्तकिरियं पकरेइ, समत्तकिरियापकरणताए मिच्छतिकिरियं पकरेति मिच्छत्तकिरियापकरणताए संमत्तकिरियं पकरेति, एवं खलु एगे जीवे एगेणं समएणं दो किरितातो पकरेति, तंजहा-संमत्तकिरियं च मिच्छत्तकिरियं च, से कहमेतं भंते! एवं?, गोयमा! जन्नं ते अन्नउत्थिया एवमाइक्खंति एवं भासंति एवं पण्णवेति एवं परुति एवं खलु एगे जीवे एगेणं समएणं वो किरियाओ पकरेंति, तहेव जाव सम्मत्सकिरियं च मिच्छत्तकिरियं च, जे ते एषमाइंसु तं णं मिच्छा, अहं पुण गोयमा! एवमाइक्खामि जाव परुवेमि-एवं खलु एगे जीवे एगेणं समरणं एगं किरियं पकरेति, संजहासम्मसकिरियं या मिच्छत्तकिरियं वा, जं समयं संमत्तकिरियं Page #285 -------------------------------------------------------------------------- ________________ R56 पकरेति णो तं समयं मिच्छत्तकिरियं पकरेति, तं घेघ जं समय मिच्छसकिरियं पकरेति मोतं समयं संमत्तकिरियं पकरेति, संमत्तकिरियापकरणयाए नो मिच्छत्तकिरियं पकरेति मिच्छसकिरियापकरणयाए णो संमत्तकिरियं पकरेति, एवं खलु एगे जीवे एगेणं समएणं एगं किरियं पकरेति, तंजहा-सम्मत्त कारेयं वा मिच्छत्तकिरिथं था॥ (सू० १०४)। से तं तिरिक्खजोणिय उद्देसओ बीओ समत्तो॥ 'अन्नउत्थिया णं भंते !' इत्यादि, 'अन्ययूथिका अन्यतीर्थिका भदन्त ! चरकाद्य एवमाचक्षते सामान्येन ‘एवं भाषन्ते। खशिष्यान् श्रवणं प्रत्यभिमुखानवबुध्य विस्तरेण व्यक्तं कथयन्ति, एवं 'प्रज्ञापयन्ति' प्रकर्षेण ज्ञापयन्ति यथा स्वामनि व्यवस्थितं ज्ञानं तथा परेश्वव्यापादयन्तीति, एवं 'प्ररूपयन्ति' तत्त्वचिन्तायामसंदिग्धमेतदिति निरूपयन्ति, इह खत्वेको जीव एकेन समयेन युगप? क्रिये प्रकरोति, तद्यथा-'सम्यक्त्वक्रिया च सुन्दराध्यवसायात्मिकां 'मिथ्यात्वक्रिया च' असुन्दराध्यवसायामिका, 'जं समयमिति प्राकृवत्वात्सप्तम्यर्थे द्वितीया यस्मिन् समये सम्यक्त्वक्रियां प्रकरोति 'तं समय मिति तस्मिन् समये मिध्यावकियां प्रकरोति, यस्मिन् समये मिथ्याखक्रियां प्रकरोति तस्मिन् समये सम्यक्त्वकियां प्रकरोति, अन्योऽन्यसंवलितोभयनियमप्रदर्शनार्थमाह-सम्य(क्सक्रियाप्रकरणेन मिध्यात्वक्रिया प्रकरोति मिथ्यात्वक्रियाप्रकरणेन सम्यक्त्रक्रिया प्रकरोति, तदुभयकरणस्वभावस्य तत्तक्रियाकरणासयोत्सना प्रवृत्तेः, अन्यथा क्रियाऽयोगादिति, ‘एवं खल्वि'त्यादि निगमन प्रतीतार्थ, 'से कहमेय भंते! इत्यादि, तत् कथमेतद् भदन्त ! एवम् , तदेवं गौतमेन प्रश्ने कृते सति भगवानाह-गौतम! यत् णमिति वाक्यालङ्कारे 'अन्ययूथिका अन्यतीथिका एवमाचक्षवे ब Page #286 -------------------------------------------------------------------------- ________________ इत्यादि प्राग्वस् यावत्तत् मिथ्या ते एषमाख्यातवन्तः, अहं पुनर्गौतम! एवमाचक्षे एवं भाषे एवं प्रशापयामि एवं प्ररूपवामि, इह सबेको जीव एकेन समयेनैकां क्रिया प्रकरोति, तद्यथा-सम्यक्त्वकियां वा मिध्यावनियां वा, अत एवं यस्लिम् समये सम्यक्वत्रियों प्रकरोति न तस्मिन् समये मिथ्यात्वक्रिया प्रकरोति यस्मिन् समये मिथ्यावकियां प्रकरोति न तस्मिन् समये सम्यक्त्रक्रिया प्रकरोति, परस्परविस्यनियमप्रदर्शनार्थमाह-सम्यक्त्वक्रियाप्रकरणेन न मिध्यावक्रियां प्रकरोति मिथ्याखक्रियाप्रकरणेन न सम्यक्त्रक्रियां प्रकरोति, सम्यक्रवनियामिथ्यात्वक्रिययोः परस्परपरिहारावस्थानालकतया जीवस्य तदुभयकरणस्वभावत्वायोगात्, अन्यथा सर्वधा मोक्षाभावप्रसक्तः, कदाचिदपि मिथ्यावानिवर्तनात् ।। अस्यां तृतीयप्रतिपत्ती नियंग्योन्यधिकारे द्वितीयोदेशकः समाप्तः ।। व्याख्यातस्तिर्यग्योनिजाधिकारः, सम्प्रति ननुष्याधिकारब्याख्यावसरः, तत्रेदमाविसूत्रम से किं २ मणुस्सा?, मणुस्सा दुविहा पण्णत्ता, तंजहा-समुच्छिममणुस्सा य गन्भवतियमगुस्सा य ॥ (सू० १०५)।से किं तं समुच्छिममणुस्सा ?, २ एगागारा पण्णसा ॥ कहि णं भते! समुच्छिममणुस्सा संमुच्छति?, गोयमा! अंतोमणुस्सस्से जहा पण्णवणाए जाव सेत्तं संमुच्छिममणुस्सा ।। (सू०१०६) 'से किं त'मित्यादि, अथ के ते मनुष्याः ?, सूरिराह-मनुष्या द्विविधाः प्रज्ञप्तास्तद्यथा-संमूछिममनुष्याश्च गर्मव्युत्क्रान्तिकमनुध्याश्च, चशब्दौ द्वयानामपि मनुष्यत्वजातितुल्यतासूचको ॥ 'से किं तमियादि, अथ के ते संमृच्छिममनुष्याः, सूरिराह-संमूछिममनुष्याः 'एकाकाराः' एकखरूपाः प्रशताः। अथ क तेषां सम्भवः? इति जिज्ञासिघुगौतमः पृच्छति-कहि भंते।' HOUSINGEET Page #287 -------------------------------------------------------------------------- ________________ इत्यादि, क भदन्त ! संमूछिममनुष्याः संमूर्छन्ति ?, भगवानाह-अन्तर्मनुष्यक्षेत्रे इत्यादि सूत्रं प्राग्वद्भावनीयं यावत् अंतोमुहुत्तद्धा-18 उया चेव कालं पकरेंति, उपसंहारमाह--'सेत्तं समुच्छिममणुस्सा' । सम्प्रति गर्भव्युत्क्रान्तिफमनुष्यप्रतिपादनार्थमाह से किं तं गन्भवतियमणुस्सा, २ तिविधा पण्णत्ता, तंजहा–कम्मभूमगा अकम्मभूमगा अंतरदीवगा ॥ (सू०१०७) से किं तं अंतरदीवगा?, २ अट्ठावीसतिविधा पण्णत्ता, तंजहा-एगुरुया आभासिता वेसाणिया णांगोली हयकण्णगा० आयंसमुहा० आसमुहा० आसकण्णा उकामुहा० घणदंता जाव सुद्धदंता ॥ (सू० १०८) 'से किं तमित्यादि, अथ के ते गर्भव्युत्क्रान्तिकमनुष्याः ?, सूरिराह-गर्भव्युत्क्रान्तिकमनुष्यात्रिविधाः प्रज्ञप्तारतद्यथा-कर्मभूमका अकर्मभूमका आन्तरद्वीपकाः, तत्र 'अस्त्यनानुपूळपीति न्यायप्रदर्शनार्थमान्तरद्वीपकप्रतिपादनार्धमाह-से किं तमित्यादि, अथ के ते आन्तरद्वीपकाः , लवणसमुद्रमध्ये अन्तरे अन्तरे द्वीपा अन्तरद्वीपा अन्तरद्वीपेषु भवा आन्तरद्वीपकाः, 'राष्ट्रेभ्यः' इति || बुन्, सूरिराह-आन्तरद्वीपका अष्टाविंशतिविधा: प्राप्ताः, तानेव तद्यथेत्यादिना नाममाहमुपदर्शयति-एकोरुका: १ आभाषिका: २ वैषाणिकाः ३ नाङ्गोलिकाः ४ हयकर्णाः ५ गजकर्णाः ६ गोकर्णाः ७ शकुलीकर्णा: ८ आदर्शमुखाः ९ मेण्टमुखाः १० अयोमुखाः ११ गोमुखा: १२ अश्वमुखाः १३ हस्तिमुखाः १४ सिंहमुखाः १५ व्याघ्रमुखाः १६ अश्वकर्णाः १७ सिंहकर्णाः १८ अकर्णाः १९ कर्णप्रावरणा: २० उल्कामुखा: २१ मेघमुखाः २२ विद्युदन्ताः २३ विद्युजिह्वाः २४ घनदन्ताः २५ लष्पदन्ताः २६ गूढदन्ताः २७ GACASSES Page #288 -------------------------------------------------------------------------- ________________ नत *****%ASAXCREAK शुद्धदन्ता: २८, इह एकोरुकादिनामानो द्वीपा: परं 'तात्स्ध्यातव्यपदेश' इति न्यायान्मनुष्या अप्येकोरकादय उत्ता यथा पचालदेशनिवासिनः पुरुषाः पश्चाला इति ॥ तथा चैकोरुकमनुष्याणामेकोरुकद्वीपं पिपृच्छिषुराह कहिणं भंते बाहिणिलाणं एगोरूम साणं पागोदीवे णाम दीवे पण्णसे?, गोयमा! जवुद्दीधे २ मंदरस्स पन्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासधरपब्धयस्स उत्तरपुरच्छिमिल्लाओ चरिमताओ लवणसमुई तिनि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं एगुरुयदीवेणाम हीवे पपणत्ते तिन्नि जोयणसयाई आयामविक्खंभेणं णव एकणपणजोयणसए किंचि विसेसेण परिक्खेवेणं एगाए पउमवरवेवियाए एगेणं च वणसंडेणं सव्वओ समंता संपरिक्खित्ते । सा णं पउमवरवेदिया अट्ट जोयणाई उहुं उच्चत्तेणं पंच धणुसयाई विक्खंभेणं एगूरुयदीवं समंता परिक्खेवेणं पण्णत्ता। तीसेणं पउमवरवेदियाए अयमेयाख्येवण्णावासे पण्णते, तंजहा-यइरामया निम्मा एवं वेतियावण्णाओ जहा रायपसेणईए तहा भाणियचो ॥(सू०१०९) | 'कहि णं भंते' इत्यादि, क भदन्त ! दाक्षिणात्यानां इह एकोरकादयो मनुष्याः शिखरिण्यपि पर्वते विद्यन्ते ते च मेरोरुत्तरदिवर्तिन इति तद्व्यवच्छेदार्थ दाक्षिणात्यानामित्युक्तं, एकोरुकमनुष्याणामेकोरुकन्द्वीपः प्रज्ञप्तः ?, भगवानाह-गौतम! जम्बूद्वीपे द्वीपे । नन्दरपर्वतस्यान्यत्रासम्भवात् अस्मिन् जम्बूद्वीपे द्वीपे इति प्रतिपत्तव्यं, 'मन्दरपर्वतस्य' मेरोदक्षिणेन-दक्षिणस्यां दिशि क्षुल्लहिमववर्षधरपर्वतस्य, क्षुल्लग्रहणं महाहिमवद्वर्षधरपर्वतस्य व्यवच्छेदार्थ, पूर्वस्मात् पूर्वरूपाचरमान्ताद् उत्तरपूर्वेण-उत्तरपूर्वस्यां दिशि लवण Page #289 -------------------------------------------------------------------------- ________________ समुद्रं त्रीणि योजनशतान्यवगाह्याश्रान्तरे झुलहिमवरंष्ट्राया उपरि दाक्षिणात्यानामेकोहक मनुष्याणामेकोरुकद्वीपो नाम द्वीपः प्रज्ञप्तः, स च त्रीणि योजनशतान्यायामविष्कम्भेण समाहारो द्वन्द्वः आयामेन विष्कम्भेन चेत्यर्थः, नव 'एकोनपञ्चाशानि' एकोनपश्चाशदधिकानि योजनशतानि ९४९ परिक्षेपेण, परिमाणगणितभावना — "षिक्खभवग्गगदहगुणकरणी वट्टस्स परिरओ होई” इति करणवशात्स्वयं कर्त्तव्या सुगमत्वात् ॥ साणं परमवरवेतिया एगेणं वणसंग सच्चओ समता संपरिक्खिता । से णं वणसंडे देसूणाई दो जोयणा चकवालविक्खंभेणं घेतियासमेणं परिक्खेवेणं पण्णत्ते, से णं वणसंडे किण्डे किन्हीभासे, एवं जहा रायपसेणयवणसंडवण्णओ तहेव निरवसेसं भाणियव्वं, तणाण य वण्णगंधफासो सो ताणं घात्रीओ उप्पापपच्चया पुढविसिलापट्टगा य भाणितव्वा जाय तत्थ णं बहवे वाणमंत देवाय देवीओ य आसमंनि जाय विहरति । (सू० ११०) ' से 'मित्यादि, स एकोरुकनामा द्वीप एकया पचवरवेदिकथा एकेन वनपण्डेन 'सर्वतः सर्वासु दिक्षु 'समन्ततः' सामस्त्येन परिक्षिप्तः, तत्र पद्मवरबेदिकावर्णको वनपण्डवर्णका वक्ष्यमाणजम्बूद्वीप जगत्युपरिपद्मत्ररवेदिकाननपण्डवर्णक्रवद् भावनीयः, स च तावद्यावश्वरमं 'आसयंती 'ति पदम् ।। गोदीवस णं दीवस अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते से जहाणामए आलिंगपुक्खरेति वा, एवं स्यणिजे भाणितत्र्वे जाव पुढविसिलापट्टांसि तत्थ णं बहवे एगुरूपदीवया Page #290 -------------------------------------------------------------------------- ________________ - - - मणुस्सा य मणुस्सीओ य आसयंति जाव विहरंति, एगुरूयदीवेणं दीवे तत्थ तत्थ देसे तहिं २ वहवे उद्दालका कोहालका कतमाला णयमाला णमाला सिंगमाला संग्खमाला दंतमाला सेलमालगा णाम दुमगणा पण्णत्ता समणाउसो1 कुसविकुसविसुद्धमक्खमूला मूलमंतो कंदमंतो जाव बीयमंतो पत्तेहि य पुप्फेहि य अच्छपणपडिच्छण्णा सिरीए अतीव २ उपसोभेमाणा स्वसोहेमाणा चिट्ठति, एकोरुयदीले णं दीवे रुक्खा बहवे हेरुगालवणा भेरुयालवणा मेरुयालवणा चणा सालवणा सरलवणा सत्तवण्णवणा पूतफालिवणा खजूरियणा णालिएरिवणा कुसविकुसवि० जाव चिदंति, एगुरूदीवे णं तत्थ २ वहवे तिलया लवया नग्गोधा जाव रायरुक्खा णंदिरुक्खा कुसविकुसवि० जाव चिट्ठति, एगुरूपदीवे णं तत्थ पहओ पउमलयाओ जाष सामलयाओ निचं कुसुमिताओ एवं लयायपणओ जहा उववाइए जाव पडिरूवाओ, एकोख्यदीवे णं तत्थ २ बहवे सेरियागुम्मा जाव महाजातिगुम्मा ते णं गुम्मा दसवणं कुसुमं कुसुमंति विधूयग्गसाहा जेण वायविधूयग्गसाला एगुरुयदीवस्स यहूसमरमणिजभूमिभाग मुफपुप्फपुंजोवयारकलियं करेंति, एकोख्यदीवेणं तत्थ २ बहूओ वणरातीओ पण्णताओ, ताओ णं वणरातीतो किण्हातो किण्होभासाओ जाव रम्माओ महामेहणिगुरुवभूताओ जात्र महतीं गंधद्धणिं मुयंतीओ पासादीताओ ४ । एगुरूयदीवे तत्थ २ बहवे मसंगा णाम दुभगणा पण्णत्ता समणा Page #291 -------------------------------------------------------------------------- ________________ सो ! जहा से चंद्रपभमणिसिलागवरसीधुपवरवारुणिसुजातफलपत्तपुप्फचोयणिजा संसारबहुदव्चजुत्तसंभारकालसंध्यासवा महुमेरगरिठ्ठा भवुड जाती पसन्न मेल्लगसताउ खजूरमुद्दियासारकाविसायण सुपकखोयरसवरसुरावण्णरसगंधफरिस जुत्तबलबीरियपरिणामा मज्जविहित्थवहुप्पगारा तदेवं ते मत्संगयावि दुमगणा अणेगबहुविविह्वीससा परिणयाए मजविहीए उपवेदा फलेहिं पुण्णा वीसंदति कुसविकुसविसुद्धरुक्खमूला जाव चिह्नति १ । एकोरुए दीवे तत्थ २ बहवो भिंगंगया णाम दुमगणा पण्णत्ता समाउसो, जहा से बारगघडकरगकलसककरिपायकं चणिउंकवद्भणिसुपविट्ठर पारीचसकभिंगारकरोडिमरगधरगपत्तीथालणत्थगववलियअवपदगचारकविचित्तवकमणिवहक सुत्तिचारुपिणयाकं चणमणिरयण भत्तिविचित्ता भायणविधीए यहुप्पगारा तहेव ते भिंगंगमावि दुमगणा अणेगबहुगविविह्वीससाए परिणताएं भाजणविधीए वया फलेहिं पुन्नाविच विसति कुसत्रिकुस० जात्र चिति २ । एगोरुगदी वे पणं दीवे तत्थ २ बहवे तुडियंगा णाम दुमगणा पण्णत्ता समणाउसो !, जहा से आलिंगमुमंगपणवपडहृदद्दर - करडिडिंडिमभंभाहोरं भकणियारवरमुहिमुगुंद संस्त्रिय परि लीवब्वगपरिवाइणिवंसावेणुवीणासुघोसवित्रचिमत्तिकच्छभिरगसगातलतालकंसतालसुसंपत्ती आतोज्जवित्रीणिउणगंधब्वसमयकुसलेहिं फंदिया तिद्वाणसुद्धा तहेव ते तुडियंगयावि दुमगणा अणेगबहुविविधवीससापरि Page #292 -------------------------------------------------------------------------- ________________ kakka A णामाए ततविततघणसुसिराए चउविहाए आतोजविहीए उचक्या फलेहिं पुण्णा विसहन्ति कुसविकुसविसुद्धरुक्खमूला जाव चिट्ठति ३। एगोरुयदी तत्थ २ वहवे दीवसिहा णाम दुमगणा पण्णत्ता समणाउसो!, जहा से संझाविरागसमए नवणिहिपतिणो दीविया चवालविंटे पभूपघटिपलिसाणेहिं धणिउजालियतिमिरमदए कणगणिगरकुसुमितपालियातययणप्पगासो कंचणमणिरयणविमलमहारहतवणिज लावावेत्तदंडा िदीवियाहिं सहसा पल्ललिऊसवियणिद्धतेयदिप्पंतविमलगहगणसमप्पहाहि वितिमिरकरसूरपसरिउल्लोयचिल्लियाहिं जावुजलपहसियाभिरामाहिं सोभेमाणा तहेव ते दीवसिहायि दुमगणा अणेगबहुविविहवीससापरिणामाए उज्जोयविधीए उववेदा फलेहिं पुण्णा घिसदति कुसविकुसवि० जाव चिट्ठति ।। एगुरूयदीवे तत्थ २ बहवे जोतिसिहा णाम मुमगणा पण्णत्ता समणाउसो!, जहा से अधिरूगयसरयसूरमंडलपडतउकासहस्सदिप्पंतविलुजालहुयवहनिमजलियनिद्धंतधोयतसतबणिज्जकिमुयासोयजावासुयणकुसुमविमालियपुंजमणिरयणकिरणजच्चहिंगुलुयणिगररूवाइरेगख्वा तहेव ते जोतिसिहावि दुमगणा अणेगबहुविविह्वीससापरिणयाए उल्लोयविहीए उपवेदा मुहलेस्सा मंदलेस्सा मंदायवलेस्सा कडाय व ठाणठिया अन्नमनसमोगाचाहिं लेस्साहिं ए पभाए सपढ़ेसे सव्वओ समंता ओभासंति उजोति पभासेंति कुसविकुसवि० जाव चिट्ठति ARA Page #293 -------------------------------------------------------------------------- ________________ ६ । एगुरु तत्थ २ बहवे विलंगा पास हुआ पष्णाला समणाउसो !, जहा से पेच्छाघरे विचिते रम्मे वरकुसुमदाममालुज्जले भासतमुक्कपुष्फपुंजोवयारकलिए बिल्लि विचित्तमल्लसिरिदाममलसिरिसमुदयपगमे गंधिमवेदिमरिमसंघाइमेण मल्लेण छेयसिप्पियं विभातिएण तो चेव समणुवद्वे पविरललवंतविप्पदेहिं पंचबण्णेहिं कुसुमदामेहिं सोभमाणेहिं सोममाणे वणमालतरगए चैव दिप्पमाणे तहेव ते चित्तंगयावि दुमगणा अगबहुविfarareसापरिणयाए मल्लविहीए उद्यवेया कुसविकुसवि० जाव चिह्नंति ६ । एगुरूयद्वीवे तत्थ २ बहवे चित्तरसा णाम दुमगणा पण्णत्ता समणाउसो !, जहा से सुगंधघरकलमसालिबसिणिरुतद्धरडे सारयघयगुडखंडमहुमेलिए अतिरसे परमण्णे होा उत्तमवण्णगंधमंते रण्णो जहा वा चकवहिस्स होज णिउणेहिं सूनपुरिसेहिं सज्जिएहिं वाकप्पसे असित्ते इव ओदणे कलमसालिणिज्जत्तिएवि एक्के सव्वप्फमिउवसगसगसित्थे अणेगसालणगसंजुत्ते अहवा परिपुष्णदव्वखडेसु सक्कए वण्णगंधरसफरिस जुत्तबलयिरियपरिणामे इंदिययपुडिषणे खु पिवासमहणे पहाणे गुलकटियखंडमच्छंडियजवणीए पमोयगे सहसमियगर्भ हवेन परमइडुंगसंजुत्ते तदेव ते चित्तरसावि दुमगणा अणेगबहुविविहवी ससापरिणयाए भोजणविहीए उववेदा कुसविकुसवि० जाव चिह्नंति ७ । एगुरूए दीबे णं तत्थ २ बहवे मणियंगा नाम दुमगणा प Page #294 -------------------------------------------------------------------------- ________________ ण्णत्ता समणाउसो !, जहा से हारद्धहारवद्दणगमउड कुंडलवा सुत्तगहेमजालमणिजालकणगजालगमुत्तगड चिपकडगाखुडियएका वलिकंठसु समंगरिमउरत्थगेवेज्जसोणिमुत्तगचूलामणिकणगतिल फुल्ल सिद्धत्traण्णवालिससिसूर उस भचक्कगतल मंगतुडियहस्थिमालगवलक्खीणारमालिता चंदसूरमालिता हरिसयकेयूरवलयपालंब अंगुलेजगकंची मे हलाकलावपयरगपायजाल घंटियखिखिणिरयणोरुजालत्थिगियवरणेडरचलणमालिया कणगणिगरमालिया कंचणमणिरयणभतिचित्ता भूसणविधी बहुष्पगारा सहेब ते मणिधंगावि दुमगणा अणेगबहुविविहवीससापरिणताए भूसणविहीए उववेया कुसवि० जाव चिट्ठति ८ । एगुरुयए दीवे तत्थ २ बहवे गेहागारा नाम दुमगणा पण्णत्ता समणाउसो !, जहा से पागारहालगचरियदारगोपुरपासायाकासतलमंडवयुग सालविसालगति सालगचउरंसच सालगन्भघर मोह्णघरवलभिघरचित्तसालमालयभक्तिघरवद्दतंस चतुरंसणंदियावत्तसंठियायतपंडुतलमुंडमालहम्मियं अहव णं धवलहर अद्धमागहविन्भमसेलद्ध सेल संटियकूडागार सुविहिकोडग अणेगघर सरणलेणआवणविडंगजालचंद्रणिजूहअपवरकदोवालिचंद सालियरूयविभत्तिकलिता भवणविही बहुविकप्पा तहेव ते गेहागारावि तुमगणा अणेगबहुविविधवीससापरिणयाए सुहारुहणे सुहोत्साराएं सुहनिक्खमणप्पवेसाए दद्दरोपणपंनिकलिताए पहरिकाए सुहविहाराए मणोऽणुकूलाए भवणविहीए उबवेया कुसवि० जाव Page #295 -------------------------------------------------------------------------- ________________ चिट्ठति ९ । एगोळ्यदीवे तत्थ २ षहषे अणिगणा णामं दुमगणा पण्णत्ता समणाउसो! जहा से अणेगसो मंतणुतं कयलदुगुल्लकोसेजकालमिगपट्टचीणंसुयधरणातबारवणिगयतुआभरणचित्तसहिणगकल्लाणगभिंगिणीलकमलपहुवपणरत्तपीतसुफिलमक्खयमिगलोमहेमप्फरुण्णगअवसरत्तगसिंधुओसभदामिलवंगकलिंगनेलिणतंतुमयभत्तिचिसा चत्यविही बहुप्पकारा हवेज वरपट्टणुग्गता वण्णरागकलिता तहेव ते अणियणावि दुमगणा अणेगबहुविविहवीससापरिणताए बथविधीए उषवेया कुसविकुसवि० जाव चिट्ठति १ । एगोरुयद्दीवे गं भंते ! दीये मणुयाणं केरिसए आगारभावपडोयारे पण्णत्ते?, गोयमा! ते णं मणुया अणुवमतरसोमचारुरूवा भोगुत्तमगयलसा मोगसस्सिरीधा सुमायसयंगसुंदरंगा सुपतिहियकुम्मचारुचलणा रत्तुप्पलपत्समउयसुकुमालकोमलतला नगनगरसागरमगरचर्ककवरंकलक्खणंकियघलणा अणुपुव्वसुसाहतंगुलीया अण्णयतणुतंबणिद्धणखा संठियमुसिलिट्ठगूढगुप्फा एणीकुरुविंदावत्तवाणुपुव्वजंघा समुग्गणिमग्गगूढजाणू गतससणसुजातसण्णिभोरू वरवारणमत्ततुल्लविकमविलासितगती सुजातवरतुरगगुज्झदेसा आइपणहतोव णिरुवलेवा पमुइयवरतुरियसीहअतिरेगवष्टियकडी साहयसो. जिंदमुसलदप्पाणिगरितवरकणगच्छक(क)सरिसवरयइरपलितममा उजुयसमसहितसुजातजबतणुकसिणणिद्धआदेजलडहसुकुमालमउयरमणीजरोमराती गंगावत्तफ्याहिणावसतरंगभंगुरर 6 Page #296 -------------------------------------------------------------------------- ________________ किरण तरुणोषित अको सायं तपउमगंभीर वियडणाभी झसविहगसुजातपीणकुच्छी शसोदरा करणा पहविग्रडणाभा सण्णयपासा संगतपासा सुंदरपासा सुजातपासा मितमाइयपीणरतियपासा अकरुडकणगरुयगनिम्मल सुजायनिरुव हयदेहधारी पसत्थयत्ती सलक्खणधरा कणगसिलातलुजलपसत्थसमयलोवचियविच्छिन्नपिहुलवच्छी सिरिषच्छंकियवच्छा पुरवरफलिहवfter भुगीसर विपुल भोग आयाणफलिहउच्छूढदीहवाह जूयसन्निभपीणरतियपीवरपट्टसंठिसुसिडिविसिद्धघणधिरसुवन्ड सुनिगूढपव्वसंधी रसत लोव इतमउयमंसलप सत्थलक्स्त्वसुजाय अच्छिदजालपाणी पीवर वहियसुजायकोमलवरंगुलीया तंबन लिणसुचिरुहरणिदणक्खा चंदपाणिहा सूरपाणिलेहा संखपाणिलेहा चक्कपाणिलेहा दिसासोत्थियपाणिलेहा चंदसूर संखचकादिसासो अस्थियपाणिलेहा अणेगवरलखतमपसत्यसुचिरतियपाणिलेहा वरमहिसवराहसीह सद्दल उस भणागवर पडिपुन वि उलउन्नत महंदखंधा चउरंगुल सुप्पमाणकंबुवरसरिसगीषा अबद्वितसुविभत्सुजात चित्तमं सूमंसल संटियप सत्थसद्दूलविपुलहृणुयाओ तवितसिलप्पवालबिंबफ समाहरोद्वा पंडुरससिसगलविमलनिम्मल संखगोस्वीर फेणदगर यमुणालिया धवलदंतसेही अखंडता अफुडियंना अविरलता सुजातदंता एगदंत सेडिव्व अणेगता हुतवहनिद्धंतघोततत्ततवणिज्जरसतलतालुजीहा गरुलाययउज्जुतुंगणासा अवदालियपोंडरीयायणा कोकासित - Page #297 -------------------------------------------------------------------------- ________________ तलतलच्छा आणामियन्याव रुइ लकिण्ड पूराइयसंदिग्रसंगतआयतसुजाततणुक सिणनिद्धभुमया अल्लीपमाणजुत्तसवणा सुस्वणा पीणमंसलकवोल देस भागा अचिरुग्गयबालचंद संठियपसत्थविच्छिन्नसमणिडाला उडवतिपडिपुण्णसोमवदणा छत्तागारुत्तमंगदेसा घणणिचियसुबद्धलक्लगुण्णयकूडागारणिभपिंडियसिस्से दाडिमपुष्पगासतवणिज्जसरिसनिम्मलसृजाय के संत केस भूमी सामलिबोट घणणिचियछोडियमिडविसयप सत्य सुमलक्खण सुगंध सुंदर भुयमोयगर्भिगिणी लक जलपट्टभमरगणणिद्धणिकुरूंब निचिय कुंत्रियचियपदाहिणात्तमुद्धसिरया लक्खणर्वजणगुणोक या सुजायसुविभासुरूवगा पासाइया दरिसणिजा अभिरुवा पडिरूवा, ते णं मणुया हंसस्सरा कसरा द्विधोसा सीहस्सरा सीहघोसा मंजुस्सरा मंजुघोसा सुस्सरा सुस्सरणिग्घोसा छायाजोतियंगमंगा बज्जरसभनारायसंघयणा समचरं संठाणसंठिया सिद्धिछवी णिरार्यका उत्तमपसत्थ अइसेसनिरुवमतणू जलमलकलंक सेयर दोस वज्जियसरीरा निरुवमलेवा अणुलोमवावेगा कंकरगहणी कवोतपरिणामा सउणिव्य पोसपितरोरुपरिणता विग्गहियन्नयकुच्छी परमुप्पलसरिसगंधणिस्सास सुरभिवदणा अट्ठधणुस ऊसिया, तेसिं मनुयाणं चउसद्वि पिट्टिकरंगा पण्णत्ता समणाउसो !, ते णं मणुया पगतिभद्दगा पगतिविणीतगा पगतिजवसंता पगतिपयको हमाणमायालोमा मिउमद्दवसंपण्णा अल्लीणा भद्दगा विणीता अपिच्छा असंनिहिसं Page #298 -------------------------------------------------------------------------- ________________ या अचंडा विडिमंतरपरिवसणा जहिच्छ्रियकामगामिणो य ते मणुयगणा पण्णत्ता समणाउसो ! | तेलिणं भंते! मणुयाणं केवतिकालस्स आहारट्ठे समुप्पज्जति ?, गोयमा ! चउत्थभत्तस्स आहारके समुपज्जति, एगोरुयमगुणं भंते । केरिसए आगारभाव पडोयारे पण्णत्ते ?, गोयमा! ताओ र्ण मईओ सुजायसव्वंगसुंदरीओ पहाणमहिलागुणेहिं जुत्ता अच्चतविसप्पमाणप उमसूमालकुम्मसंठितविसिद्धचलणाओ जुम्मिओ पीवरनिरंतरपुट्टसाहितंगुलीता उण्णयरतियनलिणंव सुइणिद्वणखा रोमर हिलट्ठसंठियअजहण्णपसत्थलक्खणअकोप्पजंघजुयला सुणिम्मियसुगूढजाणुमंडलसुबद्धसंधी कलिक्वं भातिरेगसंठिग्रणिव्वणसुकुमालमउयकोमल अविरलसमसहितसुजातयपीवरणिरंतरू अद्वावयवीची पसंहियपसत्थविच्छिन्नपिहुलसोणी वदणायामप्पमाणदुगुणितविसाल मंसलसुबद्धजहणवरधारणीतो वजविराश्यपसत्थलक्खणणिरोदरा तिवलिवलीयतगुणमियमज्झितातो उज्जुयसमसहितजश्चतणुक सिणणिद्ध आवेजलडह सुविभत्सुजात कंतसोभंतरहलरमणिजरोमराई गंगावत्तपदाहिशावत्ततरंग भंगुररविकिरणतरुणबोधित अको सायंतपजमवणगंभीरवडणाभी अणुब्भडपसत्थपीणकुच्छी सुण्णयपासा संगयपासा सुजायपासा मितमातिथपी रहयपासा अकरंडुयकणगरुपगनिम्मल सुजाग्रणिरुवह्यगातलट्ठी कंचणकलससमपमाणसमसहितसुजात लट्ठचूचुयआमेलगजमलजुगलबहिय अवभुण्णयरतियसंत्रियपयोधराओ भुयंगणु Page #299 -------------------------------------------------------------------------- ________________ पुरुवतणुयगोपुच्छवहसमसहियणमियआएजललियवाहाओ तंषणहा मंसलग्नहत्था पीवरकोमलवरंगुलीओ गिद्धपाणिलेहा रविससिसंखचक्रासोत्थियसुविभससुविरतियपाणिलेहा पीणुग्णयकक्खवस्थिदेसा पडिपुण्णगलकवोला चउरंगुलमुप्पमाणकंववरसरिसगीवा मंसलसंठियपसत्यहणुया दाडिमपुष्फप्पगासपीवरकुंचियवराधरा सुंदरोत्तरोहा दधिद्गरयचंदकुंदवासंतिमउलअच्छिविमलदसणा रत्तुप्पलपत्तमउयसुकुमालतालुजीहा कणय(व)रमुउलअकुडिलअभुग्गतउअतुंगणासा सारणकालमुकुपलपषिमुकदलणिगरसरिसलक्खणअंकियकंतणयणा पत्तलचवलायतसंघलोयणाओ आणामितचाधरुङ्लकिण्हन्भराइसंठियसंगतआययसुजातकसिणणिद्धभमुया अल्लीणपमाणजुत्तसवणा पीणमट्ठरमणिनगंडलेहा चउरंसपसत्थसमणिडाला कोमुतिरयणिकरविमलपडिपुन्नसोमवयणा छत्तुन्नयउत्तिमंगा कुडिलसुसिणिद्धदीहसिरया छत्तज्झयजुगथूभदामिणिकमंडलुकलसवाविसोत्थियपडागजवमच्छकुम्मरहवरमगरमुकथालअंकुसअहावयवीइसुपइट्टकमयूरसिरिदामाभिसेयतोरणमेइणिउदधिवरभवणगिरिवरआयंसललियगतउसभसीहचमरउत्तमपसत्थयत्तीसलक्खणधरातो हंससरिसगतीतो कोतिलमधुरगिरसुस्सराओ कंता सब्यस्स अणुनतातो वषगतवलिपलिया घंगदुवण्णवाहीदोभग्गसोगमुक्काओ उच्चस्तेण य नराण थोवूणमूसियाओ सभावसिंगाराचारचारवेसा संगतगतहसितभणियचेट्टियविला Page #300 -------------------------------------------------------------------------- ________________ It ' ससंलायणिउणजुसोययारकुसला सुंदरथणजहणवदणकरचलणणयणमाला पण्णलावण्याजोक णविलासकलियानंदणवणविधरचारिणीउव्य अच्छराओ अच्छेरगपेच्छणिजापासाईतातो तरिमणिज्जातो अभिरुवाओ पडिरूवाओ । तासि णं भंते ! मणुईणं केवतिकालस्स आहारष्टे समुप्पजाति, गोयमा! चउत्थभत्सस्स आहारट्टे समुप्पजति । ते णं भंते! मणुया किमाहारमाहारेति ?, गोयमा! पुढत्रिपुष्फफलाहारा ते मणुयगणा पण्णत्ता समणाउसो! । तीसे णं भंते ! पुढवीए केरिसए आसाए पपणते?, गोयमा! से जहाणामए गुलेति वा खंडेति वा सकराति वा मच्छडियाति वा भिसकंदेति वा पप्पडमोयएति वा पुप्फउत्तराइ वा पउमुत्तराइ वा अकोसिताति वा विजसाति वा महाषिजयाह वा आयंसोवसाति वा अणीवसाति वा चाउरके गोखीरे चउठाणपरिणए गुडखंडमच्छंडिउवणीए मंदग्गिकडीए वण्णणं उववेए जाच फासेणं, भवेतारुवे सिता?, नो इणढे समढे, तीसे गं पुढधीए एत्तो इट्टयराए चेव जाव मणामतराए चेव आसाए णं पण्णते, तेसि णं भंते । पुष्फफलाणं केरिसए आसाए पण्णत्ते?, गोयमा! से जहानामए चाउरंतचकवहिस्स कल्लाणे पवरभोयणे सतसहस्सनिष्फन्ने वपणेणं उक्वेते गंधेणं उययेते रसेणं उबवेले फासे उववेते आसाइणिज्जे वीसाइणिजे दीवणिजे विहणिजे दप्पणिजे मयणिने सम्विदियगातपल्हार णिजे, भवेतारूवे सिता?, णोतिणद्दे समढे, तेसिणं पुष्फफलाणं एत्तो इतराए चेष जाव आस्साए णं । Page #301 -------------------------------------------------------------------------- ________________ पण्णत्ते । ते णं भंते! मणुया तमाहारमाहारिता कहिं वसहिं उवेंति ?, गोयमा ! रुक्खगेहालता णं ते मणुयगणा पण्णत्ता समणाउसो ! । ते र्ण भने ! रक्त किंमंठिया पण्णत्ता?, गोयमा ! कूडागारसंहिता पेच्छाघरसंहिता सत्तागारसंठिया झयसंठिया धूमसंठिया तोरणसंठिया गोपुरचेतियपा (या) लगसंठिया अट्टालगसंठिया पासादसंठिया हम्मतलसंठिया गवक्खसंठिया वालग्गपोतियसंहिता वलभीसंठिता अण्णे तत्थ यहवे वरभवणसघणासणविसिद्धसंठाण संहिता सुहसीयलच्छाया णं ते दुमगणा पण्णत्ता समणाउसो ! । अस्थि णं भंते! एगोरूयद्दीवे दीवे गेहाणि वा गेावणाणि वा?, णो तिणट्टे समहे, रुक्खगेहालया णं ते मणुयगणा पण्णसा समणाउसो ! | अस्थि णं भंते! एगुरूपदीवे २ गामाति वा नगराति वा जाव सन्निवेसाति वा?, णो तिणट्टे समहे, जहिच्छिकामगामिणो ते मणुयगणा पण्णत्ता समणाउसो ! । अस्थि णं भंते! एगुरुपदीवे असीति वा मसीह वा कसी वा पणीति वा वणिजाति वा?, नो तिणट्टे समट्ठे, ववगयअसिम सिकिसिपणियवाणिजा णं ते मणुयगणा पण्णत्ता समणाउसो ! । अस्थि णं भंते! एगुरुपदीत्रे हिरण्णेति वा सुवन्नेति वा कंसेति वा दूसेति वा मणीति या मुत्तिएति वा विपुलघणकणगरयणमणिमोत्तिय संखसिलप्पबालसंतसारसावएवेति वा?, हंता अस्थि, णो चेव णं तेर्सि मणुयाणं तिब्वे मम भावे समुपज्जति । अस्थि णं भंते! एगोरुपदीवे रायाति वा जुवरायाति वा ईसरेति Page #302 -------------------------------------------------------------------------- ________________ या तलवरेइ वा माडबियाति वा कोहुंबियाति वा इन्भाति या सेट्टीति वा सेणावतीति वा सत्यवा हाति वा?, णो तिणट्ठे समट्टे, बवगयइहीसक्कारा णं ते मणुयगणा पण्णत्ता समणाउसो ! । अस्थि भंते! एगुरूदीचे २ दासानि वा पेसाइ वा सिस्साति वा भयगाति वा भाइलगाइ वा कम्मगरपुरिसाति वा?, बो तिणद्वे समट्ठे, ववगतआभिओगिता णं ते मणुयगणा पण्णत्ता समणासो ! । अत्थि णं भंते । एमोरुपदीचे दीवे माताति वा पियाति का नायाति वा महणीति वा भज्जाति या पुताति वा धूयाह वा सुमहाति वा?, हंता अन्थि, नो चेव णं तेसि णं मणुयाणं तत्र्वे पेमबंधणे समुपज्जति, पयणुपेज्जबंधणा णं ते मणुयगणा पण्णत्ता समणाउसो । अस्थि णं भंते! एगुरुयदीवे अरीति वा वेरिएति वा घातकाति वा वहकाति वा पडिणीताति वा पञ्चमिसाति वा?, णो तिहे समहे, ववगतयेराणुबंधा णं ते मणुयगणा पण्णत्सा समणाउसो ! अस्थि णं भंते । एगोरूप दीवे मित्ताति वा वतंसाति वा घडिताति या सहीति वा सुहियाति वा महाभागाति वा संगतियाति वा?, णो तिट्ठे समट्ठे, ववगतपेम्मा से मणुयगणा पण्णत्ता समणाउसो ! । अस्थि णं भंते! एगोरूपदीये आवाहाति वा वीवाहाति वा जण्णाति वा सहाति वा धालिपाकाति वा चेलोषणतणाति वा सीमंतुण्णयणा वा पिति (मत) पिंड निवेदणाति वा?, णो तिणट्ठे समट्टे, ववगतआवाहविषा - हजण थालिपागबोलोवणतण सीमंतुष्णघणमतपिंडनिवेदणा णं ते मणुयगणा पण्णत्ता सम Page #303 -------------------------------------------------------------------------- ________________ ANSATTA णाउसो! । अस्थि णं भंते ! एगोख्यदीवे इंतमहातिमा खंदमहानि वा कदमहाति वा सिवमहाति वा वेसमणमहाइ वा मुगुंदमहाति वा णागमहाति वा जक्खमहाति वा भूतमहाति वा कूवमहाति वा तलायणदिमहाति वा वहमहाति वा पचयमहाति वा रुक्खरोवणमहाति वा चेयमहाइ वा थूभमहाति वा?, णो तिणढे समढे, ययगतमहमहिमा णं ते मणुयगणा पण्णसा समणाउसो! । अस्थि णं भंते! एगोरुयदीवे दीवे णडपेच्छाति वा णदृपेच्छाति वा मल्लपेच्छाति वा मुट्ठियपेच्छाइ वा विडंबगपेच्छाइ वा कहगपेच्छाति वा पवगपेच्छाति वा अक्खायगपेच्छाति वा लासगपेच्छाति वा लंखपे० मंखपे० तूणइल्लपे० तुंबवीणपे० कावणपे० मागहपे० जल्लपे०१, णो तिणढे समढे, ववगतकोउहल्ला तेमणुयगणा पण्णता समणाउसो!। अत्थिणं भंते! एगुरूयदीवे सगडाति चा रहाति वा जाणाति वा जुग्गाति वा गिल्लीति वा चिल्लीति वा पिपिल्लीइ वा पवहणाणि वा सिवियाति वा संदमाणियाति वा?, णो तिणद्वे समढे, पादचारविहारिणो णं ते मणुस्सगणा पण्णत्ता समणाउसो! । अस्थि णं भंते! एगूरुयदीवे आसाति वा हत्थीति वा उहाति वा गोणाति वा महिसाति वा खराति वा घोडाति वा अजाति वा एलाति वा?, हंता अस्थि, नो चेव णं तेर्सि मणुयाणं परिभोगसाए हवमागच्छति । अस्थि णं भंते! एगूरुयगदीवे दीवे सीहाति वा बग्घाति वा विगाति वा दीवियाइ वा अच्छाति या परच्छाति वा परस्सराति वा Page #304 -------------------------------------------------------------------------- ________________ तरच्छाति वा विडालाइ वा सुणगाति या कोलमुणगाति वा कोकंतियासि वा ससगाति वा चित्तलाति वा चिल्ललगाति वा?, हंता अस्थि, नो चेत्र णं ते अण्णमण्णस्स तेसिं वा मणुयाणं किंचि आबा वा पवाहं ना उत्पायति वा छविच्छेदं या करेंति, प्रगतिभहका पणं ते सावयंगणा पण्णत्ता समाउसो ! | अस्थि णं भंते! एगुरूपदीवे दीवे सालीति वा वीहीति गोधूमाति वा जवाति वा तिलाति वा इक्खुति वा?, हंता अस्थि, नो चेव णं तेसिं मणुयाणं परिभोगत्ताए मागच्छति । अस्थि णं भंते! एगुरुपदीवे दीने गप्ताइ वा दरीति वा धंसानि वा भिगृति वा वापत वा विसमेति वा विज्जलेति वा धूलीति वा रेणूति वा पंकेइ वा चलणीति वा?, णो तिणट्टे सम, एगुरुपदी णं दीवे बहुसमरमणिजे भूमिभागे पण्ण से समणासो ! । अस्थि णं भंते! एदी दीवे खाणूति वा कंटरति वा हीरएति वा सक्करानि वा तणकयवराति वा पत्तकयनराइ वा असुतीति वा पूतिघाति वा दुग्भिगंधाइ वा अचोक्स्खाति वा?, णो तिणट्टे समट्टे, ववगयवाणुकंटकही रसकरणकयवरपत्तकयवर असुतिप्रतियद् विभगंधम चोक्खपरिवज्जिए णं एगुरुपदीवे पण्णसे समणाउसो ! । अस्थि णं भंते! एगुरुपदीवे दीवे इंसानि वा मसगाति वा पिनुयाति वा जूनाति वा लिक्खाति वा ढंकुणाति वा?, णो तिट्टे समट्टे, ववगतंसम सगपिसुतजून लिक्खढंकुणपरिवज्जिए णं एगुरुयदीवे पण्णत्ते समणाउसो ! | अस्थि णं भंते! एगुरुपदीवे अहीह वा Page #305 -------------------------------------------------------------------------- ________________ अयगरात का होगा? व णं ते अन्नमन्नस्स तेसिं वा मणुयाणं किंचि बाहं वा चाहं या छविच्छेयं वा करेंति, पगह भद्दगा णं ते वालगगणा पण्णत्ता समणाउसो ! | अस्थि भंते! गुरुदीचे गहदंडाति वा गहमुसलाति वा गहगजिताति वा गहजुद्धाति वा गहसंघाडगाति वा गहअवसव्याति वा अग्भाति वा अग्भरुक्खाति वा संज्ञाति वा गंधव्वनगराति वा गजिताति वा विताति वा उक्कापाताति वा दिसादाहाति वा णिग्घाताति वा पंसुविट्ठीति वा जुवगाति वा जक्खालित्ताति वा धूमिताति वा महिताति वा रउग्घाताति वा चंदोवरागाति वा सुरोवरागाति या चंदपरिवेसाइ वा सूर परिवेसाति वा पडिचंदाति वा पडिसूराति वा इंदघणूति या उदगमच्छाति वा अमोहाइ वा कविहसियाह वा पाईणवायाइ वा पंडीणवायाइ वा जाव सुद्धवातात वा गामदाहाति या नगरदाहाति वा जाव सण्णिवेसदाहाति वा पाणक्खतजणक्खयकुलक्खयधणक्खयवसणभूतमणारिताति वा?, णो तिणट्टे समहे । अस्थि णं भंते! एगुरुयदी दीवे डिंयाति वा डमराति वा कलहाति वा बोलाति वा खाराति वा वेराति वा विरुद्धरजाति वा?, णो तिणद्वे समहे, चवगतडियड मरकलहबोलखार चेरविरुद्धरज्जविवजिता णं ते म यगणा पण्णत्ता समणाउसो ! । अस्थि णं भंते! एगुरुपदीचे दीवे महाजुद्धाति वा महासंग्रामाति वा महासत्थनिवयणाति वा महापुरिसवाणाति वा महारुधिरवाणाति वा नागवाणाति वा खेण Page #306 -------------------------------------------------------------------------- ________________ वाणाद् वा तामसवाणाइ वा कुम्भूतियाह वा कुलरोगाति वा गामरोगाति वा नगररोगाति वा मंडलरोगाति वा सिरोवेदाति वा अच्छिवेदणाति वा कण्णवेदणाति या णक्कवेदणाद्द वा दंतवेदणा वा नखवेणा वा कासाति वा सासाति वा जरति वा दाहाति वा कच्छूति या खसरातिवा कुद्धाति वा कुडात या दगरात्रि का परिवादिति वा भगंदराइ वा इंदग्गहाति वा खंदग्गहाति वा कुमारग्गहाति वा णागरगहाति वा जक्खग्गहाति वा भूतग्गहाति वा उब्वेयहाति या धणुग्गहानि वा एगाहियग्गहाति वा बेघाहियमहितानि वा तेयाहियगहिया वा स्थगाहियाति वा हिययस्थाति वा मत्थगसूलाति वा पाससूलाइ वा कुच्छस्लाइ वा जोणिस्लाइ घा गाममारीति वा जाब सन्निवेसमारीति वा पाणक्खय जाव वसणभूतमणारिताति वा?, णोति सम, ववगतरोगायंका णं ते मणुयगणा पण्णत्ता समणाउसो ! | अत्थि णं भंते! एगुरूयदीये दीवे अतिवासाति वा मंदवासाति वा सुबुट्टीद वा मंदबुद्धीति वा उद्दवाहाति वा पवाहाति या दगुब्भेयाइ वा दगुप्पीलाइ वा गामवाहाति वा जाब सन्निबेसवाहाति या पाणक्खय० जाव वसणभूतमणारिताति वा?, णो तिणट्टे समट्टे, ववगतद्गोवद्दवा णं ते मणुयगणा पण्णत्ता समपाउसो ! । अत्थि णं भंते । एगुरूयदीये दीवे अयागराति वा तम्बागराह वा सीसागराति वा सुवण्णागराति वा रतणागराति वा वहरागराइ वा वसुहारात वा हिरण्णवासाति या सुवण्ण Page #307 -------------------------------------------------------------------------- ________________ वासाति वा रयणवासाति था बहरथासाति वा श्राभरणवासाति वा पप्तवासाति वा पुप्फवासाति था फलवासाति पा वीयवासा मल्लवासा. गंधयासा. वण्णवासा० चुण्णवासा० खीरवुट्ठीति या रयणयुट्टीति वा हिरण्णवुट्ठीति वा सुषण्ण तहेव जाव चुण्णवुट्ठीति वा सुकालाति वा दुकालाति वा सुभिक्खातिवापुभिक्खाति या अप्पग्धाति वा महग्याति वा कयाइ वा महाविझयाइ था सण्णिहीइ वा सचयाइ वा निधीइ वा निहाणाति वा चिरपोराणाति वा पहीणसामियाति या पहीणसेउयाइ वा पहीणगोत्तागाराई वा जाई इमाई गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणासमसंवाहसचिवेसेसु सिंघाडगतिगचउक्कचबरचउमुहमहापहपहेसु णगरणिडमणसुसाणगिरिकंदरसन्तिसेलोवठ्ठाणभवणगिहेसु सन्निक्खित्ताई चिट्ठति, नो तिणद्वे समढे । एगुरुयदीवे णं भंते! दीवे मणुयाणं केवतियं कालं ठिसी पण्णत्ता ?, गोयमा! जहन्नेणं पलिओवमस्स असंखेजहभागं असंखेजतिभागेण ऊणगं उकोसेण पलिओवमस्स असंखेजतिभागं । ते णं भंते! मणुया कालमासे कालं किचा कहिं गच्छंति कहिं उववर्जति ?, गोयमा । ते णं मणुया छम्मासाबसेसाउया मिहुणताई पमयति अउणासीई राइंदियाई मिहुणाई सारक्खंति संगोविंति य, सारवियत्ता २ उस्ससित्ता निस्ससित्ता कासित्ता छीतिसा अकिट्ठा अव्वहिता अपरियाविया [पलिओवमस्स असंखिजइमागं परियाषिय] सुहंसुहेणं कालमासे कालं किचा अनयरेसु देवलोएसु Page #308 -------------------------------------------------------------------------- ________________ *SANETARANA देवत्ताए उपवसारो भवन्ति, देवलोयपरिग्गहा णं ते मणुयगणा पणत्ता समणाउसो!॥ कहि गं भंते! दाहिणिल्लाणं आभासियमणुस्साणं आभासियदीवे णाम दीवे पण्णते?, गोयमा! जंवून दीवे दीवे चुल्लहिमवतस्स वासघरपब्बतस्स दाहिणपुरच्छिमिल्लातो चरिमंतातो लवणसमुई तिन्नि जोयण सेसं जहा एगुरूयाणं णिरवसेसं सव्वं ॥ कहि णं भंते !! दाहिणिल्लाणं गंगोलिमणुस्साणं पुच्छा, गोयमा! जंबूद्दीवे दीवे मंदरस्स फवयस्स दाहिणणं घुल्लहिमवंतस्स वासधरपब्वयस्स उत्तरपुरच्छिनिल चरितामोसनास लिणि जोयणसताई सेसं जहा ए अणुस्साणं ॥ कहिणं भंते। दाहिपिल्लाणं वेसाणियमणुस्साणं पुच्छा, गोयमा! जंबूहीवे दीवे मंदरस्स पव्ययस्स दाहिणणं चुम्लहिमवंतस्स वासघरपव्वयस्स दाहिणपश्चथिमिल्लाओ च रिमंताओ लवणसमुदं तिणि जोयण सेसं जहा एगुरुयाणं ॥ (मू० १११) 'एगोरुयदीवस्स णं भंते' इत्यादि, एकोरुकद्वीपस्य णमिति पूर्ववत् भदन्त ! 'कीदृशः' क इब दृश्य: 'आकारभावप्रत्यवतार भूम्यादिस्वरूपसम्भवः प्राप्तः ?, भगवानाह-गौतम! एकोरुकद्वीपे 'बहुसमरमणीयः' प्रभूतसमः सन् रम्यो भूमिभागः प्रज्ञप्तः । 'से जहानामए आलिंगपुक्खरेइ वा' इत्यादिरुत्तरकुरुगमस्तावदनुसर्चव्यो यावदनुस जनासूत्र, नवरमन्न नानालमिदं-मनुष्या अष्टौ धनुःशतान्युष्ट्रिता वक्तव्याश्चतुःषष्टिः पृष्ठकरण्डका:-पृष्ठवंशाः, बृहत्प्रमाणानां हि वे बहवो भवन्ति, एकोनाशीतिं च रात्रिन्दिवानि स्वापत्यान्यनुपालयन्ति, थितिस्तेषां जघन्येन देशोनः पल्योपमास ध्येयभागः, एतदेव ज्याचष्टे-पल्योपमासयेयभागन्यूनः, उत्कर्षतः Page #309 -------------------------------------------------------------------------- ________________ परिपूर्णः पत्योपमासषेयभागः ॥ 'कहि णं भंते! इत्यादि क भदन्त ! दाक्षिणात्यानामाभाषिकमनुष्याणामा भाषिकद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन - दक्षिणस्यां दिशि लहिमवतो वर्षधरपर्वतस्य पूर्व - स्मारमान्तात् 'दक्षिणपूर्वेण' दक्षिणपूर्व दिवस उपरि चीणि योजनशतान्यवगायात्रान्तरे दंष्ट्राया उपरि दाक्षिणात्यानामाभाषिक मनुष्याणामाभाषिकद्वीपो नाम द्वीपः प्रज्ञप्तः, शेषवक्तव्यता एकोरुकबद्वक्तव्या यावत्स्थितिसूत्रम् ॥ 'कहि र्ण भंते!" इत्यादि के भदन्त ! दाक्षिणात्यानां नाङ्गोलिकमनुष्याणां नाङ्गोलिकद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम ! जम्बुद्वीपे द्वीपे मंदरस्य पर्वतस्य 'दक्षिणेन' दक्षिणस्यां दिशि क्षुद्धहिमवतो वर्षवरपर्वतस्य पाश्चात्याश्चरमान्ताद् 'दक्षिणपश्चिमेन' दक्षिणपश्चिमायां | दिशि लवणसमुद्रं त्रीणि] योजनशतान्यवगाह्यात्रान्तरे दंष्ट्राया उपरि दाक्षिणात्यानां नाङ्गोलिकमनुष्याणां नाङ्गोलिकद्वीपो नाम द्वीपः प्रज्ञतः, | शेषं यथैको ढकाणां तथा वक्तव्यं यावस्स्थितिसूत्रम् ॥ 'कहि णं भंते!' इत्यादि, क भदन्त ! वैशालिकमनुष्याणां वैशालिकद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'दक्षिणेन' दक्षिणस्यां दिशि क्षुद्धहिमवतो वर्षधरपर्वतस्य पा वात्यावर मान्ताद् 'उत्तरपश्चिमेन' उत्तरपश्चिमायां दिशि लवणसमुद्रं श्रीणि योजनशतान्यवगाह्यात्रान्तरे दंष्ट्राया उपरि वैशालिकमनुव्याणां वैशालिकद्वीपो नाम द्वीपः प्रज्ञप्तः, शेषमेकोरुकवद् वक्तव्यं यावत्स्थितिसूत्रम् ॥ aft i भंते! वाहिणिल्लाणं हयकण्णमणुस्साणं हयकष्णदीवे णामं दीवे पण्ण से १, गोपमा ! एगुरूपदीवस्स उत्तरपुरच्छिमिल्लातो चरिमंतातो लवणसमुदं चत्तारि जोगणसयाई ओगाहिता एत्थ णं दाहिणिल्लाणं हयकण्णमणुस्साणं हथकण्णदीवे णामं दीवे पण्णत्ते, चारि जोयणसयाई Page #310 -------------------------------------------------------------------------- ________________ आयामविसंभेणं पारस जोयणसया पन्नही किंथिविसेसूणा परिक्खेवेणं, से णं एगाए पउमवरवेतियाए अवसेसं जहा एगुरूयाणं । कहि णं भंते! दाहिणिल्लाणं गजकण्णमणुस्साणं पुच्छा, गोयमा! आभासिपदीवस्स दाहिणपुरछिमिल्लातो चरिमंतातो लवणसमुई चत्तारि जोयणसताई सेसं जहा हयकण्णाणं । एवं गोकपणमणुस्साणं पुच्छा। वेसाणितढीवस्स दाहिणपचत्थिमिल्लातो चरिमंतातो लवणसमुई चत्तारि जोयणसताई सेसं जहा हयकपणाणं । सकुलिकण्णाणं पुच्छा, गोयमा गंगोलियदीवस्स उत्तरपञ्चत्थिमिल्लातो चरिमंतातो लवणसमुई चत्तारि जोयपासताई सेसं जहा हयफण्णाणं ।। आतंसमुहाणं पुच्छा, हतकण्णयदीवस्स उत्तरपुरच्छिमिल्लातो चरिमंतातो पंच जोयणसताइं ओगाहिसा एत्य णं दाहिणिल्लाणं आयंसमुहमणुस्साणं आयंसमुहदीवे णाम दीवे पण्णत्ते, पंच जोयणसयाई आयामविक्खंभेणं, आसमुहाईणं छ सया, आसकनाईणं सत्त, उकामुहाईणं अट्ट, घणदताइणं जाव नव जोयणसयाई,-एगूरुयपरिक्वेवो नव व सयाई अउणपन्नाई। वारसपनहाइंहयकपणाईणं परिक्वेवो ॥१॥ आयंसमुहाईणं पन्नरसेकासीए जोयणसते किंचिषिसेसाधिए परिक्खेवेणं, एवं एत्तेणं कमेणं अवाञिऊण तव्या चत्तारि चत्तारि एगपमाणा, णाणतं ओगाहे, विक्खंभे परिक्खेवे पढमबीतततियचउकाणं उग्गहो विक्खंभो परिक्खेयो भणितो, चउत्थचउके छजोयणसयाई आयामविखंभेणं अट्ठारसत्ताणउते जोयणसते बिक्खंभेणं । पंचम Page #311 -------------------------------------------------------------------------- ________________ केसन्स जोयसलाई आयामविक्रभेणं बाबीसं तेरसोसरे जोयणसए परिक्वेवेणं । छचके अजोगणसताएं आयामविषखंभेणं पणुवीसं गुणती सजोयणसए परिक्खेवेणं । सत्तमचके नवजोय सताई आयाम बिक्खंभेणं दो जोयणसहस्साई अट्ट पणयाले जोयणसए परिक्स्वेवेणं । जस्ल य जो विक्खंभो उग्गहो तस्स तत्तिओ चेव । पढमाइयाण परिरतो जाण सेसाण अहिओ ॥ १ ॥ सेसा जहा एगुरूयदीवस्स जाव सुद्धदंतदीये देवलोकपरिग्गहा णं ते मणुयगणा पण्णत्ता समणाउसो ! ॥ कहि णं भंते! उप्तरिला एगुरुगमम्माणं एकहीये णामं दीवे पore ?, गोयमा ! जंबूद्दीने दीवे मंदरस्स फव्वयस्स उत्तरेणं सिहरिस्स वासधरपव्वयस्स उत्तरपुरच्छिमिलाओ परिमंताओ लवणसमुहं तिष्णि जोपणसताई ओगाहित्ता एवं जहा दाहिणिलाण तहा उत्तरिल्लाण भाणितव्वं, णवरं सिहरिस्स वासहरपव्वयस्स विदिसासु, एवं जाव सुद्धवंदीवेत्ति जाव सेसं अंतरदीवका ॥ ( सू० ११२ ) । से किं तं अकम्मभूमगमणुस्सा १, २ तीसविधा पण्णत्सा, तंजा—पंचहिं हेमबएहिं एवं जहा पण्णवणापदे जाथ पंचहि उत्तरकुरूहिं, सेन्तं कम्मभूमगा । से किं तं कम्मभूमगा ?, २ पण्णरसविधा पण्णत्ता, तंजहा—पंचहिं भर देहिं पंचहिं एरवएहिं पंचहिं महाविदेहेहिं, ते समासतो दुबिहा पण्णत्ता, तंजहा - आयरिया मिलेच्छा, एवं जहा पण्णवणापत्रे जाव सेन्तं आयरिया, सेत्तं गन्भवतिया, सेतं मणुस्सा ॥ (० ११३ ) Page #312 -------------------------------------------------------------------------- ________________ 'कहि णं भंते!' इत्यादि, क भदन्त ! ह्यकर्णमनुष्याणां हयकद्वीपो नाम द्वीपः प्रज्ञप्तः १, भगवानाह - गौतम ! एकोरुकद्वीपस्य पूर्वस्माच्चरमान्ताद् उत्तरपूर्वस्यां दिशि लवणसमुद्रं चत्वारि योजनशतान्यवगायात्रान्तरे हिमवट्राया उपरि जम्बूद्वीपवेदिकान्तादपि चतुर्योजनशतान्तरे दाक्षिणात्यानां हयकर्णमनुष्याणां हयकर्णद्वोपा नाम द्वीपः प्रज्ञप्तः, स च चत्वारि योजनशतान्यायामविष्कम्भेन द्वादश पञ्चषष्ठानि योजनशतानि किश्विद्विशेषाधिकानि परिक्षेपेण, शेषं यथैकोरुकमनुष्याणां । एवमाभाषिक द्वीपस्य पूर्वेश्माचरमान्तादक्षिणपूर्वस्यां दिशि चत्वारि योजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे हिमवदंष्ट्राना उपरि जम्बूद्वीपवेदिकान्ताच्चतुर्योजनशतान्तरे गजकर्ण मनुष्याणां गजकर्णो द्वीपो नाम द्वीपः प्रशप्तः आयामविष्कम्भपरिधिपरिमाणं ह्यकर्णद्वीपवत् । नाङ्गोलिकद्वीपस्य पश्चिमाचरमाता दक्षिणपश्चिमेन चत्वारि योजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे हिमवदंष्ट्राया उपरि जम्बूद्वीपवेदिकान्ताश्चतुर्योजनशतान्तरे गोकर्ण मनुष्याणां गोकर्णद्वीपो नाम द्वीपः प्रज्ञप्तः, आयामविष्कम्भपरिधिपरिमाणं ह्यकर्णद्वीपवत् । वैशालिकद्वीपस्य पश्चिमाश्चरमान्ताद् उत्तरपश्चिमायां दिशि लवणसमुद्रमवगाह्य चत्वारि योजनशतानि अत्रान्तरे झुलहिंमवाया उपरि जम्बूद्वीपवेदिकान्ताचतुर्योजनशतान्तरे दाक्षिणात्यानां शष्कुली कर्ण मनुष्याणां शष्कुली कर्णद्वीपो नाम द्वीपः प्रज्ञप्तः, आयामविष्कम्भपरिधिपरिमाणं ह्यकर्णद्वीपवत्, पद्म वरचेदिकावन षण्डमनुष्यादिस्वरूपं च समस्तमेकोरुकद्वीपवत् । एवमेतेनाभिलापेनामीषां हयकर्णादीनां चतुर्थी द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु पञ्च योजनशतानि लवगसमुद्रमवगाह्य पञ्चयोजनशतायामविष्कम्भा एकाशीत्यधिकपञ्चदशयोजनशतपरिक्षेपाः पद्मववेदिकावन षण्डमण्डितबाह्यप्रदेशा जम्बूद्वीपवेदिकान्तात्पयोजनशतप्रमाणान्तरा आदर्शमुखमेण्डमुखायोमुखगोमुखनामानश्चत्वारो द्वीपा वक्तव्याः, तद्यथा-हृयकर्णस्य परत आदर्शमुख गजकर्णस्य परतो मेण्ढमुखो गोकर्णस्य परतोऽयोमुखः शष्कुलीकर्णस्य परतो गोमुखः । Page #313 -------------------------------------------------------------------------- ________________ की एतेषामप्यादर्शमुखादीनां चतुर्णा द्वीपानां परतो भूयोऽपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं लषणसमुद्रं षट् षड् योजनशतान्यवगा षयोजनशतायामविष्कम्भाः सप्तनवत्यधिकाष्टादशयोजनशतपरिक्षेपाः पद्मवरवेदिकावनषण्डमण्डितपरिसरा जम्बूद्वीपवेदिकान्तात् षड़योजनशतप्रमाणान्तरा अश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखनामानश्चलारो द्वीपा वक्तव्याः, तद्यथा-आदर्शमुखस्य परतोऽश्वमुखः, मेण्डमुखस्य परतो हस्तिमुखः, अयोमुखस्य परतः सिंहमुखः, गोमुखस्य परतो ब्याघ्रमुखः । एतेषामश्वमुखादीनां चतुर्णा द्वीपानां परसो य-1 थाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येक गा राह योजनालानि लवडायदमतगान सप्रयोजनशतायामविष्कम्मात्रयोदशाधिकहाविंशतियोजनशतपरिरयाः पावरवेदिकावनषण्डसमवगूढाः जन्यूद्वीपवेदिकान्तात्सप्तयोजनशतप्रमाणान्तरा अश्वकर्णहरिकर्णाकर्णकर्णप्रावरणनामा-18 नश्चत्वारो द्वीपा चोध्याः, तद्यथा-अश्वमुखस्य परतोऽश्वकर्णः हस्तिमुखस्य परतो हरिकर्णः सिंहमुखस्य परतोऽकर्णः व्याप्रमुखस्व परतः कर्णप्रावरणः, तत एतेषामप्यश्वकर्णादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकमष्टौ अष्टौ योजनशतानि रूषण-IN समुद्रमवगायाष्टयोजनशतायामविष्कम्भा एकोनत्रिंशवधिकपञ्चविंशतियोजनशतपरिक्षेपाः पश्चावरवेदिकावनखण्डमण्डितपरिसरा जम्बूबीपवेदिकान्तादृष्टयोजनशतप्रमाणान्तरा उल्कामुखमेघमुखविद्युन्मुखविषुदन्ताभिधानाश्चत्वारो द्वीपा वक्तव्याः, तद्यथा-अश्वकर्णस्य । परत उल्कामुखः हरिकर्णस्य परतो मेपमुखः अकर्णस्य परतो विद्युन्मुखः कर्णप्रावरणस्य परतो विद्युदन्तः, एतेषामप्युल्कामुखादीनां || | चतुर्णी द्वीपाननं परतो यथाक्रमं पूर्वोत्तरादिविदिनु प्रत्येक नव नव योजनशतानि लवणसमुद्रमवगाह नवनवयोजनशतायामविष्कम्भाः पभचत्वारिंशदधिकाष्टाविंशतियोजनशतपरिक्षेपाः पावरवेदिकावनखण्डसमवगूढा जम्बद्वीपवेदिकान्तात नवयोजनशता पनवन्तलष्टवन्तगूढदन्तशुद्धदन्तनामानश्वखारो द्वीपाः, तद्यथा-उल्कामुखस्य परतो घनदन्तः मेघमुखस्य परतो लष्टदन्तः विधुन्मु Page #314 -------------------------------------------------------------------------- ________________ Tn. ॐॐॐ खस्य परतो गूढदन्तः विद्युदन्तस्य परतः शुद्धदन्तः। एतेषामेव दीपानामवगाहायामविष्कम्भपरिरयपरिमाणसङ्ग्रहगाथाषटमाह-"-18 ढमंमि तिन्नि उ सया सेसाण सउत्तरा नब उ जाव | ओगाह विक्खंभं दीवाणं परिरयं वोच्छं ॥ १॥ पढमचउकपरित्या बीयच-14 उकस्स परिरओ अहिओ । सोलेहिं तिहि उ जोयणसएहिं एमेव सेसाणं ।। २ ।। एगोरुयपरिखेवो नव चेव सयाई अडणपण्णाई । CA रस पण्णदाई हराकर दिखेगे॥ ३ ॥ पणरस एक्कासीया आयसमहाण परिरओ हो। अद्वार सतनउया आसमहाणं परिक्लेवो ॥४॥ बावीसं तेराई परिखेवो होइ आसकन्नाणं । पणुवीस अउणतीसा उकामुहपरिरओ होइ॥५॥ दो पेव सहस्साई अटेव सया हवंति पणयालाघणदंतहीवाणं विसेसम हिओ परिक्खेबो॥६॥" व्याख्या-प्रथमे द्वीपचतुष्के चिन्यमाने त्रीणि योजनशतान्यवगाहनां-लवणसमुद्रागाह विष्कम्भं घ, विष्कम्भग्रहणादायामोऽपि गृह्यते तुल्यपरिमाणत्वात् , जानीहि इति क्रियाशेष:, शेषाणां द्वीपचतुष्कानां शतोत्तराणि त्रीणि त्रीणि शतानि अवगाहनाविष्कम्भ नावजानीयाद्यावन्नव शतानि, तद्यथा-द्वितीयचतुष्के चत्वारि शतानि, तृतीये पञ्च शतानि, चतुर्थे पट शातानि, पञ्चमे सप्त शतानि, षष्ठेऽष्टौ शतानि, सप्तमे नव शतानि, अत ऊ द्वीपानामेकोरुकप्रमृतीनां 'परिरयं' परिरयप्रमाणं वक्ष्ये । प्रतिझातमेव निर्वाह्यति-पढमचउक्के यादि, 'प्रथमचतष्के परिरयात प्रथमद्वीपच-11x तुके परिरयपरिमाणात् द्वितीयचतुष्कस्य-द्वितीयद्वीपचतुष्टयस्य परिरयः-परिरयपरिमाणमधिकः षोडशैः षोडशोत्तरैखिभियोजनशतैः, |'एवमेव' अनेनैव प्रकारेण शेषाणां 'द्वीपानां' द्वीपरतुष्कानां परिरयपरिमाणमधिकं पूर्वपूर्वचतुष्कपरिरयपरिमाणादवसातव्यम् , एतदेव चैतेन दर्शयति-"एकोरुये'त्यादि "एकोरुकपरिक्षेपे' एकोरुकोपलक्षितप्रथमद्वीपचतुष्कपरिक्षेपे नव शतानि एकोनपश्चाशानि-एकोनपश्चाशदधिकानि । ततत्रिषु योजनशतेषु षोडशोचरेषु प्रक्षिप्तेषु 'हयकण्णाण'मिति वचनात् हयकर्णप्रमुखाणां द्वितीयानां चतुणी Page #315 -------------------------------------------------------------------------- ________________ द्वीपानां परिक्षेपो भवति, स च द्वादश योजनशतानि पञ्चषष्टानि-पश्चषष्ट्यधिकानि । तत्रापि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिप्लेषु 'आर्यसमुहाणं ति आदर्शमुखप्रमुखाणां तृतीयानां चतुर्णी दीयानां परिमादिगाणं भवदिमच पश्चदश योजनसतान्येकाशीत्यधिकानि । ततो भूयोऽपि त्रिपु योजनशतेषु षोडशोत्तरेषु प्रक्षिमेषु 'आसमुहाणं ति अश्वमुखप्रभृतीनां चतुर्थानां चतुर्णा | द्वीपानां परिक्षेपः, तद्यथा-अष्टादश योजनशतानि सप्टनवतानि-सप्तनवत्यधिकानि । तेष्वपि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिप्तेषु । 'आसकण्णाण'ति अश्वकर्णप्रमुखाणां पञ्चानां चतुणी द्वीपानां परिक्षेपो भवति, तद्यथा-द्वाविंशतियोजनशतानि त्रयोदशानि-त्रयोचशाधिकानि । ततो भूयोऽपि त्रिषु योजनशवेषु षोडशोसरेषु प्रक्षिप्तेषु 'उल्कामुखपरिरयः' उल्कामुखषष्टद्वीपचतुष्कपरिरयपरिमाणं भवति, तद्यथा-पञ्चविंशतियोजनशतानि एकोनत्रिंशानि-एकोनत्रिंशदधिकानि । तत: पुनरपि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षि|प्रेषु 'घनदन्तद्वीपस्य' (पानां) घनदन्तप्रमुखसप्तमद्वीपचतुष्कस्य परिक्षेपः, तद्यथा-द्वे सहने अष्टौ शतानि पश्चचत्वारिंशानि-पञ्चच-18 लारिंशदधिकानि 'विसेसमहिओ' इति किचिद्विशेषाधिक: अधिकृतः परिक्षेपः, पञ्चचत्वारिंशानि किञ्चिद्विशेषाधिकानीति भावार्थः, इदं च पदमन्तेऽभिहितखात्सर्वत्राप्यभिसम्बन्धनीय, तेन सर्वत्रापि किश्चिद्विशेषाधिकमुक्तरूपं परिरयपरिमाणमवसातव्यं । तदेवमेते हिमवति पर्वते चतसृषु विविक्षु व्यवस्थिताः सर्वसङ्ख्ययाऽष्टाविंशतिः, एवं हिमवत्तुल्यवर्णप्रमाणपग्रहदप्रमाणायामविष्कम्भावगाहपुण्डरीक दोपशोभिते शिखरिण्यपि पर्वते लवणोदार्णवजलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तराश्चतसृषु विदिक्षु एकोरुकादिनामानोऽक्षणापान्तरालायामविष्कम्भा अष्टाविंशतिसङ्ख्या द्वीपा चेदितव्याः, तथा चाह-'कहि णं भंते ! उत्तरिल्लाणं एगोरुयमणुस्साणं | एगोरुयदीचे णाम दीवे पण्णते ?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पब्बयस्स उत्तरेणं सिहरिपव्वयस्स पुरच्छिमिल्लाओ चरिमंताओ Page #316 -------------------------------------------------------------------------- ________________ - लवणसमुई तिनि जोयणसयाई ओगाहित्ता तत्थ णं उत्तरिलाणं एगोरुघमणुस्साणं एगोरुयदीवे नाम दीये पण्ण" इत्यादि सई निभामा कन्या सर्वसम्ममा पटपञ्चाशदन्तरद्वीपाः, उपसंहारमाह सेत्तमंतरदीवगाते एतेऽन्सरशीप * अकर्मभूमकाः कम्मभूमकाश्च यथा प्रज्ञापनायां प्रथमे प्रज्ञापनाख्ये पदे तथैव वक्तच्या यावत् 'सेत्तं चरिचारिया सेमणुस्सा इति पदम् , इह तु प्रन्थगौरमभयान लिख्यत इति, उपसंहारमाह-'सेत्तं मणुस्सा' त एते मनुष्याः ॥ तदेवमुक्ता मनुष्याः, सम्प्रति । देवानभिधित्सुराह से किं तं देवा ?, देवा चउम्विहा पण्णत्ता, तंजहा-भवणवासी वाणमंतरा जोइसिया येमाणिया (सू०११४) से किं तं भवणवासी?, २ दसविहा पण्णता, तंजहा-असुरकुमारा जहा पण्णवणापदे देवाण भेओ तहा भाणितब्धो जाव अणुत्तरोववाइया पंचविधा पपणता, तंजहा-विजयवेजवंत जाव सन्धट्टसिद्धगा, सेत्तं अणुत्तरोववातिया॥(सू०११५) कहिणं भंते! भवणवासिदेवाणं भवणा पन्नता ?, कहि णं भंते ! भषणवासी देवा परिवसंति ?, गोयमा! इमीसे रयणप्पभाए पुडवीए असीउत्तरजोयणसयसहस्सबाहल्लाए, एवं जहा पण्णवणाए जाव भवणवासाइता, स(ए)त्थणं भव. णवासीणं देवाणं सस भघणकोडीओ वावत्तरि भवणावाससयसहस्सा भवंतित्तिमक्खाता, तस्थणं यहवे भवणवासी देवा परिवसंति-असुरा नाग सुचना य जहा पण्णवणाए जाब विहरति ।। (सू०११६) कहि णं भंते ! असुरकुमाराणं देवाणं भवणा प०१, पुच्छा, एवं जहा पण्णषणाठाणपदे Page #317 -------------------------------------------------------------------------- ________________ जाव विहरति । कहि में भंते! दाहिणिलणं असुरकुमारदेवाणं भषणा पुच्छा, एवं जहा उत्त पदे जाष चमरे, सत्य असुरकुमारिटे असरकुमारराया परिवसति जाब विहरति ॥ (सू० १९७) 'से किं ते मित्यादि, अथ के ते देवाः १, सूरिंराह-देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो बानमन्तरा ज्योतिष्का वैमा-8 निकाः, अभीषां च शब्दानां व्युत्पत्तिर्यधा प्रज्ञापनाटीकायां तथा बेदितव्या ॥ 'से कि तमित्यादि, अथ के ते भवनमासिनः ।, सूरिराह-मवनवासिनो दशविघाः प्राप्ताः, एवं देवानां प्रज्ञापनागतप्रथमप्रज्ञापनाख्यपद इव तावदो वक्तव्यो यावत्सर्वार्थदेवा इति । सम्प्रति भवनवासिनां देवानां भवनवसनप्रतिपादनार्थमाह-कहिण भंते' इत्यादि, व भदन्त ! भवनवासिनस देवानां भवनानि प्रशप्तानि ?, क भदन्त ! भवनवासिनो देवाः परिवसन्ति ?, भगवानाह-गौतम ! 'इमीसे ण'मित्यादि, 'अस्वाः' प्रत्यक्षात उपलभ्यमानाया यत्र वयमास्महे, रत्नप्रमाया: पृथिव्या: 'अशीत्युत्तरयोजनशतसहस्रबाहल्यायाः' अशीत्युत्तरम्-अशीतिसहस्राधिकार योजनशतसहस्रं बाहल्यं-पिण्डभावो यस्याः सा तथा, तस्था उपर्येक योजनसहरमवगाहाधस्तादेकं योजनसहस्रं वर्जयित्वा मध्ये | 'अष्टसप्तते' अष्टसप्ततिसहस्राधिके योजनशतसहने, 'अत्र' एतस्मिन् स्थाने भवनवासिनां देवानां सप्त भवनकोटयो द्विसप्ततिभवनावासशतसहस्राणि भवन्तीति आख्यातानि मया शेषैश्च तीर्थकृद्भिः, तत्र सपकोट्यादिभावनैव-चतुःषष्टिः शतसहस्राणि भवनानामसुरकुमाराणां चतुरशीतिः शससहस्राणि नागकुमाराणां द्विसप्ततिः शतसहस्राणि सुवर्णकुमाराणां षण्णवदिः शतसहस्राणि वायुकुमाराणों, बीपकुमारादीनां षण्णां प्रत्येकं षट्सप्ततिः शतसहस्राणि भवनानां, ततः सर्वसमपया यथोक्तं भवनसल्यानं भवति । ते भवणा' इत्यादि, तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , णमिति वाक्यालङ्कार भवनानि बहिः 'वृत्तानि' वृत्ताकाराणि अन्तःस Page #318 -------------------------------------------------------------------------- ________________ *A*SEXUASIATRIE समचतुरस्राणि अधस्तलभागेषु पुष्करकर्णिकासंस्थानसंस्थितानि, 'भवणवण्णओ भाणियचो जहा ठाणपदे जाव पडिरूवा इति, उत्तप्रकारेण भवनवर्णको भणितव्यो यथा प्रज्ञापनायां द्वितीये स्थानाख्ये पदे, सच तावद् यावत् 'पडिरूवा' इति पदं स चैवम्-'इक्विण्णंतरविउलगंभीरखायपरिखा पागारट्टालयकबाडतोरणपतिदुवारदेसभागा जंतसयग्घिमुसलमुसंढिपरिवारिया अजोज्झा | | सयाजया सयागुत्ता अडयालकोट्टरच्या अडयालकयवणमाला खेमा सिवा किंकरअमरदंडोवरक्खिया लाउल्लोइयमहिया गोसीससरसरत्तचंदणदरदिण्णपंगंलिसाला नियन्दकला नंदामुपागतोरणपडिदुबारदेसभागा आसत्तोसत्तविउलबट्टबग्घारियमलदामकलावा पंचवण्णसरसमुक्कपुष्फपुंजोवयारकलिया कालागुरुपवरकुंदुरुक्कतुरुकधूवमझमर्चेतगंधुद्धयाभिरामा सुगन्धवरगंधगंधिया गंधवद्विभूया अच्छरगणसंघसंविकिण्णा दिव्वतुडियसहसंपण दिया सब्वरयणामया अच्छा सहा लण्हा घद्रा मदा नीरया निम्मला निप्पंका निकंकलच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरसगिज्जा अभिरूवा पडिकवा" इति, अस्य व्याख्या-उत्कीणमिव उत्कीर्ण अतीव व्यक्तमिति भावः, उत्कीर्णमन्तरं यासां खातपरिखानां ता उत्कीर्णान्तराः किमुक्तं भवति?-खातानां परिखाणां च स्पष्टवैविक्योन्मीलनार्थमपान्तराले महत्ती पाली समस्तीते, खातानि च परिखाच खातपरिखाः उत्कीर्णान्तरा विपुला[ विस्तीर्णा गम्भीरा-अलब्धमध्यभागाः खातपरिखा येषां भवनानां परितस्तानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखानि, खातपरिखाणां| चार्य प्रतिविशेष:-परिखा उपरि विशालाऽध: सङ्कचिता, खातं सूभयत्रापि सममिति, 'पागारहालककवाडपडिदुवारदेसभागा' इति प्रतिभवनं प्राकारेषु अट्टालककपादतोरणप्रतिद्वाराणि-अट्टालककपाटतोरणप्रतिद्वाररूपा देशभागा-येशविशेषा येषु तानि प्राकाराहालककपाटसोरणप्रतिद्वारदेशभागानि, तत्राट्टालका:-प्राकारस्योपरि भृत्याश्रयविशेषाः कपाटानि-मयोलीद्वारसत्कानि, एतेन प्रवोल्यः Page #319 -------------------------------------------------------------------------- ________________ सर्वत्र सूचिता अन्यथा कपाटानामसम्भवात्, तोरणानि प्रतीतानि तानि च प्रतोलीद्वारेषु, प्रतिद्वाराणि - मूलद्वारापान्तरालवर्त्तीनि लघुद्वाराणि । तथा 'जंत सयग्धिमुसल मुसंढि परिवारिया' इति यत्राणि - नानाप्रकाराणि शतनयो - महाराष्ट्रयो महाशिला वा याः पातिताः सत्यः पुरुषाणां शतानि नन्ति मुशलानि - प्रतीतानि मुषण्डय: - शस्त्रविशेषास्तैः परिवारितानि - समन्ततो वेष्टितानि अत एवायोध्या निपरैर्योद्धुमशक्यानि अयोध्यत्वादेव 'सदाजयानि' सवा - सर्वकालं जयो येषु तानि सदाजयानि सर्वकालं जयवन्तीति भाव:, तथा सदा सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्च योद्धृभिः सर्वतः समन्ततो निरन्तरं परिवारिततया परेषामसहमानानां मनागपि प्रवेशासम्भवात् ' अडयालकोहरड्या' इति अष्टाचत्वारिंशद्भेदभिन्नविच्छिचिकलिताः कोटका - अपवरका रचिताः स्वयमेव रचनां प्राप्ता येषु तान्यष्टाचत्वारिंशत्कोष्ठकर चितानि सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, तथाऽष्टाचत्वारिंशद्भेदभिन्नविच्छित्तयः कृता वनमाला येषु तानि अष्टचत्वारिंशत्कृतवनमालानि, अन्ये लभिदधति - अडयालशब्दो देशीवचनात् प्रशंसावाची, ततोऽयमर्थः - 'प्रशस्त कोष्ठकरचितानि प्रशस्तकृतवनमालानी'ति तथा 'क्षेमाणि' परकृतोपद्रवरहितानि, 'शिवानि' सदा मङ्गलोपेतानि, तथा किङ्कराः किङ्करभूता येऽमरास्तैर्दण्डैः कृत्वा उपरक्षितानि - सर्वतः समन्ततो रक्षितानि किङ्करामरदण्डो पर क्षितानि, 'लाउलोश्यमहिया' इति लाइयं नाम यद्भूमेर्गोमयादिना उपलेपनम् 'उल्लोइयं' कुड्यानां मालस्य सेटिकादिभिः संमृष्टीकरणं लाइयोलोइयाभ्यां महितानि - पूजितानि छाइयोलोइयमहितानि तथा गोशीर्षेण-गोशीर्षनामकेन चन्दनेन सरसरतचन्दनेन च दर्दरेण - बहलेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयस्तला - हस्तका येषु तानि गोशीर्षसरसर चन्दन दर्दरदत्तपश्वाङ्गुलितलानि तथा उपचिता- निवेशिताः चन्दनकलशा - मङ्गल्यकलशा येषु तानि उपचितचन्दनकलशानि, 'बंदणघडसुकयतोरणपडिदुवार दे सभागा' Page #320 -------------------------------------------------------------------------- ________________ इति चन्दनपटै:-चन्दनकलशैः सुकृतानि शोभितानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनघटसुकृतानि वोरणानि प्रतिद्वार-15 देशभाग-द्वारदेशभागे येषु तानि चन्दनघटसुकततोरणप्रतिद्वारदेशभागानि, तथा 'आससोसत्तविपुलयष्टवग्धारियमल्लदामकलावा' इति आ-अबाङ अधोभूमौ सक्त-आसक्तो भूमौ लग्न इत्यर्थः ऊई सक्त उत्सक्त: उल्लोचतले उपरि संबद्ध इत्यर्थः विपुलो-विस्तीणों वृत्तो-वर्तुल: 'वग्धारिय' इति प्रलम्बितो माल्यदामकलापः-पुष्पमालासमूहो येषु तामि आसमोत्सतविपुलवृत्तप्रलम्बितमाल्यदामकलापानि, तथा पञ्चवर्णेन सुरभिणा-सुरभिगन्धेन मुक्केन-क्षिप्तेन पुष्पपुजलक्षणेनोपचारेण-पूजया कलितानि पञ्चवर्णसुरभिमुक्तपुष्पपुलोपचारकलितानि, तथा कालागुरु:-प्रसिद्धः प्रवर:-प्रधानः कुन्दुरुष्क:-चीडा तुरुकं-सिल्हकं कालागुरुश्च || प्रवरकुन्दु रुष्कतुरुष्के च कालागुरुप्रचरकुन्दुरष्कतुरुष्काणि तेषां धूपस्य यो मपमपायमानो गन्ध उस्त-तस्ततो विप्रसृतसेनाभिG. रामाणि-रमणीयानि कालागुरुप्रवरकुन्दुरुष्कतुरुकधूपमघमघायमानगन्धोद्धताभिरामाणि, तथा शोभनो गन्धो येषां ते सुगन्धाः ते |च वे वरगन्धाश्च-वासाः सुगन्धवरगन्धास्तेषां गन्धः स एध्वस्तीति सुगन्धवरगन्धगन्धिकानि 'अतोऽनेकस्वरा'दितीकप्रत्ययः, अत 8 श्व गन्धवर्चिभूतानि, सौरभ्वातिशयाद् गन्धद्रव्यगुटिकाकस्पानीति भाषः, तथाऽप्सरोगणानां सङ्कः-समुदायस्तेन सम्यग्-रमणीयतथा विकीर्णानि-ध्यानानि अप्सरोगणसङ्कविकीर्णानि, तथा दिव्यानामावोद्यानांवेणुवीणामृदङ्गानां ये शब्दास्तै: संप्रणदितानि-सम्य श्रोत्रमनोहारितया प्रकर्षेण सर्वकालं नदितानि-शब्दवन्ति दिव्यत्रुटितशब्दसंप्रणदितानि सर्वरत्रमयानि-सर्वालना सामस्त्येन रखमयानि म त्वेकदेशेन सर्वरसमवानि-समस्तरबमयानि अच्छानि-आकाशस्फटिकवतिस्वच्छानि सलमानि लक्ष्य्यदलस्कन्धनिष्पमानि श्लदणदलनिष्पत्रपटवत् लण्हानि-मसूणानि धुण्टितपटवन् 'षडा' इसि पृष्टानीय भ्रष्टानि खरशानया पापाणप्रतिमावर, 'महान Page #321 -------------------------------------------------------------------------- ________________ इति सृष्टानीट हाल सुकुमायनमा पापप्रतिभावदेव, अत एव नीरजांसि स्वाभाविकरजोरहितत्वात् 'निर्मलानि' आगन्तुकमलासम्भवात् 'निष्पानि' फलकृविकलानि कर्दमरहितानि वा 'निकंकडच्छाया' इति निष्कङ्कटा-निष्कवचा निरापरणा निरु पघातति भावार्थः छाया-दीप्तिर्येषां तानि निष्काकटच्छायानि 'सप्रभाणि स्वरूपतः प्रभावन्ति 'समरीचीनि' बहिर्विनिर्गवकिरणकाजालानि 'सोद्योतानि' पहिर्व्यवस्थितवस्तुस्तोमप्रकाशकराणि 'प्रासादीयानि प्रसादायन्मनःप्रसत्तये हिदामि मन:प्रससिकादारीणीति भावः, तथा 'दर्शनीयानि' दर्शनयोग्यानि यानि पश्यतचक्षुषी न श्रमं गच्छत इति भावः, 'अभिरुवा' इति अमि-सपेचां द्रष्टुणां मनःप्रसादानुकूलतयाऽमिमुख रूपं येषां तानि अभिरूपाणि-अत्यन्तकमनीयानीत्यर्थः अत एव 'पडिरूषा' इदि प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपाणि, अथवा प्रतिक्षणं नवं नवमिव रूपं येषां तानि प्रतिरूपाणि ।। तदेवं भवनस्वरूपमुक्तमिधामी यत्पृष्टं 'क भडन्त ! भवनवासिनो देवाः परिघसन्तीति तनोत्तरमाह-तत्थ णं बहधे भवणवासी देवा परिवसंति असुरा नागा भेदो भाणि-Ill यव्यो जाब विहरंति एवं जा ठाणपदे पत्तव्वया सा भाणियव्या जाय चमरेणं असुरकुमारिंदे असुरकुमारराया परिवस ' इसि, 'तत्र देवनन्तरोदितस्वरूपेषु भवनेषु बहवो भवनवासिनो देवा: परिवसन्ति, तानेक जातिमेदत आह-'असुरा नागा'. दत्यादि यावत्करणादेवं परिपूर्णः पाठः-"असुरा नाग सुवण्णा विज़ अम्गी व दीव उदही य दिसिपमणथणियनामा दसहा एए भवणवा सी।। १॥ चूडामणिमउखरयणा १ भूसणनागफण २ गरुल ३ वदर ४ पुण्णकलसअंकसरफेस ५ सीह ६ हयवर ७ गय ८ मगरंक6९ वरबद्धमाण १० निजुत्तचित्तचिंधगया सुरूवा महिडीया महजइया महायसा महाबला महाणुभागा महासोक्खा हारविराइयवच्छा Mi कडगतुढियमियभुया अंगयकुंडलमट्टगंडतलकण्णा पीढधारी विचित्तहत्याभरणा विचित्चमालामाली (मउदा) कल्लाणगपवरबत्थप 3-45%E5%85%25% Page #322 -------------------------------------------------------------------------- ________________ रिहिया कहाणगपवरमाणुदेवणवरा भासुरखोंदी पलंबवणमालधरा दिव्वेणं वप्पेण दिव्येण दिव्वे फासेणं दिव्वेणं संघय णं दिव्वाए इडीए दिव्वाए जुईए दिव्वाए पहाए दिव्वाए छायाए दिव्वाए अभी दिव्वेणं तेषणं दिव्वाप लेस्साए दस दिसाओ उज्जोवेमाणः, ते णं तत्थ साणं २ भवणावाससय सहस्साणं साणं साणं सामाणियसाहस्त्रीणं साणं साणं तायसीसगाणं साणं साणं लोगपालाणं साणं २ अग्गमहिसीणं साणं २ अणीयाणं साणं साणं अणियाहिवईणं साणं २ आयरक्खदेव साहस्त्रीणं अण्णसिं च बहूणं भवणवासीणं देवार्ण देवीण य आहेवचं पोरेवचं सामित्तं भट्टित्तं महयरगत्तं आणाईसरसेणावचं कारेमाणा पालेमाणा महयाऽऽयनट्टनीयवाश्यतंतीतलतालघणमुगपदुप्पवाइयरवेणं दिव्वाई भोग भोगाई भुंजमाणा विहरंति" अस्य व्याख्या- 'असुराः' असुरकुमाराः, एवं नागकुमाराः सुवर्णकुमारा विद्युत्कुमारा अभिकुमारा द्वीपकुमारा उदधिकुमारा दिकुमाराः पवनकुमाराः स्तनितकुमाराः, 'दशधा' दशप्रकारा: 'एते' अनन्तरोहिता असुरकुमारादयो भवनवासिनो यथाक्रमं चूडामणिमुकुटरत्नभूषणनियुक्तनागस्फटा दिविचित्रचिह्नगताच, तथाहि - असुरकुमारा भवनवासिनचूडामणिमुकुट रत्नाः, चूडामणिर्नाम मुकुटे रत्नं चित्रभूतं येषां ते तथा. नागकुमारा भूषणनियुक्तनागस्फटारूपचिह्नघराः, सुवर्णकुमाराः भूषणनियुक्त गरुडरूपचिह्नधराः, विद्युत्कुमाराः भूषणनियुक्तवत्ररूपचिह्रधराः, वज्रं नाम शक्रस्यायुधं, अग्निकुमारा भूषणनियुक्तपूर्णकलशरूपचिह्नधराः, द्वीपकुमारा भूषणनियुक्तसिंहरूपचिह्नधराः, उदधिक| मारा भूषण नियुक्तह्यवररूपचिधारिणः दिक्कुनारा भूषण नियुक्तगजरूपचिह्नधारिणः वायुकुमारा भूषणनियुक्तमकररूपचिह्नधराः | स्तनितकुमारा भूषणनियुक्तबर्द्धमानकरूपचिह्नधारिणः भूषणमत्र मुकुटो द्रष्टव्योऽन्यत्र 'मउडवरवद्धमाणनिजुत्तचित्राचिंधगया' इति पाठदर्शनादू, बर्द्धमानकं - शराव संपुटं पुनः सर्वे कथम्भूताः ? इत्याह- 'सुरूपाः' शोभनं रूपं येषां ते तथा, अत्यन्तकमनीय Page #323 -------------------------------------------------------------------------- ________________ रूपा इत्यर्थः, 'महिड्डिया महज्जुइया महायसा महाबला महाणुभागा महासोक्खा' इति प्राग्वत् , 'हारविराइयवच्छा' इति हारैविराजितं वक्षो येषां ते हारविराजितहसः, 'कागडियाधमियागुगा' कायनि-कलाचिकाभरणानि त्रुटितानियाहुरक्षकास्तैः स्तम्भिताविव स्तम्भिती भुजी येषां ते कटकवुटितस्तम्भितभुजाः, तथाऽङ्गदानि-बाहुशीर्षाभरणविशेषरूपाणि कुण्डले कर्णाभारणविशेषरूपे, तथा सृष्टी-मृष्टीकृतौ गण्डौ-कपोलो यैस्तानि मृष्टगण्डानि कर्णपीठानि-आभरणविशेषरूपाणि धारयन्तीत्येवंशीला अङ्गदकुण्डलमृष्टगण्डकर्णपीठधारिणः, तथा विचित्राणि-मानारूपाणि हस्ताभरणानि येषां ते विचित्रहस्ताभरणाः, तथा 'विचित्तमालामउलिमउडा' इति, विचित्रा माला-कुसुमाग मौलौ-मस्तके मुकुटं च येषां ते विचित्रमालामौलिमुकुटाः, तथा कल्याणकं कल्याणकारि प्रवरं वस्त्रं परिहितं यैस्ते कल्याणकवस्त्रपरिहिताः, सुखादिदर्शनामिष्ठान्तस्यात्र पाक्षिकः परनिपातः, तथा कल्याणक-कल्याणकारि यत् प्रवरं माल्यं-पुष्पदाम यच्चानुलेपनं तद्धरन्तीति कल्याणकावरमाल्यानुलेपनधराः, तथा भास्वरा-देदीप्यमाना बोन्दि:शरीरं येषां ते भास्वरबोन्यः, तथा प्रलम्बत इति प्रलम्बा या वनमाला तां धरन्तीति प्रलम्बवनमालाधराः, दिव्येन 'वर्णन' कृष्णा दिना 'दिव्येन गन्धेन' सुरभिणा 'दिव्येन पर्सेन' मृदुनिग्धादिरूपेण दिव्येन शक्तिविशेषमपेक्ष्य संहननेनेव संहननेन न तु सा-18 लक्षात्संहननेन, देवानां संहननासम्भवात् , संहननं हि अस्थिरचनात्मकं, न च देवानामस्थीनि सन्ति, तथा चोक्तं प्रागेव-"देवा असं घयणी तेसि नेव सिरा" इत्यादि, "दिव्येन संस्थानेन' समचतुरस्ररूपेण भवधारणीयशरीरस्य, वेषामन्यसंस्थानासम्भवात् , "दिव्यया | ऋया' परिवारादिकया 'दिव्यया द्युत्या' इष्टार्थसंप्रयोगलक्षणया, 'धु अभिगमने इतिवचनात् 'दिव्यया प्रभया' भवनावासग-8 तया 'दिव्यया छायया' समुदायशोभया 'दिव्येनार्चिषा' स्वशरीरगतरनादितेजोवालया 'दिव्येन तेजसा' शरीरप्रभवेन 'दिव्यया Page #324 -------------------------------------------------------------------------- ________________ दालेश्यया देहवर्णसुन्दरतया दश दिश: 'उद्द्योतयन्तः शवन्तः पारोमानि शोभयानो भवनवासिमो देवा णमिति वाक्यालकारे 'तत्र' स्वस्थाने 'साण साणं ति स्वेषां स्पेषामामीयास्मीयानां भवनावासशतसहस्राणां खेषां स्खेषां सामानिकसहसाणां खेषांक खेषां त्रायविंशकानां स्वेषां खेषां लोकपालानां वासां स्वासाम् 'अग्रमहिषीणा' पट्टरादीनां खेषां स्वेषामनीकानां तेषां खेषामनीकाधिप-5 मातीनां स्खेषां तेषामालरक्षदेवसहस्राणाम् , अन्येषां च बहूनां स्वस्खमयनावासनगरीवास्तव्यानां भवनवासिनां देवानां देवीनां च 'आहे. वञ्च'मित्यादि, अधिपते: कर्म आधिपत्यं रक्षेत्यर्थः, सा च रक्षा सामान्येनापि (आ)रक्षकेणेव क्रियते तद आइ-पुरष पतिः पुरम-|| तिस्तस्य कर्म पौरपत्यं, सर्वेषामासीयानामप्रेसरत्वमिति भावः, तचाप्रेसरत्वं नायकवमन्तरेणापि नायकनियुक्ततथाविधगृहचिन्तकसम्मान्यपुरुषस्य भवति ततो नायकलप्रतिपत्त्यर्थमाइ–'स्वामित्व' स्वमस्यास्तीति स्वामी तद्भावो नायकत्वमित्यर्थः, तदपि च मायकलं कथञ्चित्पोषकत्वमन्तरेणापि भवति यथा हरिणयूथाधिपतेर्हरिणस्थ, तत आह-'भर्तृत्व' पोषकत्वमत एव महत्तरकलं, तदपि बहसरकवं फस्यचिदाशाविकलस्यापि संभवति यथा कस्यचिद्वणिजः स्वदासदासीवर्ग प्रति, सत आह-आणाईसरसेणारच' मानया 81 ईश्वर आशेश्वरः सेनायाः पतिः सेनापतिः आज्ञेश्वरश्चासौ सेनापतिश्च आशेश्वरसेनापतिस्तस्य कर्म आज्ञेश्वरसेनापत्यं खखसैन्यं प्रत्यद्रुतमाशाप्राधान्यमिति भावः कारयन्तोऽन्यैनियुक्तकैः पुरुषैः पालयन्तः स्वयमेव, महता रषेणेति योगः, 'आय' इति आख्यानकरतिबद्धानि यदिषा 'अहतानि' अव्याहृतानि नित्यानुबन्धीनीति भाषः ये नाट्यगीते नाट्य-नृत्यं गीत-गानं यानि च चादितानि रात्रीसलतालश्रुटितानि तभी-बीणा तलौ-हस्ततली ताल:-कंसिका सुटितानि-यादित्राणि, तथा यश्च धनसूपाः पहना पुरुषेण प्रका| दिप्तः, तत्र धनसदको नाम घनसमानध्वनियों मुबहः, तत एतेषां द्वन्द्वस्तपां रवेण 'दिच्यान दिवि भवान् प्रधामानिति भाष:, मो Page #325 -------------------------------------------------------------------------- ________________ गार्दा भोगा :- शब्दादयो भोग भोगास्तान् मुखमानाः 'विहरन्ति' जलते | भिते अतुकुमाराणं देवाणं भवणा पत्ता ?, कहि णं भंते! असुरकुमारा देवा परित्रसंति ?, एवं जा ठाणपए वक्तवया सा भाणियन्वा जाब चमरे एत्थ असुरकुमारिंदे असुरकु मारराया परिवसति जाव विहरति" क भदन्त ! असुरकुमाराणां देवानां भवनानि प्रज्ञप्तानि ?, तथा क भदन्त ! असुरकुमारा देवाः परिवसन्ति 'एवम्' उक्तेन प्रकारेण या स्थानपदे वक्तव्यता सा भणितव्या यावचामरः असुरकुमारेन्द्रः असुरकुमारराजा परिव सति यावद्विहरतीति सा चैवम् - "गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सा हल्लाए उवरिं एवं जोयणसहस्समोगाहेता हिट्ठा चेगं जोयणसहस्तं वज्जेत्ता मन्छे अट्ठहत्तरे जोयणसय सहस्से, एत्थ णं असुरकुमाराणं देवाणं घोसट्ठी भवणावासस्यसहस्सा भवतीति मक्खायं, ते णं भवणा बाहिं बट्टा अंतो चउरंसा अहे पुक्खरकरिणयासंठाणसंठिता उक्किनंतर विडल गम्भीरखायपरिहा जाव पडिवा, एत्थ णं असुरकुमाराणं देवराणं भवणा पण्णत्ता, एत्थ णं बहवे असुरकुमारा देवा परिवर्तति काला लोहियक्खनित्रोहा धवलपुष्पदंता असियकेसा वामेयकुंडलधरा अद्दचंदणाणुलित्तगत्ता ईसिसिलिधपुप्फपगासाई असकिलिट्टाई सुहुमाई बस्थाई पवरपरिहिया पढमं वयं च समझता विइयं च असंपत्ता भद्दे जोवणे वट्टमाणा तलभंगयतुडियावर भूसणनिम्मलमणिरयणमंडियभुया दसमुद्दामंडियग्गहस्था चूडामणिचित्तचिधगया सुरूवा महिड्डिया महज्जुझ्या महाजसा महब्बला महाणुभागा महासोक्खा हारविराइयवच्छा कडगतुडियर्थभियभुया जाव दस दिसाओ जोवैमाणा प्रभासेमाणा, ते णं तत्थ साणं साणं भवणावाससयसस्साणं जाव दिव्वाई भोग भोगाई मुंजमाणा विहरंति, चमरवलिणो य एत्थ दुवे असुरकुमारिंदा असुरकुमाररायाणो परिवर्तति काला महानीलसरिसा नीलगुलियगवलपगासा वियसियस्यवत्तनिम्मलई सिसियरत्ततंबनयणा गरुलाययवज्जुतुंगनासा उवचियसिलप्पवाल Page #326 -------------------------------------------------------------------------- ________________ विवफलसभिभाधरोहा पंडुरससिसगलविमलनिम्मल (दहियण) संखगोखीरकुंदघवलमुणालियादतसेढी हुयवहनितधोयतत्ततवणिरततकतालुजीहा अंजणघणमसिणस्यगरमणिजनिद्धकेसा वामेयकुंडलधरा जाव पभासेमाणा, तेणं तत्थ साणं साणं भवणावाससयसहस्साणं | जाव भुजमाणा विहरंति ॥ कहि णं भंते ! दाहिणिल्लाणं असुरकुमाराणं देवाणं भवणा पण्णत्ता १, कहि ण भंते! दाहिणिला असुरकुमारा देवा परिवसंति ?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पब्बयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहलाए उवरि एणं जोयणसहस्समोगाहचा हेहा चेगं जोयणसहस्सं बजेचा मझे अदृहत्तरे जोयसयसहस्से, एस्थ णं दाहिणिलाणं असुरकुमाराणं देवाणं चोत्तीसं भवणावाससयसहस्सा भवंतीति मक्खायं, ते णं भवणा बाहिं वट्टा तहेव जार पडिरूवा, तत्य वहये दाहिणिल्ला असुरकुमारा देवा परिवसते काला लोहियक्खा तहेव मुंजमाणा बिहरंति, चमरे य एत्व असुरकुमारिंदे असुरकुमारराया परिवसइ काले महानीलसरिसे जाव पभासेमाणे, से णं तत्थ चोसीसाए भवणाबाससयसहस्साणं चरसट्ठीए सामाणियसाहस्सीणं वायत्तीसाए तायत्तीसगाणं चण्हं लोगपाला पंचण्हं अमामहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तई अणियाणं सचण्हं अणियादिवईणं चउण्हं घउसट्ठीणं आदरक्खदेवसाहस्सीणं, अण्णेसिं च बहूर्ण दाहिणिलाणं देवाणं देवीण य आहेवचं पोरेव जाव विहरई" ।। इति, इदं प्रायः समस्तमपि सुगमं नवरं 'काला लोहियक्ख' इत्यादि, 'काला' कृष्णवर्णाः 'लोहियक्खबिंबोहा' लो. ४ हिताक्षरनवद् बिम्बर-बिम्बीफलवद् ओष्ठौ येषां ते लोहिताक्षविबौष्ठाः आरक्तोष्टा इति भावः, धवला: पुष्पवत सामर्थ्यात्कुन्दक-1 लिका इव दन्ता येषां ते धवलपुष्पदन्ताः, असिता:-कृष्णा: केशा येषां ते असितकेशाः, दन्ताः केशाश्वामीषा वैक्रिया द्रष्टच्या न श्वाभाविकाः, वैक्रियशरीरखात्, 'चामेयकुण्डलधरा' एककर्णावसक्तकुण्डलधारिणः, तथाऽऽण-सरसेन चन्दनेनानुलितं गात्रं यैस्ते Page #327 -------------------------------------------------------------------------- ________________ आईचन्दनानुलिप्तगात्राः, तथा ईषत्-मनाक 'शिलिन्ध्रपुष्पप्रकाशानि' शिलिन्ध्रपुष्पसदृशवर्णानि 'असंक्लिष्टशनि' अत्यन्तसुखजनकतया मनागपि सम्केशानुत्पादकत्वात् 'सूक्ष्माणि मृदुलधुस्पर्शानि अच्छानि चेति भावः वस्त्राणि प्रवरं सुशोभं यथा भवति एवं परिहिता:-परिहितवन्तः प्रवरवनपरिहिताः, तथा वयः प्रथम-कुमारत्वलक्षणमतिकान्तास्तत्पर्यन्तवर्तिन इत्यर्थः, यत आह-द्वितीयं च-मध्यलक्षणं वयोऽसंप्राप्ताः, एसदेव व्यक्तीकरोति-'भद्रे' अतिप्रशस्ये यौवन वर्तमाना: 'तलभंगयतुडियवरभूसणनिम्मलमणिरयणमंडियभुया तलभङ्गका-बाहाभरणविशेषाः ग्रुटितानि-बाहरक्षकाः, अन्यानि च यानि बराणि भूषणानि बाह्याभरणानि तेषु ये निम्मैला मणयः चन्द्रकान्ताद्या यानि रमानि-इन्द्रनीलादीनि तैर्मण्डितौ भुजौ येषां ते तथा, तथा दशभिर्मुद्रामिर्मण्डितौ अप्र-| हस्तौ येषां ते (दशमुद्रा) मण्डितामहस्ताः, 'चूडामणिचित्तचिंधगया' चूडामणिः-चूडामणिनामक चित्रम्-अद्भुतं विहं गतं-स्थितं येषांक ते चूडामणिचित्रचितगताः, चमरबलिसामान्यसूत्रे 'काला' कृष्णवर्णाः, एतदेवोपमानत: प्रतिपादयति-महानीलसरिसा' महानीलं | यत्किमपि वस्तुजातं लोके प्रसिद्धं तेन सदृशाः, एतदेव व्याचष्टे-नीलगुटिका-नील्या गुटिका गवल-माहिर्ष शृङ्गं तयोरिव प्रकाश:प्रतिभा येषां ते नीलगुटिकागवलप्रकाशाः, तथा विकसितशतपत्रमिव निर्मले ईषद्देशविभागेन सिते रक्ते ताने च नयने येषां ते विकसितशतपत्रनिर्मलेषत्सितरक्तताम्रनयनाः, तथा गरुडस्येवायता-दीर्घा ऋज्ची-अकुटिला सुङ्गा-उन्मता नासा-नासिका येषां ते गरुडायतर्जुतुङ्गनासाः, तथा ओयवियं-तेजितं यत् शिलाप्रवाह-विट्ठमं रत्नं यश्च बिन्धफलं तत्सन्निभोऽधर:-ओष्ठो येषां ते तथा, तथा पाण्डुरं न तु सन्ध्याकालभावि आरक्तं शशिशकल-चन्द्रखण्ड, तदपि च कथम्भूतमित्याह-विमल-रजसा रहितं कलङ्कविकलं वा तथा निर्मलो यो दधिधनः शलो गोक्षीरं यानि कुन्दानि-कुन्दकुसुमानि दकरजः-पानीयकणा भृणालिका च तद्वद् धवला दन्त Page #328 -------------------------------------------------------------------------- ________________ गिर्येषां ते तथा, विमलशब्दस्य विशेष्यात्परनिपातः प्राकृतत्वात , तथा हुतवहेन-वैश्वानरेण निर्मातं सत् यद् जायते धौत-निर्मलंचप्तम्-उत्तप्तं तपनीयम् आरक्तं सुवर्ण तद्वद्रक्तानि तलानि-हस्तपादतलानि तालुजिह्वे च येषां ते दुतवहनिर्मातधौतसततपनीयरक्ततलतालुजिह्वाः, तथाऽअनं-सौवीराजनं घन:-प्रावृट्कालभावी मेघस्तद्वत् कृष्णाः रुचकवद्-रुचकरनवद् रमणीयाः निग्धाश्च केशा येषां ते अश्वनघनकृष्णरुचकरमणीयस्निग्धकेशाः, शेषं प्राग्वत् ॥ चमरसूत्रे 'तिहं परिसाण'मित्युक्तं ततः पर्षद्विशेषपरिज्ञानाय सूत्रमाह चमरस्स णं भंते! असुरिंदस्त असुररन्नो कति परिसातो पं०१, गो०! तओ परिसातो पं०, तं.-समिता चंडा जाता, अभितरिता समिता मज्झे चंडा बाहिं च जाया ॥ चमरस्स णं भंते। असुरिंदस्स असुररन्नो अभितरपरिसाए कति देवसाहस्सीतो पण्णत्ताओ?, मज्झिमपरिसाए कति देवसाहस्सीओ पपणसाओ?, चाहिरियाए परिसाए कति देवसाहस्सीओ पण्णसाओ, गोयमा! चमरस्स णं असुरिंदस्स २ अम्भितरपरिसाए चउवीसं देवसाहस्सीतो पण्णताओ, मज्झिमिताए परिसाए अट्ठावीसं देव०,बाहिरिताए परिसाए बत्तीसं देवसा॥चमरस्सणं भंते। असुरिंदस्स असुररपणो अभितरिताए कति देविसता पण्णत्ता ?, मज्झिमियाए परिसाए कति देचिसया पण्णत्ता, बाहिरियाए परिसाए कति देविसता पणता ?, गोयमा! चमरस्सणं असुरिंदस्स असुररण्णो अभितरियाए परिसाए अबुट्टा देविसता पं० मज्झिमियाए परिसाए तिन्नि Page #329 -------------------------------------------------------------------------- ________________ देवि० बाहिरियाए अड्डाइजादंवि०। चमरस्स णं भंते असुरिंदस्स असुररण्णो अभितरियाए परिसाए देवाणं केवतियं कालं ठिती पण्णत्ता? मज्झिमियाए परिसाए. बाहिरियाए परिसाए देवाणं केवतियं कालं ठिती पण्णता? अभितरियाए परि० देवीणं केवतियं कालं ठिती पण्णत्ता? मज्झिमियाए परि० देवीणं केवतियं वाहिरियाए परि० देवीणं के०?, गोयमा! चमरस्सणं असुरिंदस्सर अभितरियाए परि० देवाणं अट्ठाइजाई पलिओवमाइं ठिई पं० मज्झिमाए परिसाए देवाणं दो पलिओवमाई ठिई पण्णत्ता बाहिरियाए परिसाए देवाणं दिवई पलि. अभितरियाए परिसाए देवीणं दिवई पलिओवमं ठिती पण्णत्ता मज्झिमियाए परिसाए देवीण पलिओवर्म ठिती पण्णत्ता बाहिरियाए परि० देवीणं अद्धपलिओवमं ठिती पण्णत्ता ॥ से केणटेणं भंते! एवं बुचति?-चमरस्स असुरिंदस्स तओ परिसातो पण्णत्ताओ, तंजहा-समिया चंडा जाया, अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाया?, गोयमा! चमरस्स णं असुरिंदस्स असुररत्नो अभितरपरिसा देवा वाहिता हव्वमागच्छंति णो अव्याहिता, मजिसमपरिसाए देवा वाहिता हब्वमागच्छंति अव्वाहितावि, बाहिरपरिसा देवा अव्वाहिता हव्वमागच्छंति, अदुत्तरं च णं गोयमा! चमरे असुरिंदे असुरराया अन्नयरेसु उचावएसु कनकोडंबेसु समुप्पलेसु अभितरियाए परिसाए सद्धिं संमइसंपुच्छणाबहुले विहरह मज्झिमपरिसाए सरि पर्य एवं पवंचेमाणे २ Page #330 -------------------------------------------------------------------------- ________________ * * *** विहरति बाहिरियाए परिसाए सद्धिं पर्यडमाणे २ विहरति, से तेणटेणं गोयमा! एवं घुईचमरस्स णं असुरिंदस्स असुरकुमाररपणो तओ परिसाओ पण्णताओ समिया घंटा जाता, अभितरिया समिया मज्झिमिया बंडा बाहिरिया जाता (सू० ११८)॥ 'धमरस्स ॥'मित्यादि, चमरस्य भवन्स ! असुरेन्द्रस्य असुरकुमारराजस्य 'कति' कियत्सङ्ख्याकाः पर्षदः प्रसमा ?, भगवानाहगौतम ! तिम्रः परः खप्ताः, साधा-समिना चहा जाता. तत्राभ्यन्तरिका पर्षत् “समिता' समिताभिधाना, एवं मध्यमिका चण्डा बाझा जाता ॥ 'चमरस्स णमित्यादि, चमरस्य भदन्त ! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि कति देवसह प्रज्ञप्तानि !, मध्यमिकायां पर्पदि कति देवसहस्राणि प्राप्तानि !, बाहायर्या पर्षदि कति देवसहस्राणि प्रसप्तानि, भगवानाह-12 गौतम! चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि चतुर्विंशतिर्देवसहस्राणि अज्ञप्तानि, मध्यमिकायामष्टाविंशविर्देवसहसाणि, बालायां वात्रिंशद्देवसहस्राणि प्रज्ञमानि ।। 'चमरस्स णं भंते'! इत्यादि, चमरस्य भदम्त ! असुरेखस्मासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि | मध्यमिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि ? बाबायां पर्षदि पति देवीशतानि प्रज्ञप्तानि ?, भगवानाइ-गौतम! अभ्यन्तरिकाया पर्षदि अर्द्धनृतीयानि देवीशतानि प्रशतानि, मभ्यमिकायां पर्षदि त्रीणि देवीशतानि प्रशप्तानि, बाह्यायां पर्षदि अर्द्धचतुर्थानि देवीशतानि प्रज्ञप्तानि ।। 'चमरस्स णं भंते!" इत्यादि, चमरस भदन्त ! असुरेन्द्रमासुरकुमारराजस्याभ्यन्त रिकायां पर्षदि देवानां कियन्स कालं स्थितिः प्रज्ञप्ता? मध्यमिकायां पर्षदि देवानां कियन्तं कालं स्थिति: प्रशता!, एवं बाह्यपर्षद्विषयमपि प्रभसत्रं वक्तव्यं, तथाऽभ्यन्तरिकायां पर्षदि देवीनां कियन्तं कालं स्थिति: प्रज्ञासा!, एवं मध्यमिफाबाझपर्ष ****** ** * * ** Page #331 -------------------------------------------------------------------------- ________________ द्विषये अपि प्रभसूत्रे वक्तव्ये, भगवानाह-गौतम! चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि देवानामर्द्धतृवीयामि पल्योपमानि थितिः प्रज्ञमा. मध्यमिकायां पर्षदि देवानां व पस्योपमे स्थितिः प्रज्ञाप्ता, वासायां पर्षदि देवानां यर्द्ध पस्योपमं स्थिति प्राप्ता, तथाऽभ्यन्तरिकायां पर्षदि देवीनां व्यर्द्धपस्योपमं सितिः प्रज्ञप्ता, मध्यमिकायां पर्षदि देवीनां पस्योपस थितिः, प्रशप्ता, बाबायां पर्षदि देवीनामर्द्धपल्योपर्म स्थिप्तिः प्रज्ञप्ता, इह भूयान् वाचनाभेद इति यथाऽवस्थितसूत्रे पाठनिर्णयार्थ सुगममपि सूखमक्षरसंस्कारमात्रेण वि-1 त्रियते । सम्पत्यभ्यन्तरिकादिव्यपदेशकारण पिच्छिषुरिदमाह-से केणवेण'मित्यादि, अथ फेनार्थेन भदन्त ! एवमुच्यते ? चमरस्य अमुरकुमारराजस्य तिषः पर्षदः प्राप्ताः, तद्यथा समिता चण्डा जाना, अभ्यन्तरा समिता मध्यमिका बण्डा बाया जाता भगवानाह-गौतम! चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरपर्षका देवाः 'वाहिता' आहूताः 'हवं' शीघमागच्छन्ति नो अब्वाहिता' अनाहूताः, अनेन गौरवमाह, मध्यमपद्गा देवा आहूताविहीघ्रमागम्हवि कानाला नमपि, मध्यमातिपत्तिविषयत्वात् , नाशपर्षदा देवा अनाहूताः शीघ्रमागच्छन्ति, तेषामाकारणलक्षणगौरवानहत्वात् , 'अदुत्तरं ष णमित्यादि, 'अथोत्तरम्' अथान्यद् अभ्यन्तरस्खादिविषये कारण गौतम ! चमरोऽसुरेन्द्रोऽसुरकुमारराजोऽन्यतरेषु 'उच्चावचेषु' शोभनाशोभनेषु 'कज्जकोडंबेसु' इति कौटुम्बिकेषु कार्येषु कुटुम्चे भवानि कौटुम्बानि स्वराष्ट्रविषयाणीत्यर्थः तेषु कार्येषु समुत्पन्नेषु अभ्यन्तरिकया पर्षदा सार्द्ध संमत्तिसंप्रश्नबहुलश्चापि विहरति, सन्मस्याउत्तमया मत्या य: संप्रश्न:-पर्यालोचनं तद्बहुलश्चापि “विहरति आस्ते, स्वल्पमपि प्रयोजनं प्रथमतस्तया सह पर्यालोच्य विदधातीति | भावः, मध्यमिकया पर्षदा सार्दू यदभ्यन्तरिकया पर्षदा सह पर्यालोच्य कर्त्तव्यतया निश्चितं पदं 'तत्पश्चयन् विहरति' एवमिद-12 नामस्माभिः पर्यालोचितमिदं कर्त्तव्यमन्यथा दोष इति विस्तारयनास्ते, बायया पर्षदा सह यदभ्यन्तरिकया पर्षदा सह पर्यालोचित Page #332 -------------------------------------------------------------------------- ________________ मध्यमिकया सह गुणदोषप्रपञ्चकथनतो विस्तारितं पदं तत् 'प्रचण्डयन् प्रचण्डयन् विहरति' आज्ञाप्रधानः समवश्यं कर्त्तव्यतया | निरूपयन् तिष्ठति, यथेदं युष्माभिः कर्तव्यमिदं न कर्त्तव्यमिति, तदेवं या एकान्ते गौरवमेव केवलमईति यया च सहोत्तममतित्वास्वल्पमपि कार्य प्रथमत: पर्यालोचयति सा गौरव विषये पर्यालोचनायां चात्यन्तमभ्यन्तरा वर्त्तते इत्यभ्यन्तरिका, या तु गौरवाही पर्यालोचितं घाभ्यन्तरिकया पर्षदा सह अवश्यकव्यतया निश्चितं न तु प्रथमत: सा किल गारवं पर्यालोचनायां च मध्यमे भागे वर्तत इति मध्यमिका, या तु गौरवं न जातुचिदप्यर्हति न च यया सह कार्य पोलोचयति केवलमादेवा एव यस्मै दीयते सा गौर-1 वानहीं पर्यालोचनायाश्य बहिर्भावे वर्तत इति बाला। तदेवमभ्यन्तरिकादिव्यपदेशनिबन्धनमुक्तं, सम्प्रत्येतदेवोपसंहरन्नाइ--'से एएण(तेणोणमित्यादि पाठसिद्ध, यानि तु समिया चंडा जाता इति नामानि तानि कारणान्तरनिबन्धनानि, कारणान्तरं च ग्रन्थान्तरादवसातव्यं, अत्र सङ्कणिगाथे-चवीस अट्ठवीसा बत्तीससहस्स देव चमरस्स । अट्ठा तिन्नि तहा अद्भाइजा य देविसया ॥१॥ अट्टाइजा य दोमि य दिवडपलियं कमेण देवठिई । पलियं दिवडमगं अद्धो देवीण परिसासु ॥२॥" कहि णं भंते! उत्सरिल्लाणं असुरकुमाराणं भवणा पण्णत्ता ?, जहा ठाणपदे जाव बली, एत्थ यहरोयणिंदे घइरोयणराया परिवसति जाव विहरति ॥ बलिस्स णं भंते ! वयरोयर्णिदस्स वारोयणरन्नो कति परिसाओ पण्णताओ?, गोयमा तिपिण परिसा, तंजहा–समिया चंडा जाया, अन्भितरिया समिया मज्झिमिया चंडा याहिरिया जाया । बलिस्स णं वइरोयर्णिदस्स बहरोयणरनो अभितरियाए परिसाए कति देवसहस्सा? मज्झिमियाए परिसाए कति देवसहस्सा Page #333 -------------------------------------------------------------------------- ________________ जाव बाहिरियाए परिसार कति देविया पक्वताः, योयचा ! बलिस्स णं वइरोयणिंदस्स २ अभितरियाए परिसाए वीसं देवसहस्सा पण्णत्ता, मज्झिमियाए परिसाए चडवीसं देव सहस्सा पण्णत्ता, बाहिरियाए परिसाए अट्ठावीसं देवसहस्सा पण्णसा, अभितरियाए परिसाए अद्धपंचमा देविसता, मज्झमियाए परिसाए चसारि देविसया पण्णत्ता, बाहिरियाए परिसाए अनुट्ठा देविसता पण्णत्ता, बलिस्स ठितीए पुच्छा जाव बाहिरियाए परिसाए देवीणं केवतियं कालं ठिती पण्णत्ता?, गोपमा । बलिस्स णं वइरोयदिस्स २ अभितरियाए परिसाए देवाणं अट्ठपलिओमा ठिती पण्णत्ता, मज्झिमियाए परिसाए तिन्नि पलिओ माई ठिली पण्णत्ता, बाहिरिया परिसाए देवाणं अड्डाहजाई पलिओ माई ठिई पत्ता, अभितरियाए परिसाए देवीणं अड्डाइज्जाहूं पलिओ माई ठिती पण्णत्ता, मज्झिमियाए परिसाए देवीणं दो पलिओवमाहं ठिती पण्णत्ता, बाहिरियाए परिसाए देवीणं दिवङ्कं पलिओषमं ठिती पण्णत्ता, सेसं जहा चमरस्स असुरिंदरस असुरकुमाररण्णो ॥ ( सू० ११९ ) 'कहि णं भंते! उत्तरिल्लाणं असुरकुमाराणं देवाणं भवणा पण्णत्ता' इत्यादि, क भदन्त ! उत्तराणामसुरकुमाराणां भवनानि प्रप्तानि ? इत्येवं यथा प्रज्ञापनायां द्वितीये स्थानाख्ये पदे तथा तावद्वक्तव्यं यावद्बलिः, अत्र वैरोचनेन्द्रो वैरोचनराजः परिवसति, तत ऊर्द्धमपि तावद्वक्त्र्यं यावद्विहरति, तथैवम् — "कहि णं भंते! उत्तरिला असुरकुमारा देवा परिवसंति ?, गोयमा ! जंबु Page #334 -------------------------------------------------------------------------- ________________ हीवे दीवे मंदरस्स पब्वयस्स उत्तरेणं इमीसे रयणप्पभाए गुटबीए असीग्नरे जोगारामसाहस्सलामलाए परि एग जोवणसहस्सं ओगाहेत्ता हेडा चेग जोयणसहस्सं वजेत्ता मो अहहत्तरे जोयणसयसहस्से एत्य उत्तरिलाणं असुरकुमाराणं वेचाणं तीसं भवपवाससयसहस्सा भवतीति मक्खायं, ते णं भवणा बाहि वट्टा अंतो चउरंसा सेसं जहा दाहिणिलाणं जाव बिहरंति, बळीरत्व यह रोयणिदे वइरोयणराया परिवसइ काले महानीलसरिसे जाव पभासेमाणे, से णं तत्थ तीसाए मत्रणवाससयसहस्साणं सट्ठीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चडण्हं लोगपालाणं पंचण्हं अगमहिसीणं सपरिवाराणं तिपई परिसामं सचण्डमणियाणं ससहमणियाहिवईणं चण्ह य सट्ठीणं आयरक्खदेवसाहस्सीणं अग्नेसि च बहूर्ण उत्तरिल्लाणं असुरकुमारार्ण देवाणं दे. वीण य आहेवयं जाव विहरइ" समस्तमिदं प्राग्वत् ॥ सम्प्रति पर्षनिरूपणार्थमाह-'बलिस्स ण भंते!' इत्यादि मानन् , नवर|मिदमत्र देवदेवीसङ्ख्या स्थितिनानासम्---वीस उ चवीस अट्ठावीस सहस्साण (होति) देवाणं । बद्धपणचट्ठा देविलय बलिस्स परिसासु ॥ १ ॥ अद्भुट्ट तिण्णि अडाइजाई (होति ) पलियदेवठिई । अदाइजा दोणि य दिवड देवीण ठिंई कमसो॥३॥" कहिणं भंते! नागकुमाराणं देवाणं भवणा पणत्ता!, जहा ठाणपदे जाव दाहिणिलावि पुछियथ्या जाव धरणे इस्थ नागकुमारिदे नागकुमारराया परिवसति जाव विहरति॥धरणस्स णं भंते! णागकुमारिदस्स नागकुमाररपणो कति परिसाओ? पं०, गोयमा! तिपिण परिसाओ, ताओ घेच जहा चमरस्साधरणस्स णं भंते ! णागकुमारिंवस्स णागकुमाररन्नो अम्भितरियाए परिसाए कति देवसहस्सा पन्नत्ता ?, जाव बाहिरियाए परिसाए कति देवीसता पण्णत्ता, गोयमा! धरणस्स र्ण Page #335 -------------------------------------------------------------------------- ________________ -4 णागकुमारिंदस्स नागकुमाररण्णो अभितरियाए परिसाए सहि देवसहस्साई मज्झिमियाए परिसाए सत्तरि देवसहस्साई बाहिरियाए असीतिदेवसहस्साई अभितरपरिसाए पण्णसरं देविसतं पण मज्झिमियाए परिसाए पण्णासं देविसतं पण्णत्तं बाहिरियाए परिसाए पणवीसं देबिसप्तं पण्णत्तं । धरणस्स णं रन्नो अभितरियाए परिसाए देवाणं केवतियं कालं ठिती पण्णता? मज्झिमियाए परिसाए या केवसिध कालं विसो पासा! पाहिरियाए परिसाए देवाणं केषतियं कालं ठिती पण्णत्ता? अम्भितरियाए परिसाए देवीणं केवतियं कालं ठिती पण्णता? मजिनमियाए परिसाए देवीणं केवइयं कालं ठिती पण्णसा? वाहिरियाए परिसाए देवीणं केवतियं काले ठिती पण्णत्ता, गोयमा! धरणस्स रण्णो अभिसरियाए परिसाए देवाणं सातिरेगं अद्धपलिओवमं ठिती पण्णता, मज्झिमियाए परिसाए देवाणं अद्धपलिओवम ठिती पण्णसा, बाहिरियाए परिसाए देषाणं देसूर्ण अद्धपलिओघमं ठिती पण्णता, अभितरियाए परिसाए देवीण सूर्ण अद्धपलिओवमं ठिती पण्णत्ता, मज्झिमियाए परिसाए देवीणं सातिरेगं 'घउम्भागपलिओवर्म ठिती पण्णत्ता, वाहिरियाए परिसाए देवाणं चउभागपलिओवमं ठिती पपणता, अहो जहा घमरस्स ॥ कहि णं भंते ! उत्तरिल्लाणं णागकुमाराणं जहा ठाणपदे जाव विहरति ॥ भूयाणंदस्सणं भंते। णागकुमारिंदस्स णागकुमाररपणो अम्भितरियाए परिसाए कति देघसाहस्सीओ पण्ण SANSAR Page #336 -------------------------------------------------------------------------- ________________ - L . SAHARAS ताओ?, मज्झिमियाए परिसाए कति देवसाहस्सीओ पण्णत्ताओ?, वाहिरियाए परिसाए कइ देवसाहस्सीओ पण्णत्ताओ? अभितरियाए परिसाए कइ देविसया पण्णत्ता? मज्झिमियाए परिसाए कइ देविसया पण्णत्ता? बाहिरियाए परिसाए कइ देविसया पण्णता?, गोयमा ! भूयाणंदस्स णं नागकुमारिंदस्स नागकुमाररन्नो अम्भितरियाए परिसाए पन्नासं देवसहस्सा पण्णत्ता, मज्झिमियाए परिसाए सहि देवसाहस्सीओ पण्णसाओ, थाहारेयाए परिसाए सत्सरि देवसाहस्सीओ पण्णत्ताओ, अभितरियाए परिसाए दो पणवीसं देविसयाणं पण्णत्ता, मज्झिमियाए परिसाए दो देवीसया पण्णत्ता, बाहिरियाए परिसाए पण्णत्तरं देविसयं पण्णसं भूयाणंदस्स णं भंते! नागकुमारिदस्स नागकुमाररपणो अभितरियाए परिसाए देवाणं केवतियं कालं ठिती पण्णत्ता? जाच बाहिरियाए परिसाए देवीणं केवाइयं कालं ठिई पण्णत्ता?, गोयमा! भूताणंदस्स णं अभितरियाए परिसाए देवाणं देसूर्ण पलिओवमं ठिती पण्णता, मज्झिमियाए परिसाए देवाणं साइरेगं अद्धपलिओचमं ठिती पण्णत्ता, बाहिरियाए परिसाए देवाणं अद्धपलिओवमं ठिती पण्णत्ता, अभितरियाए परिसाए अद्धपलिओवमं ठिती पण्णता, मझिमियाए परिसाए देवीणं देसूर्ण अद्धपलिओवमं ठिती पण्णत्ता, बाहिरियाए परिसाए देवीणं साइरेगं चउम्भागपलिओवर्म ठिती पण्णसा, अत्थो जहा चमरस्स, अवसेसाणं वेणु Page #337 -------------------------------------------------------------------------- ________________ २९ देवादीणं महाघोस पज्जवसाणाणं ठाणपदव सव्वया णिरवयवा भाणियन्वा, परिसातो जहा धरणभूताणंदाणं (सेसाणं भवणघणं) दाहिणिल्लाणं जहा धरणस्स उत्तरिल्लाणं जहा भूतार्णवस्स, परिमाणपिठितीचि ॥ ( सू० १२० ) 'कहि णं भंते! नागकुमाराणं देवाणं भवणा पण्णत्ता ?" इत्यादि क भदन्त ! नागकुमाराणां देवानां भवनानि प्रप्तानि १, एवं यथा प्रज्ञापनायां स्थानाख्ये द्वितीयपदे तथा वक्तव्यं यावद् दाक्षिणात्या अपि प्रष्टव्या यावद्धरणोऽत्र नागकुमारेन्द्रो नागकुमारराजः परिवसति यावद्विहरति, तचैवम् हि पं भंते! नागकुलारा देत ? गोमा ! इसीसे रयणप्पभाए पुढचीए असीउत्तर जोयणसयस हस्सबाहल्लाए उवरिं एवं जोयणसहस्सं ओगाहिता हिट्टात्रि एगं जोयणसहस्सं वज्जेत्ता सज्झे अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं नागकुमाराणं देवाणं चुलसी भवणावास सय सहस्सा भवतीतिमवखायं, ते णं भवणा वाहिं बट्टा जाव पढिरुवा, एत्थ णं नागकुमाराणं देवानं भवणा पण्णत्ता, तत्थ गं बहवे नागकुमारा देवा परिवसंति महिडीया महज्जुतिया, सेसं जहा ओहियाणं जाव विहरंति, घरणभूयाणंदा एत्थ दुबे नागकुमारिंदा नागकुमाररायाणो परिवसंति महिड्डीया सेसं जहा ओहियाणं जाव विहरंति कहि णं भंते! दाहिणिल्लाणं नागकुमाराणं देवाणं भवणा पण्णत्ता ? कहि णं भंते! दाहिणिल्ला नागकुमारा देवा परिवसंति ?, गोयमा ! जंबुद्दीचे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीले रयणप्पभाए पुढवीए असीउत्तरजोयणसय सहरसबाहल्लाए उनरिं एगं जोयसहस्सं ओगाईत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयस हस्से, एत्थ णं दाहिणिहाणं नागकुमाराणं देवाणं चोयालीस भवणावाससय सदस्सा भवतीति मक्खायं, ते णं भवणा बाहिँ बट्टा जान पडिरुवा, एत्थ णं दाहिणिल्झाणं नागकुमाराणं देवाणं 1 Page #338 -------------------------------------------------------------------------- ________________ भवणा पन्नत्ता, एत्य गं बहवे दाहिणिला नागकुमारा परिवसंति महिड्डीया जाव बिहरंति, धरणे एत्व नागकुमारिंदे नागकुमारराया परिवसइ महिडीर जान पभासेमाणे, से तत्थ चोपालीसाए भवणावासलयसहसाणं छह सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्इं लोगपालाणं छण्हं अमामहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्ड अणियाणं सत्तण्हं अणिया हिवईण चरची|साए आयरक्सदेवसाइस्तीणं अण्णेसिं च बहूर्ण दाहिणिल्लाणं नागकुमाराणं देवाणं देवीण य आहेवचं जाव विहरंति" पाठसिद्ध । सम्प्रति पर्वनिरूपणार्थमाह-'धरणस्स णं भंते।' इत्यादि, प्राग्वत् , नवरमत्राभ्यन्तरपर्षदि षष्टिदेवसहस्राणि मध्यमिकायां सप्ततिदेवसहस्राणि बाह्यायामशीतिदेवसहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि पञ्चसप्ततं देवीशत, 'मज्झिमियाए परिसाए पण्णासं देविसतं पण्णत्त' मध्यमिकायां पर्षदि पञ्चाशं देवीशतं माह्यायां पञ्चविंशं देवीशतं, तथाऽभ्यन्तरिकायां पर्पदि देवानां स्थितिः सातिरेकम छपल्योपमं मध्य मिकायामर्द्धपल्योपमं बाह्यायां देशोनमर्द्धपल्योपमं, तथाऽभ्यन्तरिकायां पर्षदि देवीनां स्थितिर्देशोनमर्द्धपल्योपमं । ४ मध्यमिकायां सातिरेकं चतुर्भागपल्योपमं बाह्यायां चतुर्भागपल्योपमं शेषं प्राग्वत् ॥ 'कहिणं भंते। उत्तरिल्लाणं नागकुमारार्ण भवणा पणत्ता जहा ठाणपदे जाव विहरइत्ति, क भदन्त ! उत्तराणां नागकुमाराणां भवनानि प्राप्तानि? इत्यादि यथा प्रज्ञापनार्या स्थानाख्ये पदे तथा वक्तव्यं यावद्विहरतीति पर्द, तश्चैवम्-'कहिणं भंते! उत्तरिल्ला नागकुमारा परिवसन्ति ?, गोयमा! जं. बुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एग जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहरसं बजेत्ता मझे अट्टह्त्तरे जोयणस्यसहस्ते, एत्थ णं उत्तरिल्लाणं नागकुमाराणं चत्तालीसं भवणावाससयसहस्सा हवंतीतिमक्खाय, ते पं भवणा बादि बट्टा सेसं जहा दाहिणिल्लाणं जाव विहरति, भूयाणंदे एत्थ नागकुमारिंदे नाग Page #339 -------------------------------------------------------------------------- ________________ -% 10 e ES * * कुमारराया परिवसति महिडीए जाव पभासेमाणे, से णं चत्तालीसाए भवणाबाससयसहस्साणं सेसं तं चेव जाव विहरई' इति निग-|| दसिद्धं ॥ पर्षनिरूपणार्थमाह-'भूयाणंदस्स णमित्यादि प्राग्वत् नवरमत्राभ्यन्तरिकायां पर्षदि पञ्चाशद्देवसहस्राणि मध्यमिकायां ||३|| पष्टिदेवसहस्राणि बारायां सप्ततिर्देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्पदि पञ्चविंशे द्वे देवीशते मध्यमिकायां परिपूर्णे द्वे देवीशते बा.| मायां पचासप्ततं देवीशतं, तथाऽभ्यन्तरिकायां पर्षदि देवानां स्थितिर्देशोनं पस्योपमं मध्यमिकायां सातिरेकमर्द्धपल्योपमं बाझायामर्द्धपस्योपस, तथाऽभ्यन्तरिकायां पदि देवीनां स्थितिर पल्यापमं मध्यमिकायां देशोनमर्द्धपल्योपमं बाह्यायां सातिरेक चतुर्भागपल्योपमं, शेषं प्राग्वत् । “अवसेसाणं वेणुदेवाईणं महाघोसपज्जवसाणाणं ठाणपयवत्तब्बया भाणियन्या' इति, 'अवशेषाणां नागकुमारराजव्यतिरिक्तानां वेणुदेवादीनां महाघोषपर्यवसानानां स्थानाख्यप्रज्ञापनागतद्वितीयपवक्तव्यता भणितव्या, सा चैवम्-'कहि णं भंते ! सुवनकुमाराणं देवाणं भवणा पण्णत्ता? कहि णं भंते ! सुवण्णकुमारा देवा परिवसंति, गोयमा!श्मीसे रयणप्पभाए पुढवीएअसीउत्तरजोयणसयसहस्सबाहलाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेद्रावि एग जोयणसहस्सं वज्जेत्ता मझे अदृहत्तरे जोयणसयस हस्से, एत्व णे सुवण्णकुमाराणं देवाणं बावचरी भवणावाससयसहस्सा भवतीतिमक्खायं, ते णं भवणा बाहिं वट्टा जाब पडिरूवा, एत्थ णं सुवण्णकुमाराणं देवाणं भवणा पण्णता, तत्थ गं बहवे सुवण्णकुमारा देवा परिवसंति महिडिया सेसं जहा ओहियाणं जाव विहरंति, वेणुदेवे वेणुदाली एत्थ दुवे सुवण्णकुमारिदा सुवण्णकुमाररायाणो परिवति महिड़िया जाब विहरति । कहि णं भंते ! दाहिजिल्लाणं सुवण्णकुमाराणं भवणा पण्णत्ता? कहि ण मंते! दाहिणिल्ला सुवण्णकुमारा देवा परिवसंति?, गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहुल्लाए उरि एगं जोयणसयसहस्सं ओगाहिता हेहा चेगे जोयणसहस्सं वजेचा मजसे अट्ठहसरे * % 94% % - ८-* Page #340 -------------------------------------------------------------------------- ________________ जोयणसय सहस्से, एत्थ णं दाहिणिल्लाणं सुवण्णकुमाराणं अट्ठत्तीसं भवणावाससय सहस्सा भवतीतिमक्खायं, ते णं भवणा बाहिं वहा जाव पढिरुवा, एत्थ णं दाहिं जिल्लाण सुकुमारार्ण भवन ग्णता, एत्थ गं बहवे दाहिणिला सुवण्णकुमारा परिवसंति, वेणुदेवे एस्थ सुवण्णकुमारिंदे सुवण्णकुमारराया परिवसति महिडिए जान पभासेमाणे, से णं तत्थ अहन्तीसाए भवणावास सय सदस्साणं जाव विहरति ।" पर्षद्वक्तव्यताऽपि धरणवनिरवशेषा वक्तव्या । 'कहि णं भंते! उत्तरिहाणं सुवण्णकुमाराणं भवणा पन्नता ? कहि णं भंते! उत्तरिल्ला सुवण्णकुमारा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवी जाव मझे अट्ठहत्तरे जोषणसयस हस्से, एत्थ णं उत्तरिलाणं सुत्रष्णकुमाराणं देवाणं चोत्तीसं भवणावासस्यसहस्सा भवतीतिमक्खायं, ते णं भवणा वादि वा जाव पटिरुवा, एत्थ णं बहवे उत्तरिला सुवण्णकुमारा देवा परिवर्तति मद्दिड्डिया जाव विहरति, वेणुदाली य एत्थ सुत्रष्णकुमारिंदे सुवण्णकुमारराया परिवसति महिडिए जाव पभासे ०, ( से णं) तत्थ चोत्तीसार भवणावासस्य सहस्ताणं सेसं जहा नागकुमाराणं ।” पर्षद्वक्तव्यताऽपि भूतानन्दवनिरवशेषा वक्तव्या । यथा सुवर्णकुमाराणां वक्तव्यता भणिता तथा शेषाणामपि वक्तत्र्या, नवरं भवननानात्वमिन्द्रनानात्वं परिमाणनानात्वं चैताभिर्गाथाभिरनुगन्तव्यम् – “ध उसट्ठी असुराणं चुलसीई चैव होइ नागाणं । बावन्तरिं सुवण्णे वाकुमाराण उई ॥ १ ॥ दीवदिसाउद्दीणं विज्जुकुमारिथमियमम्गीगं । छण्डंपि जुयलयाणं वाचत्तरिमो सयसहस्सा ॥ २ ॥ चोत्तीसा १ चोयाला २ अ. इत्तीसं ३ च सयसहस्साई । पण्णा ४ चत्तालीसा १० दाहिणतो होंति भवणाई || ३ || तीसा १ चचालीसा २ चोत्तीसं ३ नेव सय सदस्साई | छायाला ४ छत्तीसा १० उत्तरतो होंति भवणाई ॥ ४ ॥ चमरे १ धरणे २ तह वेणुदेव ३ हरिकंत ४ अग्गिसीद्दे ५ य। पुण्णे ६ जलकंते या अनिए ८ लंबे य ९ घोसे य १० ॥ ५ ॥ बलि १ भूयानंदे २ वेणुदालि ३ हरिस्सह ४ अग्गिमाणक Page #341 -------------------------------------------------------------------------- ________________ 5-4 ५ विसिट्टे ६ | जलप्पभ अमियवाहण ८ पभंजणे ९घेव महयोसे १०॥ ६ ॥ चउसही सट्ठी खलु उस सहस्सा ए असुरवजाणं । सामाणिया 5 एए चउरगुणा आयरक्खा ॥७॥" पर्षद्वक्तव्यताऽपि दाक्षिणात्यानां धरणवन, उत्तराणां भूतानन्दवत् , तथा चाह"परिसाओ सेसाणं भवणवईणं दाहिणिल्लाणं जहा धरणस्स, उत्तरिल्लाणं जहा भूयाणंदस्से"ति ॥ तदेवं भवन(पति वक्तव्यतोक्ता, सम्प्रति वानमन्तरवक्तव्यतामभिधित्सुराइ.. कहि णं भंते! वाणमंतराणं देवाणं भवणा (भोमेजा गगरा) पण्णत्ता?, जहा ठाणपत्रे जाव विहरंति ॥ कहि णं भंते! पिसायाणं देवाणं भवणा पण्णत्ता?, जहा ठाणपदे जाव विहरति कालमहाकाला य तत्थ दुवे पिसायकुमाररायाणो परिवसंति जाव विहरैति, कहि णं भंते! दाहिणिलाण पिसायकुभाराणं मा विहति काले य एत्थ पिसायकुमारिंदे पिसायकुमारराया परिवसति महटिए जाव विहरति ॥ कालस्स णं सायकुमाररपणो कति परिसाओ पण्णसाओ?, गोयमा! तिण्णि परिसाओ पण्णसाओ, तंजहा-ईसा तुडिया बढरहा, अम्भितरिया ईसा मज्झिमिया तुडिया याहिरिया दढरहा । कालस्स गं भंते ! पिसायकुमारिंदस्स पिसायकुमाररपणो अभितरपरिसाए कति देषसाहस्सीओ पण्णसाओ? जाव बाहिरियाए परिसाए कइ देविसया पण्णता?, गो० कालस्स णं पिसायकुमारिदस्स पिसायकुमाररायस्स अभितरियपरिसाए अट्ट देवसाहस्सीओ पण्णताओ मज्झिमपरि Page #342 -------------------------------------------------------------------------- ________________ साए दस देवसाहस्सीओ पण्णत्ताओ पाहिरियपरिसाए पारस देवसाहस्सीओ पण्णत्ताओ अभितरियाए परिसाए एगं देविसतं पण्णत्तं मज्झिमियाए परिसाए एगं देविसतं पण्णत्तं बाहिरियाए परिसाए एगं देविसतं पण्णत्तं । कालस्स णं भंते! पिसायकुमारिंदस्त पिसायकुमाररणो अम्भितरियाए परिसार देवाणं केवतियं मार हिती पता? मज्झिमियाए परिसाए देवाणं केवतियं कालं ठिती पण्णसा? बाहिरियाए परिसाए देवाणं केवतियं कालं ठिती पपणत्ता? जाव बाहिरियाए देवीणं केवतियं कालं ठिती पण्णता?, गोयमा! कालस्स णं पिसायकुमारिवस्स पिसायकुमाररणो अमितरपरिसाए देवाणं अद्धपलिओवमं ठिती पण्णत्ता, मज्झिमियाए परि० देवाणं देसूणं अद्धपलिओवमंठिती पण्णत्ता, बाहिरियाए परि० देवाणं सातिरेग घाउब्भागपलिओवमं ठिती पण्णत्ता, अभंतरपरि० देवीणं सातिरेगं चउन्भागपलिओवमं ठिती पण्णता, मज्झिमपरि० देवीणं चउन्भागपलिओवमं ठिती पण्णत्ता, बाहिरपरिसाए देवीणं देसूणं चउभागपलिओवमं ठिती पण्णत्ता, मज्झिमपरिसाए देवीणं चउभागपलिओवमं ठिती पण्णत्ता, बाहिरपरिसाए देवीणं देसूणं चउभागपलिओवमं ठिती पण्णशा, अहो जो चेव चमरस्स, एवं उत्तरस्सवि, एवं णिरंतरं जाव गीयजसस्स ॥ (सू० १२१) 'कहि णं भंते ! वाणमंतराणं देवाणं भोमेजा नगरा पण्णचा?' क भदन्त ! वानमन्तराणां देवानां भौमेयानि नगराणि प्रज्ञ Page #343 -------------------------------------------------------------------------- ________________ मानि?, 'जहा ठाणपदे जाव विहरंति' इति, यथा स्थानाख्ये प्रज्ञापनायां द्वितीये पदे तथा वक्तव्यं यावद्विहरन्तीति, तथैवं-"गोयमा! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबालस्स उवरि एगं जोयणसयं ओगाहेत्ता हेहावि एग जोयणसयं बजेचा मझे अट्ठसु जोयणसएसु, एत्थ णं वाणमन्तराणं तिरियमसंखेजा भोमेजा नगराबाससयसहस्सा भवंतीतिमक्खायं, ते णं भोमेजा नगरा बाहिं वट्टा अंतो चउरंसा अहे पुक्खरकण्णियासंठाणसंठिया उक्किण्णंतरविउलगंभीरखायपरिहा पागारद्यालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्घिमुसलमुसुंढिपरियरिया अयोज्झा सयाजया सयागुत्ता अडयालकोहरइया अडयालकवणमाला सेमा सिवा किंकरामरदंडोवरक्खिया लारल्लोइयमहिया गोसीससरसरत्तचंदणदहरदिनपंचंगुलितला उवचियचंदणकलसा चंदणघडसु. कयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावा पंचवष्णसरससुरभिमुफपुप्फपुंजोवयारकलिया कालागुरुपवरकुन्दुरुकतुरुकधूवमघमघेतगंधुद्धयाभिरामा सब्वरयणामया अच्छा सण्डा लण्हा पट्टा मट्ठा नीरया निम्मला निप्पंका निकंकड़च्छाया सप्पमा समिरीया सउजोया पासाईया दरसणिज्जा अभिरूवा पडिरूवा, एत्थ णं वाणमंतराणं देवाणं भोमेजा नगरा पपण त्ता, तत्थ गं बहवे वाणमंतरा देवा परिवसंति, तंजहा-पिसाया भूया जक्खा रक्खसा किंनरा किंपुरिसा भुयगपतिणो महाकाया गंधवगणा य निउणगंधव्वगीयरमणा अणपनियपणपत्रिय इसिवाइय भूयवाइय कंदिय महादिया य कुहंडपयंगदेवा चंचलचवलचिदत्तकीलणप्पिया गहिरहसियगीयणचणरई वणमालामेलमउडकुंडलसच्छंदविउव्वियाभरणचारुभूसणधरा सम्वोऽयसुरहिकुसुमरइयपलं सोहंतकंतवियसंतचित्तवणमालरइयवच्छा कामकामा कामरूवदेहधारी नाणाविहचण्णरामवरवत्थचिल्ललगनियंसणा विविहदेसनेवस्थग-1 M[हियवेसा पमुइयकंदप्पकलहकेलिकोलाहलप्पिया हासबोलबहुला असिमोग्गरसत्तिहत्था अणेगमणिरयणविविह् (निजुत्त) चित्तचिंधगया| Page #344 -------------------------------------------------------------------------- ________________ तः n सुरूवा महिड्डिया महायसा जाव महासोक्खा हारबिराइयवद्धा जाव दस दिसाओ जोवेमाणा पभासेमाणा, ते णं सत्थ साणं साणं भोजनगरावास सय सहस्साणं साणं साणं सामाणियसाहस्तीणं साणं साणं अग्गमद्दिसीणं साणं साणं परिमाणं साणं साणं अणीयाणं | साणं २ अणीया हिवईणं सासं साणं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं वाणमंतराणं देवाण य देवीण य आहेवचं जाव भुंज - | माणा विहरंति" प्रायः सुगमं, नवरं 'भुयगवइणो महाकाया' इति, महाकाया - महोरगाः, किंविशिष्टा: ? इत्याह- भुजगपतय:, 'गन्धर्वगणाः ' गन्धर्वसमुदायाः, किंविशिष्टा: ? इत्याह- 'निपुणगन्धर्व गीतरतयः' निपुणाः - परम कौशलोपेता एवं गन्धर्वा गन्धर्वजातीया | देवास्तेषां यद् गीतं तत्र रतिर्येषां ते तथा, एते व्यन्तराणामौ मूलभेवाः, इमे धान्येवान्तरभेदा अष्टौ - 'अणपक्षिय' इत्यादि, कथम्भूता एते षोडशापीत्यत माह - ' चंचल चलचित्तकीलणदत्रप्पिया' चला- अनवस्थितचित्तास्तथा चलचपलम् - अतिशयेन चपलं | यचित्रं नानाप्रकारं क्रीडनं यश्च चित्रो - नानाप्रकारो द्रवः -परिहासस्तौ प्रियौ येषां ते चलचपलचित्रक्रीडन द्रवप्रियाः, ततञ्चभलशब्देन विशेषणसमासः, तथा 'गहिरह सियगीयनच्चणरई' इति गम्भीरेषु हसितगीत नर्त्तनेषु रतिर्येषां ते तथा, तथा 'वणमाला मेडम जलकुंडलसच्छंद विडव्वियाभरणभूसणधरा' इति वनमाला - वनमालामया ने आमेलमुकुटकुण्डलानि, आमेल:- आपीडशब्दस्य प्राकृतलक्ष. णवशादू आपीड:- शेखरकः, तथा स्वच्छन्दं विकुर्वितानि यानि आभरणानि तैर्यचारु भूषणं मण्डनं तद्धरन्तीति वनमालाऽऽपीडमुकुटकुण्डलस्वच्छन्द विकुर्विताभरणचारुभूषणधराः, लिहादित्वादच्, तथा सर्वर्तुकैः - सर्वर्तुभाविभिः सुरभिकुसुमैः सुरचिताः -शोभनं निर्वर्त्तिताः तथा प्रलम्बत इति प्रलम्बा शोभत इति शोभमाना कान्ता - कमनीया विकसन्ती - अमुकुलिता अम्लानपुष्पमयी चित्रानानाप्रकारा बनमाला रचिता वक्षसि यैन्ते सर्वर्तुकसुर भिकुसुमरचितप्रलम्बशोभमानकान्त विकसचित्रवनमालारचितवक्षसः, तथा कामं Page #345 -------------------------------------------------------------------------- ________________ - स्वेच्छया गमो येषां ते कामगमा:- स्वेच्छाचारिणः, कचित् 'कामकामाः' इति पाठः, कामेन - स्वेच्छया कामो-मैथुनसेवा येषां ते कामकामा अनियतकामा इत्यर्थः तथा कामं - स्वेच्छया रूपं येषां ते कामरूपास्ते च ते देहाच कामरूपदेहास्तान् धरन्तीत्येवंशीलाः कामरूपदेहधारिणः स्वेच्छाविकुर्वितनानारूपदेहधारिण इत्यर्थः तथा नानाविधैर्वणै रागो-रक्तता येषां तानि नानाविधवर्णरागाणि वराणि - प्रधानानि चित्राणि - नानाविधानि अद्भुतानि वा (वस्त्राणि चेल्लकानि - देशीवचनाद् देदीप्यमानानि नियंसणं- परिधानं येषां ते | नानाविधवर्णरागवरवस्त्र चे लटक निवसनाः तथा विविधैर्देशनेपथ्यैर्गृहीतो वेषो यैस्ते विविधदेशनेपथ्यगृहीतवेषाः, 'पमुइयकंदष्पकलहकेलिकोलाहलप्पिया' कन्दर्पः - कामोद्दीपनं वचनं चेष्टा च कलहो-राटिः केलि:- क्रीडा कोलाहलो- त्रोलः कन्दर्पकल इकेलिको लाहला: प्रिया येषां ते कन्दर्प कलह के लि कोलाहल प्रियाः, ततः प्रमुदितशब्देन सह विशेषणसमासः, 'हासबोलबहुला' इति हासबोलो बहुली -- अतिप्रभूतौ येषां ते हासबोलबहुलाः, तथाऽसिमुहरशक्ति कुन्ता हस्ते येषां ते असिमुद्रशक्तिकुन्तहस्ताः, 'प्रहरणात् सप्तमी वे 'ति सप्तम्यन्तस्य पाक्षिक: परनिपातः, 'अणेगमणिरयणविविहनिजुत्तचित्तविधगया' इति, मणय: - चन्द्रकान्ताथा रत्नानि - कर्केतनादीनि अनेकैर्मणिरत्रैर्विविधं - नानाप्रकारं नियुक्तानि विचित्राणि - नानाप्रकाराणि चिह्नानि गतानि स्थितानि येषां ते तथा, शेषं प्राग्वत् ॥ 'कहि णं भंते! पिसायाणं देवाणं भोमेज्जा नगरा पण्णत्ता ?' क भदन्त ! पिशाचानां देवानां भौमेयानि नगराणि | प्रज्ञप्तानि ? इत्यादि, 'जहा ठाणपदे जाव विहरति यथा प्रज्ञापनायां स्थानाख्ये पदे तथा वक्तव्यं यावद्विहरन्तीति पदं तचैवं"कहि णं भंते! पिसाया देवा परिवसंति ? गोयमा ! इसीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्साहस्स उवरिं एवं जोयणसयं ओगाहेता हेट्ठा चेगं जोयणस्यं वज्जेता मज्झे अट्ठसु जोयणसएसु, एत्थ णं पिसायाणं देवाणं तिरियमसंखेज्जा भोमेज्जन Page #346 -------------------------------------------------------------------------- ________________ गरावास सयसहस्सा भवतीतिमवखायं, ते णं भोजनगरा बाहिं बट्टा जो ओहिओ भोमेज्जनगरवण्णतो सो भाणियब्यो जाव पडि रूवा, एत्थ णं पिसायाणं भांमेजनगरा पण्णत्ता, तत्थ णं बहुवे पिसाया देवा परिवसंति महिडिया जहा ओहिया जाब बिहति" सुगर्म, "कालमहाकाला य एत्थ दुबे पिसाईदा पिसायरायाणो परिवसंति महिड्डिया जाब विहरति कहि णं भंते! दाहिणियाणं पिसायाणं भोमेजा नगरा० बाहि वट्टा जो ओहिओ भोमेजनगरवण्णतो सो भाणियन्नो जाब पढिरुवा, एत्थ णं पिसायाणं भोमेज्जनगरा पण्णत्ता । कहि णं भंते! दाहिणिल्ला पिसाया देवा परिवसंति ?, गोयमा ! जंबुडीवे दीये मंदरस्स पब्वयस्त दाहिणेणं इमी से रयणसभाए पुढवीए रयणामयरस कंडस्स जोयणसहस्सबादलस्स उवरिं एवं जोयणसयं ओगाता हेद्वावि एवं जोयणमयं वज्जेत्ता मज्झे अट्ठसु जोयणसएस एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं भोमेज्जा नगरा पण्णत्ता, तत्थ णं बहवे दाहिपिल्ला पिसाया देवा परिवसंति महिड्डिया जाव विहति, काले य तत्थ पिसाइंदे पिसायराया परिवसति महिडिए जाब प्रभासेमाणे, से णं तत्थ तिरियमसं| खेज्जाणं भोमेज्जनगरावाससयस हस्ताणं चउन्हें सामाणियसाहस्सीणं उन्हं अग्गमद्दिसीणं सपरिवाराणं तिहूं परिमाणं सत्त अणियाणं सत्तण्डं अणियाहिवईणं सोलसण्डं आयरक्खदेवसाहस्सीणं अलिं च बहू दाहिणिलणं वाणमन्तराणं देवाणं देवीण य आहेवचं जाव विहरति" पाटसिद्धं ॥ सम्प्रति पर्वन्निरूपणार्थमाह – 'कालस्स णं भंते! पिसायइंदस्स पिसायरनो कति परिसाओ पण्णत्ताओ ?, गोयमा ! तिष्णि परिसाओ पण्णत्ताओ, तंजहा - ईसा तुडिया दढरहा अभितरिया ईसा' इत्यादि सर्वे प्राग्वत्, नवरमत्राभ्यन्त रिकायामष्टो देवसहस्राणि मध्यमिकायां दश देवसहस्राणि वाह्यायां द्वादश देवसहस्राणि तथाऽभ्यन्तरिकायां पर्षदि एकं देवीशतं मध्यमिकायामप्येकं देवीशतं बाह्यायामप्येकं देवीशतं, अभ्यन्तरिकायां पर्षदि देवानां स्थितिरर्द्धपल्योपमं मध्यमिकायां देशोनमर्द्ध Page #347 -------------------------------------------------------------------------- ________________ पल्योपमं बाह्यायां सातिरेकचतुर्भागपल्योपमं तथाऽभ्यन्तरिकायां पर्षदि देवीनां सातिरेकं चतुर्भागपस्योपसं मध्यमिकायां चतुर्भागपल्योपमं बाह्यायां देशोनं चतुर्भागपल्योपमं शेषं प्राग्वत् । "कहि णं भंते! उत्तरिहाणं पिसायाणं भोमेज्जा नगरा पण्णत्ता ?, कहि णं भंते! उत्तरिल्ला पिसाया देवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे जहेव दाहिगिलाणं वक्तव्वया तदेव उत्तरिलाणंपि, नवरं मन्दरस्स उत्तरेणं, महाकाले इत्थ पिसाईदे पिसायराया परिवसति जाब विहरति" पाठसिद्धं, पर्षद्वक्तव्यताऽपि कालवत्, "एवं जहा पिसायाणं तहा शूद्राजवि आप संघव्या नवरी नाव भाणियव्वं, इमेण विहिणा - भूयाणं सुरूवपढिरुवा, जक्खाणं पुण्णभद्दमाणिभद्दा, रिक्साणं भीममहाभीमा, किंनराणं किंनरकिंपुरिसा, किंपुरिसाणं सम्पुरिस महापुरिसा, महोरगाणं अइकायमहाकाया, गंधव्वाणं गीयरईगीयजसा - 'काले य महाकाले सुरुवपडिवपुण्णभ य | अमरवइमाणिभद्दे भीमे य तहा महाभीमे ॥ १ ॥ किंनरकिंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे । अइकायमहाकाए गीयरई चैव गीयजसे || २ ||" सुगमम्, पर्षद्वक्तव्यताऽपि कालवन्निरन्तरं वक्तव्या यावगीतयशसः || तदेवमुक्ता वानमन्तरवक्तव्यता सम्प्रति ज्योतिष्काणामाह कहि णं भंते! जोइसियाणं देवाणं विमाणा पण्णत्ता ? कहि णं भंते! जोतिसिया देवा परिवसंति ?, गोमा ! उ दीवसमुद्दाणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो सत्तउ जोगणसते उप्पतित्ता दसुत्तरसया जोघणवाहणं, तत्थ णं जोइसियाणं देवाणं तिरियमसंखेजा जोतिसियविमाणावाससतसहस्सा भवतीतिमक्वायं, ते णं विमाणा अद्धकविकठाणसंठिया एवं जहा ठाणपत्रे जाव चंदमसूरिया य तत्थ णं जोतिसिंदा जोतिसरायाणो Page #348 -------------------------------------------------------------------------- ________________ परिवसंति महिडिया जाव विहरति ॥ सरस्स णं भंते ! जोतिसिंदस्स जोतिसरण्णो कति परिसाओ पण्णताओ?, गोगमा! तिपिता परिमालो गणासाओ, जहा-तुंया तुडिया पेचा, अम्भितरया तुंबा मज्झिमिया तुडिया बाहिरिया पंञ्चा, सेसं जहा कालस्स परिमाणं, ठितीवि । अट्ठो जहा चमरस्स । चंदस्सवि एवं चेव ॥ (सु. १२२) 'कहिणं भंते! जोइसियाण'मित्यादि, क भदन्त ! ज्योतिषकानां देवानां विमानानि प्रज्ञाप्तानि? क भदन्त! ज्योतिष्का देवाः परिवसन्ति !, भगवानाह-गौतम! अस्या रसमभायाः पृथिव्या बहुसमरमणीयादु भूमिभागाद् रुचकोपलक्षितात् 'सप्तनवति शतानि' सप्तनवत्यधिकानि योजनशतान्यूईमुत्प्लुत्य-बुद्ध्याऽतिक्रम्य दशोत्तरयोजनशतबाहल्ये तिर्यगसङ्ख्येयेऽसल्येययोजनकोटीकोटीप्रमाणे ज्योतिर्विषये 'अत्र' एतस्मिन् प्रदेशे ज्योतिष्काणां देवाना तिर्यगसङ्ख्येयानि ज्योतिष्कविमानशतसहस्राणि भवन्तीत्याख्यातं मया शेषैश्च । तीर्थकद्भिः, तानि च विमानान्यर्द्धकपित्थसंस्थानसंस्थितानि, अत्राक्षेपपरिहारौ चन्द्रप्रज्ञप्तिटीकायां सूर्यप्रज्ञप्तिीकायां सहणिटीकायां चाभिहिताविति ततोऽवधायौँ, 'सवफालियामया सर्वात्मना स्फटिकमयानि सर्वस्फटिकमयानि 'जहा ठाणपदे जाव चंदमसूरिया एस्थ दुबे जोइसिंदा जोइसरायाणो परिवसंति महिडिया जाव विहरंवि' यथा प्रज्ञापनायां स्थानाख्ये द्वितीये पदे तथा वक्तव्यं यावञ्चन्द्रसूर्यो, द्वावत्र ज्योतिष्केन्द्रौ ज्योतिष्कराजानौ परिवसतस्ततोऽप्यूद्ध यावद्विहरन्तीति, एवथैवं-"अन्झुग्गयमूसियपहसिया इव विविहमणिकणगरयणभत्तिचित्ता वाउयविजयवेजयंतीपडागछत्तातिछत्तकलिया तुंगा गगणतलमभिलंघमाणसिहरा जालंतररयणा | पंजरुम्मिलियव्य मणिकणगथूभियागा वियसियसयवचपोंडरीया तिलगरयणद्धचंदचित्ता नाणामणिमयदामालंकिया अंदो बहिं च Page #349 -------------------------------------------------------------------------- ________________ ३० सहा तरणिजरुइ लवालुयापत्थडा सुहफासा सस्सिरीया सुरूवा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा, एत्थ णं जोइसियाणं विमाणा पण्णत्ता, एस्थ णं जोइसिका ये परिवदि, संजय विदराती बंदर सुक्कसणिच्छरा राहू धूमके बुहा अंगारका तचतवणिखकणागवण्णा जया तहा जोइसंमि चारं चरंति केऊ य गइरतीया अठ्ठावीस विद्दा य नक्ख सदेवगणा नाणासंठत्णसंठिया य पंचवण्णा य तारगाओ ठियलेसाचारिणो अविस्साम मंडलाई पत्तेयनामंकपायडियचियमउडा महिड्डिया जाब प्रभासेमाणा, से णं तत्थ खाणं साणं विमाणावासस्य सहस्ताणं साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गमहिसीणं सपरिवाराणं साणं साणं परिमाणं खार्ण सामं अणियाणं साणं साणं अणियाद्दिवईणं साणं साणं आयरक्खदेवसादस्सीणं, अनेसि च बहूणं जोइसियाणं देवार्थ देमीण में महेव जाव विहरति, चंदिमसूरिया य एत्थ दुबे जोइर्सिदा जोइसियरायाणो परिवसंति महिडिया जाव पभासेमाणा, ते णं तत्थ साणं साणं जोइसियविमाणावास सय सहस्साणं चउण्डं चउन्हें सामाणियसाहस्सीणं चउण्डं चउन्हं अग्गमहिसीणं सपरिवाराणं तिहूं परिमाणं सत्तहं अणियाणं सत्तं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं जोइसियाणं देवाणं वेवीण य आहेव "जाब विहरति" इति, अभ्युद्गता - आभिमुख्येन सर्वतो गता उत्सृता - प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा दीप्तिस्तया सितानिधवलानि अभ्युद्भतोत्सृतप्रभासितानि तथा विविधानां मणिकनकरत्नानां या भक्तयो - विद्धित्तिविशेषास्ताभिश्चित्राणि - आश्चर्श्वभूतानि विविधमणिकनकभक्तिचित्राणि, 'वाउयविजयवेजयंतीप डागच्छत्तातिच्छत्त कलिया' वातोद्धूता - त्रायुकम्पिता विजय: - अभ्युदयस्वत्संसूचिका वैजयन्त्यभिधाना थी: पताका, अथवा विजय इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयजयन्त्य:- पताकास्ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि उपर्युपरि स्थितानि छत्राणि तैः कलितानि वातोद्धूतवि जयवैजवन्धी Page #350 -------------------------------------------------------------------------- ________________ . . पताकाछत्रासिच्छत्रफलितानि 'तुङ्गानि' उच्चानि, तथा गगनतलम्-अम्बरतलमनुलिखन-अभिलवयन शिवरं येषां तरनि गगनतलानुलिखच्छिंखराणि, तथा जालानि-जालकानि तानि च भवनभित्रिषु लोकप्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्त रत्नानि यत्र तानि जालान्तररत्नानि, तथा पजराद् उन्मीलितवद् यथा हि किल किमपि वस्तु पाराद्-वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तमनष्टच्छायत्वात् शोभते तथा तान्यपि विमानानीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तृपिका-शिखरं येषां तानि मणिकनकस्तूपिकानि, वत: पूर्वपदाभ्यां सह विशेषणसमासः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादिषु प्रतिकृतिलेन |स्थितानि तिलकाश्च-मित्त्यादिषु पुण्डाणि रनमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्राणि विकसितशतपत्रपुण्डरीकतिलकरत्रार्द्धचन्द्रचित्राणि, | तथा नानामणिमयीभिर्दामभिरलकृतानि नानामणिमयदामालमृतानि, तयाऽन्तर्बहिश्च श्लक्ष्णानि-ममृणानि, तथा तपनीयं-सुवर्णविशे-IK पस्तन्मव्या रुचिराया वालुकायाः-सिकतायाः प्रस्तटः-प्रतरो येषु तानि तपनीयरुचिरवालुकाप्रसटानि, तथा सुखस्पर्शानि शुमस्प-| ानि वा शेषं प्राग्वद् यावद् 'बहस्सइचंदा' इत्यादि, वृहस्पतिचन्द्रसूर्यशुक्रशनैश्चरराहुधूमकेतुबुधाङ्गारकाः तप्ततपनीयकनकवर्णाःईषत्कनकवर्णाः, तथा ये महा ज्योतिष्के-ज्योतिश्चक्रे चारं चरन्ति केतवः ये च बाह्यद्वीपसमुद्रेष्वगतिरतिका: ये चाष्टाविंशतिविधा नक्षत्रदेवगणास्ते सर्वेऽपि नानाविघसंस्थानसंस्थिताः चशब्दात्तप्ततपनीयकनकवर्णाश्च, तारकाः पञ्चवर्णाः, एते च सर्वेऽपि स्थितलेश्या | अवस्थिततेजोलेश्याकाः, तथा ये चारिण:-चाररतास्तेऽविश्राममण्डलगतिकाः, तथा सर्वेऽपि प्रत्येक नाभालेन-स्वस्खनामाङ्कपातेन प्रकटितं चिहं मुकुटो येषां ते प्रत्येक स्वनामाप्रकटितमुकुटचिहाः, किमुक्तं भवति?-चन्द्रस्य स्वमुकुटे चण्द्रमण्डलं लाञ्छनं स्वनामाङ्कप्रकटितं सूर्यस्य सूर्यमण्डलं ग्रहस्य ब्रह्मण्डलं नक्षत्रस नक्षत्रमण्डलं तारकस्य तारकाकारमिति, शेष प्राग्वत् ॥ पर्षनिरूपणार्थमाह - KAMACHAR " Page #351 -------------------------------------------------------------------------- ________________ --'सूरस्स णं भंते ! जोइसिंदस्स जोइसरण्णो कइ परिसाओ पण्णत्ताओ?, गोयमा ! तिन्नि परिसाओ पन्नचाओ, तंजहा–सुंबा तुडिया हा पश्चा, अभितरिया तंबा मज्झिमिया सुडिया बाहिरिया पेच्चा, सेसं जहा कालस्स, अट्ठो जहा घमरस्स, चन्दस्सवि एवं चेव' पाठसिद्धं || ज्योतिष्कास्तिर्यग्लोक इति तिर्यगलोकप्रस्तावाद्वीपसमुद्रवक्तव्यतामाह कहि णं भंते! दीवसमुदा? केवइया णं भंते! दीवसमुद्दा ? केमहालया णं भंते! दीवसमुहा? किंसंठिया णं भंते ! दीवसमुठा? किमाकारभावपडोयारा णं भंते! दीवसमुदा णं पन्नता?, गोयमा! जंबुद्दीवाइया दीवा लवणादीया समुद्दा संठाणतो एकविहविधाणा वित्थारतो अणेगविधविधाणा दगुणादृगणे पटुप्पाएमाणा २ पवित्थरमाणा २ ओभासमाणवीचीया बहुउप्पलपउमकुमुदलिणसुभगसोगंधियपोंडरीयमहापोंडरीयसतपत्तसहस्सपसपप्फुल्लकेसरोवचिता पत्तेयं पसेयं पउमवरवेझ्यापरिक्खित्ता पत्तेयं पत्तेयं वणसंडपरिक्खित्ता अस्सि तिरितलोए असंखेजा दीवसमुदा सयंभुरमणपज्जवसाणा पण्णत्ता समणाउसो! ॥ (सू० १२३) 'कहि णं भंते ! दीवसमुद्दा' इत्यादि, 'क' कस्मिन् गमिति वाक्यालङ्कारे 'भदन्त!' परमकल्याणयोगिन् ! द्वीपसमुद्राः प्रज्ञप्ता:?, अनेन द्वीपसमुद्राणामवस्थानं पृष्ट, 'केवइया णे भंते! दीवसमूहा' इति ‘कियन्तः' कियत्सयाका णमिति वाक्यालङ्कारः भदन्त ! द्वीपसमुद्राः प्रज्ञप्ता: ?, अनेन द्वीपसमुद्राणां सयानं पृष्टं, 'केमहालिया णं भंते ! दीवसमुहा' इति किं महानालय-आश्रयो । व्याप्यक्षेत्ररूपो येषां ते महालया: किंप्रमाणमहालया णमिति प्राग्वद द्वीपसमुद्राः प्रज्ञप्ता:, किंप्रमाणं द्वीपसमुद्राणां महत्त्वमिति, Page #352 -------------------------------------------------------------------------- ________________ भावः, एतेन द्वीपसमुद्राणामायामादिपरिमाणं पृष्टं तथा 'किंसंठिया णं भंते! दीयसमुद्द।' इति किं संस्थित संस्थानं येषां ते किंसंस्थिता मिति पूर्वनद्न् ! दीएसमा प्रशप्ताः १, अनेन संस्थानं पप्रच्छ, 'किमागारभाव पडीयारा णं ते! दीवसमुद्दा | पण्णत्ता' इति आकारभावः - स्वरूपविशेषः कस्याकार भावस्य प्रत्यवतारो येषां ते किमाकार भाव प्रत्यवधाराः, बहुलग्रहणाद्वैयधिकरण्येऽपि समासः, णमिति पूर्ववद्, द्वीपसमुद्राः प्रज्ञप्ता: ?, किं स्वरूपं द्वीपसमुद्राणामिति भावः अनेन स्वरूपविशेषविषयः प्रश्नः कृतः, भगवानाह - 'गोयमे' त्यादि, गौतम! जम्बूद्वीपादयो द्वीपा 'लवणादिकाः' लवणसमुद्रादिकाः समुद्राः अनेन द्वीपानां समुद्राणां चादिरुक्तः, एतचापृष्टमपि भगवता कथितमुत्तरत्रोपयोगित्वात् गुणवत्ते शिष्याचापृष्टमपि कथनीयमिति ख्यापनार्थ 'द, 'सैंठाणतो' इत्यादि, 'संस्थानतः' संस्थानमाश्रित्य 'एगविहिविहाणा" इति एकविधि – एकप्रकारं विधानं येषां ते एक विश्विविधानाः, एक वरूपा इति भावः सर्वेषां वृत्तसंस्थानसंस्थितत्वाद्, 'विस्तारतः' विस्तारमधिकृत्य पुनरनेक विधिविधानाः अनेकविधानि - अनेकप्रकाराणि विधानानि येषां ते तथा, विस्तारमधिकृत्य नानाखरूपा इत्यर्थः, तदेव नानास्वरूपत्वमुपदर्शयति-- 'दुगुणाद्गुणे पप्पाएमाणा २ प | वित्थरमाणा' इवि द्विगुणं द्विगुणं यथा भवति एवं प्रत्युत्पद्यमाना गुण्यमाना इत्यर्थः, 'प्रविस्तरन्तः' प्रकर्षेण विस्तारं गच्छन्तः, तथाहि - जम्बूद्वीप एकं लक्षं लवणसमुद्रो द्वे लक्षे धातकीखण्डश्चत्वारि लक्षाणीत्यादि, 'ओभासमाणवीचीया' इति भवमासमाना वीचय:- कल्लोला बेषां ते अवभासमानवीचयः, इदं विशेषणं समुद्राणां प्रतीतमेव, द्वीपानामपि च वेदितव्यं तेष्वपि इदनदीतडागादिषु कल्लोलसम्भवात् तथा बहुभिरुत्पलपद्मकुमुदन लिन सुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्र: 'पप्फुल्ल' सि प्रफुलै: - विक सितैः 'केसरे' ति केसरोपलक्षितैरुपचिताः - उपचितशोभाका बहूत्पलपद्मकुमुदनलिनसुभगसौगन्धिकपुण्डरीक महापौण्डरीक पत्र सह Page #353 -------------------------------------------------------------------------- ________________ सपत्रप्रफुल्लकेसरोपचिताः, तत्रोत्पल गर्दभक पद्म-सूर्यविकासि कुमुदं-चन्द्रविकासि नलिनम्-ईवद्रक्तं पन सुभग-पनविशेष: सौग|न्धिकं कल्हारं पौण्डरीक-सिताम्बुजं तदेव बृहत् महापौण्डरीक शतपत्रसहस्रपत्रे-पद्मविशेषौ पत्रसङ्ख्याकृतभेदो, 'पत्तेयं । इति प्रतिशब्दोऽत्राभिमुख्य लक्षणेनाभिप्रदी आभिमुख्ये' इति च समासस्ततो वीप्साविवक्षायां प्रत्येकशब्दस्य द्विवचनं पावरवेदिकापरि-2 क्षिप्ताः प्रत्येकं वनखण्डपरिक्षिप्ताश्च 'सयंभूरमणपज्जवसाणा' इति जम्बूद्वीपादयो द्वीपा: स्वयम्भूरमणद्वीपपर्यवसाना लवणसमुद्रादयः समुद्राः स्वयम्भूरमणसमुद्रपर्यवसाना अस्मिन् तिर्यग्लोके यत्र वयं स्थिता असोया द्वीपसमुद्राः प्रशप्ता हे श्रमण! हे आयुष्मन् ! इह 'अस्सि तिरियलोए' इत्यनेन स्थानमुक्तम् , 'असा इत्यनेल सबा, 'बुगुणादुगुणमिवादिना महत्त्वं 'संठाणतो' इत्यादिना IN संस्थानम् ॥ सम्प्रत्याकारभावप्रत्यवतारं विवक्षुरिदमाइ तत्थ णं अयं जंबुद्दीचे णामं दीवे दीवसमुहाणं अम्भितरिए सव्यखुड्डाए या तेलापूपसंठाणसंठिते वहे रहचकवालसंठाणसंठिते वढे पुक्खरकण्णियासंठाणसंठिते व पडिपुन्नचंदसंगणसंठिते, एक जोयणसयसहस्सं आयामविक्खंभेणं तिषिण जोयणसयसहस्साई सोलस य सहस्साई दोण्णि य सत्ताधीसे जोयणसते तिणि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलक च किंचिविसेसाहियं परिक्खेवेणं पण्णत्ते॥से णं एकाए जगतीए सव्वतो समता संपरिक्खित्ते॥ सा णं जगती अह जोयणाई उई उच्चत्तेणं मूले वारस जोयणाई विक्खंभेणं मज्झे अह जोयणाई विखंभेणं उपि चत्तारि जोयणाई विक्खंभेणं मूले विच्छिण्णा मजझे संखित्ता अपि तणुया Page #354 -------------------------------------------------------------------------- ________________ गोपुच्छसंठाणसंठिता सच्ववहरामई अच्छा सण्हा लण्हा घट्टा मट्ठा णीरया णिम्मला णिष्यंका शिकं कडच्छाया सप्पभा समिरीया सज्जोया पासादीया दरिसणिज्जा अभिरुवा पडिरुवा || साणं जगती एक्केणं जालकडणं सव्वतो समता संपरिक्खित्ता ॥ से णं जालकडए णं अद्धजोयणं उ उच्चतेणं पंचधणुसयाई विक्खंभेणं सव्वरयणामए अच्छे सण्हे लहे (जाव) [घढे मट्ठे णीरए णिम्मले पिके णिक्कंकडच्छाए सप्पभे [सस्सिरीए] समरीए सउज्जोए पासादीए दरिसणिजे अभिरू] परूिये ॥ ( सू० १२४ ) 'तत्थ ण' मिलादि, 'तत्र' तेषु द्वीपसमुद्रेषु मध्ये 'अर्थ' यत्र वयं वसामो जम्बूद्वीपो नाम द्वीपः कथम्भूतः १ इत्याह- सर्वद्वीपसमु द्राणां 'सर्वाभ्यन्तरकः' सर्वात्मना – सामस्त्येनाभ्यन्तरः सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः, प्राकृतलक्षणात्स्वार्थे कप्रत्ययः केषां सर्वात्मनाऽभ्यन्तरक: ?, उच्यते, सर्वद्वीपसमुद्राणां तथाहि--सर्वेऽपि शेषा द्वीपसमुद्रा जम्बूद्वीपादारभ्यागमाभिहितेन क्रमेण द्विगुणद्विगुणविस्तारास्ततो भवति सर्वेद्वीपसमुद्राणां सर्वाभ्यन्तरकः, अनेन जम्बूद्वीपस्यावस्थानमुक्तं, 'सव्वखुड्डाग' इति सर्वेभ्योऽपि शेषद्वीपसमुद्रेभ्यः क्षुल्लको लघुः सर्वक्षुकः, तथाहि सर्वे लवणादयः समुद्राः सर्वे च धातकीखण्डादयो द्वीपा जम्बूद्वीपादारभ्य द्विगुणद्विगुणायामविकम्भपरिधयस्ततः शेषद्वीपसमुद्रापेक्षयाऽयं लघुरिति एतेन सामान्यतः परिमाणमुक्तं, विशेषतस्त्वायामादिगतं परिमाणमथे वक्ष्यति, तथा वृत्तोऽयं जम्बूद्वीपो यतस्तैलापूपसंस्थानसंस्थितः, तैलेन पक्कोऽपूपस्तैलापूपः, तैलेन हि पक्रोऽपूपः प्रायः परिपूर्ण वृत्तो भवति न घृतपक इति तैलविशेषणं, तस्येव यत्संस्थानं तेन संस्थित सैलापूपसंस्थानसंस्थितः, तथा वृत्तोऽयं जम्बूद्वीपो यतो 'रथचक्रवालसंस्थानसंस्थितः' Page #355 -------------------------------------------------------------------------- ________________ - - - - - रथस्य-रथाङ्गस्य चक्रस्थावयवे समुदायोपचाराचकवालं-मण्डलं तस्येव यत् संस्थानं तेन संस्थितो रथचक्रवालसंस्थानसं स्थितः, एवं वृत्तः पुष्करकर्णिकासंस्थानसंस्थित: पुष्करकर्णिका-पनबीजकोशः वृत्तः परिपूर्णचन्द्रसंस्थानसंस्थितः पदद्वयं भावनीयम्, एतेन जम्यूद्वीपस्य संस्थानमुक्तम् ।। सम्प्रत्यायामादिपरिमाणमाह-'एक ण'मित्यादि, एकं योजनशतसहस्रमायामविष्कम्भेन, आयामश्च विष्कम्भश्च आयामविष्कम्भ, समाहारो द्वन्द्वः, तेन, आयामेन विष्कम्भेन चेत्यर्थः, त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिक त्रयः क्रोशा अष्टाविंशम्-अष्टाविंशत्यधिक धनुःशतं त्रयोदशाङ्गलानि अनिलं च किचिद्विशेषाधिकमित्येतावान् परिक्षेपेण प्राप्तः, इदं च परिक्षेपपरिमाणं 'विक्खंभवम्गदहगुणकरणी वहस्स परिरओ होइ।' इति करणवशारखयमानेवव्यं क्षेत्रसमासटीका वा परिभावनीया, तार गणितमालायाः सखि हातमात् ।। सम्प्रत्याकारभावप्रत्यवतारप्रतिपादनार्थमाह-'से ण'मि| त्यादि, 'सः' अनन्तरोक्तायामविष्कम्भपरिक्षेपपरिमाणो जम्बूद्वीपो णमिति वाक्यालकारे एकया जगत्या सुनगरप्राफारकल्पया 'स त:' सर्वामु दिक्षु 'समन्ततः' सामस्त्येन 'संपरिक्षिप्त' सम्यग्वेष्टितः ॥ 'सा णं जगई इत्यादि, सा च जगती ऊर्द्धम्-उच्चस्त्वेनाष्टौ योजनानि मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्टौ उपरि चत्वारि, अत एव मूले विष्कम्भमधिकृत्य विस्तीर्णा, मध्ये संक्षिप्ता त्रिभागोनत्वात् , उपरि तनुका, मूलापेक्षया त्रिभागमात्रविस्तारभावात् , एतदेवोपमया प्रकटयति—'गोपुच्छसंठाणसंठिया' गोपुच्छस्यैव संस्थान गोपुच्छसंस्थानं तेन संस्थिता गोपच्छसंस्थानसंस्थिता ऊकृतगोपुच्छाकारा इति भा मना-सामस्त्येन बनमयी-वत्ररत्नासिका 'अच्छा' आकाशस्फटिकवदतिखच्छा 'सण्हा लण्हा' अक्ष्णा-लक्ष्णपुद्गलस्कन्धनिष्पन्ना श्लक्ष्णदलनिष्पन्नपटवत् 'लपहा' मसृणा घुण्टितपदवत् 'चहा' पृष्टा इव घृष्टा खरशानया पाषाणप्रतिमावत् 'महा' मृष्टा इव मृष्टा सुकु Page #356 -------------------------------------------------------------------------- ________________ %A5% % | मारशानया पाषाणप्रतिमावत् 'नीरजा' खाभाविकरजोरहितत्वात् 'निर्मला' आगन्तुकमलाभावात निष्पका कलविकला कर्वमरहिता वा निकंकडच्छाया' इति निष्कङ्कटा निष्कवत्रा निरावरणा निरूपयतिति भाषा: छाया-दीतिर्यस्याः सा निष्कटच्छाया 'सप्रभा' स्वरूपात: प्रभावती 'समरीचा' बहिर्विनिर्गतकिरणजाला, अत एवं 'सोद्योता' बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकरी 'प्रासादीया प्रसादाय-मनःसत्तये हिता तत्कारित्वात् प्रासादीया मनःप्रवत्तिकारिणीति भावः 'दर्शनीया' दर्शनयोग्या यां पश्यतश्चक्षुषी धर्म न गच्छत इति 'अभिरूवा' इति अभि-सर्वेशं द्रष्टणां मनःप्रसादानुकूलतयाऽभिमुखं रूपं यस्याः सा अभिरूपा, अत्यन्तकमनीयप्ति भावः, अत एव 'प्रतिरूपा' प्रतिविशिष्टम्-असाधारणं रूपं यस्याः सा प्रतिरूपा, अथवा प्रतिक्षणं नवं नवमिव रूपं यस्याः सा प्रतिरूपा ॥ 'साणं जगती' इत्यादि, 'सा' अनन्तरोदितस्वरूपा णमिति वाक्यालकारे जगती एके न 'जालकटकेन' जालानिजालकानि यानि भवनभित्तिषु लोकेऽपि प्रसिद्धानि तेषां कटक:-समूहो जालकटको जालकाकीणी रम्यसंस्थानप्रदेशविशेषपतिरिति । भावः, तेन जालकटकेन 'सर्वता' सर्वासु दिनु 'समन्ततः' सामस्त्येन संपरिक्षिप्ता ।। 'से णं जालकडए' इत्यादि, 'स' जालकटक परत्वेनाईयोजन-द्वे गब्यूते विष्कम्भेन पश्च धनु:शतानि, किमुक्तं भवति?-जगत्या प्रायो बहुमध्यभागे सर्वत्र मालकानि तानि च प्रत्येकमूर्खमुस्त्वेन द्वे गव्यूते विष्कम्भतः पश्चधनुःशवानीति, स प जालकटक: 'सव्वरवणामए' इति सर्वासना रममयः 'अच्छे सण्हे लण्हे जाव पडिरूबे' इति यावच्छब्दकरणात् 'घटे मढे नौरप निम्मले निप्पके निकरछाये सप्पभे समरीएर सउज्जोए पासाइए दरिसणिज्ने अभिरुचें' इति परिप्रहः, एतेषां [अन्यामम् ५००० ] पदानामयः प्राग्वत् ।। तीसे णं जगतीए उम्पि बहुमज्झदेसभाए एस्थ णं एगामहई पङमवरवेदिया पं०, साणं पषमवरवे Page #357 -------------------------------------------------------------------------- ________________ दिया अद्धजोयणं उ8 उच्चत्तेणं पंचधणुसयाई विक्खंभेणं सव्वरयणामए जगतीसमिया परिक्खेवेणं सव्वरयणामई० ॥ तीसे णं पजनवरयाद' अयमेयाहये वण्णायासे पण्णत्ते, तंजहा-बहरामया नेमा रिद्वामया पइहाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा बहरामया संधी लोहितक्खमईओ सूईओ णाणामणिमया कलेबरा कलेवरसंघाडा णाणामणिमया रूवा नाणामणिमया रूवसं. घाडा अंकामया पक्खा पक्खयाहाओजोतिरसामया बंसा वंसकबेल्लुया य रययामईओ पटियाओ जातरूवमयीओ ओहाडणीओ वइरामयीओ उवरि पुञ्छणीओ सब्वसेए रययामते साणं छादणे सा णं पउँमवरथेइया एगमेगेणं हेमजालेणं (एगमेगेणं गवक्खजालेणं) एगमेगेणं खिंखिणिजालेणं जायमणिजालेणं (कणयजालेणं रयणजालेणं) एगमेगेणं पउमवरजालेणं सव्वरयणामएणं सध्यतो समंता संपरिक्खित्ता ॥ ते णं जाला तवणिजलंबूसगा सुवण्णपयरगमंडिया णाणामणिरयणदिविहहारद्धहारउवसोभितसमुदया इसि अण्णमण्णमसंपत्ता पुब्वावरदाहिणउत्सरागतेहिं वाएहिं मंदागं २ एजमाणा २ कंपिजमाणा २ लंषमाणा २ पझंझमाणा २ सदायमाणा २ तेणं ओरालेर्ण मणुण्णेणं कण्णमणणेचुतिकरणं सद्देणं सव्वतो समंताआपूरेमाणा सिरीए अतीव उवखोभेमाणा उव० चिट्ठति ।। तीसे णं पउमयरवेइयाए तत्थ तत्थ देसे तहिं तहिं बहवे हयसंघाडा गयसंघाडा नरसंघाडा किण्णरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधश्वसंघाडा वसहसंघाडा सव्वर 2-26 Page #358 -------------------------------------------------------------------------- ________________ - 0 . यणामया अच्छा सण्हा लण्हा घट्टा मट्ठा णीरया णिम्मला णिप्पंका णिशंकडच्छाया सप्पभा समिरिया सउज्जोया पासाईया दरसणिज्जा अभिरूवा पडिरूवा । तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं तहिं बहवे हयपतीओ तहेव जाव पडिरूवाओ । एवं हयवीहीओ जाप पडिरूयाओ। एवं कृयमिहणार्ड जाव पडिरूवातीसे णं पउमवरवेयाए तत्थ तत्थ देसे तहिं सहि यहवे पउमलयाओ नागलताओ, एवं असोग. चंपग यूयवण वासंति० अतिमुत्सग कुंद. सामलयाओ णिचं कुसुमियाआ जाब सुविहत्तपिंडमंजरियडिंसकधरीओ सब्बरयणामईओ सण्हाओ लण्हाओ घटाओ मट्ठाओ णीरयाओ णिम्मलाओ णिप्पंकाओ णिकंकडच्छायाओ सप्पभाओ समिरीयाओ सउज्जोयाओ पासाईयाओ दरिसणिज्जाओ अभिरुवाओ पडिहवाओ ॥ [तीसे णं पउमवरवेइयाए तत्य तत्थ इसे तहिं तहिं बहवे अक्खयसोत्थिया पण्णत्ता सव्वरयणामया अच्छा] ॥ से केणद्वेणं (भंते!) एवं चुचइ-पउमवरवड्या पउमवरवेइया?, गोयमा! पउमवरवेइयाए तत्थ तत्य देसे तहिं तहिं वेदियासु वेतियायाहासु वेदियासीसफलएसु वेदियापुडंतरेसु खंभेसु खंभयाहासु खंभसीसेसु खंभपुडतरेसु सूई सु सुईमुहेसु सूईफलएस सूईपुडंतरेसु पक्खेसु पक्खथाहासु पक्खपेरंतरेसु बदहं उप्पलाई पउमाई जाव सतसहस्सपत्ताई सव्वरयणामयाई अच्छाई सण्हाई लण्हाई घटाई मट्ठाई णीरयाई णिम्मलाई निप्पकाई निकंकड़ Page #359 -------------------------------------------------------------------------- ________________ च्छायाई सप्पभाई समिरीयाई सज्जोगाई पासादीयाई दरिसणिजाई अभिरुवाई पढिरुवाई महता २ वासिकच्छन्तसमयाई पण्णत्ताई समणाउसो !, से तेणद्वेणं गोधमा । एवं बुबइ पउमवरचेदिया २ || पउमचरवेश्या णं भंते! किं सासया असासया ?, गोयमा । सिय सासया सिप असासया ॥ सेकेण एवं सामादि असासया ?, गोयमा ! दव्यझ्याए सासता वण्णपज्जयेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जयेहिं असासता से तेणद्वेणं गोयमा ! एवं बुचइ-लिय सासता सिय असासता || पउमचरवेया णं भंते! कालओ केवश्विरं होति ?, गोयमा ! पण कयाविणासि ण कयाचि णत्थि ण कयावि न भविस्सति ॥ श्रुविं च भवति य भविसति य धुवा नियया सासता अक्खया अव्यया अवद्विया णिवा पडमवरवेदिया ॥ (सू० १२५ ) 'तीसे णं जगतीए' इत्यादि, 'तस्याः' यथोक्तरूपाया जगत्या: 'उपरि' उपरितने तले यो बहुमध्यदेशभागः, सूत्रे एकारान्तता मागधदेशभाषाळक्षणानुरोधात् यथा 'कयरे आगच्छइ दित्तरुत्रे ?" इत्यत्र 'एत्थ ण' मिति 'अत्र' एतस्मिन् बहुमध्यदेश भागे णमिति पूर्ववत् महती एका पद्मवर वेदिका प्रज्ञप्ता मया शेषैश्च तीर्थकृद्भिः सा चोर्द्धमुचैस्त्वेनार्द्धयोजनं - द्वे गव्यूते पञ्च धनुःशतानि विष्कम्भेन 'जगतीसमिया' इति जगत्या: समा-समाना जगतीसभा सैव जगती समिका 'परिक्षेपेण' परिरयेण यावान् जगत्या मध्यभागे परिरयस्तावान् तस्या अपि परिरथ इति भावः, 'सर्वरत्नमयी' सामस्त्येन रत्नालिका 'अच्छा सपहा' इत्यादि विशेषणकदम्बकं पाठतोऽर्थतञ्च प्राग्वत् ॥ 'तीसे ण' मित्यादि, तस्या णमिति पूर्ववत् पद्मवरवेदिकायाः 'अर्थ' वक्ष्यमाणः 'एतद्रूप : ' एवंस्वरूप : 'वर्णा Page #360 -------------------------------------------------------------------------- ________________ वासः वर्णः श्लाघा यथावस्थितस्वरूपकीर्त्तनं तस्यावासो - निवासो मन्थपद्धतिरूपो वर्णावासो वर्णक निवेश इत्यर्थः ' प्रशठः प्ररूपितः, तद्यथेत्यादिना तदेव दर्शयति – 'बइरामया नेमा' इति नेमा नाम पद्मवरवेदिकाया भूमिभागादू निष्क्रामन्तः प्रदेशा सर्वे 'बज्रमयाः' वर्णरत्रमयाः, वज्रशब्दस्य दीर्घलं प्राकृतत्वात् एवमन्यत्रापि द्रष्टव्यं रिष्ठमयानि प्रतिष्ठानानि - मूलपादाः 'वेरुलियमया खंभा' इति वैडूर्यरामयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि लोहिताक्षरत्नात्मिकाः सूचयः फलकद्वयसम्बन्धविघटनाभाव| हेतुपादुकास्थानीयास्ते सर्वे 'वइरामया संधी' वज्रमयाः सन्धयः - सन्धिमेला फलकानां, किमुक्तं भवति ? - बजारनापूरिताः फलकानां सन्धयः 'नाणामणिमया कलेवरा' इति नानामणिमयानि कलेवराणि - मनुष्यशरीराणि नानामणिमयाः कलेवरसङ्घाटा - मनुष्यशरीरयुग्मानि नानामणिमयानि रूपाणि-रूपकाणि नानामणिमया रूपसङ्घाटाः-रूपयुग्मानि 'अङ्कामया पक्खा पक्खबाहातो य' इति अङ्को - रत्नविशेषस्तन्मयाः पक्षास्तदेकदेशाः पक्षबाहवोऽपि तदेकदेशभूता एवाकमयाः, आह च मूलटीकाकारः- “अङ्कुमयाः पशास्तदेकदेशभूताः, एवं पक्षबाहवोऽपि द्रष्टव्या" इति, 'जोईरसामया वंसा वंसकवेल्या य' इति ज्योतीरसं नाम रनं तन्मया वंशाः - महान्तः पृष्ठवंशाः 'वंशकवेल्हुया य' इति महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः कबेलुकाति-प्रतीतानि 'ययामईओ पट्टियाओ' इति रजतमय्यः पट्टिका वंशानामुपरि कम्बास्थानीया: 'जायरूवमईओ ओहाडणीओ' जातरूपं - सुबर्णवि | शेषस्वन्मय्य: 'ओहाउणीओ' अवघादिन्यः आच्छादन हेतु कम्बोपरिस्थाप्यमानमद्दाप्रमाणकिलिभ्वस्थानीयाः, 'वइरामईओ उवरिं पुंछणीओ' इति 'वज्रमय्यो' वज्ररत्नामिका अवघाटनीनामुपरि पुग्छन्य:- निविडतरच्छादन हेतु श्लक्ष्णतरमृणविशेषस्थानीयाः, उक्तं च मूलटीकाकारेण - "ओहाडणी हीररगहणं महत् क्षुल्लकं तु पुञ्छनी इति, 'सव्वसेए रययामए साणं छाणे' इधि, सर्वश्वेवं रजत मयं Page #361 -------------------------------------------------------------------------- ________________ ★ पुञ्छनीनामुपरि कवेल्लकानामध आच्छादनम् ॥ 'सा णमित्यादि, 'सा' एवंवरूपा णमिति वाक्यालयारे पनवरवेदिका तत्र तत्र प्रदेशे एकैकेन 'हेमजालेन' सर्वासना हेममयेम लम्बमानेन दामसमूहेन एकैकेन 'गवाक्षजालेन' गवाक्षाकृतिरत्नविशेषवामसम्हेन । एकैकेन "किङ्किणीजालेन' किङ्किण्य:-क्षुद्रघण्टिकाः एकैकेन घण्टाजालेन, किङ्किण्यपेश्श्या किश्चिन्महत्यो घण्टा घण्टाः, तथा एक केन 'मुक्काजालेन' मुक्ताफलमयेन दामसमूहेन एकैकेन 'मणिजालेन' मणिमयेन दामसम्हेन एकैकेन 'कनकजालेम' कनकंपीतरूपः सुवर्णविशेषस्तन्मयेन दामसमूहेन एकैकेन रमजालेन एकैकेन (वर) पद्मजालेन-सर्वरत्नमयपासकेन दामसमूहेन 'सर्वत । सर्वासु दिक्षु 'समन्ततः' सर्वासु विदिक्षु परिक्षिप्ता, एतानि च दामसमूहरूपाणि हेमजालादीनि जालानि लम्बमानानि वेदितम्यानि, * तथा पाह-'ते णं जाला' इत्यादि, तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , प्राकृते हि लिङ्गमनियतमिति, णमिति पूर्ववत् हेमनामलादीनि क्वचित् दामा इति पाठः तत्र ता हेमजालादिरूपा दामान इति व्याख्येयं, "तवणिजलंबूसगा' तपनीयम्-आरक्त सुवर्ण । तन्मयो लम्बूसगो-दानामप्रिमभागे मण्डनविशेषो येषां तानि तपनीयलम्बूसकानि 'सुवण्णपयरगमंडिया' इति पार्श्वत: सामस्त्येन सुवर्णप्रतरकेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि, 'नाणामणिरयणविविहहारद्धहारउवसोभियसमुदया' इति नानारूपाणां मणीनां रमानां च ये विविधा-विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसरिकास्तरुपशोभितः समुदायो येषां सानि, तथा 'ईसिमक्षमन्नमसंपत्ता' इति ईपत्-मनाग अन्योऽन्य-परस्परमसंप्राप्तानि-असंखनानि पूर्वापरदक्षिणोसरागते वैः | 'मंदायं मंदार्य इति मन्द मन्दम एज्यमानानि कम्प्यमानानि 'शाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमबादेः' इत्यविच्छेदे विपन यथा पचति पचतीत्यत्र, एवमुत्तरत्रापि, ईषत्कम्पनवशादेव च प्रकर्षत इतस्ततो मनाक चलनेम लम्बमानानि प्रलम्बमानानि, तवः | Page #362 -------------------------------------------------------------------------- ________________ पररपटसंपर्कवान: पहाता यज्ञमाया' इति शब्दायमानानि शब्दायमानानि 'उदारण' स्फारेण शब्देनेति योगः, सच स्फारशब्दो मनःप्रतिकूलोऽपि भवति तत आह—'मनोज्ञेन' मनोऽनुकूलेन, तश्च मनोऽनुकूलत्वं लेशतोऽपि सादत आह–'मनोहरण' मनांसि श्रोतृणां हरति-आमवशं नयतीति मनोहरः, "लिहादे'राकृतिगणवादच्प्रत्ययः, सेन, तदपि मनोहरलं कुतः । इत्याहकर्णमनोनिवृतिकरेण–'निमित्तकारणहेतुपु सर्वासां विभक्तीनां प्रायो दर्शन मिति वचनाद् हेतौ तृतीया, ततोऽयमर्थः-यतः श्रोसृकर्णयोर्मनसश्च निवृतिकर:-सुखोत्पादकस्ततो मनोहरस्तेन, इत्थम्भूतेन शब्देन तान प्रत्यासनान् प्रदेशान् 'सर्वतः' दिनु 'सम-1 न्ततः विविक्षु आपूरयन्ति शत्रन्तस्य शाबिदं रूपं, तत एव श्रिया' शोभयाऽतीव उपशोभमानानि उपशोभमानानि तिष्ठन्ति । 'तीसे ण'मित्यादि, तस्याः पनवरवेदिकायास्तत्र तत्र देशे २ 'तहिं तर्हि' इति तस्यैव देशस्य तत्र तत्रैकदेशे, एतावता किमुक्तं भवति ?-यत्र देशे एकस्तत्रान्येऽपि विवन्त इति, बहवे 'हयसंघाडा' ह्ययुग्मानि सङ्घाटशब्दो वुग्मवाची यथा साधुसङ्गाट इत्यत्र, एवं गजनरकिंनरकिंपुरुषमहोरगगन्धर्ववृषभसङ्गाटा अपि वाच्या:, एते च कथम्भूताः? इत्याह-'सब्बरवणामया' सर्वासना रत्नC.मया: 'अच्छा' आकाशस्फटिकवति स्वच्छा: 'जाव पडिरूवा' इति यावत्करणात् 'सण्हा उण्हा पठ्ठा मठा' इत्यादिविशेषणक-1 दम्बकपरिग्रहस्तञ्च प्राग्वत् । एते च सर्वेऽपि यसवाटादचः सवाटाः पुष्पावकीर्णका उक्ताः, सम्प्रत्येतेषामेव यादीनां पतयादिप्रतिपादनार्थमाह-एवं पंतीओ वीहीओ एवं मिहुणगा' इति यथाऽमीषां यादीनामष्टानां सबाटा उक्तास्तथा पतयोऽपि वक्तव्या वीथयोऽपि मिथुनकानि च, तानि चैवम्-तीसे णं पउमवरवेश्याए तत्थ तत्थ देसे देसे तहि तहिं बहुयाओ हयपतीओ गयपंतीओ। इत्यादि, नवरमेकस्यां दिशिया श्रेणिः सा पङ्किरभिधीयते, उभवोरपि पाश्वयोरेकैकश्रेणिभावेन यच्छेणिद्वयं सा वीधी, एते च वीथी AAG Page #363 -------------------------------------------------------------------------- ________________ भापतिसञ्चाटा हयादीनां पुरुषाणामुक्ताः, साम्प्रतमेतेषामेव हयादीनां श्रीपुरुषयुग्मप्रतिपादनार्थ 'मिहुणाई' इत्युक्तम् , उक्तेनैव प्रकारेण हयादीनां मिथुनकानि स्त्रीपुरुषयुग्मरूपाणि वाच्यानि, यथा 'तत्थ तत्थ तहिं २ देसे देसे गरम हयमिहाण गमिहुणाई इत्यादि । 'तीसे ण'मित्यादि, तस्यां णमिति पूर्ववत् पावरवेदिकायां तत्र तत्र देशे २ 'तहिं २' इति तस्यैव देशस्य तत्र तत्रैकदेशे, अत्रापि 'तत्थ २ देसे २ तहिं २' इति वदता यत्रैका लता तत्रान्या अपि बढ्यो लताः सन्तीति प्रतिपादितं द्रष्टव्यं, 'बहुयाओ परमल-| याओ' इत्यादि, बड्यः 'पद्मलता' पग्रिन्य: 'नागलता' नागा-दुमविशेषाः त एव लतास्तिर्यकशाखाप्रसराभावात् नागलता।, एवमशोकलताश्चम्पकलता वणलताः, वणा:-तरुविशेषाः, वासन्तिकलता अतिमुक्तकलता: कुन्दलता: श्यामलताः, कथम्भूता एताः? इत्याह-'नित्यं' सर्वकालं षट्स्वपि ऋतुष्वियर्थः 'कुसुमिताः' कुसुमानि-पुष्पाणि संजातान्याखिति कुसुमिताः, तारकादिदर्शना|दितप्रत्ययः, एवं नित्यं मुकुलिताः, मुकुलानि नाम कुड्मलानि कलिका इत्यर्थः निलं 'लवइयाओ' इति पल्लविताः, नित्यं 'थवइयाओ' है इति स्तबकिता;, नित्यं 'गुम्मियाओ' इति गुल्मिताः, स्तवकगुल्मौ गो(गु)च्छविशेषौ, नित्यं गुच्छाः, नित्यं यमलं नाम समानजातीययो लेतयोर्युग्मं तत्संजातमास्विति यमलिताः, नित्यं 'युगलिताः' युगलं सजातीयविजातीययोलतयोर्द्वन्द्वं, तथा 'नित्यं सर्वकालं फलभारेण नता-ईषमता नित्यं प्रणता-महता फलभारेण दुरं नताः, तथा नित्यं 'सचिभक्ते'यादि सुविभक्तिक:-सुविच्छित्तिकः प्रतिकि. [शिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धरा:-तारिण्यः । एप सर्वोऽपि कुसुमितत्वादिको धर्म एकैकस्या एकैकस्या लताया उक्तः, साम्प्रतं कासाच्चिल्लतानां सकलकुसुमितत्वादिधर्मप्रतिपादनार्थमाह--'निच्चं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियविणमियप-IN हणमियसुविभत्तपडिमंजरिवडंसगधरीउ' एताश्च सर्वा अपि लता एवंरूपाः, किंरूपा ? इत्याह-सवरयणामईओ' सर्वात्मना * Page #364 -------------------------------------------------------------------------- ________________ रत्नमय्यः, 'अच्छा सण्डा' इत्यादि विशेषणकदम्बकं प्राग्बत् ॥ अघुना पश्चावरवेदिकाशब्दप्रवृत्ति निमित्तं जिज्ञासा प्रच्छसिमाज केणडेणं भंते !' इत्यादि, सेशब्दोऽथशब्दाः , अथ कनार्थेन भय कारणेन भदन्त रवमुच्यते-पनवरयेदिका पावरषेधिवेति १,६ किमुक्तं भवति ?-पद्मवरपेदिकेत्येवरूपस्य शब्दस्य तत्र प्रवृत्ती किं निमित्तमिति ?, एवमुक्त भगवानाह-गौतम! पनवरवेदिकायो तत्र तत्र प्रदेशे तस्यैव देशस्य तत्र तत्रैकदेशे 'वेदिकासु' उपवेशनयोग्यमत्तवारणरूपासु 'वेदिकावाहानु' वेदिकापाश्चेषु 'बेड्यापुरतरेसु।। इति वे वेदिके वेदिकापुटं तेषामन्तराणि-अपान्तरालानि वेदिकापुटान्नराणि तेषु, तथा स्तम्भेषु सामान्यतः सथा 'स्तम्भबाहासु' स्तम्भपार्थेषु 'खभसीसेस' इति स्तम्भशीर्षेषु 'खंभपडतरेस' इति द्वौ स्तम्भौ स्तम्भपुट तेषामन्तराणि तेषु 'सी' फलकसम्ब विघटनाभावहेतुपादुकास्थानीयासु तासामुपरीति तात्पर्यार्थः, 'सूइमुहेसु' इति यत्र प्रदेशे सूची फलकं भिस्वा मध्ये प्रविशति । तत्प्रत्यासन्नो देशः सूचीमुखं तेषु, तथा सूचीफलकेषु-सूचीभिः संवन्धिता ये फलकप्रदेशास्तेऽप्युपचारात्सूचीफलकानि तेषु सूचीमामध उपरि च धर्तमानेषु, तथा 'सुईपुडतरेसु' इति द्वे सून्यौ सूचीपुटं तेषामन्तरेषु, पक्षाः पक्षवाहा-वेदिकैकदेशास्त्रेषु पनि 'उत्सलकानि' गर्दभकानि बहूनि 'पद्मानि' सूर्यविकासीनि बहूनि 'कुमुदानि पन्द्रविकासीनि, एवं नलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्राण्यपि वाच्यानि, एतेषां च विशेषः प्रागेवोपदर्शितः, एतानि कथम्भूतानि ? इत्याह--'सर्वरसमवानि' सर्वालना रनमयानि, 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् 'महयावासिकछत्ससमाणा' इति 'महान्ति' महाप्रमाणानि वार्षिकाणि-वर्षाकाले यानि पानीयरक्षणार्थ कृतानि तानि वार्षिकाणि सानि च तानि छत्राणि च वत्समानानि च प्राप्तानि श्रमण! हे आयुष्मन् !, 'से एएणछेण मित्यादि, चवतेनार्थेन गौतम! एवमुच्यते पावरवेदिका पावरवेदिकेति तेषु तेषु यथोतरूपेषु Page #365 -------------------------------------------------------------------------- ________________ प्रदेशेषु यथोक्तरूपाणि पनानि पनवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमितिभावः, व्युत्पत्तिश्चैवं-पनवरा पचप्रधाना वेदिका पावरवे-12 दिका पनवरवेदिफेनि । जमवरदगाणं भंते ! सिं सास्या" इत्यादि, पद्मवरवेदिका णमिति पूर्ववत् किं शाश्वती उतरशाश्वती ?, : प्राक्तत्वात कि नित्या उतानियेति भावः, भगवाना-गौतम! स्यात् शाश्वती स्वादशाश्वती-कथभिमित्या कश्चिदनियेत्यर्थः, स्याच्छब्दो निपातः कथश्चिदियेतदर्थवाची ॥ 'से केणडेणं भंते !' इत्यादि प्रभसूत्र सुगम, भगवानाह-गौतम! 'द्रव्यार्थतया द्रव्यास्तिकनयमतेन शाश्वती, द्रव्यास्तिकनयो हिं द्रव्यमेव तात्त्विकमभिमन्यते न पर्यायान्, द्रव्यं पान्धषि परिणामित्वाद्, अन्यथा द्रव्यत्वायोगाद्, अन्वयिखाच सकलकालभावीति भवति द्रव्यार्थतया शाश्वती, 'वर्णपर्यायैः' तदन्यसमुत्पयमानवविशेषरूपैरेवं गन्धपर्यायै रसपर्यायैः स्पर्शपर्यायैः, उपलक्षणमेसन्सदन्यपुद्गलविचटनीचटनैश्चाशान्धवी, किमुक्तं भवति -पर्याया-2 स्तिकनयमतेन पर्यायप्राधान्यविषक्षायामशाश्वती, पर्यायाणां प्रतिक्षणभावितया कियत्कालभावितया वा विनाशिखात् , 'से एएणवेण-५ मित्यादि उपसंहारवाक्यं सुगम, इह द्रध्यास्तिकदयवादी स्वमतप्रतिस्थापनार्थमेवमाह-नात्यन्तासत उत्पादो नापि सत्तो विनाशो, . भावो. नाभावो विद्यते सत' इति वचनात, यौन दृश्येते प्रतिवस्तु उत्पादविनाशौ तदाविर्भावतिरोभावमात्र यथा । सर्पस्योत्फणत्वविफगवे, तस्मात्सबै बस्तु नित्यमिति । एवं च तन्मतचिन्तायां संशयः-किं घटादिवद्रव्यार्थतया शाश्वती पक्ष सकलकालमेवरूपा? इति, ततः संशयापनोदार्थ भगवन्तं भूयः पृच्छति-पउमवरवेइया णमित्यादि, पनवरवेदिका पमिति पूर्ववद् 'भदन्त !' परमकल्याणयोगिन् ! "कियश्चिर' कियन्त कालं यावद्भवति?, एवरूपा कियन्तं कालमवतिष्ठते । इति, भगवानाहगौतम! म कदाचिन्नासीत्, सर्वदेवासीदिति भावः, अनादित्वात् , तथा न कदाचिन भवति, सर्वदेव वर्तमानकालचिन्तायां भवतीति Page #366 -------------------------------------------------------------------------- ________________ भाव:, सदैव भावात् तथा न कदाचिन्न भविष्यति, किन्तु भविष्यच्चिन्तायां सर्वदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितस्थात्. तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं प्रतिपादयति-- 'भुत्रिं चे' त्यादि, अभूव भवति च भविष्यति चेति, एवं त्रिकालावस्थाविवाद 'धुवा' मेर्वादिवद् ध्रुबखादेव सदैव स्वस्वरूपे नियता नियतत्वादेव व 'शाश्वती' शश्वद्भवनस्वभावा, शाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाह प्रवृत्तावपि पौण्डरीकद इवानेकपुद्गलविघटनेऽपि तावन्मात्रान्यमुद्रलोभनसम्भवाद् 'अक्षया' न विद्यते क्षयो यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः साऽक्षया, अक्षयत्वादेव 'अव्यया' अव्ययादवाच्या मनागपि स्वरूपचलनस्य जातुचिदप्यसम्भवात्, अन्ययत्वादेव रूप्रमाणेऽवस्थिता मानुषोत्तरपर्वताद् बहिः समुद्रवत् एवं स्वस्वप्रमाणे सदाऽवस्थानेन चिन्त्यमाना दित्या धर्मास्तिकायादिवत् ॥ तीसे णं जगतीए उपिं चाहिं पउमवरवेड्याए एत्थ णं एगे महं वणसंडे पण्णत्ते देणाहं दो जोयणाई चक्कवाल विक्खंभेणं जगतीसमए परिक्खेवेणं, किण्हे किन्होभासे जाव अणेगसग डरहजाणजुग्गपरिमोयणे सुरम्मे पासातीए सण्हे लण्डे घट्टे महे नीरए निष्पके निम्मले निकंकड़च्छा सप्पने समिरीए सउज्जोए पासादीए दरिसणिजे अभिरूवे परुिवे || तस्स णं वणसंइस अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते से जहानामए-आलिंगपुक्खरेति वा मुहंगपुक्खरेति वा सरतलेइ वा करतलेइ वा आसमंडलेति वा चंदमंडलेति वा सूरमंडलेति उभ चम्मेति वा उस भचम्मेति वा वराहचम्मेति वा सीहचम्मेति वा वग्घचम्मेति वा विगचम्मेति वा दी Page #367 -------------------------------------------------------------------------- ________________ वितचम्मेति वा अणेगसंकुकीलगसहस्सवितते आवडपञ्चायडसेढीपसेढीसोस्थियसोवत्थियपूसमाणवद्धमाणमच्छंडकमकरंडकजारमारफुल्लाबलिपउमपत्तसागरसरंगवासंतिलयपउमलयभत्तिचित्तेहिं सच्छाएहिं समिरीएहिं सउज्जोएहिं नाणाविहपंचवण्णेहिं तणेहि य मणिहि य उवसोहिए तंजहा-किण्हेहिं जाव सुकिल्लेहिं ॥ तत्थ णं जे ते किण्हा तणा य मणी य तेसि णं अयमेतारूवे नगगणालासे गाते, हालामजीमूतेति वा अंजणेति वा खंजणेति वा कजलेति वा मसीइ वा गुलियाइ वा गवलेइ वा गवलगुलियाति वा भमरेति वा भमरावलियाति वा भमरपत्तगयसारेति वाजंबुफलेति वा अदारिटेति वा पुरिपुट्ठए (ति) या गएति वा गयकलभेति वा कण्हसप्पेह वा कण्हकेसरेइ वा आगासथिग्गलेति वा कण्हासोएति वा किण्हकणवीरेइ वा कण्हयंधुजीवएति वा, भवे एयारूवे सिया?, गोयमा! णो तिणढे समढे, तेसि णं काहाणं तणाणं मणीण य इत्तो इयराए चेव कंततराए चेव पिययराए चेव मणुण्णतराए चेव मणामतराए चेव वण्णेणं पण्णत्ते ॥ तत्थ णं जे ते णीलगा तणा य मणी य तेसि णं इमेतारूवे वण्णावासे पण्णत्ते, से जहानामए-भिंगेइ वा भिंगपत्तेति वा चासेति वा चासपिच्छेति वा सुएति वा सुयपिच्छेति वा णीलीति वा पीलीभेएति वा णीलीगुलियाति वा सामाएति वा उचंतएप्ति वा वणराईइ वा हलहरवसणेइ वा मोरग्गीवाति वा पारेवयगीवाति वा अयसिकुसुमेति वा अंजणकेसिगा Page #368 -------------------------------------------------------------------------- ________________ 4 %ACANGANAGAR कुमुमेति वा णीलुप्पलेति वा णीलासोएति वा णीलकणवीरेति वा णीलबंधुजीपति वा, भवे एयारूवे सिता, णो इणहे समढे, तेसिणं णीलगाणं तणाणं मणीण य एत्तो इतराए चेव कंतसराए घेष जाव वण्णेणं पणते ॥ तत्थ जे ते लोहितगा तणा य मणी य तेसि णं अयमेधारूवे वण्णावासे पण्णत्ते, से जहाणामएससकरुहिरेति वा उरभरुहिरेति वा णररुहिरेति वा वराहाहरेति वा माहेसहरोत वा यालिदगोषएति वा बालदियागरेति वा संझम्भरागेति वा गुंजद्धराएति वा जातिहिंगुल एति वा सिलप्पवालेति वा पवालंकुरेति वा लोहितवमणीति वा लक्खारसएति वा किमिरागेइ वा रत्तकंबलेइ वा चीणपिट्टरासीइ वा जासुयणकुसुमेह वा किंमुअकुसुमेह वा पालियाइकुसुमेइ घा रत्तुप्पलेति वा रत्तासोगेति वा रत्तकणयारेति वा रत्तवंधुजीवेइ वा, भवे एयारवे सिया?, नो तिणहे समठे, तेसि णं लोहियगाणं तणाण य मणीण य एत्तो इतराए चेव जाय वपणेणं पण्णरो ॥ तत्थ पांजे ते हालिगा सणा य मणी य तेसि णं अयमेयारूवे वपणावासे पण्णत्ते, से जहाणामए-चंपए वा चंपगच्छल्लीहवा चंपयभेएइ वा हालिहाति वा हालिद्दभेएति वा हालिगुलियाति वा हरियालेति वा हरियालभेएति वा हरियालगलियाति वा चिउरेति वा चिउरंगरागेति वा बरकणपति या परकणणनिघसेति वा सुवणसिप्पिएति वा परपुरिसवसणेति वा सल्लाकुसुमेति वा चंपककुसुमेह का ACCASH Page #369 -------------------------------------------------------------------------- ________________ कुडियाकुसुमेति वा ( कोरंटकदा मेह वा) तडउडाकुसुमेति वा घोसाडियाकुसुमेति वा सुषण्णजूहिया कुसुमेति वा सुहरिशयाकुसुमेह वा [ कोरिंटवर मलदामेति वा ] बीयगकुसुमेति वा पीवासोति वा पीयकणवीरेति वा पीयबंधुजीएति वा, भवे एयारूये सिया ?, नो इणट्टे समट्ठे, ते णं हालिया सणा य मणी य एतो इट्ठयरा चैव जाव वण्णेणं पण्णत्सा | तत्थ णं जे ते सुकिल्लगा तणा या मी यसि में अपमेयाचे वण्णावासे पण्णत्ते से जहानामएअंकेति वा संखेति वा चंदेति वा कुंदेति वा कुसुमे (मुए)ति वा दयरपति वा (दहिघणेह वा वीरेह वा वीरपूरेह वा ) हंसावलीति वा कोंचावलीति या हारावलीति वा बलाघावलीति या चंद्रावलीति वा सारतियबलाहएति वा धंतधोयरुप्पपट्टे वा सालिपिट्ठरासीति वा कुंदपु फरासीति वा कुमुरासीति वा सुक्कछिवाडीति वा पेणमिंजाति का विसेति वा मिणालियाति या गयतेति या लवंगद्लेति वा पोंडरीयदलेति वा सिंदुवार मल्लदामेति वा सेतासोएति वा सेकणवीरेति वा सेयबंधुजीए वा भवे एयारूवे सिया ?, णो तिट्ठे समहे, तेसि णं सुकिल्ला तणाणं मणीण य एत्तो इट्टतराए चेव जाय वण्णेणं पण्णत्ते ॥ तेसि णं भंते! तणाण थ मणीण व केरिसए गंधे पण्णत्ते ?, से जहाणामए - कोपुडाण वा पत्तपुडाण वा चोयपुडाण वा तमरपुडाण वा एलापुडाण या [ किरिमेरिपुडाण वा ] चंदणपुडाण वा कुंकुमपुडाण वा Page #370 -------------------------------------------------------------------------- ________________ R . .. .. सीरपुडाण वा चंपगपुडाण या मरुयगपुडाण वा दमणगपुडाण वा जातिपुडाण वा जूहियापुडाण वा मल्लियपुडाण वा णोमालियपुडाण वा वासंतियपुडाण वा केयतिपुडाण वा कप्पूरपुडाण वा अणुवायसि उभिजमाणाण य णिभिजमाणाण य कोटेजमाणाण वा रुविजमाणाण वा उकिरिजमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण वा भंडाओ वा भंड साहरिवमाणाणं ओराला मणुण्णा घाणमणणिन्चुतिकरा सव्वतो समंता गंधा अभिणिस्सर्वति, भवे एयारूवे सिया?, णो तिण समहे, तेसि णं तणाणं मणीण य एत्तो उ इतराए चेव जाव मणामतराए चेव गंधे पण्णत्ते । तेसि णं भंते। तणाण य मणीण य केरिसए फासे पण्णते?, से जहाणामए-आईणेति या रूएति वा बूरेति या णवणीतेति वा हंसगन्मतूलीति वा सिरीसकुसुमणिचतेति वा बालकुमुदपत्तरासीति वा, भवे एतारूचे सिया?, णो तिणद्वे समहे, तेसि णं तणाण यमणीण य एत्तो इतराए चेव जाव फासेणं पण्णत्ते॥तेसि णं भंते ! तणाणं पुव्यावरदाहिणउत्तरागतेहिं वाएहिं मंदायं मंदायं एइयार्ण वेड्याणं कंपियाणं खोमियाणंचालियाणं फदियार्ण घटियाणं उदीरियाणं केरिसए सद्दे पण्णत्ते?, से जहाणामए-सिवियाए वा संदमाणीयाए (वा) रहबरस्स वा सछत्तस्स सज्झयस्स सर्घटयस्स सतोरणवरस्स सणंदिघोसस्स सर्खिखिणिहेमजालपेरंतपरिखिस्सस्स हेमवयखेत्त (चित्तविचित्त) तिणिसकणगनिझुत्तदारुयागस्स सुपिणिद्धारकर्म OCK-CA Page #371 -------------------------------------------------------------------------- ________________ REGA% A हलधुरागरस कालायससकयणेमिजतकम्मरस आइण्णयरतुरगसुसंपउत्तस्स कुसलणरछेयसारहिसुसंपरिगहितस्स सरसतयत्तीसतोरण(परिमंडितस्स सकंकडवडिंसगस्स सचावसरपहरणावरणहरियस्स जोहजुद्धस्स रायंगणंसि वा अंतेपुरंसि वारम्भसि वा मणिकोहिमतलंसि अभिक्खणं २ अभिघटिजमाणस्स या णियटिजमाणस्स या [परूढवरतुरंगस्स चंडवेगाइहस्स] ओराला मणुपणा कण्णमणणिवुतिकरा सव्वतो समंता सहा अभिणिस्सवंति, भवे एतारूवे सिया?, णो तिणट्टे समझे, से जहाणामए-वेयालियाए वीणाए उत्तरमंदामुच्छिताए अंके सपद्रियाए वंदणसारकाणपडिपट्टियाए कुसलणरणारिसंपगहिताए पदोसपचूसकालसमयंसि मंद मंदं एझ्याए वेइयाए खोभियाए उदीरियाए ओराला मणुण्णा कण्णमणणिज्युतिकरा सब्बतो समंता सहा अभिणिस्सवंति, भवे एयारूपे सिया?, णो तिणढे समझे, से जहाणामए–किण्णराण वा किपुरिसाण या महोरगाण वा गंधब्याण या भ६सालवणगयाण वा नंदणवणगयाण वा सोमणसवणगयाण वा पंडगवणगयाण वा हिमवंतमलयमंदरगिरिगुहसमण्णागयाण वा एगतो सहिताणं संमुहागयाणं समुविट्ठाणं संनिविट्ठाणं पमुदियपक्कीलियाणं गीयरतिगंधवहरिसियमणाणं गेलं पज्जं कत्थं गेयं पयविद्धं पायविद्धं उक्खित्तयं पवत्तयं मंदायं रोचियावसाणं सससरसमण्णागयं अट्टरससुसंपउत्तं छदोसविप्पमुकं एकारसगुणालंकारं अद्वगुणोक्वेयं गुंजंतवंसकुहरोवगूढ़ NCE Page #372 -------------------------------------------------------------------------- ________________ द रत्तं तित्थाणकरणसुद्धं मधुरं समं सुललिय सकुहरगुंजंतवसततीसुसंपउत्तं तालसुसंपतालसमं (रयसुसंपउसं गहसुसंपउत्तं) मणोहरं मउयरिभियपयसंचारं सुरभि मुणति घरचारुरूप दिव्यं नई सज गेयं पगीयाणं, भवे एयारूचे सिया?, हंसा गोयमा! एवंभूए सिया।। (सू०१२६) 'तीसे णं जगतीए' इत्यादि, तस्या णमिति पूर्ववत् जगत्या उपरि पनवरवेदिकाया बहिर्वर्ती प्रदेश: "तत्र' तस्मिन् णमिति पूर्ववत्, महानेको वनषण्डः प्राप्तः, अनेकजातीयानामुत्तमानां महीरहाणां समूहो वनपण्डः, आह् च मूलटीकाकार:--'एगजाईएहिं रुक्खेहि वर्ण अणेगजाईपहिं उत्तमेहि रुक्खेहि वणसंडे' इति, स चैकेको देशोने द्वे योजने विष्कम्भतो जगतीसमक: 'परिक्षेपण परिरयेण । कथम्भूतः इत्याह'किण्हे' इत्यादि, इह प्रायो वृक्षाणां मध्वमे वयसि वर्चमानानि पत्राणि नीला (कृष्णा)नि तद्योगाद् वनखण्डोऽपि कृष्णः, न घोपचारमात्रात्कृष्ण इति व्यपदेश: किन्तु तथाप्रतिभासनात्, तथा चाह- कृष्णावभास' यावति भागे कृष्णानि पत्राणि सन्ति तावति भागे स बनखण्डः कृष्णोऽवभासतेऽता कृष्णोऽवभासो यस्यासी कृष्णावभासः, तथा हरिणस्लमति-18 क्रान्तानि कृष्णस्वमसंप्राप्तानि पत्राणि नीलानि तद्योगाद् बनखण्डोऽपि नीलः, न चैतदप्युपचारमात्रेणोच्यते किन्तु तथाऽवभासात्, तथा चाह-नीलावभासः, समास: प्राग्वत , यौवने तान्येव पत्राणि किशलयत्वं रक्तत्वं चातिक्रान्तानि ईषदारितालाभानि पानि सन्ति हरितानीत्युपदिश्यन्ते, ततस्तद्योगाद्वनषण्डोऽपि हरितः, न चैतदुपचारमात्रं, किन्तु स्थाप्रतिभासोऽप्यस्ति तथा पाइ-इरिताभासः, तथा माल्यादतिक्रान्तानि वृक्षाणां पत्राणि शीतानि भवन्ति ततस्तद्योगाद् वनषण्डोऽपि शीतः, न घासौ न गुणतः किन्तु गुणत एव, तथा पाह-शीतावभासः' अधोभागवर्तिनां व्यन्तराणां देवानां देवीनां च तद्योगे शीतवाससंस्पर्शः ततः स शीतो Page #373 -------------------------------------------------------------------------- ________________ %ARAरकर वनषण्डोऽवभासते इति, तथा एते कृष्णनीलहरितवर्णा यथा (तः) स्वस्लिन रूपेऽत्यर्थमुत्कटा: स्निग्धा भण्यन्ते तीघ्राश्च ततस्तद्योगाइनखण्डोऽपि स्निग्धस्तीत्रश्चोक्तः, न चैतदुपचारमात्रं, किन्तु तथा प्रतिभासोऽपि तत उक्तं निग्धावभासस्तीवावभास इति, इहावभासो भ्रान्तोऽपि भवति यथा मरुमरीचिकासु जलावभासः ततो नावभासमात्रोपदर्शनेन यथाऽवस्थितं वस्तुस्वरूपमुक्तं वर्णितं भवति किन्तु | यथास्वरूपप्रतिपादनेन ततः कृष्णत्वादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह-किण्हे किण्हच्छाये' इत्यादि, कृष्णो बनखण्डः, कुत: १ इत्याह-कृष्णच्छायः, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मितिवचनाद्धेतौ प्रथमा, ततोऽयमर्थ:-यस्मात् कृष्णा छाया-आकारः सर्वाविसंवादितया तस्य तस्मात्कृष्णः, एतदुक्तं भवति--सर्वाविसंवादितया तत्र छष्ण आकार: उपलभ्यते, न सावमालसंपादिवसभाका सविसंवादी भवति, ततस्तरववृत्त्या स कृष्णो न भ्रान्तावभासमात्रव्यवस्थापित इति, एवं नीलो नीलकछाय इत्याद्यपि भावनीयं, नवरं शीत: शीतच्छाय इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः, 'घणकडियउच्छाए' इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः काटिरिख कटिरित्युच्यते, कटितटमिव कटितटं पना-अन्यान्यशाखामशास्त्रानुप्रवेशतो निविदा कटितटे-मध्यभागे छाया यस्य स धनकटितटच्छायः, मध्यभागे निबिडतरच्छाय इत्यर्थः, कचि. त्पाठः “घनकडियकडच्छाए' इति, तत्रायमर्थ:-कट: सजातोऽस्येति कटितः कटान्तरेणोपरि आवृत इत्यर्थः कटितश्चासौ कटश्च कदितकटः घना-निविडा कटितकटस्येवाधोभूमौ छाया यस्य स घनकटितकटच्छायः अत एव रम्यो-रमणीयः, तथा महान्-जलमारावनतः प्रायूटकालभावी मेघनिकुरम्बो-मेघसम्हस्तं भूतो-गुणैः प्राप्तो महामेधनिकुरम्बभूतः महामेघवृन्दोपम इत्यर्थः । 'ते थे। पायवा' इत्यादि, 'ते' वनपण्डान्तर्गता: पादपा 'मूलवन्तः' मूलानि प्रभूतानि दूरावगाढानि च सन्येषामिति मूलवन्तः, कन्द एषा-1 Page #374 -------------------------------------------------------------------------- ________________ - . CAMERAKSex मस्तीति कन्दवन्त:, एवं स्कन्धवन्सस्त्वम्वन्तः शालावन्तः प्रवालवन्तः पत्रवन्तः पुष्पवन्तः फालवन्तो बीजवन्त इत्यपि भावनीय, तत्र मुलानि-प्रसिद्धानि यानि कन्दस्याधः प्रसरन्ति कन्दास्तेपां मूलानामुपरिवर्तिनस्तेऽपि प्रतीताः, स्कन्धः-स्थुङ यतो मूलशाखाः प्रभवन्ति, वक्-छल्ली शाला-शाखा प्रवाल:-पल्लवाकुर: पत्रपुष्पफलबीजानि सुप्रसिद्धानि, सर्वत्रातिशायने कचिद्भनि वा मतुपप्रत्ययः, 'अशुपध्वसुजाइरुइलवहभावपरिणया' इति आनुपूा-मूलादिपरिपाट्या सुष्टु जाता आनुपूर्वीसुजाता रुचिला:-निग्धतया देदीप्यमानच्छविमन्तः, तथा वृत्तभावेन परिणता वृत्तभावपरिणता:, किमुक्तं भवति? एवं नाम सर्वासु दिक्षु विदिक्षु च शास्वाभिः प्रशाखाभिश्च प्रसृता यथा वर्तुला: संजाता इति, आनुपूर्वीसुजाताच ते रुचिराश्च ते च ते वृत्तभावपरिणताश्च आनुपूर्वासुजातहचिरवृत्तभावपरिणताः, तथा ते पादपाः प्रत्येकमेकस्कन्धा:, (समासान्तइन् ) प्राकृते वाऽस्य स्त्रीत्वमिति 'एगखंधी' इति पाठः, तथाऽमेकाभिः शाखाभिः प्रशाखाभिश्च मध्यभागे विटपो-विस्तारो येषां तेऽनेकशाखाप्रशाखाविटपा;, तथा तिर्यग्याहुद्वयप्रसारणप्रमाणो च्यामः अनेकैर्नरव्यामैः-पुरुष व्यामैः सुप्रसारितैरग्राह्यः-अप्रमेयो घनो-निविडो विपुलो-विस्तीर्णः स्कन्धो येषां ते अनेकनरव्यामसुप्रसारितापायघनविपुलवृत्तहै। स्कन्धाः, तथाऽच्छिद्राणि पत्राणि येषां ते अच्छिद्रपयाः, किमुक्तं भवति ?-न तेषां पत्रेषु वातदोषतः कालदोषतो वा गहरिकादिरी तिरुपजायते, न तेषु पत्रेषु छिद्राणि भवन्तीत्यच्छिद्र पन्त्राः, अथवा एवं नानान्योऽन्य शाखाप्रशाखानुप्रवेशात्पत्राणि पत्राणामुपरि जा-|| तानि येन मनागप्यपान्तरालरूप छिद्रं नोपलक्ष्यत इतेि, तथा चाह-'अविरलपत्ता' इति, अत्र हतौ प्रथमा ततोऽयमर्थः-यतोऽविहरलपत्रा अतोऽच्छिद्रपत्राः, अविरलपत्रा अपि कुस:? इत्याह–'अवातीनपत्रा' बातीनानि-बातोपहतानि वातेन पातितानीत्यर्थः न वातीनानि अवातीनानि पत्राणि येषां ते तथा, विमुक्तं भवति ?-न तत्र प्रबलो वातः खरपरुषो वाति येन पत्राणि' त्रुटित्वा भूमी Page #375 -------------------------------------------------------------------------- ________________ ***** * +5+CASSACROSAROSAX निपतन्ति, ततोऽवातीनपत्रत्वादविरलपत्रा इति, अच्छिद्रपत्रा इत्यत्र प्रथमव्याख्यानपक्षमधिकृत्य हेतुमाह-'अणईइपत्ता न विद्यते । | ईति:-गडरिकादिरूपा येषां तान्यनीतीनि अनीतीनि पत्राणि येपां ते अनीतिपत्राः, अनीतिपत्रलाचाच्छिद्रपत्राः, निडुयजरढपंडरपत्ता' इति निर्दूतानि अपनीतानि जरठानि पाण्डूनि पत्राणि येभ्यस्ते नि तजरठपाण्डुपत्राः, किमुक्तं भवति ?-यानि वृक्षस्थानि* जरठानि पाण्डूनि पत्राणि तानि वातेन निय निर्दूय भूमौ पात्यन्ते भूमेरपि च प्रायो निर्द्वय नि यान्यत्रापसार्यन्त इति, 'नवह-15 त रियभिसंतपत्तंधयारगंभीरदरसणिज्जा' इति नवेन प्रत्यग्रेण हरितेन-नीलेन भासमानेन-स्निग्धलचा दीप्यमानेन पत्रभारेण-दल-4 सञ्चयेन यो जातोऽन्धकारस्तेन गम्भीरा-अलब्धमध्यभागाः सन्तो दर्शनीया नवहरितभासमानपत्रान्धकारगम्भीरदर्शनीया:, स्था* उपविनिर्गतैः-निरन्तरविनिर्गतैर्नवतरुणपल्लवैः तथा कोमलै:-मनोरुज्वलै:-शुबैम्बलद्भिः-ईषत्कम्पमानैः किंशलयैः-अवस्थाविशेषोपेतः - पल्लवविशेषैः तथा सुकुमारैः प्रवालैः-पल्लवाङ्करैः शोभितानि वराङ्कराणि-राङ्कुरोपेतानि अप्रशिखराणि येषां ते उपविनिर्गतनवतरुणपत्रपल्लवकोमलोज्वलचलकिशलयसुकुमारप्रवालशोभितवरातरानशिवराः, इहाङ्करप्रवालयोः कालकृतावस्थाविशेषाद्विशेपो भावनीयः, निच्च । कुसुमिया निचं मउलिया निचं लवइया निच्चं थवइया निच्चं गोच्छिया निचं जमलिया निच्चं जुयलिया निच्च विणमिया 5 निच्चं पणमिया निच्चं कुसुमियमउलियलवइयथवश्यगुलइयगोच्छियजमलियजुगलियविणमियपणमियसुविभत्तप(पि)डिमंजरिवर्डसगधरा' इति पूर्ववत्, तथा शुकबहिणमदनशलाकाकोकिलकोरकभिङ्गारककोंडलजीवंजीवकनन्दीमुखकपिलपिङ्गलाक्षकारण्डवचक्रवाककलहंससारसाख्यानामनेकेपा शकुनगणानां मिथुन:-स्त्रीपुंसयुग्मर्विचरित-इतस्ततो गतं यच शब्दोन्नतिकम्-उन्नतशब्दक | मधुरस्वरं च नादित-लपितं येषु ते तथा, अत एव सुरम्या:-सुष्ट रमणीयाः, अत्र शुका:-कीराः बहिणो-मयूरा मदनशलाका * Page #376 -------------------------------------------------------------------------- ________________ TAA%* शारिका कोकिलाऽपि चक्रवाककलहंससारसा:-प्रतीताः, शेषास्तु जीवविशेषा लोकतो वेदितव्याः, तथा संपिण्डिताः-एकत्र पिण्डीभूता दृप्ता-मदोन्मत्ततया दर्पाध्माता भ्रमरमधुकरीणां पहकरा:-सजाताः, 'पहकरओरोहसंघाया' इति देशीनाममालावधनात् , यत्र ते संपिण्डितहप्तमधुकरभ्रमरमधुकरीपहकराः, तथा परिलीयमाना:-अन्यत आगत्यागत्य श्रयन्तो मत्ता: षट्पदाः कुसुभासवलोला:किञ्चकपानलम्पटा मधुरं गुमगुमायमाना: गुञ्जन्तश्च-शब्दविशेषं च विदधाना देशमागेषु तस्मिन् तस्मिन् देशभागे येषां ते परिलीयमानमत्तषट्पदकुसुमासबलोलमधुरगुमगुमायमानगुजन्तदेशभागाः, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन सह विशेषणसमासः, तथाऽभ्यन्तराणि-अभ्यन्तरवानि पुष्पाणि फलानि च पुष्पफलानि येषां ते तया, 'वाहिरपत्तच्छन्ना' इति बहिःपश्छन्ना-व्याप्ता यहिःपत्रछनाः, तथा पत्रैश्च पुष्पैश्च 'अवच्छन्नपरिच्छन्ना' अत्यन्तमाच्छादिताः, तथा 'नीरोगाः' रोगर्जिताः 'अकण्टकाः' कण्टकरहिताः, नैतेषु मध्ये बयूलकाईदेवृक्षाः सन्तीति भावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, तथा मि-18 ग्धानि फलानि येषां ते स्निग्धफलाः, तथा प्रत्यासत्रैर्नानाविधैः-नानाप्रकारैर्गुच्छेः-वृन्ताकीप्रभृतिभिर्गुल्नैः-नवमालिकाविभिर्मण्डपैःद्राक्षामण्डपकैरुपशोभिता नानाविधगुच्छगुल्ममण्डपकशोभिता:, वधा विचित्र:-नानाप्रकारैः शुभैः-मङ्गलभूतैः केतुमि:-ध्वजैर्बहुलाव्याता विचित्रशुभकेतुबहुलाः, तथा 'वाविपुक्खरिणीदीहियासु य निवेसियरम्मजालघरगा' वाप्य:-चतुरस्राकाराखा एवं वृत्ताः पुष्करिण्यः यदिवा पुष्कराणि विद्यन्ते यामु ताः पुष्करिण्यः दीपिका-जुसारिण्यः वापीपुष्करिणीषु दीर्घिकासु च मुटु निवेशितानि रम्याणि जालगृहकाणि येषु ते वापीपुष्करिणीदीपिकातुनिवेशितरम्यजालगृहकानि, तथा पिण्डिता सती निहोरिमा-12 दरे विनिर्गच्छन्ती पिण्डिमनीहारिमा तां सुगन्धि-सदन्धिको शुभसरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा शुभसुरभिननोहरा तां| * * *** * Page #377 -------------------------------------------------------------------------- ________________ च 'महया' इति प्राकृतत्वाद्वितीयायें तृतीया महतीमित्यर्थः, गन्धधाणिं यावद्भिर्गन्धपुद्गलैर्गन्धविषये प्राणिरुपजायते तावती गन्धपु संहतिरुपचाराद् गन्धधाणिरित्युच्यते तां निरन्तरं सुभ्वन्तः, तथा 'सुहसेज के जबहुला' इति शुभाः - प्रधानाः सेतो मार्ग आलवालपाल्यो वा केतवो-ध्वजा बहुला - अनेकरूपा येषां ते तथा, 'अणेगरह जाणजुग्गसिबियसंदमा णिपडिमोयणा' इति, तथा रथा द्विविधा: - कीडारथाः सङ्ग्रामरथाच, यानानि सामान्यतः शेषाणि वाहनानि, युग्यानि - गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानानि शिक्षिका : - कूटाकारेणाच्छादिता जंपानविशेषाः स्यन्दुमानिका:- पुरुषप्रमाणा जम्पानविशेषाः, अनेकेषां रथादीनामधी विस्तीर्णत्वात् प्रतिमोचनं येषु ते तथा, 'पासाइया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तस्स णं वणर्स इस्से' त्यादि, | तस्य णमिति पूर्ववद् वनपण्डस्य 'अन्तः' मध्ये बहुसमः सन् रमणीयो बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, किंविशिष्टः १ इत्याह-'से जहा नामए' इत्यादि, 'तत्' सकललोकप्रसिद्धं यथेति दृष्टान्तोपदर्शने नामेति शिष्यामश्रणे 'ए' इति वाक्यालङ्कारे 'आलिंगपुक्खरेइ वा' इति आलिङ्गो-मुरजो वाद्यविशेषस्तस्य पुष्करं चपुटकं तत् किलात्यन्तसममिति तेनोपमा क्रियते इतिशब्दा: सर्वेऽपि स्वस्वोपमाभूतवस्तुपरिसमाप्तिद्योतकाः वाशब्दाः समुच्चये मृदङ्गो - लोकप्रतीतो मर्दुलस्तस्य पुष्करं मृदङ्गपुष्करं परिपूर्ण - पानीयेन भूतं तडागं - सरस्तस्य तलं - उपरितनो भागः सरस्तलं 'करतल' प्रतीतं, चन्द्रमण्डलं च यद्यपि तत्त्ववृत्त्या उत्तानीकृतकपित्थाकारपीठप्रासादापेक्षया वृत्तालेखमिति तद्गतो दृश्यमानो भागो न समतलस्तथाऽपि प्रतिभासते समतल इति तदुपादानम्, आदर्शमण्डलं सुप्रसिद्धम्, 'उरब्भचम्मेइ वे'त्यादि, अत्र सर्वत्रापि 'अणेगसंकुकीलगस हस्तवितते' इति विशेषणयोग:, उरत्रः - ऊरण: वृषभ| वराइसिंहव्याघ्रगलाः प्रतीताः द्वीपी - चित्रकः, एतेषां प्रत्येकं चर्म अनेकैः शङ्कप्रमाणैः कीलकसहस्रैः - महद्भिः कीलकैरताडितं प्रायो Page #378 -------------------------------------------------------------------------- ________________ मध्यक्षामं भवति न समतलं तथारूपतडाकासम्भवात् अतः शङ्कग्रहण, विततं-त्रिततीकृतं ताडितमिति भावः, यथाऽत्यन्तं बहुसम, भवति तथा तस्यापि वनषण्डस्यान्तर्वहुसमो भूमिभागः, पुनः कथम्भूत: ? इत्याह-नाणाविहपंचवन्नेहिं मणीहिं तणेहि या * उवसोभिए' इति योगः, नानाविधा-जातिभेदान्नानाप्रकारा ये पञ्चवर्णा मणयस्तृणानि च तैरुपशोभित:, कथम्भूतैर्मणिभिः ? इत्याह । -'आवडे'त्यादि, आवर्तादीनि मणीनां लक्षणानि, तत्रावर्तः प्रतीत एकस्यावतस्य प्रत्यभिमुख आवर्तः प्रत्यावर्चः श्रेणि-तथाविधा बिन्दुजातादेः पतिः तस्याश्च श्रेणेर्या विनिर्गताऽन्या श्रेणिः सा प्रश्रेणिः स्वस्तिकः प्रतीत: सौवस्तिकपुष्पमा गयौ-लभणविशेषौ लोकात्प्रत्येतव्यौ बर्द्धमानक-शरावसंपुटं मत्स्यकाण्डकमकराण्डके-प्रतीते 'जारमारे ति लक्षणविशेषौ सम्यग्मणिलक्षणदिनो लोकाद्वेदितव्यो, पुष्पावलिपद्मपत्रमागरतरङ्गवासन्तीलतापमलताः प्रतीतास्तासां भक्त्या-विच्छित्या चित्रम्-आलेखो येषु ते आवर्त प्रत्यावर्तश्रे| णिप्रश्रेणिस्वस्तिकसीवस्तिकपुष्पमाणववर्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपनपत्रसागरतरजवासन्तीपद्मलताभक्तिचित्रास्तैः, किमुक्तं भवति ?-आवर्तादिलक्षणोपेतैः, तथा सच्छायैः सती-शोभना प्रभा-कान्तिर्येषां ते सत्प्रभातैः 'समरीएहिति समरीचिकैः-बहिर्विनिर्गत किरणजालसहितैः 'सोद्योतः' बहिर्व्यवस्थितप्रत्यासन्नवस्तुस्तोमप्रकाशकरोद्योतसहितैः, एवंभूतैर्नानाजावीयैः | पचवणमणिभिस्तृणश्चोपशोभितः, तानेव पञ्च वर्णानाह-तंजहा कपडे इत्यादि । 'तत्थ पा'मित्यादि, तत्र तेषां पश्चवर्णानां म*णीनां तृणानां च मध्ये णमिति वाक्यालङ्कारे ये ते कृष्णा मणवस्तृणानि च, ये इयेव सिद्धे ये ते इति वचनं भाराक्रमार्थ, तेषां ण अनन्तरमुद्दिश्यमानः 'एतद्पः' अनन्तरमेव वक्ष्यमाणस्वरूपः 'वर्णावासः' वर्णकनिवेश: प्रज्ञप्तः, तपथा। |-'से जहा नाम ए' इत्यादि, स यथा नाम-'जीमूत' इति 'जीमूत' बलाहकः, स चेह प्रावृप्रारम्भसमये जलभृतो वेदितव्यः, CHESE Page #379 -------------------------------------------------------------------------- ________________ - - - तस्यैव प्रायोऽतिकालिमसम्भवात् , इतिशब्द उपमाभूतवरतुनामपरिसमाप्तिद्योतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्रेतिवाशदी द्रष्टव्यो, 'अञ्जन' सौवीरासनं रत्नविशेषो वा 'खान' दीपमल्लिकामल: 'कज्जलं' दीपशिखापतितं 'मषी' तदेव कजलं ताम्रभाजनादिषु सामग्रीविशेषेण घोलितं मपीपलिका-घोलित कजलगटिका, कचित 'मसी इति मसीगलिया इति वेति न दृश्यते, | गवलं-माहिषं शृङ्गं तदपि चोपरितनखाभागापसारणेन द्रष्टव्यं, तत्रैव विशिष्टस्य कालिम्नः सम्भवात् , तथा तस्यैव माहिषशृङ्गस्य निबिडतरसार निर्वर्तिता गुडिका गवलगुडिका 'भ्रमर' प्रतीतः 'भ्रमरावली' भ्रमरपङ्किः 'भ्रमरपतनासारः' भ्रमरपक्षान्तर्गतो, विशिष्ट कालिमोपचित: प्रदेश: 'जम्वफलं' प्रतीतम् 'आारिष्ट' कोमलकाकः 'परपष्टः' कोकिलः गजो गजकलभश्च प्रतीत: 'कृष्णसर्पः' कृष्णवर्णसर्पजातिविशेष: 'कृष्गकेसरः' कृष्णवकुल: 'आकाशथिग्गलं' शरदि मेघविनिर्मुक्तमाकाशखण्डं तद्वत्कृष्णमतीव, प्रतिभातीति तदुपादानं, कृष्णाशोककृष्णकणवीरकृष्णबन्धुजीवा: अशोककणवीरबन्धुजीबवृक्षभेदाः, अशोकादयो हि पञ्चवर्णा भवन्ति | ततः शेषवर्णव्युदासाथै कृष्णग्रहणम् , एतावत्युक्ते गौतमो भगवन्तं पृच्छति-भवे एयारूवे' इति भवेन्मणीनां तृणानां च कृष्णो | वर्णः 'एतद्रूपः' जीमूतादिरूपः?, भगवानाह-गौतम! 'नायमर्थः समर्थः' नायमर्थ उपपन्नो यदुवंभूतः कृष्णो वर्णो मणीनां तृणानां च, किन्तु ते कृष्णा मणयस्तृणानि च 'इतः' जीमूतादेः 'इटतरका एवं' कृष्णवर्णेनाभीप्सिततरका एव, तत्र किश्चिदकान्तमपि केपाश्चिदिष्ठतरं भवति ततोऽकान्ततान्यवच्छित्त्यर्थमाह-कान्ततरका एव' अतिस्निग्धमनोहारिकालिमोपचिततया जीमूतादेः कमनीयतरका एव, अत एवं 'मनोज्ञतरकाः' मनसा ज्ञायन्ते-अनुकूलतया स्वप्रवृत्तिविषयीक्रियन्त इति मनोज्ञा-मनोऽनुकूलास्ततः प्रकर्षविवक्षायां तर पप्रत्ययः, तत्र मनोहतरमपि किश्चिन्नध्यमं भवति तत: सर्वोत्कर्षप्रतिपादनार्थमाह-मनापतरका एवं द्र - - - Page #380 -------------------------------------------------------------------------- ________________ शृणां मनांसि आप्नुवन्ति प्राप्नुवन्ति आत्मवशतां नयन्तीति मनआपाततः प्रकर्षविवक्षायां तरप्प्रत्ययः, प्राकृतत्याच पकारस्य मकारे मणामतरा इति भवति । तथा 'तत्थ ण' मित्यादि, तत्र तेषां मणीनां तृणानां च मध्ये ये वे नीला नणवस्तृणानि च तेषामयमेतद्रूपः 'वर्णावासः' वर्णक निवेश: प्रज्ञप्तः, तद्यथा - 'से जहा नाम ए' इत्यादि, स यथा नाम - 'भृङ्गः' कोदविशेष: पक्ष्मलः भृङ्गपत्र - तस्यैत्र] भृङ्गाभिधानस्य कीटविशेष क्षम' की 'धुकपिन्छे' पत्रं 'चाषः पक्षिविशेष: 'चापपिच्छं' चाषपक्ष: 'नीली' प्रतीता 'नीलीभेदः' नीलीच्छेदः 'नीलीगुलिया' नीलीगुटिका 'श्यामाकः' धान्यविशेषः 'उच्चंतगे वा' इति 'उच्च[न्तगः' दन्तरागः 'वनराजी' प्रतीता हलबरो-बलदेवस्तस्य वसनं हलधरवसनं तथ किल नीलं भवति, सदैव तथास्वभावतया हलधरस्य नीलवस्त्रपरिधानात् मयूरभीवापारापतत्रीवात सीकुसुमवाणकुसुमानि प्रतीवानि, अत ऊर्द्ध कचित् 'इंदनीलेइ वा महानीले वा मरगते वा' तत्र इन्द्रनीलमहानीलमरकता रत्नविशेवाः प्रतीताः, अञ्जनकेशिका - वनस्पतिविशेषस्तस्याः कुसुममञ्जनकेशिका कुसुमं 'नीलोत्पल' कुवलयं नीलाशोकनीलकणवीर नीलबन्धुजीवा अशोकादिवृक्षविशेषाः, 'भवे एयारूत्रे' इत्यादि प्राग्वद् व्याख्येयम् । तथा 'तत्थ पण' मित्यादि, तत्र तेषां मणीनां मध्ये ये ते लोहिता मणयस्तृणानि च तेषामयमेतद्वषो वर्षावास: प्रशतः, तद्यथा' से जहा नाम ए' इत्यादि, स यथा नाम शशकरुधिरनुरन-करणस्तस्य रुधिरं वराहः - शूकरस्तस्य रुधिरं मनुष्यरुधिरं महिषरुधिरं च प्रतीतं, एतानि हि किल शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, 'वालेन्द्रगोपकः' सद्योजात इन्द्रगोपकः, स हि प्रवृद्धः सभीषत्पाण्डुरको भवति ततो वालग्रहणम् इन्द्रगोपकः - प्रथम प्रावृट्कालभावी कीटविशेष: 'बालदिवाकरः' प्रथममुद्रच्छन् सूर्य: 'सन्ध्यावरागः' वर्षासु सन्ध्यासमयभावी अभ्ररागः गुञ्जा- लोकप्रतीता तस्या अझै रागो गुखार्द्धरागः, गुजाया हि मई Page #381 -------------------------------------------------------------------------- ________________ मतिरक्तं भवति अर्द्धमतिकृष्णं ततो गुजार्द्धग्रहणं, जपाकुसुम किंशुककुसुमपारिजातकुसुमजात्यहिकुलका :- प्रतीताः 'शिलाप्रवाल' प्रवालनामा रत्नविशेष: प्रवालाङ्करः तस्यैव रत्नविशेषस्य प्रत्रालाभिवस्याङ्कुरः, स हि प्रथमोद्गतत्वेनात्यन्तरको भवति ततस्तदुपादानं, लोहिताक्षमणिर्नाम रत्नविशेषः, लाक्षारसकृमिरागरक्त कम्बल चीनपिष्ट शिरकोत्पलरक्ताशोक रक्तकणवीर रक्तबन्धुजीवाः प्रतीक्षा : 'भवे एयारूत्रे' इत्यादि प्राग्वत् ॥ ' तत्थ पण 'मित्यादि, तत्र तेषां मणीनां तृणानां च मध्ये ये हरिद्रा मणयस्तृणानि च तेषामयमेतद्रूपो 'वर्णावास : ' वर्णकविशेष: प्रज्ञप्तः, तद्यथा - 'से जहा नाम ए' इत्यादि, स यथा नाम - चम्पकः सामान्यतः सुवर्णचम्पको वृक्ष: 'चम्पकच्छल्ली' सुवर्णचम्पकत्वक 'चम्पकर्मदः सुवर्णच्छेयः 'हरिद्रा' प्रतीक 'हरिद्राभेदः' हरिद्राच्छेदः 'हरिद्रागुलिका' हरिद्रासारनिर्वर्त्तिता गुलिका 'हरितालिका' पृथ्वीविकाररूपा प्रतीता 'हरितालिकाभेदः' हरितालिकाच्छेदः 'हरितालिका गुलिका' | हरितालिका सार निर्वर्त्तिता गुटिका 'चिकुरः' रागद्रव्यविशेषः 'चिकुराङ्गरागः' चिकुरसंयोग निमित्तो वस्त्रादौ रागः, वरकनकस्य - जाससुवर्णस्य यः कषपट्टके निधर्षः स वरकनकनियर्ष:, वरपुरुषी-वासुदेवस्तस्य वसनं वरपुरुषत्रसनं तद्धि किल पीतमेव भवतीति तदुपादानम्, अ ( स ) लकी कुसुमं लोकतोऽवसेयं 'चम्पककुसुमं' सुवर्णचम्पककुसुमं 'कूष्माण्डीकुसुम' पुष्पफलीकुसुमं कोरण्टकःपुष्पजातिविशेषस्तस्य दाम कोरण्टकदाम तडवडा आउली तस्याः कुसुमं तडवढा कुसुमं घोषातकीकुसुमं सुवर्णयूथिकाकुसुमं च प्रतीतं सुहरिण्यका - वनस्पतिविशेषस्तस्याः कुसुमं सुहरिण्यका कुसुमं वीयको - वृक्षः प्रतीतस्तस्य कुसुमं बीयककुसुमं पीताशोकपीतकणवीरपीतबन्धुजीवाः प्रतीता: 'भवे एयारूवे' इत्यादि प्राग्वत् ॥ ' तत्थ ण' मित्यादि, तत्र तेषां मणीनां तृणानां च मध्ये ये ते शुछा मणयस्तृणानि च तेषामयमेतद्रूपो वर्णावास: प्रज्ञप्तः, तद्यथा - ' से जहा नाम ए' इत्यादि, स यथा नाम - 'अङ्कः' रत्न Page #382 -------------------------------------------------------------------------- ________________ - " --- विशेषः शङ्खचन्द्रफुमुदोदकरजोदधिपनीरक्षीरपूरमोश्चावलिहारावलिहंसावलिबलाकाक्लयः प्रतीता: 'चन्द्रावली तडाकादिषु । जलमध्यप्रतिबिम्बितचन्द्रपङ्किः 'सारइयबलाहगेइ वा' इति शारदिक:-शरत्कालभावी बलाहको-मेघ: 'तधोयरुप्पपद्देइ वे' ध्मात:-अग्निसंपर्केण निर्मलीकृतो धौतो-भूतिखरण्टितहस्तसन्मार्जनेनातिनिशितीकृतो यो रूप्यपट्टो-रजतपत्रं समातधौतरूप्यपट्टः, अन्ये तु व्याचक्षते-मातेन-अग्निसंयोगेन यो धौत:-शोधितो रूप्यपट्टः स ध्मातरुप्यपट्टः, शालिपिष्टराशि:-शालिझोपुनः कुन्दपुष्पराशिः कुमुदराशिश्च प्रतीतः, 'सुक्कछेवाडियाइ वा' इति छेवाडी नाम-वल्लादिफलिका, सा च कचिदेशविशेपे शुष्का सती शुक्ला भवति ततस्तदुपादानं, 'पेहणमिजियाइ वा' इति पहुण-मयूरपिच्छे तन्मध्यवर्तिनी मिश्रा पेहुणमिञ्जिका सा चानिशुक्केति तदुपन्यास:, घिसं-पद्मिनीकन्दः मृणालं-पातन्तुः, गजदन्तलवङ्गदलपुण्डरीकदलश्वेत्तकणवीरश्वेतबन्धुजीवाः प्रतीता:, |'भवेयारूवे इत्यादि प्राग्वत् ।। तदेवमुकं वर्णखरूपं, सम्प्रति गन्धस्वरूपप्रतिपादनार्थमाह-'तेसिणं मणीर्ण तणाण य इत्यादि, | तेषां मणीनां तृणानां च कीदृशो गन्धः प्रज्ञप्तः ?, भगवानाह–से जहा नाम ए' इत्यादि, प्राकृतत्वात् 'से' इति बहुवचनार्थः, ते यथा नाम गन्धा अभिनिःश्रवन्तीति सम्बन्धः, कोष्ट-गन्धद्रव्यं तस्म पुटाः कोष्टपुटास्तेषां, वाशब्दाः सर्वत्रापि समुच्चये, इह कस्य । पुटस्य न सादृशो गन्ध आयाति द्रव्यस्याल्पत्नात् ततो बहुवचन, तगरमपि गन्धद्रव्यम् , 'एला' प्रतीताः 'चोयगं गन्धद्रव्यं चम्पकदमनककुकुमचन्दनोशीरमरुपकजातीयूधिकालिकास्नानमल्लिकाकेतकीपाटलानवमालिकावासकर्पूरागि प्रतीतानि नवरमुशीर-चीरणीमूलं मानमल्लिका-नानयोग्यो मल्लिकाविशेषः एतेपाननुवाते-आघ्रायकविवक्षितपुरुषाणामनुकूले वाते वाति सति 'उद्भिद्यमा-1 नानाम' उपाध्यमानानां, चशब्दः सर्वत्रापिलमुच्चये, 'निर्भिद्यमानानां नितरा--अतिशयेन भिद्यमानानां 'कोट्रिजमाणाण वा' -- -- - - Page #383 -------------------------------------------------------------------------- ________________ इति, इह पुरैः परिमितानि यानि कोष्ठादिगन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात्कोष्ठपुटानीत्युच्यन्ते तेषां 'कुट्टयमाना-1 नाम्' उदूखले कुट्टयमानानां 'रूविजमाणाण वा' इति ऋणखण्डीक्रियमाणानाम् , एतच्च विशेषणद्वयं कोष्ठादिद्रव्याणामवसेयं, तेषामेव प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवात् , न तु यूथिकादीनाम्, 'उक्किरिज्जमाणाण वा' इति क्षुरिकादिभिः कोष्टादिपुटाना | कोष्ठादिद्रयाणां वा उत्कीर्यमाणानां 'विक्सरिजमाणाण वा' इति 'विकीर्यमाणानाम् इतस्ततो विप्रकीर्यमाणानां परिभुजमाणाण वा' परिभोगायोपभुज्यमानानां, कचित्पाठः परिभाएजमाणाण वा' इति, तत्र 'परिभाज्यमानानां' पार्श्ववर्तिभ्यो मनाग २ दीयमानानां 'भंडाओ भंड साहरिजमागाण वा' इति 'भाण्डात् स्थानादेकस्माद् अन्यद् भाण्डं-भाजनान्तर संहियमाणानाम् 'उदाराः' फारा:, से चामनोज्ञा अपि स्युरत आह—'मनोज्ञाः' मनोऽनुकूलाः, तथ मनोजवं कुतः ? इत्याह-'मनो-II हरा।' मनो हरन्ति-आत्मवशं नयन्तीति मनोहरा:, यतस्ततो मनोहरवं कुतः ? इत्याह-वाणमनोनिवृतिकराः, एवंभूताः 'सर्वतःला सर्वासु दिक्षु 'समन्तता' सामस्त्येन गन्धाः 'अभिनिःस्रवन्ति' जिचतामभिमुखं निस्सरन्ति, एवमुक्ते शिष्यः पृच्छति-'भवे ए-1 यारूवे' इत्यादि प्राग्वत् ॥ तेषां मणीनां तृणानां च कीदृशः स्पर्शः प्रज्ञप्तः ?, भगवानाह-गौतम! 'से जहा नाम ए' इत्यादि, तद्यथा-'अजिनक' चर्ममयं वस्त्रं रूतं च प्रतीतं 'बर वनस्पतिविशेषः 'नवनीत' म्रक्षणं हंसगर्भतूली शिरीपकुसुमनिचयश्च प्रतीतः 'बालकुमुदपत्तरासी वेति बालानि-अचिरकालजातानि यानि कुमुदपत्राणि तेषां राशिर्वालकुमुदपत्रराशिः, कचित् बालकुसुमपत्रराशिरिति पाठः, 'भवे एयारूवे' इत्यादि प्राम्बत् ।। 'तेसि णं भंते!' इत्यादि, तेषां भदन्त ! तृणानां पूर्वापरदक्षिणोत्तरागतात; 'मन्दायं मन्दाय'मिति मन्द मन्दम् एजितानां कम्पितानां 'व्येजितानां विशेषतः कम्पितानाम् , एत Page #384 -------------------------------------------------------------------------- ________________ - - - देव पर्यायशब्देन व्याचष्टे-कम्पितानां तथा 'चालितानाम्' इतस्ततो विक्षिप्तानाम्, एतदेव पर्यायेण ज्याचष्टे-स्पन्दितानां मया संघट्टितानां' परस्परं घर्षयुक्तानां, कथं पट्टिता:? इत्याह-क्षोभिताना' स्वस्थानाचालितानां, स्वस्थानाचालनमपि कुतः इत्याह'उदीरितानाम् उत्प्राबल्येनेरिताना-प्रेरितानां, कीटशः शब्दः प्रज्ञप्तः ?, भगयानाह-'गोयमे त्यादि, गौतम ! स यथानामक:शिबिकाया वा स्पन्दमानिकाया वा रपस्य वा, तत्र शिबिका-जम्पानविशेषरूपा उपरिच्छादिता कोष्ठाकारा, तथा दीर्घो-जम्पानविशेषः पुरुषस खप्रमाणावकाशदायी स्वन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघण्टि कादिचलनवशतो वेदितव्यः, रथश्वेह सङ्ग्रामरथः प्रत्येयो, न क्रीडारथः, तस्याप्रेतनविशेषणानामसंभवात् , तस्य च फलकने देका यस्मिन् काले (य:) पुरुपस्तदपेभया कदिप्रमाणाऽवसेया, तस्य च रथस्य विशेपणान्यभिधत्ते–'सच्छत्तस्से'त्यादि, सच्छत्रस्य सवजस्य 'सघण्टाकस्य' उभयपावा|वलम्बिमहाप्रमाणघण्टोपेतस्य सपताकस्य सह तोरणबरं-प्रधानं तोरणं यस्य स सतोरणवरस्तस्य सह नन्दिघोषो-द्वादशतूर्यनिनादो यस्य स सनन्दिघोषस्तस्य, तथा सह. किवणीभि:-शुद्रघण्टाभिर्वर्तन्त इति सकिहिणीकानि यानि हेमजालानि-हेममयदामसमूहास्तैः सर्वासु दिक्षु पर्यन्तेपु-बहिःप्रदशेपु परिक्षितो-व्याप्तः सकिङ्किणीकहेमजालपर्यन्तपरिक्षिप्तस्तस्य, तथा हैमवतं-हिमवत्पर्वतभावि चित्रविचित्रं-मनोहारिचित्रोपेतं तैनिश-तिनिशदारुसम्बन्धि कनकनियुक्तं-कनकचिच्छरितं दार-काष्ठं यस्य स हैमवतचित्रविचित्रतैनिशकनकनियुक्तदारुस्तस्य, सूत्रे च द्वितीयककार: स्वार्थिकः पूर्वस्य च दीर्घ प्राकृतवात् , तथा सुष्टु-अतिशयेन सम्यक् पिन-18 अमरकमण्डलं धूश्च यस्य स सुपिनद्धारकमण्डलधूष्कस्तस्य, तथा कालायसेन-लोहेन सुष्टु-अतिशयेन कृत नेमेः-वाझपरिधेर्यनस्य । च-अरकोपरि फलकपक्रवालस्य कर्म यस्मिन् स कालायससुकतनेमियन्त्रकर्मा तस्य, तथा आकीणो-गुणैयोप्पा चे वरा:-प्रधा Page #385 -------------------------------------------------------------------------- ________________ नास्तुरगास्ते सुष्ठु - अतिशयेन सम्यक् प्रयुक्ता - योत्रिता यस्मिन् स आकीर्णवरतुरगसुसंप्रयुक्तः, प्राकृतत्वादू बहुव्रीहावपि निष्ठान्तस्य परनिपातः, तथा सारथिकर्म्मणि ये कुशला नरास्तेषां मध्येऽतिशयेन छेको-क्षः सारथिस्तेन सुधु सम्यक्परिगृहीतस्य, तथा 'सरसयबत्तीस तोणमंडियस्स' इति शराणां शतं प्रत्येकं येषु तानि शरशतानि तानि च तानि द्वात्रिंशत्तोणानि च-गाणाश्रयाः शरशतद्वात्रिंशतोणानि तैर्मण्डितः शरशतद्वात्रिंशत्तोणमण्डितः, क्रिमुक्तं भवति ?- एवं नाम तानि द्वात्रिंशच्छरशतधृतानि तुष्णानि रथस्म सर्वतः पर्यन्तेष्ववलम्बितानि यथा तानि तस्य सङ्क्रामायोपकल्पितस्थातीव मण्डनाय भवन्तीति तथा कङ्कटं-कमचं सह कङ्कटं य 1 स सङ्कटः सकटोऽवतंसः - शेखरो यस्य स सङ्कटावतंसस्तस्था तथा सह चापं येषां ते सचापा ये शरा यानि व कुन्तभलिमुषण्डिप्रभृतीनि नानाप्रकाराणि यानि नयनसेटपटुखापि आवरजा तैर्भृतः परिपूर्ण, तथा योधानां युद्धं तनिमिचं सयः प्रगुणीभूतो यः स योधयुद्धसज्ज:, ततः पूर्वपदेन सह विशेषणसमासः, तस्येत्थंभूतस्य राजाङ्गणे अन्तःपुरे वा रम्ये वा मणिकुट्टिमतले - मणिबद्ध भूमितले अभीक्ष्णमभीक्ष्णं मणिको (कु) ट्टिमतप्रदेशे राजाङ्गणप्रदेशे वा 'अभिषट्टियमाणस्से' ति अभिघट्टधमानस्य वेगेन गच्छतो | ये उदारा - मनोकाः कर्णमनोनिर्वृतिकराः सर्वतः समन्तात् शब्दा अभिनिस्मरन्ति, 'भवे एयारूवे सिया' इति 'स्यात्' कथविद् भवेद् एतद्रूपस्तेषां मणीनां तृणानां च शब्दः १, भगवानाह - नायमर्थः समर्थः पुनरपि गौतमः प्राह स यथा नामकः प्रातः स व्याय देवतायाः पुरतो या वादनायोपस्थाप्यते सा fee मनपाठिका तालाभावे च वाद्यते इति विवाले - तालाभावे भवतीति वैतालिकी तस्या वैतालिक्या वीणाया 'उत्तरामन्दा मुछियाए' इति मूर्खेनं मूर्छा सा संजाताऽस्या इति मूर्च्छिता उत्तरमन्दया-उत्तरमन्दाभिधानया मूर्च्छनया - गान्धारखरान्तर्गतया सप्तम्या मूर्च्छिता उत्तरमन्दामूहिदा, किमुक्तं भवति १ - गान्धारस्वरस्य सप्त मू Page #386 -------------------------------------------------------------------------- ________________ बना भवन्ति तद्यथा-"नंदी य खुदिमा पूरिमा य चोत्थी असुद्धगंधारा | उत्तरगन्धारावि य इबई सा पंचमी मुच्छा ॥१॥ सहमुत्तरआयामा छट्ठी सा नियमसो उ बोद्धव्वा । उत्तरमंदा य तहा छवई सा सत्तभी मुम्छा ।। २ ।।" अथ किस्वरूपा मूर्च्छना: १, उच्यते, गान्धारादिस्वरूपामोचनेन गाचतोऽतिमधुरा अन्यान्यस्वरविशेषा यान् कुर्वनास्तां श्रोतन मुछितान करोति किन्तु स्वयमपि मच्छित इव तान् करोति, यदिवा स्वयमपि साक्षान्मूच्छौ करोति, तथा चोक्तम्-- अन्नन्सरविसेसे अप्पायंतस्स मुच्छणा भणिया । कत्तावि मुच्छितो इच कुणर मुच्छ व सोवेति ।।१॥" गान्धारस्वरान्तर्गतानां च मूर्च्छनानां मध्ये सप्तमी उत्तरमन्दाभिधाना मूर्च्छना किलातिप्रकर्षप्राप्ता ततस्तदुत्पादनया च मुल्यवृत्त्या वादयिता भूच्छितो भवति, परमभेदोपचारात् वीणाऽपि मूञ्छितेत्युक्ता, साऽपि ययके सुप्रतिष्ठिता न भवति ततो न मूच्र्छनाप्रकर्ष विदधाति तत आह-अके-स्त्रिया: पुरुषस्य वा उत्सङ्ग सुप्रतिष्ठितायाः, तथा कुशलेनवादननिपुणेन नरेण पुरुषेण नार्या वा मुष्ठ-अतिशयेन सम्यग् गृहीतायाः, तथा चन्दनस्य सारः चन्दनसारस्तेन निर्मापितो यः कोणोवादनदण्डस्तेन परिघट्टितायाः-संस्पृष्टायाः 'पञ्चूसकालसमयंसि' इति 'प्रत्यूषकालसमये' प्रभातवेलायां, कचित् 'घुवरत्तावरत्तकालसमयंसि' इति पाठस्तत्र प्रदोषसमये प्रातःसमये चेत्यर्थः, 'मन्दं मन्दं' शनैः शनैः 'एजिताया चन्दनसारकोणेन मनाक् कम्पिलायाः व्यजिताया विशेषतः कम्पितन्याः, एतदेव पर्यायेण व्याचटे-चालितायास्तथा घहितायाः, ऊर्दाधोगच्छता चन्दनसारकोणेन गाढतरं वीणादण्डेन सह तमाः स्पृष्टाया इत्यर्थः, तथा 'स्पन्दितायाः' नवाण स्वरविशेषोत्पावनार्थमीपञ्चालितायाः 'क्षोभिताया। मच्छी प्रापिताया ये 'उदारा' मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्ताच्छन्दा अभिनिस्सरन्ति, 'स्यात' कथञ्चित भदेतपस्तेषांक्षणानां मणीनां च शब्दः?, भगवानाह-नायमर्थः समर्थः, पुनरपि गौतमः प्राह-स यथा नामक:-किंनराणां वा Page #387 -------------------------------------------------------------------------- ________________ किंपाषाणां वा महोगाणां वा गन्धर्वाणां वा, वाशब्दाः सर्वेऽपि विकल्पार्थाः, किंनरादयो व्यन्तरविशेषाः, तेषां कथम्भतानाम ? इत्साह-'भद्रशालवनगतानां वा' इत्यादि, तत्र मेरोः समन्ततो भूमौ भद्रशालवनं प्रथममेखलायां नन्दनवनं शिरसि चूलिकायाः पा-1 वेषु सर्वतः पण्डकवनं 'महाहिमवतमलयमन्दरगिरिगुहासमन्नागयाणं' इति महाहिमवान्-हैमवतक्षेत्रस्योत्तरतः सीमाकारी वर्ष-1 घरपर्वतः, उपलक्षणं शेषवर्षधरपर्वताना, मलयपर्वतस्य मन्दरगिरेश्च-मेरुपर्वतस्य च गुहा समन्वागताना, धाशब्दा विकल्पार्थाः, एतेषु । ४ाहि स्थानेषु प्रायः किंनरादयः प्रमुदिता भवन्ति तत एतेषामुपादानम्, 'एगतो सहियाणं'ति एकस्मिन् स्था 'समुहागयाति परस्परसंमुखागवानी-संमुख स्थिताना, नैकोऽपि कस्यापि पृष्ठं दत्त्वा स्थित इत्यर्थः, पृष्ठदाने हर्षविधातोत्पत्तेः, तथा 'समविद्याणं' सम्यक परस्परानायाघया उपविष्टाः समुपविष्टास्तेषां समुपविष्टानां, तथा 'संनिविड्वाण मिति सम्यक् स्वशरीरानाबाधया न तु विषमसंस्थानेन निविष्टर: संनिविष्टास्तेषां, “पमुइयपक्कीलियाण ति प्रमुदिता:-अहर्ष गताः प्रक्रीडिता:-क्रीडितुमारब्धवन्तस्ततो विशेपणसमासस्तेषां, तथा गीते रतिय॒पां ते गीतरतयो गन्धर्व-नाट्यादि तत्र हर्षितमनसो गन्धर्वहर्षितमनसस्तत: पूर्वपदेन विशेषणसमासस्तेषां गद्यादिभेदावष्टविधं गेयं, तत्र गद्यं यत्र स्वरसञ्चारेण गचं गीयते, यत्र तु पद्यं-वृत्तादि गीयते तत्पर्य, यत्र कथिकादि गीयते तत्कभ्यं, पबद्धं यदेकाक्षरादि यथा ते ते इत्यादि, पाबद्धं यद् वृत्तादिचतुर्भागमात्रे पदे बद्धम् , 'उक्खित्तायमिति उनिप्तकं प्रथमत: समारभ्यमाणं, दीर्घत्वं ककारात्पूर्व प्राकृतलान् , एवमुत्तरत्रापि द्रष्टव्यं, "प्रवृत्तक' प्रथमसमारम्भादूर्द्धमाशे* पपूर्वकप्रवर्तमानं 'मंदाय'मिति मन्दकं मध्यभागे सकलमुर्छनादिगुणोपेतं मन्दं मन्दं संचरन् , तथा 'रोइयात्रसाणं ति रोचितंसम्यग्भावितमवसानं यस्य तद् रोचितावसानं, शनैः शनैः प्रक्षिप्यमाणखरं यस्य गेयस्यावसानं तदु रोचितावसानमिति भावः, तथा * * * A Page #388 -------------------------------------------------------------------------- ________________ - - * E * ***** 'ससस्वरसमन्यागत सप्तस्वररा: षड़जादयः, 'उक्तच-"सजे रिसह गंधारे, मज्झिमे पंचमे सरे। धेवए चेव नेसाए, सरा सत्त वि. याहिया ॥१॥” ते घ सप्त स्वराः पुरुषस्य खिया वा नाभीतः समुद्भवन्ति 'सत्त सरा भाभीतों' इति पूर्वमहर्षिवचनात् , तथाऽष्टभी रसै:-शृङ्गारादिभिः सम्यक प्रकर्षेण युक्तमष्टरससंप्रयुक्तं, तथा एकादश अलङ्काराः पूर्वान्तर्गते स्वरप्राभृते सम्यगभिहिताः, तानि |च पूर्वाणि सम्प्रति व्यवच्छिन्नानि ततः पूर्वेभ्यो लेशतो विनिर्गतानि यानि भरतविशाखिलप्रभृतीनि तेभ्यो वेदितव्याः, 'छहोसविप्पमुकं ति पन्जिषिविप्रमुक्तं पदोपविप्रमुक्तं, ते च षड् दोषा अमी-भीयं दुयमुप्पिच्छे उत्सालं कागस्सरमणुणासं च । उक्तश्च -"भीयं दुयमुप्पिच्छत्थमुचालं च कमसो मुग्यन्वं । काकस्सरमणुनासं छहोसा होति गेयस्स ॥१॥" सत्र 'भीतम्' उत्रस्त, | किमुक्तं भवति?-यदुन्नस्तेन मनसा गीयते तद्रीतपुरुषनिबन्धनधानुवृत्तत्वाद्रीतमुच्यते, 'दुतं' यत्त्वरितं गीयते, 'उप्पिच्छं' नाम आकुलम्, उक्त-"आहित्थं उप्पिच्छंध आउलं रोसभरियं च" अस्थायमर्थ:-आहित्यमुप्पिच्छे च प्रत्येकमाकुलं रोषभृतं वो. च्यत इति, आकुलता च श्वासेन भ्रष्टव्या तथा पूर्वसूरिभिर्व्याख्यानात् , उक्तश्च मूलटीकायाम्-"उपिच्छे श्वासयुक्त"मिति, तथा उत्-प्राबल्येनातितालमस्थानताले वा पत्ताल, लक्ष्णस्वरेण काकस्वर, सानुनासिकमनुनासं, नासिकाविनिर्गतस्वरानुगामिति भावः, तथा 'अवगुणोववेयमिति अष्टभिर्गुणैरुपेतमष्टगुणोपेतं, ते चाष्टावमी गुणा:-पूर्ण रिक्तमलतं व्यक्तमविपु(ध) मधुरं समं सळलितं च, तथा घोक्तम्-"पुण्ण रत्वं च अलंकियं घ वतं तहेव अविपु(। महुरं समं सललियं अटू गुणा होति गेयस्स ॥१॥" तत्र यत्स्वरकलाभिः पूर्ण गीयते तत्पूर्ण, गेयरागानुरक्तेन यद् गीयते तद्रतम् , अन्योऽन्यस्वरविशेषकरणेन यदल तमेव गीयते तदळइतम् , अक्षरस्वरस्फुटकरणतो व्यक्तं, विस्वरं क्रोशतीव विपु(घ)ष्टं न विघुष्टमविपु(घ)ष्टं, मधुरस्वरेण गीयमानं मधुरं कोकिलारुत ** Page #389 -------------------------------------------------------------------------- ________________ ****SANA |वत् , तालवंशवरादिसमनुगतं समं, तथा यरस्वरघोलनाप्रकारेण ललतीव तत् सह ललितेनेति सललितं, यदिवा बच्छोडेन्द्रियस्य। शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत् सललितम् । इदानीमेतेषामेवाष्टानां गुणानां मध्ये कियतो गुणान् । अन्यच्च प्रतिपिपादयिपुराह-रत्तं तिहाणकरणसुद्ध'मित्यादि, 'रक्त' पूर्वोक्तस्वरूपं तथा च 'त्रिस्थानकरणशुद्धं त्रीणि स्थानानि-k उर:प्रभृतीनि तेषु फरणेन-क्रियया शुद्ध त्रिस्थानकरणशुद्धं, तद्यथा-उर:शुद्धं कण्ठशुद्धं शिरोविशुद्धं च, तत्र यदि सरसि स्वरः स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धं, स एव यदि कण्ठे वर्तितो भवति अस्फुटितश्च ततः कण्ठविशुद्ध, यदि पुनः शिरः प्राप्तः सन् सानुनासिको भवति ततः शिरोविशुद्ध, यदिवा यद् उर:कण्ठशिरोभिः श्लेष्मणाऽव्याकुलितविशुद्घीयते स चर:कण्ठ-14 |शिरोविशुद्धत्वात्रिस्थानकरणविशुद्ध, तथा सकुहरो गुजन् यो वंशो यत्र तश्रीतलताललयग्रहसुसंप्रयुक्तं भवति सकुहरे वंशे गुजति |तच्या च वाद्यमानायां यत्तषीवरेणाविरुद्धं तत् सकुहरगुतशतबीससंप्रयुक्तं, तथा परसरामहस्ततालस्वरानुवतिं यद् गीतं तत्तालसुसंप्रयुक्तं, यत् मुरजकंसिकादीनामातोद्यानामाहताना यो ध्वनिर्यश्च नृत्यन्या नर्तक्याः पादोत्क्षेपस्तेन समं तचालसुसंप्रयुक्तं, तथा | शृङ्गमयो दारुमयो वंशमयो वाऽलिकोशस्तेनाइतायास्तव्याः स्वरप्रकारो लयस्तमनुसरद गेयं लयसुसंप्रयुक्तं, तथा यः प्रथम वंशत| क्यादिभिः स्वरी गृहीतस्तन्मार्गानुसारि महसुसंप्रयुक्तं, तथा 'मह'मिति मधुरं प्राग्वत्, तथा 'सम'मिति तालवंशस्वरादिसमनुगतं सर्म सललितं प्रारबद् अत एव मनोहरं, पुनः कथम्भूतम् । इत्याह-'मउयरिभियपयसंचारं' तत्र मृदु-मृदुना स्वरेण युक्तं न निष्टुरेण तथा यत्र खरोऽक्षरेषु-बोलनास्वरविशेषेषु संचरन् रागेऽवीव प्रतिभासते स पवसधारो रिभितमुरुयते मृदुरिभितपदेषु गेवनिबद्धेषु सञ्चारो यत्र गेये तत् मृदुरिभितपदसञ्चार, तथा 'सरई' इति शोभना रतियस्मिन् श्रोतां तत्सुरति, तथा शोभना नतिर Page #390 -------------------------------------------------------------------------- ________________ V रचनातोऽवसाने यस्मिन् तत्सुनति, तथा वरं-प्रधानं चारु-विशिष्टपनिमोपेतं रूप-स्वरूपं यस्य तद् बरचाररूपं 'दिव्य' प्रधानं नृत्यं । गेयं प्रगीतानां-गानानुसारध्वनिव(म)तां यादृशः शब्दोऽतिमनोहरो भवति 'स्यात्' कश्चिद् भवेद् एतत्रूपस्तेषां तृणानां मणीनां च | शब्दः १, एवमुक्ते भगवानाह-गौतम ! स्यादेवंभूतः शब्द इस तस्सवणसंडस्स तत्थ तत्थ देसे २ तहिं तहिं बहवे खुड्डाखुडियाओ वावीओ पुक्खरिणीओ गुंजालियाओदीहियाओ (सरसीओ) सरपंतियाओ सरसरपंतीओ बिलपंतीओ अच्छाओसण्हाओ रयतामयकूलाओ वइरामयपासाणाओतवणिजमयतलाओ वेरुलियमणिफालियपडलपच्चोयडाओ णवणीयतलाओ सुघण्णसुम्भ(झ) रययमणिवालुयाओ सुहोयारासुउत्ताराओ णाणामणितित्थमुयद्धाओचारु(चउ)कोणाओ समतीराओ आणुपुब्वसुजायथप्पगंभीरसीयलजलाओ संछण्णपसभिसमुणालाओ बहुउप्पलकुमुयणलिणसुभगसोगंधितपोंडरीयसयपत्तसहस्सपसफुल्लफेसरोषायाओछप्पयपरिभुजमाणकमलाओ अच्छविमलसलिलपुण्णाओ परिहत्थभमतमच्छकच्छभअणेगसउणमिणपरिचरिताओ पत्तेयं पत्तेयं पउमवरवेदियापरिक्खित्ताओ पत्तेयं पत्तेयं वणसंडपरिखित्ताओ अप्पेगतियाओ आसवोदाओ अप्पेगतियाओ वारुणोदाओ अप्पेगतियाओ खीरोदाओ अप्पेगतियाओ घओदाओ अप्पेगतियाओ [इक्खु खो(दो)दाओ (अमयरससमरसोदाओ) अप्पेगतियाओ पगतीए उद्ग(अमय)रसेणं पण्णसाओ पासाइयाओ४, तासि णं खुद्धि Page #391 -------------------------------------------------------------------------- ________________ * 54 : 5 T याणं वापीणं जाय बिलपतियाणं तत्थ २ देसे रतहिं रजाव यहवे तिसोवाणपडिरूवगा पपणप्ता । तेसि णं तिसोवाणपडिरूवाणं अयमेयारूवे वण्णावासे पण्णते, संजहा-धहरामया नेमा रिहामया पतिद्वाणा वेरुलियामया खंभा मयण्णरुप्पामया फलगा वइरामया संधी लोहितक्खमईओ सूईओ णाणामणिमया अवलंबणा अवलंबणयाहाओ ॥ तेसि णं तिसोचाणपडिरूवगाणं पुरतो पत्तेयं २ तोरणा पं० ॥ ते णं तोरणा णाणामणिमयखंभेसु उवणिविट्टसपिणविट्ठा विविहमुत्तरोवहता विविहताराख्वोवधिता ईहामियउसमतुरगणरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवहरवेदियापरिगताभिरामा विज्ञाहरजमलजुगलजंतजुत्ताविव अच्चिसहस्समालणीया भिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा पासातिया ४॥ तेसि णं तोरणाणं उपि यहये अट्ठमंगलगा पण्णत्ता-सोत्थियसिरियच्छणंदियावत्तवद्धमाणभद्दासणकलसमच्छदप्पणा सवरतणामया अच्छा सहा जाव पडिरूवा ॥ तेसि णं तोरणाणं उपि यहवे किण्हचामरज्झया नीलचामरज्झया लोहियचामरज्झया हारिद्दचामरज्झया सुकिल्लचामरज्झया अच्छा सण्हा रुप्पपहा बहर दंडा जलयामलगंधीया सुरुवा पासाइया ४॥तेसि णं तोरणाणं उम्पिं यहवे छत्ताइछत्ता पडागा. इपडागा घंटाजुयला चामरजुयला उप्पलहत्थया जाव सयसहस्सवत्तहत्थगा सव्वरयणामया Page #392 -------------------------------------------------------------------------- ________________ + - अच्छा जाव पडिरूवा ॥ तासि र्ण खुडियाणं वावीणं जाव चिलपतियाणं तत्य तत्व देसे २ तहिं तहिं बहवे उप्पायपब्वया णियइपवया जगतिपव्यया दारुपच्चयगा दगमंडवगा दगमंचका दगमालका दगपासायगा ऊसडा खुल्ला खडहङगा अंदोलगा पक्खंदोलगा सव्वरयणामया जान्छ। बाल पडिया सेतु पदयपव्वतेसु जाव पक्खंदोलएसु बहवे हंसासणाई कोंचासणाई गरुलासणाई उण्णयासणाई पणयासणाई दीहासणाई भद्दासणाई पक्खासणाई मगरासणाई उसभासणाई सीहासणाई पउमासणाई दिसासोवत्थियासणाई सम्वरयणामयाइं अच्छाई सहाई लण्हाई घटाई मट्ठाई णीरयाई णिम्मलाई निप्पकाई निकंकडच्छायाई सप्पभाई सम्मिरीयाई सउज्जोयाई पासादीयाई दरिसणिजाई अभिरूवाई पडिरूवाई ।। तस्स णं वणसंडस्स तत्य तत्य देसे २ तहिं तहिं वहवे आलिघरा मालिघरा कयलिघरा लयाघरा अचणघरा पेच्छणघरा मजणधरगा पसाहणघरगा गम्भघरगा मोहणघरगा सालघरगा जालघरगा कुसमघरगा चित्त धन्वघरगा आयंसघरगा सव्वरयणामया अच्छा सहा लण्हा घट्टा मट्ठा जीरया णिम्मला णिप्पंका नियंकडच्छाया सप्पभा सम्मिरीया सजजोया पासादीया दरिसणिज्जा अभिख्वा पडिरूवा ॥ तेसु णं आलिघरएसु जाय आयंसघरएसु बहूई हंसासणाई जाव दिसासोबस्थियासणाई सव्वरयणामयाइं जाव पडिरूवाई ।। तस्स णं वणसंडस्स तस्य तस्य देसे २ सहि Page #393 -------------------------------------------------------------------------- ________________ LATLAKC तहिं यहये जाइमंडवगा जूहियामंडवगा मल्लियामंडवगा गवमालियामंडवगा वासंतीमंडवगा धिवासुयामंडबगा सूरिल्लिमंडवगा तंबोलीमंडवगा मुद्दियामंडवगा णागलयामंडवगा अतिमुसमंडवगा अप्फोतामंडवगा मालुयामंडवगा सामलयामंडवगा णिचं कुसुमिया णिथं जाव पडिरूवा ॥ तेसु णं जातीमंडवएसु यहचे पुढविसिलापट्टगा पण्णत्ता, तंजहा-हंसासणसंठिता कोचासणसंठिता गरुलासणसंठिता उणयासणसंठिता पणयासणसंठिता दीहासणसंठिता भद्दासणसंठिता पक्खासणसंठिता मगरासणसंठिता उसभासणसंठिता सीहासणसंठिता पड. मासणसंठिता दिसासोलियालगसंहिता मगर गत्ते कादरगासणविसिट्ठसंठाणसंठिया पण्णता समणाउसो! आइण्णगरूयबूरणवणीततुलफासा मउया सम्वरयणामया अच्छा जाव पडिरुवा । तत्थ णं यहवे वाणमंतरा देवा देवीओ य आसयंति सयंति चिट्ठति णिसीदति तुपइंति रमंति ललंति कीलंति मोहंति पुरापोराणाणं सुचिपणाणं सुपरिवंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणं फलवित्सिविसेसं पञ्चणुभयमाणा विहरति ।। तीसे णं जगतीए उप्पि अंतो पउमयरवेदियाए एत्य णं एगे महं घणसंडे पण्णत्ते देसूणाई दो जोषणाई विक्खंभेणं वेड्यासमएणं परिक्खेवेणं किण्हे किण्होभासे वणसंडवण्णओ (मणि)तणसविहूणो णेयव्वो, तत्थ णं यहवे वाणमंतरा देवा देवीओ य आसयंति सति चिट्ठति णिसीयंति तुयति रमति Page #394 -------------------------------------------------------------------------- ________________ REC%ACA ललंति कीडंति मोहंति पुरा पोराणाणं सुचिण्णाणं सुपरिवंताणं सुभाणं कंताणं कम्माणं कल्लाणं फलवित्तिविसेसं पचणुब्भवमाणा विहरंति ॥ (सू० १२७) 'तस्स ण वणसंडस्से'त्यादि, तस्य णमिति वाक्यालङ्कारे वनखण्डस्य मध्ये तत्र तत्र देशे तस्यैव देशस्य तत्र तत्रैकदेशे 'बहूईओ'8 इति बयः 'खुड्डा खुड्डियाओ' इति क्षुल्लिकाः क्षुलिका लघवो लघव इत्यर्थः, 'वाप्यः' चतुरस्नाकाराः 'पुष्करिण्यः वृत्ताकाराः अथवा पुष्कराणि विद्यन्ते यासु ताः पुष्करिण्यः 'दीर्घिकाः' सारिण्यस्ता एव वा गुसालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि, सूत्रे स्त्रीवं प्राकृतत्वात् , बहूनि सरांसि एकपलथा व्यवस्थितानि सर:पड्डिस्ता बहूयः सर:पङ्गायः, तथा येषु सरस्सु पञ्या व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सः सर:सर:पजिस्ता बसपः सर:सरस्पयः, तथा बिलानीव बिलानि-कूपा|स्तेषां पतयो बिलपङ्क्षयः, एताश्च सर्वा अपि कथम्भूताः ? इत्याह-'अच्छा' स्फटिकवदहिर्निर्मलप्रदेशाः 'लक्ष्णा' श्लक्ष्णपुद्गलनि पादितबहिःप्रदेशाः, तथा रजतमयं-रूप्यमयं कूलं यासा ता रजतमयकूलाः, तथा सम-अग सद्भावतोऽविषमं तीरं तीरावर्तिजलापूरितं स्थानं यास ताः समतीराः, तथा वनमया: पाषाणा यास ता बन्नमयपाषाणाः, तथा दपनीयं-हेम विशेषतपनीयं-सपनीयमयं तल-भूमितलं यासा तास्तपनीयतलाः, तथा 'सुवष्णसुज्झरययवालयाओ' इति सुवर्ण-पीत्तकान्तिहेम सुझं-रूप्यविशेषः | रजतं-प्रतीतं तन्मय्यो वालुका यासु ताः सुवर्णमुज्झरजतवाटुकाः, 'रुलियमणिफालिहपडलपच्चोयडाओ यत्ति वैडूर्यमणिम| यानि स्फाटिकपटलमयानि प्रत्यवतटानि तटसमीपवर्तिनोऽत्युन्नतप्रदेशा यासां ता वैडूर्यमणिकटिफपटलप्रत्यवतटाः 'सुहोयारासुउत्तारा' इति सुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः स्ववताराः तथा सु-सुखेन उत्तारो-जलमध्यावहिर्विनिर्गमनं यासु ता: Page #395 -------------------------------------------------------------------------- ________________ सुखोत्तारा: ततः पूर्वपदेन विशेषणसमासः 'नाणामार्णतित्थसुबद्धाओ' इति नानामणिभिः - नानाप्रकारैर्मणिभिस्तीर्थानि सुबद्धानि यासां ता नानामणितीर्थसुबद्धाः अत्र बहुब्रीहावपि क्तान्तस्य परनिपातो भार्यादिदर्शनात्प्राकृतशैलीवशाद्वा, 'चरक्कोणाओ' इति चत्वारः कोणा यस्यां सा चतुष्कोणाः एतच विशेषणं वापीः कूपांश्च प्रति द्रष्टव्यं तेषामेव चतुष्कोणस्त्वसम्भवात् न शेषाणां तथा आनुपूर्वेण - क्रमेण नीचैर्नीचैस्तरभावरूपेण सुष्टु-अतिशयेन यो जातो चनः - केदारो जलस्थानं तत्र गम्भीरं - अलब्धस्थानं शीतलं जलं यासु ता आनुपूर्व्यं सुजातबप्रगम्भीरशीतलजला : 'संछण्णपत्तभिसमुणालाओ' संछन्नानि - जळेनान्तरितानि पत्रविमृणालानि यासु ताः संभपत्रबिसमृणाला, इह बिसमृणाल साहचर्यात्पत्राणि - पद्मिनीपत्राणि द्रष्टव्यानि बिसानि -कन्दा मृणालानि - पद्मनालाः, तथा बहुभिरुत्पलकुमुदन लिन सुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्र केसरफुल्लोपचिताः, तथा षट्पदैः - भ्रमरैः परिभुज्यमानाति कमलानि उपलक्षणमेतत् कुमुदादीनि च यासु ताः षट्पदपरिभुज्यमान कमलाः, तथाऽच्छेन- स्वरूपतः स्फटिकबन्छुद्धेन विमलेन - आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णाः, तथा 'पडिहत्था' अतिरेकिता: अतिप्रभूता इत्यर्थः " पडिहत्थमुदुमायं अहिरेइयं च जाण आउण्णं" इति वचनात् उदाहरणं चात्र- "घणपडिहस्थं गयणं सराई नवसलिलसुह ( उ ) मायाई । अहिरेइयं महं उण चिंताएँ मणं तुहं विरहे ॥ १॥” इति भ्रमन्तो मत्स्यकच्छपा यत्र ताः पढिहत्थभ्रमन्मत्स्य कच्छपाः, तथाऽनेकैः शकुनमिथुनकैः प्रविवरिता- इतस्ततो गमनेन सर्वतो व्याप्ता अनेकशकुनमिथुनकप्रविचरिताः, ततः पूर्वपदेन विशेषणसमासः, एता वाप्यादयः सरस्सरः पङ्क्तिपर्यवसानाः प्रत्येकं प्रत्येकमिति, एकमेकं प्रति प्रत्येकम्, अन्त्राभिमुख्ये प्रतिशब्दो न वीप्साविवक्षायां पञ्चात्प्रत्येकशब्दस्य द्विर्वचनमिति, पावर बेदिकया परिक्षिप्ताः प्रत्येकं वषण्डपरिक्षिप्ताश्च 'अप्पेगतियाओ' इत्यादि, अपिर्वाढार्थे बाढमेकका:- काञ्चन Page #396 -------------------------------------------------------------------------- ________________ - - CARR - वाप्यादय आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासांता आसकोदकाः, अध्येकका मारणल वारणसमुद्रस्येव उदयास वा वारुणोदकाः, अप्येककाः क्षीरमिवोदकं यासा ता: भीरोदकाः, अत्येकका घृतमिवोदक वासा ता घृतोवकाः, अप्येककाः क्षोद : इव-इक्षुरस व उदकं यासां ता: मोदोदकाः, अप्येकका अमृतरससमरसमुदक यासां वा अमृतरससमरसोदकाः, अध्येकका अमृतरसेन स्वाभाविकेन प्रता:, 'पासाईया(ओ)' इत्यादि विशेषणचतुष्टयं प्राग्वत्, तासां क्षुल्लिकाना यावद्विलपकीनां प्रत्येक २ चतुर्दिशि चत्वारि, एकै कस्यां दिशि एकैकभावात् , “त्रिसोपानप्रतिरूपकाणि' प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि त्रयाणां सोपानानां समाहारनिसोपानं त्रिसोपानानि च सानि प्रतिरूपकाणि चेति विशेषणसमासः, विशेषणस्य परनिपात: प्राकृतत्वात् , तानि प्राप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणाम् 'अयं वक्ष्यमाणः 'एतद्पा अनन्तरं वक्ष्यमागस्वरूपः 'वर्णावास वर्णकनिवेशः प्रज्ञाः, तद्यथा -'वामयाः' वरनमया 'नेमा भूमरूय निष्कामन्तः प्रदेशाः 'रिधमया' रिष्ठरत्रमया: 'प्रतिष्ठान' त्रिसोपानमूलपावा वैबूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि-त्रिसोपानाङ्गभूतानि वनमयानि वजरत्नापूरिताः सन्धयः-फलकद्वयापान्तरालप्रदेशाः लोहिताक्षमय्य: सूच्यः-फलकदयसम्बन्धविघटनाभावहेतुपादुकास्थानीयाः नानामणिनया अवलम्भ्यन्ते इति मुत्तरतां चालम्बने हेतुभूता अवलम्बनबाहातो विनिर्गवाः केचितवयवाः अवलंबणाहाओ' इति अवलम्बनबाहा अपि नानामणिमयाः, अवलम्बनवाहा नाम भयोः उभयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः, 'पासाईयाओ' इत्यादि पवचतुष्टयं प्राग्वत् ॥ 'तेसि णमित्यादि, तेषां त्रिसोपानप्रतिरूपकाणां प्रत्येक प्रत्येक तोरणानि प्रशसानि, तेषां च तोरणानामयमेतद्रूपो 'वर्णावासा वर्णरूनिवेश: प्रहप्तः, सद्यथा-'तेणं तोरणा नाणामणिमया' इत्यादि, तानि सोरणानि नानामणिमयानि, मपाय:-चन्द्रकान्तादयः, विविधम CAXK Page #397 -------------------------------------------------------------------------- ________________ णिमयानि, नानामणिमयेषु स्तम्भेषु 'उपविष्टानि' सामीप्येन स्थितानि तानि च कदाचिचलानि अथवा पद्पतितानि वाऽऽशक्येरन् तत आह- सम्यग् निश्चलत्तयाऽपदपरिहारेण च निविष्टानि ततो विशेषणसमास: उपविष्टसन्निविष्टानि 'विविहमुत्ततरोचिया' इति विविधा - विविधविच्छित्तिकलिता मुक्ता - मुक्ताफलानि 'अंतरे 'ति अन्तराशब्दोऽगृहीतवीप्सोऽपि सामर्थ्याद्वीप्सां गमयति, अन्तरा २ 'ओचिया' आरोपिता यत्र तानि तथा, 'विविहतारारूवोवचिया' इति विविधैस्तारारूपैः - तारिकरूपैरुपचितानि तोरणेषु हि शोमा तारका निबध्यन्ते इति लोकेऽपि प्रतीतं इति विविधतारारूपोपचितानि, 'ईहामिगाउसभ तुरगनरमगर विहगवालगकिंनररुरुसरभवम रकुंजरवणलय उमलयभत्तिचित्ता' इति ईहामृगा - वृका व्याला:- श्वापदभुजगाः, ईहामृग ऋषभतुरगनरम करविहगव्यालकिन ररुरु सरभकु अरबनलतापद्मलतानां भक्त्या विच्छित्त्या विचित्रं - आलेखो येषु तानि तथा स्तम्भोगताभि: - स्वम्भोपरिवर्त्तिनीभिर्वारनमभिवंदिकाभिः परिगतानि सन्ति याने अभिरमणीयानि तानि सम्भोगतव वेदिकापरिगताभिरामाणि तथा 'वि - जाहरजतजुत्ता वित्र अश्रीसहस्समालिणीया' इति विद्याधरयोर्यद् यमले - समश्रेणीकं युगलं- द्वन्द्वं विद्याधरयमलयुगलं तेषां यन्त्राणि - प्रवास्तैर्युक्तानीव, अर्चिषां सहसैर्मालनीयानि - परिवारणीयानि अर्चिः सहस्रमालनीयानि, किमुक्तं भवति ? -एवं नाम प्रभासमुदायोपेतानि येनैवं संभावनोपजायते यथा नूनमेतानि न स्वाभाविकप्रभा समुदयोपेतानि किन्तु विशिष्टविद्याशक्तिमत्पुरुषविशेषप्रपश्वयुकानीति, 'रुवगसहस्रकलिया' इति रूपकाणां सहस्राणि रूपकसहस्राणि तैः कलितानि रूपकसहस्रकलितानि 'भिसमाणा' इति दीप्यमा नानि 'भिम्भिसमाणा' इति अतिशयेन दीप्यमानानि 'चक्खुल्लोयणलेसा' इति चक्षुः कर्तृ लोकने- अवलोकने लिसतीच - दर्शनीयखाविशक्तः सिध्यतीव यत्र तानि चक्षुर्लोकनलेसानि 'सुहफासा' इति शुभस्पर्शानि सशोभाकानि रूपाणि यत्र तानि सश्रीकरूपाणि 3 Page #398 -------------------------------------------------------------------------- ________________ 'पासाश्या' इत्यादि विशेषणचतुष्टयं प्राग्वत् || 'तेर्सि तोरणा उवरिं अमंगलेत्यादि सुगमं, नवरं 'जाय पडिवा' इति यावत्क - रणात् 'घट्टा मट्टा नीरया' इत्यादिपरिग्रहः ॥ 'तैसि प'मित्यादि, तेषां तोरणानामुपरि बहवः 'कृष्णचामरध्वजाः' । कृष्णचामरयुक्ता ध्वजाः कृष्णचामरध्वजाः एवं बद्दवो नीलचामरध्वजा लोहितचामरष्वजा हारिद्रचामरध्वजाः शुलचामरध्वजाः, कथम्भूता इत्याह एते सर्वेइपि? इति, अत आह— 'अच्छा' आकाशस्फटिकवदतिनिर्मलाः 'कृष्णा' कृष्णपुद्गलस्कन्धनिर्मार्पिता 'रूप्यपट्टा' इति रूप्योरूप्यमयी वज्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टा : 'वरदंडा' इति वचो - वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते वज्रदण्डा:, तथा जलजानामिव - जलजकुसुमानां पद्मादीनामिवामलो - निलो न तु कुद्रव्यगंधसम्मिश्र यो गन्धः स विद्यते येषां ते जउजामलगन्धिका 'अत: अनेकस्वरा' दितीकप्रत्ययः, अत एव सुरम्या:, 'पासादीया' इत्यादि विशेषणचतुष्टयं प्राग्वत् ॥ 'तेसि ण' मित्यादि, तेषां तोरणानामुपरि बहूनि 'छत्रातिच्छत्राणि' छत्रात् – लोकप्रसिद्धावेक सङ्ख्या कादतिशाचीनि द्विसङ्ख्यानि त्रिसङ्ख्यानि वा छत्रातिष्ठत्राणि, वयः पताकाभ्यो- लोकप्रसिद्धाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तारेण च पताकाः पताकातिपताका: बहूनि घण्टायुगलानि बहूनि चामरयुगलानि बहवः 'उत्पलहस्तकाः उत्पलाख्य जलज कुसुमसमूह विशेषाः, एवं पद्महस्तका बहवो नलिनहस्तका बहवः सुभगहस्तका बहवः सौगन्धिकहस्तका बहवः पुण्डरीकहस्तका बहवः शतपत्रहवकाः बहुवः सहस्रपत्रहस्तकाः, उत्पलादीनि प्रागेव व्याख्यातानि एते च छत्रातिच्छत्रादयः सर्वेऽपि सर्वरत्नमया: 'जान पडिरुवा' इति यावत्करणात् 'अच्छा सण्हा लण्हा' इत्यादि विशेषण कदम्बक परिग्रहः ॥ 'तासि ण' मित्यादि, तासां क्षुल्लिकानां वापीनां यावद्विलपङ्कीनाम् अत्र यावच्छन्दात् पुष्करिण्यादिपरिग्रहः, अपान्तरालेषु तत्र तत्र देशे तस्यैव देशस्य तत्र तत्रैकदेशे बहव उसासपर्वता - यन्त्रागत्य बहवो व्यन्तरदेवा देव्यश्व विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति Page #399 -------------------------------------------------------------------------- ________________ 'नियइपन्चया' इति नियत्या - तैयत्येन पर्वता नियतिपर्वताः, कचित् 'निययपव्या' इति पाठस्तत्र नियताः - सदा भोग्यत्वेनाव - स्थिताः पर्वता नियतपर्वताः, यत्र वानमन्तरा देवा देव्यत्र भगवारणीयेन वैक्रियशरीरेण प्रायः सदा रममाणा अवतिष्ठन्ते इति भावः, 'जगती पर्वतकाः' पर्वतविशेषाः 'दारुपर्वतकाः' वारुनिर्मापिता इव पर्वतका: 'दगमंडवगा' इति 'दकमण्डपका : ' स्फटिकमण्डपकाः, उक्तं च मूलटीकायां - "कमण्डपकाः स्फाटिकमण्डपका" इति एवं दकमञ्चका कमालका दकप्रासादाः एते च दकमण्डपादयः केचित् 'ऊसडा' इति उत्सृता उच्चा इत्यर्थः केचित् 'खुड्डा' इति क्षुल्ला लघवः कचित् 'खडख (ह) डगा' इति लघव आयताञ्च तथा अन्दोलका : पक्ष्यन्दोलकाच, तत्र यत्रागत्य मनुष्या आत्मानमन्दोलयन्ति ते अन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यासानमन्दोलयन्ति ते पक्ष्यन्दोलकाः, ते चान्दोलकाः पक्ष्यन्दोलकाश्च तस्मिन् वनपण्डे तत्र तत्र प्रदेशे वानमन्त र देवदेवीक्रीडायोग्या बहवः सन्ति, ते चोत्पातपर्वतादयः कथम्भूता: १ इत्याह---' सर्वरत्नमयाः सर्वाना रत्नमयाः, 'अच्छा सण्हा' इत्यादि विशेषणजातं पूर्ववत् ॥ ' तेसु ण' मित्यादि तेषु उत्पातपर्वतेषु यावत्पयन्दोलकेषु, यावत्करणान्नियतिपर्वतकादिपरिग्रहः, बहूनि हंसासनानि तत्र येषामासनानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिंहाः तानि हंसासनानि, एवं कौचासनानि गरुडासनानि च भावनीयानि, उन्नतासनानि नाम यानि उच्चासनानि प्रणतासनानि - निम्रासनानि दीर्घासनानि शय्यारूपाणि भद्रासनानि येषामधोभागे पीठिका बन्धः पक्ष्यासनानि येषामधोभागे नानास्वरूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च भावनीयानि, पद्मासनानि - पद्माकाराणि आसनानि 'दिसासोवत्यियासणाणि येषामधोभागे दिक्सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्र| ममासनानां सङ्ग्राहिका सङ्ग्रहविगाथा – “हंसे १ कोंचे २ गरुडे ३ दण्णय ४ पणए य ५ दीह ६ महे य ७ । पक्खे ८ सय ९ Page #400 -------------------------------------------------------------------------- ________________ A RC उसहे १० सीह ११ दिसासो वस्थि १२ बारसमे ॥२॥" एतानि सर्वापयपि कथम्भूतानि ? इत्यत आह-सव्वरयणामया' इत्यादि प्राग्वत् ।। 'तस्स णं वणसंडस्से'त्यादि, प्राग्वत् तस्य वनखण्डस्य मध्ये तत्र तत्र प्रदेशे तस्यैव देशस्त्र तत्र तत्रैकदेशे बहूनि 'आलिगृहकाणि' आलि:-वनस्पतिविशेषस्तन्मयानि गृहकाणि मालिरपि-वनस्पतिविशेपस्तन्मयानि गृहकाणि मालिगृहकाणि कदलीगृहकाणि |' लतागृह काणि प्रतीतानि 'अच्छणघरका' इति अवस्थानगृहकाणि येषु यदा तदा वाऽऽगत्य बह्वः सुखासिकयाऽवतिष्ठन्ते, प्रेक्षणक| गृहाणि यत्रागस्य प्रेक्षणकानि विदधति निरीक्षन्ते च, मजनकगृहकाणि यत्रागत्य खेच्छया मजनं कुर्वन्ति प्रसाधनगृहकाणि यत्रागत्य खं परं च मण्डयन्ति गर्भगृहकाणि-आर्भगृहाकाराणि, 'मोहणघरगा' इति मोहणं-मैथुनसेवा "रमियमोहणरयाई" इति नाममालावचनात् , तस्प्रधानानि गृहकाणि मोहनगृहकाणि वासभवनानीति भावः, 'शालागृहकाणि' पट्टशालाप्रधानानि गृहका णि 'जालगहकाणि' आलकयुक्तानि गृहकाणि 'कुसुमगृहकाणि' कुसुमप्रकरोपचितानि गृहकाणि 'चित्रगृहकाणि' चित्रप्रधानानि गृहकाणि 'गन्धर्वगृहकाणि' गीतनृत्याभ्यासयोग्यानि गृहकाणि 'आदर्शग्रडकाणि' आदर्शमयानीव (आदर्श) गृहकाणि, एतानि च कथम्भूतानि इत्यत आह.-'सव्वरयणामया' इत्यादिविशेषणकदम्बकं प्राग्वत् ॥ तेसु णमित्याइतेषु नालिगृहकेपु, यावच्छब्दान्मालिगृहकादि| परिग्रहः, बहूनि इंसासनानि इत्यादि प्राग्वत् ।। 'तस्स णमित्यादि, तस्य चनखण्डस्य मध्ये तत्र देशे तस्यैव देशस्य तत्र तत्रैकदेशे है बहो जातिमण्डपका यूथिकामण्डपका मल्लिकामण्डपका नवमालिकामण्डपका वासन्तीमण्डपका दधिवासुका नाम बनस्पतिविशेषस्तन्मया मण्डपका दधिवासुकमण्डपकाः, सरिल्लिरपि बनस्पतिविशेषस्तन्मया मण्डपकाः सूरिल्लिमण्डपकाः, ताम्बूली-नागवल्ली मन्मया मण्डपकास्ताम्बूलीमण्डपकाः, नागो-तुमविशेषः स एव लता नागलता, इह यस्य विर्यक् तथाविधा शाखा प्रशाखा न प्रस्ता %*** Page #401 -------------------------------------------------------------------------- ________________ सा लतेत्यभिधीयते, नागलतामयमण्डपकाः, अतिमुक्तक मण्डपकाः, 'अप्फोया' इति वनस्पतिविशेषस्तन्मया मण्डपका अप्फोयामण्डपकाः, मालुका-एकास्थिकफला वृक्षविशेषास्तद्युक्ता मण्डपका मालुकामण्डपकाः, एते च कथम्भूता: ? इत्याह- 'सव्वरयणामया' इत्यादि प्राग्वत् ॥ ' तेसु णमित्यादि, तेषु जातीयमण्डपेषु यावन्मालुकामण्डपेषु, यावत्करणाद् यूथिकामण्डपकादिपरिग्रहः, बहुवः शिलापट्टकाः प्रज्ञप्तास्तद्यथा - अध्येकका हंसासनवत्संस्थिता हंसासनसंस्थिताः यावदप्येकका दिक्सौवस्तिकासनसंस्थिताः, यावत्करणात् 'अप्पेगइया कोंचा सणसंठिया अप्पेगइया गरुडासणसंठिया अप्पेगइया उन्नयासणसंठिया अपेगइया पणयासणसंठिया अप्पेगइया भद्दासणसंठिया अप्पेगइया पक्खासणसंठिया अप्पेगझ्या मयरासणसंठिया अप्पेगइया उसभासण संठिया अप्पेगइया सीहा सण संठिया अप्पेगइया पउमासणसंठिया अप्पेगइया दीहासणसंठिया' इति परिग्रहः, अन्ये च बहवः शिलापट्टका यानि विशिष्ट चिह्नानि विशिष्टनामानि विवाद असनानि च तद्वत्संस्थिता वरशयनासनविशिष्ट संस्थानसंस्थिताः, क. चित् 'मांसल सुघुडविसिद्धसंठाणसंठिया' इति पाठसत्रान्ये च बहवः शिलापट्ट का मांसला इव मांसला: अकठिना इत्यर्थः सुघुटा इव सुघुष्टा अतिशयेन मसृणा इति भावः विशिष्टसंस्थान संस्थिताच 'आईणगरूयबूरनवणीयतूलफासा मया सव्वरयणामया अच्छा' इत्यादि प्राग्वत्, तत्रैतेषु उत्पातपर्वतादिगतहंसासनादिषु यावनानारूपसंस्थान संस्थित पृथिवी शिलापट्टकेषु णमिति पूर्ववद् ब यो वानमन्तरा देवा देव्यश्च यथासुखमासते 'शेरते' दीर्घकाय प्रसारणेन वर्त्तन्ते, न तु निद्रां कुर्वन्ति तेषु देवयोनिकतया निद्राया अभावात्, 'तिष्ठन्ति' ऊर्द्धस्थानेन वर्त्तन्ते 'निषीदन्ति' उपविशन्ति 'तुयइंति' इति स्वग्बर्त्तनं कुर्वन्ति वामपार्श्वतः परावृत्त्य दक्षिपार्श्वनावतिष्ठन्ति दक्षिणपार्श्वतो वा परावृत्त्य वामपार्श्वेनावतिष्ठन्ति 'रमन्ते' रतिमाननन्ति 'ललन्ति' मनईप्सितं यथा भवति Page #402 -------------------------------------------------------------------------- ________________ तथा वर्त्तन्त इति भाव: 'क्रीडन्ति' यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति 'मोहन्ति' मैथुन सेवां कुर्वन्ति, इत्येवं 'पुरा पोराणाज 'मित्यादि, 'पुरा' पूर्व प्राग्भवे इति भावः कृतानां कर्म्मणामिति योग:, अत एव पौराणानां सुचीर्णानां सुचरिताना मितिभावः, इह सुचरितजनितं कम्मपि कार्ये कारणोपचारात्सुचरितमिति विवक्षितं ततोऽयं भावार्थ:- विशिष्टतथाविधधर्मानुछान विषयाप्रमाद करणान्त्यादिसुचरितानामिति, तथा सुपराक्रान्तानाम्, अत्रापि कारणे कार्योपचारात् सुपराक्रान्तजनितानि कर्माण्येव सुपराक्रान्तानि इत्युक्तं भवति, सफलसत्त्व मैत्री सत्यभाषणनर द्रव्यानपहार सुशीलादिरूपमुपराक्रमजनितानामिति, अत एव शुभानांशुभफलानाम्, इह किश्चिदशुभफलम पीन्द्रिय मतिविपर्यासात् शुभफलमाभाति ततस्तान्विकशुभत्वप्रतिपत्त्यर्थमस्यैव पर्यायशब्दमाह - 'कल्याणानां' तत्त्ववृत्त्या तथाविधविशिष्टफलदायिनाम्, अथवा कल्याणानाम् अनर्थोपशमकारिणां कल्याणं- कल्याणरूपं फलविपार्क 'पच्चणुभवमाणा' प्रत्येकमनुभवन्तः - 'विहरन्ति' आसते ।। तदेवं पद्मवरवेदिकाया बहियों वनखण्डस्तद्वक्तव्यतोता, सम्प्रति तस्या एव पद्मवर वेदिकाया अर्वाग् जगत्या उपरि यो वनखण्डस्तद्वक्तव्यतामभिधित्सुराह - 'तीसे णं जगतीए' इत्यादि, तस्या ज गत्या उपरि पद्मवरवेदिकाचा 'अन्तः' मध्यभागे अत्र महानेको वनपण्डः प्रज्ञप्तः 'देसोणाई दो जोयणाई विक्खंभेण' मित्यादि सर्व बहिर्वनखण्डवदविशेषेण वक्तव्यं, नवरमत्र मणीनां तृणानां च शब्दो न वक्तव्यः पद्मवरवेदिकान्तरिततया तथाविधवाताभावतो म जीनां तृणानां च चलनाभावतः परस्परसंघर्षाभावात् तथा चाह - "वणसंडवण्णतो सद्दवज्जो जाव विहरति" इति ॥ सम्प्रति जम्बूद्वीपस्य द्वारसयाप्रतिपादनार्थमाह " igerate णं भंते! दीवस्स कति द्वारा पण्णत्ता ? गोयमा ! चत्तारि द्वारा पण्णत्ता, तंजहा Page #403 -------------------------------------------------------------------------- ________________ विजये वेजयंते जयंते अपराजिए ॥(सू० १२८) कहि णं भंते। जंबुद्दीवस्स दीवस्स विजये नाम दारे पण्णत्ते ?, गोयमा! जंबरीचे दीवे मंढरस्स पत्रयस्स पुरथिमेणं पणयालीसं जोयणसहस्साई अबाधाए जंबहीवे दीवे पुरछिमपरत लवणसमुहपरछिमद्धस्स पचत्थिमेणं सीताए महाणदीप उप्पिं एत्थ णं जंबुद्दीवस्त दीवस्स विजये णामं दारे पण्णत्ते अह जोयणाई उहुं उचत्तेणं चत्तारि जोयणाई विक्खंभेणं सायतियं चेव पवेसेणं सेए वरकणगथूभियागे ईहामियउस भतुरगनरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलतपउमलयभत्तिचित्ते खंभुग्गतवहरवेदियापरिगताभिरामे विजाहरजमलजुयलजंतजुत्ते इव अच्चीसहस्समालिणीए रूवगसहस्सकलिते भिसि. माणे भिन्भिसमाणे चक्खुल्लोयणलेसे सुहफासे सस्सिरीयरूवे वण्णो बारस्स (तस्सिमो होइ) तं०-वइरामया जिम्मा रिट्ठामया पतिद्वाणा वेरुलियामया खंभा जायरूपोवचियपवरपंचवण्णमणिरयणकोहिमतले हंसगम्भमए एलुए गोमेजमते इंदक्खीले लोहितक्खमईओ दार चिडाओ जोतिरसामते उत्तरंगे वेरुलियामया कबाडा वइरामया संधी लोहितक्खमईओ सूईओ णाणामणिमया समुग्गगा वईरामई अग्गलाओ अग्गलपासाया वइरामई आवत्तणपेढिया अंकुत्सरपासते णिरंतरितघणकवाडे भित्तीसु चेव भित्तीगुलिया छप्पण्णा तिण्णि होति गोमाणसी तत्तिया णाणामणिरयणवालरूवगलीलट्ठियसालिभंजिया वइरामए कूडे रययामए उ. Page #404 -------------------------------------------------------------------------- ________________ A%A1-%25ART-95-%AA% स्सेहे सब्बतवणिजमए उल्लोए णाणामणिरयणजालपंजरमणियंसगलोहितक्खपडिवंसगरयतभोम्मे अंकामया पक्खवाहाओ जोतिरसामया वंसा वंसकवेल्लुगा य रयतामयी पद्विताओ जायस्वमती ओहाडणी बहरामयी उवरि पुच्छणी सव्वसेतरययभए शायणे अंकमतकणगकूडतवणिजथांभयाए सेते संखतावमणिम्मलदधियणगोखीरफेणरययणिगरप्पगासे तिलगरयणाद्धचंदचिसे णाणामणिमयदामालंकिए अंतो य यहिं व सण्हे तवणिजइलवालुयापत्थडे सुहप्फासे सस्सिरीयरूवे पासातीए ४ ॥ विजयस्स णं द्वारस्स उभयो पासिं दुहतो णिसीहियाते दो दो चंदणकलसपरिवाडीओ पण्णत्ताओ, ते णं चंदणकलसा वरकमलपइहाणा सुरभिवरवारिपडिपुण्णा चंदणकयचच्चागा आवद्धकंटेगुणा पउमुप्पलपिहाणा सन्वरयणामया अच्छा सण्हा जाव पडिरूवा महता महता महिंदकुंभसमाणा पण्णत्ता समणाउसो! ॥ विजयस्स णं वारस्स उभओ पासिं वहतो णिसीहिआए दो दो णागदंतपरिवाडीओ, ते णं णागदतगा मुसाजालंतरूसितहेमजालगवक्खजालखिखिणीघंटाजालपरिक्वित्ता अन्भुग्गता अभिणिसिहा तिरियं सुसंपगहिता अहेपण्णगद्धरूवा पपणगद्धसंठाणसंठिता सन्वरयणामया अच्छा जाव पडिरूवा महता महया गयदंतसमाणा प० समणाउसो! ॥ तेसु णं णागदंतएसु बहवे किण्हसुत्तद्धवग्धारितमल्लदामकलावा जाव सुशिल्लमुत्तबद्धधग्धारियमल्दामकलाया ॥ ते णं दामा तवणिवलंबूसगा Page #405 -------------------------------------------------------------------------- ________________ 6-4 -26 सुवण्णपतरगमंडिता णाणामणिरयणविविधहारद्धहार (उवसोभितसमुदया) जाव सिरीए अतीव अतीव उवसोभेमाणा उवसोभेमाणा चिट्ठाते ॥ तांस णं णागदंतकाणं उवरिं अण्णाओ दो दो णागदंतपरिवाडीओ पण्णसाओ, तेसि णं णागदंतगाणं मुत्ताजालंतरूसिया तहेव जाव समणाउसो।। तेसु णं णागदंतएसु बहवे रयतामया सिक्कया पण्णत्ता, तेसु णं रयणामएसु सिकएसु घहवे वेरुलियामतीओ धूवघडीओ पण्णत्ताओ, तंजाहा-ताओ णं धूवघडीओ कालागुरुपयरकुंदरुकतुरुक्कधूवमघमघंतगंधुद्धयाभिरामाओ सुगंधवरगंधगंधियाओ गंधवहिभूयाओ ओरालेणं मणुष्णेणं घाणमणणिवुइकरेणं गंधेणं तप्पएसे सव्वतो समंता आपूरेमाणीओ आपूरेमाणीओ अतीव अतीव सिरीए जाव चिट्ठति ॥ विजयस्स णं दारस्स उभयतो पासिं दुहतो णिसीधियाए दो दो सालिभंजियापरिवाडीओ पण्णत्ताओ, ताओ णं सालभंजियाओ लीलहिताओ सुपहियाओ सुअलंकिताओ णाणागारवसणाओ णाणामलपिणहि(द्वि)ओ मुट्ठीगेज्झमज्झाओ आमेलगजमलजुयलवहिअन्भुषणयपीणरचियसंठियपओ हराओ रत्तावंगाओ असियकेसीओ मिदुविसयपसत्थलक्खणसंथेल्लितग्गसिरयाओ ईसिं असो. गवरपादवसमुद्विताओ वामहत्थगहितग्गसालाओ ईसिं अडच्छिकडक्वविद्धिपहिं लूसेमाणीतो इव चक्खुल्लोयणलेसाहिं अण्णमण्णं खिजमाणीओ इव पुढविपरिणामाओ सासयभाषमुव Page #406 -------------------------------------------------------------------------- ________________ गताओ चंदाणणाओ चंदविलासिपीओ चंद्धसमनिडालाओ चंदाहियसोमदसणाओ उक्का इव उज्जोएमाणीओ विल्ब्रुघणमरीचिसूरदिपंततेयअहिययरसंनिकासाओ सिंगारागारचारवेसाओ पासाच्याओ४ तेयसा अतीव अतीव सोभेमाणीओ सोभेमाणीओ चिट्ठति ॥ विजयस्स णं दारस्स उभयतो पासिं दुहतो णिसीहियाए दो दो जालकडगा पण्णत्ता, ते णं जालकडगा सव्वरयणामया अच्छा जाव पडिरूवा ॥ विजयस्स णं वारस्स उभओपासिं दहओ णिसीधियाए दो दो घंटापरिवाडिओ पण्णत्ताओ, तासि णं घंटाणं अयमेयारूवे वण्णावासे पपणत्ते, तंजहा-जंबूणतमतीओ घंटाओ वइरामतीओ लालाओ गाणामणिमया घंटापासगा तवणिजमतीओ संकलाओ रयतामतीओ रओ ॥ ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ हंसस्सराओ कोंचस्सराओ मंदिस्सराओ णंदिघोसाओ सीहस्सराओ सीहघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्सराओ सुस्सरणिग्योसाओ ते पदेसे ओरालेणं मणुणेणं कपणमणनिव्वुइकरेण सद्देण जाय चिट्ठति ॥ विजयस्स णं दारस्स उभओपासिं दुहतो णिसीधिताए दो दो वणमालापरिवाडीओ पण्णत्ताओ, ताओ णं वणमालाओ गाणादुमलताकिसलयपल्लवसमाउलाओ छप्पयपरिभुजमाणकमलसोभंतसस्सिरीयाओ पासाईयाओ ते पएसे उरालेणं जाव गंधेणं आपूरेमाणीओ जाव चिट्ठति (सू० १२९) ।। Page #407 -------------------------------------------------------------------------- ________________ 'जंबुद्दीवरस णं भंते!" इत्यादि, जम्बूद्वीपस्य णमिति प्राग्वत् भदन्त ! द्वीपस्य कंति द्वाराणि प्रज्ञप्तानि ?, भगवानाह - गौतम! चत्वारि द्वाराणि प्राप्तानि तद्यथा - विजयं वैजयन्तं जयन्तमपराजितं च || 'कहि णं भंते!" इत्यादि, क भदन्त ! जम्बूद्वीपस्य द्वीपस्य विजयं नाम द्वारं प्रशमं १, भगवानाह गौतम ! जम्बूद्वीपे मन्दरस्य पर्वतस्य ' पुरच्छिमेणं'ति पूर्वस्यां दिशि पञ्चचत्वारिंशद्बोजन सहस्रप्रमाणया 'अबाधया' अपान्तरालेन यो जम्बूद्वीपस्य 'पुरच्छि मे पेरते' इति पूर्वः पर्यन्तो लवणसमुद्रपूर्वार्द्धस्य 'पत्थ मेणं' ति पश्चिमे भागे शीताया महानद्या उपरि 'अत्र' एतस्मिन् प्रदेशे जम्बूद्वीपस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तम्, अष्टौ योजनानि उच्चैस्त्वेन चत्वारि योजनानि विष्कम्भेन, 'तावइयं चेव पवेसेणं'ति तावन्त्येव चत्वारीत्यर्थः योजनानि प्रवेशेन, कथम्भूतमित्यर्थः, 'सेट' इत्यादि, 'श्वेतं' श्वेतवर्णोपेतं बाहुल्येनाङ्करत्नमयत्वात् 'वरकणगथ्रुभियाए' इति घरकनका - वरकनकमयी स्तूपिका-शिखरं यस्य तद् वरकनकस्तूपिकाकम् 'ईहा मियवस भतुरगनर मगर विगत्रालग किन्नररुरु सरभ चमरकुंजरवणलय पडमलयभत्तिचित्ते संभुग्गगयवरवेइयापरिगयाभिरामे विजाहरजमलजुगल जंतजुत्ते इव अशी सहस्समालणीए रूबगसहस्सकलिए मिसमाणे भिभिमाणे चक्खुल्लोयणलेसे सुहफासे सस्सिरीयरूवे' इति विशेषणजावं प्राग्वत् । 'वण्णो दारस्स तस्सिमो होइ' इति 'वर्णः ' वर्णकनिवेशो द्वारस्य 'तस्य' विजयाभिधानस्य 'अयं' वक्ष्यमाणो भवति, तमेवाह - 'तंज' त्यादि, तद्यथा-वशमया नेमा - भूमि - भागादूर्द्ध निष्कामन्तः प्रदेशा रिष्ठमयानि प्रतिष्ठानानि - मूलपादाः 'वेरुलियरुइलखंभे' इति बैडूर्या - त्रैर्यरत्नमया रुचिराः स्तम्भा यस्य तद् वैहूर्यरुचिरस्तम्भं 'जायरुयोवचियपवरपंचवण्णमणिरयणकुट्टिमतले' इति जातरूपेण - सुवर्णेनोपचितैः--युक्तैः प्रवरैः -प्रधानैः पञ्चवर्णैर्मणिभिः- चन्द्रकान्तादिभिः रतैः कर्केतनादिभिः कुट्टिमतलं - बद्धभूमितलं यस्य तत्तथा 'हंसगन्धमए एलुगे' Page #408 -------------------------------------------------------------------------- ________________ इति इंसगों-रनविशेषस्तन्मय एलुको-देहली 'गोमेजमयइंदकीले' इति गोमेयकरत्नमय इन्द्रकीलो लोहिताक्षरत्नमय्यौ द्वारपिण्डौ(पेट्यौ) द्वारशाखे 'जोइरसामए उत्तरंगे' इति ज्योतीरसमयमुत्तरङ्ग-द्वारस्थोपरि तिर्यगव्यवस्थितं काष्ठं वैडूर्यमयो कपाटो लोहिताक्षमय्यो-लोहिताक्षरत्नालिकाः सूचयः-फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीया: 'वइरामया संधी' बनमया: 'सन्धयः' सन्धिमेलाः फलकानां, किमुक्तं भवति ?-वजरत्नापूरिता: फलकानां सन्धयः, 'नानामणिमया समुग्गया' इति समुद्का श्व समुन्द्रका:-सूतिकागृहाणि तानि नानामणिमयानि 'वइरामया अग्गला अग्गलपासाया' अर्गला:-प्रतीताः अर्गलाप्रासादा यत्रार्गला नियभ्यन्तै, आह च मूलटीकाकार:- अगलाप्रासादा यत्रार्गला नियम्यन्ते" इति, पतो द्वावपि वधरजमयो, 'रययामयी आवसणपेढिया' इति आवर्तनपीठिका यवेन्द्रकीलिका, उक्तं च मूलटीकायाम् --"आवर्तनपीठिका यत्रेन्द्रकीलको भवति" 'अंकुत्तरपासाए' इति अङ्का अङ्करनमया उत्तरपार्था यस्य तद् अटोत्तरपार्श्व 'निरंतरियघणकवाडे' इति निर्गता अन्तरिका-लध्वन्तररूपा ययोती निरन्तरिको अत एव धनो कपाटौ यस्य तन्निरन्तरघनकपाट 'भित्तिसु चेत्र भित्तिगुलिया छप्पण्णा तिन्नि | होति' इति तस्य वारस्योभयोः पार्श्वयोर्मित्तिपु-भित्तिगता भित्तिगुलिका:-पीठकसंस्थानीयास्तिस्रः षट्पञ्चाशतः-षट्पञ्चाशत्रिकनमाणा भवन्ति, 'गोमाणसिया तत्तिया' इति गोमानस्य:-शय्या: 'तत्तिया' इति तावन्मात्राः पट्पञ्चाशत्रिकसङ्ख्याका इत्यर्थः, 'नानामणिरयणवालरूवगलीलडियसालभंजियाए' इति इदं द्वारविशेषण, नानामणिरमानि-नानामणिरत्नमयानि व्यालरूपकाणि लीलास्थितशालमखिकाच-लीलास्थितपुत्रिकाश्च यस्य तत्तथा 'वइरामए कूडे' वनमयो-वजरत्नमयः कूटो-माडभागः रजतमय उ. | सेधः-शिखरम् , अाइ च मूलटीकाकार:-"कूडो-माउभाग उच्छ्रय:-शिखर"मिति, केवलं शिखरमत्र तस्यैव माउभागस्य सं. Page #409 -------------------------------------------------------------------------- ________________ बन्धि द्रष्टव्यं न द्वारस्य, तस्य प्रागेदोक्तत्वात् , 'सब्बतवणिजमए उल्लोए' सर्वासना तपनीयमय उल्लोक:-उपरिभाग: 'नानामणिरवणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमे इति, मणयो-मणिमया वंशा येषां तानि मणिमयवंशकानि लोहिताशा | -लोहिताक्षमयाः प्रतिबंशा येषां तानि लोहिताक्षसिधशकानि एपदा-जरमान गिरा ति रजतभूमानि, प्राकृत वात्समासान्तो मकारस्य च द्वित्वं, मणिवंशकानि लोहिताक्षप्रतिवंशकानि रजतभूमानि नानामणिरत्नानि-नानामणिरत्रमयानि जालपसराणि-वावापरपर्यायाणि यस्मिन् द्वारे तत्तथा, पदानामन्यथोपनिपात: प्राकृतत्वात् , 'अंकमया परखा पक्ज़बाहाओ जोईरसामया वंसा वंसकबेल्लुगा य रययामईओ पट्टियाओजायरूवसईओ ओहाडीओ बहरामईओ उवरिपुंछपीओ सबसेयरययामए छा(य)णे' इति पावरवेदिकाबद्भावनीयम् , 'अंकमयकणगकूडतवाणिज्जथूभियागे' इति अङ्कमयं-बाहुल्येनाङ्करत्नमयं पक्षबाहादीनामङ्करनालकखान् कनक-कनकमयं कूट-शिखरं यस्य तत् कनककूटं तपनीया-तपनीयमयी स्तूपिका-लघुशिखररूपा यस्य तत्तपनीयस्तूपिकाकं, ततः | पदत्रयस्य पदद्वयमीलनेन कर्मधारयः, एतेन यत् प्राक् सामान्यत उरिक्षप्तं 'सेए बरकणगथूभियागे' इति तदेव प्रपश्यतो भावितमिति । सम्प्रति तदेव श्वेतत्वमुपसंहास्याजेन भूय उपदर्शयति--'सेए' श्वेतं, श्वेतत्वमेवोपमया द्रढयति-'संखतलविमलनिम्मलदधिधणगोखीरफेणरययनिगरपगासे' इति विमलं-विगतमलं यत् शङ्कतलं शसस्योपरितनो भामरे यश्च निर्मलो दधिधनोचनीभूतं दधिगोक्षीरफेनो रजतनिकरच तद्वत्प्रकाश:-प्रतिमता यस्य तत्तथा, 'तिलगरयणचंदचित्ते इति तिलकरानि-पुण्ड्| विशेषासैरर्द्धचन्द्रश्च चित्राणि-नानारूपाणि तिलका—चन्द्रचित्राणि, कचित् 'संखतलविमलनिम्मलदधिषणगोखीरफेणरययनियरपगासद्धचित्ता' इति पाठस्तत्र पूर्ववत् पृथक् पृथग व्युत्पत्तिं कृत्वा पश्चात्पद्वयस्य २ कर्मधारयः, 'नाणामणिदामालंकिए' नाना Page #410 -------------------------------------------------------------------------- ________________ इन्द्र ****5* KARNAGAR मणयो-नानामणिमयानि दामानि-मालास्तरलङ्कृतं नानामणिदामालकृतम् अन्तर्वहिश्च 'श्लक्ष्ण' लक्ष्णपुगलस्कन्धनिर्मापितं 'तवणिजवालुयापत्थडे' इति तपनीया:-तपनीयमय्यो या वालुका:-सिकतास्तासा प्रस्तदः-प्रस्तारो यस्मिन् तत्तथा, 'सुइफासे सस्सिरीयरूवे पासाईए जाव पडिरूवें इति प्राग्वा । 'विजया क्षारसा सावि, विजयरस आमिति प्राग्वत् द्वारस्य उभयोः पार्श्वयोरेकैक-|| नषेधिकीभावेन 'वुहतो' इति द्विधातो द्विप्रकारायां नैषधिक्यां, नैषेधिकी-निषीदनस्थानम् , उक्तं च मूलटीकाकारेण-नैधिकी नि-16 पीदनस्थान"मिति प्रत्येक द्वौ द्वौ चन्दनकलशौ प्रज्ञप्ती, ते च चन्दनकलशाः 'वरकमलपइहाणा' इति वर-प्रधानं यत्कमलं तत्प्रतिष्ठानआधारो येषां ते वरकमलप्रतिष्टानाः, तथा सुरभिवरवारिप्रतिपूर्णाश्चन्दनकृतचर्चाका:-चन्दनकृतोपरागाः 'आविद्धकंठेगुणा' इति आविद्धः-आरोपितः कण्ठे गुणो-रक्तसूत्ररूपो येषु ते आविद्धकण्ठेगुणाः, कण्ठेकालवत्सप्तम्या अलुक्, 'पउमुप्पलपिहाणा' इति पिधानं येषां ते पद्मोत्सलपिधानाः 'सव्वरयणामया अच्छा जाव पडिरूवा' इति प्राग्वत् 'महयामहया इति अतिशयेन महान्तो महेन्द्रकुम्भसमाना:, कुम्भानामिन्द्र इन्द्रकुम्भो, राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः, महांश्चासौ इन्द्रकुम्भश्च तस्य समाना महेन्द्रकुम्भसमाना-महाकलशप्रमाणा: प्राप्ताः हे श्रमण! हे आयुष्मन्! ।। 'विजयस्स 'मित्यादि, विजयस्य द्वारस्य उभयोः पार्श्वयोरेकैकनषेधिकीभावेन विधातो नैषेधिक्यां द्वौ द्वौ नागदन्तकौ'नर्कुटको अङ्कटकावित्यर्थः प्राप्ती, ते च नाग| दन्तका 'मुत्ताजालंतरूसियहेमजालगवक्खजालखिखिणीजालपरिक्खित्ता' इति मुक्ताजालानामन्तरेषु यानि उत्सृतानि-लम्बमानानि हेमजालानि-हेममयदामसमूहाः यानि च गवाक्षजालानि-गवाक्षादिरनविशेषदामसमूहा: यानि च किङ्किणी-शुद्रघण्टा किङ्किणीजालानि-क्षुद्रघण्टा(सक्वाता)स्तैः परिक्षिप्ता:-सर्वतो व्याप्ताः 'अब्भुग्गया' इति अभिमुखमुद्गता अभ्युद्गता अभिमभागे मनाग उन्मता * Page #411 -------------------------------------------------------------------------- ________________ । इति भावः 'अभिनिसिद्धा' इति अभिमुखं-अहि गाभिमुखं निसृष्टाः अभिनिसृष्टाः 'तिरियं सुसंपग्गहिया' इति तिर्यग्-भित्तिप्र देशे सुष्टु अतिशयेन सम्यग्-मनागप्यचलनेन परिगृहीताः सुसंपरिगृहीताः 'अहेपन्नगद्धरूवा' इति अधः-अधस्तनं यत्पभगस्य-सर्प-1) स्याई तस्येव रूपं-आकारो येषां ते तथा अधःपनगावदतिसरला दीर्घाश्वेति भावः, एतदेव ज्याचष्टे-'पन्नगार्द्धसंस्थानसंस्थिता अध:पन्नगार्द्धसंस्थानसंस्थिताः 'सव्ववइरामया' सर्वात्मना वञमया: 'अच्छा सण्हा जाव पडिरूवा' इति प्राग्वत् , 'महयामहया' इति अतिशयेन 'गजदन्तसमानाः' गजदन्ताकाराः प्राप्ता हे प्रमण ! हे आयुष्मन् ! । 'तेसणं नागदंता दन्तकेषु बह्वः कृष्णसूत्रे बद्धाः 'वग्धारिया' इति अवलम्बिताः 'माल्यदामकलापा पुष्पमालासमूहा बहवो नीलसूत्रबद्धा माल्यदामकलापा:, एवं लोहितहारिद्रशुक्लसूत्रबद्धा अपि वाच्याः ॥ तेणं दामा' इत्यादि, तानि दामानि 'तवनिज्जलंबूसगा' इति तप-10 नीय:-तपनीयमयो लम्बूसगो-दानामप्रिमभागे प्राङ्गणे लम्बमानो भण्डनविशेषो गोलकाकृतियेषां तानि तपनीयलम्बूसकानि 'सुवगणपयरगमंडिया'इति पार्श्वत: सामस्त्येन सुवर्णप्रतरेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि 'नानामणिरयणविविहहारजहारउवसोभियसमुदया' इति नानारूपाणां मणीनां रवानां च ये विविधा-विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा 'जाव सिरीए अतीव उबसोभेमाणा चिट्रति अत्र यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्य:-ईसिमण्णमण्णमसंपत्ता पुवावरदाहिणुत्तरागएहि वाराहि मंदाय मंदायमेइज्जमाणा पलंत्रमाणा पलंबमाणा परंभ(झंझ)माणा परंभ(झंझ)माणा ओरालेणं मणुन्नणं मणहरेण कण्णमणनिब्बुइकरेणं सदेणं ते पएसे सब्बतो समंता आपूरेमाणा आपूरेमाणा सिरीए उबसोमेमाणा उबसोभेमाणा चिट्ठति । एतच्च प्रागेव पञ्चवरवेदिकावर्णने व्याख्यातमिति भूयो न व्याख्यायते ॥ 'तेसि णं नागद ASTAKA Page #412 -------------------------------------------------------------------------- ________________ ताण'मित्यादि, तेषां नागदन्तानामुपरि अन्यौ द्वौ नागदन्तको प्रज्ञप्ती, ते च नागदन्तकाः 'मुत्वाजालंतरुसिपहेमजालगवखजाल' इत्यादि प्रागुक्तं सर्व द्रष्टव्यं यावद् गजदन्तसमानाः प्राप्ता हे श्रमण ! हे आयुष्मन् ! ॥ 'तेसु णं णागदंतरसु' इत्यादि, तेयु नागद-15 न्तकेषु बहूनि रजतमयानि सिककानि प्रज्ञतानि, तेषु च रजतमयेपु सिक्केषु बह्वो 'वैडूर्यरामय्यो' वैडूर्यरत्नात्मिका: 'धूपघट्यो धूपघटिकाः प्राप्ताः, ताश्च धूपघटिकाः 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमधेतगंधुद्धयाभिरामा' कालागुरुः प्रसिद्धः प्रवर:प्रधान; कुन्दुरुष्कः--चीडा तुरुष्कं-सिल्हर्क कालागुरुश्च प्रवरकुन्दुरुष्कतुरुन्के च कालागुरुप्रवरकुन्दुरुष्कतुरुष्काणि तेषां धूपत्य यो मघमघायमानो गन्ध उद्धृत-इतस्ततो विप्रमृतस्तेनाभिरामाः कालागुरुमवरकुन्दुरुष्कतुरुकधूममघमघायमानगन्धोद्धुताभिरामाः, तथा || शोभनो गन्धो येषां ते सुगन्धास्ते च ते वरगन्धास्तेषां गन्धः स आम्बस्तीति सुगन्धवरगन्धिकाः 'अतोऽनेकस्वरादि'तीकात्ययः, अत | एव गन्धवर्तिभूता:-सौरभ्यवर्तिभूताः सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकस्पा: 'उदारेण' स्फारेण 'मनोज्ञेन' मनोऽनुकूलेन, कथं मनोऽनुकूलत्वम् । अत आह-धाणमनोनिवृतिकरण हेनौ तृतीया यतो घाममनोनितिकरस्ततो ननोज्ञस्तेन गन्धेन तान् प्रत्यासन्नान् प्रदेशान् आपूरयन्त्य आपूरयन्त्यः अत एव श्रियाऽतीव शोभमानास्तिष्ठन्ति ॥ 'विजयस्स णं दारस्से'त्यादि, विजयस्य द्वारस्योभयोः पाश्वयोरेकैकनषेधिकीभावेन द्विधातो-द्विप्रकारायां वैषेधिक्या द्वेवे शालमजिके प्रजप्त, ताश्च शालभजिका लीलया ललिवालनिवेशरूपया स्थिता लीलास्थिताः 'सुपहियाओ' इति सुष्टु–मनोगतया प्रतिष्ठिता; सुप्रतिष्ठिताः 'सुअलंकियाओ' इति सुधु-अतिशयेन रमणीय 'नाणाबिहरागवसणाओ' इति नानाविधो-नानाप्रकारो रागो येषां तानि नानाविधरामाणि वानि वसनानि || -वस्त्राणि संवृततया यासां ता नानाविधरागसनाः 'रतावंगाओ' इति रकोऽपागो-नयनोपान्तं यासां ता रक्तापालाः 'असिय Page #413 -------------------------------------------------------------------------- ________________ I केसीओ' इति असिता:-कृष्णा: केशा यासां सा असितकेश्यः 'मिउविसयपसत्यलक्खणसंवेल्लियग्गसिरयाओ' मृदव:-कोमला | विशदा-निर्मला: प्रशस्तानि-शोभनानि अस्फुटितत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्त लक्षणाः संवेलितं-संवृतमग्रं येषां शेखरककरणात् ते संवेल्लितामाः शिरोजा:-केशा यासां ता मृदुविशदप्रशस्तलक्षणसंवेसिताप्रशिरोजाः 'नाणामल्लपिणद्धाओ' इति नानारूपाणि माल्यानि-पुष्पाणि पिनद्धानि-आविद्धानि यासां ता नानामास्यपिनद्धाः, निष्ठान्तस्य परनिपातो भार्यादिवर्शनात् , 'मुहिगेज्झसुमम्झा' इति मुष्टिमाझं सुष्ठ-शोभनं मध्यं-मध्यभागो यासां ता मुष्टिग्राह्यसुमध्या: 'आमेलगजमलजुगलबट्टियअन्भुण्णयपीणरइयसंठियपओहराओ' पीनं-पीवरं रचितं संस्थित-संस्थानं यकाभ्यां तो पीनरचिलसंस्थितौ आमेलक-आपीडः शेखरक इत्यर्थः तस्य यमलं-समश्रेणीकं युगलं तद्वत् वनिती-बद्धखभावावुपचितकठिनभावाविति भावः अभ्युन्नतौ पीनरचितसंस्थितौ च पयोधरौ । यासां तास्तथा, 'ईसिं असोगवरपायवसमुठियाओ' इति ईषत्-मनाक् अशोकवरपादपे समवस्थिता-आश्रिता ईपदशोकव-|| रपादपसमवस्थिताः, तथा वामहस्तेन गृहीसममं शालायाः-शाखाया अर्थादशोकपादपस्य यकाभिस्ता वामहस्तगृहीतामशाला:, 'इंसिं अडच्छिकडक्वचिट्ठिएहिं लूसेमाणीओ विवेति ईषत्-मनाग 'अड्डे'तिर्यग्वलितम् अक्षि येषु कटाक्षरूपेषु चेष्टितेषु तैर्मुष्णन्य। इव सुरजनानां मनांसि "चक्खुल्लोयणलेसेहि य अण्णमण्णं विज्ोमाणीओ इव' अन्नमनं-परस्परं चक्षुषां लोकनेन-अवलोकनेन लेशा:-संश्लेषास्तैर्विध्यमाना इव, किमुक्तं भवति ?-एवं नाम तास्तियरबलिताक्षिकटाक्षः परस्परमबलोकमाना अवतिष्ठन्ते यथा नूनं परस्परसौभाग्यासहनत स्तिर्यग्वलिताक्षिकटाक्षैः परस्पर खिद्यन्त इति 'पुढविपरिणामाओं' इति पृथिवीपरिणामरूपाः शाश्वतभावमुपागता विजयद्वारवत् 'चंदाणणाओ' इति चन्द्रवद आनन-मुखं यासां साश्चन्द्राननाः 'चंदविलासिणीओ' इति चन्द्रवन्मनोहर Page #414 -------------------------------------------------------------------------- ________________ AAAAAAX विलसन्तीत्येवंशीलाचन्द्रविलासिन्यः 'चंदद्धसमनिडालाओं' इति चन्द्रान-अष्टमीचन्द्रेण सम-समान ललाई यासां ताश्चन्द्राई समललाटा: 'चंदाहियसोमदंसणाओं' इति चन्द्रादप्यधिकं सोमं-सुभगं कान्तिमदर्शनं-आकारो वासा तास्तथा, उल्का इव द्योतमाना: 'विजुघणमरीचिसूरदिपंततेयअहिययरसन्निकासाओ' इति विद्युतो ये घना-बहुलतरा मरीचयस्तेभ्यो यच्च सूर्यस्य । दीप्यमानमनावृतं तेजस्तस्मादप्यधिकतरः सन्निकाश:-प्रकाशो यास तास्तथा “सिंगारागारचारुवेसाओ' इति शृङ्गारो-मण्दुनभूष-15 णाटोपस्तत्प्रधान आकार-आकृत्तिर्यास ताः शृङ्गाराकाराः चारु बेयो-नेपथ्यं यासां ताश्चारुवेषास्ततः कर्मधारये शृङ्गाराकारचारवेषाः "पासाईयाओ' इत्यादि विशेषणचतुष्टयं प्राग्वत ।। "विजयस्स णं दारस्से'त्यादि, विजयस्य द्वारस्य उभयो। पार्श्वयोरेकैकनैषेधिकीभावेन 'द्विधातो' द्विप्रकारायां नैषेधिक्यां द्वौ द्वौ जालकटको अज्ञप्ती, 'ते णं जालकडगा इत्यादि, ताते च जालकटकाकीर्णा रम्यसंस्थानाः प्रदेश विशेषाः 'सबरयणामया अच्छा सहा जाब पडिरूवा' इति प्राग्वत् ॥ |'विजयस्से'त्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्विधातो मैषेधिक्यां के द्वे घण्टे प्रसप्ते, तास च घण्टानामयमेतद्रूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-जाम्बूनदमय्यो घण्टाः व अमय्यो लालाः मानामणिमया घण्टापार्धाः तपनीयमय्यः १ सिला यासु ता अवलम्बितास्तिष्ठन्ति रजतमय्यो रज्जवः ।। 'ताओ णं घंटाओ' इत्यादि, ताश्च घण्टा: 'ओघस्वराः' ओघेन-प्रवा-15 | हेण स्वरो यासां ता ओघस्वराः, मेवस्येवातिदीर्घ: स्वरो यास ता मेघखराः, हंसस्येव मधुरः स्वरो यासां ता हंसम्बराः, एवं क्रोश्च-IN |खराः, सिंहस्येव प्रभूतदेशव्यापी स्वरो यास ताः सिंहस्वराः, एवं दुन्दुभिस्वरा नन्दिखरा, द्वादातूर्यससातो नन्दिा, नन्दिवद् घोषो |-निनादो यासां ता नन्दियोषाः, मजु:-प्रियः स्वरो यासां ता मसुखराः, एवं मधुघोषा:, किंबहुना, सुस्वराः सुस्वरघोषाः [] Page #415 -------------------------------------------------------------------------- ________________ ओरालेण मित्यादि प्राम्बत् ॥ 'विजयस्स ण'मित्यादि, विजयस्य द्वारस्योभयोः पाश्वयोर्द्विधातो नैषेधिक्या द्वे द्वे वनमाले प्रज्ञप्ते, साश्च बनमाला नानादुमणां नानालतानां च ये किशलयरूपा अतिकोमला इत्यर्थः पल्लवास्तैः समाकुला:-सम्मिश्राः 'छप्पयपरिभ-11 जमाणसोभंतसस्सिरीया' इति पट्पदैः परिभुज्यमाना सती शोभमाना घट्पदपरिभुज्यमानशोभमाना अत एव सश्रीका ततः पूर्वपदेन विशेषणसमासः, 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ।। विजयस्स णं दारस्स उभओ पासिं दुहतो णिसीहियाए दो दो पगंठगा पण्णता, ते णं पगंठगा चसारि जोयणाई आयामविखंभेणं दो जोयणाई बाहलेणं सव्यवहरामता अच्छा जाव पडिरूवा ॥ तेसि णं पयंठगाणं उरि पत्तेयं पत्तेयं पासायवडेंसगा पपणत्ता, ते णं पासायडिंसगा चत्तारि जोयणाई उहूं उच्चत्तेणं दो जोयणाई आयामविक्खंभेणं अन्भुग्गयमूसितपहसिताविव विविहमणिरयणभत्तिचित्ता वाउछुविजयवेजयंतीपडागच्छत्तातिछप्तकलिया तुंगा गगणतलमभिलंघमाण(णुलिहंत)सिहरा जालंतररयणपंजरुम्मिलितव्व मणिकणगथूभियागा चियमियसयवत्तपोंडरीयतिलकरयणद्वयंदचिसा णाणामणिमयदामालंकिया अंतो य बाहिं च सहा तवणिजइलवालयापत्थडगा सुद्ध(ह)फासा सस्सिरीयस्वा पासातीया ४ ॥ तेसि णं पासायवडेंसगाणं उल्लोया पउमलता जाव सामलयाभत्तिचित्ता सब्बतवणिजमता अच्छा जाय पडिरूवा ॥ तेसि णं पासायडिंसगाणं पत्तेयं पत्तेयं अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते, से जहा Page #416 -------------------------------------------------------------------------- ________________ -- * णामए आलिंगपुक्खरेति वा जाय मणीहिं उक्सोभिए, मणीण गंधो वण्णो फासो य नेयधो । तेसिणं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं मणिपेढियाओ पण्णसाओ, ताओ णं मणिपेटियाओ जोयणं आयामविक्खंभेणं अजोयणं बाहल्लेणं सब्वरयणामईओ जाव पडिरूवाओ, तासि णं मणिपेदियाणं उवरि पत्तेयं २ सीहासणे पण्णत्ते, तेसिणं सीहासणाणं अयमेयारूवे वपणाकासे पण्णत्ते, तंजहा-तवणिजमया चक्कवाला रयतामया सीहा सोवपिणया पादा णाणामणिमयाई पायवीढगाई जंबणयमताई गत्ताई वतिरामया संधी नाणामणिमए बच्चे, ते णंसीहासणा ईहामियउसभ जाव पउमलयभत्तिचित्ता ससारसारोवइयविविहमणिरयणपायपीदा अच्छरगमिउमसूरगनवतयकुसंतलिचसीहकेसरपचुत्थताभिरामा उयचियखोमदुगुल्लयपडिच्छयणा सुविरचितरयत्ताणा रत्तंसुयसंचया सुरम्मा आईणगस्यबूरणवनीततूलमउयफासा मउया पासाईया ४॥ तेसि णं सीहासणाणं उप्पि पत्तेयं पत्तेयं विजयदूसं पण्णते, ते णं विजयदूसा सेता संखकुंददगरयअमतमाहियफेणपुंजसन्निकासा सम्वरयणामया अच्छा जाव पडिरूवा॥ तेसि णं विजयदूसाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं वइरामया अंकुसा पण्णत्ता, तेसु णं वइरामएसु अंकुसेसु पसेयं २ कुंभिक्का मुत्तादामा पण्णत्ता, ते णं कुंभिक्का मुत्तादामा अन्नेहिं चउहिं चउहिं तदछुच्चप्पमाणमेत्तेहिं अद्धकुंभिकर्हि मुत्तादामेहिं सवतो समंता संपरिक्खित्ता, - *%A R Page #417 -------------------------------------------------------------------------- ________________ ॐ ते णं वामा तवणिज्जलंबूसका सुवण्णपयरगमंडिता जाव चिट्ठति, तेसि णं पासायडिंसगाणं उप्पिं यहवे अट्ठमंगलगा पण्णसा सोत्थिय तधेव जाव छत्ता ।। (सू० १३०) "विजयस्स 'मित्यादि, विजयस्य द्वारस्योभयो: पार्श्वयोर्विधातो नैषेधिक्या द्वौ द्वौ प्रकण्ठको प्राप्तौ, प्रकण्ठको नाम पीठविशेषः, आह च मूलटीकाकार:-"प्रकण्ठौ पीठविशेषौ," चूर्णिकारस्त्वेवमाह-"आदर्शवृत्तौ पर्यन्तावनतप्रदेशौ पीठौ प्रकण्ठावि"ति, हे च प्रकण्ठकाः प्रत्येकं चत्वारि योजनानि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्यां वे योजने बाइल्येन 'सव्ववारामया' इति सर्वालना ते प्रकण्ठका वनमया: 'अच्छा सण्हा य' इत्यादि विशेषणकदम्बक प्राग्वत् ॥ 'तेसिणं पकंठयाणमित्यादि, तेषां च । प्रकण्ठकानामुपरि प्रत्येक प्रासादावतंसकः प्रज्ञप्तः, प्रासादावतंसको नाम प्रासादविशेषः, उक्तं च मूलटीकायां-"प्रासादावतंसक: प्रासादविशेष" इति, व्युत्पत्तिश्चैवम्-प्रासादानामवतंसक इन-शेखरक इव प्रासादावतंसकः, ते च प्रासादावतसंकाः प्रत्येक चलारि योजनान्यूमुस्त्वेन वे योजने आयामविष्कम्भाभ्याम् , 'अन्भुग्गयमूसियपहसियाबिवेति अभ्युद्गता-आभिमुख्येन सर्वतो विनि या सर्वास दिक्ष प्रसूता या प्रभा तया सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव तेऽत्युचा, | निरालम्बास्तिष्ठन्तीति भावः, अथवा प्रबलश्वेतप्रभापदलया प्रहसिताविव प्रकर्षेण हसिताविब, तथा 'विविहमणिरयणभत्तिचित्ता विविधा अनेकप्रकारा ये मणय:-चन्द्रकान्ताग्रा यानि च रत्नानि-कतनावीनि तेषां भक्तिभिः-विच्छित्तिभिश्चित्रा-नानारूपा आश्व-|| यवन्तो वा नानाविधमणिराभक्तिविचित्राः 'वाउछुयविजयवेजयंतीपडागछत्तातिछत्तकलिया' वावोवा-बायुकम्पित्रा विजयः -अभ्युदयस्तसंसूचिका वैजयन्तीनामानो (नाम्यो) या: पताकाः, अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्वे वत्प्रधाना बैजयन्यो। Page #418 -------------------------------------------------------------------------- ________________ विजयवैजयन्त्यः पताकास्ता एव विजयवर्जिता वैजयन्त्यः, छत्रातिछत्राणि-उपर्युपरिस्थितान्यातपत्राणि तैः कलिता वातोद्भूतविजयवै. अबसीपतापारमारियाना: ' न शा तस्त्वेन चतुर्योजनप्रमाणत्वात् , अत एव 'गगणतलमणुलिहन्तसिहरा' इति, |गगनतलम्-अम्बरम् अनुलिखन्ति-अभिलजयन्ति शिखराणि येषां ते गगनतलानुलिखच्छिखराः, तथा जालानि-जालकानि यानि | भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात् , तथा पजराद् उन्मीलिता इव-बहिष्कृत्ता इव, यथा हि किल किमपि वस्तु वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तमविनष्टच्छायं भवति एवं तेऽपि प्रासादावतंसका इति भावः, तथा मणिकनकादि-मणिकनकमव्यः सूपिका:-शिखराणि येषां ते नणिकनकस्तूपिकाः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि भित्यादिषु पुण्ड्रविशेषा अर्द्धचन्द्राश्च द्वारादिपु तैश्वित्रा-नानारूपा आश्चर्यभूता विकसितशतपत्रपुण्डरीकतिलकार्द्धचन्द्र चित्रा: अन्तर्वदिश्च (नाना-अनेकप्रकारा ये चन्द्रकान्ताद्या मणयस्तन्मयानि-तत्प्रथानानि यानि दामानि-पुष्पमालास्तैरलाकृताः) 'लक्ष्णाः ' महणाः, तथा सपनीयं-सुवर्णविशेषस्तन्मय्या चालुकायाः प्रस्तट-प्रतरो येषु ते तपनीयवालुकाप्रस्तदाः 'मुहफासा सस्सिरीयरूवा पासाईया' इत्यादि प्राग्वत् ।। 'तेसि 'मित्यादि, तेषां च प्रासादावतंसकानाम् 'जल्लोकाः' उपरितनमागा: पालताभक्तिचित्रा अशोकलताभक्तिचित्राचम्पकलताभक्तिचित्राभूतलताभक्तिचित्रा वनलताभक्तिचित्रा वासन्तिकलताभक्तिचित्राः सर्वासना तपनीयमया: 'अच्छा सण्हा जाव पडिरूवा' इति विशेषणकदम्बके प्राग्वत् ।। 'तेसि 'मित्यादि, तेषां प्रासादावतंसकानामन्तबहुसमरमपीयो भूमिभागः प्रज्ञप्तः, 'से | जहा नामए आलिंगपुक्खरे वा' इत्यादि समस्तं भूमिवर्णनं मणीनां वर्णपञ्चकसरभिगन्धशुभस्पर्शवर्णनं प्राग्वत् ।। 'तेसि ण'मित्यादि % %% % % Page #419 -------------------------------------------------------------------------- ________________ तेषां प्रासादावतंसकानामन्तबहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं (मणिपीठिकाः प्रसप्ता, ताश्च मणिपीठिकाx योजनमायामविष्कम्भेन अष्ट योजनानि बाहत्येन सर्वरत्नमय्यो यावत्प्रतिरूपाः तासां मणिपीठिकानामुपरि) सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानामयमेतद्रूपो 'वर्णावासो' वर्णकनिवेश: प्रश्नप्तः, तद्यथा-रजतमयाः सिंहा तैरुपशोभितानि सिंहासनानि 'सौवर्णिका सुवर्णमयाः पादाः तपनीयमयानि विकलानि-पादानामधःप्रदेशाः भवन्ति [मुक्तानानामणिमयानि पादानामधःप्रदेशाः] प्रयुक्ता, नानामणिमयानि 'पादशीषेकाणि पादानामुपरिवना अवयवविशेषा जाम्बूनदमयानि गात्राणि इषदच्छाः 'वज्रमयाः वनरमापूरिताः 'सन्धयः' गात्राणां सन्धिमेला नानामणिमयं 'वेच्चं' न्यूतं वानमित्यर्थः, आह च चूर्णिकृत्-"येथे वाणवेण"मित्यादि, तानि च सिंहासनानि ईहामृगऋषमतुरगनरमकरव्यालकिन्नरहरुसरभचमरकुसरवनलतापद्मलदाभक्तिचित्राणि 'ससारसारोबचियविविहम-18 |णिरयणपादपीढा' इति, सारसारैः-प्रधानप्रधानैर्विविधैर्मणिरत्नैरुपचितैः पादपीठः सह यानि तानि तथा, प्राकृतलाच उपचितशब्दस्यान्तरुपन्यासः, 'अच्छरमउयमसूरगनवतयकुसन्तलित्तकेसरपञ्चधुयाभिरामा' इति, आस्तरक-आच्छादनं मृदु येषां मसूरकाणां तानि आस्तरकमृदूनि, विशेषणस्य परनिपात: प्राकृतलात्, नवा त्वगु येषां ते नवलचः कुशान्ता-दर्भपर्यन्ता:, नवत्वचश्च ते कुशान्ताच नवत्वकुशान्ताः प्रत्यग्रत्वगदर्भपर्यन्तरूपाणि त्वतिकोमलानि लित्तानि-नम्र(मन)शीलानि च केसराणि, कचित् सिंहकेसरेति पाठस्तत्र सिंहकेसराणीव केसराणि मध्ये मसूरकाणां तानि नवलकशान्तचिल्लालित्त)केसराणि, सिंह केसरेति पाठपक्षे एकस्य केसर-12 शब्दस्य शाकपार्थिवादिदर्शनाल्लोपः, आस्तरकमृदुभिर्भसूरकैर्नवलकशान्तलिच्च(त)केसरैः प्रत्यवस्तृतानि-आच्छादितानि सन्ति यानि अभिरामाणि तानि तथा, विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृसत्यात्, “आईणगरुयवूरनवणीयतूलफासा' इति आजिनक Page #420 -------------------------------------------------------------------------- ________________ [पमयं वनं तच खभावादतिकोमलं भवति रुतं - कपसपक्ष्म बूरो- वनस्पतिविशेषः नवनीतं प्रक्षणं तुलं- अर्कतूलं तेषामिव स्पर्शा येषां सानि तथा, तथा सुविरचितं रजखाणं प्रत्येकमुपरि येषां तानि सुविरचितरजखाणानि 'उवचिय (खोम) दुगुल पट्ट पडिच्छायणे' | इति उपचितं - परिकर्मितं यत्क्षौमं दुकूलं कार्पासिकं वस्त्रं तत्प्रतिच्छादनं - रजत्राणस्योपरि द्वितीयमाच्छादनं प्रत्येकं येषां तानि तथा, तत उपरि 'रत्तंसुय संबुया' इति रक्तांशुकेन- अतिरमणीयेन रक्तेन वस्त्रेण संवृतानि - आच्छादिवानि रक्तांशुकसंवृतानि अत एव सुरम्याणि 'पासाइया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तेसि ण' मित्यादि, तेषां च सिंहासनानामुपरि प्रत्येकं प्रत्येकं विजयदृष्यं - वस्त्रवि शेषः प्रज्ञप्तः, आह च मूलटीकाकारः – “विजय दूष्यं वस्त्रविशेष" इति । 'ते पण 'मित्यादि, तानि च विजयदूष्याणि 'शङ्खकुन्द| दकरजोऽमृतमनिपुङ्गवतिकानि वा प्रतीतः कुन्देति कुन्दकुसुमं दकरज:- उदककणाः अमृतस्म - क्षीरोदधिजलस्य म थितस्य यः फेनपुञ्जो - डिण्डीरोत्करस्तत्स निकाशानि - तत्समप्रभाणि पुनः कथम्भूतानि ! इत्यत आह - 'सब्बरयणामया' सर्वात्मना रक्रमयानि 'अच्छा सण्हा जाव पढिरुवा' इति विशेषणदन्यकं प्राग्वत् ॥ 'तेसि ण'मित्यादि तेषां सिंहासनोपरिस्थितानां विजयदूष्याणां प्रत्येकं प्रत्येकं बहुमध्यदेशभागे वज्रमयाः वञ्चरत्नालक : 'अङ्कुशाः' अङ्कुशाकारा मुक्तादामावलम्बनाश्रयभूताः प्रक्षप्ताः, तेषु च वामयेष्वङ्कुशेषु प्रत्येकं प्रत्येकं 'कुम्भार्य' मगधदेशप्रसिद्धं कुम्भप्रमाणमुक्तामयं मुक्तादाम प्रज्ञनं, तानि च कुम्भाप्राणि मुक्तादामानि प्रत्येकं प्रत्येकमन्यैश्चतुर्भिः कुम्भाभैर्भुक्तादामभिस्तदर्धोषप्रमाणमात्रै: 'सर्वतः सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तानि, 'ते णं दामा तवणिजलंबूसगा नाणामणिरयण विविधद्दारद्धद्दारउवसोभियसमुदाया ईसिमनमनमसंपत्ता पुव्बावरदाद्दिणुत्तराग एहिं वापहि Page #421 -------------------------------------------------------------------------- ________________ मंदाय मंदायं एइजमाणा २ वेइजमाणा २ पकंपमाणा पकंपमाणा पझंझमाणा पझंझमाणा ओरालेणं मणुण्णेणं मणहरेणं कण्णमणनि बुइकरेणं ते पएसे सवतो समंता आपूरेमाणा सिरीए उवसांमभोणा चिट्ठति ॥ विजयस्स णं दारस्स उभओ पासिं दुहओ णिसीहियाए दो दो तोरणा पण्णता, ते णं तोरणा णाणामणिमया तहेव जाव अमंगलका य छत्तातिछत्ता ॥ तेसि णं तोरणाणं पुरतो दो दो सालभंजिताओ पण्णसाओ, जहेव णं हेहा तहेव ॥ तेसि गं तोरणाणं पुरतो दो दो णागदंतगा पण्णत्ता, तणं णागदंतगा मुसाजालंतरूसिया तहब,तसु ण णागदतएसुबहवे किण्हे सुत्तवट्टवग्धारितमल्लदामकलावा जाव चिट्ठति ॥ तेसि णं तोरणाणं पुरतो दो दो हयसंघाडगा पपणत्ता सब्बरयणामया अच्छा जाव पडिरूवा, एवं पंतीओ वीहीओ मिहुणगा, दो दो पउमलयाओ जाघ पडिरूवाओ तेसि णं तोरणाणं पुरतो (अक्खाअसोवत्थिया सव्यरयणामया अच्छा जाव पडिख्वा) तेसि णं तोरणाणं पुरतो दो दो चंदणकलसा पण्णत्ता, ते णं चंदणकलसा वरकमलपइट्टाणा तहेव सव्वरयणामया जाव पडिरूवा समणाउसो! ॥ लेसिणं तोरणाणं पुरओ दो दो भिगारगा पण्णत्ता वरकमलपइट्ठाणा जाव सव्वरयणामया अच्छा जाव पडिरूवा महतामहता म. सगयमुहागितिसमाणा पण्णत्ता समणाउसो! ।। तेसि णं तोरणाणं पुरतो दो दो आतंसगा पण्णत्ता, तेसि णं आतंसगाणं अयमेयारूचे वण्णावासे पपणत्ते, तंजहा-तयणिजमया पयंठगा घेरू Page #422 -------------------------------------------------------------------------- ________________ लियमया छरुहा (थंभया) वइरामया वरंगाणाणामणिमया वलक्खा अंकमया मंडला अणोघसिय. निम्मलासाए छायाए सव्वतोचेव समणुषद्धाचंदमंडलपडिणिकासा महतामहता अद्धकायसमाणा पण्णसा समणाउसो! ॥ तेसि णं तोरणाणं पुरतो दो दो बहरणाभे थाले पपणते, ते णं याला अच्छतिच्छडियसालितंदुलनहसंदट्ठबहुपडिपुण्णा घेय चिट्ठति सच्चजंबूणतामता अच्छा जाय पडिरूवा महतामहता रहचक्कसमाणा समणाउसो! ॥ तेसि णं तोरणाणं पुरतो दो दो पातीओ पण्णसाओ, ताओ णं पातीओ अच्छोदयपडिहत्याओ णाणाविधपंचवण्णस्स फलहरितगस्स बहुपडिपुण्णाओ विव चिह्रति सन्वरयणामतीओ जाव पडिरूवाओ महयामया गोकलिंजगघकसमाणाओ पण्णत्ताओ समणाउसो! ॥ तेसि णं तोरणाणं पुरतो दो दो सुपतिहगा पपणत्ता, ते णं सुपतिहगा णाणाविध(पंचवण्ण)पसाहणगभंडविरचिया सब्बोसधिपडिपुण्णा सव्वरयणामया अच्छा जाव पडिहवा।।तेसिणं तोरणाणं पुरतो दो दो मणीगुलियाओ पपणसाओ। तास णं मणोगुलियासु बहवे सुवण्णरुप्पामया फलगा पण्णता, तेसु णं सुवण्णरुप्पामएसु फलएसु यहवे बहरामया णागदंतगानुसाजालंतरुसिता हेम जाव गयंदगसमाणा पण्णत्ता, तेसु णं वइराम- . एमु णागवंतएसु बहवे रययामया सिकया पण्णत्ता, तेसु णं रययामएसु सिक्कएमु बहवे वायकरगा पण्णत्ता ॥ ते णं वायकरगा किण्हमुत्तसिकगयत्थिया जाव सुकिलमुत्तसिकगवत्थिया सव्ये Page #423 -------------------------------------------------------------------------- ________________ * * वेरुलियामया अच्छा जाव पडिरूवा ॥ तेसि णं तोरणाणं पुरओ दो दो चित्ता रयणकरंडगा पपणसा, से जहाणामए-रण्णो चाउरंतचक्कबहिस्स चिसे रयणकरंडे बेरुलियमणिफालियपडलपनोगजे साए पभाए से पढ़ेसे सव्वतो समंता ओभासह उज्जोवेति तावेइ पभासेति, एवामेव ते चित्तरयणकरंडगा पण्णत्ता वेरुलियपडलपच्चोयडा साए पभाए ते पदेसे सब्बतो समसा ओभासेति । तेसि णं तोरणाणं पुरतो दो दो हयकंठगा जाव दो दो उसभकंठगा पण्णत्ता सव्वरयणामया अच्छा जाव पडिरूवा ॥ तेसु णं यकंठएसु जाव उसभकंठएसु दो दो पुष्फर्चगेरीओ, एवं मल्लगंधचुण्णवस्थाभरणचंगेरीओ सिद्धत्थचंगेरीओ लोमहत्थचंगेरीओ सव्वरयणामतीओ अच्छाओ जाव पडिरूवाओ ॥ तेसि णं तोरणाणं पुरतो दो दो पुष्फपडलाइं जाव लोमहत्थपडलाइं सव्वरयणामयाई जाव पडिरूवाइं । तेसि णं तोरणाणं पुरतो दो दो सीहासणाई पण्णसाई, तेसि णं सीहासणाणं अयमेयारवे वण्णावासे पण्णसे तहेव साष पासातीया ४ ॥ तेसि णं तोरणाणं पुरतो दो दो रुप्पछदाछत्ता पण्णसा, ते णं छत्ता वेरुलियभिसंतविमलदंडा जंबूणयकन्निकावइरसंधी मुत्ताजालपरिगता अट्ठसहस्सवरचणसलागा दद्दरमलयसुगंधी सब्बोउअसुरभिसीयलच्छाया मंगलभत्तिचित्ता चंद्रागारोवमा यष्टा ॥ तेसि णं तोरणाणं पुरतो दो दो चामराओ पपणत्ताओ, ताओ णं चामराओ (चन्द्रप्पभवहरवेरुलियनानामणि * * * * Page #424 -------------------------------------------------------------------------- ________________ SC - C रयणखचियदंडा) णाणामणिकणगरयणविमलमहरिहतवणिजुजलविचित्तदंडाओ चिलिआओ संखंककुंददगरयअमयमहियफेणपुंजसपिणकासाओ सुहमरयतदीहवालाओ सम्वरयणामताओ अच्छाओ जाव पडिरूवाओ ।। तेसि णं तोरणाणं पुरतो दो दो तिल्लसमुग्गा कोट्टसमुग्गा पत्तसमुग्गा चोयसमुग्गा तयरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसि लासमुग्गा अंजणसमुग्गा सम्यरयणामया अच्छा जाव पडिरूवा ॥ (सू० १३१) 'विजयस्स णमित्यादि, विजया द्वारस्योभयोः पार्श्वयोर्द्विधातो नैषेधिक्या द्वे द्वे तोरणे प्रज्ञप्ने, तानि च तोरणानि नानामणि. मयानीत्यादि तोरणवर्णनं निरवशेष प्रारम् ।। तसिमित्यादि, तोरणानां पुरतो द्वे द्वे शालभजिके प्रज्ञाप्ते, शालभस्त्रिकावनं प्राग्वत् ॥ 'तेसि 'मित्यादि, तेषां तोरणानां द्वौ द्वौ नागदन्तको प्रज्ञमो, तेषां च नागदन्तकानां वर्णनं यथाऽधस्तादनन्तरमुक्त || तथा वक्तव्यं, नबरमत्रोपरि नागदन्तका न वक्तव्या अभावात् ।। 'तेसि 'मित्यादि, तेषां तोरणानां पुरतो द्वौ वो हयसंघाटको दो द्वौ गजसवाटको द्वौ द्वौ नरसङ्घाटको द्वौ द्वौ किन्नरसङ्घाटको द्वौ द्वौ किंपुरुषसङ्घाटको द्वौ द्वौ महोरगसबाटको द्वौ द्वौ गन्धर्वसङ्घाटको द्वौ द्वौ वृषभसवाटको, एते च कथम्भूताः ? इत्याह-सव्वरयणामया अच्छा सण्डा इत्यादि प्राग्वन् , एवं पडिवीथीमिथुनकान्यपि प्रत्येक वाच्यानि ॥'तेसिं तोरणाणमित्यादि, तेषां तोरणानां पुरतो वे द्वे पद्मलते यावत्करणादू द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे वासन्तीलते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तकलते इति परिग्रहः, द्वे द्वे श्यामलते, एताश्व कथम्भूता:? इत्या४ ह–नि सुकुमियाओ' इत्यादि यावत्करणात् निमं मउलिया निश्च लवइयाओ निचं थइयाओ निचं गोच्छियाओ निश्चं जमलिया Page #425 -------------------------------------------------------------------------- ________________ विणमियाओ (निचं पणमियाओ निच सुविभात्तपडिमंजरिवउंसगधरीओ निषं कुसुमियमउलियल वश्यथवइयनिशंगोच्छिय विणमियपणमियसुविभत्तपडिमंजरिवडंसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत् । पुनः कथम्भूताः १ इत्याह- 'सव्वरयणामया जाव पढिरुवा' इति, अत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादि विशेषण कदम्बकपरिग्रहः स च प्राग्वद्भावनीयः || 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ चन्दनकलशौ प्रज्ञप्तौ वर्णकश्च चन्दनकलशानां 'वरकमलपद्दद्वाणा' इत्यादिरूपः सर्वः प्राक्तनो वक्तव्यः ॥ 'तेसि णमित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ भृङ्गारकौ प्रहौ, तेषामपि चन्दनकलशानामिव वर्णको वक्तव्यः, नवरं पर्यन्ते ' म गयमहामुहागिश्समाणा पण्णचा समणाउसो !' इति वक्तव्यं 'मत्तगयमहामुहागिइसमाणा' इति मराो यो गजस्वस्य महद् - अतिवि| शालं येन्मुखं तस्याकृतिः - आकारस्तत्समानाः- तत्सदृशाः प्रप्ता हे श्रमण ! हे आयुष्मन् ! || 'तेसि ण'मित्यादि तेषां तोरणानां पुरतो द्वौ द्वावादर्शको प्रज्ञप्तौ तेषां चादर्शकानामयमेतद्रूपः 'वर्णावासः' वर्णक निवेश: प्रज्ञप्तः, तद्यथा - तपनीयमया: 'प्रकण्ठकाः पीठकविशेषाः 'वैडूर्यमयाथंभया' आदर्शकगण्डप्रतिबन्धप्रदेशाः, आदर्शकगण्डानां मुष्टिम्हणयोग्याः प्रदेशा इति भाव:, वज्ररत्नमवा वराङ्गा गण्डा इत्यर्थ:, 'नानामणिमया वलक्षाः' वलक्षो नाम शृङ्खलादिरूपमवलम्बनम् अङ्कमयानि - अङ्करत्नमयानि मण्डलानि यत्र प्रतिबिम्यसंभूतिः 'अणो हसियणिम्मलाए छायाए' इति, अवघर्षणमवघर्षितं भावे कप्रत्ययः, भूत्यादिना निमज्जनमित्यर्थः, अवधर्षितस्याभावो ऽनवधर्षितं तेन निर्मला अनवद्यर्षित निर्मला दया छायया समनुबद्धा: 'चंदमंडलपडिनिकासा' इति चन्द्रमण्डउसदृशा: 'महयामहया' अतिशयेन महान्तः 'अर्द्धकाय समानाः' द्रष्टुः शरीरार्द्धप्रमाणाः प्राप्ता हे श्रमण ! हे आयुष्मन् ! | 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे वज्रनाभे स्थाले प्रज्ञते, तानि च स्थालानि [तिष्ठन्ति ] ' अच्छति च्छडियसालितंदुल नह सं Page #426 -------------------------------------------------------------------------- ________________ *SCR644 दहपडिपुण्णा इव चिहति अच्छा-निर्मला: शुद्धस्फटिकवत्रिकछटिता अत एव नखसंदष्टाः-नखाः संदष्टा मुसलादिभिश्चम्बिता येषां ते तथा, भार्यादिदर्शनात्परनिपातो निष्ठान्तस्य, अच्छेत्रिच्छटितैः शालितन्दुलैनेखसंदृष्टैः परिपूर्णानीव अच्छत्रिच्छटितशालितन्दुलनखसंदष्टपरिपूर्णानीव पृथिवीपरिमाणरूपाणि तानि तथा स्थितानि केवलमेवमाकाराणीत्युपमा, तथा चाह–'सब्बजंबूनदमया' सर्वासना जम्बूनदमयानि 'अच्छा सहा' इत्यादि प्राग्वत् "महयामहया' इति अतिशयेन महान्ति रथचक्रसमानानि प्रसप्तानि हे श्रमण ! हे आयुष्मन् ! ॥ 'तेसि ण मिलादि, तेषां तोरणानां पुरतो द्वे द्वे 'पाईओ' इति पायी प्रज्ञाप्रे, ताश्च पाध्य: 'अच्छोदकपडिहत्याओ' इति स्वकछपानीयपरिपूर्णाः 'नाणाविहस्स फलहरियस्स बहुपडिपुण्णाओ विवे'ति अत्र षष्ठी तृतीयार्थे बहुवचने चैकवचनं प्राकृतत्वात् , नानाविधैः ‘फलहरित:' हरितफलैर्महु-प्रभूतं प्रतिपूर्णा इव तिष्ठन्ति, न खलु तानि फलानि जलं वा किन्तु | 21. तयारूपाः शाश्वतभावमुपगताः पृथिवीपरिणामास्तत उपमानमिति, 'सव्वरयणामईओ' इत्यादि प्रान्त्रत , 'महयामहया' इति अतिशयेन महत्यो गोकलिज (र) चक्रसमानाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् । 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ सुप्रतिष्ठको आधारविशेषौ प्राप्ती, ते च सुप्रतिष्ठकाः [स]सौषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णैः प्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, अ-10 त्रापि कृतीयार्थे षष्ठी बहुवचने चैकवचनं प्राकृतस्वात् , उपमानभावना प्राग्वत् , 'सवरयणामया' इत्यादि तथैव ।। 'तेसि ण'मि-18 त्यावि, सेषां तोरणानां पुरतो द्वे मनोगुलिके प्रज्ञप्ने, मनोगुलिका नाम पीठिका, उक्तं च मूलटीकायां-"मनोगुलिका पीठि "ति, साश्च मनोगुलिकाः सर्वात्मना 'वैडूर्यमय्यो' वैडूर्यरत्नालिकाः 'अच्छा' इत्यादि प्राग्वत् || 'तासु णं मणोगुलियासु बहवे द इत्यादि, तासु मनोगुलिकासु बहूनि सुवर्णमयानि रूप्यमयानि च फलकानि अज्ञप्तानि, तेषु सुवर्णरूप्यमयेषु फलकेषु बहवो बसमयाः । Page #427 -------------------------------------------------------------------------- ________________ 'नागदन्तकाः' अङ्गुटकाः प्राप्ताः, तेषु नागवन्तकेषु बहूनि 'रजतमयानि' रूप्यमयानि सिमकानि प्रज्ञप्तानि, तेषु च रजतम येषु सिक्केषु बहवो 'बातकरकाः' जलशून्याः करका इत्यर्थः प्रज्ञप्ताः ।। 'ते 'मित्यादि ते वावकरका: 'कृष्णसूत्रसिकाव४ स्थिताः' इति, आच्छादनं गवस:) संजामा समिति गस्थिताः ष्ण-कृष्णसूत्रमयैर्गवस्वैरिति गम्यते, सिक्केषु गवस्थिताः कृष्णसूत्रसिझगवस्थिताः, एवं नीलसूत्रसिककगवस्थिता इत्याद्यपि भावनीयं, ते च धातकरकाः सर्वात्मना वैडूर्यमया अच्छा इत्यादि प्राग्वत् ॥'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ 'चित्रों चित्रवर्णोपेतावाश्चर्यभूतौ वा रत्नकरण्डको प्राप्ती, 'से जहा नामए' इत्यादि, स यथा नाम-रामश्चतुरन्तचक्रवर्तिनः, चतुर्यु-पूर्वापरदक्षिणोत्तररूपेषु पृथ्वीपर्यन्तेषु चक्रेण वर्णितुं शीलं यस्य तस्य 'चित्र आश्चर्यभूतो नानामणिमयत्वेन नानावर्णो वा 'वेरुलियमणिफालियपडलपच्चोयडे' इति बाहुल्येन वैडूर्यमणिमयः, तथा 'स्फाटिकपटलप्रत्यवतट' स्फाटिकपटलमयाच्छावन: 'साय पभाए' इति स्वकीयया प्रभया 'तान्' प्रत्यासमान प्रदेशान् ‘सर्वतः' सर्वासु दिक्षु 'समन्ततः' साभस्त्येनावभासयति, एतदेव पर्यायायेण व्याचष्टे-उद्योतयति तापयति प्रभासति, 'एवमेवे'त्यादि सुगमम् ॥ 'तेसि णं तोरणाण'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ "हयकण्ठौं' हयकण्ठप्रमाणौ रत्नविशेषी प्रज्ञप्ती, एवं गजकिनरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठा अपि वाच्याः, उक्तं च मूलटीकायां-"यकण्टौ ह्यकण्ठप्रमाग्यौ रनविशेषी," एवं सर्वेऽपि कण्ठा वाच्या इति, तथा चाह –'सव्वरयणामया' सर्वे 'रत्नमयाः' रमविशेषरूपा 'अच्छा' इत्यादि प्राम्यत् ॥'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पुष्प| चनेयौँ प्रज्ञप्ता, एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्तकचनेयोऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रत्नमय्यः, 'अच्छा'। इत्यादि प्राग्वत् ।। एवं पुष्पादीनामष्टानां पदलकान्यपि द्विद्विसङ्ख्याकानि बाच्यानि ॥ 'तेसि 'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे Page #428 -------------------------------------------------------------------------- ________________ सिंहासने प्रज्ञाप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यो यावद्दामवर्णनम् ॥'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे 'रूप्यच्छदे' रूप्याच्छादने छन्ने प्रज्ञप्ते, तानि च छत्रागि वैडूर्यरत्रमयविमलदण्डानि जाम्बूनदकर्णिकानि 'वज्रसन्धीनि वरनापूरितदण्डशलाकासन्धीनि मुक्ताजालपरिगतानि अष्टौ सहस्राणि-असहस्रसयाका वरकाञ्चनशलाका-वरकाञ्चनमथ्यः शलाका येषु तानि अष्टसहस्रवरकञ्चनशलाकानि 'दहरमलयसुगन्धिसम्बोउयसुरहिसीयलच्छाया' इति दर्दरः-चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्का वा ये मलय इति-मलचोद्भवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धयो गन्धवासास्तद्वत्सर्वेषु ऋतुषु सुरभिः शीतला च छाया येषां तानि, तथा 'मंगलभत्तिचित्ता' तेषां अष्टानां मङ्गलानां भक्त्या-विच्छित्या चित्रं-आलेखो येषां तानि मङ्गलभक्तिचित्राणि, तथा 'चंदागारोवमा' इति चन्द्राकार:-चन्द्राकृतिः स उपमा येषां दानि तथा चन्द्रमण्डलद्वृत्तानीति भावः ॥ 'तेसि णमित्यादि, तेषां तोरणानां पुरतो वे द्वे चामरे प्रज्ञप्ते, तानि च चामराणि 'चंदप्पभवइरवेरुलियनाणामणिरयणखचियदंडा' इति चन्द्रप्रभ:-चन्द्रकान्तो वजं वैडूर्य च प्रतीतं चन्द्रप्रभवबैंडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रा-नानाकारा दण्डा येषां चामराणां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात् , तथा 'सुहुमरययदीहवालाओ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, 'संखककुंददगरयअमयमाहियफेणपुंजसंनिकासाओ' इति शङ्कः-प्रतीवोऽहो-नविशेषः कुन्देति-कुन्दपुष्पं दकरज:-उदककणाः अमृतमथितफेनपुख:-क्षीरोदजलमथनसमुत्थफेनपुखस्तेषामिव संनिकाश:प्रमा येषां तानि तथा, अच्छा इत्यादि प्राग्वत् ॥ 'तेसिण'मित्यादि, तेषां तोरणानां पुरतो द्वी द्वौ 'तैलसमुद्रको सुगन्धितैलाधारविसषौ, उक्तं च जीवाभिगममूलटीकायां-तैलसमुद्रको सुगन्धितलाधारौ एवं क्रोधादिसमुद्का अपि वाध्याः, अत्र Page #429 -------------------------------------------------------------------------- ________________ SARKAKARACTREA सहणिगाथा-"तेल्लो कोहसमुग्गा पसे घोए य तगर एला य । हरियाले हिंगुलए मणोसिला अंजणसमुम्गो ॥१॥" 'सव्व रयणामया' इति एते सर्वेऽपि सर्वात्मना रत्नमया: 'अच्छा सण्हा इत्यादि प्राग्वत् ।। विजये णं दारे अहसतचकद्धयाणं अट्ठसयं मिगडयाणं अट्ठसयं गरुडझयाणं अट्ठसयं विंगद्धयाणं (अट्ठसयं रुरुयज्झयाणं) असतं छसज्झयाणं अट्ठसयं पिच्छज्झयाणं अट्ठसयं सउणिजझयाणं असतं सीहज्झयाणं अट्ठसतं उसमझयाणं असतं सेयाणं चविसाणाणं णागवरकेतूणं एवामेव सपुव्वावरेणं विजयदारे य आसीयं केसहस्सं भवतित्ति मक्खायं ॥ विजये णं दारे व भोमा पपणत्ता, तेसिणं भोमाणं अंतो बहुसमरमणिज्जा भूमिभागा पण्णत्ता जाप मणीणं फासो, तेसि णं भोमाणं उप्पिं उल्लोया पउमलया जाव सामलताभत्तिचित्ता जाच सव्वतवणिज्जमता अच्छा जाव पडिरूवा, तेसिणं भोमाणं बहुमज्झदेसमाए जे से पंचमे भोम्मे तस्स णं भोमस्स बहुमज्झदेसभाए एत्थ णं एगे महं सीहासणे पण्णत्ते, सीहासणवण्णतो विजयदूसे जाव अंकुसे जाव दामा चिट्ठति, तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरथिमेणं एत्थ णं विजयस्स देवस्स चउण्हं सामाणियसहस्साणं चत्तारि भदासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स पुरच्छिमेणं एत्थ णं विजयस्स देवस्म चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भहासणा पण्णसा, तस्स णं सीहासणस्स दाहिणपुरथिमेणं एत्थ णं विजयस्स देवस्स Page #430 -------------------------------------------------------------------------- ________________ अभितरियाए परिसाए अट्टहं देवसाहस्सीणं अट्ठण्हं भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स सीहासणस्स दाहिणेणं विजयस्स देवस्स मज्झिमियाए परिसाए दसण्हं देवसाहस्सीणं दस भहासणसाहस्सीओ पण्णसाओ, तस्म णं सीहासणस्स दाहिणपत्थिमेणं एत्थ णं विजयरस देवस्स बाहिरियाए परिसाए वारसण्हं देवसाहस्सीण बारस भहासणसाहस्सीओ पण्णत्ताओ॥ तस्स णं सीहासणस्स पचस्थिमेणं एस्थ णं विजयस्स देवस्स सत्तण्हं अणियादिवतीण सत्त भद्दासणा पण्णत्ता, तरम सीमासणस्म परस्थिमेणं दाहिणणं पचत्थिमेणं उत्तरणं एत्य गं विजयस्स देवस्स सोलस आयरक्खदेवसाहस्सीणं सोलस भहासणसाहस्सीओ पण्णताओ, तंजहा-पुरस्थिमेणं चत्तारि साहस्सीओ, एवं चउसुवि जाय उत्तरेणं चत्तारि साहस्सीओ, अवसेसेस मोमेस पसेयं पसेयं भहासणा पण्णसा॥(सू०१३२) 'विजयेणे दारे' इत्यादि, तस्मिन् विजये द्वारे 'अष्टशतम्' अष्टाधिकं शतं 'चक्रध्वजाना' 'पक्रास्लेवरूपचिहोपेतानां ध्वजानाम् , एवं मृगगरुडरुरुकछत्रपिच्छशकुनिसिंहघृषभचतुर्दन्तहस्तिध्वजानामपि प्रत्येकमष्टशतमष्टशत वक्तव्यम् , 'एषामेव मपुज्वावरेणं' एवमेव । अनेन प्रकारेण सपूर्वापरेण सह पूर्वैरपरैश्च वर्तत इति सपूर्वापरं सङ्ख्यानं तेन विजयद्वारे 'अशीतम्' अशीयधिक केतुसहस्रं भवती-14 स्याख्यातं मयाऽन्यैश्च तीर्थकृद्भिः। 'विजयस्स णमित्यादि, विजयस्य द्वारस्य पुरतो नब 'भौमानि विशिष्टानि स्थानानि प्रज्ञप्लानि, तेषां च भौमानां भूमिभागा उल्लोकाश्च पूर्ववद्द्वक्तव्याः, तेषां च भीमाना बहुमध्यदेशभाने यत्पश्चम भौमं तस्य बहुमध्यदेशभागे विजय Page #431 -------------------------------------------------------------------------- ________________ द्वाराधिपतिविजयदेवयोग्यं सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य वर्णनं विजयदुष्यं कुम्भाप्रमुक्तावमवर्णनं प्राग्वत्, तस्य च सिंहासनस्य 'अपरोत्तरस्यां' वायव्यकोणे उत्तरस्यामुत्तरपूर्वस्यां च विजयदेवस्य संबन्धिनां चतुर्णी सामानिकसहस्राणां चत्वारि भद्रासनसद्द - आाणि शतानि तस्य सिंहासनस्य पूर्वस्यामत्र विजयस्य देवस्य चतसृणामप्रमहिषीणां चत्वारि भद्रासन सहस्राणि प्राप्तानि तस्य सिंहासनस्य दक्षिणपूर्वस्यामानेयकोण इत्यर्थः अत्र विजयदेवस्य 'अभ्यन्तरपर्षदाम्' अभ्यन्तरपर्षद्रूपाणामष्टानां देवसहस्राणां | योग्यानि अष्टौ भद्रासनसहस्राणि प्रज्ञतानि तस्य सिंहासनस्य दक्षिणस्यां दिशि अत्र विजयदेवस्य मध्यपर्षदो दशानां देवसहस्राणां योग्यानि वश भद्रासन सहस्राणि प्रतानि, तस्य सिंहासनस्य दक्षिणापरस्यां दिशि नैर्ऋतकोण इत्यर्थः अत्र विजयदेवस्य बाह्यपर्ववो द्वादशानां देवसहस्राणां योग्यानि द्वादश भद्रासनसहस्राणि प्रशप्तानि । 'तस्स णं सीहासणस्से' त्यादि, तस्य सिंहासनस्य पश्चिमायां दिशि अत्र विजयस्य देवस्य सम्बन्धिनां सप्तानामनीकाधिपतीनां योग्यानि सप्त भद्रासनानि प्रज्ञप्तानि तस्य सिंहासनस्य 'सर्वतः सर्वासु विधु "समन्ततः' सामस्त्येन अत्र विजयस्य देवस्य संबन्धिनां षोडशानामात्मरक्षदेव सहस्राणां योग्यानि षोडश भद्रासनसहस्राणि प्रज्ञप्तानि, अवशेषेषु प्रत्येकं प्रत्येकं सिंहासनमपरिवारं सामानिकादिदेवयोग्य भद्रासनरूप परिवाररहितं प्रज्ञप्तम् || विजयस्स णं दारस्स उवरिमागारा सोलसविहेहिं रतणेहिं उवसोभिता, तंजहारयणेहिं वयविजयस्स णं दारस्स उपि बहवे अट्टमंगलगा पण्णत्ता, तंदप्पणा सव्वरयणामया अच्छा जाव पडिरूवा । विजयस्स णं hit doer जाय रिद्वेहिं ॥ जहा- सोत्थितसिरिवच्छ जाब Page #432 -------------------------------------------------------------------------- ________________ - वारस्स उप्पिं बहवे कण्हयामरज्नया जाव सव्वरयणामया अच्छा जाव पडिरूवा विजयस्स गं दारस्स उपि बहवे छत्तातिच्छसा तहेव ॥ (सू० १३३) 'मित्यादि, विजयस्य द्वारस्य 'उबरिमाकारा' इति उपरितन आकार:-उत्तरादिरूपः पोखशविध रूपशोभितः, तद्यथा-पनैः सामान्यतः कतनादिभिः १ वरैः२ वैडूर्य: ३ लोहिताक्षःमसारगहै: ५ हंसगौंः६ पुलकैः सौगन्धिकैः ८ ज्योतीरसै:९ अः १० असनैः ११ रजत: १२ जातरूपैः १३ अजनपुलकैः ६४ स्फटिकैः १५ रिङ्गः १६॥ 'विजयस्स ण' मित्यादि, विजयस्य । द्वारस्य उपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्र०, तद्यथेत्यादिना तान्येवोपदर्शयति-सब्बरयणामया' इत्यादि प्राग्वत् ॥ से केणद्वेणं भंते ! एवं वुच्चति ?-विजए णं दारे २, गोयमा विजए णं दारे विजए णाम देवे महिड्डीए महजुतीए जाव महाणुभावे पलिओवमहितीए परिवसति, से णं तत्थ चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयरस णं द्वारस्स विजयाए रायहाणीए अण्णेसिं च घडणं विजयाए रायहाणीए वत्थश्वगाणं देवाणं देवीण य आहेवचं जाव दिव्याई भोगभोगाइं मुंजमाणे विहरइ, से तेणटेणं गोयमा! एवं चुचति-विजये दारे विजये दारे, [अदुत्तरं च णं गोयमा! विजयस्सणं दारस्स सासए णामधेने पपणत्ते जण्ण कयाइ णत्थि ण कयाइ ण भविस्सति जाव अवहिए णिचे विजए दारे] ॥ (सू० १३४) MAKARAXASARA Page #433 -------------------------------------------------------------------------- ________________ 'से केणद्वेणं भंते ! एवं वुच्चइ' इत्यादि प्रभसूत्रं सुगम, भगवानाह-'गोयमे यादि, गौतम ! विजये द्वारे विजयो नाम, प्राकृतलादु अध्ययत्वास नामशब्दात्परस्य टावचनस्य लोपस्ततोऽयमर्थ:-प्रवाहतोऽनादिकालसन्तविपतितेन विजय इदि नांना देवः 'महर्द्धिक महती ऋद्धिा-भवनपरिवारादिका यस्यासौ महद्धिक: 'महाद्यतिकः' महती शतिः शरीरगता आभरणगता च यस्यासोर महाद्युतिकः, तथा महद् वलं-शारीरः प्राणो यस्य स महाबलः, तथा महद् यश:-ख्यातिर्यस्यासौ महायशाः, महेश इत्याख्या-प्रसिद्धियस्य स महेशाख्यः, अथवा ईशनमीशोभावे घबप्रत्ययः ऐश्वर्यमित्यर्थः ईश ऐश्वर्ये' इति वचनात् तत ईशनमैश्वर्य आसनः ख्याति अन्त ति यः स ईशाख्यः महांश्वासावीशाख्यश्च महेशाख्यः, कचित् 'महासोक्खें' इति पाठस्तत्र महत् सौख्यं प्रभूतसङ्केद्योदयबशाद् यस्य स महासौख्यः पल्योपमस्थितिकः परित्रसति, स च तन्त्र चतुर्णा सामानिकसहस्राणां चतसृणामप्रमहिषीणां सपरिवाराणां प्रत्येकमेकैकसहस्रसलपपरिवारसहितानां तिमृणां अभ्यन्तरमध्यमबाह्यरूपाणां यथाक्रममष्टदशद्वादशदेवसहस्रमायाकानां पर्षदां सप्तानामनीकानां-यानीकगजानीकरथानीकपदायनीकमहिषानीकगन्धर्वानीकनाट्यानीकरूपाणां सप्तानामनीकाधिपतीनां षोडशानामामरक्षसहस्राणां विजयस्य द्वारस्य विजयाया राजधान्या अन्येषां च बहूनां विजयराजधानीवास्तव्यानां देवानां देवीनां च 'आहेवच्चति आधिपत्यम् अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यारक्षकेणेव क्रियते तत आह-पुरस्य पतिः पुरपतिस्तस्य कर्म पौरपत्यं सर्वेषामप्रेसरत्वमिति भावः, तशाग्रेसरत्वं नायकत्वमन्तरेणापि खनायकनियुक्ततथाविधगृहचिन्तकसामान्यपुरुषस्येव (स्यात्) ततो नायकलप्रतिपत्त्यर्थमाह-'स्वामित्वं स्वमस्यास्तीति स्वामी तद्भावः खामित्वं नायकत्वमित्यर्थः, तदपि च नायकलं कदाचित्पोषकत्वमन्तरेणापि भवति यथा हरिणयूथाधिपतेहरिणस्य तत आइ-भर्तृत्व-पोषकत्वं 'डुभृञ् धारणपोषणयोः' Page #434 -------------------------------------------------------------------------- ________________ इसि वचनात् , अत एव महत्तरफत्वं, तदपि चेह महत्तरकवं कस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिणिजः खदासदासीवर्ग प्रति तत आइ-आणाईसरसेणावच्चं' आज्ञया ईश्वर आनेश्वर: सेनायाः पतिः सेनापतिः आज्ञेश्वरश्चासौ सेनापतिश्च आशेश्वरसे-1 नापतिस्तस्य कर्म आशेश्वरसेनापत्यं स्वसैन्यं प्रत्यद्भुतमाशाप्राधान्यमिति भावः 'कारयन्' अन्यैर्नियुक्तैः पुरुषैः पालयन स्वयमेव, महता रवेणेति योग: 'अहय'त्ति आख्यानकप्रतिबद्भानि यदिवा 'अहतानि अव्याहतानि नित्यानि नित्यानुवन्धीनीति भावः, ये नाट्यगीते नाट्य-नृत्यं गीत-गानं यानि 'घ बावितानि 'तन्त्रीतलतालत्रुटितानि' तश्री-वीणा तलो-हस्ततलो ताल:-कंसिका | दिनाणि, तथा यश्च घनमृधाः पटुना पुरुषेण प्रवादितः, तत्र घनमृदङ्गो नाम घनसमानध्वनियों मृदङ्गस्तत एतेषां द्वन्द्वस्तपां रवेण 'दिव्यान' प्रधानाम् भोगाही भोगा:-शब्दादयो भोगभोगास्तान भुखानः 'विहरति आस्ते 'से एएणडेण'मित्यादि, तत एतेन 'अर्थेन कारणेन गौतम! एवमुच्यते-विजयद्वार विजयद्वारमिति, विजयाभिधानदेवस्वामिकत्वाद् विजयनिति भावः ॥ कहिण भंते ! विजयस्स देवस्स विजया णाम रायहाणी पण्णसा?, गोयमा! विजयस्स णं दा. रस्स पुरथिमेणं तिरियमसंखेने दीवसमुद्दे वीतिवतित्ता अपणमि जंबुद्दीवे दीवे पारस जोयणसहस्साइं ओगाहित्ता एस्थ णं विजयस्स देवस्स विजया णाम रायहाणी प० पारस जोयणसहस्साइं आयामविक्खंभेणं सत्ततीसजोयणसहस्साई नय य अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवणं पण्णत्ते ॥ सा णं एगेणं पागारेणं सव्यतो समंता संपरिक्वित्सा ॥ से णं पागारे सत्सतीसं जोयणाई अद्धजोयणं च उई उच्चत्तेणं मूले अडतेरस जोयणाई विक्खंभेणं मज्झेत्थ **** Page #435 -------------------------------------------------------------------------- ________________ * -*-*- * सक्कोसाई छजोयणाई विक्वंभ अपि ति सद्भकोसाई जोयणाई विक्खंभेणं मूले विच्छिण्णे मज्ञ संखिसे उपि तणुए याहिं वढे अंतो चउरंसे गोपुच्छसंठाणसंठिते सव्चकणगामए अच्छे जाव पडिरूवे॥से णं पागारे णाणाविहपंचवपणेहिं कविसीसएहिं उयसोभिए, तंजहा-किण्हहिं जाव सुकिल्लेहिं ॥ ते णं कविसीसका अद्धकोसं आयामेणं पंचधणुसताई विक्खंभेणं देसोणमद्धकोसं उर्दू उच्चत्तेणं सव्वमणिमया अच्छा जाव पडिरूवा ॥ विजयाए णं रायहाणीए एगमेगाए बाहाए पणुवीसं पणुवीसं दारसतं भवतीति मक्खायं ॥ ते णं दारा बावहिं जोयणाई अद्धजोयणं च उई उच्चत्तेणं एकतीसं जोयणाई कोसं घ विक्खंभेणं तावतियं थेय पवेसेणं सेता वरकणगथूभियागा ईहामिय तहेव जपा विजए दारे जाव तवणिजवालुगपत्थडा सुहफासा सस्सि(मोरीए सरूवा पासातीया ४। तेसि गंदाराणं उभयपासिं दुहतो णिसीहियाए दो बंदणकलसपरिवाडीओ पण्णसाओ सहेव भाणियब्वं जाय वणमालाओ ॥ तेसि णं दाराणं उभओ पासिं दुहतो णिसीहियाए दो दो पगंठगा पण्णसा, ते णं पगंठगा एकतीसं जोयणाई कोसं च आयामयिक्खंभेणं पन्नरस जोयणाइं अहाहज्जे कोसे बाहल्लेणं पण्णत्ता सव्ववहरामया अच्छा जाव पडिरूवा ॥ तेसिणं पगंठगाणं उप्पिं पसेयं २ पासायवर्डिसगा पण्णसा ॥ते णं पासायवडिं संगा एकतीसं जोयणाई कोसं च उढे उच्चत्तेणं पन्नरस जोयणाई अड्ढाइने य कोसे आयामवि 3 *-* % *-*- -X2 * Page #436 -------------------------------------------------------------------------- ________________ क्खंभेणं सेसं तं चैव जाव समुग्गया णवरं बहुययणं भाणितव्वं । विजयाए णं रायवाणीए ए. गमेगे दारे अट्ठसयं चक्कझयाणं जाव अट्ठसतं सेयाणं चउचिसाणाणं णागवरकेऊणं, एवामेव स पुब्बावरेणं विजयाए रायहाणीए एगमेगे दारे आसीतं २ केउसहसं भवतीति मक्वायं ।। चि. जयाए णं रायहाणीए एगमेगे वारे (तेसि णं दाराणं पुरओ) सत्तरस भोमा पण्णत्ता, तेसिणं भोमाणं (भूमिभागा) उल्लाया (य) पउमलया भत्तिचित्ता ॥ तेसि णं मोमाणं बहुमज्मदेसभाए जे ते नवमनवमा भोमा तेसि णं भोमाणं बहुमझदेसभाए पत्तेयं २ सीहासणा पण्णत्ता, सीहासणवण्णओ जाव दामा जहा हेट्ठा, एत्व णं अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पण्णत्ता । तेसिणं दाराणं उत्तिमं (उपरिमा) गारा सोलसविधेहिं रयणेहिं उवसोभिया तं चेव जाष छत्ताइछत्ता, एवामेव पुवावरेण विजयाए रायहाणीए पंच दारसता भवतीति मक्खाया ॥ (सू०१३५) विजयसेत्यादि. भदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता, भगवानाह-गौतम! विजयस्य द्वारस्य पूर्वस्यां दिशि तिर्यग असङ्ख्येयान् द्वीपसमुद्रान 'व्यतिबज्य' अतिक्रम्य अत्रान्तरे योऽन्यः जम्बूद्वीपः अधिकृतद्वीपतुल्याभि १ वृत्तिकारा अति दिशन्ति 'तोरणे'त्यादिगाथात्रयं सूत्रादर्शगत परं न काप्यादर्शेऽत्र दृश्यत इदं, बनेकेषु च स्थानेष्वेवं वृसिकारप्राप्तानामादर्शादा मिदानी-| सनप्राप्यादीनां च परस्परं भिन्नतमत्वात् सूत्रकृत्योपैचित्र्यं न व तादृश उपलभ्यते आदर्श इति निरूपाया वयं सर्वत्र द्वयोरेकत्रीकरणे. そのかたがとる Page #437 -------------------------------------------------------------------------- ________________ ***** धानः, अनेन जम्बूद्वीपानामप्यसङ्ख्येयवं सूचयति, तस्मिन् द्वादश योजनसहस्राणि अवगाम अत्रान्तरे विजयस्य देवस्य योग्या विजया नाम राजधानी प्राप्ता मया शेषैश्च तीर्थकृद्भिः, सा च द्वादश योजनसहस्राणि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्यां, सप्तत्रिंशद् योजनसहस्राणि नव शतानि 'अष्टाचत्वारिंशानि' अष्टचत्वारिंशदधिकानि किचिद्विशेषाधिकानि परिक्षेपेण, इदं च परिक्षेपप खंभवग्गदहगुणकरणी वट्टस्स परिरओ होई प्रधिकरणसारखारा शारिवादि, 'सा' विजयाभिधाना* राजधानी णमिति वाक्यालङ्कारे एकेन महता प्राकारेण 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन परिक्षिप्ता ।। 'से ण'मित्यादि, तिस प्राकारः सप्तत्रिंशतं योजनानामर्द्धयोजनमूर्द्ध मुस्त्वेन मूलेऽर्द्धत्रयोदश योजनानि विष्कम्भेन मध्ये पड़ योजनानि सक्रोशानि-एकेन । कोशेनाधिकानि विष्कम्भेन उपरि त्रीणि योजनानि सार्द्धकोशानि [योजनानि] सार्द्धानि द्वादश अर्द्धकोशाधिकानि (द्वादश) विष्कम्भेन, मूले विस्तीर्णो मध्ये संक्षिप्तो, मूलविष्कम्भतोऽर्द्धस्य त्रुटितत्वात् , उपरि तनुको, मध्यविष्कम्भादप्यर्द्धस्य त्रुटितत्वात् , महिर्वृत्तोऽन्तश्चतुरस्रो 'गोपुच्छसंस्थानसंस्थितः' ऊकृतगोपुच्छसंस्थानसंस्थितः 'सबकणगमए' सर्वासना कनकमयः 'अच्छे' इत्यादि विशेषणजातं प्राग्वत् ॥ 'से णमित्यादि, स प्राकारो नानाविधानि च तानि पञ्चवर्णानि च नानाविधपञ्चवर्णानि तैः, नानाविधत्वं च पञ्चवर्णापेक्षया कृष्णादिवर्णतारतम्यापेक्षया वा द्रष्टव्यं, पञ्चवर्णखमेवोपदर्शयति-'किण्हेहिं' इत्यादि ॥'ते णं कविसीसगा' इत्यादि, तानि कपिशी. घकाणि प्रत्येकमचक्रोशं-धनु:सहसप्रमाणमायामेन-दैव्येण पञ्च धनुःशतानि 'विष्कम्भेन' विस्तारेण, देशोनमर्द्धक्रोशमूर्द्धमुरैस्वेन | 'सब्वमणिमया' इत्यादि सर्वासना मणिमया 'अच्छा' इत्यादि विशेपणकदम्बकं प्राग्वत् ॥ "विजयाए णं रायहाणीए' इत्यादि, विजयाया राजधान्या एककस्यां बाहायां पञ्चविंशं-पञ्चविंशत्यधिकं द्वारशतं २ प्रज्ञप्तं, सर्वसल्यया पश्च द्वारशवानि ।। 'ते ण दारा 2554994-94 Page #438 -------------------------------------------------------------------------- ________________ इत्यादि, तानि द्वाराणि प्रत्येकं द्वाषष्टियोजनानि अर्द्धयोजनं चोर्द्धमुचैस्त्वेन, एकत्रिंशतं योजनानि कोशं च विष्कम्भतः, 'तात्रयं |चेव पवेसेणं' एतावदेव - एकत्रिंशद् योजनानि कोशं चेत्यर्थः प्रवेशेन, 'सेया वरकणगथुभियागा' इत्यादि द्वारवर्णनं निरवशेषं तावद्वक्तव्यं यावद्वनमालावर्णनम् । 'तेसि णं दाराणमित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैपेधिकीभावेन 'द्विधातो' द्विप्रकारायां नैपेधिक्यां द्वौ द्वौ 'प्रकण्डकौं' पीठविशेष प्रशप्तौ, ते च प्रकण्टकाः प्रत्येक मेकत्रिशतं योजनानि क्रोशमेकं च आयामविष्कम्भाभ्यां पञ्चदश योजनानि अतृतीयांश्च क्रोशान् बादल्येन 'सव्त्रवइरामया' इति सर्वात्मना ते प्रकण्ठका वारत्नमया: 'अच्छा सण्हा' इत्यादि विशेषणजातं प्राग्वत् ॥ ' तेसिं पगंठगाण' नित्यादि, तेषां प्रकण्ठकानामुपरि प्रत्येकं 'प्रासादावतंसकः' प्रासादविशेषः प्रज्ञप्तः ॥ 'ते जं पासायवर्डेसगा' इत्यादि, ते प्रासादावतंसका एकत्रिशतं योजनानि कोशं चैकमूर्द्धमुरत्वेन, पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशाम् आयामविष्कम्भाभ्यां तेषां च प्रासादानाम् 'अब्भुग्गयमूसियर हसियाविव' इत्यादि सामान्यतः स्वरूपवर्णनम् उल्लोकवर्णनं मध्यभूमिभागवर्णनं सिंहासनवर्णनं विजय दूष्यवर्णनं मुक्तादामोपवर्णनं च विजयद्वारवत्त्, शेषमपि तोरणादिकं विजयद्वारवदिनाभिर्वक्ष्यभाषाभिर्गाथाभिरनुगन्तव्यं, ता एव गाथा आह- 'तोरणे 'त्यादि गाथात्रयं, द्वारेषु प्रत्येकमेकैकस्यां नैषेधिक्यां द्वे द्वे तोरणे वक्तव्ये, तेपांच तोरणानामुपरि प्रत्येकमष्टाष्टौ मङ्गलकानि तेषां तोरणानामुपरि कृष्णचामरध्वजादयो ध्वजाः, तदनन्तरं तोरणानां पुरतः शालभखिकाः तदनन्तरं नागदन्तकास्तेषु च नागदन्तकेषु दामानि ततो हयसम्राटावयः समादा वक्तव्याः ततो हयपङ्कपादयः पतयस्तदनअन्तरं हयवीध्यादयो वीथयस्ततो ह्यमिथुनकादीन्दि मिथुनानि ततः पद्मलतादयो लताः ततः 'सोत्थिया' चतुर्दिक्सौवस्तिका बक्त व्यास्ततो वन्दनकलशास्तदनन्तरं भृङ्गारकास्तत आदर्शकास्ततः स्थालानि ततः पाभ्यस्तदनन्तरं सुप्रतिष्ठानि ततो मनोगुलिकास्तासु Page #439 -------------------------------------------------------------------------- ________________ * * 'वातकरकाः वातमृता करका वातकरका जलशून्या इत्यर्थः, तदनन्तरं चित्रा रत्नकरण्डकावतो हयकण्ठा गजकण्ठा नरकण्ठाः, उपलक्षणमेतत् किंनरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठका: क्रमेण वकव्याः, तदनन्तरं पुष्पादिचनेयो वक्तव्यास्ततः पुष्पादिपटलकानि ततः सिंहासनानि तदनन्तरं छत्राणि ततश्चामराणि ततौलादिसमुद्गका वक्तव्यास्ततो ध्वजाः, तेषां च ध्वजानामिदं चरमसूत्रम्'एवामेव सपुवावरेणं विजयाए रायहाणीए एगमेगसि दारंसि असीयं असीयं केउसहस्सं भवतीति मक्खायं तदनन्तरं भौमानि वक्तव्यानि, तत्सूत्रं साक्षादुपदर्शयति-तेसि णं दाराण'मित्यादि, तेषां द्वाराणां पुरतः सप्तदश सप्तदश भौमानि प्रशतानि, तेषां च | भौमानां भूमिभागा उल्लोकाश्च प्राग्वद्वक्तव्याः ।। 'तेसि ण भोमाण मित्यादि, तेषां च भीमान बहुमध्यदेशभागे यानि नव-1 मनवमानि भौमानि तेषां बहुमध्यदेशभागेषु प्रत्येकं विजयदेवयोग्यं (सिंहासनं यथा) विजयद्वारपश्चमभौमे किन्तु सपरिवार सिंहासनं वक्तव्यम् , अवशेपेषु च भौमेषु प्रत्येक सपरिवार सिंहासनं प्रज्ञप्तं, तेसि णं दाराणं उरिमागारा सोलसविहेहिं रयणेहिं उब-10 सोभिता' इत्यादि प्राग्वत् ।। विजयाए णं रायहाणीए चादिसिं पंचजोयणसताई अबाहाए, एत्थ णं चत्तारि वणसंडा पपणत्ता, तंजहा- असोगवणे सत्सवण्णवणे चंपगवणे चूतवणे, पुरथिमेणं असोगवणे दाहिजेणं सत्सवण्णवणे पचत्थिमेणं चंपगवणे उत्तरेणं चूतवणे ॥ ते णं वणसंडा साइरेगाई दुवालस जोयणसहस्साई आयामेणं पंच जोयणसयाई विक्वंभेणं पण्णत्ता पत्तेयं पत्तेयं पागारपरिक्खित्ता किण्हा किण्होभासा वणसंडवण्णओ भाणियब्यो जाव बहवे वाणमंतरा देवा य देवीओ य ** % 9A- Page #440 -------------------------------------------------------------------------- ________________ आसयंति सयंति चिट्ठति मिलीइति सुमति र गनिमीलंति मोहंति पुरापोराणाणं सुचिण्णाणं सुपरिकंताणं सुभाणं कम्माणं कडाणं कल्लाणं फलवित्तिविसेसं पचणुभवमाणा बिहरंति ॥ तेसि णं वणसंडाणं घामजसदेसभाए पत्तेयं पत्तेयं पासायवडिंसगा पण्णत्ता, ते णं पासायवडिंसगा पावहि जोयणाई अद्धजोयणं च उहूं उच्चत्तेणं एकतीसं जोयणाई कोसं च आघामविक्खंभेणं अन्भुम्गतमूसिया तहेव जाव अंतो बहुसमरमणिज्जा भूमिभागा पण्णत्ता उल्लोया पउमभत्तिचित्ता भाणियब्वा, तेसि णं पासायवडेंसगाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं सीहासणा पण्णता वण्णावासो सपरिवारा, तेसि णं पासायवडिंसगाणं उप्पिं बहवे अट्ठमंगलगा झया छसातिछत्ता ॥ तत्थ णं चत्तारि देवा महिहीया जाव पलिओवमद्वितीया परिवसंति, तंजहा–असोए सत्तवपणे चंपए चूते ॥ तत्थ णं ते साणं साणं घणसंडाणं साणे साणं पासायपडेंसयाणं साणं साणं सामाणियाणं साणं साणं अग्गमहिसीगं साणं साणं परिसाणं साणं साणं आयरक्खदेवाणं आहेघचं जाव विहरति । विजयाए णं रायहाणीए अंतो बहुसमरमणिज्ने भूमिभागे पण्णत्ते जाव पंचवपणहिँ मणीहिं उबसोभिए तणसहविहूणे जाव देवा य देवीओ य आसयंति जाब विहरति । तस्स णं पहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्थ णं एगे महं ओवरियालेणे पण्णत्ते बारस जोयणसयाई आयामक्खिंभेणं तिनि जोयणसहस्साई । Page #441 -------------------------------------------------------------------------- ________________ सत्त य पंचाणउते जोयणसते किंचिविसेसाहिए परिक्खेवेणं अद्धकोसं पाहल्लेणं सव्वजंबूणतामतेणं अच्छे जाव पडिरूवे ॥ से णं एगाए पउमयरवेइयाए एगेणं वणसंडेणं सव्यतो समंता संपरिक्खित्ते पउमवरवेतियाए वण्णओ वणसंडवण्णओ जाव विहरंति, से णं वणसंडे देसूणाई दो जोयणाई चकवालविक्खंभेणं ओवारियालयणसमपरिक्खेवेणं ॥ तस्स णं ओवारियालयजस्व अडनिर्मि चत्तादि निहोलाणपहिरूनगा पण्णत्ता, वण्णओ, तेसि णं तिसोवाणपद्धिरूवगाणं पुरतो पत्तेयं पत्तेयं तोरणा पण्णत्ता छत्तातिछत्ता ।। तस्स णं उवारियालयणस्स उप्पिं बहुसमरमणिले भूमिमागे पण्णत्ते जाव मणीहिं उचसोभिते मणिवण्णओ, गंधरसफासो, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्य णं एगे महं मूलपासायडिंसए पण्णत्ते, से णं पासायवडिंसए पावट्टि जोयणाई अद्धजोयणं च उडे उच्चत्तेणं एकतीसं जोयणाई कोसं च आयामविक्खंभेणं अन्भुग्गयमूसियप्पहसिते तहेव तस्स णं पासायवडिंसगस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव मणिफासे उल्लोए ॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स यहुमझदेसभागे एत्थ णं एगा महं मणिपेढिया पन्नत्ता, सा च एगं जोयणमायामविक्खंभेणं अद्धजोयणं याहल्लेणं सव्वमणिमई अच्छा साहा ॥ तीसे णं मणिपेढियाए उवरि एगे महं सीहासणे पन्नत्ते, एवं सीहासणवण्णओ सपरिवारो, तस्स णं पासायवडिंसगस्स उप्पि घहवे अमंग Page #442 -------------------------------------------------------------------------- ________________ लगा झया छत्तातिछता ॥ पासवर्डस अण्णेहिं चउहिं तददुचत्तप्पमाणमेत्तेहिं पासा - सिहं सव्वतो समता संपक्खिसे ते णं पासायवर्डिसगा एकतीसं जोयणाई कोर्स च उ उच्चणं असोलसजोयणाई अद्धकोसं च आयाम विकखंभेणं अब्भुग्गत० तहेव, तेसि णं पासायवसियाणं अंतो बहुसमरमणिजा भूमिभागा उल्लोया । तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झसभाए पत्तेयं पत्तेयं सीहासणं पण्णत्तं वण्णओ, तेसिं परिवारभूता भासणा पण्णत्ता, तेसि णं अमंगलगा शया छत्तातिछत्ता ॥ ते णं पासायवडिंसका अण्णेहिं चहिं 'वहिं तदद्धुचत्तप्पमाणमेत्तेहिं पानागवडेंस एहिं सव्वतो समता संपरिस्वित्ता ॥ ते णं पासा - डेंसका अद्धसोलसजोयणाई अद्धकोसं च उ उन्नत्तेणं देभ्रूणाई अट्ठ जोयणाई आयामविसंभेणं अम्भुग्गय० तहेव, तेसि णं पासामवडेंसगाणं अंतो बहुसमरमणिजा भूमिभागा उलोया, तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं पतेथं पडमासणा पझत्ता, तेसि णं पासायाणं अट्ठट्ठमंगलगा शया छत्तातिछत्ता ॥ ते णं पासायवडेंसगा अण्णेहिं चउहिं तदुच्चत्तप्पमाणमेत्तेहिं पासायवडेंसएहिं सव्वतो समंता संपरिक्खित्ता ॥ ते णं पासाय बडेंसका देणाहं अट्ठ जोयणाई उडूं उच्चत्तेणं देणाई बत्तारि जोयणाई आयामविक्खंभेणं अभुग्गत० भूमिभागा उल्लोया भद्दासणाई उबरिं मंगलगा शया छत्तातिछत्ता, ते णं पासायव Page #443 -------------------------------------------------------------------------- ________________ हिंसगा अण्णेहि पाहिं तदडुबत्तप्पमाणमेत्तेहिं पासायवर्डिसएहिं सब्बतो समंता संपरिक्खित्ता । ते णं पासायवडिंसगा देसूणाई बत्तारि जोयणाई उट्टे उच्चत्तेणं देसूणाई दो जोयणाई आयामविखंभेण अब्भुग्गयमूसिया भूमिभागा उल्लोया पउमासणाई उवार मंगलगा झया छत्ताइच्छत्ता ॥ (सू०१३६) 'विजयाए णं रायहाणीए' इत्यादि, विजयाया राजधान्या: 'चउदिसिमिति चतस्रो दिश: समाहृताश्चतुर्दिक तस्मिन चतुदिशि-चतसृषु दिक्षु पच पच योजनशतानि 'अबाहाए' इति बाधनं बाधा-आक्रमणं तस्यामबाधायां कृत्लेति गम्यते, अपान्तरालेषु मुकनेति भावः, लादो दारूवाला प्रसार, 'ना' यादि, तानेव वनषण्डान् नामतो दिग्भेदतश्च दर्शयति, अशोकवृक्षप्रधानं वनमशोकवनम् , एवं सप्तपर्णवनं चम्पकवनं चूतवनमपि भावनीयं, 'पुबेण असोगवण मित्यादिरूपा गाथा पाठसिद्धा (अत्र तु न)। 'ते ण वणसंडा' इत्यादि, ते वनखण्डाः सातिरेकाणि द्वादश योजनसहस्राण्यायामेन पञ्च योजनशतानि विष्कम्भेन प्रत्येक प्रज्ञाता: प्रत्येक ४ प्रकारपरिक्षिताः, पुनः कथम्भूतास्ते वनषण्डा:! इत्यादि पावरवेदिकाबहिर्वनपण्डवत्तावविशेषेण वक्तव्यं यावत् 'तस्थ गं बहवे वाणमंतरा देवा य देवीओ य आसयंति जाव विहरंति' ॥ तसि णमित्यादि, तेषां वनषण्डानां बहुमध्यदेशभागे प्रत्येक प्रासादावसकाः प्रशलाः, ते च प्रासादावतंसका द्वापष्टियोजनान्यर्द्धयोजनं चोर्द्धमुस्त्वेन एकत्रिंशतं योजनानि कोशं च विष्कम्भेन 'अन्नगयमूसियपहसियाविव' इत्यादि प्रासादावतंसकानां वर्णनं निरव शेषं तावद्वक्तव्यं यावत्तत्र प्रत्येक सिंहासनं सपरिवारं । 'तस्थ ण' (मित्यादि, तेषु वनषण्डेषु प्रत्येकमेकैकदेवभावेन चत्वारो देवा महद्धिका यावत् 'महज्जया महाबला महायसा महासोक्खा महाणु Page #444 -------------------------------------------------------------------------- ________________ भावा' इतिपरिग्रहः पल्योपमस्थितिका: परिवसन्ति, तद्यथा-'असोए' इत्यादि, अशोकवनेऽशोक: सप्तपर्णवने सप्तपर्णः पम्पकवने || चम्पक: चूतवने चूतः ॥ 'तीस ण मि(तत्थ ण ते ५) त्यादि, ते अशोकादयो देवास्तस्य वनखण्डस्य स्वस्थ प्रासादावतंसकस्य, सूत्रे बहुवचनं प्राकृतत्वात् , प्राकृते हि वचनव्यत्ययो भवतीति, स्वषां स्वेषां सामानिकसहस्राणां स्वासां स्वासामग्रमहिषीणां सपरिवाराणो स्वासां स्वासां पर्षदां खेषां स्वेषामनीकानां (अनीकाधिपतीनां) स्वेषां तेषामामरक्षकाणाम् 'आहेवञ्चं पोरेवच'मित्यादि प्राग्वत् ॥ "विजयाए ण'मित्यादि, विजयाया राजधान्या अन्तर्बहुसमरमणीयोभूमिभागः प्रज्ञतः, तस्य से जहानामए आलिंगपुक्खरेद वा' इत्यादि वर्णन प्राग्वत् निरवशेषं तावद्वक्तव्यं यावन्मणीनां स्पर्श:, तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महद् एकमुपकारिका-18 लयनं प्रज्ञान, राजधानीस्वामिसस्कप्रासादावतंसकादीन् उपकरोति-उपष्टनातीत्युपकारिका-राजधानीस्वामिसत्कप्रासादावतंसकादीनां | पीठिका, अन्यत्र त्वियमुपकार्योंपकारकेति प्रसिद्धा, उक्तञ्च-गृहस्थानं स्मृतं राज्ञामुपकार्योपकारका” इति, उपकारिकालयनमिव | उपकारिकालयनं तद् द्वादश योजनशतानि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्या, त्रीणि योजनसहस्राणि सप्त योजनशतानि 5 पञ्चमवतानि-पञ्चनवत्यधिकानि किच्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तादि, परिक्षेपपरिमाणं चेदं प्रागुक्तकरणवशात्स्वयमानेतव्यम् , अर्द्धक्रोशं-धनु:सहस्रपरिमाणं बाहल्येन 'सव्यजंबूणयामए' इति सर्वासना जाम्बूनदयम् , 'अच्छे' इत्यादि विशेषणजातं प्राग्वत्॥ 'से 'मित्यादि, 'तद' उपकारिकालयनम् एकया पावरवेदिकया तत्पृष्ठभाविन्या एकेन च बनषण्डेन 'सर्वतः सर्वासु दिक्षु |'समन्ततः सामस्येन संपरिक्षिप्तं, पद्मवरवेदिकावर्णको वनपण्डवर्णकः प्राग्वन्निरवशेषो वक्तव्यो यावत् 'तत्थ बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंति जाव विहरंति' इति । 'तस्स णमित्यादि, तस्य उपकारिकालयनस्थ 'चउदिर्सिति चतुर्दिशि चतसृषु Page #445 -------------------------------------------------------------------------- ________________ विक्षु एकैकस्यां दिशि एकैकभावेन चखारिं त्रिसोपानप्रतिरूपकाणि - प्रतिविशिष्टरूपाणि त्रिसोपानानि प्रज्ञप्तानि त्रिसोपान वर्णकः पूर्ववद्वक्तव्यः तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं प्रत्येकं तोरणं प्रज्ञप्तं तेषां च तोरणानां वर्णनं प्राग्वद्वक्तव्यम् ॥ ' तस्स ण' मित्यादि, 'तस्य' उपकारिकायनस्य उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से जहानामए' इत्यादि भूमिभागवर्णनं प्राग्वचावद्वाच्यं यावन्मणीनां स्पर्शः, तस्य च बहुसमरमणीयस्य भूमिभागस्य वद्धमध्यदेश भागेऽत्र महानेको मूलप्रासादावतंसकः प्रज्ञप्तः, स च द्वाषष्टिर्योजनानि अर्द्ध च योजनमूर्द्धमुचैस्त्वेन, एकत्रिंशतं योजनानि क्रोशं चायामविष्कम्भाभ्याम्, 'अब्भुग्गयमूसिय पहसियाविवेत्यादि, तस्य वर्णनं मध्ये भूमिभागवर्णनं सिंहासनवर्णनं शेपाणि च भद्रासनानि तत्परिवारभूतानि विजयद्वारबहिः स्थितप्रासादचद्भावनीयानि || 'तस्स ण' मित्यादि, तस्य मूळप्रासादावतंसकस्य वहुमध्यदेश भागेऽत्र महती एका मणिपीठिका प्रप्ता, सा बैकं योजनमायामविष्कम्भाभ्यामर्द्धयोजनं चाहल्येन 'सच्यमणिमयी' इति सर्वासना मणिमयी 'अच्छा सहा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'ती से ण' मित्यादि, तस्या मणिपीठिकायाः उपरि अत्र महदेकं सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य परिवारभूतानि शेषाणि भद्रासनानि प्राग्वद्वक्तव्यानि || 'से ण' मित्यादि, स च मूलप्रासादावतंसकोऽन्यैश्चतुर्भिर्मूलमासादावतंस कैस्तद्धत्व प्रमाण[ मात्रै:- मूलप्रासादावतंसकाद्धयत्वप्रमाणैः सर्वतः समन्तात्संपरिक्षिप्तः, तदर्दोशलप्रमाणमेव दर्शयति-- एकत्रिंशतं योजनानि क्रोशं चैकमूर्द्धमुस्लेन, पञ्चदश योजनानि तृतीयांश्च कोशान् आयामविष्कम्भाभ्यां तेषामपि 'अम्मुग्गयमूसिय पहसियाविवेत्यादि स्वरू पवर्णनं मध्ये भूमिभागवर्णनमुलोकवर्णनं च प्राग्वत् ॥ 'तेसि ण'मित्यादि तेषां प्रासादावतंसकानां बहुमध्यदेश भागे प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं प्राग्वत्, नवरमत्र सिंहासनानां शेषाणि परिवारभूतानि न वक्तव्यानि ।। ' ते णं पासा - Page #446 -------------------------------------------------------------------------- ________________ * * *** यवसया' इत्यादि, ते प्रासादावतंसका अन्यैश्चभि: प्रासादावर्तसकैस्तदोश्चत्वप्रमाणमात्रैः-मूलप्रासादायतसकपरिवारभूनप्रासादायतंसकार्वोचत्वप्रमाणमात्रैर्मूलनासादापेक्षया चतुर्भागमात्रप्रमाणैरित्यर्थः सर्वतः समन्ताल्लंपरिक्षिप्ताः, तदद्धोच्चलप्रमाणमेव दर्शयति । -ते णमित्यादि, ते प्रासादावतंसकाः पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान् ऊर्द्ध मुबैस्त्वेन देशोनानि अष्टौ योजनानि आया-18 मविष्कम्भाभ्यां, सूत्रे च 'आयामविक्खंभेणं ति एकवचनं समाहारविवक्षणात् , एवमन्यत्रापि भावनीयम् , एतेषामपि 'अब्भुग्गयमू-द सियेत्यादि स्वरूपवर्णन मध्येभूमिभागवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च प्राग्वत् केवलमत्रापि सिंहासनमपरिवारं वक्तव्यम् ॥ 'ते णमित्यादि, तेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैतोचप्रमाणमात्रै:-अनन्तरोक्तप्रासादावतंसकाोच्चत्वप्रमाणेमूलपासादापेक्षयाऽष्टभागमानप्रमाणैरित्यर्थः सर्वतः समन्तात्संपरिक्षिप्ताः, तदेव तदोच्चत्वप्रमागमात्रमुपदर्शयति-'ते ण'मित्यादि, ते प्रासादावतंसका देशोनानि अष्टौ योजनानि ऊ मुञ्चैस्त्वेन देशोनानि चत्वारि योजनान्यायामविष्कम्भाभ्यां तेषामपि 'अब्भुग्गयमूसियपहसियाविवेत्यादि स्वरूपादिवर्णनमनन्तरप्रासादाववंसकवत् ।। (एतयोः सूत्रयोर्मूलपाठो न दृश्यते) ते ण मिलादि, सेऽपि च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदांचलनाणमात्रैः-अनन्तरोक्तप्रासादावतंसकार्दोच्चत्यप्रमाणमात्रैर्मूलप्रासादावतंसकापेक्षया षोडशभागप्रमाणमात्ररित्यर्थः सर्वतः समन्ततः संपरिक्षिताः, तोच्चलप्रमाणमेव दर्शयति-ते ण'मित्यादि, ते प्रासादावतंसका देशोनानि चत्वारि योजनान्यूर्द्ध मुच्चैस्खेन देशोने द्वे योजने आवामविष्कम्भाभ्यां, तेषामपि स्वरूपवर्णनं मध्ये भूमिभागवर्णनमुल्लोक-13 वर्णनं सिंहासनवर्णनं च परिवारवर्जितं प्राग्वन , तदेवं चतस्रः प्रासादावतंसकपरिपाटवो भवन्ति, कचित्तिस्र एव दृश्यन्ते न चतुर्थी । * * Page #447 -------------------------------------------------------------------------- ________________ A%A4%A4%AAAAAA तस्स णं मूलपासायवडेंसगस्स उत्तरपुरस्थिमे णं एत्य णं विजयस्स देवस्स सभा सुधम्मा पण्णता अद्धत्तेरसजोयणाई आयामेणं छ सकोसाइं जोयणाई विक्खंभेणं णव जोयणाई उहं उच्चतेणं, अणेगखंभसतसंनिविट्ठा अब्भुग्गयसुकयवहरवेदिया तोरणवररतियसालभंजिया सुसिलिट्ठविसिट्टलट्ठसंठियपसत्यवेरुलियविमलखंभा णाणामणिकणगरयणखड्यउज्जलव/समसुविभत्तचित्त(णिथिय)रमणिजकुष्मितला ईहामियउसभतुरगणरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता धंभुग्गयवइरवेड्यापरिगयाभिरामा विजाहरजमलजुयलजंतजुत्ताविव अचिसहस्समालणीया रूवगसहस्सकलिया भिसमाणी निम्भिसमाणी चक्खुलोयणलेसा सुहफासा सस्सिरीयरूवा कंचणमणिरयणथूभियागा नाणाविहपंचवण्णघंटापडागपडिमंडितग्गसिहरा धवला मिरीइकवचं विणिम्मुयंती लाउल्लोइयमहिया गोसीससरसरत्तचंदणदहरदिन्नपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविजलघवग्घारियमल्लवामकलावा पंचवण्णसरससुरभिमुक्कपुप्फपुंजोययारकलिता कालागुरुपवरकुंदुरुक्कतुरुकधूवमघमतगंधुदुयाभिरामा सुगंधवरगंधिया गंधवष्टिभूया अच्छरगणसंघसंविकिन्ना दिब्बतुडियमधुरसहसंपणाइया सुरम्मा सव्वरयणामती अच्छा जाव पडिरूवा ।। तीसे णं सोहम्माए सभाए तिदिसिं तओ दारा पण्णत्ता॥ ते णं दारा पत्तय पत्तय Page #448 -------------------------------------------------------------------------- ________________ दो दो जोयणाई उद्धं उच्चत्तेणं एगं जोयणं विक्खंभेणं तावइयं चेव पंवेसेणं सेया घरकणगथूभियागा जाब वणमालादारवनओ ॥ तेसिणं दाराणं पुरओ मुहमंडवा पण्णत्ता, ते णं मुहमंडया अद्भतेरसजोयणाई आयामेणं छजोयणाई सकोसाई विखंभेणं साइरेगाई दो जोयणाई उहुं उचत्तेणं मुहमंडवा अणेगखंभसयसंनिविट्ठा जाव उल्लोया भूमिभागवणओ ॥ तेसि गं मुहमडवाणं उवरि पत्तेयं पत्तेयं अट्ठ मंगला पण्णत्ता सोस्थिय जाव मच्छ० ॥ तेसि णं मुहमंडवाणं पुरओ पत्तेयं पत्तेयं पेच्छाघरमंडवा पपणत्ता, ते णं पेच्छाघरमंडवा अद्धतरसजोयगाइं आयामेणं जाव दो जोयणाई उर्दू उच्चत्तेणं जाच माणफासोतिसि मशिदेसभार पत्तेयं पत्तेयं वइरामय. अक्वाडगा पण्णता, तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभाए पत्तेयं २ मणिपीढिया पपणत्ता, ताओ णं मणिपीढियाओ जोयणमेगं आयामविक्खंभेणं अद्धजोयण बाहल्लेणं सब्चमणिमईओ अच्छाओ जाव पडिरूवाओ। तासिणं मणिपीढियाणं उपि पत्तेयं पत्तेयं सीहासणा पण्णत्ता, सीहासणवण्णओ जाव दामा परिवारो।तेसि णं पेच्छाघरमंडवाणं उप्पि अवमंगलगा झया छत्तातिछत्सा॥तेसिणं पेच्छाघरमंडवाणं पुरतो तिदिसिं तओ मणिपेठियाओ पं० ताओ णं मणिपेढियाओ दो जोयणाई आयामविखंभेणं जोयणं पाहल्लंणं सव्वमणिमतीओ अच्छाओ जाव पडिख्याओ ॥ तासि णं मणिपेबियाणं उपि पत्तेयं पत्तेयं चेझ्यथूभा पण्णत्ता, ते णं घेइयथूभा Page #449 -------------------------------------------------------------------------- ________________ दो जोगणाई आयामनिवंगां सातिरेणाई दोजोयणाई उठं उच्चत्तेणं सेया संखंककुंददगरयामयमहितफेणपुंजसपिणकासा सव्वरयणामया अच्छा जाव परिरूपा ॥ तेसि णं चेइयथूभाणं उपि अद्द मंगलगा बहुकिण्हयामरझया पण्णत्ता छप्तातिछत्ता ॥ तेसि णं चेतियथूभाणं चउदिसि पत्तेयं पत्तेयं चत्तारि मणिपेढियाओ प०, ताओ णं मणिपेडियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्यमणिमईओ ॥ तासि णं मणिपीढियाणं उप्पि पत्तेयं पत्तेयं चत्तारि जिणपडिमाओ जिणुस्सेहपमाणमेत्ताओ पलियंकणिसण्णाओ धूभाभिमुहीओ सन्निविहाओ चिट्ठति, तंजहाउसमा वद्धमाणा चंदाणणा वारिसेणा ॥ तेसि णं चेतियथूभाणं पुरतो तिदिसिं पत्तेयं पत्तेयं मणिपेढियाओ पन्नसाओ, ताओ णं मणिपेडियाओ दो दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमईओ अच्छाओ लण्हाओ सहाओ घट्टाओ मट्ठाओ णिप्पंकाओ णीरयाओ जाव पडिरूवाओ। तासि णं मणिपेढियाणं उप्पि पत्तेयं पत्तेयं चेइयरुक्खा पण्णसा, ते णं चेतियरुक्खा अट्ठजोयणाई उहूं उच्चत्तेणं अद्धजोयर्ण उबेहेणं दो जोयणाई खंधी अद्धजोयणं विक्खंभेणं छजोयणाई विडिमा बहुमजसदेसभाए अट्ठजोयणाई आयामविक्खंभेणं साइरेगाई अट्ठजोयणाई सम्यग्गेणं पण्णत्ताई। तेसि णं चेइयरुक्खाणं अयमेतारूवे वपणावासे पण्णत्ते, तंजहा-वहरामया मूला रययसुपतिहिता विद्धिमा रिट्ठामयविपुल Page #450 -------------------------------------------------------------------------- ________________ *** कंदवेरुलियातिलखंधा सुजातरूवपदमगविसालसाली नाणामणिरयणविविधसाहप्पसाहवेलियपत्ततवणिजपत्तवेंदा जंवूणयरसमउयसुकुमालपवालपल्लवसोभंतवरंकुरग्गसिहरा विचित्समणिरयणसुरभिकुसुमफलभरणमियसाला सच्छाया सप्पभा समिरीया सउज्जोया अमयरससमरसफला अधियं णयणमणणिन्चुतिकरा पासातीया दरिसणिज्जा अभिरूवा पडिरूवा॥ ते णं चेइयरुक्खा अन्नेहिं यहूहिं तिलयलवयछत्तोषगसिरीससत्तवनदहिवन्नलोधवचंदणनीवकुडयकयंवपणसतालतमालपियालपियंगुपारावयरायरूवनंदिरुक्खेहिं सव्वओ समंता संपरिक्खित्ता ॥ ते णं तिलया जाष नंदिरुक्खा मूलवंतो कन्दमंतो जाव सुरम्मा ॥ ते णं तिलया जाय नंदिरुक्खा अनेहिं पहहिं पउमलयाहिं जाव सामलयाहिं सव्वतो समंता संपरिक्खित्ता, ताओ णं पउमलयाओ जाव सामलयाओ निचं कुसुमियाओ जाव पडिरूवाओ ॥ तेसि णं घेतियरुक्खाणं उपि यहवे अट्ठमंगलगा झया छत्तातिउसा ॥ तेसिणं चेहयरुक्खाणं पुरतो तिदिसिं तओ मणिपेडियाओ पण्णत्ताओ, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सब्वमणिमतीओ अच्छा जाव पडिरूवाओ ॥ तासि णं मणिपेढियाण उप्पि पत्तेयं पत्तेयं माहिंदमया अहभाई जोयणाई उहूं उचत्तेणं अद्धकोसं उव्वेहेणं अद्धकोसं विक्खंभेणं बहरामयवहलहसठियसुसिलिट्ठपरिघट्टमहसुपतिहिता विसिट्टा अणेगवरपंचव * ***** Page #451 -------------------------------------------------------------------------- ________________ % % पणकुडभीसहस्सपरिमंडियाभिरामा वाउडुयविजयवेजयंतीपडागा छत्तातिछत्तकलिया तुंगा गगणतलमभिलंघमाणसिहरा पासादीया जाव पडिरूवा ॥ तेसि णं महिंदज्झयाणं उपिं अट्ठहमंगलगा झया छत्सातिछसातोसण माहि दज्झयाणं पुरतो तिदिसिं तओ गंदाओ पक्षरिणीओ पं० ताओ गं पुक्खरिणीओ अद्धतेरसजोयणाई आयामेणं सकोसाई छ जोयणाई विक्खंभेणं दसजोयणाई उब्वेहेणं अच्छाओ सहाओ पुक्वरिणीवपणओ पत्तेयं पत्तेयं पउमवरवेड्यापरिक्वित्ताओ पत्तेयं पत्तेयं वणसंडपरिक्खित्ताओ वण्णओ जाच पडिरूवाओ॥तेसिणं पुषखरिणीणं पत्तेयं २ तिदिसि तिसोवाणपडिरूवगा पं०, तेसि णं तिसोवाणपडिरूवगाणं वण्णओ, तोरणा भाणियब्धा, जाव छत्तातिच्छत्ता सभाए णं मुहम्माए छ मणोगुलिसाहस्सीओ पपणसाओ, तंजहा-पुरस्थिमे गं दो साहस्सीओ पचत्थिमेणं दो साहस्सीओ दाहिणेणं एगसाहस्सी उत्तरेणं एगा साहस्सी, तासु णं मणोगुलियासु यह सुवण्णरुप्पामया फलगा पण्णत्ता, तेसु णं सुवण्णरुप्पामएसु फलगेसु यह वइरामया णागवंतगा पण्णत्ता, तेसु णं वइरामएसु नागदंतरसु बहवे किण्हसुसववग्धारितमल्लदामकलाया जाव सुकिलबद्दवग्धारितमल्लदामकलाघा, ते णं दामा तवणिवलंबूसगा जाव चिट्ठति ॥ सभाए णं सुहम्माए छगोमाणसीसाहस्सी. ओ पण्णत्ताओ तंजहा-पुरस्थिमेणं दो साहस्सीओ, एवं पञ्चत्यिमेणवि दाहिणणं सहस्सं एवं % % % 82-% -% Page #452 -------------------------------------------------------------------------- ________________ = 41 40X15496*XXIGEMAAK उत्तरेणवि, तासु णं गोमाणसीसु बहवे सुवण्णरुप्पमया फलगा पं० जाव तेसु णं वइरामएसु नागदंतएसु बहये रयतामया सिकता पण्णत्ता, तेसु णं रयतामएसु सिकएस यहवे वेरुलियामइओ धूवघडिताओ पण्णत्ताओ, ताओ णं धूवघडियाओ कालागुरुपवरकुंदुरुकतुरुक जाव घाणमणणिचुड़करेणं गंधेणं सब्बतो समंता आपूरेमाणीओ चिट्ठति । सभाए णं सुधम्माए अंतो बहुसमरमणिजे भूमिभागे पण्णसे जाव मणीणं फासो उल्लोया पउमलयभत्तिचित्ता जाव सव्य तवणिजमए अच्छे जाव पडिरूवे ॥ (सू० १३७) 'तस्स ण'पियारि, तस्य मूलपासाबादजवस 'उचारपूर्वलम्' ईशानकोण इत्यर्थः, 'अत्र' एतस्मिन् भागे विजयस्य देवस्य योन्या | सभा सुधर्मा नाम विशिष्टच्छन्दकोपेता साऽर्द्धत्रयोदशयोजनान्यायामेन षट सक्रोशानि योजनानि विष्कम्भेन नव योजनानि ऊद्दे मुझेस्वेन 'अणेगे'त्यादि अनेकेषु स्तम्भशतेषु सनिविष्ठा अनेकस्तंभशतसन्निविष्टा 'अन्भग्गयमुकयवरवेझ्या तोरणवररइयसालभंजिया सुसिलिडविसिडलहसंठियपसत्यवेरुलियविमलखंभा' अभ्युद्धता-अतिरमणीयतया द्रष्टणां प्रत्यभिमुखमुत्-प्राबल्येन स्थिता सुकृतेव सुकृता निपुणशिल्पिरचितेवेति भावः, अभ्युद्गता चासो सुकृताच अभ्युद्गतसुकता वनवेदिका-द्वारमुण्डकोपरि वचरनमयी वेदिका तोरणं चाभ्युद्गतसुकृतं यत्र सा तथा, तथा चराभि:-प्रधानाभिः रचिताभिः-विरचिताभिः रतिदाभिर्वा सालमश्चिकाभिः सुश्लिष्टर-संबद्धा विशिष्ट-प्रधानं लष्ठं-मनोज्ञं संस्थितं-संस्थानं येषां ते विशिष्टलष्टसंस्थिताः प्रशस्ता:-प्रशंसारपदीभूता वैडूर्यस्तम्भाः -वैडूर्यरत्नमयाः | स्तम्भा यस्यां सा वररचितशालभलिकासनिष्टविशिष्टलष्टसंस्थितप्रशस्तवैद्रयस्तम्भा, ततः पूर्वपदेन कर्मधारयः, तथा नानामणिकन Page #453 -------------------------------------------------------------------------- ________________ करत्नानि खचितानि यत्र स नानामणिकनकरत्नखचितः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात्, नानामणिकनकरत्नखचित: उज्यलो - निलो बहुसम: - अत्यन्तसमः सुविभक्तो निचितो - निबिडो रमणीय भूमिभागो यस्यां सा नानामणिकनकरत्नखचितोज्जलबहुसमसुविभक्त (निचितरमणीय) भूमिभागा 'ईहा मिगडसह तुरगनर मगर विगवालग किन्नरहरु सरभचमरकुञ्जरवणलयपड मलय भतिचित्ता' इति तथा स्तम्भोग तया - स्वम्मीपरिवर्त्तिन्या वज्रवेदिकायाकारमय्या वैदिकया परिगता सती याऽभिरामा स्वम्भोगतवेदिकापरिगताभिरामा 'बिज्जाहरजमलजुगलजंतजुताविव अश्विसदस्समालणीया रूवगसहस्सकलिया भिमाणा भिन्भिसमाणा | चक्खुकोयणलेसा सुहफासा सस्सिरीयरूवा' इति प्राग्वत् 'कंचणमणिरयणथूभियागा' इति कावनमणिरत्नानां स्तूपिका- शिखरं यस्याः सा काचनमणिरस्तूपिकाका 'नाणाविपंचवण्णघंटापडागपरिमंडियग्गसिहरा' नानाविधाभिः - नानाप्रकाराभिः पञ्चवर्णाभिर्घण्टाभिः पताकाभिश्च परि-सामस्त्येन मण्डितममशिखरं यस्याः सा नानाविधपञ्चवर्णघण्टापता का परिमण्डिता शिखरा 'धवला' श्वेता मरीचिकवचं - किरणजालपरिक्षेपं विनिर्मुश्वन्ती 'लाउलोइयमहिया' इति लाइयं नाम यद् भूमेर्गोमयादिना उपलेपनम् उद्योइथं कु ड्यानां मालस्य च सेटिकादिभिः संसृष्टीकरणं लाउलोइयं ताभ्यामित्र महिला -पूजिता लाउल्लोइयमहिता, तथा गोशीर्षेण - गोशीर्षनाम चन्दनेन सरस रक्तचन्दनेन दर्दरेण - बहलेन चपेटाकारेण वा दत्ताः पञ्चाङ्गुलयतला - हस्तका यत्र सा गोशीर्षकसरसरक्तचन्दनददरदत्तपञ्चाङ्गुलितला, तथा उपचिता- निवेशिता वन्दनकलशा - मङ्गलकलशा यस्यां सा उपचितवन्दनकलशा 'चंदणघडसुकयतोरणपडिदुवारदेसभागा' इति चन्दनवदैः - चन्दनकलशैः सुकृतानि - सुष्ठु कृतानि शोभनानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वारदेशभागे यस्यां सा चन्दनघट सुकृत तोरणप्रतिद्वारदेशभागा तथा 'आस सोसत वट्टवग्धारिय Page #454 -------------------------------------------------------------------------- ________________ ****** मलदामकलावा' इति आ-अवाल् अधोभूमौ सक्त आसक्तो भूमौ लग्न इत्यर्थः कई सक्त उत्सतः-उल्लोचतले उपरिसंघद्ध इत्यर्थः, विपुलो-विस्तीर्णः वृत्तो-बर्मुल: 'बम्धारिय' इति प्रलम्बितो माल्यदामकलाप:-पुष्पमालासनूहो यस्यां सा असक्तोसक्तविपुलवृत्तवग्पारितमाल्यदामकलापा, तथा पश्चवर्णेन सरसेन-सच्छायेन सुरभिणा मुक्तेन-क्षिसेन पुष्पपुजलक्षणेनोपचारेण-पूजया कलिता पचवर्णसरससुरभिमुक्तपुष्पपुजोपचारकलिता 'कालागुरुपवरकुन्दुरुकतुरुचधूवमयमवगंधुद्धयाभिरामा सुगंधवरगंवगंधिया गंधपट्टिभूया' इति प्राग्वत् , 'अच्छरगणसंघसंविकिपणा' इति अप्सरोगणानां स-समुदायस्तेन सम्यग-रमणीयतया विकीर्णाव्याता दिव्यमुदियसहसंपणादिया' इति दिव्यानां त्रुटितानां-आतोद्यानां वेणुवीणामृदनादीनां ये शब्दास्तः सम्यक्-श्रोत्रमनोहारितया प्रकर्षण नादिता-शब्दवती दिव्यत्रुटितसंप्रणादिता 'अकछा सहा जाब पडिरूवा' इति प्राग्वत् ॥ 'तीसे गं सभाए णमित्यादि, स-* भायाः सुधर्मायाः 'त्रिदिशि' तिसृथु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञतानि, तद्यथा-एकं पूर्वस्यामेकं दक्षि-3 णस्थामेकमुत्तरस्याम् ॥ 'ते णं दारा' इत्यादि, तानि द्वाराणि प्रत्येक प्रत्येक वे द्वे योजने ऊर्द्ध मुञ्चैस्त्वेन योजनमेकं विष्कम्भेन 'तावइयं चेवेति योजनमेकं प्रवेशेन 'सेया वरकणगथूमियागा' इत्यादि प्रागुक्तं द्वारवर्णनं तदेतावद्वक्तव्यं यावदनमाला इति ॥ "तेसि ण'मित्यादि, तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येक मुखमण्डप: प्रज्ञप्तः, ते च मुखमण्डपा अर्द्धत्रयोदश योजनानि आयामेन, षड् यो नानि सक्रोशानि विष्कम्भेन, सातिरेके वे योजने ऊर्दु मुस्त्वेन, एतेषामपि 'अणेगखंभसयसग्निविट्ठा' इत्यादि वर्णनं सुधर्माया: सभाया इव निरवशेषं द्रष्टव्यं, तेषां मुखमण्डपानामुल्लोकवर्णनं बहुसमरमणीयभूमिभागवर्णनं च यावन्मणीना स्पर्श: प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां मुखमण्डपानामुपरि अष्टावष्टौ मालकानि स्वस्तिकादीनि प्रजातानि, सान्येबाह-तंजहे'लादि, एतच्च विशेषणं Page #455 -------------------------------------------------------------------------- ________________ -%A5%**** सुधर्मासभाया अपि द्रष्टव्यम् ॥ 'तेसि णमित्यादि, तेषां मुखमण्डपानां पुरतः प्रत्येकं २ प्रेक्षागृहमण्डपः प्रज्ञप्तः, तेऽपि च प्रेक्षागृह मण्डपा अर्द्धत्रयोदश योजनान्यायामेन, सक्रोशानि षड् योजनानि विष्कम्भेन, सातिरेके द्वे योजने ऊर्द्धमुस्लेिन, प्रेक्षागृइमण्डपानां लय भूमिभागवर्णनं पूर्ववत्ताववाच्यं यानन्मणीनां स्पर्शः। तेसि ण'मित्यादि, तेषां च बहुसमरमणीयानां भूमिभागानो बहुमध्यदेशभागे प्रत्येक प्रत्येक वनमय: 'अक्षपाटक' चतुरनाकारः प्रजप्तः, तेषां चाक्षपाटकानां बहुमध्यदेशभागे प्रत्येक प्रत्येक मणिपीठिकाः प्रज्ञप्ताः, साश्च मणिपीठिका योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाइल्येन 'सव्वमणिमईओं' इति सर्वासना मणिमय्यः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥'तासि णमित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां | वर्णनं परिवारश्च प्राग्वद्वक्तव्यः, तेषां च प्रेक्षागृहमण्डपानामुपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्रज्ञतानि, कृष्णचामरध्वजादि च प्राग्वद्वक्तव्यम् ॥ 'तेसि णमित्यादि, तेषां प्रेक्षागृहमण्डपानां पुरतः प्रत्येक प्रत्येक मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका: प्र सेकं द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं बाहल्येन सर्वासना मणिमय्यः अच्छा इत्यादि प्राम्बत् ॥ 'तासि णमित्यादि, ४ तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं चैत्यस्तूपाः प्रनताः, ते च चैत्यस्तूपाः सातिरेके द्वे योजने अर्द्ध मुच्चैस्त्वेन द्वे योजने आया मविष्कम्भाभ्यां शङ्खाङ्ककुन्दबकरजोऽमृतमथितफेनपुखसंनिकाशाः स मना रनमया अच्छाः श्लक्ष्णा इत्यादि प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां चैत्यस्तूपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वत् ॥ 'तैसि णमित्यादि, तेषां चैत्यK स्तूपानां प्रत्येक प्रत्येक 'चतुर्दिशि चतसपु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतस्रो मणिपीठिकाः प्राप्ताः, ताश्च मणिपीठिका योजनमायामविष्कम्भाभ्यामद्धे योजनं बाहल्येन सर्वात्मना मणिमय्यः अच्छा इत्यादि प्राग्वत् ॥ 'तासि णमित्यादि, *** GA * * * Page #456 -------------------------------------------------------------------------- ________________ ॐNE SEX** दासां मणिपीठिकानामुपरि एकैकस्या मणिपीठिकाया उपरि एकैकप्रतिमाभावेन चतस्रो जिनप्रतिमा जिनोत्सेधः-उत्कर्षतः पञ्च धनु:शतानि जघन्यतः सप्त हस्ता:, इह तु पञ्च धनुःशतानि संभाव्यन्ते, 'पलियंकनिसन्नाओं' इति पर्यश्वासननिषण्णा: स्तूपाभिमुख्यस्तिष्ठन्ति, तद्यथा-ऋषभा बर्द्धमाना चन्द्रानना वारिषेणा ॥ 'तेसि णमित्यादि, तेषां चैत्यस्तूपानां पुरत: प्रत्येक प्रत्येक मणिपीठिकाः प्रवताः, ताश्च मणिपीठिका द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं वाहत्येन सर्वासना मणिमय्य: अच्छा इत्यादि प्राग्वत् । तासां च मणिपीठिकानामुपरि प्रत्येक प्रत्येक चैत्यवृक्षाः प्रज्ञप्ताः । ते चैत्यवृक्षा अष्टौ योजनान्यूर्द्धमुच्चैस्त्वेन अर्द्धयोजनमुत्सेधेन उडत्वेन द्वे योजने उच्चस्त्वेन स्कन्धः स एवार्द्ध योजनं विष्कम्भेन यावद्बहुमध्यवेशभाने ऊर्द्ध विनिर्गता शाखा सा विडिमा सा पड् योजनान्यू-18 | मुञ्चैस्त्वेन, साऽपि चाई योजनं विष्कम्भेन, सर्वाण सातिरेकाण्यष्टौ योजनानि प्रज्ञप्तः । तेषां च चैत्यवृक्षाणामयमेतद्रूपो वर्णावासः प्रहप्तः, वद्यथा-'वहरामया मूला रयवसुपइडिया विडिमा' वाणि-वत्ररत्नमयानि मूलानि येषां ते बअमूलाः, तथा रजना-1 रजतमयी सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे ऊर्द्धविनिर्गता शाखा येषां ते रजतसुप्रतिष्ठितविडिमा, ततः पूर्वपदेन कर्मधारयस| मासः, 'रिहमयकंदवेरुलियरुचिरखंधी' रिष्ठमयो-रिष्ठरत्नमयः कन्दो येषां ते रिष्ठरत्नमचकन्दाः, तथा वैडूर्यो-वैडूर्यरनमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्मधारयसमासः, 'सुजायवरजायरूवपढमगबिसालसाला' सुजातं-मूलद्रव्यशुद्धं वरं-प्रधानं यज्जातरूपं तदासका प्रथमका-मूलभूता विशाला शाला-शाखा चेषां ते सुजातवरजातरूपप्रथमकविशालशालाः 'नानामणिरयणविविहसाहप्पसाहवेरुलियपसतवणिजपत्तवेंटा'नानामणिरत्नानां नानामगिरनामिका विविधाः शाखा: प्रशाखाश्च येषां ते तथा, वैडूर्याणिवैडूर्यमयानि पत्राणि येषां वे तथा, तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि येषां ते तथा, तत: पूर्ववत्सदद्वयपदद्वयमीलनेन कर्म Page #457 -------------------------------------------------------------------------- ________________ धारयः, जाम्बूनदा-जाम्बूनदनामकसुवर्णविशेषमया रका-रक्तवणों मृदबो-मनोज्ञाः सुकुमारा:-सुकुमारस्पो ये प्रवाला-ईषदुन्मीलितपत्रभावाः पल्लया:-संजातपरिपूर्णप्रथमपत्रभावरूपा वराङ्कुरा:-प्रथममुद्भिद्यमाना अडरास्ताम् धरन्तीति जाम्बूनदरक्तमृदुसुकुमारप्रवालपल्लवारधराः, कचित्पाठ: 'जंबूणयरसमउयसुकुमालकोमलपबालपल्लवहरगसिहरा' तत्र जाम्यूनदानि रकरनि मृदूनि-अकठिनानि सुकुमाराणि-अकर्कशस्पानि कोमलानि-मनोज्ञानि प्रवालपल्लवाङ्करा:-यथोदितस्वरूपा अप्रशिखराणि च येषां ते तथा, विचिसमणिरयणसरभिकसमफलभरेण नमियसाला विचित्रमणिरमानि-विचित्रमणिरत्नमयानि यानि सुरभीणि कुसमानि|| फलानि च तेषां भरेण नमिता-नाम प्राहिताः शाला:-शाखा येषां ते तथा, सती-शोभना छाया येषां ते सच्छायाः, तथा सतीशोभना प्रभा-कान्तिर्येषां ते सत्प्रभाः, सह उद्योवेन वर्तन्ते मणिरत्नानामुद्योतभाषान् सोयोताः, अधिक-अतिशयेन नयनमनोनितिकराः, अमृतरससमरसानि फलानि थेषां ते अमृतरससमफलाः 'पासाईया' इत्यादि विशेषणचतुष्टयं प्राग्वत् ॥ 'ते णं घेइ-| यरुक्खा' इत्यादि, ते चैत्यवृक्षा अन्यबहाभितिलकलवछत्रोपगशिरीषसप्तपर्णदधिपर्णलोधवचन्दननीपकुटजकदम्बपनसत्तालतमालप्रियालप्रियङ्गपारापवराजवृक्षनन्दिवृक्षैः सर्वतः समन्तात्संपरिक्षिप्ताः ॥ 'ते णं तिलगा' इत्यादि, ते तिलका यावान्दिवृक्षा मूल-11 वन्तः कन्दवन्त इत्यादि वृक्षवर्णनं प्राग्वचाबद्वक्तव्यं यावदनेकशकटरथयानशिबिकास्यन्दमानिकाप्रतिमोचनासुरम्या इति ॥ 'ते तिलगा' इत्यादि, वे तिलका पावनन्दिवृक्षा अन्माभिर्बहुमिः पद्मलताभिन गलताभिरशोकलताभिश्चम्पकलताभिश्चतलताभिर्वनलताभिसन्तिकालवाभिरतिमुक्तकलताभिः कुन्दलताभिः श्यामलवाभिः सर्वतः समन्तासंपरिक्षिप्ताः, 'ताओ णं पउमलयाओ जाप सासळयाओ चिचं कुसुमियाभों' इत्यादिललावर्षन वाबदतम्बं यावत् 'पडिरूधाओ' इति, व्याख्या चास्य पूर्ववत् 'सेसि णमित्यादि। Page #458 -------------------------------------------------------------------------- ________________ तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि पूर्ववत्तावद्वकत्र्यं यावद्वद्दवः सहस्रपत्र हस्तकाः सर्वरनमया यावत्प्रतिरूपका इति ।। 'तेसि ण' मिलादि तेषां वै पुत्रपीठिकाः प्रप्ताः ताश्च मणिपीठिका योजनमायामविष्कम्भाभ्यामर्द्धयोजनं बाइल्येन सर्वासना मणिमय्यः, अच्छा इत्यादि प्राग्वत् || 'तासि ण' मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं महेन्द्रध्वजः प्रज्ञप्तः, ते च महेन्द्रध्वजा 'अर्द्धाष्टमानि' सानि सप्त योजनान्युर्द्धमुचैस्त्वेन, अर्द्धक्रोशं धनुः सहस्रप्रमाणमुद्वेघेन, अर्द्धक्रोशं - धनुः सहस्रप्रमाणं 'विष्कम्भेन' विस्तारेण, 'वइरामयवलठिय सुसिलिङपरिघट्टम सुपइडिया' इति वज्रमया - वञ्जरश्नमयाः तथा वृत्तं वर्तुलं उष्टं - मनोज्ञं संस्थितं - संस्थानं येषां ने वृत्तलष्टसंस्थिताः, तथा सुश्रिष्टा यथा भवन्ति एवं परिपृष्टा इव स्वरशानया पाषाणप्रतिमेव सुश्लिष्टपरिघृष्टाः सृष्टाः सुकुमारशानया पाषाणप्रतिमेव सुप्रतिष्ठिता मनागम्यचलनात् 'अणेगवरपंचमण्णकुडभीसहस्सपरिमंडियाभिरामा' अनेकैर्वरैः - प्रधानैः पञ्चवर्णैः कुडभी सहस्रैः - लघुपताका सहसैः परिमण्डिताः स न्तोऽभिरामा अनेकवरपश्ववर्ण कुड भी सहस्रपरिमण्डिताभिरामा: 'बाउयविजयवेजयंतीपडागा छत्ताइछन्त कलिया लुंगा गगणवळ - मणुलित सिहरा पासाईया जाब पढिरुवा' इति प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि पूर्ववत् सर्वे वक्तव्यं यावद्वद्दवः सहस्रपत्र हस्तका इति ॥ ' तेसि णमित्यादि तेषां महेन्द्रध्वजानां पुरतः प्रत्येकं प्रत्येकं 'नन्दा' नन्दाभिधाना पुष्करिणी प्रशप्ता, 'अर्द्धत्रयोदश' सार्द्धानि द्वादश योजनानि आयामेन, पड् योजनानि सकोशानि विष्कम्भेन, दश योजनान्युद्वेधेन -उण्डलेन, 'अच्छाओ सुहाओ स्वयमयकूडाओं' इत्यादि वर्णनं जगत्युपरिपुष्करिणीव निरवशेषं वक्तव्यं यावत् 'पासाईयाओं उद्गरसेनं पश्नत्ताओं ताश्च नन्दापुष्करिण्यः प्रत्येकं २ पद्मवश्वेदिकया प्रत्येकं २ Page #459 -------------------------------------------------------------------------- ________________ वनषण्डेन च परिक्षिप्ताः, तासां च नन्दापुष्करिणीनां त्रिदिशि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि तेषां च वर्णनं तोरणवर्णनं च प्राग्वत् ।। 'सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्मीयां षड् (मनो) गुलिकासहस्राणि प्रजातानि, तद्यथा-२ सहस्र पूर्वस्या दिशि द्वे पश्चिमायामेकं सहस्रं दक्षिणस्यामेकमुत्तरस्यामिति, एतासु च फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत् ॥ 'सभाए णं सुहम्माए इत्यादि, सभायां सुधर्मायां षड़ गोमानसिका:-शय्यारूपाः स्थानविशेषास्तासां सहस्राणि प्रज्ञप्तानि, तद्यथा-द्वे सहने पूर्वस्यां दिशि द्वे कामेकं पक्षिय: मेषः समिति, साखपि फलकवर्णनं नागदन्तवर्णनं धूपघटिकावर्णनं च विजयद्वारवत् । 'सभाए णं सुहम्माए' इत्यादि उल्लोकवर्णनं 'सभाए णं सुहम्माए' इत्यादि भूमिभागवर्णनं च प्राग्वत् ॥ सस्स णं पहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपीढिया पण्णता, साणं मणिपीढिया दो जोयणाई आयामविक्खंभेणं जोयणं पाहलेणं सचमणिमता ॥ तीसे णं मणिपीढियाए उपि एत्थ णं माणवए णाम चेइयखंभे पण्णत्ते अट्ठमाई जोयणाई उहूं उच्चत्तेणं अद्धकोसं उन्हेणं अद्धकोसं विक्खंभेणं छकोडीए छलसे छविग्गहिते वहरामयवद्दलट्ठसंठिते, एवं जहा महिंदज्झयस्स वण्णओ जाव पासातीए ॥ तस्स णं माणवकस्स चेतियखंभस्स उवरि छक्कोसे ओगाहित्ता हेट्ठावि छक्कोसे वजेत्ता मज्झे अद्धपंचमेसु जोयणेसु एत्थ णं यहवे सुवण्णरुप्पमया फलगा पं०, तेसु णं सुवण्णरूपमएमु फलएसु यहवे वइरामया णागवंता पण्णत्ता, तेसु णं वइरामएसु नागदंतएसु घहवे रययामता सिकगा पण्णत्ता ॥ तेसु णं रययाम Page #460 -------------------------------------------------------------------------- ________________ । यसिपएसुबहवे बहरामया गोलबहसमुग्गका पण्णत्ता, तेसु णं वहरामएसु गोलवसमुग्गएसु बाहवे जिमसकहाओ संनिक्खित्ताओ चिट्ठति, जाओ णं विजयस्स देवस्स अण्णेसिं च षहूर्ण चाणमंतराणं देवाण य देवीण य अभिजाओ पदाणजाओ पूणिजाओ सकारणिजाओ सम्माणणिजाओ कल्लागं मंगलं देवयं चेतियं पज्जुवासणिज्जाओ। माणवस्स णं बेतियस्वंभस्स उवरि अट्ठमंगलगा झया उत्तातिछत्ता ।। तस्स गं मागवकस्स चेतियखंभस्स पुरच्छिमेणं एत्थ णं एगा महामणिपेदिया पं०, साणं मणिपेदिया दो जोयणाई आयामविक्खंभेणं जोयणं बाहलेणं सव्वमणिमई जाव पडिरूवा॥ तीसे णं मणिपेढियाए उपि एत्थ णं एगे महं सीहासणे पण्णत्ते, सीहासणवण्णओ ॥ तस्स णं माणवगस्स चेतियखंभस्स पञ्चत्थिमेणं एत्थ णं एगा महं मणिपेढिया पं० जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सब्वमणिमती अच्छा ।। तीसे णं मणिपेढियाए उप्पिं एत्थ णं एगे महं देवसयणिज्जे पण्णते, तस्स णं देवसयणिनस्स अयमेयारूपे वण्णावासे पण्णत्ते, संजहा-नाणामणिमया पडिपादा सोवपिणया पादा नाणामणिमया पायसीसा जंबूणयमयाइं गत्ताई वइरामया संधी णाणामणिमते चिच्चे रइयामता सूली लोहियक्खमया बिब्बोयणा तवणिजमती गंडोवहाणिया, सेणं देवसयणिज्जे उभओ विन्बोयणे दुहओ उण्णए मनोणयगंभीरे सालिंगणवद्दीए गंगापुलिणवालुमदालसालिसए ओतवितक्खो Page #461 -------------------------------------------------------------------------- ________________ मदुगुल्लपट्टपडिच्छायणे सुविरचितरयत्ताणे रत्तंसुयसंयुते सुरम्मे आईणगरूतचूरणवणीयतूलफासमउए पासाईए ॥ तस्स णं देवसयणिजस्स उत्तरपुरत्थिमेणं एत्थ णं महई एगा मणिपीठिका पण्णत्ता जोयणमेगं आयामविक्खंभेणं अद्धजोयणं याहल्लेणं सब्वमणिमई जाव अच्छा ॥ तीसे णं मणिपीढियाए उपि एगं महं खुड्डए महिंदज्झए पपणत्ते अट्टमाई जोयणाई उहूं उच्चत्तेणं अद्धकोसं उव्वेधेणं अद्धकोसं विखंभेणं घेरुलियामयवद्दलहसंटिले तहेव जाव मंगला या छसातिछत्ता॥ तस्स णं तुमहिंद्रपट पचनिभोणं एत्मा विजयस्स देवस्स चुप्पालए नाम पहरणकोसे पण्णत्ते । तत्थ णं विजयस्स देवस्स फलिहरयणपामोक्खा वह पहरणरयणा संनिक्खित्ता चिटुंति, उज्जलसुणिसियसुतिक्खधारा पासाईया। तीसे णं सभाए सुहम्माए उप्पिं बहवे अवमंगलगा नया छत्तातिछत्ता ॥ (सू०१३८) 'तस्स णं बहुसमरमणीयस्स भूमिभागस्से'त्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महती एका मणिपीठिका प्रज्ञप्ता, द्वे योजने आयामविष्कम्भाभ्यामेकं योजनं बाहल्येन सर्वासना मणिमयी 'अच्छा' इत्यादि प्राम्वत् ॥ 'तीसे मित्यादि, तस्या मणिपीठिकाया उपरि महानेको माणवकमामा चैत्यस्तम्भः प्रज्ञप्तः, अष्टिमानि-सार्दानि सप्त योजनान्यूर्द्ध मुरत्वेन अईक्रोशं-धनुःसहस्रमानमुद्वेधेन, अर्द्धकोशं विष्कम्भेन पडम्लिक:-पट्कोटीकः षडिहिक: बारामयअट्टलहसंठिए' इत्यादि महेन्द्रध्वजक्दू वर्णममशेषमस्यापि ताबद्वक्तव्यं यावद बहनो सहस्सपत्तहत्थगा सयरपणामया अच्छा जाव पहिरूवा' इति ॥ 'तस्स 'मि Page #462 -------------------------------------------------------------------------- ________________ सादि, तस्य माणवकस्य चैत्यस्तम्भस्योपरि पद क्रोशान् अवगाय उपरितनभागात् षट् क्रोशान् वर्जयित्लेति भाषः, अधस्तादपि पद | क्रोशान वर्जयित्वा मध्येऽर्द्धपश्चमेषु योजनेषु बहवे 'सुवण्णरूप्पमया फलगा' इत्यादिफलकवर्णनं नागदन्तवर्णनं सिक्कावर्णनं च प्राग्वत् ॥ 'तेसु णमित्यादि, तेषु रजतमयेषु सिक्ककेषु बह्वो वज्रमया गोलवृत्ताः समुद्काः , तेषु च चसमयेषु समुद्केषु बहूनि जिनसक्थीनि संनिक्षितानि तिष्ठन्ति यानि विजयस्य देवस्यान्येषां च बहूनां वानमन्तराणां देवानां देवीनां चार्चनीयानि चन्दनतः वन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिना माननीयानि बहुमानकरणत: सत्कारणीयानि वखादिना कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्ध्या पर्युपासनीयानि ॥'तस्स ण'मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञता, योजनमेकमायामविष्कम्भाभ्याम योजनं बाहल्येन सर्वासना मणिमयी 'अच्छा' इत्यादि प्राग्वत् ।। "तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेक सिंहासनं प्रज्ञप्तं तद्वर्णनं शेषाणि च भद्रासनानि तत्परिवारभूतानि प्राम्वत् ॥ 'तस्स णमित्यादि, तस्य मागव-| कनान्नश्चैत्यस्तम्भस्य पश्चिमायां दिशि अत्र महलेका मणिपीठिका प्रज्ञप्ता, एकं योजनमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन 'सबमणिमयी इत्यादि प्राग्वत् ॥ 'तीसे 'मित्यादि, तस्या मणिपीठिकाया उपरि अत्र मह देकं (देव) शयनीय प्रज्ञानं, तस्य च देवशयनीयस्यायमेतद्रूपः 'वर्णावासा' वर्णकनिवेशः प्रज्ञप्तः, तथथा-नानामणिमया: प्रतिपादा:-मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादा: प्रतिपादाः 'सोवर्णिकाः' सुवर्णमयाः 'पादाः' मूलपादाः, जाम्बूनदमयानि गात्राणि-ईषादीनि वनमया वरत्नपूरिता: सन्धयः, 'नानामणिमये चिच्चे' इति चिचं नाम च्युतं वानमित्यर्थः, नानामणिमयं च्युत-विशिष्टवानं रजतमयी तुली लोहिताक्षमयानि 'बिनबो. यणा' इति उपधानकानि, आह च मूलटीकाकार:-विञ्बोयणा-उपधानकानि उच्यन्त" इति, तपनीयमययो गण्डोपधानकाः॥ Page #463 -------------------------------------------------------------------------- ________________ 4%AKRASTAR |'से णं देवसयणिज्जे इत्यादि, तद् देवशयनीयं 'सालिङ्गनवर्तिक' सह आलिङ्गनवा -शरीरप्रमाणेनोपधानेन यद् तत्तथा 'उभओविठयोयणे' इति उभयत:-उभौ-शिरोऽन्तपादान्तावाश्रित्य विव्वोयणे--उपधाने यत्र तद् उभयतोविन्वोयणं 'दुहतो उन्नते' इति । उभयत उन्नतं 'मज्णयगंभीरे' इति, मध्ये च नतं निम्नत्वाद् गम्भीरं च महत्त्वात् नतगम्भीरं गङ्गापुलिनवालुकाया अबदालो-विद|लनं पादादिन्यासेऽधोगमनमिति भावः तेन 'सालिसए' इति सदशक गङ्गापुलिनवालुकावदालसदृशं, तथा 'ओयविय' इति विशिष्टं परिकर्मितं क्षौम-काासिकं दुकूल-वलं तदेव पट्ट ओयवियक्षौमदुकूलपट्टः स प्रतिच्छादनं-आच्छादनं यस्य तत्तथा, 'आईणगरू-1 ययूरनवणीयतूलफासे' इति प्राग्वत् , 'रत्तंसुयसंवुए' इति रक्तांशुकेन संवृतं रक्ताशुकसंवृतम् , अत एव सुरम्य 'पासाइए' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तस्स णमित्यादि, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्राप्ता, योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन 'सबमणिमयी अच्छा' इत्यादि प्राग्वत् ।। 'तीसे 'मित्यादि, तस्या मणिपीठिकाया उपरि । अत्र क्षुल्लको महेन्द्रध्वजः प्रज्ञप्तः, तस्य प्रमाणं च वर्णकश्च महेन्द्रध्वजबद्वक्तव्यः । 'तस्स णमित्यादि, तस्य क्षुल्लकस्य महेन्द्रध्वजस्य पश्चिमायां दिशि अत्र विजयस्य देवस्य सम्बन्धी महान् एकचोप्पालो नाम 'प्रहरणकोशः' प्रहरणस्थानं प्रज्ञप्तं, किंविशिष्टमित्याह'सञ्चवरामए अच्छे जाव पडिरूवे' इति प्राग्वत् ।। 'तत्थ ण'मित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिघरमप्रमु| खाणि प्रहरणरत्नानि संक्षिमानि तिष्ठन्ति, कथम्भूतानीत्यत आह-उज्वलानि-निर्मलानि सुनिशितानि-अतितेजितानि अत एव | वीक्ष्णधाराणि प्रासादीयानीत्यादि प्राग्वत् ॥'तीसे णं सभाए' इत्यादि, तस्याः सधायाः सभाया उपरि बहून्यष्टावष्टी मङ्गलकानि, इत्यादि सर्व प्राग्वत्तावक्तव्यं यावदहवः सहस्रपत्रहस्तकाः सर्वरनमया अच्छा यावत्प्रतिरूपाः ॥ Page #464 -------------------------------------------------------------------------- ________________ सभाए णं सुधम्माए उत्तरपुरस्थिमेणं एस्थ में एगे महं सिद्धायलणे पण्णत्ते अखतेरस जोयणाई आयामणंछजोयणाईसकोसाहं विक्खमेमनवजोयणाई उई उससेणं जायगोमाणसिया बत्तव्यया जा चेव सहाए सुहम्माए वत्सव्यया साव निरवसेसा भाणियव्वा तहेव द्वार मुहमंडवा पेच्छाघरमंडवा शया थूभा घेइयरुक्खा महिंदज्झया णंदाओ पुक्खरिणीओ, तओ य सुधम्माए जहा पमाणं मणगुलियाणं गोमाणसीया धूवयवडिओ तहेव भूमिभागे उल्लोए य जाव मणिफासे ।। सस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्य णं एगा महं मणिपेडिया पण्णत्ता दो जोयणाई आयामविक्खंभेणं जो बाहरणं सध्यपशिसभी अच्छा, तीसे णं मणिपेढियाए उपि एत्व णं एगे महं देवच्छंदए पपणत्ते दो जोषणाई आयामविक्खंभेणं साइरेगाई दो जोयणाई उर्ल्ड उच्चत्तेणं सव्वरयणामए अच्छे ॥ तत्थ णं देवच्छेदए असतं जिणपडिमाणं जिणुस्सेहप्पमाणमेत्ताणं संणिखित्तं चिट्ठह ॥ तासि णं जिणपडिमाणं अयमेयारूवे वण्णावासे पपणत्ते, तंजहातवणिजमता हत्थतला अंकामयाइंणक्खाइं अंतोलोहियक्खपरिसेयाई कणगमया पादाकणगामया गोप्फा कणगामतीओ जंघाओ कणगामया जाणू कणगामया ऊरू कणगामयाओ गायलट्ठीओ सयणिजमतीओ णाभीओ रिहामतीओ रोमरातीओ तयणिजमया चुच्चुया तपणिजमता सिरिवच्छा कणगमयाओ पाहाओ कगगमईओ पासाओ कणगमतीओ गीवाओ रिहामते मंसु Page #465 -------------------------------------------------------------------------- ________________ सिलवालमा उट्ठा फलिहामया देता तवणिजमतीओ जीहाओ तवणिज्जमया तालुया करामतीओ णासाओ अंतोतिपरसेयाओ अंकामपाइं अच्छीणि अंतोलोहितक्खपरिसेताई पुलगमतीओ दिट्ठीओ रिहामतीओ तारगाओ रिट्ठामयाई अच्छ्पित्साई रिट्ठामतीओ मुहाओ कणगामया कवोला कणगामया सणा कणगामपा णिडाला वहा वहरामतीओ freestओ वणिजामतीओ केसंत के सभूमीओ रिहामया उबरिमुद्धजा । तासि णं जिणपडिमाणं पितो पत्तेयं पत्तेयं सधारपडिमाओ पण्णत्ताओ, ताओ णं छत्तधारपडिमाओ हिमरततकुंदेंदुसप्पासाहं सकोरेंट मल्लदामधवलाई आतपस्तातिं सलीलं ओहारमाणीओ चिति ॥ तासि णं जिणपडिमाणं उभओ पासिं पत्तेयं पत्तेयं चामरवारपरिमाओ पनन्ताओ, ताओ णं यामरधारपडिमाओ चंद्रपreहरवेरुलियनाणामणिकणगरयणविमलमहितवणिज्जुनलविचिन्त्तदंडाओ चिलियाओ संखंककुं ददगरथ अमतमथितफेणपुंजसणिकासाओ सुहुमरयतदीहवालाओ धवलाओ चामराओ सलीलं ओहारेमाणीओ चिट्ठति ॥ तासि णं जिणपरिमाणं पुरतो दो दो नागपडिमाओ दो २ जक्वपडिमाओ दो २ भूतपहिमाओ दो २ कुंडधारपडिमाओ बिणओणयाओ पायवडियाओ पंजलिउडाओ संणिक्खिताओ चिति सष्वरयणामतीओ अच्छाओ सम्हाओ लण्हाओ घट्टाओ मट्ठाओ णीरयाओ निष्काओ जाब परिरूचाओ || तालि पां Page #466 -------------------------------------------------------------------------- ________________ जिणपडिमाणं पुरतो अट्ठसतं घंटाणं अट्ठसतं बंदणकलसाणं एवं अट्ठसतं भिंगारगाणं एवं आयंसगाणं थालाणं पातीणं सुपसिट्ठकाणं मणगुलियाणं वातकरगाणं चिताणं रयणकरंडगाणं हयकंठगाणं जाव उसमकंठगाणं पुप्फचंगेशेण जाच लोमहत्वगरी पुफाडलगाणं अट्ठसयं तेल्लसमुग्गाणं जाव धूवगडच्छुयाणं संणिखित्तं चिट्ठति ॥ तस्स णं सिद्धायतणस्स णं उम्पि बहवे अवमंगलगा झया छत्तातिछत्ता उत्तिमागारा सोलसविहेहिं रयणेहिं उवसोभिया तंजहा–रयणेहिं जाव रिटेहिं ॥ (सू० १३९) 'सभाए 'मित्यावि, सभायाः सुधर्माया उत्तरपूर्वस्यां दिशि अत्र महदेकं सिद्धायतनं प्रज्ञप्तम् , अर्द्धत्रयोदश योजनान्यायामेन घट सक्रोशानि योजनानि विष्कम्भतो नव योजनान्यमुच्चैस्त्वेनेत्यादि सर्व सुधर्मावद्वक्तव्यं यावद् गोमानसीवक्तव्यता, तथा चाह|'जा चेव सभाए सुधम्माए बत्तव्वया सा चेव निरवसेसा भाणियन्वा जाब गोमापासियाओ इति, किमुक्तं भवति-यथा सुध माया: सभायाः पूर्वदक्षिणोत्तरवर्तीनि श्रीणि द्वाराणि, तेषां च द्वाराणां पुरतो मुखमण्डपाः, तेषां च मुखमण्डपाना पुरत: प्रेक्षागृहमण्डपाः, तेषां च प्रेक्षागृह्मण्डपानां पुरतश्चैत्यस्तूपाः सप्रतिमाः, तेषां च चैत्यस्नुपानां पुरतश्चैत्यवृक्षाः, तेषां च चैत्यवृक्षाणां पुरतो महेन्द्रध्वजाः, तेषां च महेन्द्रध्वजानां पुरतो नन्दापुष्करिण्य उक्ताः, तदनन्तरं च सभायां सुधर्मायां षड़ गुलिकासहस्राणि घडू गोमानसीसहस्राण्यप्युक्तानि तथाऽत्रापि सर्वमनेनैव क्रमेण निरवशेष वक्तव्यम् , उन्लोकवर्णनं बहुसमरमणीयभूमिभागवर्णनमपि तथैव ।। oil'तस्स णमित्यादि, तस्य (सिद्धायतनस्य ) बहुसमरमणीयत्य भूमिभागस्य बहुमध्यदेशभागे अत्र मह्त्येका मणिपीठिका प्रज्ञप्ता द्वे Page #467 -------------------------------------------------------------------------- ________________ -%ERRACANCS योजने आयामविष्कम्माभ्यां योजनमेकं चाहल्येन सर्वमणिमयी अच्छा इत्यादि प्राग्वत् । तस्याश्च मणिपीठिकाया उपरि अत्र महामेको देवच्छन्दक: प्रज्ञप्तः सातिरेके वे योजने ऊर्द्धमुच्चस्त्वेन द्वे योजने आयामविष्कम्भाभ्यां सर्वासना रनमया अच्छा इत्यादि प्रा. म्वत् ।। 'तत्थ प'मित्यादि, तत्र देवच्छन्दके 'अष्टशतम्' अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां पञ्चधनु:शतप्रमाणानामिति भावः सनिक्षिप्तं विष्वति ।। 'तासि णं जिणपडिमाण'मित्यादि, तासां जिनप्रतिमानामयमेतद्रूपो 'वर्णावासः' वर्णकनिवेश: प्रज्ञाप्तः, तपनीयमयानि हस्ततलपादतलानि 'अङ्कमया' अङ्करन्नमया अन्त:-मध्ये लोहिताक्षरत्नप्रतिपेका नखाः, कनकमय्यो जबरः, कनकमयानि जाननि, कनकमया ऊरवः, कनकमय्यो गात्रयष्टयः, तपनीयमया नाभयः, रिष्ठरत्नमय्यो रोमराजयः, तपनीयमयाः 'धुशुधाः स्तनमा , महिमनगाः श्रीमाः (बत्साः) 'शिलाप्रवालमया' विद्रुममया ओष्ठाः, स्फटिकमया दन्ताः | | तपनीयमय्यो जिह्वाः, तपनीयमयानि तालुकानि, कनकमग्यो नासिका: अन्तलोंहिताक्षरत्नप्रतिसेकाः, अङ्कमयानि अक्षीणि अन्तलाहिताक्षप्रतिसेकानि, रिष्ठरत्रमय्योऽक्षिमध्यगतास्तारिकाः, रिष्ठरत्नमयानि अक्षिपत्राणि, रिष्ठरत्नमय्यो भ्रवः, कनकमयाः कपोला:, कनकमयाः श्रवणाः, कनकमय्यो ललाटपट्टिकाः, वनमय्यः शीर्षबटिकाः, तपनीयमय्यः केशान्तकेशभूमयः, केशानामन्तभूमय: केशभूमयश्चेति भावः, रिवमया उपरि मूर्द्धजा:--केशाः, तासां जिनप्रतिमानां पृष्ठत एकैका छत्रधरपतिमा हेमरजतकुन्देन्दु (समान) प्रकाशं । सकोरिटमाल्यदामधवलमातपत्रं गृहीत्या सलील धरन्ती तिष्ठति ।। 'तासि णं जिणपडिमाण'मित्यादि, तासां जिनप्रतिमानां प्रत्येकमुभयोः पार्श्वयोढ़े द्वे चमरचारप्रतिमे प्रज्ञप्ते, 'चंदप्पभवहरवेरुलियनाणामणिरयणखचितदंडाओ' इति चन्द्रप्रभ:-चन्द्रकान्तो व बैडूर्य च प्रतीतं चन्द्रप्रभवश्रवैडूर्याणि शेपाणि च नानामणिरत्नानि स्वचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रा:-नानाप्र Page #468 -------------------------------------------------------------------------- ________________ . . : - कारा इण्डा येषां वानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात् , 'सुहमरययदीहवालाओ' इति सूश्माः-पक्ष्णा रजतस्स-रजतमया बाला| येषां तानि सथा, 'संखंककुंददगरयअमयमहियफेणपुंजसनिकासाओ धवलाओ पामराओं' इति प्रतीतं चामराणि गृहीत्वा सलील वीजयन्यस्तिष्ठन्ति ॥ 'तासि णमित्यादि, तासां जिनप्रतिमानां पुरतो द्वे वे मागप्रतिमे द्वे द्वे यक्षप्रतिमे वे भूतप्रतिमे वे द्वे| कुण्डधारप्रतिमे संनिक्षिप्ते तिष्ठतः, तान सव्वरयणामईओ अच्छाओं इत्यादि प्राग्वत् ॥ 'तत्व ण'मित्यादि, 'तस्मिन्' देवच्छन्दके |जिनप्रतिमानां पुरतोऽष्टशतं घण्टानामष्टशतं चन्दनकलशानामष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामष्टशतं सुप्रतिष्ठानामष्टशतं मनोगुलिकाना-पीठिकाविशेषरूपाणामष्टशतं वातकरकाणामष्टशवं चित्राणां रखकरण्डकाणामष्टशवं हयकण्ठानामष्ठशतं गजकण्ठानामष्टशतं नरकण्ठानामष्टशतं किंनरकण्ठानामष्टशतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टसतं गन्धर्वकण्ठानामष्टशतं वृषभकण्ठानामष्टशतं पुष्पयोरीणामष्टशतं माल्यचङ्गेरीणामष्टशतं चूर्णचोरीणामष्टशतं गन्धचङ्गेरीगामष्टशतं कसपणेरीणामष्टशतमाभरणचङ्गेरीणामष्टशतं लोमहस्तचङ्गेरीणां लोमहस्तका-मयूरपिच्छपुजनिकाः अष्टशतं पुष्पपटलकानामष्टशतं माल्यपटलकानां मुत्कलानि पुष्पाणि प्रथितानि माल्यानि अष्टशतं चूर्णपटलकानाम् , एवं गन्धवस्त्राभरणसिद्धार्थलोमहतकपटलकानामपि प्रत्येकं प्रत्येकमष्टशतं वक्तव्यम् , अप्रशतं सिंहासनानामष्टशत छत्राणामष्टशत चामराणामष्टशतं तैलसमुद्कानामष्टशतं कोष्ठसमु-II दुकानामष्टशतं चोयकसमुद्रकानामष्टदातं तगरसमुद्रकानामष्टशसमेलासमुद्कानामष्टशवं हरिवालसमुद्कानामष्टशवं हिालकसमुनकानामष्टशतं मनःशिलासमुद्कानामष्टशवं अंजनसमुद्रकानां, सर्वाण्यप्येतानि तैलादीनि परमसुरमिगन्धोपेतानि द्रष्टव्यानि, अष्टशवं ध्वजानाम् , अन साहणिगाथे---"बंदणकलसा भिंगारगाय पायंसगा यथाला यापाईओ सुपट्टा सणगुलिया बायकरगाय ॥१॥ Page #469 -------------------------------------------------------------------------- ________________ चित्ता रयणकरंडा हयगयनरकंठगा य चंगेरी । पडला सिंहासणछत्तचामरा समुग्गयक(जु)या य ॥ २॥" अष्टशतं धूपकडुच्छुकानो | | संनिक्षिप्तं तिष्ठति ॥ 'तस्स णमित्यादि, तस्य सिद्धायतनस्य उपरि अष्टावष्टौ मङ्गलकानि, ध्वजच्छत्रातिछत्रादीनि तु प्राग्वत् ॥ तस्स णं सिद्धाययणस्स णं उत्तरपुरथिमेणं एत्थ णं एगा महं उववायसभा पण्णता जहा सुधम्मा तहेच जाय गोमाणसीओउवयायसभाएवि द्वारा मुहमंडवा सव्वं भूमिभागे तहेव जाप मणिफासो (सुहम्मासभावत्तब्वया भाणियब्चा जाव भूमीए फासो)॥ तस्स णं बहुसमरमणिजस्स भूमिमा गस्स बहुमझदेसभाए एत्य णं एगा महं मणिपेढिया पण्णत्ता जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्यमणिमती अच्छा, तासे णं मणिपेहिसाए उप्पिं एस्य एगे महं देवसयणिजे पण्णत्ते, तस्स णं देवसयणिमस्स वण्णओ, उववायसभाए णं उपिं अट्ठमंगलगा झया छत्सातिछत्ता जाव उत्तिमागारा, तीसे णं उववायसभाए उत्तरपुरच्छिमेणं एत्थ णं एगे महं हरए पण्णत्ते, से णं हरए अद्भुतेरसजोयणाई आयामेणं छकोसातिं जोयणाई विक्खभेणं दस जोयणाई उब्वेहेणं अच्छे सण्हे वण्णओ जहेवणंदाणं पुक्खरिणीणंजाव तोरणवपणओ, तस्स णं हरतस्स उत्तरपुरथिमेणं एत्थ णं एगा महं अभिसेयसभा पण्णत्ता जहा सभासुधम्मा तं चेव निरवसेसं जाय गोमाणसीओ भूमिभाए उल्लोए तहेव ॥ तस्स गं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्व णं एगा महं मणिपेडिया पण्णत्ता जोयणं आयामविक्खंभेणं Page #470 -------------------------------------------------------------------------- ________________ अद्धजोयण बाहल्लेणं सव्वमणिमया अच्छा ॥ सीसे णं मणिपेडियाए उपि एत्थ में महं पुणे सीहासणे पण्णसे, सीहासणवण्णओ अपरिवारो ।। तस्थ णं विजयस्स वेवरस सुबह अभिसेको मंडे संणिक्खिते चिट्ठति, अभिसेयसभाए उपि अट्टमंगलए जाव इन्सिभागारा सोलसविवेहिं रयणेहिं, तीसे णं अभिसेयसभाए उत्तरपुरत्थिमेणं एत्थ णं एगा महं अलंकारियसभावन्तष्वया भाणियव्वा जाव गोमाणसीओ मणिपेढियाओं जहा अभिसेयसभाए पि सीहास स (अ)परिवारं ॥ तत्थ णं विजयस्स देवस्स सुबहु अलंकारिए भंडे संनिक्खित्ते चिद्वति, उत्तिमागारा अलंकारिय० उपि मंगलगा झघा जाय (उपाइ ॥ तीले में आलंकारिकहाए उत्तरपुरस्थि मेणं एत्थ णं एगा महं ववसातसभा पण्णत्सा, अभिसेयसभावन्तब्वया जाव सीहासणं अपरिवारं ॥ त (ए) स्थणं विजयस्त देवस्स एगे महं पोत्थयरयणे संनिक्खिसे चिठ्ठति, तत्थ णं पोत्थयरयणस्स thered aण्णावासे पन्नसे, तंजा-- रिट्ठामतीओ कंवियाओ [रयतामतातिं पकाई रिट्ठामयातिं अक्खराई] तवणिजमए दोरे णाणामणिमए गंठी (अंकमयाई पत्ता) बेरुलियनए लिप्पासणे Rafaमती संकला रिट्ठमए छादने रिट्ठामया मसी घहरामयी लेहणी रिट्ठामयाहं अक्खराई धम्मिए सत्ये ववसायसभाए णं उपि अट्टमंगलगा शया उत्तातिछता उत्तिमागारेति । तीसे जं Page #471 -------------------------------------------------------------------------- ________________ यवसा(ज्यवा)यसभाए उत्तरपुरच्छिमेणंएगेमहं बलिपेढे पण्णत्ते दो जोयणाई आयामविक्खंभेणं जोयणं पाहश्लेणं सव्वरयतामए अच्छे जाष पडिरूवे ॥ एत्थ णं तस्स बलिपेढस्स उत्तरपुरथिमेणं एगा महं गंदापुक्खरिणी पण्णसा जं चेव माणं हरयस्स तं चेव सव्वं ॥ (सू० १४०) 'तस्स 'मित्यादि, तस्म सिद्धायवनस्य उत्तरपूर्वस्यामत्र महत्लेका उपपातसभा प्रसप्ता, तस्याश्च सुषमासभाया इव प्रमाणं त्रीणि ||६| द्वाराणि तेषां च द्वाराणां पुरतो मुखमण्डपा इत्यादि सर्व वावद्वक्तव्यं यावद् गोमानसीवर्णनं, तदनन्तरमुल्लोकवर्णनं ततो भूमिमागवर्णनं ताव यावन्मणीनां स्पर्शः, तथा चाह-मुहम्मसमावत्तब्वया भाणियन्वा जाव भूमीए फासो' इति ॥ तस्स प'मित्यादि तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रशाला, योजनमेकमायामविष्कम्भाभ्यामईयोजन बाहल्येन सर्वात्मना मणिमयी अच्छा इत्यादि विशेषणजातं प्राग्वत् , तस्यान मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रज्ञप्तं, तस्य स्वरूपवर्णनं यथा सुधर्मायां सभायां देवशयनीयस्य तस्य तथा द्रष्टव्यं, तस्था अपि उपपातसभाया उपरि अष्टावष्टौ मङ्गलकानीत्यादि प्राग्वत् ॥ 'तीसे ण'मित्यादि, तस्या उपपातसभाया उत्तरपूर्वस्यां दिशि अत्र महानेको इदः प्रज्ञप्तः, अर्द्धत्रयोदश योजनान्यायामेन पड़ योजनानि सक्रोशानि विष्कम्भेन दश योजनान्युद्वेधेन 'अच्छे सण्हे रययाकूले' इत्यादि नन्दापुष्करिणीवत्सर्वनिरवशेष वाच्यं, तथा चाह-आयामुब्वहेणं विक्खंभेणं वन्नओ जो चेव नंदापुक्यरिणीण मिति ॥ तीसे 'मित्यादि, सइद १अत्र प्रथमं जीर्णपुस्तके नंदापुष्करिणीविवेचनं वर्तते पश्चात् बलिपीठस्य परं च टीकार्या प्रथम बलिपीठस्य पश्चात् नंदायाः, एतदनुसारेण मयाऽप्यत्रै किजित (२ अस्या वक्ष्यमाणव्याख्याया मूलपाठो न दृश्यते पुस्तकेषु. Page #472 -------------------------------------------------------------------------- ________________ एकया पावरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात्संपरिक्षिप्तः, पनवरवेदिकाया वर्णनं वनपण्डवर्णनं च तावद् यावत्'तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति जाब विहरती'ति, वस्य इदस्य 'त्रिदिशि' तिसृषु दिनु त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणां तोरणानां च ( वर्णनं पूर्ववत् ) 'तस्स णमित्यादि, तस्य हृदस्य उत्तरपूर्वस्यां दिशि अत्र महत्येकाऽभिषेकसभा प्रज्ञप्ता, साऽपि प्रमाणस्वरूपद्वारमुखमण्डपप्रेक्षागृहमण्बुपचैत्यस्तूपवर्णनादिप्रकारेण सुधर्मासभावत्तावद्वकन्या यावद् गोमानसीवक्तव्यता, तदनन्तरं तथैवोल्लोकवर्णनं भूमिभागवर्णनं च तावद् यावन्मगीना स्पर्शः ॥ 'तस्स णमित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महत्येका मणिपीठिका प्राप्ता योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन सर्वासना मणिमयी 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'तीसे पमित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं । सिंहासनं प्रज्ञप्तं, सिंहासनवर्णकः प्राग्वत् , नवरमत्र परिवारभूतानि भद्रासनानि न वक्तव्यानि ॥ 'तत्थ णमित्यादि, तस्मिन् सिंहासने विजयस्य देवस्य योग्यं सुबहु 'अभिषेकभाण्डम्' अभिषेकोपस्करः संनिक्षिप्तः तिष्ठति, तस्याश्चाभिषेकसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येकालङ्कारसमा प्रज्ञता, सा च प्रमाणस्वरूपद्वारत्रयमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनप्रकारेणाभिषेकसभावत्तावद्वक्तव्या यावदपरिवारं सिंहासनम् ।। 'तत्थ ण'मित्यादि, 'तत्र' सिंहासने विजयदेवस्य योग्यं सुबहु 'आलङ्कारिकम् अलङ्कारयोर्य भाण्ड संनिक्षिप्तं तिष्ठति ॥ 'तीसे णमित्यादि, तस्या अलङ्कारसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका व्यवसायसभा प्रसप्ता, सा चाभिषेकसभावत्प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिवर्णकप्रकारेण वावद्वक्तच्या यावदपरिवार सिंहासनम् ॥ एत्थ 'मित्यादि, 'अत्र' सिंहा-1 १ अत्र संबंघटितो दृश्यते. Page #473 -------------------------------------------------------------------------- ________________ सने महदेकं पुस्तकरनं संनिक्षिप्तं तिष्ठति, तस्य च पुस्तकरत्नस्यायमेतद्रूपः 'वर्णावास वर्णकनिवेश: प्रज्ञाप्त:-'रिष्ठमय्यौ' रिष्टरमालिके कम्बिके पुष्टके इति भावः, रजतमयो(तपनीयमयो)दवरको यत्र पत्राणि प्रोतानि सन्ति, नानामणिमयो प्रन्थिदवरकस्यादी येन पत्राणि न निर्गच्छन्ति 'अङ्कमयानि अकरत्नमयानि पत्राणि नानामणि (वयोमयं लिप्पासनं-मषीभाजनमित्यर्थः, तपनीयमयी शृखला मषीभाजनसत्का रिष्ठरममयमुपरितनं तस्य छादनं रिष्टमयी' रिष्ठरत्रमयी मषी वनमयी लेखिनी रिष्ठमयान्यक्षराणि धाम्मिक लेख्यं, तस्याश्च उपपातसभाया उत्तरपूर्वस्वां दिशि महदेकं बलिपीठं प्रजप्तं द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं बाहल्यैन 'अच्छे सण्हें' इत्यादि विशेषणजातं प्राग्वत् ॥'तस्स 'मित्यादि, तस्त्र बलिपीठस्य उत्तरपूर्वस्यां दिशि अत्र मयेका नन्दापुष्करिणी प्रज्ञाप्ता, सा च इदप्रमाणा, इदस्येव च तस्या अपि त्रिसोपानवर्णनं तोरणवर्णनं च प्राग्वत् ।। तदेवं यत्र यागभूता च राजधानी विजयस्य देवस्य तदेतद् उपवर्णितं, सम्प्रति बिजयो देवस्तत्रोत्पन्नस्तदा यदकरोद् यथा च तस्याभिषेकोऽभवत्तदुपदर्शयति तेणं कालेणं तेणं सभएणं विजए देवे विजयाए रायहाणीए उवधातसभाए देवसयणि सि देवदूसंतरिते अंगुलस्स असंखेजतिभागमेत्तीए बोंदीए विजयदेवत्ताए उवषण्णे ॥ तए णं से विजये देव अहणोनवण्णमेत्तए चेव समाणे पंचविहाए पजत्तीए पजत्तीभावं गच्छति, तंजहा -आहारपजत्तीए सरीरपजत्तीए इंद्रियपज्जत्तीए आणापाणुपज्जत्तीए भासामणपज्जत्तीए । तए णं तस्स विजयस्स देवस्स पंचविहाए पन्नत्तीए पजत्तीभावं गयरस इमे एयारवे अज्झथिए चिंतिए पस्थिते मणोगए संकप्पे समुप्पज्जित्था-किं मे पुठव सेयं किं मे पच्छा सेयं कि मे पुधि कर• Page #474 -------------------------------------------------------------------------- ________________ णिज्जं कि मे पच्छा करणिकं किं मे पुब्धि या पच्छा वा हिताए सुझाए खेमाए णीस्सेसयाते अणुगामियत्ताए भविस्सनीतिकट्टु एवं संपेहेति । तते णं तस्स विजयस्स देवरस सामाणियपरिसोववण्णगा देवा विजयस्स देवस्स इमं एतारूवं अज्झत्थितं चिंतियं पत्थियं मणोगयं संकर्प समुप्पण्णं जाणित्ता जेणामेव से विजए देवे तेणामेव उवागच्छंति तेगामेव उवागच्छित्ता किजयं देवं करतलपरिग्गहियं सिरसावसं मत्थए अंजलि कहजएणं विजएर्ण वद्धावति जएणं विजएणं वद्धावेत्ता एवं वयासी-एवं खलु देवाणुप्पियाणं विजयाए रायहाणीए सिद्धायतपंसि अट्ठसतं जिणपडिमाणं जिणुस्सेहपमाणमेत्ताणं संनिक्खिसं चिट्ठति सभाए य सुधम्माए माणवए चेतियखंभे बहरामएस मोलवममुग्गतेसु बहूओ जिणसकहाओ सन्निक्खिाताओ चिट्ठति जाओ णं देवाणुप्पियाणं अन्नेसि य बहणं विजयराघहाणिवत्थब्याणं देवाणं वेवीण य अश्चणिज्जाओ बंदणिज्जाओ पूयणिज्जाओ सकारणिजाओ सम्माणिवाओ कल्याणं मंगलं देवयं चेतियं पञ्जुषासणिज्जाओ एतणं देवाणुप्पियाणं पुबिपि सेयं एतपणं वेवाणुप्पियाणं पच्छावि सेयं एतपणं देवा. पुन्धि करणिज्नं पच्छाकरणिलं एतणं देवा. पुवि वा पच्छा वा जाव आणुगामियत्ताते भविस्सतीतिकदुमहता महता जय(जय)सदं पउंजंति ।। तए णं से विजए देवे तेसिं सामा. णियपरिसोववण्णगाणं देवाणं अंतिए एयमहूँ सोचा णिसम्म हह तुह जाघ हियते देवसयणिजा Page #475 -------------------------------------------------------------------------- ________________ ओ अन्मुढेइ २ सा दिव्वं देवदूसजुयलं परिहेइ २ सा वेश्सणिज्जाओ पशोरुहइ २ हित्ता उपपातसभाओ पुरस्थिमेणं बारेण णिग्गच्छद २ ता जेणेव हरते तेणेव उवागच्छति उवागच्छिसा हरयं अणुपदाहिणं करेमाणे करेमाणे पुरथिमेणं तोरणेणं अणुप्पविसति २ ता पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पचोरुहति २ हरयं ओगाहति २ ता जलावगाहणं करेति र सा जलमजणं करेति २सा जलगिहुं हरेति रामारो गोगले गरमासूलिभूते हरतातो पथुत्सरति २ ताजेणामेव अभिसेकसभा तेणामेष उवागच्छति २त्ता अभिसेयसभं पदाहिणं करेमाणे पुरथिमिल्लेणं पारणं अणुपकिसति रसा जेणेव सए सीहासणे तेणेव उवागच्छति २त्ता सीहासणवरगते पुरच्छाभिमुहे सपिका सपणे॥तते गं तस्स विजयस्स देवस्स सामाणियपरिसोववण्णगा देवा आभिओगिते देचे सहाके ति २त्सा एवं वयासी-खिप्पामेव भो वेवाणुप्पिया! विजयस्स देवस्स महत्थं महन्धं महरिहं विपुलं इंदाभिसेयं उयवधेह ॥ तते गं ते आभिओगिता देवा सामाणियपरिसोयषण्णेहिं एवं दुसा समाणा हतु जाव हितया करतलपरिग्गहियं सिरसावतं मथए अंजलि कटु एवं देवा तहत्सि आणाए विणएणं वयणं पडिमुणंति २त्ता उत्तरपुरथिम दिसीभार्ग अवक्रमतिरता वेउब्वियसमुग्धाएणं समोहणंति २त्सा संखेजाई जोयणाई दंड णिसति तं०-रक्णाणं जाव रिहाणं, अहाबायरे पोग्गले परिसाडंति २ सा अहामुसुमे पोग्गले परियायंति र सा दोपि वेज Page #476 -------------------------------------------------------------------------- ________________ ब्वियसमुग्घाएणं समोहणंनि २ ता अट्ठसहस्सं सोवणियाणं कलसाणं अट्ठसहस्सं रुप्पामयाणं कलसाणं अट्ठसहस्सं मणिमयाणं अट्ठसहस्सं मुवपणरुप्पामयाणं असहस्सं सुवष्णमणिमयाणं अट्ठसहस्स मप्पामणिमयार्ण असहस्सं सुवगर पामताणं अट्ठसहस्सं भोमेजाणं अट्ठसहस्सं भिंगारगाणं एवं आयंसगाणं यालाणं पातीणं सुपतिढकाणं चित्ताणं रयणकरंडगाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुष्फपडलगाणं जाव लोमहत्वगपडलगाणं असतं सीहासणाणं छत्ताणं चामराणं अवपडगाणं यहकाणं तवसिप्पाणं खोरकाणं पीणकाणं तेल्लसमुग्गकाणं अट्ठसतं धूवकडच्छुयाणं विउव्वंति ते साभाधिए विउव्यिए य कलसे य जाव धूवकडच्छुए य गेहति गेमिहत्ता विजयातो रायहाणीतो पडिनिक्खमंति २ साताए उकिटाए जाच उद्धृताए दिवाए देवगतीए तिरियमसंखेनाणं दीयसमुहाणं मझ मज्झेणं वीयीवयमाणा २ जेणेव खीरोदे समुद्दे तेणेव उवागच्छंति तेणेव उवागच्छित्सा खीरोदगं गिव्हित्सा जाति तत्थ उप्पलाई जाव सतसहस्सपत्ताति तातिं गिण्हति र सा जेणेय पुफ्तरोदे समुद्दे तेणेव उवागच्छंति २ सा पुक्खरोदगं गेण्हति पुक्खरोदगं गिहिसा जाति तत्थ उप्पलाई जाव सतसहस्सपत्ताई ताई गिण्हति २ सा जेणेव समयखेत्ते जेणेव भरहेरवयाति वासाइं जेणेष मागधवरदामपभासाई तित्थाई तेणेव उषागच्छति तेणेव उवागच्छित्ता तित्थोदगं गिण्हंति २त्ता तित्थमहियं गेण्हंति २त्ता जेणेव गंगासिं Page #477 -------------------------------------------------------------------------- ________________ AAAAAAAAAAA%%* धुरत्तारत्तवतीसलिला तेणेव उवागच्छंतिरता सरितोदगं गेण्हंति २त्ता उभओ तडमहियं गेपहंति गेमिहत्ता जेणेव चुल्लहिमवंतसिहरिवासधरपव्वता तेणेव उवागच्छति, तेणेव उवागच्छित्सा सव्वतूवरे य सधपुप्फे य सव्वगंधे य सव्यमल्ले य सव्वोसहिसिद्धस्थए गिण्हंति सव्वोसहिसिद्धत्थए गिण्हिप्ता जेणेव पउमइहएकरीपतहा नेगोन हिणेवर दहोदगं गेण्हंति जातिं तत्थ उप्पलाइं जाव सतसहस्सपत्ताई ताई गेण्हंति ताई गिण्हित्ता जेणेव हेमषयहेरण्णवयाई वासाई जेणेव रोहियरोहितंससुवण्णकूलरुप्पकूलाओ तेणेव उवागच्छति २ ता सलिलोदगं गेण्हंति २ सा उभओ तडमद्वियं गिण्हंति गेण्हित्ता जेणेव सहावातिमालवंतपरियागा वहवेतहपवता तेणेव उवागच्छति तेणेव उवागच्छित्सा सव्वतुवरे य जाव सन्योसहिसिद्धत्यए य गेण्हंति, सिद्धत्थए य गेण्हित्ता जेणेय महाहिमवंतरुप्पिवासघरपवता तेणेव उवागच्छंति तेणेव उवागच्छित्ता सव्वपुप्फे तं चेव जेणेव महापउमइहमहापुंडरीयदहा तेणेष उधागच्छंति तेणेव उवागच्छित्ता जाई तत्थ उप्पलाई तं चेव जेणेव हरिवासे रम्मावासेति जेणेव हरकान्तहरिकंतणरकंतनारिकताओ सलिलाओ तेणेव उवागच्छंति तेणेव उवागच्छित्ता सलिलोदगं गेण्हंति सलिलोदगं गेण्हित्ता जेणेव वियडायइगंधावतिवटवेयहपव्वया तेणेक उवागच्छति सव्वपुप्फे यतं चेव जेणेव णिसहनीलवंतवासहरपव्वता तेणेव उवागच्छंति तेणेव उवा Page #478 -------------------------------------------------------------------------- ________________ गच्छित्ता सम्पतूवरे य तहेव जेणेष तिमिछिदहकेसरिदहा तेणेव उवागच्छतिरसा जाई तस्थ उप्पलाई धेय जेणेव पुश्वविदेहावरविदेहवासाइं जेणेष सीयासीओषाओ महागाईको अहा पईओ जेणेव सब्वचावहिविजया जेणेव सब्धमागहवरदामपभासाई तित्थाई तक जाक जेणेव सव्वक्वारपव्यता सव्वतुवरे य जेणेव सव्वंतरणदीओ सलिलोदगं नेण्हति २तंक जेणेष मंदरे पवते जेणेघ भदसालवणे तेणेव उदागच्छंति मटन्तुनारे र जाव सम्बोमब्रिसिद्धथए गिण्हति २त्ता जेणेव गंदणवणे तेणेव उवागच्छद २ सा सव्वतुवरे जाव सब्बोसहिसिद्धत्थे य सरसं घ गोसीसचंदणं गिण्हंति २ सा जेणेव सोमणसवणे तेणेष उबागच्छति तेणेव उवामच्छित्ता सव्वतुवरे य जाव सम्वोसहिसिद्धत्थए य सरसगोसीसचंदणं दिवं च सुमणदाम मेहति गेण्हिताजेणेव पंडगवणे तेणामेव समुवागच्छंति तेणेव समुवा०२ सा सव्वतूवरे जाव सम्योसहि सिद्धत्थए सरसं च गोसीसचंदणं दिव्वं च सुमणोदामं ददरयमलयसुगंधिए य गंधे मेति र सा एगतो मिलंति २ ता जंबडीयस्स पुरस्थिमिल्लेणं वारेणं जिग्गच्छति पुरस्थिमिल्लेणं निग्मच्छिता ताए उकिट्ठाए जाव विश्वाए देवगतीए तिरियमसंखेड्याणं दीवसमुदाणं मसंमजोणं वीयीवयमाणा २ जेणेव विजया रायहाणी तेणेव उवागछति २त्ता विजयं रायहाणिं अणुप्पयाहिणं करेमाणा २ जेणेष अभिसेयसभा जेणेव विजए. देवे तेणेक उपागच्छति २ ता करतलपरि Page #479 -------------------------------------------------------------------------- ________________ हितं सिरसावतं मत्थए अंजलि कहु जएणं विजएणं बद्धावेति विजयस्स देवस्स तं महत्स्थं महग्धं महरिहं विपुलं अभिसेयं उबवैति ॥ तते णं तं विजयदेवं पत्तारिं व सामाणियसाहस्लीओ तारि अग्गमहिसीओ सपरिवाराओ निणि परिसाओ सत्त अणिया सत्त अणियाfeat सोलस आयरक्खदेवसाहस्सीओ अन्ने य बहवे विजयरायधाणिवस्थव्वगा वाणमंतरा देवाय देवीओ य तेहिं साभावितेहि उत्तरवेउग्वितेहिं य वरकमलपतिद्वाणेहिं सुरभिवरवारिपटिपुणेहिं चंदा आलिपिमाणेहिं करतलसुकुमालकोमलपरिग्गहिएि अवसहस्ताणं सोवणियाणं कलसाणं रूप्पमयाणं ताव असहस्साणं भोमेयाणं कलसाणं स वहिं सव्वमहियाहिं सव्वतुवरेहिं सव्यपुष्फेहिं जाव सव्वोसहिसिद्धत्यएहिं सब्बिहीए सध्वजुतीए सम्बलेणं सव्वसमुदपणं सव्वायरेणं सव्वविभूतिए सब्षविभूसाए सन्यसंभमेणं सम्वोरोहेणं सव्वाडएहिं सव्वपुष्पगंध मल्लालंकारविभूसाए सव्यविव्वतुडियणिणाएणं मध्या इडीए महया महाबले महता समुदपणं महता तुरियजमगसमग पप्पवादितरवेण संखपणवपहरिरिवरमुहिमुरयमुयंग कुंदुहिडुकणिग्धोससंनिनादितस्येणं महता महता इंदामिलेगेणं अभिसिति । तए णं तस्स विजयस्स देवस्स महता महता निसेसि बसि अप्पेतिया देवा णचोदगं णातिमट्टियं पचिरलफुसियं दिवं सुरभि स्यरेणुविणास गंधोदनासं Page #480 -------------------------------------------------------------------------- ________________ वासंति, अप्पेगतिया देवा हितरयं णहरयं भट्टरयं पसंतरयं उवसंतरयं करेंति अप्पेगतिया देवा विजयं रायहाणि ताहिर जातिमत्तं सित्तमुहसम्म रत्थंतरावणवीहियं करेंति, अप्पेगतिया देवा विजयं रायहाणिं मंचातिमंचकलितं करेंति अप्पेगतिया देवा विजयं रायहाणिं णाणाविहरागरंजियऊसियजयविजयवेजयन्तीपडागातिपडागमंडितं करेंति, अप्पेगतिया देवा विजयं रायहाणिं लाउल्लोइयमहियं करेंति, अप्पेगतिया देवा विजयं गोसीससरसरत्तचंदणद्द्दरदिष्ण पंचंगुलितलं करेंति, अप्पेगतिया देवा विजयं उवचियचंद्रणकलर्स चंदणघड सुकतोरणपडिदुवारदेसभागं करेंति, अप्पेगतिया देवा विजयं आसतोसन्तविषुलवग्घारितमलदामकलावं करेंति अप्पेगझ्या देवा विजयं रायहाणिं पंचवण्णसरससुरभिमुकपुष्कपुंजोवयारकलित करेंति, अध्पेगहया देवा विजयं कालागुरुपवरकुंदुरुक तुरुक धूवडतमघम घेतगंधुदुयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं करंति, अप्पेगइया देवा हिरण्णवासं वासंति अप्पेगइया देवा सुवण्णवासं वासंति, अप्पेगइया देवा एवं रयणवासं वरवासं पुष्कवास मल्लवासं गंधवासं चुण्णवासं वत्थवासं आहरणवासं, अप्पेगझ्या देवा हिरण्णविधि भाइति, एवं सुवणविधिं रयणविधिं वतिरविधिं पुष्कविधिं मलविधिं चुण्णविधिं गंधविधिं विधिं भाईति आभरणविधिं ॥ अप्पेगतिया देवा दुयं णविधिं उवसेंति अप्पेगतिया Page #481 -------------------------------------------------------------------------- ________________ विलंबितं णविहिं उवदंसेंति अप्पेगइया देवा दुतविलंबितं णाम णविधि उवाईसेंति अप्पेगतिया देवा अंचियं णविधि जयवंसेंति अप्पेगतिया देवा रिभितं णविधि उवदंसेंति अ० अंचि. तरिभितं णाम दिव्वं णविधि उवदंसेंति अप्पेगतिया देवा आरभई णविधि उवईसेंति अप्पेगतिया देवा भसोलं णविधि उवदंसेंति अप्पेगलिया देवा आरभडभसोलं णाम दिन्वं णदृषिधि उवदंसेंति अप्पेगतिया देवा उप्पायणिवायपत्तं संकुचियपसारियं रियारियं मंतसं. भंतं णाम दिवं णविधि उवदंसेंति अप्पेगतिया देवा चउठिवध वातियं वादेति, तंजहाततं विततं घणं झुसिरं, अप्पेगतिया देवा चउविधं गेयं गातंति, तंजहा-उक्खिसयं पवसर्य मंदाय रोइदावसाणं, अप्पेगतिया देवा चम्विधं अभिणयं अभिणयंति, तंजहा-दितियं पाडंतियं सामन्तोवणिवातियं लोगमज्झावसाणियं, अप्पेगतिया देवा पीगंति अप्पेगतिया देवा वुकारेंति अप्पेगतिया देवा तंडवेंति अप्पे० लासेंति अप्पेगतिया देवा पीगंति बुकारेति तंडवेंति लासंति अप्पेगतिया देवा बुकारेंति अप्पेगतिया देवा अप्फोडति अप्पेगतिया देवा वगंति अप्पेगतिया देवा तिवति छिदंति अप्पेगतिया देवा अफोर्डेति यगति तिवति छिदेति अप्पेगतिया देवा हतहेसियं करेंति अप्पेगतिया देवा हथिगुलगुलाइयं करेंति अप्पेगतिया देवा रहघणघणातियं करति अप्पेगतिया देवा हयहेसियं करेंति हत्विगुलगुलाइयं करेंति रहघणघणाइयं करति * ॐार* Page #482 -------------------------------------------------------------------------- ________________ ....... 11011महापाण्टाकजस नोट अप्पेगतिया देवा उच्छोलेंति अप्पेगतिया देवा पच्छोलेंति [अप्पेगतिया देवा उक्किटिं करेंति] अप्पेगतिया देवा उक्विटीओ करति अपंगतिया देवा उच्छोलेंति पच्छोलिंति उक्किडिओ करेंति अप्पेगतिया देवा सीहणादं करति अप्पेगतिया देवा पादददरयं करेंति अप्पेगतिया देवा भूमिचवेडं दलयंति अप्पेगतिया देवा सीहनादं पाबद्दरयं भूमिचवेडं दलयंति, अप्पेगतिया देवा हकाति अप्पेगतिया देवा बक्कारैति अप्पेगतिया देवा थक्कासि अप्पे० पक्कारति अप्पेगतिया देवा नामाइं सावेंति अप्पेगतिया देवा हकारेंति बुक्कारेंति थकारेंति पुकारेंति णामाई साति अप्पेगतिया देवा उप्पतंति अप्पेगतिया देवा णिवयंति अपेगलिया देवा परिवयंति अप्पेगतिया देवा उप्पयंति णिवयंति परिवयंति अप्पेगतिया देवा जलेंति अप्पेगतिया देवा तवंति अप्पेगतिया देवा पतवंति अप्पेगतिया देवा जलंति तवंति पतवंति अप्पेगइया देवा गजेंति अप्पेगइया देवा विजुयायंति अप्पेगइया देवा वासंति अप्पेगइया देवा गजंति विजयायति वासंति अप्पेगतिया देवा देव सन्निवायं करेंति अप्पेगतिया देवा देवुक्कलियं करेंति अप्पेगइया देवा देवकहकहं करेंतिअप्पेगतिया देवा दुहदुहं करेंति अप्पेगतिया देवा देवसन्निवायं देवउकलियं देवकहकहं देवदुहदुरं करेंति अप्पेगतिया देवा देवुज़ोयं करेंति अप्पेगतिया देवा विजयारं करेंति अप्पेगतिया देवा घेलुक्खेवं करेंति अप्पेगतिया देवा देवुब्बोयं विजुतारं चेलुक्खेवं करेंति अप्पेगतिया देवा उप्प %*6*5-15% 81 -% 2 Page #483 -------------------------------------------------------------------------- ________________ लहत्थगता जाव सहस्त्रपत्त० घंटाहत्थगता कलसहत्थगता जाव धूवकडुच्छहत्थगता हढ तुट्ठा जाव हरिसवसविसप्पमाणहियया विजयाए रायहाणीए सव्वतो समता आघावेंति परिधाषैति ॥ तए णं तं विजयं देवं चत्तारि सामाणियसाहसीओ बत्तारि अग्गमहिसीओ सपरिवाराओ जाव सोलसआयरक्खदेवसाहस्सीओ अण्णे य बहवे विजयरायहाणीवत्थव्वा वाणमंतरा देवा य देवीओ यहिं बरकभलपतिष्ठाणेहि मात्र असतेगं सोवणियाणं कलसाणं तं चैव जाव अट्ठसरणं भोमेजाणं कलसाणं सब्वोदगेहिं सत्र्वमट्टिग्राहिं सव्वतुवरेहिं सव्वपुष्फेहिं जाव सवोसहिसिद्धस्थरहिं सविट्टीए जाव निग्घोसनाइयरवेणं महया २ इंदाभिसेएणं अभिसिंचति २ पत्तेयं २ सिरसावत्तं अंजलिं कटु एवं व्यासि - जय जय नंदा! जय जय भद्दा ! जय जय नंद भई ते अजियं जिणेहि जियं पालयाहि अजितं जिणेहि सत्तुपक्वं जितं पालेहि मित्तपक्खं जियमझे साहि तं देव ! निस्वसग्गं दो व देवाणं चंद्रो हव ताराणं चमरो इव असुराणं धरणो इव नागाणं भरहो इव मणुघाणं बहूणि पलिओवमाई यहूणि सागरोवमाणि चण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं विजयस्स देवस्स विजयाए रायहाणीए अण्णेसिं च षहूणं विजयरायहाणिवत्थन्वाणं वाणमंतराणं देवाणं देवीण य आहेवचं जाव आणाईसरसेणा वचं कारेमाणे पालेमाणे विहराहित्तिकदु महता २ सहेणं जयजयसदं परंजंति ॥ ( सू० १४१ ) ॥ Page #484 -------------------------------------------------------------------------- ________________ - - = 'तेणं कालेणं तेणं समएणं' इत्यादि, तस्मिन् काले तस्मिन् समये विजयो देव उपपातसभायां देवशयनीये देवदूष्यान्तरिते प्रथमतोऽङ्गुलासययभागमात्रयाऽवगाहनया समुत्पन्नः ।। 'तए 'मिन्यादि, सुगमं नवरमिह भाषामन:पर्याप्योः समाप्तिकालान्तरस्य प्रायः शंषपर्याप्तिकालान्तरापेक्षया स्तोकवादेकत्वेन विवक्षगमिति पंचविहाए पजत्तीर पजत्तिभावं गच्छई' इत्युक्तम् ॥ 'तए ण'मित्यादि, ततखस्य विजयस्य देवस्य पञ्विधया पर्याप्त्या पर्याप्तभावं गतस्य सतोऽयम्-एतद्रूप: संकल्प: समुदपद्यत, कथम्भूत:? इत्याह-'मनोगतः' मनसि गतो-व्यवस्थितो माद्यापि वचसा प्रकाशितस्वरूप इति भावः, पुन: कथम्भूत: ? इत्याह-'आध्यास्मिकः' आसन्याधि अध्यासं तत्र भव आध्यामिक आत्मविषय इति भावः, सङ्कल्पश्च द्विधा भवति-कश्चिदध्यालिकोऽपरश्च चिन्तासकः, तत्रायं चिन्तात्मक इति प्रतिपादनार्थमाह–'चिन्तितः' चिन्ता संजाताऽस्मिन्निति चिन्तितश्चिन्तात्मक इति भावः, सोऽपि | कश्चिदभिलाषालको भवति कश्चिदन्यथा, तत्रायमभिलाषालकस्तथा चाह-प्रार्थनं प्रार्थी णिजन्तादच प्रार्थः संजातोऽस्मिन्निति प्रार्थितोअभिलाषात्मक इति भावः, किंखरूपः ? इत्याह-'किं में' इत्यादि, किं 'मे' मम पूर्व करणीयं किं मे पश्चात्करणीयं, तथा किं मे पूर्व | कर्नु श्रेयः किं मे पश्चात्कर्तुं श्रेयः, तथा कि में पूर्वमपि च पश्चादपि च हिताय भावप्रधानोऽयं निर्देश हितत्वाय-परिणामसुन्दरतायै सुखाय-शर्मणे क्षेमायेति अयमपि भावप्रधानो निर्देशः संगतवाय, निःश्रेयसाय-निश्चितकल्याणाय अनुगामिकतायै-परम्प|रया शुभानुबन्धसुखाय भविष्यतीति ।। 'तए 'मियादि, 'ततः' एतचिन्तासमनन्तरमेव दिव्यानुभावतो विजयस्य देवस्य 'सामान णियपरिसोववनगा देवा' इति सामानिकाः पर्षदुपपन्न काच-अभ्यन्तरादिपर्षदुपगताः 'इमम्' अनन्तरोक्तम् 'एतदूपम्' अनन्तरोदितस्वरूपमाध्यामिक चिन्तितं प्रार्थितं मनोगतं सङ्कल्प समभिज्ञाय 'जेगेवेति यत्रैव विजयो देवस्तयोपागच्छन्ति, सागम्य च K- ८- Page #485 -------------------------------------------------------------------------- ________________ 'करयलपरिग्गहिय मित्यादि द्वयोईस्तयोरन्योऽन्यान्तरिवाङ्गुलिकयोः संपुटरूपतया यदेकत्र मीलनं सा अनलिस्खां करतलाभ्यां परि गृहीता-निष्पादिता करतलपरिगृहीता ताम् , आवर्त्तनमावर्त्तः शिरस्यावत्र्तो यस्याः सा शिरस्थावर्चा, कण्ठेकाल उरसिलोमेत्यादिवद-3 तालुकसमासः, तामत एव मस्तके कला जयेन विजयेन व पयन्ति-जय वं देव! विजय त्वं देव! इत्येवं बापयन्तीत्यर्थः, तत्र जयः-परैरनभिभूयमानता प्रतापवृद्धिश्च, विजयस्तु-परेषामसहमानानामभिभवोत्पादः, जयेन विजयेन च वापयित्वा' एवमवादिपु:-'एवं खलु देवाणुप्पियाण'मित्यादि पाठसिद्धम् ॥ 'तए 'मित्यादि, 'ततः एतद्वचनानन्तरं विजयो देवतेषां सामानिकप. र्षदुपपन्नकानां-सामानिकानां पर्षदुपपन्नकानां च देवानामन्तिके एनमर्थ 'श्रुत्वा' आकर्ण्य 'निशम्य' हृदये परिणमय्य 'हतुहचित्तमाणदिए' इति सृष्टतुष्टोऽतीव तुष्ट इति भावः, अथवा हृष्टो नाम विस्मयमापनो यथा शोभनमहो! एतैरुपदिष्टमिति, 'तुष्टः' तोष कतवान यथा भन्सारमत गरिनिष्टमिनि, तोषवशादेव चित्तमानन्दितं-स्फीतीभूतं 'टुणटु समृद्धौ' इति वचनात् , यस्य || स चित्तानन्दिवः, भार्यादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपात: मकारः प्राकृतत्वादलाक्षणिकस्तत: पदत्रयस्य पदद्वय २ मीलनेन कर्मधारयः, 'पीइमणे' इति प्रीतिर्मनसि यस्यासौ प्रीतिमना जिनप्रतिमाऽनविषयबहुमानपरायणमना इति भावः, ततः क्रमेण बहुमानोत्कर्षवशात् 'परमसोमणस्सिए' इति शोभनं मनो यस्यासौ सुमनास्तस्य भावः सौमनस्यं परमं च तत् सौमनस्यं च परमसौमनस्य तत्संजातमस्मिन्निति परमसामनस्थितः, एतदेव व्यक्तीकुर्वनाह-'हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पदू-विस्तारयायि हृदयं यस्य स हर्षवशविसर्पदयः देवशयनीयादभ्युत्तिष्ठति, अभ्युत्थाय च देवदूष्यं परिधत्ते, परिधाय व उपपातसमात: पूर्वद्वारेण | निर्गच्छति, निर्गत्य च यत्रैव प्रदेशे हदस्तत्रोपागच्छति, उपागत्य हदमनुदक्षिणीकृत्य पूर्वेण वोरणेन हुदमनुप्रविशति, प्रविश्य च Page #486 -------------------------------------------------------------------------- ________________ 1 o T ॥ दे प्रत्यवरोहति मध्ये प्रविशतीति भावः प्रत्यवरुह्य च हृदमवगाहते, अवगाह्य जलमज्जनं करोति, कृत्वा च क्षणमात्रं जलक्रीडां करोति, तत: 'आयंते' इति नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेनाऽऽचान्तो- गृहीता चमनश्चक्षः स्वल्पस्यापि शङ्कितमलस्यापनयनात्, अत एव परमशुचिभूतो हृदात् प्रत्युत्तरति प्रत्युत्तीर्य यत्रैव प्रदेशेऽभिषेकसभा तत्रैवोपागच्छति, उपागत्याभिषेक सभामनुप्रदक्षिणीकुर्वन् पूर्वद्वारेणानुप्रविशति, अनुप्रविश्य यत्रैव मणिपीठिका यत्र च मणिपीठिकायाः उपरि सिंहासनं तत्रोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः सनिषण्णः ।। 'तए प'मित्यादि ततस्तस्य विजयस्य देवस्य सामानिकाः पर्षदुपपन्नकाञ्च देवा: 'आभियोगिकान्' अभियोजनमभियोगः, प्रेष्यकर्म्मणि व्यापार्यमाणत्वमिति भावः, अभियोगे नियुक्ता आभियोगिकास्तान् देवान् 'श- ॥ ब्दायन्ते' आकारयन्ति, शब्दायिला च तानेवमवादिषुः – 'क्षिप्रमेव' शीघ्रमेव भो देवानां प्रियाः ! विजयस्य देवस्य 'महार्थ' महान अर्थो मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महार्थस्तं महार्थ, तथा महान् अर्थः- पूजा यत्र स महार्धस्तं, महं - उत्सवमर्हतीति महार्हस्तं 'विपुल' विस्तीर्ण शक्राभिषेकवद् इन्द्राभिषेकमुपस्थापयत || ' तए णं ते' इत्यादि, ततस्ते आभियोगिका देवाः सामानिपर्षदुपपन्नकैर्देवैरेवमुक्ताः 'हतुचित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसबस बिसप्पमाणहिय्या करयलपरिग्गहिर्य दसण सिरसावत्तं मत्थए अंजलिं कट्टु' इति पूर्ववत्, विनयेन वचनं 'प्रतिशृण्वन्ति' अभ्युपगच्छन्ति कथम्भूतेन विनयेन ? इत्याह-- ' एवं देवा तहन्ति आणाएं' इति हे देवाः ! एवं यथैव यूयमादिशत तथैवाज्ञया - युष्मदादेशेन कुर्म्म इत्येवंरूपेण प्रतिश्रुत्य वचनमुत्तरपूर्व दि ग्भागमीशानकोणमित्यर्थः तस्यात्यन्तप्रशस्तत्वात् 'अपक्रामन्ति' गच्छन्ति अपक्रम्य च वैक्रियसमुद्घातेन - वैक्रियकरणाय प्रयद्भविशेपेण 'समोहणंति' समवहन्यन्ते समवद्दता भवन्तीत्यर्थः, समवहताञ्चात्मप्रदेशान् दूरतो विश्चिपन्ति तथा चाह-- संजाल Page #487 -------------------------------------------------------------------------- ________________ यणाणि दंड निसरंति' दण्ड इव दण्ड अधिआयतः शरीरबाहल्यो जीवप्रदेशसमूहस्तं शरीरस्य बहिः सोयानि योजनानि यावत् + 'निसृजन्ति' निष्काशयन्ति, निसृज्य च तथाविधान पुद्गलानाददते, एतदेव दर्शयति-तद्यथा-रत्नानां' ककेंद्रनादीनां १ वाणां २ वैडूर्याणां ३ लोहिताक्षाणां ४ मसारगलानां ५ हंसगर्भाणां ६ पुलकानां ७ सौगन्धिकानां ८ ज्योतीरसानाम् ९ अजनानाम् १० अजनपुलकानां ११ रजतानां १२ जातरूपाणाम् १३ अवानां १४ स्फटिकानां १५ रिष्ठानां १६, यथाबादरान्-असारान् पुगलान परिशातयन्ति यथासूक्ष्मान्-सारान पुदलान् पर्याददते, पर्यादाय च चिकीर्षितरूपनिर्माणार्थ द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते समवहत्य यथोक्तानां रत्नादीनां योग्यान यथाबादरान पुद्रलान् परिशातयन्ति यथासूक्ष्मानाददते आदाय च 'अष्टसहस्रम् अष्टाधिकं सहस्र सौवर्णिकानां कलशानां विकुर्वन्ति १ अष्टसहस्रं रूप्यमयानाम् २ अष्टसहस्र मणिमयानाम् ३ अष्टसहस्रं सुवर्णरूप्यमयानाम् ४ अष्टसहस्र सुवर्णमणिमयानाम् ५ अष्टसहस्रं रूप्यमणिमयानाम् ६ अष्टसहस्त्रं सुवर्णरूप्यमणिमयानाम् ७ अष्टसहस्रं भौमेयानाम् ८ अष्टसहस्रं भृङ्गाराणाम् ९, एवमादर्शस्थालपात्रीसुप्रतिष्टमनोगुलिकावातकरकचित्ररत्नकरण्डकपुष्पचनेरीयावलोमहतचङ्गेरीपुष्पपटलकयावल्लोमहस्तकपटलकसिंहासनच्छत्रचामरसमुद्रकध्वजधूपकडुच्छकानां प्रत्येक प्रत्येकमष्टसहनं विकुर्वन्ति, विकुर्विखा 'ताए उकिटाए' इत्यादि पूर्व व्याख्यातार्थ यत्रैव क्षीरोदसमुद्रस्तत्रागच्छन्ति, आगत्य च क्षीरोदकं गृहन्ति, यानि च तत्र उत्पलानि पानि कुमुदानि नलिनानि सुभगानि सौगन्धिकानि पुण्डरीकाणि महापुण्डरीकाणि शतपत्राणि सहस्रपत्राणि शतसहस्रपत्राणि च तानि गृहन्ति, गृहीत्वा पुष्करोदे समुद्रे समागत्य तत्रोदकमुत्पलादीनि च गृहन्ति, तदनन्तरं यत्रैव समयक्षेत्रं यत्रैव भरतैरावतानि क्षेत्राणि | यत्रव च तेषु भरतेरावतेषु वर्षेषु मागधवरदामप्रभासाख्यानि तीर्थानि तत्रैवोपागस तीर्थोदकं तीर्थमृत्तिकां च गृहन्ति, ततो गङ्गा --- - 64--0 Page #488 -------------------------------------------------------------------------- ________________ सिन्धुरक्तारक्तवतीषु महानदीषु नसुदकमुभयतटमृत्तिकां च गृहन्ति, ततः क्षुल्लहिमच्छिखरिषु समागत्व सर्वतुबरान्-कपायान् सर्वाणि जातिभेदेन पुष्पाणि सर्वान् 'गन्धान् गन्धवासादीन् सर्वाणि माल्यानि-प्रथितादिभेदभिमानि सौषधीः सिद्धार्थकांश्च गृहन्ति, गृहीत्वा तदनन्तरं पाहदपुण्डरीकहदेषूपागत्य सदुदकमुत्पलादीनि च गृहन्ति, ततो हैमवतैरण्यवतेषु वर्षेषु रोहितारोहिताशासुवर्ण कूलारूप्यकूलासु महानदीषु नादकमुभयतटमृत्तिकां तदनन्तरं शब्दापातिविकटापानिवृत्तवैताब्येषु सर्वतुबरादीन् ततो महाहिम-IN विपिवर्षधरपर्वतेपु सर्वतुबरादीन् ततो महापद्ममहापौण्डरीकहदेषु इदोदकमुत्पलादीनि च तदनन्तरं हरिवर्षरम्यकवर्षेषु हरकान्ता हरिकान्तारकासानारीज्ञाम्सासु महानदीधुसाललोदकम् उभयतटमृत्तिका घ ततो गन्धापातिमाल्यवत्पर्यायवृत्तवैतान्येषु सर्वतुबरादीन 18 ततो निषधनीलवर्षधरपर्वतेषु सर्वतुबरादीन् तदनन्तरं तद्गतेषु तिगिच्छिकेसरिमहादेषु हदोदकमुत्पलादीनि च ततः पूर्वविदेहापरत विदेहेषु शीताशीतोदामहानदीषु नादकम् उभयतटमृत्तिकां च तदनन्तरं सर्वेषु चक्रवत्तिविजेतव्येषु मागधवरदामप्रभासाख्यदीर्थेषु तीर्थोदकानि तीर्थमृत्तिकाश्च ततः सर्वेषु वक्षस्कारपर्वतेषु सर्वतुवरादीन् तदनन्तरं सर्वास्वन्तरनदीषु नयुदकमुभ्यतटमृत्तिकाश्च तवो: मन्दरपर्वते भद्रशालवने सर्वतुषरादीन ततो नन्दनवने सर्वतुबरादीन् सरसं च गोशीर्षचन्दनं ततः सौमनसबने सर्वतुबरादीन् सरसंच गोशीर्षचन्दनं दिव्यं च सुमनोदाम गृहन्ति, ततः पण्डकवने सर्वतुबरपुष्पगन्धमाल्यसरसगोशीपचन्दनदिव्यसुमनोदामानि 'दहरमलए सुगंधिए य गिण्हंति' इति दर्वर:-चीवरावनद्धकुण्डिकादिभाजनमुखं तेन गालितं तन्त्र पकं वा यन्मलयोद्भवतया प्रसिद्धत्वान्मलयं-श्रीखण्डं थेषु तान् 'सुगम्धान्' परमगन्धोपेदान् गन्धान गृहन्ति, गृहीला एकत्र मिलन्ति, मिलित्वा तया उत्कृष्टया दिव्यया देवगत्या यत्रैच विजया राजधानी यत्रैष षिजयो देवतत्रैवोपागकछन्ति, उपागत्य च करसलपरिगृहीता शिरस्सावर्तिकां मस्तकेऽसलिंकखा विजयं देवं जयेन Page #489 -------------------------------------------------------------------------- ________________ विजयेन वापयन्ति, वर्धापयित्वा महाथ महाधैं महाई विपुलमिन्द्राभिषेकयोग्य क्षीरोदकादि 'उफ्नमन्ति' समर्षयन्ति ॥ 'तए ण'मित्यादि, ततो णमिति वाक्यालङ्कारे सं विजयं देवं चत्वारि देवसामानिकसहस्राणि चतस्रोऽप्रमहिष्यः सपरिवारास्तिनः पर्षदो यथाक्र ममष्टदशद्वादशदेवसहस्रपरिमाणाः सप्तानीकानि सप्तानीकाधिपतयः षोडश आत्मरक्षदेवसहस्राणि, अन्ये च बहवो विजयराजधानीवा-] 1 व्या वानमन्तरा देवा देव्यश्च तैः-तद्गतदेवजनप्रसिद्धैः स्वाभाविकै कुर्विकैश्च वरकमलप्रतिस्थानैः सुरभिवरवारिप्रतिपूर्णैश्चन्दनकृतच चर्चाकै; 'आबिद्धकण्ठेगुणैः' आरोपितकण्ठे रक्तसूत्रतन्तुभिः पद्मोत्पलपिधानैः सुकुमारकरतलपरिगृहीतैरनेकसहस्रसल्यैः कलशैरिति गम्यते, तानेव विभागतो दर्शयति-अष्टसहस्रेण सौवर्णिकानां कलशानाम् , अष्टसहस्रेण रूल्यमयानाम् , अष्टसहस्रेण मणिमयानाम्, अष्टसहस्रेण सुवर्णरूप्यमयानाम् , अष्टसहस्रेग सुवर्णमणिमयानाम् , अष्टसहस्रेण रूप्यमणिमयानाम् , अष्टसहस्रेण सुवर्णरूप्यमणिमयानाम् , अष्टसहस्रेण भौमेयाना, सर्वसङ्ख्ययाऽष्टभिः सहस्रैश्च गुपिकः, सथा सादिकः सवंतीधनद्याादकैः सर्वतुबरैः सर्वपुष्पैः ।। सर्वगन्धैः सर्वमाल्यैः सौषधिसिद्धार्थकैश्च 'सर्वो ' परिवारादिकया 'सर्वद्युत्या यथाशक्ति विस्फारितेन शरीरतेजसा 'सर्वबलेन 15. सामस्त्येन स्वस्वहस्त्यादिसैन्थेन 'सर्वसमुदयेन' स्वस्वाभियोग्यादिसमस्तपरिवारण 'सर्वादरेण' समस्तयावच्छक्तितोलनेन 'सर्ववि- 8 भूत्या' स्वस्वाभ्यन्वरवैक्रियकरणादिवायरबादिसम्पदा, तथा 'सर्वविभूषया' यावच्छक्तिस्फारोदारशृङ्गारकरणेन 'सव्वसंभमेणं'ति सर्वोत्कृष्टेन संभ्रमेण, सर्वोत्कृष्टसंभ्रमो नाम इह वनायकविषयबहुमानख्यापनार्थपरा स्वनायककार्यसम्पादनाय यावच्छक्ति खरितल रिता प्रवृत्तिः, सर्वपुष्पवस्त्रगन्धमाल्यालङ्कारेण, अत्र गन्धा-बासा माल्यानि-पुष्पदामान: अल कारा-आभरणानि वस: समाहारो सद्वन्द्वः, ततः सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दास्तैः सह सर्वशब्देन विशेषणसमासः, 'सबदिन्वतुडियसइनि Page #490 -------------------------------------------------------------------------- ________________ ० : नाएण'मिसि सर्वाणि च तानि दिव्यत्रुटितानि च-दिव्यतूर्याणि च, एषामेकत्र मीलनेन य: संगतो नितरां नादो-महान् घोष: सर्वदिव्यश्रुटितशब्दसंनिनादस्तेन, इह तुल्येष्वपि सर्वशब्दो दृष्टो यथाऽनेन सर्व पीतं घृतमित्ति, तत आह -'महया इडीए' इत्यादि, महत्या यावरक्तितुलितया ऋदया परिवारादिकया 'महया जुईए' इत्यायपि भावनीवं, तथा महता-स्फूर्तिमता वराणां-प्रधानानां त्रुटिताना-आतोद्यानां यमकसमक-एककाल पटुभिः पुरुषैः प्रवादितानां यो रवस्तेन, एतदेव विशेषेणाचष्टे-'संखपणवपड़हभरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगतुंदुहिनिग्घोससंनिनादितरवेणं' शङ्खः प्रतीतः पणवो-भाण्डानां पटह:-प्रतीत: भेरी-उकार झल्लरी-चौवनद्धा विस्तीर्णा वलयरूपा खरमुही-काहला हुडुका-महाप्रमाणो मर्दलो सुरजः-स एव लघुर्मुदङ्गो दुन्दुभि:-भेर्याकारा सङ्कटमुखी, तास द्वन्द्रः, तासां निर्घोषो-महान वानो नादितं च घण्टायामिव वादनोत्तरकालभावी सततध्वनिस्तल्लक्षणो यो रकस्तेन महता महता इन्द्राभिषेकेणाभिषिञ्चति ॥ 'तए 'मित्यादि, ततो णमिति पूर्ववन् तस्य विजयस्य देवस्य 'महया' इति अतिशयन महति इन्द्राभिषेके वर्तमानेऽप्येकका देवा विजयां राजधानी, सप्तम्यर्थे द्वितीया प्राकृतलात्ततोऽयमर्थ:-विजयाय राजधान्यां नात्युदके प्रभूतजलसंग्रहमावतो वैरस्योपपत्ते: नातिमृत्तिके अतिमृत्तिकाया अपि कर्दमरूपतायां उत्साहवृद्धिजनकवाभावात् 'पविरलफसिय'मिति अविरलानि-धनभावे कर्दमसम्भवात् प्रकर्षेण यावता रेणवः स्थगिता भवन्ति तावन्मात्रेणोत्कर्षेण स्पृष्टानि-स्पर्शनानि, विरलस्पृष्ट 'रयरेणविणासणे ति क्षणतरा रेणपदला रजस्त एव स्थूला रेवः रजांसि च रेणवश्व रजोरेणवस्तेषां विनाशनं रजोरेणुविनाशनं 'दिव्यं प्रधान सुरभिगन्धोदकवर्ष वर्षन्ति, अध्येकका विजयां राजधानी समस्तामपि 'निहतरजसं निहतं * रजो यस्यां सा निहतरजातां, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि संभवति तत आह-'नष्टरजस' न-सर्वथाऽदृश्यी 146 Page #491 -------------------------------------------------------------------------- ________________ माभूतं रजो यत्र [प्रन्थानं ७०००] सा नष्टरजास्ता, तथा भ्रष्टं-बातोद्धृततया राजधान्या दूरतः पलायितं रजो यस्याः सा भ्रष्टर जास्ताम् , एतदेवैकार्थिकतयेन प्रकटयति-प्रशान्तरजसं उपशान्तरजसं कुर्वन्ति, अप्येकका देवा विजयां राजधानीम् 'आसियसंमजियोवलितं सित्तं सुइसम्मह[रय]रत्यंतरावणवीहियं करेंति' इति आसिक्तमुदकच्छटेन संमार्जितं कचवरशोधनेन उपलिप्तमिव गोमयादिनोपलितं, तथा सिक्तानि जलेनात एव शुचीनि-पवित्राणि संमृष्टानि-कचरापनयनेन रथ्यान्तराणि आपणवीथय इथ-बट्टमार्गा इव आपणवीथयो रथ्याविशेषाश्च यस्यां सा तथा तां कुर्वन्ति, अप्येकका देशा मञ्चातिमचकलितां कुर्वन्ति, अप्येकका देवा नानाविधा विशिष्टा रागा येषु ते नानाविरागा नानाविरागैहच्छतैः-ऊद्धकृतैयः पताकातिपताकाभिश्च मण्डितां कुर्वन्ति, अप्येकका देवा लाउल्लोइयमहितां गोशीपसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलां कुर्वन्ति, अप्येकका देवा विजयां राजधानीमुपचितच-14 न्दनकलशां कुर्वन्ति अप्येकका देवा चन्दनघटसुकृसतोरणप्रसिधादेशमाग हुवति, परमात्रा विजया राजधानीमासिक्तोसक्तविपुलवृत्तवग्धारितमात्यदामकलापां कुर्वन्ति, अन्येकका देवा विजयां राजधानी पञ्चवर्णसुरभिमुकपुष्यपुखोपचारकलितां कुर्वन्ति, | अप्येकका देवा विजयां राजधानी कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूनमधमघायमानां गन्धोद्धताभिरामा सुगन्धवरगन्धगन्धिको गन्धवतिभूतां कुर्वन्ति, एतेषां च पदानां व्याख्यानं पूर्ववत् , अप्येकका देवा हिरण्यवर्ष वर्षन्ति, अप्येककाः सुवर्णवर्षमप्येकका आभरणवर्ष | (रत्रवर्षमप्येकका वनवर्षमप्येकका:) पुष्पवर्षमप्येकका माल्यवर्षमप्येककाचूर्गवर्ष वववर्ष (आभरणवर्ष ) वर्षन्ति, अप्येकका देवा हिरण्यविधि-हिरण्यरूपं मङ्गलप्रकारं 'भाजयन्ति' विश्राणयन्ति शेपदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्नाभरणपुष्पमास्यगन्धचूर्णवखविधिभाजनमपि भावनीयम् ।। 'अप्पगइया देवा दुयं नविहिं उवदंसेंति' इत्यादि, इह द्वात्रिंशन्नाट्यविधयः, ते च येन क्रमेण | * * UCAROKE Page #492 -------------------------------------------------------------------------- ________________ " भगवतो वर्द्धमानस्वामिन: पुरतः सूर्याभदेवेन भाविता राजप्रश्रीयोपाने दर्शितास्तेन क्रमेण विनेयजनानुग्रहार्थमुपदर्थन्ते तत्र स्वस्तिकश्रीवत्सनन्दावर्त्तवर्द्धमानक भद्रासन कलश मत्स्य दर्पण रूपाटमङ्गलाकाराभिनयात्मकः प्रथमो नाट्यविधिः १, द्वितीय आवर्त्तत्रत्यावर्त्तमे - णिप्रतिश्रेणिस्वस्तिकपुष्प माणवकवर्द्धमानकमत्स्य ण्डकमकर राण्डकजार मारपुष्पावलिपद्मपत्र सागरतरङ्गवासन्तीलता पद्मलता भक्तिचित्राभिनयामक: २, तृतीय ईहामृग ऋषभतुरगनरम कर विहगव्यालकिन्नररुरु सरभच मरकु खरवनलता पद्मलता भक्तिचित्रासकः ३, चतुर्थ एकतो(त) ऋद्विधातोच (तश्चक्रएकतश्चक्रवालद्विघातश्चक्रवालचक्रार्द्धचक्रवालाभिनयात्मकः ४, पञ्चमश्ञ्चन्द्रावदिप्रविभक्तिसूर्यावलिम विभक्ति - लयावलिप्रविभक्तिहंसावली प्रविभक्तितारावलिप्रविभक्तिमुक्तावलिप्रविभक्तिरत्नावलिप्रविभक्तिपुष्पावलिप्रविभक्तिनामा ५, पष्ठचन्द्रोद्गमविभक्तिसूर्योद्गमप्रविभक्त्यभिनयात्मक उद्गमनोद्ननप्रविभक्तिनामा ६, सप्तमश्चन्द्रागमनसूर्यागमनप्रविभक्त्यभिनयात्मक आगमनागमनप्र - विभक्तिनामा ७, अष्टमश्चन्द्रावरणमविभक्तिसूर्यावरणप्रविभक्त्यभिनयात्मक आवरणावरणप्रविभक्तिनामा ८, नत्रमचन्द्रास्तमयनप्रविभतिसूर्यास्तमयनप्रविभक्त्यभिनयालकोऽस्तमयनास्तभयनप्रविभक्तिनामा ९, दशमश्चन्द्रमण्डलप्रविभक्तिसूर्यमण्डलप्रविभक्तिनागमण्डलप्रविभक्तियक्षमण्डलप्रविभक्तिभूतमण्डलप्रविभक्त्यभिनयात्मको मण्डलप्रत्रिभक्तिनामा १०, एकादश ऋषभमण्डलप्रविभक्तिसिंह मण्डलप्रविभक्तिय विलम्बितगजविलम्बित बिलसितगजविलसितमच्य विलसितमत्तगजविलसितमत्तइयविलम्बिमच गजविलम्बिताभिनयो द्रुतविलम्बितनामा ११, द्वादश: सागरप्रविभक्तिनागप्रविभक्त्यभिनयात्मकः सागरनाग प्रविभक्तिनामा १२ त्रयोदशो नन्दाप्रविभ क्तिचम्पाप्रविभक्त्यभिनयात्मको नन्दाचम्पाप्रविभक्त्यालक: १३, चतुर्दशो मत्स्याण्डकप्रविभक्तिमकराण्डकप्रविभक्तिजारप्रविभक्तिमारमविभक्यभिनयासको मत्स्याण्डकमकराण्डकजारमारप्रविभक्तिनामा १४, पचदृशः क इति ककारप्रविभक्तिः ख इति खकारप्रविभ Page #493 -------------------------------------------------------------------------- ________________ कि इति गकारप्रविभक्ति इति घकारप्रविभक्ति इति ङकारप्रविभक्तिरित्येवं क्रमभाविककारादिप्रविभक्त्यभिनयात्मक: ककारखकारगकारधकारक्षकारप्रविभक्तिनामा १५, एवं पोडशश्च कारछकार जका रशकार मकारप्रविभक्तिनामा १६, सप्तदश: टकारठकारवकारठकारणकारप्रविभक्तिनामा १७, अष्टादशस्तकारथकारकार कार्यकारविभक्तिनामा १८, एकोनविंशतितमः पकारफकारवकारभकारमकारप्रविभक्तिनामा १९, विंशवितमोऽशोकपल्लवप्रविभक्त्या न पल्लवप्रविभतिजम्बूपलवप्रविभक्तिकोशाम्वपल्लवप्रविभचयभिनयामकः पत्र २ प्रविभक्तिनामा २०, एकविंशतितमः पद्मलताप्रविभचयशोकलताप्रविभक्तिचम्पकलताप्रविभक्तिचून लताप्रविभक्तिबनलतात्रविभक्तिवासन्वीलताप्रविभक्यतिमुक्तलताप्रविभक्तिश्यामलसाप्रविभक्तयभिनयासको लताप्रविभक्तिनामा २१, द्वाविंशतितमो ध्रुवनामा २२, त्रयोविंशतितमो विलम्बितनामा २२, चतुर्विंशतितमो द्रुतविलम्बितनामा २४, पञ्चविंशतितमः अतिनामा २५, षशितितमो रिभितनामा २६, सप्तविंशतितमोऽवितरिभितनामा २७, अष्टाविंशतितम आरभटनामा २८, एकोनत्रिंशचमो भसोलनामा २९, त्रिंशत्तम आरभटभसोलनामा ३०, एकत्रिंश उत्पातनिपातप्रसक्तसंकुचितप्रसारित रेकरचित भ्रान्तसंभ्रान्तनामा ३१ द्वात्रिंशत्तमस्तु चरमचरमनामानिबद्धनामा, स च सूर्याभदेवेन भगवतो वर्द्धमानस्वामिनः पुरतो भगवतश्वरमपूर्वमनुष्यममचरमदेवलोक भवश्वरमच्यवन चरम गर्भसंहरणच रमभरत क्षेत्रावसर्पिणीतीर्थकरजन्माभिषेकचरमबालभावचरम यौवनचर मकामभोग चरम निष्क्रमणच रमतपश्चरण चरमज्ञानोत्पादचरमतीर्थप्रवर्त्तन चरमपरिनिर्वाणाभिनयालको भाषितः ३२ । वत्रैतेषां द्वात्रिंशतो नाव्यविधीनां मध्ये कांचन नाट्यविधीनुपन्यस्यति--अध्येकका देवाः श्रुतं श्रुतनामकं द्वाविंशतितमं नाट्यविधिमुपदर्शयन्ति एवमप्येकका विलम्बितं नाट्यविधिसुपदर्शयन्ति, अप्येकका द्रुतविलम्बितं नाट्यविधि, अत्येकका अश्वितं नाट्यविधि, अप्येकका रिभितं वायविर्षि, अप्येकका अ Page #494 -------------------------------------------------------------------------- ________________ *- वितरिमितं नाट्यविधि, अप्येकका आरभट नाट्यविधि, अप्येकका भसोल नाट्यविधि, अप्येकका आरभटभसोलं नाट्यविधिमुपदर्शयन्ति, अप्येकका देवा उत्पातनिपातम् उत्पातपूर्वो निपातो यस्मिन् स उत्पातनिपातस्तं, एवं निपातोपात सङ्कचितप्रसारित "रिचारिय'मिति गमनागमनं भ्रान्तसम्भ्रान्त नाम, नाट्यविधि-सामान्यतो नर्तनविधि द्वाविंशद्विध्युत्तीर्णमुपदर्शयन्ति । अप्येकका देवाश्चतुर्विधं वाचं वादयन्ति, तद्यथा-'ततं मृदङ्गपटहादि 'विततं वीणादिकं 'धनं' कसिकादि 'शुधिर' कालादि, अप्येकका देवाश्चतुर्विधं गेयं गायन्ति, तद्यथा-'उत्क्षिप्त प्रथानः सारभ्यमा सामानमोनिकान्तं मनाग्भरेण प्रवर्गमानं मन्दायमिति-मध्यभागे मूर्छनादिगुणोपेततया मन्द मन्दं घोलनात्मकं 'रोचितावसान'मिति रोचितं-यथोधितलक्षणोपेततया तमितियावद् अवसानं यस्य तद् रोचितावसानं । अप्येककाश्चतुर्विधमभिनयमभिनयन्ति, तद्यथा-याान्तिकं प्रतिश्रुतिक सामान्यतोविनिपातिक लोकमध्यावसानिकमिति, एतेऽभिनयविधयो नाट्यकुशलेभ्यो वेदितव्याः, अप्येकका देवाः 'पीनयन्ति' पीनमात्मानं कुर्वन्ति स्थूला भवन्तीति भावः, अप्येकका देवा: 'ताण्डवयन्ति' ताण्डवरूपं नृत्यं कुर्वन्ति, अप्येकका | देवाः 'लास्थयन्ति' लास्यरूपं नृत्यं कुर्वन्ति, अप्येकका देवा: 'छुकारेंति' छूत्कारं कुर्वन्ति, अप्येकका देवा एतानि पीनत्वादीनि पत्यायपि कुर्वन्ति, अप्येकका देवा उच्छलन्ति अप्येकका देवाः प्रोच्छलन्ति अप्येकका देवातिपदिकां छिन्दन्ति अप्येककाखीण्य प्येतानि कुर्वन्ति, अप्येकका देवा हयदेषितानि कुर्वन्ति अप्येकका देवा हस्तिगडगडायितं कुर्वन्ति अप्येकका रथघणघणायित -कुर्वन्ति अप्येकका देवास्त्रीण्यप्येतानि कुर्वन्ति, अप्येकका देवा आस्कोटयन्ति, भूम्यादिकमिति गम्यते, अप्येकका देवा वलान्ति, अप्येकका देवाः सिंहनादं नदन्ति अप्येकका देवाः पादर्दरकं कुर्वन्ति अप्येकका देवा भूमिचपेटां ददति-भूमि चपेटयाऽऽस्फाल *6*44 Page #495 -------------------------------------------------------------------------- ________________ *** चन्तीति भावः, अग्येकका देवा महता महता शब्देन 'रवन्त शब्दं कुर्वन्ति अपयका देवानवापि लिइनादादीनि कुर्वन्ति, - अप्येकका देवा 'हकारेंति' हकारं कुर्वन्ति अप्येकका देवाः 'वकारेंति' मुखेन बुधारशब्दं कुर्वन्ति अप्येकका देवाः 'थक्कारेंति' थक इत्येवं महता शब्देन कुर्वन्ति अप्येककास्त्रीण्यप्येतानि कुर्वन्ति, अप्येकका देवा अवपतन्ति अप्येकका देवा उत्पतन्ति अप्येकका देवाः परिपतन्ति-तिर्यग्निपतन्तीत्यर्थः अप्येकका देवाचीण्यप्येतानि कुर्वन्ति, अप्येककाः 'ज्वलन्ति' ज्वालामालाकुला भवन्ति अप्येकका देवा: 'तपन्ति' तप्ता भवन्ति अप्येककाः प्रतपन्ति अप्येकका देवास्त्रीण्यपि कुर्वन्ति, अप्येकका देवा गजेयन्ति अप्ये*ककाः 'विज्जुयारंति' विद्युतं कुर्वन्ति अप्येकका देवा वर्ष वर्षन्ति अप्येककाम्नीण्यप्येतानि कुर्वन्ति, अप्येकका देवा देवोत्कलिकां ||* कुर्वन्ति-देवानां वातस्येवोत्कलिका देवोत्कलिका तां कुर्वन्ति, अप्येकका देवा देवकहकहं कुर्वन्ति-प्रभूतानां देवानां प्रमोदभरवशतः स्वेच्छावचनैर्बोल: कोलाहलो देवकहकहस्तं कुर्वन्ति, आयेकफा देवा देवदुहुदुहुकं कुर्वन्ति-दुहृदुहुकमित्यनुकरणवचनमेतत् , अप्येक-18 काखीण्यध्येतानि कुर्वन्ति, अप्येकका देवाश्लोत्क्षेपं कुर्वन्ति, अन्येकका देवा वन्दनकलशहस्तगता: वन्दनकलशा हस्ते गता येषां ते वन्दनकलशहस्तगता:, अप्येकका देवाः मृङ्गारकलशहस्तगता:, एत्रमादर्शस्थालपात्रीसुप्रतिष्ठकवातकरकचित्ररत्नकरण्डकपुष्पचक्रेरीयावल्लोमहस्तचङ्गेरीपुष्पपदलकयावल्लोमहस्तपटलकसिंहासनचामरतैलसमुद्रकयाबदजनसमुद्रकधूपकडुच्छुकहस्तगताः प्रत्येकमभिलाप्या:, हड्तुहे'त्यादि यावत्करणात् 'हतुहचित्तमाणंदिया पीतिमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इति परिग्रहः, सर्वतः समन्ताद् आधावन्ति प्रधावन्ति ॥ 'तए णं तं विजयं देवं चत्तारि सामाणियसाहस्सीओ' इत्यायभिषेकनिगमनसूत्रमाशीर्वादसूत्रं च पाठसिद्धम् ।। *** ** * *** Page #496 -------------------------------------------------------------------------- ________________ तए णं से विजए देवे महया २ इंद्राभिसेएणं अभिसित्ते समाणे सीहासणाओ अम्भु इ सीहासणाओ अन्भुद्वेत्ता अभिसेपसभातो पुरथिमेणं दारेणं पडिनिस्वमति २ सा जेणामेव अलंकारियसभा तेणेव उवागच्छति २ ता आलंकारियसभं अणुप्पयाहिणीकरेमाणे २ पुरत्थिमेणं दारेणं अणुपविसति पुरस्थिमेणं वारेणं अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति २त्ता सीहासणवरगते पुरत्याभिमुह पिणसपण, तए णं तस्स विजयस्स देषस्स सामाणियपरिसोववपणगा देवा आमिओगिए देवे सदाति २ एवं थयासी-खिप्पामेव भो देवाणुप्पिया ! विजयस्स देवस्स आलंकारियं भंडं उवणेह, तेणेव ते आलंकारियं भंडं जाव उवट्ठति ॥ सए णं से विजए देवे तप्पढमयाए पम्हलसमालाए दिवाए सुरभीए गंधकासाईए गाताई लूहेति गाताई गुहेत्ता सरसेणं गोसीसचंदणेणं गाताई अणुलिंपति सरसेणं गोसीसचंदणेणं गाताई अणुलिंपेत्ता ततोऽणंतरं च णं नासाणीसासवायवज्झं चक्खहरं पण्णफरिसजुतं हसलालापेलवातिरेगं धवलं कणगखइयतकम्मं आगासफलिहसरिसप्पभं आहतं दिव्वं देवदूसजुयलं णियंसेह णियंसेत्ता हारं पिणि इ हारं पिणिद्धेसा एवं एकावलिं पिर्णिधति एकावलिं पिणिधेत्ता एवं एतेणं अभिलावेणं मुत्तावलिं कणगावलिं रयणावलिं कडगाइं तुडियाइं अंगयाई केयूराई दसमुहिताणतक कडिमुत्तक अस्थिसुत्तगं मुरविं कंठमुरवि पासि Page #497 -------------------------------------------------------------------------- ________________ कुंडलाई चूडामणि चित्तरयणुलाई मउहं पिणिधेइ पिणिधित्ता गंठिमवेढिमपूरिमसंघाइमेणं चउव्यिहेणं मल्लेणं कप्परुक्खयंपिव अप्पाणं अलंकियविभूसित करेति, कप्परुक्षयंपिव अप्पाणं अलंकियविभूसियं करेता दईरमलयसुगंधगंधितेहिं गंधेहिं गाताई सुकिति २ ता दिवं च सुमणदाम पिणिद्धति ॥ तए णं से विजए देवे केसालंकारेणं वत्थालंकारेणं मल्लालंकारेणं आभरणालंकारेणं चउविहेणं अलंकारेणं अलंकिते विभूसिए समाणे पंछिपुग्णालंकारे सीहासणाओ अन्भुट्टेइ २ सा आलंकारियसभाओ पुरच्छिमिल्लेणं दारेणं पडिनिक्खमति २ सा जेणेव ववसायसभा तेणेव उवागच्छति में तो बरसा में माहित झारेमाणे २ पुरस्थिमिल्लेणं दारेणं अणुपविसति २ सा जेणेव सीहासणे तेणेव उवागच्छति २त्ता सीहासणवरगते पुरस्थाभिमुहे सणिणसण्णे। तते णं तस्स विजयस्स देवस्स आहिओगिया देवा पोत्थयरयणं उवणेति ॥तए णं से विजए देवे पोत्थयरयणंगेण्हति रत्ता पोत्थयरयणं मुयति पोत्थयरणं मुएत्ता पोत्थयरयणं विहाडेति पोत्थयरयणं विहाडेत्ता पोत्थयरयणं वाएति पोत्थयरयणं वाएत्ता धम्मियं १ 'गंठिमे स्यादितो यावत् 'करेत्ता' इत्ययं पाठोऽप्रलिखितसूत्रस्यादविव दृश्यते व्याख्यानुसारेण. २ अस्य व्याख्या न दृश्यते. ३ 'गंठिमे'त्यादि यावत् | 'करेत्ता' इत्ययं पाठः व्याख्या न दृश्यते, 'केसालंकारेण' इत्यादि यावत् 'विभूसिए समाणे' इत्येतस्य व्याख्याऽपि न दृश्यते । गठिमे' त्यादि यावर 'करेत्ता' इत्येतस्य 'पडिपुष्पालंकारे' इत्येतेन सह संबंधो इश्मने व्याख्यानुसारेण, ४ अयं पुस्तकद्वयेऽप्यत्रैव दृश्यतेऽतोऽहं व्याख्यानुसारेण मूलपाठे कर्तुं न शकोऽभूवम् . Page #498 -------------------------------------------------------------------------- ________________ %E0 %A 4 *%%ARAKHARA % ववसायं पगेण्हति धम्मियं ववसायं पगेण्हित्ता पोत्थयरयणं पडिणिक्खियेइ २ ता सीहासणाओ अब्भुटेतिरसा ववसायसभाओ पुरथिमिल्लेणं दारेणं पडिणिक्खमइ २त्ता जेणेव णंदापुक्खरिणी तेणेव उवागच्छति २ सा गंदं पुक्खरिणि अणुप्पयाहिणीकरमाणे पुरथिमिल्लेणं दारेणं अणुपविसति २ ता पुरथिमिल्लेणं तिसोपाणपडिरूवगएणं पचोरुहति २ त्ता हत्थं पादं पक्खालेति २सा एग महं सेतं रयतामयं विमलसलिलपुणं मत्तगयमहामुहाकितिसमाणं भिंगारं पगिण्हति भिंगारं पगेणिहत्ता जाइं तत्थ उप्पलाई पउमाई जाव सतसहस्सपत्ताई ताई गिण्हति २त्ता गंदातो पुक्खरिणीतो पचुत्तरेइ २ ता जेणेव सिद्धायतणे तेणेव पहारेत्य गमणाए ॥ तए णं तस्स विजयस्स देवस्स चत्तारि सामाणियसाहस्सीओ जाव अण्णे य बहवे वाणमंतरा देवा य देवीओ य अप्पेगइया उप्पलहत्थगया जाव हत्थगया विजयं देयं पिट्टतो पिट्टतो अणुगच्छंति ॥ तए णं तस्स विजयस्स देवस्स बहवे आमिओगिया देवा देवीओ य कलसहत्यगता जाव धूवकडुच्छयहत्थगता विजयं देवं पिट्ठतो २ अणुगच्छति । तते णं से विजए देवे चाहिं सामाणियसाहस्सीहिं जाय अण्णेहि य यहिं वाणमंतरेहिं देवेहि य देवीहि य सद्धिं संपरिवडे सविडीए सव्याजसीए जावणिरघोसणायरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छति २ त्ता सिद्धायतणं अणुप्पयाहिणीकरमाणे २ पुरथिमिल्लेणं दारेणं अणुपविसति अणु ***40*44 Page #499 -------------------------------------------------------------------------- ________________ * * * +KARANAS पविसिसा जेणेव देवच्छंदए तेणेव उवागच्छति २त्ता आलोए जिणपडिमाणं पणामं करेति २ सा लोमहत्थगं गेण्हति लोमहत्थगं गेण्हित्ता जिणपडिमाओ लोमहत्थरणं पमजति २ सा सुरभिणा गंधोदएणं पहाणेति २सा दिव्वाए सुरभिगंधकासाइए गाताई लूहेति २त्ता सरसेणं गोसीसचंदणेणं गाताणि अणुलिंपह अणुलिंपेत्ता जिणपडिमाणं अहयाई सेताई दिब्वाइं देवदूसजुयलाई णियंसेह नियंसेत्ता अग्गेहिं वरेहि य गंधेहि य मल्लेहि य अञ्चेति २ त्ता पुष्फारुहर्ण गंधारुहणं गाला राहणं परमारणं मुगाहणं लाभरणारुहणं करेति करेत्ता आसत्तोसत्तथिउलवबग्धारितमल्लदाम० करेति २ त्ता अच्छेहि सण्हेहिं [ सेएहिं ] रययामएहिं अच्छरसातंदुलेहिं जिणपडिमाणं पुरतो अवमंगलए आलिहति सोस्थियसिरियच्छ जाव वप्पण अवमंगलगे आलिहति आलिहित्ता कयग्गाहग्गहितकरतलपन्भवविप्पमुक्केण दसवन्नेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलितं करेति २ सा चंदप्पभवहरवेरुलियविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कधूवगंधुत्तमाणुविद्धं धूमवटि विणिम्मुयंत वेरुलियामयं कडुच्छुयं पग्गहित्तु पयत्तेण धूवं दाऊण जिणवराणं अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अस्थजुत्तेहिं अपुणरत्तेहिं संथुणइ २ सा सत्तट्ट पयाई ओसरति सत्तहपयाई ओसरिता वामं जाणुं अंचेइ २ ता दाहिणं जाणुं धरणितलंसि णिवाडेइ तिक्खुत्तो मुद्वाणं धरणि * **** Page #500 -------------------------------------------------------------------------- ________________ यलंसि णमेइ नमित्ता इसिं पचुण्णमति २ त्ता कडयतुडिय/भियाओ भुयाओ पडिसाहरति २त्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं धयासी-मोऽत्थु णं अरिहंताणं भगवंताणं जाव सिद्धिगइणामधेयं ठाणं संपत्ताणं तिकटु वंदति णमंसति बंदिसा णमंसित्ता जेणेव सिहायतणस्स बहुमज्झदेसमाए तेणेच उवागच्छति २त्ता दिन्चाए उद्गधाराए अन्भुक्खति २ त्ता सरसेणं गोसीसचंदणेणं पंचंगुलिसलेणं मंडलं आलिहति २ सा वचए दलयति बचए दलयित्ता कयग्गाहग्गहियकरतलपभट्ठविमुफेणं दसवण्णणं कुसुमेणं मुकपुष्कपुंजोक्यारकलियं करेति २ ता धूवं दलयति २ जेणेव सिद्धायतणस्स दाहिणिल्ले दारे तेणेव उवागच्छति २ ता लोमहत्थयं गेहह २ दारचेडीओ य सालिभंजियाओ प वालरूवए य लोमहत्थएणं पमजति २ बहुमज्सदेसभाए सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं अणुलिंपति २ चचए दलयति २ पुष्फारुहणं जाव आहरणारहणं करेति २ आसतोसत्तविपुल जाव मल्लदामकलामं फरेति २ कयग्गाहग्गहित जाव पुंजोक्यारकलितं करेति २ धूवं दलयति २ जेणेव मुहमंडबस्स बहुमज्झदेसभाए तेणेव उवागच्छति २त्ता बहुमज्झदेसभाए लोमहत्येणं पमज्जति २ दिव्बाए उद्गधाराए अभुक्खेति २ सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं मंडलगं आलिहति २ चच्चए दलयति २ कयग्गाह जाव पूवं दलपति २ जेणेव मुहमंडवगस्स परथिमिल्ले वारे तेणेष Page #501 -------------------------------------------------------------------------- ________________ उवा० लोमहत्वगं गेहति २ दारचेडीओ य सालिभंजियाओ य चालरूवए य लोमहत्यगेण पमज्जति २ दिव्याए उदगधाराए अभुक्खेति २ सरसेणं गोसीसचंदणेणं जाव चच्चए दलयति २ आसत्तोसत्त: कयग्गाह. धूवं दलयति २ जेणेव मुहमंडवगस्स उत्तरिल्ला णं खंभपंती तेणेव उवागच्छइ २ लोमहत्वगं परा० साल भजियाओ दिवाए उदगधाराए सरसेणं गोसीसचंदणेणं पुप्फारुहणं जाव आसत्तोसत्त० कयग्गाह. धूवं दलयति जेणेव मुहमंडवस्स पुरस्थिमिल्ले दारे तं चेव सव्यं भाणियब्धं जाव दारस्स अञ्चणिया जेणेथ दाहिणिल्ले वारे तं चेव जेणेव पेच्छाघरमंडवस्स बहुमझदेसभाए जेणेव वइरामए अक्खाडए जेणेव मणिपेडिया जेणेव सीहासणे तेणेव उवागच्छति २ लोमहत्थगं गिण्हति लोमहत्थगं गिणिहत्ता अक्वाड च सीहासणं च लोमहत्थगेण पमजति २त्ता दिव्वाए उद्गधाराए अन्भु० पुप्फारुहणं जाव धूवं दलयति जेणेव पेच्छाघरमंडवपच्चथिमिल्ले दारे दारचणिया उत्तरिल्ला खंभपंती तहेव पुरत्थिमिल्ले दारे तहेव जेणेच दाहिणिले दारे तहेव जेणेव चेतियथूभे तेणेव उवागच्छति २ सा लोमहत्थगं गेण्हति २त्ता चेतियथूभं लोमहत्थएणं पमन्नति २ दिव्वाए दग. सरसेण पुप्फारुहणं आसत्तोसत्स जाय धूवं दलयति २ जेणेव पचत्थिमिल्ला मणिपेढिया जेणेव जिणपडिमा तेणेव उयागच्छति जिणपडिमाए आलोए पणामं करेइ २त्ता लोमहत्वगं गेण्हति २त्ता सं Page #502 -------------------------------------------------------------------------- ________________ वेव सव्वं जं जिणपरिमाणं जाव सिद्धिगइनामधेयं ठाणं संपत्ताणं वंदति णमंसति, एवं उत्तरिल्लाएवि एवं पुरथिमिल्लाएवि एवं दाहिगिल्लाएवि, जेणेव चेहयरुखा दारविही य मणिपेढिया जेणेव महिंदझए दारविही, जेणेत्र वाहिणिल्ला नंदापुक्खरणी तेणेव उवा० लोमहत्थगं गण्हति चेतियाओ य तिसोपाणपडिरूवए य तोरणे य सालभंजियाओ य वालरूवए य लोमहत्ण मज्जति २त्ता दिवाए उद्गधाराएं सिंचति सरसेणं गोसीसचंदणेणं अणुलिंपति २ पुष्फारुहणं जाव धूवं दलयति २ सितायतणं अनुपम करेमाणे देणेव उत्तरिल्ला दापुक्खरिणी तेणेव उवागच्छति २ ता तहेब महिंद्रज्झया वेतियरुको चेतियथुमे पचत्थि मिल्ला मणिपेढिया जिगपडिमा उत्तरिल्ला पुरथिमिल्ला दक्खिणिल्ला पेच्छाघरमंडवस्सवि तव जहा दक्खिणिल्लम्स पचत्थिमिले दारे जाव दक्खिणिल्ला णं खंभपंती मुहमंडवस्सवि तिन्हं दाराणं अचणिया भणिऊणं दक्खिणिल्ला णं संभवंती उत्तरे द्वारे पुरच्छिमे दारे सेसं तेणेव कमेण जाव पुरत्थिमिल्ला मंत्रापुक्खरिणी जेणेव सभा सुभ्रम्मा तेणेव पहारेत्थ गमगाए ॥ तणं तस्स विजयस्स चत्तारि सामाणियसाहस्सीओ एयप्पभितिं जाव सव्बिड्डीय जाव णाइयरवेणं जेणेव सभा सुहम्मा तेणेय उवागच्छति २ सा तं णं सभं सुधम्मं अणुप्पयाहिणीकरेमाणे २ पुरथिमिल्लेणं अणुपविसति २ आलोए जिणसकहाणं पणामं करेति २ जेणेव मणिपेढिया Page #503 -------------------------------------------------------------------------- ________________ जेणेव माणवचेतियखंभे जेणेव बहरामया गोलवद्दसमुग्गका तेणेव उवागच्छति २ लोमहत्थयं गेहति २त्ता वारामए गोलवद्दसमुग्गए लोमहत्थएण पमन्जह २ सा वइरामए गोलवाहसमुग्गए विहाडेति २ ता जिणसकहाओ लोमहत्वएणं पमञ्चति २त्ता सुरभिणा गंधोदएणं लिसत्तखुसो जिणसकहाओ परस्यालेति २ सरसेणं गोसीसचंदणेणं अणुलिंपइ २त्ता अग्गेविरेहि गंधेहि मलेहि य अश्चिणति २त्ता धृवं दलयति २त्ता पहरामएस गोलवहसमुग्गए पडिणिविखवति २त्ता माणवकं चेतियखंभे लोमहत्थरर्ण पमञ्जति २ दिव्याए उद्गधाराए अब्भुक्खेइ २ सा सरसेणं गोसीसचंदणेणं पचए दलयति २ पुप्फारहणं जाव आसत्तोसत्त० कयम्साह यूपं असमति २ रोप समाएषम्माए बहुमज्झदेसभाए तं घेव जेणेव सीहासणे तेणेव जहा दारचणिता जेणेव देवसयणिजे तं चेव जेणेव खुड्डागे महिंदज्झए तं चेव जेणेव पहरणकोसे चोप्पाले तेणेव उवागच्छति २ पत्तेयं २ पहरणाई लोमहत्थरणं पमअति पमसिसा सरसेणं गोसीसचंदणेणं तहेव सव्वं सेसपि दक्खिणदारं आदिकाउं तहेवणेयध्वं जाव पुरच्छिमिल्ला गंदापुक्खरिणी सव्वाणं सभाणं जहा सुधम्माए सभाए तहा अचणिया उववायसभाए णवरि देवसयणिजस्स अञ्चणिया सेसासु सीहासणाण अचणिया हरयस्स जहा गंदाए पुक्खरिणीए अचणिया, ववसायसमाए पोत्थयरयणं लोम० दिवाए उदगधाराए सरसेणं गोसीसचंदणेणं Page #504 -------------------------------------------------------------------------- ________________ = मन अणुलिंपति अग्गेहिं वरोहिं गंधेहि य मल्लेहि य अचिणति २त्ता [मल्लेहि सीहासणे लोमहत्यएणं पमजति जाव धूवं दलयति सेसं तं चेव गंदाए जहा हरयस्स तहा जेणेव बलिपीढं सेणेव उवागच्छति २त्ता अभिओगे देवे सहावेति २ सा एवं बयासी-खिप्पामेव भो देवाणुप्पिया! विजयाए रायहाणीए सिंघाडगेसु यतिएमु य चउक्केसु य चचरेसु य चतुमुहेसु य महापहपहेसु य पासाएसु य पागारेसु य अद्यालएसु य चरियासु य दारेमु य गोपुरेस य तोरणेस य वावीस्नु य पुक्खरिणीसु य जाव बिलपंतिगास य आरामेसु य उजाणेस य काणणेसु य वणेसु य वणसंडेस य वणराईसु य अञ्चणियं करेह करेत्ता ममेयमाणत्तियं खिप्पामेव पञ्चप्पिणह । तए णं ते आभिओगिया देवा विजएणं देवेणं एवं वुत्ता समाणा जाय हतुहा विणएणं पडिसुणेति २त्ता विजयाए रायहाणीए सिंघाडगेसु य जाव अवणिय करेत्ता जेणेव विजए देवे तेणेव उवागच्छन्ति २त्ता एयमाणसिघं पञ्चप्पिणति ॥तए से विजए देवे तेसि णं आभिओगियाणं देवाणं अंतिए एयम8 सोचा णिसम्म हातहचित्तमाणंदिय जाव हयहियए जेणेव गंदापुक्वरिणी तेणेव उवागच्छति २ सा पुरस्थिमिल्लेणं तोरणेणं जाव हत्थपायं पक्खालेति २त्ता आयंते योक्खे परमसुइभूए गंदापुक्खरिणीओ पचुत्तरति २ सा जेणेव समा सुधम्मा तेणेष पहारेत्थ गमणाए । तए णं से विजए देवे चाहिं सामाणियसाह Page #505 -------------------------------------------------------------------------- ________________ स्सीहिं जाव सोलसहि आयरक्खदेवसाहस्सीहिं सव्विड्डीए जाब निग्योसनाइयरवेणं जेणेव सभा सुधम्मा तेणेव उवागच्छति २ त्ता सभं सुधम्म पुरथिमिल्लेणं दारेणं अणुपविसति २त्ता जेणेव मणिपेडिया तेणेव उवागच्छति २त्ता सीहासणवरगते पुरच्छाभिमुहे सपिण सपणे ॥ (सू०१४२) 'तए णमित्यादि, ततः स विजयो देवो वानमन्तरैः 'महया २' इति अतिशयेन महता इन्द्राभिषेकेणाभिषिक्तः सन् सिंहासनादभ्युत्तिष्ठति, अभ्युत्थायाभिऐकसभाप्त: पूर्वदारेण विनिर्गत्य यत्रैवालङ्कारसभा तत्रैवोपागच्छति, उपागत्यालङ्कारिकसभामनु-18 प्रदक्षिणीकुर्वन् पूर्वद्वारेणानुप्रविशति, अनुप्रविश्य च यत्रैव मणिपीठिका यत्रैव च सिंहासनं तत्रोपागच्छति, उपागत्य सिंहासनवरगत: पूर्वाभिमुखः संनिषण्णः, ततस्तस्य विजयस्य देवस्याभियोग्या देवा सुबहु 'आलङ्कारिकम् अलङ्कारयोग्यं भाण्डमुपनयन्ति । 'तए 'मित्यादि, तत: स विजयो देवतत्प्रथमतया तस्यामलङ्कारसभायां प्रथमतया पक्ष्मला च सा सुकुमारा च पक्ष्मलसुकुमारा तया 'सुरभिगन्धकापाथिक्या' सुरभिगन्धकषायद्रव्यपरिकम्मितया लघुशाटिकयेति गम्यते गात्राणि रूक्षयति रूक्षयित्वा सरसेन गोशीर्षचन्दनेन गात्राण्यनुलिम्पति अनुलिप्य देवदूष्ययुगलं निधत्त इति योगः, कथम्भूतः ? इत्याह-'नासानीसासवायवज्झ नासिकानिःश्वासवातवायं, एतेन लक्ष्णतामाइ, 'चक्षुहर' चक्षुहरति-आलवशं नयति विशिष्टरूपातिशयकलितलाचक्षुहरं ५ 'घर्णस्पर्शयुक्तम्' अतिशायिना वर्णेनाप्तिशायिना स्पर्शेन युक्तं 'हयलालापेलवाइरेग'मिति हयलाला-अश्वलाला तस्या अपि पेलधमतिरेकेण हयलालापेलवातिरेक 'नाम नाम्नैकार्ये समासो बहुल'मिति समासः, अतिविशिष्टमृदुखलधुत्वगुणोपेतमिति भावः, Page #506 -------------------------------------------------------------------------- ________________ 4%ACASSAGARL धवलं-श्वेतं कनकखचितानि-विच्छुरितानि अन्तकर्माणि-अञ्चलयोनिलक्षणानि यस्य तत् कनकखचितान्तकर्म आकाश-14 स्फटिकं नाम-अतिस्वच्छस्फटिकविशेषस्तत्समप्रभं दिव्यं 'देवदूष्ययुगलं' देववनयुग्म 'निवस्ते' परिधचे, परिधाय हारादीन्याभरणानि पिनाति, तत्र हार:-अष्टादशसरिकः अद्भहारो-नवसरिक: एकावली-विचित्रमणिका मुक्तावली-मुक्ताफलमयी कनकावली-कनकमणिमयी प्रालम्बा-तपनीयमयो विचित्रमणिरत्रभक्तिचित्र आसनः प्रमाणेन स्वत्रमाण आभरणविशेष: कटकानि-कलाचिकाभरणानि त्रुटितानि-बाहुरक्षकाः अङ्गदानि-बाहाभरणविशेषा 'दशमुद्रिकाऽनन्तक' हस्ताङ्गुलिसम्बन्धि मुद्रिकादशकं 'कुण्डले' कर्णाभरणे चूडामणिमिति-धूडानणि म सकलपार्थिवरत्नसर्वसारो देवेन्द्रमनुष्येन्द्रमूर्द्धकृत निवासो निःहै। शेषापमङ्गलाशान्तिरोगप्रमुखदोषापहारकारी प्रवरलक्षणोपेतः परममङ्गलभूत आभरणविशेष: 'चित्तरयणसंकई मउड'मिति चित्राणि-नानाप्रकाराणि यानि रत्नानि तैः सबद: चित्ररजसङ्कटः प्रभूतरत्ननिचयोपेत इति भावः । दिव्य समणदाम'ति "दिव्यां' प्रधानां पुष्पमालाम् ॥ 'तए णं से विजए'इत्यादि, ग्रन्थिम-ग्रंथनं अन्यस्तेन निवृत्तं प्रन्थिम 'भावादिमः प्रत्ययः' यत् सूत्रादिना प्रध्यते तद् प्रन्धिममिति भावः, भरिमं यद् ग्रन्थितं सद् बेयते यथा पुष्पलम्बूसको गण्डूक इत्यर्थः, पूरिमं येन वंशशलाकादिमयप जरी पूर्यते, सङ्घातिमं यत्परस्परतो नालसबातेन सङ्घान्यते, एवंविधेन चतुर्विधन माल्येन कल्पवृक्षमिवासानमलङ्कृतविभूषितं करोति कृत्वा परिपूर्णालङ्कारः सिंहासनादभ्युत्तिष्ठति, अभ्युत्थायालङ्कारलभातः पूर्वेण द्वारेग निर्गय पत्रैव व्यवसायसभा तत्रैवोपागच्छति, उपागत्य सिंहासनबरगतः पूर्वाभिमुखः सनिषण्णः । 'तए णमित्यादि, ततस्तस्य विजयस्य देवस्याभियोग्याः| पुस्तकरनमुपनयन्ति ॥'तए णमित्यादि, ततः स विजयो देवः पुस्तकरणं गृहाति गृहीला पुस्तकरनमुत्सङ्गादाविति गम्यते मुञ्चति Page #507 -------------------------------------------------------------------------- ________________ मुक्त्वा विघाटयति विद्यायानुवाचयति अनु - परिपाट्या प्रकर्षेण - विशिष्टार्थावगमरूपेण वाचयति वाचयित्वा 'धार्मिकं' धर्मानु गतं व्यवसायं व्यवस्यति, कर्तुमभिलषतीति भावः, व्यवसाय सभायाः शुभाध्यवसायनिबन्धनत्वात् क्षेत्रादेरपि कर्म्मक्षयोपशमादिहेतुत्वात्, उक्त — "उदयक्खयखओवसभोवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भवं च भावं च संपप्प ॥ १ ॥” इति, धार्मिकं च व्यवसायं व्यवसाय पुस्तकरत्नं प्रतिनिक्षिपति प्रतिनिक्षिप्य सिंहासनादभ्युतिष्ठति, अभ्युत्थाय व्यवसाय - सभातः पूर्वद्वारेण विनिर्गच्छति विनिर्गत्य यत्रैव व्यवसायसभाया एव पूर्वी नन्दापुष्करिणो तत्रैवोपागच्छति उपागत्य नन्दां पुष्करि णीमनुप्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति प्रविश्य पूर्वेण त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति मध्ये प्रविशतीति भावः प्रत्यवरुक्ष हस्तपादौ प्रक्षालयति प्रशास्यैकं महान्तं श्वेतं रजतमयं विमलसलिलपूर्ण मचकरिमहामुखाकृतिसमानं भृङ्गारं गृह्णाति गृहीत्वा यानि तत्रोत्पलानि पद्मानि कुमुदानि नलिनानि यावत् शतसहस्रपत्राणि तानि गृह्णाति गृहीत्वा नन्द्रातः पुष्करिणीत: प्रत्युत्तरति प्रत्युत्तीर्य यत्रैव सिद्धायतनं तत्रैव प्रधावितवान् गमनाय || 'तर पण 'मित्यादि, ततस्तस्य विजयस्य देवस्य चत्वारि सामानिकदेव| सहस्राणि चतस्रः सपरिवारा अम्महिष्यः तिस्रः पर्षदः सप्तानीकानि सप्तानीकाधिपतयः षोडशात्मरक्ष देवसहस्राणि अन्ये च बहवो विजयराजधानीवास्तव्या वानमन्तरा देवाश्व देव्या अप्येकका उत्पलहस्तगता अप्येककाः पद्महस्तगता अध्येषकाः कुमुदहस्तगताः एवं नलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रशतसहस्रपत्रहस्तगताः क्रमेण प्रत्येकं वाच्याः, विजयं देवं पृष्ठतः पृष्ठतः परिपाट्येति भावः अनुगच्छन्ति ॥ 'तए ण' मित्यादि, ततस्तस्य विजयस्य देवस्य बहन आभियोग्या देवा देव्यच अप्येकका वन्दनकलशहस्तगताः अप्येकका भृङ्गारहस्तगताः अप्येकका आदर्शहस्तगताः एवं स्थालपात्रीसुप्रतिष्ठबात कर कचित्ररत्नकरण्डक Page #508 -------------------------------------------------------------------------- ________________ पुष्पचङ्गेरीयावलोमहस्तचङ्गेरीपुष्पपटलकयाव लोमहस्तपटलकसिंहासनच्छत्रचामर तैल समुद्रक यावद जनसमुद्रकधूपकच्छुक हस्तगताः - मेण प्रत्येक मालाप्याः, विजयं देवं पृष्ठतः पृष्ठतोऽनुगच्छन्ति । ततः स विजयो देवश्चतुर्भिः सामानिकसहस्रैश्चतसृभिः सपरिवाराभिरश्रमहिषीभिस्तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षदेव सहसैरन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैर्वानमन्तरैर्देवैर्देवीभिव सार्द्ध संपरिवृतः सर्व 'जाव निग्घोसनादितरवेण' मिति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः - 'सबजुईए सब्बबलेणं सव्वसमुदणं सव्वविभूईष सव्वसंभ्रमेणं सम्बपुर फगंधमलालंकारेणं सव्वतुडियसनिनापणं महया इड्डीए मध्या जुईए महया बलेणं महया समुदपणं महया वरतुभिः समगमवाचरते संखयवनव मेरिझल्लरिखरमुहिक दुदुभि निग्धोसनादिवरवेणं' अस्य व्याख्या प्राग्वत् । यत्रैव सिद्धायतनं तत्रैवोपागच्छति, उपांगत्य सिद्धायतनमनुप्रदक्षिणीकुर्वन् पूर्वेद्वारेण प्रविशति प्रविश्यालोक्य जिनप्रतिमानां प्रणामं करोति, कृत्वा यत्रैव मणिपीठिका यत्रैव देवच्छन्दको यत्रैव जिनप्रतिमास्तत्रो - पागच्छति, उपागत्य लोमहस्तकं परामृशति परामृश्य च जिनप्रतिमाः प्रमार्जयति प्रमार्ण्य दिव्ययोदकधारया रूपयति नप यित्वा सरसेनाद्रेण गोशीर्षचन्दनेन गात्राण्यनुद्धिम्पति, अनुलिप्य 'अहतानि' अपरिमलितानि दिव्यानि देवद्रूष्ययुगलानि 'नियंसई' चि परिधापयति परिधाप्य 'अप्रैः' अपरिमुक्तैः 'वरैः' प्रधानैर्गन्धैर्मास्यैश्चार्चयति । एतदेव सविस्तर मुपदर्शयति- पुष्पारोपणं माल्यारोपणं वर्णकारोपणं चूर्णारोपणं गन्धारोपणम् आभरणारोपणं (च) करोति, कृत्वा तासां जिनप्रतिमानां पुरतः 'अच्छे' स्वच्छैः 'श्लक्ष्णैः' मसृणै रजतमयैः, अच्छो रसो येषां तेऽच्छरसाः, प्रत्यासन्नवस्तु प्रतिविम्बाधारभूता इवातिनिर्मला इति भावः, ते च ते तन्दुलाश्चाच्छरसतन्दुखाः, पूर्वपदस्य दीर्घान्तता प्राकृतत्वात् यथा 'वश्रामया नेमा' इत्यादी, तैरष्टावष्टौ स्वस्तिकादीनि मङ्गल Page #509 -------------------------------------------------------------------------- ________________ | कान्यालिखति, मालिख्य 'कयम्गाहगहिय'मित्यादि मैथुनप्रथमसंरम्भे मुखचुम्बनाद्यर्थ युक्त्याः पञ्चाङ्गुलिभिः केशेषु प्रहणं । चमाहोन कचप्राहेण गृहीतं करतलादिमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविमुक्तं, प्राकृतत्वादेवं पदव्यत्ययः, तेन 'दशावणेन पञ्चवर्णेन 'कुसुमेन' कुसुमसमूहेन 'पुष्पपुजोपचारकलित' पुष्पपुल एवोपचार:-पूजा पुष्पपुखोपचारस्तेन कलि-युक्तं करोति, कृत्वा च 'चंदप्पभवहरवेरुलियविमलदंड' चन्द्रप्रभवअवैडूर्यमयो विमलो दण्डो यस्य स तथा तं काञ्चनमणिरत्नभक्तिचित्रं कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपेन गन्धोसमेनानुविधा कालागुरुप्रवरकुन्युरुष्कतुरुष्कधूपगन्धोत्तमानुविद्धा, प्राकृतत्वात्पदव्यत्ययः, तां धूपत्ति विनिर्मुश्चन्तं वैडूर्यमयं घूपकहुच्छुकं प्रगृह्य प्रयतो धूपं दक्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात् , सप्ताष्टानि पदानि पवादपसृत्य यशाळिमाळ मस्तके कृत्वा प्रयत: 'अहसयधिसुद्धगंठजुत्तेहिं' इति विशुद्धो-निर्मलो लक्षणोषरहित इति भावः यो मन्थ:-शब्दसंदर्मस्तेन युक्तानि विशुद्धग्रन्धयुक्तानि अष्टशसं च तानि विशुद्धग्रन्थयुक्तानि च तैः 'अर्थयुक्तैः' अर्थसारैः भपुनरुक्कैः महाचैः, तथाविधदेवलम्धेः प्रभाव एषः, संस्तौति संस्तुत्य वामं जानु 'अञ्चति' उत्पाटयति दक्षिणं जानुं धरणितले 'निवाडेई' इति | निपातयति लगयतीत्यर्थः 'भिकरवा' श्रीन वारान् मूर्टानं धरणितले 'नमेइ'त्ति नमयति नमयित्वा चेषत्प्रत्युन्नमयति, ईषत्प्रत्युन्नम्य कटकटितस्तम्भिती भुजी 'संहरति सक्कोचयति, संहत्य करवळपरिगृहीतं शिरस्यावर्त मस्तकेऽञ्जलिं कृत्वैवमवादीत्-'नमोऽत्य|| 'मित्यादि, नमोऽस्तु णमिति वाक्यालद्वारे देवादिभ्योऽतिशयपूजामईन्तीत्यहन्तस्तेभ्यः, सूत्रे षष्ठी “ट्टिविभत्तीऍ भनाइ चउत्थी"इति प्राकृतलक्षणात्, ते चाईन्तो नामादिरूपा अपि सन्ति ततो भावात्प्रतिपत्त्यर्थमाह-- भगवन्य' भगः समप्रैश्वर्यादिलक्षणः स एषामस्तीति भगवन्तस्तेभ्यः, आदि:-धर्मस्य प्रथमा प्रवृचिस्तकरणशीला आदिकरास्तेभ्यः, तीर्यते संसारसमुद्रोऽनेनेति Page #510 -------------------------------------------------------------------------- ________________ __-12 - *ARA -15 तीर्थ तत्करणशीलास्तीर्थकरास्तेभ्यः, स्वयं-अपरोपदेशेन सम्यग्वरबोधिप्राप्त्या बुद्धा मिथ्यात्वनिद्रापगमसम्बोधेन स्वयंसंबुद्धास्तेभ्यः, तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः, भगवन्तो हि संसारमायावसन्तः सदा परार्धव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिन इति भवन्ति पुरुषोत्तमातेभ्यः, तथा पुरुषाः सिंहा इव कर्मगजान प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुषा वरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेनेति पुरुषवरपुण्डरीकाणि तेभ्यः, तथा पुरुषा वरगन्धस्तिन व परचक्रदुर्मिक्षमारिप्रभृतिक्षद्रगजनिराकरणनेति पुरुपवरगन्धहसिनस्तेभ्यः, तथा लोको-भज्यसत्वलोकवस्य कलकल्याणकानेवाचनमायामालमा लोकोत्तमास्तेभ्यः तथा लोकस्य-भन्यलोकस्य नाथा-योगक्षेमकृतो लोकनाथास्तेभ्यः, तत्र योगो-श्रीजाधानोद्भेदपोषणकरणं क्षेम-तदुपद्रवाद्यभावापादनं, तथा लोकस्य-प्राणिलोकस्य पश्चास्तिकायालकस्य वा हितोपदेशेन सम्यकप्ररूपणया वा हिता लोकहितास्तेभ्यः, तथा लोकस्य-देशनायोग्यस्य विशिष्टस्य प्रदीपा-देशनांशुभिर्यधाऽवस्थितवस्तप्रकाशका लोकप्रदीपास्तेभ्यः, तथा लोकस्य-उत्कृष्टमते व्यसत्त्वलोकख प्रद्योतनं प्रद्योतः प्रद्योतकत्व-विशिष्टज्ञानशक्तिस्तकरणशीला लोकप्रद्योतकराः, तथा च भवन्ति भगवत्प्रसादात् तत्क्षणमेव भगवन्तो गपभृतो विशिष्टमानसम्पत्समन्विता यशाद् द्वादशाङ्गमारचयन्तीति वेभ्यः, तथाऽभयं-विशिष्टमासनः स्वास्थ्यं निःश्रेयसधर्मभूमिकानिबन्धनभूता परमा धृतिरिति भावः, तद् अभयं ददवीत्यभयदास्तेभ्यः, सूत्रे च प्रत्ययः खार्थिक: प्राकृतलक्षणवशात्, एवमन्यत्रापि, तथा चक्षुरिव चक्षुः-विशिष्ट आलधर्मस्तत्त्वावबोधनिबन्धन श्रद्धास्वभावः, श्रद्धाविहीनस्याचक्षुष्मत इव तत्त्वदर्शनायोगात् , तदातीति चक्षुतिभ्यः, तथा मागों-विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषस्तं वदतीति मार्गदास्तेभ्यः, तथा शरणं-संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वसनस्थान Page #511 -------------------------------------------------------------------------- ________________ करूपं तत्त्वचिन्तारूपमध्यवसानं तहवतीसि शरणदास्तेभ्यः, तथा बोधि:-जिनप्रणीतधर्मप्राप्तिस्तां तत्त्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपां दतीति बाधिदातेभ्यः, तथा धर्म-वारेमा पनि धर्मदास्तेभ्यः कथं धर्मदाः ? इत्याह-धर्म दिशन्तीति धर्मदेशकास्तभ्यः, तथा धर्मस्य नायका:-स्वामिनस्तदशीकरणातत्फलपरिभोगाच धर्मनायकातेभ्यः, धर्मस्य सारथय इव सम्यकप्रवर्तनयोगेन धर्मसारथयतेभ्यः, तथा धर्म एव वरं-प्रधानं चतुरन्तहेतुयात् चतुरन्तं २ चक्रमिव चतुरन्तचक्रं तेन वर्तितुं शीलं येषां ते धर्मवरचतुरन्तचक्रवर्तिनस्तेभ्यः, तथाऽप्रतिहते-अप्रतिस्खलिते क्षायिकत्वाद् वरे-प्रधाने ज्ञानदर्शने धरन्तीति अप्रतिहतवरशानदर्शनवरास्तेभ्यः, तथा छादयति-आवरयतीति छद्म-घातिकर्मचतुष्टयं व्यावृत्तं-अपगतं छद्म येभ्यस्ते ध्यावृत्तछयानस्तेभ्यः, तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गघातिकर्मशत्रन् जितवन्तो जिनाः अन्यान जापयन्तीति जापकास्तेभ्यो जिनेभ्यो जापकेभ्यः, तथा भवा| र्णवं स्वयं तीर्णा अन्यांश्च तारयन्तीति तीर्णास्तारकास्तेभ्यः, तथा केवलवेदसा अवगततत्त्वा बुद्धा अन्यांश्च बोधयन्तीति बोधकास्तेभ्यः, मुक्ता:-कृतकृत्या निष्ठितार्था इति भावः, अन्यांश्च मोचयन्तीति मोचकास्तेभ्यः, सर्वज्ञेभ्यः सर्वदर्शिभ्यः, शिवं-सर्वोपदवरहितत्वात अचल' स्वाभाविकप्रायोगिकचलनक्रियाव्यपोहात् 'अरुज' शरीरमनसोरभावेनाऽऽधिव्याध्यसम्भवात् अनन्तं-केवलासनाऽनन्तलात् 'अक्षय' विनाशकारणाभावात् 'अव्याबाधं' केनापि विबाधयितुमशक्यत्वात् न पुनरावृत्तिर्यस्मात्तदपुनरावृत्ति, सिध्यन्तिनिष्ठितार्था भवन्त्यस्यामिति सिद्धिः-लोकान्तक्षेत्रलक्षणा सैद गम्यमानलाद् गतिः सिद्धिगति: २ रिति नामधेयं यस्य दसिद्धिगतिनामधेयं, तिष्ठत्यस्मिन्निति स्थानं-व्यवहारतः सिद्धक्षेत्रं निश्चयतो यथाऽवस्थितं खं खरूपं, स्थानस्थानिनोरभेदोपचारात्तु सिद्धिगतिनामधेयं तत्संप्राप्तेभ्यः । एवं प्रणिपातदण्डकं पठित्वा 'चंदई नमसई' इति वन्दते-ताः प्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोति LKOAA Page #512 -------------------------------------------------------------------------- ________________ ॐॐ पश्चाताणिधानादियोगेनेत्येके, अन्ये बभिद्धति-विरतिमतामेव प्रसिद्धश्चैत्यवन्दनविधिरन्येषां तथाऽभ्युपगमे कायोत्सर्गासिद्धेरिति वन्दते सामान्येन, नमस्करोत्याशयवृद्धरुत्थाननमस्कारेणेति, तत्त्वमश्र भगवन्तः परमर्षयः केवलिनो विदन्ति, तसो वन्दित्वा नमस्थित्वा । | यत्रैव सिहायतनस्य बहुमध्यदेशभागस्तत्रैवोपागच्छति उपागस्य बहुमध्यदेशभागं दिव्ययोदकधारया 'अभ्युक्षति' अभिमुखं सिञ्चति, अभ्युश्य सरसेन गोशीर्षचन्दनेन पञ्चाङ्गुलिवलं ददाति, दत्त्वा कचमाइगृहीतेन करतलप्रभ्रष्टविमुक्तेन दशार्द्धवर्णेन 'कुसुमेन' कुसुमसजातेन पुष्पपुजोपचारकलितं करोति कुला धूपं ददाति, दस्वा च यत्रैव दाक्षिणात्यं द्वारं तत्रैवोपागच्छति, उपागत्य लोमहस्तकं गृहाति, गृहीसा वेन द्वारशाखाशालभजिकाव्यालरूपकाणि च प्रमार्जयति, प्रमृज्य दिध्ययोदकधारयाऽभ्युक्षणं गोपशीर्षचन्दनचर्या पुष्पाद्या-1 रोपणं धूपदान करोति, ततो दक्षिणद्वारंण निर्गस्य यत्रैच दाक्षिणात्यस्य मुखमण्डपस्य बहुमध्यदेशभागस्तत्रोपागच्छति, उपागत्य लोम-18 हस्तकं परामुशति, परामृश्य च बहुमभ्यदेशभागं लोमहस्तकेन प्रमार्जयति, प्रमृज्य विध्ययोदकधारयाऽभ्युमणं सरसेन गोशीर्षचन्दनेन में पचालितलं मण्डलमालिखति, कचनाहगृहीतेम करसमप्रभ्रष्टविमुक्तेन दशार्द्धवर्णेन कुसुमेन पुष्पपुखोपचारकलितं करोति, कृखा धूपं ददाति, दत्त्वा च यत्रैव दाक्षिणात्यस्य मुखमण्डपस्य पश्चिमं द्वारं तत्रोगगच्छति, उपागत्य लोमहसपरामर्शनं, तेन प लोमहस्त्र-18 केन द्वारशाखाशालमणिकाच्यालरूपकप्रमार्जनं, उदकधारयाऽभ्युक्षणं गोशीर्षचन्दनचर्चा पुष्पाचारोपणं धूपदानं करोति, कृत्वा यत्रैव दाक्षिणात्यस्य मुखमण्डपस्योत्तरद्वारं वत्रोपागच्छति, उपागत्य पूर्ववद् द्वारा निकां करोति, कृत्वा च यत्रैव दाक्षिणात्यस्य मुखमण्डपस्य पूर्वद्वारं पत्रोपागच्छति, उपागल पूर्ववत्तबाप्यर्षनिको करोति, कला पदाक्षिणात्यस्म मुखमण्डपम्म पत्रैव दाक्षिणात्यं द्वारं वत्रोपागसडति, पागत्य पूर्ववचन पूजा विधाय तेन धारेज विनिर्गस्य यत्रैम वाक्षिणासः प्रेक्षागृहमण्डपो यत्रैव दाक्षिणात्सल प्रेक्षागृहमण्डपस्म Page #513 -------------------------------------------------------------------------- ________________ बहुमध्यदेशभागो यत्रैव वजमयोऽक्षपाटको यत्रैव च मणिपीठिका यत्रैत्र च सिंहासनं तत्रैवोपागच्छति, उपागत्य लोमहस्तकं परामृशति, परामृश्याक्षपाटकं मणिपीठिकां सिंहासनं च प्रमार्जयति, प्रभाज्यांदकधारयाऽभ्युदय चन्दनचच पुष्पपूजां धूपदानं च करोति, कृत्वा च यत्रैव दाक्षिणात्यस्य प्रेक्षागृह मण्डपस्योत्तरद्वारं तत्रैवोपागच्छति, उपागत्य पूर्ववद्वाराचैनिकां करोति, कृत्वा यत्रैव दाक्षिणात्यस्य प्रेक्षागृह मण्डपस्य पूर्वद्वारं तत्रोपागच्छति, उपागत्य पूर्वेद्वाराचैनिकां करोति, कृत्वा यत्रैव तस्य दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्य दाक्षिणात्यं द्वारं तत्रोपागच्छति, उपागत्य तत्रार्चनिकां कृत्वा यत्रैव दाक्षिणात्यश्चै त्यस्तम्भस्तत्रोपागच्छति, उपागत्य स्तूपं मणिपीठिकां च लोमहस्तकेन प्रसृज्य दिव्ययोदकधारयाऽभ्युचि सरसगोशीर्षचन्दनचर्चा पुष्पायारोहणधूपदानादि करोति, कृष्णा च यत्रैव पात्या मंणिपीठिका यत्रैव च पाश्चात्या जिनप्रतिमा तत्रोपागच्छति, उपागत्य जिनप्रतिमाया आलोके प्रणामं करोतीत्यादि पूर्ववद् यावन्नमस्थित्वा यत्रैवोत्तरा जिनप्रतिमा तत्रोपागच्छति, उपागत्य तत्रापि यावन्नमस्थित्वा यत्रैव पूर्वा जिनप्रतिमा तत्रोपागच्छति उपागत्य पूर्ववद् यावनमस्थित्वा यत्रैव दाक्षिणात्या जिनप्रतिमा पूर्ववत् सर्व तदेव यावन्नमस्थित्वा यत्रैव दाक्षिणात्य चैत्यवृक्षस्तत्रोपागच्छति, उपागत्य पूर्ववदर्चनिकां करोति, कृत्वा च यत्रैव महेन्द्रध्वजस्तत्रोपागच्छति, उपागत्य पूर्ववदर्चनिकां विधाय यत्रैव दाक्षिणात्या नन्दापुष्करिणी तत्रैवोपागच्छति, उपागत्य लोमहस्तकं परामृशति, परामृश्य तोरणानि त्रिसोपानप्रतिरूपकाणि शालभञ्जिकान्यालरूपकाणि व प्रमार्जयति प्रमार्ग्य दिव्ययोदकधारया सिध्वदि, सिक्ला सरसगोशीर्ष चन्दनपश्चाङ्गुलितलप्रदानपुष्पाद्यारोहणधूपदानादि करोति, कृत्वा व सिद्धायतनमनुप्रदक्षिणीकृत्य यत्रैषोत्तरा नन्दापुष्करिणी स तत्रोपागच्छति, उपागत्य पूर्ववत्सर्वं करोति, कृत्वा चौत्तराहे माहेन्द्रध्वजे सदनन्तरमौराहे चैत्यवृक्षे तत औतराहे चैत्यस्तूपे, ततः पश्चिमोत्तरपूर्वदक्षिणजिनप्रतिमासु पूर्ववत्सर्वा वक्तव्यता वक्तव्या, Page #514 -------------------------------------------------------------------------- ________________ तदनन्तरमौत्तराहे प्रेक्षागृहमण्डपे समागच्छति, तत्र दाक्षिणात्ये प्रेक्षागृहमण्डपे पूर्ववत्सर्वं वक्तव्यं, तत उत्तरद्वारेण विनिर्गत्यौत्तराहे मुखमण्डपे समागच्छति, तत्रापि दाक्षिणात्य मुखमण्डपवत्सर्वे कृत्वोत्तरद्वारेण विनिर्गत्य सिद्धायतनस्य पूर्वद्वारे समागच्छति, तत्रानिकां पूर्ववत्कृत्वा पूर्वस्य मुखमण्डपस्य दक्षिणोत्तरपूर्वद्वारेषु क्रमेणोक्तरूपां पूजां विधाय पूर्वद्वारेण विनिर्गत्य पूर्वप्रेक्षामण्डपे समागत्य पूर्ववदनिकां करोति, ततः पूर्वप्रकारेणेव क्रमेण चैत्यस्तूपजिनप्रतिमाचैत्यवृक्षमाहेन्द्रध्वजनन्दापुष्करिणीनां तत: सभायां सुधर्माया पूर्वद्वारेण प्रविशति, प्रविश्य यत्रैव मणिपीठिका तत्रैवोपागच्छति, उपागत्यालोके जिनसक्नां प्रणामं करोति, कृत्वा च यत्र माणवक्रचैत्यस्तम्भो यत्र वज़मया गोलवृक्षाः समुद्रकास्तत्रागत्य समुद्रकान् गृहाति, गृहीत्वा च विघाटयति, विघाश्य लोमहस्तकेन प्रमार्जयति, प्रमार्योदकधारयाऽभ्युक्षति, अभ्युक्ष्य गोशीर्षचन्दनेनानुलिम्पति, ततः प्रधानैर्गन्धमाल्यैरर्चयक्ति, अर्चयित्वा धूपं दहति, तदनन्तरं भूयोऽपि वनमयेषु गोलवृत्तसमुद्केषु प्रक्षिपति, प्रभिप्य तान वनमयान गोलवृत्तसमुद्कान् स्वस्थाने प्रतिनिक्षिपति, प्रतिनिक्षिप्य तेषु पुष्पगन्धमाल्यवस्त्राभरणान्यारोपयति, ततो लोमहसकेन माणवकचैत्यस्तम्भं प्रमार्योदकधारयाऽभ्युक्ष्य चन्दनचर्चा पुष्पाद्यारोपणं धूपदानं च करोति, कृत्वा सिंहासनप्रदेशे समागत्य सिंहासनस्य लोमह्स्तकेन प्रमार्जनादिरूपा पूर्ववदर्च निकां करोति, कृत्वा यत्र मणि-11 पीठिका यत्र च देवशयनीयं तत्रोपागस्य मणिपीठिकाया देवशयनीयस्य च प्राग्वदर्च निकां करोति, सत उक्तप्रकारेणैव क्षुल्लकेन्द्रध्वजपूजा करोति, कृला च यत्र चोप्पालको नान प्रहरणकोशस्तन समागत्य लोमहस्तेन परिघरत्नप्रमुखाणि प्रहरणरत्नानि प्रमार्जयति, कधारयाऽभ्युक्षणं चन्दनचची पुष्पाधारोपणं धूपदानं करोति, कृत्वा सभायाः सुधमाया बहुमध्यदेशभागेचेनिका पूर्ववत्करोति, कृत्वा समाया: सुधर्माया दक्षिणद्वारे समागत्यार्चनिका पूर्ववत्करोति, ततो दक्षिणद्वारे विनिर्गच्छति, इन ऊर्द्धः यथैव सिद्धायत Page #515 -------------------------------------------------------------------------- ________________ CAKES मानानिष्काक्षिणद्वारादिमा क्षिादाकरिगीर्षकमाना पुनरपि प्रविशत उत्तरनन्दापुष्करिणीप्रभृतिका उत्तरान्ता ततो द्वितीयं ४ वारं निष्कामतः पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्चनिका वक्तव्या तथैव सुधर्मायाः समाया अप्यन्यूनातिरिक्ता द्रष्टव्या, ततः पूर्वनन्दापुष्करिण्या अनिका कृलोपपातसभा पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया देवशयनीयस्य तदनन्तरं बहमध्यदेशभागे प्राग्वदर्च निको विदधाति, संतो दक्षिणद्वारेण समागत्य तस्यार्च निकां कुरुते, अत ऊर्द्धमत्रापि सिद्धायतनबद्दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या । ततः पूर्वनन्दापुष्करिणीतोऽपक्रम्य हदे समागत्य पूर्ववत्तोरणार्च निकां करोति, कुला पूर्वद्वारेणाभिषेकसभायां प्रविशति, प्रविश्य मणिपीठिकायाः सिंहासनस्याभिषेकभाण्डस्य बहुमध्यदेशभागस्य च पूर्ववदर्बनिका क्रमेण, करोति, बदनन्तरमत्रापि सिद्धायतनवदक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीत: पूर्व-18 द्वारेण व्यवसायसभां प्रविशति प्रविश्य पुस्तकरनं लोमहस्तकेन प्रमृज्योदकधारयाऽभ्युक्ष्य चन्दनेन घर्चयित्वा दरगन्धमाल्यैरर्चरित्या पुष्पाद्यारोपणं धूपदानं च करोति, तदनन्तरं मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेणार्च निको करोति, तदनन्तरमत्रापि सिद्धायतनवदक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्च निका वक्तव्या, तत: पूर्वनन्दापुष्करिणीतो बलिपीठे समागत्य तस्य बहुमध्यदेशभागे पूर्ववदर्च निकां करोति, कृत्वा चोत्तरपूर्वस्यां नन्दापुष्करिण्यां समागत्य तस्यास्तोरणेषु पूर्ववदर्च निकां कृत्वाऽऽभियोगि-IA कान देवान शब्दयति, शब्दयित्वा एवमवादी-'खिप्पामेवे'यादि सुगमं यावत् “एयमाणत्तियं पञ्चप्पिणति' नवरं शृङ्गाटकंत्रिकोणं स्थानं त्रिकन्यत्र रथ्यात्रयं मिलति चतुष्क-चतुष्पथयुक्तं चत्वरं-बहुरध्यापातस्थानं चतुर्मुखं-यस्माश्चतसृष्वपि दिक्षु पन्थानो | निस्सरन्ति महापथो-राजपथः शेषः सामान्यः पन्थाः प्राकार:-प्रतीत: अट्टालका:-प्राकारस्योपरि भृत्याश्रयविशेषाः चरिका-अष्टह Page #516 -------------------------------------------------------------------------- ________________ स्तप्रमाणो नगरप्राकारान्तरालमार्गः द्वाराणि- प्रासादादीनां गोपुराणि-प्राकारद्वाराणि तोरणानि-द्वारादिसम्बन्धीनि आगत्य रमन्तेऽत्र माधवीलतागृहादिषु दम्पत्य इति स आरामः पुष्पादिसद्वक्षमङ्कलमुत्सबादी बहुजनोपभोग्यमुद्यान सामान्यवृक्षवृन्द नगरासनं कानन * नगरविप्रकृष्टं वनं एकानेकजातीयोत्तमवृक्षसमूहो वनषण्डः एकजातीयोचमवृक्षसमूहो वनराजी ।। 'तएणमित्यादि, ततः स विजयो दादेवी बालिपीठे बलिविसर्जन सेझि, लापसमको तरनन्दापुष्करिणी सत्रोपागच्छति, उपागत्योत्तरपूर्वी नन्दा पुष्करिणी प्रदक्षिणीकु र्वन् पूर्वतोरणेनानुप्रविशति, अनुप्रविश्य पूर्वत्रिसोपानप्रतिरूपकेण्ड प्रत्यवरोहति, प्रत्यवरुह्य हस्तपादौ प्रक्षालयति, प्रक्षाल्य नन्दापुष्करिणीतः प्रत्युत्तरति, प्रत्युत्तीर्य चतुर्मिः सामानिकसहनश्चतमृभिरमनहिषीभिः सपरिवाराभिस्तिमृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडशभिरामरक्षदेवसहस्रैरन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैर्वानमन्तरैर्देवैर्देवीभिश्च सार्द्ध संपरिवृतः सर्वा याव दुन्दुभिनिर्घोषनादितरवेण विजयाया राजधान्या मध्यमध्येन यत्रैव सभा सुधर्मा तत्रोपागच्छति, उपागत्य सभां सुधर्मा | पूर्वबारेणानुप्रविशति, अनुप्रविश्य यत्रैव मणिपीठिका यत्रैव सिंहासनं तत्रैवोपागच्छति, उपागल सिंहासनबरगतः पूर्वाभिमुखः सन्निषण्णः ॥ तए णं तस्स विजयस्स देवस्स चत्तारि सामाणियसाहस्सीओ अवरुत्तरेणं उत्तरेणं उत्तरपुरछिमेणं पत्तेयं २ पुब्वणत्थेसु भहासणेसु णिसीयंति । तए णं तस्स विजयस्स देवस्स पत्तारि अग्गमाहिसीओ परस्थिमेणं पत्तेयं पुख्वणत्थेस महासणेस णिसीयंतितए णं तस्स विजयस्स देवस्स वाहिणपुरत्थिमेणं अभितरियाए परिसाए अट्ठ देवसाहस्सीओ पत्तेयं २ जाप णिसी Page #517 -------------------------------------------------------------------------- ________________ I यंति । एवं दक्खिणेणं मज्झिमियाए परिसाए दस देवसाहस्सीओ जाव णिसीदति । दाहिणपञ्चथिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीओ पत्तेयं २जाव णिसीदंति । तए णं तस्स विजयस्स देवस्स पचत्थिमेणं सत्त अणियाहिवती पत्तेयं २ जाव णिसीयंति। नए णं तस्स विजयस्स देवस्स पुरत्थिमेणं दाहिणेणं पचत्थिमेणं उत्तरेणं सोलस आयर क्खदेव साहस्सीओ पत्तेयं २ पुव्यणत्थे मद्दाससु निसीदंति, तंजहा -- पुरत्थिमेणं चत्तारि साहस्सीओ जाव उत्तरेणं ४ ॥ आरक्खा सन्नद्धवद्भवम्मियकवया उपीलियस रासणपट्टिया पिषद्धमेवेज्जविमलवरचिंधपहा गहियाउहपहरणा लिगाई तिसंधीणि बहरामया कोडीणि धणूहं अहिगिज्झ परियाइयकंडकलावा णीलपाणिणो पीयपाणिणो रत्तपाणिणो चावपाणिणो चारुपाणिणो चम्मपाणिणो खग्गपाणिणो दंडपाणिनो पासपाणिणो णीलपीयरत्तचाचचार चम्मखग्गदंडपासवरधरा आयरक्खा र क्खोवगा गुत्ता गुत्तपालिता जुत्ता जुतपालिता पसेयं २ समग्रतो विषयतो किंकरभूताविव चिति ॥ विजयस्स णं भंते । देवस्स केवतियं कालं किती पण्णत्ता ?, गो० ! एगं पलिओचमं ठिती पण्णत्ता, विजयस्स णं भंते! देवस्स सामाणियाणं देवाणं केत्रतियं कालं किती पण्णत्ता?, एगं पलिओ मंठिती पण्णत्ता, एवंमहिड्डीए एवंमहतीए एवं महज्वले एवं महायसे एवंमहासुक्खे एवं महाणुभागे विजए देवे २ || (सू० १४३ ) Page #518 -------------------------------------------------------------------------- ________________ ततस्तस्य विजयस्य देवस्यापरोत्तरेण-अपरोवरस्यां दिशि एवमुत्तरस्यामुत्तरपूर्वस्यां दिशि च चत्वारि २ सामानिकदेवसहस्राणि चतुर्षु भद्रासन सहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पूर्वस्यां दिशि चतस्रोऽप्रमहिष्यश्चतुर्षु भद्रासनेषु निषीदन्ति ततस्तस्य विजयस्य देवस्य दक्षिणपूर्वस्यामभ्यन्तरिकायाः पर्षदोऽष्टौ देवसहस्राणि अष्टासु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य दक्षिणस्यां दिशि मध्यमिकायाः पर्षदो दश देवसहस्राणि दशसु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पश्चिमायां दिशि वा ह्यायाः पर्षदो द्वादश देवसहस्राणि द्वादशसु भद्रासन सहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पश्चिमायां दिशि सप्तानीकाधिपतयः सप्तसु भद्रासनेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य सर्वतः समन्तात् सर्वासु दिक्षु सामस्त्येन षोडश आत्मरक्षकदेव सहस्राणि षोडशसु भद्रासन सहस्रेषु निषीदन्ति तद्यथा - चत्वारि सहस्राणि चतुर्षु भद्रासनसहस्रेषु पूर्वस्यां दिशि एवं दक्षिणस्यां दिशि एवं प्रत्येकं पश्चिमोत्तरयोरपि । ते चामरक्षाः सन्नद्धवद्धवर्मिंतकवचाः, कवचं - तनुत्राणं वर्म - लोहमयकुतूलिकादिरूपं संजातमस्मिन्निति व र्मितं सन्नद्धं शरीरे आरोपणात् बद्धं गाढतरबन्धनेन बन्धनात् वर्मितं कवचं यैस्खे सन्नबद्धवर्मिंतकवचाः, 'उप्पीलियखराखणपड़िया' इति उत्पीडिता - गाढीकृता शरा अस्यन्ते - क्षिष्यन्तेऽस्मिन्निति शरासनः - इषुधिस्तस्य पट्टिका यैरुत्पीडितशरासनपट्टिकाः 'पिणद्ध गेवेज्जविमलवर चिंधपट्टा' इति पिनद्धं मैवेयं श्रीवाभरणं विमलवरचिह्नपट्टश्च यैस्ते पिनद्धबरमैवेयविमलवर चिह्नपट्टा : 'गहिउपहरणा' इति आयुध्यतेऽनेनेत्यायुधं - खेटकादि प्रहरणं - असिकुन्तादि, गृहीतानि आयुधानि प्रहरणानि च यैस्ते गृहीतायुध| ग्रहरणा: 'त्रिनतानि' आदिमध्यावसानेषु नमनभावात् 'त्रिसन्धीनि' आदिमध्यावसानेषु सन्धिभावात् वज्रमयकोटीति धनूंषि अभिगृप 'परियाइयकंड कलावा' इति पर्यात्तकाण्डकलापा विचित्र काण्ड कलापयोगात् केचित् 'नीलपाणय' इति नीलः काण्डकलाप Page #519 -------------------------------------------------------------------------- ________________ इसि गम्यते पाणौ येषां ते नीलपाणय:, एवं पीतपाणयः रक्तपाणयः, चापं पाणी येषां ते चापपाणयः, चारु:-प्रहरणविशेपः पाणी म येषां ते पारुपाणयः, चर्म-अङ्गुष्ठाछुल्योरान्छादनरूपं पाणी येषां ते चर्मपाणयः, एवं दण्डपाणयः खङ्गपाणयः पाशपाणयः, एतदेव || व्याचष्टे यथायोगं नीलपीतरक्तचापचारुचर्मदण्डपाशधरा आत्मरक्षाः, रक्षामुपगच्छन्ति-तदेकचित्ततया तत्परायणा वर्तन्त इति रक्षोपगाः 'गुप्ताः' न खामिभेदकारिण: सका :-पर. प्रदेशा पहि: सेतुप ते पालिकाः, तथा 'युक्ताः' सेवकगुणोपेततयो-|| चिताः, तथा युक्ता-परस्परं बद्धा न तु वृहदन्तराला पालियेपो ते युक्तपालिकाः, प्रत्येक प्रत्येक समयत:-आचारत आचारेणेत्यर्थः | विनयतश्च किङ्करभूता इव तिष्ठन्ति, न खलु ते किङ्कराः, किन्तु तेऽपि मान्याः, तेषामपि पृथगासननिपातनात् , केवलं ते तदानीं निजाचारपरिपालनतो विनीतलेन च तथाभूता इव तिष्ठन्ति तदुक्तं किङ्करभूता इवेति ॥ 'तए णं से विजए' इत्यादि सुप्रतीतं याव| द्विजयदेववक्तव्यतापरिसमाप्तिः ॥ तदेवमुक्ता विजयद्वारवक्तव्यता, सम्प्रति वैजयन्तद्वारवक्तव्यतामभिधित्सुराह कहि णं भंते! जंबुद्दीवस्स वेजयंते णाम दारे पण्णत्ते?, गोयमा! जंबुद्दीवे २ मंदरस्स पव्वयस्स दक्षिणेणं पणयालीसं जोयणसहस्साई अबाधाए जंबुद्दीषदीवदाहिणपरंते लघणसमुदाहिणइस्स उत्तरेणं एस्थ गं अंबुद्दीवस्स २ वेजयंते णाम द्वारे पण्णते अह जोयणाई उई उच्चत्तेणं सचेव सब्या वत्तब्वता जाव णिचे । कहि णं भंते ! रायहाणी?, दाहिणे णं जा बेजयंते देवे २॥ कहिणं भते! जंबुद्दीवस्स २ जयंते णाम दारे पण्णते?, गोयमा! जंबुद्दीवे २ मंदरस्स पव्ययस्स पचत्थिमेणं पणयालीसं जोयणसहस्साई जंबुद्दीवपञ्चत्थिमपेरंते लवणसमुपचत्थिमद्धस्स पुर Page #520 -------------------------------------------------------------------------- ________________ AD छिमेणं सीओदाए महाणदीए जस्पि एत्व णं जंबुद्दीवस्स जयंते णाम द्वारे पपणत्ते, तं चेव से पमाणं जयंते देचे पञ्चस्थिमेणं से रायहाणी जाव महिड्डीए । कहिणं भंते! जंबुद्दीवस्स अपराइए णामं दारे पण्णत्ते, गोयमा! मंदरस्स उत्तरेणं पणयालीसं जोयणसहस्साइं अबाहाए जंबुहीवे २ उत्तरपेरंते लवणसमुदस्स उत्तरदस्स दाहिणणं एस्थ णं जंबुद्दीवे २ अपराइए णामं दारे पण्णत्ते तं चेव पमाणं, रायहाणी उत्तरेणं जाव अपराइए देवे, चउण्हवि अण्णमि जंबुद्दीवे ॥ (सू०१४) जंबुद्धीपर गं दीदार हालस्स य दारस्स य एस णं केवतियं अबाधाए अंतरे पण्णते?, गोयमा! अउणासीति जोयणसहस्साई बावण्णं च जोयणाई देसूणं च अद्धजोयणं दारस्स य २ अबाधाए अंतरे पण्णत्ते ॥ (सू०१४५) 'कहिणं भंते' इत्यादि सर्व पूर्ववत् , नवरमत्र वैजयन्तस्त्र द्वारस्य दक्षिणतस्तिर्यगसधेयान् द्वीपसमुद्रान व्यतिक्रम्येति वक्तव्यं, शेष प्राग्बत् ॥ एवं जयन्तापराजितद्वारवक्तव्यताऽपि वाच्या, नवरं जयन्तद्वारस्य पश्चिमायां दिशि, अपराजितद्वारस्योत्तरतस्तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतिघ्रज्येति वाच्यम् ।। सम्प्रति विजयादिद्वाराणां परस्परमन्तरं प्रतिपिपादयिषुरिदमाह-जंबुद्दीवस्स मिति प्राग्वत भदन्त! द्वीपस्य सम्बन्धिनो द्वारस्य च द्वारस्य चतत कियत्प्रमाणाषाधया-अन्तरित्या प्रति-II घातेनान्तरं प्रशसम् ?, भगवानाह-गौतम! एकोनाशीतियोजनसहस्राणि द्विपञ्चाशद् योजनानि देशोनं चाईयोजनं द्वारस्य च द्वारस्य चाबाधयाऽन्तरं प्रज्ञप्तं, तथाहि-चतुर्णामपि द्वाराणां प्रत्येकमेक्षकम्य कुध्यस्य द्वारशाखापरपर्यायस्य बाहल्यं गव्यूतं द्वाराणां च वि Page #521 -------------------------------------------------------------------------- ________________ *+% सारः प्रत्येकं २ चत्वारि २ योजनानि, ततश्चतुर्वपि द्वारेषु सर्वसङ्ख्यया कुड्यद्वारप्रमाणमष्टादश योजनानि, जम्बूद्वीपस्य च परिधिस्तिस्रो लक्षाः षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके ३१६२२७ क्रोशत्रयं ३ अष्टाविंशं धनुःशवं १२८ त्रयोदशाङ्गुलानि एक-|| गच्च जम्बूद्वीपपरिधेः सकाशात्तानि कुड्यद्वारपरिमाणभूतान्यष्टादश योजनानि शोध्यन्ते, शोधिसेषु च तेषु परिधिसत्को योजनराशिरेवंरूपो जातः-तिम्रो लक्षाः षोडश सहस्राणि द्वे शते नवोत्तरे ३१६२०९, शेषं तथैव, सतो योजनराशेश्चतुभिर्भागो हियते, लब्धानि योजनानामेकोनाशीतिः सहस्राणि द्विपञ्चाशदधिकानि गव्यूतं चैकं ७९०५२ को० १, यानि च परिधिसत्कानि त्रीणि गव्यूतानि तानि धनुस्त्वेन क्रियन्ते लब्धानि धनुषां षट् सहस्राणि, यदपि च परिधिसत्कमष्टाविंशं धनुशतं तदप्येतेषु धनुःषु मध्ये प्रक्षिप्यते, ततो जातो धनराशिरेकषष्टिः शतान्यष्टाविंशत्यधिकानि ६१२८, एषां चतुर्भिर्भागो हियते, लब्धानि धनुषां पञ्चदश शतानि द्वात्रिंशदधिकानि १५३०, यान्यपि च योदशाङ्गलानि सेपामपि चतुर्भिर्भागो हियते, लब्धानि त्रीणि अड दिलानि, एसदपि सर्व देशोनमेकं गम्यूतमिति लब्धं देशोनमर्द्धयोजन, उक्तं च-कुवारपमाणं अट्ठारस जोयणाई परिहीए । सो-18 हिय चउहि विभत्तं इणमो वारंतर होइ॥१॥ अउणासीह सहस्सा बावण्णा अद्धजोयणं नूर्ण । दारस्स य दारस्स य अंतरमेयं विणिहि ॥२॥" । जंबुद्दीवस्स णं भंते ! दीवस्स पएसा लवणं समुई पुट्ठा?, हंता पुट्ठा ॥ ते णं भंते! किं जंबुद्दीवे २ १ कुज्यद्वारप्रमाणमष्टादश योजनानि परिधेः । शोधयित्वा चतुर्भिविभक्तं इदं द्वारान्तरं भवति ॥१॥ एकोनाशीतिः सहस्राणि द्विपञ्चाशत् अर्धयोजनमून, द्वारस्य द्वारस्य चान्तरमेत विनिर्दिष्टं ॥२॥ अवसरका AXXX***** Page #522 -------------------------------------------------------------------------- ________________ लवणसमुद्दे ?, गोयमा ! जबुद्दीवे दीवे नो खलु ते लवणसमुद्दे ॥ लवणस्स णं भंते! समुहस्स पदेसा जंबूद्दीवं दीव पुट्ठा ?, हंता पुट्ठा। ते णं भंते । किं लवणसमुद्दे जंबूदीवे दीवे?, गोयमा ! लवणे णं ते समुद्दे नो खलु ते जंबुद्दीवे दीवे ॥ जंबुद्दीवे णं भंते! दीवे जीवा उद्दाहला २ लवणसमु पञ्चायति, गोयमा ! अत्थेगतिया पश्चायंति अस्थेगतिया नो पश्चायंति ॥ लवणे णं भंते! समुद्दे जीवा उदाता २ जंबुदीने २ पनाति ? गोयमा ! अत्येगतिया पञ्चायंति अत्थेगतिया नो पचार्यति । ( ० १४६ ) 'जंबूद्दीवरसणं भंते!" इत्यादि, जम्बूद्वीपस्य णमिति पूर्ववत् भदन्त ! द्वीपस्य 'प्रदेशाः ' खसीमागतचरमरूपा लवणं समुद्र 'स्पृष्टाः ?' कर्तरि कप्रत्ययः स्पृष्टवन्तः काक्का पाठ इति प्रश्नार्थत्वावगतिः पृच्छतश्चायमभिप्रायः यदि स्पृष्टास्तर्हि वक्ष्यमाणं पृच्छधते नो चेत्तर्हि नेति भावः, भगवानाह - हंतेत्यादि, 'हन्त' इति प्रत्यवधारणे स्पृष्टाः ॥ एवमुक्ते भूयः पृच्छति -- ' ते ण 'मित्यादि, ते भ दन्त ! स्वसी मागतच रमरूपाः प्रदेशाः किं जम्बूद्वीप: ? किंवा लवणसमुद्रः ?, इह यद् वेन संस्पृष्टुं तत्किञ्चित्तद्व्यपदेशमभुवानमुपलब्धं यथा सुराष्ट्रेभ्यः संक्रान्तो मगधदेशं मागघ इति, किञ्चित्पुनर्न तद्व्यपदेशभाग् यथा तर्जन्या संस्पृष्टा ज्येष्ठाऽङ्गुलिज्र्ज्येष्ठैवेति, इहापि च जम्बूद्वीपचरमप्रदेशा लवणसमुद्रं स्पृष्टवन्तस्ततो व्यपदेशचिन्तायां संशय इति प्रश्नः, भगवानाह - गौतम ! जम्बूद्वीप एव णमिति | निपातस्यावधारणार्थत्वात् ते चरमप्रदेशा द्वीपो, जम्बूद्वीपसीमावर्त्तित्वात् न खलु ते जम्बूद्वीपचरमप्रदेशा लवणसमुद्र:, (न ते) जम्बूद्वीपसीमानमतिक्रम्य लवणसमुद्रसीमानमुपगताः किन्तु स्वसीमागता एव लवणसमुद्रं स्पृष्टवन्तस्तेन तदस्थत्तवा संस्पर्शभावात् तर्जन्या Page #523 -------------------------------------------------------------------------- ________________ संस्पृष्टा ज्येष्ठाङ्गुलिरिव ते स्वव्यपदेशं भजन्ते न व्यपदेशान्तरं तथा चाह तो खलु ते जम्बूद्वीपचरमप्रदेशा लवणसमुद्रः । एवं 'छवणस्स णं भंते! समुहस्स प्रदेसा' इत्यादि लवणविषयमपि सूत्रं भावनीयम् || 'जंबुद्दीवे णं भंते ।" इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे ये जीवास्ते 'उद्दाइसा' इति 'अवद्वाय २' मृत्वा २ लवणसमुद्रे 'प्रत्यायान्ति' आगच्छन्ति ?, भगवानाह - गौतम ! अस्तीति निपातोऽत्र ः, सन्त्येकका जीवा ये 'अवद्रायाबद्राय' भृत्वा २ लवणसमुद्रे प्रत्यायान्ति, सन्त्येकका ये न प्रत्यायान्ति, जीवानां तथा तथा स्वस्वकर्म्मवशतया गतिवैचित्र्यसम्भवात् । एवं लवणसूत्रमपि भावनीयं ॥ सम्प्रति जम्बूद्वीप इति नानो निबन्धनं जिज्ञासिषुः प्रभं करोति — सेकेणणं भंते! एवं वुचति जंबूद्दीवे २१, गोयमा ! जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्सरेणं पीलवंतस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पचत्थिमेणं गंधमायणस्स वक्खारपत्र्चयस्स पुरत्थिमेणं एत्थ णं उत्तरकुरा णाम कुरा पण्णत्ता, पाईणपडीणायता उदीर्णद्राहिणविच्छिण्णा अद्धचंदसंठाणसंहिता एक्कारस जोयणसहस्साइं अट्ठ बायाले जोयणसते दोषिण य एकोणवीसतिभागे जोयणस्स विक्खंभेणं ॥ तीसे जीवा पाईणपडीणायता दुहओ वक्खारपत्र्वयं पुढा, पुरथिमिलाए कोडीए पुरथिमिलं वक्खारपव्वतं पुट्ठा पचत्थिमिल्लाए कोडीए पचत्थिमिल्लं वक्स्यारपब्षयं पुट्ठा, सेवणं जोयणसहस्साई आयामेणं, तीसे घणुपङ्कं वाहिणेणं सट्ठि जोगणसह Page #524 -------------------------------------------------------------------------- ________________ स्साई चत्तारि य अट्ठारमुत्तरे जोगणसते सुवालस य एकूणवीसतिभाए जोयणस्स परिक्खेषेणं पण्णत्ते ॥ उत्तरकुराए णं भंते! कुराए केरिसए आगारभाव पडोयारे पण्णत्ते ?, गोधमा । बहुसमरमणिले भूमिभागे पण्णत्ते से जहा णाम ए आलिंगपुक्खरेति वा जाव एवं एक्कोरुयदीवव तवया जाव देवलोगपरिग्गहा णं ते मणुग्रगणा पण्णत्ता समणाउसो !, णवरि इमं णाणसं - छधणुसहस्समूसिता दोछप्पन्ना पिट्टकरंडसता अट्टमभसस्स आहारडे समुप्पज्जति तिष्णि पलिओ माई देखूणाई पलिओवमस्सासंखिजहभागेण ऊणगाएं जहन्नेणं तिन्नि पलिओ माई उक्कणं एकूणपण इंदियाई अणुपालणा, सेसं जहा एगुरुषाणं ॥ उत्तरकुराए णं कुराए छfont मणुस्सा अणुसज्जंति, तंजहा पम्हगंधा १ मियगंधा २ अम्ममा ३ सहा ४ नेपाली से ५ सणवारी ६ ( सू० १४७ ) 'सेकेणणं भंते!" इत्यादि, अथ केन 'अर्थेन' केन कारणेन भदन्त ! एवमुच्यते जम्बूद्वीपो द्वीप: ? इति, भगवानाइ १ यद्यपि सूत्रकारैः जहा एगोयवत्तम्वनेति वाक्येनातिदिश्यते उत्तरकुरुरूरूपमशेषं तथापि व्याख्यातमत्राशेषं तत् न चैकोएकद्वीप स्वरूपावसरे तल्लेशोऽपि व्याख्यातो वर्णनस्य, व्याख्यायकसूरिभिश्वान्यत्रातिदिश्यते कल्पनुमादिवर्णने यथोत्तरकुरुध्विति नात्र धृतं मूलसूत्रं न च परावर्तिता व्याख्या, परमेतदनुमीयते यत टीकाकूद्भिः प्राप्ता आदर्श अत्रैव कल्पवृक्षादिवर्णनयुक्ताः प्रथमोपस्थित कोठकचर्णनस्थाने च तद्रहिता मतिदिष्टाः स्युः, चिन्त्यमेतावदेवात्र यह सूत्रकार शैल्यमे वर्णनीयपदार्थातिदेशस्तचैव सूत्रे, तत्र सामान्येन वर्णनं स्यादत्र विशेषेति युक्तं विवेचनमत्र तत्रभवदीयादर्शानुसारेण जा, अत एवात्र प्रतिसूत्रं प्रतीक धृतिर्मलयगिरिपादानाम्. Page #525 -------------------------------------------------------------------------- ________________ जम्बूद्वीपे णमिति वाक्यालङ्कारे द्वीपे मन्दरपर्वतस्य 'उसरेण' उत्तरतः नीलवतो वर्षधरपर्वतस्य 'दक्षिणेन' दक्षिणतो गन्धमादनस्य वक्षस्कारपर्वतस्य 'पुरत्थिमेणं'ति पूर्वस्यां दिशि माल्यवतो वक्षस्कारपर्वतस्य पश्चिमायाम् ' अत्र' एतस्मिन् प्रदेशे उत्तरकुरवो नाम कुरवः प्रज्ञप्ताः सूत्र एकवचननिर्देशोऽकारान्ततानिर्देश प्राकृतात्, ताश्च कथम्भूताः ? इत्याद— 'पाईणे' व्यादि, प्राचीनापाचीनायता उदग्दक्षिणविस्तीर्ण अर्द्धचन्द्रसंस्थानसंस्थिता एकादश योजनसहस्राण्यष्टौ योजनशतानि 'द्विचत्वारिंशानि' द्विचत्वारिंशदधिकानि द्वौ चैकोनविंशतिभागी योजनस्य " विष्कम्भेन" दक्षिणोत्तरतया विस्तारेण, तथाहि - महाविदेद्दे मेरोरुत्तरस उत्तरकुरवो दक्षिणतो दक्षिणकुरवः, तत्तो यो महाविदेहक्षेत्रस्य विष्कम्भस्तस्मान्मन्दरविष्कम्भे शोधिते यदवशिष्यते तस्यार्द्धं यावत्परिमाणमेतावत्प्रत्येकं दक्षिणकुरूणामुत्तरकुरूणां च विष्कम्भः पक्कं च - "वइदेहा त्रिक्खंभा मंदरविक्खंभसोहियद्धं जं । कुरुविक्खंभं जाणसु" इति, स च यथोक्त प्रमाण एव, तथाहि - महाविदेहे विष्कम्भस्त्रयत्रिंशद् योजन सहस्राणि षटू शतानि चतुरशीत्यधिकानि योजनानां चतस्रः कलाः ३३६८४ क० ४, एतस्मान्मेरुविष्कम्भो दश योजनसहस्राणि शोध्यन्ते १०००० स्थितानि पश्चात्रयोविंशतिः सहस्राणि षट् शतानि चतुरशीत्यधिकानि योजनानां चतस्रः कलाः २३६८४ क० ४, एतेषामर्द्धे लब्धान्येकादश सहस्राणि अष्टौ शतानि द्विचत्वारिंशदधिकानि योजनानां द्वे च कले ११८४२ ० २ ।। 'ती' इत्यादि, तासामुत्तरकु रूणां जीवर उत्तरतो नीलवर्षधरसमीपे प्राचीनापाचीनायता उभयतः पूर्वपश्चिम भागाभ्यां वक्षस्कारपर्वतं यथाक्रमं माल्यवन्तं गन्धसादनं च 'स्पृष्टा' स्पृष्टवती, एतदेव भावयति - 'पुरत्थिमिल्लाए' इत्यादि, पूर्वया 'कोट्या' अग्रभागेन पूर्वे वक्षस्कार पर्वतं माल्यवदभिधानं 'स्पृष्टा' स्पृष्टवती 'पश्चिमया' पश्चिमदिगवलम्बिन्या कोट्या पश्चिमवक्षस्कारपर्वतं गन्धमादनाख्यं स्पृष्टा सा च जीवा Page #526 -------------------------------------------------------------------------- ________________ ० 7 आयामेन त्रिपञ्चाशद् योजनसहस्राणि कथमिति चेदुच्यते इह मेरोः पूर्वस्यामपरस्यां च दिशि भद्रशालवनस्य यदायामेन परिमागं यथ मेरोर्विष्कम्भस्य तदेकत्र मीलितं गन्धमावनमालय वद्रक्षस्कारपर्वतमूलपृथुखपरिमाणरहितं यावत्प्रमाणं भवति तावदुत्तरकुरूणां जीवाया: परिमाणम्, उक्तं च-- "मंदर देणायय बावीस सहस्स भदसाळवणं । दुगुणं मंदरसहियं दुसेलरहियं च कुरुजीवा ॥ १ ॥ तच यथोक्तप्रमाणमेव, तथाहि मेरो: पूर्वस्यामपरस्यां च दिशि प्रत्येकं भद्रशालवनस्य दैर्घ्यपरिमाणं द्वाविंशतिर्योजनसह - [स्राणि ततो द्वाविंशतिः सहस्राणि द्वाभ्यां गुण्यन्ते, जातानि चतुश्चत्वारिंशत् सहस्राणि ४४०००, मेरोश्च पृथुत्वपरिमाणं दश योज| नसहस्राणि १००००, सानि पूर्वराशी प्रक्षिष्यन्ते, जातानि चतुष्पश्चाशत्सहस्राणि ५४०००, गन्धमादनस्य मात्यवतश्च वक्षस्कारपर्वतस्य प्रत्येकं मूले पृथुत्वं पथ्य योजनशतानि ततः पश्च शतानि द्वाभ्यां गुण्यन्ते, जातं योजनसहस्रं, तत् पूर्वराशेरपनीयते, जातानि त्रिपाशद् योजनसहस्राणि ५३००० ।। 'ती से धणुपद्ध' मित्यादि, तासामुत्तरकुरूणां धनुःपृष्ठं 'दक्षिणेन' दक्षिणतः तच षष्टिर्योजन सहस्राणि चत्वारि योजनशतानि अष्टादशोत्तराणि द्वादश एकोनविंशतिभागा योजनस्य परिक्षेपेण, द्वयोरपि हि गन्धमादन माल्यवद्वक्षस्कार पर्व तयोरायामपरिमाणमेकत्र मीलितमुत्तरकुरूणां धनुः पृष्ठपरिमाणं, “आयामो सेलाणं दोन्ह व मिलिओ कुरू धणुपट्ट" इति वचनात् गन्धमादनस्य माल्यवतश्च वक्षस्कारपर्वतस्य प्रत्येकमायामपरिमाणं त्रिंशद् योजनासहस्राणि द्वे शते नवोत्तरे षट् च कलाः ३०२०९क० ६, उभयोश्च मिलित आयामो यथोक्तपरिमाणो भवति ६०४१८ क० १२ । 'उत्तरकुराए णं भंते !" | इत्यादि, उत्तरकुरूणां भदन्त ! कुरूणां सूत्रे एकवचनं प्राकृतत्वात् कीदृश आकारभावस्वरूपस्य प्रत्यवतारः - सम्भवः प्रज्ञप्तः १, भगबानाइ - गौतम ! बहुसमरमणीयो भूमिभाग उत्तरकुरूणां प्रज्ञप्तः, 'से जहाना मप-आलिंगपुक्खरेह वा' इत्यादि जगत्युपरि धनप 9 Page #527 -------------------------------------------------------------------------- ________________ सवर्णकवतावद्वक्तव्यं यावत्तृणानां च मणीनां च वर्णो गन्धः स्पर्शः शब्दश्च सवर्णकः परिपूर्ण उक्तो भवति, पर्यन्तसूत्रं चेदम् -- दिवं नटुं सज्ज गेयं पगीयाणं भवे एयारूवे?, हंसा सिया' इति॥ 'उत्तरकुराए णे कुराए' इत्यादि, उत्तरकुरुपु तत्र तत्र देशे तस्य देशस्य | | तत्र तत्र प्रदेशे बहवे 'खु 'वावीओ इत्यादि, तथा त्रिसोपानप्रतिरूपकाणि तोरणानि पर्वतकाः पर्वतकेष्वासनानि गृहकाणि गृहेष्वासनानि मण्डपका मण्डपेषु पृथिवीशिलापट्टकाः पूर्ववद् वक्तव्याः, तदनन्तरं चेदं वक्तव्यम्-'तत्थ णं बवे उत्तरकुरा मणुस्सा मणुस्सीओ य आसयंति सयंति जाव कल्लाणं फलवित्तिविसेसं पञ्चणुभवमाणा विहरन्ति' एतद्व्याख्याऽपि प्राग्वत् । 'उत्तरकुराए णं भंते! कुराए' इत्यावि, उत्तरकुरुषु णमिति पूर्ववत् कुरुपु तत्र तत्र देशे 'तहिं तहिं' इति तस्य तस्य देशस्य तत्र तत्र :देशे बहवः सरिकागुल्माः नवमालिकागुल्माः कोरण्डगुल्मा: बन्धुजीवकगुल्मा: मनोवद्यगुल्माः बीयकगुल्मा: बाणगुल्मा: (कणवीरगुल्माः) कुब्जकगुल्माः सिन्दुवारगुल्माः जातिगुस्माः मुद्रगुल्मा यूधिकागुल्माः मल्लिकागुल्मा: वासन्तिकगुल्माः बस्तुलगुल्मा: कस्तूलगुल्माः सेवालगुल्माः अगस्त्यगुल्माः मगदन्तिगुल्मा: चम्पकगुल्माः जातिगुल्माः नवनातिकागुल्माः कुन्दगुल्मा: महाकुन्दगुल्माः, सरिकादयो लोकत: प्रत्येतव्याः, गुल्मा नाम इखस्कन्धबहुकाण्डपत्रपुष्पफलोपेताः, ततः सर्वत्र विशेषणसमासः, सरिकादीनां चेमास्तिनः सनहणिगाथा:-"सेरियए नोमालियकोरंटयबन्धुजीवगमणोजा । बीययवाणयकणवीरकुज तह सिंदुबारे य ॥ १ ॥ जाईमोग्गर वह जूहिया य तह मल्लिया य वासंती । वत्थुलकरथुलसेवालगत्थिमगदंतिया घेव ॥ २ ॥ घंपकजाईनवनाइया य कुंदे तहा महाकुंदै ।।। एवमणेगागारा हवंति गुम्मा मुणेथव्वा !॥ ३ ॥" 'ते णं गुम्मा' इत्यादि, 'ते' अनन्तरोदिता गमिति वाक्यालकारे गुल्माः 'दशार्द्धवर्ण पश्चवर्ण 'कुसुमं' जातावेकवचनं कुसुमसमूह 'कुसुमयन्ति' उत्पादयन्तीति भावः, येन कुसुमोत्पादनेन कुरूणां बहुसमरम Page #528 -------------------------------------------------------------------------- ________________ .. . - णीयो भूमिभागो 'वायविहुयग्गसालेहि ति वातेन विधुता:-कम्पिता वातविधुतास्ताश्च ता अप्रशाखाश्च वातविधुतापशाखास्ताभिः, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् , मुक्तो यः पुष्पपुजः स एवोपचार:-पूजा मुक्तपुष्पपुजोपचारस्तेन कलितः श्रियाऽतीव उपशोभमानस्तिष्ठति ॥ 'उत्तरकुराए ण कुराए' इत्यादि, उत्तरकुरुषु तत्र तत्र दशे तस्य २ दंशस्य तत्र तत्र प्रदेशे बहूनि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , हरुतालवनानि भेरुतालबनानि मेरुतालवनानि शालवनानि सरलवनानि सप्तपर्णवनानि पूगीफलीवनानि खजूरीवनानि नालिकेरीवनानि कुशविकुदाविशुद्धवृक्षमूलानि, ते च वृक्षाः मूलमंतो कंदमंतो इत्यादि विशेषणजातं जगत्युपरिधनषण्डकवर्णकवत्तावत्परिभावनीयं यावद् 'अणेगसग-1 डरहजाणजोग्गगिल्लिथिल्लिसीयसंदमाणपडिमोयणेसु रम्मा पासाईया दरसणिज्जा अभिरूवा पडिरूवा' इति, मेरुतालादयो वृक्षजातिविशेषाः शालादयः प्रतीताः ॥ "उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुधु कुरुपु तत्र तत्र देशे तस्य नस्य देशस्य तत्र तत्र प्रदेशे बब उहालाः कोहाला मोहालाः कृतमाला नृत्तमाला वृत्तमाला दन्तमालाः शृङ्गमालाः शङ्खमाला: श्वेतमाला नाम 'दुमगणाः' द्वमजातिविशेषसमूहाः प्राप्ताः तीर्थकरगणधरैः हे श्रमण! हे आयुष्मन् , ते च कथम्भूता: इत्याह-कुशविकुशविशुद्धवृक्षमूला इत्यादि प्राग्वद् यावत् 'पडिमोयणा सुरम्मा' इति ।। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहुवस्सिलका लवकाः छत्रोपगा: शिरीषाः सप्तपर्णा: लुब्धा: धवा: चन्दना: अर्जुना: नीपा: कुटजाः कदम्बाः पनसाः शालाः तमालाः प्रियाला: प्रियङ्गवः पारापता राजवृक्षा नन्दिवृक्षाः, तिलकाद्यो लोकप्रतीताः, एते कथम्भूताः इत्याह-कुशविकुशविशुद्धवृक्षमूला इत्यादि सर्व प्रारबद् यावत् 'पडिमोयगा सुरम्मा' इति ॥ 'उत्तरकुराए णं कुराए इत्यादि, उत्तरकुहषु कुरुप तत्र तत्र देशे तस्य तस्य वेशस्य तत्र तत्र प्रदेदो बयः पालता नागलता अशोकलताश्चम्पकलताञ्चतळता वनलता वासन्विकलता Page #529 -------------------------------------------------------------------------- ________________ अतिमुक्तकलताः कुन्दलता: श्यामलताः, एताः सुप्रतीताः, निषं कुसुमियाओ' इत्यादि विशेषणजात प्राग्वत् 'जाव पडिरूवाओ' इति।। 'उत्तरकुराए णं कुराए' इत्यादि, उसरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बायो वनराजयः प्रज्ञप्ता: कानेकजातीयानां वृक्षाणां पङ्कयो वनराजयस्तत: पूर्वोक्तसूत्रेभ्योऽस्य भिन्नार्थवेति न पौनरुत्यं, ताश्च वनराजयः प्रशताः कृष्णाः कृष्णावभासा इत्यादि विशेषणजातं प्राग्वत् तावद्वक्तव्यं यावत् अणेगरहजाणजुग्गगिल्लिथिल्लिसीयसंदमाणियपद्धिमोयणाओसुरम्माओ जाब पडिरूवाओं' इति ॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुपु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रवेशे बहको मत्तानका नाम ठुमगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !, किंविशिष्टास्ते? इत्याह-यथा 'से चंदप्पभमणिसलाग' इत्यादि, यथा चन्द्रप्रभादयो मद्यविधयो बहुप्रकारास्तत्र चन्द्रस्येव प्रभा-त्राकाले यत्साः सा चन्द्रप्रभा, नणिशलाकेव मणिशलाका, वरं च तत् सीधु च वरसीधुर बरा च सा वारुणी च वरवारुणी 'सुजाय पुनपुप्फफलचोयनिजाससारबाहदव्यजत्तिसंभारकालसंधियआसव' इति इहासवः-पत्रादि-* वासकद्रव्यभेदादनेकप्रकारः, तथा चोक्तं प्रज्ञापनायां लेश्यापदे रसचिन्तावसरे-पत्तासवेइ वा पुरफासवेह वा फलासवेइ वा चोयासवेइ वा ततोऽत्र निर्याससारशब्दः पत्रादिभिः सह प्रत्येकमभिसम्बन्धनीयः, पत्रनियोससारः पुष्पनिर्याससारः फलनिर्याससारश्चोयनिर्याससारः, तत्र पत्रनिर्यासो-घातकीपत्ररसस्तत्प्रधान आसवः पत्रनिर्याससारः, एवं पुष्पनिर्याससारः फलनिर्याससारश्च परिभावनीयः, चोयो गन्धद्रव्यं तन्निर्याससारश्चोयनिर्याससारः, सुजाता:-सुपरिपाकागताः, 'बहुद्रव्ययुक्तिसंभारा' इति बहूनां द्रव्याणामुपवूहकाणां युक्तयो-मीलनानि तासां संभार:-प्राभूत्यं येषु ते बहद्रव्ययुक्तिसंभारा:, पुनः कथम्भूताः' इत्याह-कालसधिय' इति कालसन्धिता: सम्धानं सन्धा काले-खस्वोचित सन्धा कालसन्धा सा संजातैषामिति कालसन्धिता, तारकादिदर्शनादि Page #530 -------------------------------------------------------------------------- ________________ तप्रत्ययस्वतः पदद्वयंपदद्वयमीलनेन विशेषणसमासः, सुजातपत्रपुष्पफलचोयनिर्याससारबद्रव्ययुक्तिसम्भारकालसन्धिनासवाः, मधुमेरको-मद्यविशेषौ, 'रिष्ठरत्नवर्णाभा' रिष्ठा या शास्त्रान्तरे जम्बूफलकलिकेति प्रसिद्धा, दुग्धजाति:-आस्वादतः क्षीरसदशी, प्रसनासुराविशेषः, नेल्लकोऽपि सुराविशेषः, शतायुर्नाम या शतवारान् शोधिताऽपि स्वस्वरूपं न जहाति, 'खजुरमुदियासार' इति अ-3 चापि सारशब्दः प्रत्येकमभिसंबध्यते, खजूरसारो मृवीकासारः, तत्र ण(मूलदलखर्जूरसारनिष्पन्न आसवविशेष: सर्जूरसारः, मृद्वीकाद्राक्षा तत्सारनिष्पन्न आसवविशेषो मृद्वीकासारः, कापिशायितं-मद्यविशेषः, सुपक्कः-सुपरिपाकागतो यः शोदरस-इक्षुरसस्त निष्पन्ना वरसुरा सुपक्कझोदरसवरसुरा, कथम्भूता एते मद्यविशेषाः? इत्याह-'वन्नगंधरसफासजुत्तवलविरियपरिणामा' वर्णन सामयादतिसलिला एक गोष, रोग लोग घ चुनः ...हिता बलवीर्यपरिणामा-बलहेतवो वीर्यररिणामा येषां ते तथा, किमुक्तं भवति ? परमातिशयसंपन्नवर्णगन्धरसस्पशैर्बलहेतुभिर्वीर्यपरिणामैश्चोपेता इति, पुन: किंविशिष्टा: ? इत्याह-'यहप्रकाराः' बहवः प्रकारा येषां * ४ जातिभेदेन ते बहुप्रकाराः, तथैव मत्ताङ्गका अपि द्रुमगणा मद्यविधिनोपपेता इति योगः, किंविशिष्टेन मद्यविधिना? इत्यत आर. अणेगबहुविविहवीससापरिणयाए' इति न एकः अनेकः, तत्रानेकः अनेकजातीयोऽपि व्यक्तिभेदाद्भवति तव आइ-बहु-प्रभूतं विविधो-जातिभेदान्नानाप्रकारो बहुविविधः प्रभूतजातिभेदतो नानाविध इति भावः, स च केनापि निष्पादितोऽपि संमान्यते तत आह -विश्रसया-वभावेन तथाविधक्षेत्रादिसामग्रीविशेषजनितेन परिणतो न पुनरीश्वरादिना निष्पादितो विश्रसापरिणत:, समः पदत्रयस्य पदव्यपदद्वयमीलनेन कर्मधारयः, सूत्रे च स्त्रीलनिर्देशः प्राकृतस्यात् , वे च मद्यविधिनोपपेता न ताडादिक्षा इवाङ्करादिषु किन्तु फलेषु | तथा चाह–'फलेहिं पुण्णा वीसंदंति' अत्र सप्तम्यर्थे तृतीया व्यत्ययोऽप्यासा'मिति वचनात् , फलेषु माविधिभिरिति गम्यते 'पूर्णाः Page #531 -------------------------------------------------------------------------- ________________ संभृताः 'विष्यन्दन्ति' स्रवन्ति, सामर्थ्यात्तानेवानन्सरोदितान् मद्यविधीन् , कचित् 'विसति' इति पाठस्तत्र विकसन्तीति व्याख्येय, किमुक्तं भवति ? तेषां फलानि परिपाकागतमद्यविधिभिः पूर्णानि स्फुटित्वा तान् मद्यविधीन मुञ्चन्तीति, कुशविकुशविशुद्धवृक्षमूला:, 'मूलवन्त' इत्यादि प्राग्वद् यावत्प्रतिरूपका इति १ । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुपु तत्र तत्र देशे तस्य तस्य । देशस्य तत्र तत्र प्रदेशे बहवो भृङ्गाङ्गका नाम दुमगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! 'जहा से इत्यादि, यथा ते करकपटककलशकर्करीपादकाचनिकाउदकवा नीसुप्रतिष्ठकविष्ठरपारीचषकभृङ्गारककरोटिकासरकपरकपात्रीस्थालमल्लकचपलितदकवारकविचित्रपट्टकशुक्तिचारुपीनका भाजनविषयः, एते प्रायः प्रतीताः, नवरं पादकाचनिका-पादधावनयोग्या काञ्चनमयी पात्री उदको येनोदकमुच्यते वार्डानी-पालन्तिका सरको-वंशमयच्छिकाः शिक्काकृतिः अप्रतीता लोकतो विशिष्टसंप्रदायाद्वाऽवसातव्याः, कयम्भूताः? इत्याह -काश्चनमणिरत्नभक्तिचित्राः, पुनः कथम्भूताः? इत्याह-बहुप्रकाराः, एकैकस्मिन् विधाववान्तरानेकभेदभावान्, तथैव ते भृङ्गाङ्गका अपि दुमगणाः 'अणेगबहुविविविस्ससापरिणयाए' इत्यस्य व्याख्या पूर्ववत् माजनविधिनोपपेताः, कुशविकुशविशुद्धबृक्षमूला मूलबन्त इत्यादि प्राग्वद् यावत्प्रतिरूपाः २॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवस्तुटिताङ्गका नाम दुमगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !, 'जहा से इत्यादि, यथा ते आलिजय(मुख)मूदङ्गपणवपदहदर्दरककरटिडिण्डिमभम्भाहोरम्भाक्रणिताखरमुखीमकुन्दशतिकापिरलीवचकपरिवादिनीवंशवेणुवीणासुघोषाविपश्चीमहतीकच्छभोरिगसिका, तत्रालिय बाद्यत इति आलिङ्गवः मुरवः-वाद्यविशेष:, एप यकारान्तशब्दः, मृदङ्गो-लघुमर्दलः, पणवो-भाण्डपटहो लघुपटहो वा पटहः-प्रतीतः, दर्दरकोऽपि तथैव, करटी-सुप्रसिद्धा, डिण्डिमः-प्रथमप्रस्तावनासूचक: पणवविशेषः, भम्भा -% Page #532 -------------------------------------------------------------------------- ________________ * * ढका, होरम्भा-महाडका, कणिता-काचिद् वीणा, खरमुखी-काहला, मकुन्दो-मरुजवाद्यविशेषो योऽभिलीनं प्रायो पाचने, शलिका-लघुशलरूपा तस्याः स्वरो मनाक् तीक्ष्णो भवति नतु शसस्वातिगम्भीरः, पिरलीवचको तृणरूपवाद्यविशेषौ, परिवादिनीसप्ततश्रीवीणा वंश:-प्रतीतो वेणु:-वंशविशेषः सुघोपा-वीणाविशेषः, विपची-तत्री वीणा महती-शरतत्रिका, कभी रिगसिका च लोकतः प्रत्येतव्या, एताः कथम्भूताः' इत्याह-तलतालकंसतालसुसंपउत्ता' तलं-हस्तपुटं ताला:-प्रतीताः कांस्पताला:-कंसालिया एतैः 'सुसंप्रयुक्ताः' सुष्टु-अतिशयेन सम्यग्-यथोक्तनीत्या प्रयुक्ताः-संबद्धा आतोद्यविधयः-आतोषभेदाः, पुनः कथम्भूताः ? इत्याह-'निउणगंधव्वसमयकुसलेहि फंदिया' इति. निपुणं यथा भवति एवं गन्धर्वसमये-नाट्यसमये कुशलास्तैः स्पन्दिता। व्यापारिता इति भावः, पुनः किंविशिष्टाः ? इत्याह-'त्रिस्थानकरणशुद्धाः' आदिमध्यावसानरूपेषु त्रिषु स्थानेषु करणेन-क्रियया यथोक्तवादनक्रियया शुद्धा अवदाता न पुनरवस्थानव्यापारणरूपदोषलेशेनापि कलङ्किताः, तथैव ते दुटिताङ्गका अपि दुमगणा अनेकबहुविविधविससापरिणतेन, अस्य व्याख्यानं प्राग्वत्, 'ततविततधनशुधिरेण' ततं-बीणादिकं विततं-पटहादिक धनं-कांस्थतालादि शुषिरं-वंशादि, एतद्रूपेण चतुर्विधेनानोद्यविधिनोपपेता:, कुशविकुशविशुद्धवृक्षमूला; मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपका: ३ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो दीपशिखा नाम द्रुमगणाः प्रजाता है श्रमण हे आयुष्मन् ! यथा तत् 'सन्ध्याविरागसमये' सन्ध्यारूपो विरुद्धस्तिमिररूपत्वाद्रागः सन्ध्याविरागस्तत्समये-नवसरे नवनिधिपतेः-चक्रवर्तिन इव दीपिकाचक्रवालवृन्द-इखो दीपो दीपिका तासां चकवाल-सर्व परिमण्डलरूपं वृन्दं दीपिकाचवालवृन्यं, कथम्भूतमित्याह-प्रभूतवति' प्रभूता-बहुसाका: स्थूरा वा वर्चयो यत्र तत्सथा, सथा 'पलिसनेति पर्याप्त:-प्रतिपूर्णः नेहः * * % % Page #533 -------------------------------------------------------------------------- ________________ तैलादिरूपो यस्य तत् पर्याप्तस्नेह, 'धणिउजालिए' इति धणियं-अत्यर्थमुवालितम् , अत एव तिमिरमर्दकं-तिमिरनाशक, पुन: | किंविशिष्टमित्याह--'कणगनिगरणकुसुमियपारियातगवणप्पगासे' कनकस्य निगरणं कनकनिगरणं गालिवं कनकमिति भावः | कुसुमितं च तत्पारिजातकवनं च कुसुमितपारिजातकवनं ततो द्वन्द्वसमासस्तद्वत्प्रकाश:-प्रभा आकारो यस्य तत्कनकनिगरणपारिजातकुसुमवनप्रकाशम् , एतावता समुदायविशेषणमुक्तम् , इदानी समुदायसमुदायिनोः कश्चिद्भे(द)द इति ख्यापयन् समुदायविशेषणमेच बिदामुदामिनिसोधणान्याइ.----संचणामिरगणे त्यादि, दीपिकाभिः शोभमानमिति सम्बन्धः, कथम्भूताभिदीपिकाभि:। अत आह-कामनमणिरत्नानो काञ्चनमणिरत्नमया विमला:-स्वाभाविकागन्तुकमलरहिता महा:-महोत्सवाही: विचित्रा-विचित्रवर्णोपेता दण्डा यासां ताः काशनमणिरत्रविमलमहाई विचित्रदण्डास्ताभिः, तथा सहसा-एककालं ज्वालिताश्च ता उत्सर्पिताश्च वर्तुत्सर्पणेन सहसाप्रज्वालितोप्पिता:, सिग्धं-मनोहरं तेजो यासा ताः स्निग्यतेजसः, तथा दीप्यमानो-रजन्यां भास्वान विमलोऽत्र धूल्याद्यपगमेन प्रहगणो-ग्रहसमूहस्तेन समा प्रभा यासां ता दीप्यमानविमलग्रहगणसमप्रभाः, ततः पदयपदद्वयमीलनेन कर्मधारयसमासः, सहसाप्रग्वालितोत्सर्पितस्निग्धतेजोदीप्यमानविमलप्रगणसमप्रभास्ताभिः, तथा वितिमिराः करा यस्यासौ विविमिरकर: स चासो सूरश्च वितिमिरकरसूरस्तस्येव यः प्रसरति उद्घोत:-प्रभासमूहस्तेन 'चिल्लियाहि ति देशीपदमेतद् दीप्यमानाभिरित्यर्थः, ज्वाला एवं यदुज्वलं प्रहसितमिव प्रहसितं तेनाभिरामा-अभिरमणीया ज्वालोबलप्रहसिताभिरामास्ताभिः, अत एवं शोभमानामिः शोभमानाः, तथैव दीपशिखा अपि दुमगणा अनेकबहुविविधविश्रसापरिणतोयोतविधिनोपेताः, कुशविकुश विशुद्धवृक्षमूला मूलवन्त इत्यादि प्राखद् यावत् प्रतिरूपा इति ४॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र वत्र प्रदेशे Page #534 -------------------------------------------------------------------------- ________________ बहवो ज्योतिषिका नाम छमंगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन्! यथा तद् अचिरोद्गतं शरदि सूर्यमण्डलं यदिवा यथैतद् उल्का-15 सहस्रं यथा वा दीप्यमाना विद्युत् अधवा यथा निर्धूमज्वलित उज्वल:-उद्गता ज्वाला यस्य स तथा हुतवहः, सूत्रे च पदोपन्यासव्यत्ययः प्राकृतवान, ततः सर्वेषामेषां द्वन्द्वः समासः, कथम्भूता एते। इत्याह-निद्धंतधोये'त्यावि, निर्मातेन-नितरामाग्निसंयोगेन यद् धौत-शोधितं तप्तं च तपनीयं ये च किंशुकाशोकजपाकुसुमांनां विमुकुलितानां-विकसितानां पुजाः ये च मणिरत्रकिरणाः यश्च जासहिङ्गलकनिकरतद्रूपेभ्योऽप्यतिरेकेण-अतिशयेन यथायोग वर्णतः प्रभया च रूप-स्वरूपं येषां ते निमोतधौतप्ततपनीयकिंशु* काशोकजपाकमुमविमुकुलितपुअमणिरत्नकिरणजात्यहिङ्गुलकनिकररूपातिरेकरूपाः, ततः पूर्वपदेन विशेषणसमासः, तथैव ते ज्योतिपिका अपि द्वमगणा अनेकबहुविविधविश्रसापरिणतेनोद्योतविधिनोपेताः, कुशविकुशविशुद्धवृक्षमुला मूलवन्त इत्यादि प्राग्वद् याव-8 प्रतिरूपा: ५ ।। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुपु कुरुषु तत्र तत्र देशे तख तस्य देशस्य तत्र तत्र प्रदेशे बहवचित्राङ्गका नाम द्रुमगणाः प्रशप्पा हे श्रमण! हे आयुष्मन् ! यथा तत् प्रेक्षागृह विचित्रं-नानाविधचित्रोपेतम् , अत एव रम्यं-रमयति मनांसि द्रष्णामिति रम्यं, बाहुलकात् करि यप्रत्ययः, वराश्च ताः कुसुमदाममालाश्व-प्रथितकुसुममाला वरकुसुमदाममालास्ताभिरज्वलं देदीप्यमानखाट् वरकुसुमदाममालोज्वलं, तथा भास्वान-विकसिततया मनोहरतया च देदीप्यमानो मुक्तो यः पुष्पपुजोपचारस्तेन कलितं भावन्मुक्तपुष्पपु जोपचारकलितं, ततः पूर्वपदेन विशेषणसमासः, तथा विरल्लितानि-विरलीकृतानि विचित्राणि यानि माल्यानि || प्रथितपुष्पमालास्तेषां यः श्रीसमुदयस्तेन प्रगल्भं अतीव परिपुष्टं सिल्लितविचित्रमाल्यश्रीसमुदयप्रगल्भं, तथा ग्रन्थिम-यत् सूत्रेण प्र[थितं चेष्टिम-यत्पुष्पमुकुट इव उपर्युपरि शिखराकृत्या मालास्थापनं पूरिम-यलघुच्छिद्रेषु पुष्पनिवेशेन पूर्य से सहातिम यत्पुष्पं पुष्पेण Page #535 -------------------------------------------------------------------------- ________________ परस्परं नालप्रवेशेन संयोज्यते, प्रन्धिर्म ध वेष्टिमं च पूरिमं च समातिम चेति समाहारो द्वन्तस्तेन माल्येन छेकशिल्पिना-परमदक्षेण शिल्पिना विभागरहितेन यद यत्र योग्य प्रन्धिर्म वेष्टिमं पूरिमं सहातिमं च तत्र तेन सर्वतः-सर्वासु विशु समनुबद्धं, तथा प्रविरलै: -लम्बमानः, तत्र विरलत्वं मनागप्यसंहतस्वमात्रेण भवति ततो विप्रकृष्टखप्रतिपादनार्थमाह-विप्रकृष्टैः-बृहदन्तरालैः पञ्चवर्णैः कुसुमदामभिः शोभमानं 'वणमालाकयग्गए चेवेति बनमाला-चन्दनमाला कृताउने यस्य तद् वनमालाकृतानं तथाभूतं सद् दीप्यमानं, । तथैव चित्राङ्गका अपि नाम द्रुमगणा अनेकबहुविविधविस्रसापरिणतेन प्रन्थिमवेष्टिमपूरिमसङ्घातिमेन चतुर्विधेन माल्यविधिनोपपता:, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि यावत्प्रतिरूपका: ६॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुपु तत्र तत्र देशे। तस्य तस्य देशस्य तत्र तत्र प्रदेशे चित्ररसा नाम दुमगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !, यथा तत्परमानं-पायसं भवेविति सम्बन्धः, किंविशिष्टमित्याह-ये सुगन्धा:-प्रवरगन्धोपेताः, समासान्तविधेरनित्यत्वादत्रैतपस्य समासान्तस्याभावो यथा सुरभिगन्धेन यारिणा इत्यत्र, वरा:-अधाना दोषरहित क्षेत्रकालादिसामग्रीसंपादिताललाभा इति भावः, कमलशालितन्दुलाः, यश्च विशिष्ट्र-विशिएगवादिसम्बन्धि निरुपतमिति-पाकादिभिरविनाशितं दुग्धं ते राई-पकं परमकलमशालिभिः परमदुग्धेन च यथोचितमात्रापाकेन [निष्पादितमित्यर्थः, तथा शारदं घृतं गुडः खण्डं मधु वा शर्करापरपर्यायं मेलितं यत्र तत् शारववृतगुडखण्डमधुमेलितं, निष्ठान्तस्य परनिपातः प्राकृतत्वात सुखादिदर्शनाद्वा, अत एघातिरसमुत्तमवर्णगन्धवत् , यथा वा राज्ञश्चक्रवर्तिनो भवेत् कुशलैः सूपपुरुषैः-सूपकारैः पुरुषैः सजितो-निष्पादितः चतुष्कल्पसेकसिक्त इवौदनः, चलारश्च कल्पाः सेकविषया रसवतीशास्त्राभि स चौदनः किंविशिष्टः। इत्याह-कलमशालिनिर्वर्तित:-कलमशालिमयो विपको-विशिष्टपरिपाकमागतः, 'सबाप्फमिउविसयसक Page #536 -------------------------------------------------------------------------- ________________ लसित्थे' इति सबाप्पानि - बाष्पं मुभ्वन्ति मृदूनि - कोमलानि चतुष्कल्पसेकादिना परिकर्मितस्वात् विशदानि सर्वथा तुषादिमलापगमात् सकलानि-परिपूर्णानि सित्थूनि यत्र स सवाष्पमृदुविशदसकल सित्थुः, अनेकानि यानि शालनकानि - पुष्पफलप्रभृतीनि तैः संयुक्तः - समुपेतोऽनेकशालनक संयुक्तः, तथा चानोदक इति सम्बन्धः, किंविशिष्ट: ? इत्याह- परिपूर्णानि - समस्तानि द्रव्याणि - एलाप्रभृतीनि उपस्कृतानि - नियुक्तानि यत्र स परिपूद्रव्यप, निष्ठाम्पस परनिपातः सुखादिदर्शनात्, सुसंस्कृतो - यथोक्तमात्राग्निपरितापादिना परमसंस्कारमुपनीतः, वर्णगन्धरसस्पर्शयुक्तबलवीर्यपरिणाम इति वर्णगन्धरसस्परौः सामर्थ्यादतिशायिभिर्युक्ताः सहितः बलवीर्यहेतवः परिणामा यस्य स तथा अतिशायिभिर्वर्णादिभिर्बलवीर्यहेतुपरिणामैोपपेता इति भावः तत्र बलं शारीरं वीर्य - आन्तरोत्साहः, 'इंदियबलपुडिवडणे' इति, इन्द्रियाणां चक्षुरादीनां बलं - खखविषयप्रहणपाटवमिन्द्रियबलं तस्य पुष्टि:- अतिशायी पोष इन्द्रियबलपुष्टिस्तां वर्द्धयति, नन्द्यादित्वादन:, इन्द्रियबलपुष्टिवर्द्धन तथा क्षुत्र पिपासा च क्षुत्पिपासे तयोर्मथनः क्षुत्पिपासामधन:, तथा प्रधानः कथितो यो गुडो यद्वा कथितं - प्रधानं खण्डं यदिवा कथिता प्रधाना मत्स्यण्डी - खण्डशर्करा यथ प्रधानं घृतं तानि उपनीतानि - योजितानि यस्मिन् स प्रधानकथितगुडखण्ड मत्स्यण्डीघृतोपनीतः, निष्ठान्तस्य परनिपातोऽत्रापि सुखादिदर्शनात्, स व मोदक लक्षणसमितिगर्भः - अविऋक्ष्णकणिका मूलदल: प्रज्ञप्तः, तथैव चित्ररसा अपि दुमगणा अनेकबहुविविश्वविस्सापरिणतेन भोजनविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूलबन्तो यावत्प्रतिरूपाः ७ ॥ 'उत्तरकुराए णं कुराए इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे वस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो मण्यङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !, यथा ते हारोऽर्द्धहारो वेष्टनं मुकुटः कुण्डलं वामोचको हेमजालं मणिजालं कनकजालं सूत्रकमुचीकटके खुडकाम (डका ए) कावलिः कण्ठसूत्रं मकरिका उरस्क Page #537 -------------------------------------------------------------------------- ________________ PRAKA धौवेयकं श्रोणीसूत्रकं चूडामणिः कनकतिलकं फुलकं सिद्धार्थकं कर्णपाली शशी सूर्यो वृषभश्चककं सलभङ्गक तुदितं हस्तमालकं हक केयूरं वलयं पालम्बमङ्गलीयकं बलझं दीनारमालिका काञ्ची मेखला कलापः प्रतरं प्रातिहार्यकं पादोज्वलं घण्टिका किद्धिणी रनोरुजालं वरनूपुरं चरणमालिका कनकनिगरमालिकेति भूषणविधयो बहुमकाराः, एते च लोकत: प्रत्येवव्याः, कथम्भूताः' इत्याहकाञ्चनमणिरभक्तिचित्राः, तथैव ते मण्यङ्गका अपि द्रुमगणा अनेकबहुविविधविश्रसापरिणतेन भूषणविधिनोपपेताः, कुशविकुश-1 विशुद्धवृक्षमूला यावत्प्रतिरूपा इति ८ ॥'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरु कुरुषु तत्र तत्र देशे तस्य तख देशस्य तत्र पत्र वो गेहाकारा नाम छुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! यथा ते प्राकाराट्टालकचरिकाद्वारगोपुरप्रासादाकाशतलमण्डपैकशालकविशालकत्रिशालकचतुःशालकगर्भगृहमोहनगृहवलभीगृहचित्रशालमालिकभक्तिगृहवृत्तव्यत्रचतुरनन्द्यावर्त्तसंस्थितानि पा-1 ण्डुरतलहये मुण्डमालहम्यै, अथवा धवलगृहाणि अर्द्धमागधविभ्रमाणि शैलसुस्थितानि अर्द्धशैलसुस्थितानि कूटाकाराद्यानि सुविधिकोष्टकानि, तथाऽनेकानि गृहाणि शरणानि लयनानि 'अप्पेगे' इति भवनविकल्पा अत्र बहुविकल्पाः, एतेषां च परस्परं विशेपो वास्तुविद्यानोऽवसातव्यः, कथम्भूता एते? इत्याह--'विडंगे'त्यादि, विटङ्क:-कपोतपाली जालवृन्द-गवाक्षसमूहः नि!हो-गृहैकदेशविशेष: अपवरक:-प्रतीतः चन्द्रशालिका-शिरोगृहं, एवंरूपाभिर्विभक्तिभिः कलिताः, तथैव गृहाकारा अपि दुभगणा अनेकबहुविविधविश्नसापरिणतेन भवनविधिनेति सम्बन्धः, किंविशिष्टेन ? इत्याह--'सुहारुहणसुहोत्ताराए' इति सुखेनारोहणं-ऊर्द्ध गमन || सुखेनोचार:-अधस्तादवतरणं यस्य दर्दरसोपानपतयादिभिः स सुखारोहसुखोत्तारस्तेन, तथा सुखेन निष्कमणं प्रवेशश्च यत्र स सुखनिष्क्रमणप्रवेशस्तेन, कथं सुखारोहसुखोत्तारः ? इत्याह-दर्दरसोपानपलिकलितेन, हेतौ तृतीया, ततोऽयमर्थः-यतो वईरसोपानपतिक C OCK ॐवा Page #538 -------------------------------------------------------------------------- ________________ प HIMAIलितस्ततः सुखारोह्सुखोत्तारः, 'पतिरिकसुविहाराएं' प्रतिरिक्त-एकान्ते सुखविहार:-अवस्थानशयनादिरूपो यन्त्र प्रतिरिक्तसुखवि हारस्सेनोपपता, सर्वत्र स्त्रीखनिर्देशः प्राकृतत्वात् , कुशविकुशविर मूला गूलन र इलामा गाण वरिपका: ९॥ 'उत्तरकराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवोऽननका नाम छमगणाः प्रज्ञप्ता है| श्रमण! आयमन!, 'जहा से इत्यादि, आजिनके नाम-चर्ममयं वस्त्रं क्षौम-कर्पासिकं कम्बल:-प्रतीतः दुकलं-वखजातिविशेषः कौसेयं-त्रसरितन्तुनिष्पमं कालमृगपट्टः-कालमृगचर्म अंशुकचीनांशुकानि-दुकूलविशेषरूपाणि पट्टादि-प्रतीतानि आभरणचित्राणि भरणैश्चित्राणि-विचित्राणि आभरणचित्राणि 'सण्ह' इति श्लक्ष्णानि कल्याणकानि-परमवत्रलक्षणोपेतानि गम्भीराणि-निपुणशि-Jk लिपनिष्पादिततयाऽलब्धखरूपमध्यानि 'नेहल'त्ति स्नेहलानि-स्निग्धानि 'गया(ज)लानि'उद्वेल्यमानानि परिधीयमानानि वा गर्जयन्ति, शेष-सम्प्रदायावसातव्यं, तदन्तरेण सम्यक पाठशुद्धेरपि कर्तुमशक्तखात् , वस्त्रविधयो बहुप्रकाराभवेयुर्वरपट्टनोदताः-प्रसिद्धतत्तत्पत्तनविनिर्गता विविधवर्णरागकलिता' विविधैर्विविधै रागै:-मजिठारागादिभिः कलिताः, तथैवाननका अपि तुमगणा अनेकबहविविधत्रि. सापरिणतेन वस्त्रविधिनोपपेता:, कुशविकुशविशुद्धवृश्चमूला मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपाः १.। 'उत्तरकुराए णं भंते! कराए मणयाण'मित्यादि, उत्तरकुरुषु कुरुपु भदन्त ! 'मनुजानां मनुष्याणां कीदृश: कीडश आकारभावः, प्रत्यक्तारस्वरूपसम्भव इति भावः, प्रज्ञप्तः?, भगवानाह-गौतम! 'ते णमिति पूर्ववत् मनुष्या 'अतीव' अतिशयेन सोम-दृष्टिसुभगं चारु रूपं येषां तेऽतीवसो मचारुरूपाः 'भोगत्तमगयलक्खणा' इति उत्समशब्दस्य विशेषणस्यापि परनिपातः प्राकृतत्वात् , उत्तमाश्च ते भोगाश्च उत्तमभोगास्तदतानि-तत्संसूचकानि लक्षणानि येषां ते उत्तमभोगगतलक्षणाः, तथा भोगैः सश्रीका:-सशोभाका भोगसश्रीकाः, तथा सुजातानि Page #539 -------------------------------------------------------------------------- ________________ यथोक्तप्रमाणोपपन्नत्वेन शोभनजन्मानि यानि सर्वाणि उरः शिरः प्रभृतीन्यङ्गानि तै: सुन्दरम - सममं वपुर्येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः, 'सुपइडियकुम्मचारुचरण ।' इति सुष्ठु - शोभनं यथा भवति एवं प्रतिष्ठिताः कूर्म्मवदुन्नतत्वेन चारवारणाः पादः येषां ते सुप्रतिष्ठित कूर्मचारुचरणाः, 'रसुप्पलप समय सुकुमालकोमलतला' इति रकं लोहितमुत्पलपत्रवत् मृदु - मार्दवोपेतमकर्कशमिति भावः तचासुकुमारमपि संभवति यथा घृष्टसृष्टपाषाण प्रतिमा तत आह-सुकुमारं - शिरीषकुसुमवदकठिनं कोमलं - मनोज्ञं चरणतलं येषां ते रक्तोत्पलपत्रमृदुसुकुमारकोमलतलाः, तथा 'नगनगर मगरसागर चक्कं कहरं कलक्खणंकियचलणा' नगः- पर्वतः नगरमक| रसागरचक्राणि - प्रतीतानि अङ्कधरः- चन्द्रमा अङ्कः तस्यैव लाञ्छनं मृगः एवंरूपाणि यानि लक्षणानि तैरङ्कितौ चरणौ येषां ते नगनगरमकरसागरचक्राङ्कवराङ्ककुलक्षणा ङ्कितचरणाः, 'अणुपुत्र सुसाहयंगुलीया' इति पूर्वस्याः पूर्वस्या अनु लघव इति गम्यते अनुपूर्वाः, किमुक्तं भवति ? - पूर्वस्याः पूर्वस्था उत्तरोत्तरा नखं नखेद हीनाः “नहं नहेण हीणाओं" इति सामुद्रिकशास्त्रवचनात् सुसंहता:-सु अङ्गुलयो येषां ते अनुपूर्वसुसंहताञ्जलीकाः, 'उन्नयतणुतंबनिद्धनखा' उन्नता - ऊर्जां नतास्तनवस्ताम्राः 'स्निग्धाः ' निग्धच्छाया नखाः पाद्गता इति सामर्थ्यलभ्यं तद्वर्णनाधिकाराद् येषां ते उन्नततनुताम्रस्निग्धनखाः, 'संडिय सुसिलिङगूढगुप्फा' सम्यक्स्वरूपप्रमाणतया स्थितौ संस्थितौ सुष्टि-मांसठी गुल्फौ - गुलुको येषां ते संस्थितसुलिष्टगूढगुल्फा:, 'एणी कुरुविंदवत्तयद्वाणुपुत्रजंघा' इति एण्या इत्र - हरिण्या इव कुरुविन्दस्येव वर्क्स - सूत्रबलनकं तस्यैव वृत्ते - वर्तुळे आनुपूर्व्येण - क्रमेण ऊर्द्ध स्थूरे स्थूरतरे इति गम्यं जवे येषां ते एणीकुरुविन्दवर्त्तवृतानुपूर्वजङ्घाः 'समुग्गनिमग्गगूढजाणू' समुद्रकस्येव - समुद्रकपक्षिण इव निममे - अन्तः प्रविष्टे गूढे - मांसलत्यादनुद्धते जानुनी - अधीयन्तौ येषां ते समुद्र निमग्नगूढजानवः, 'गयससणमुजायसन्निभोरू' गजो-हस्ती श्वसिति - प्राणित्यनेनेति Page #540 -------------------------------------------------------------------------- ________________ . ... .. . - श्वसन:-शुण्डादण्ड; गजस्य श्वसनो गजश्वसनस्तस्य सुजातम्य-सुनिष्पन्नस्य सन्निभी करू येषां ते गजश्वसनसुजातसग्निभोरवः, सुजातशब्दस्य विशेषणस्यापि सत: परनिपातः प्राकृतत्वात् , 'वरवारणमत्ततुल्लविक्कमविलासियगई' अत्रापि मत्तशब्दस्य विशेष्यात्परनिपात: प्राकृतत्वात् , मत्तो-मदोन्मत्तो यो वर:-प्रधानो भजातीयो वारणो-हस्ती तस्य तुल्यः-सदृशी विक्रम:-पराक्रमो विलासिता -विलास: संजातोऽस्या विलासिता तारकाद्विदर्शनादितप्रत्यय: विलासबती गति:-गमनं येषां ते वरवारणमत्ततुल्यविक्रमविलासितमगतयः, पमइयवरतरगसीहवरवद्रियकडी' प्रमुदितो-रोगशोकाद्यपद्रवाभावात, क्वचित्सुनरेवं पाठः 'पमुइयवरतुरगसिंहअहरेराव ट्रियकडी' तत्र प्रमुदितयो-रोगशोकाग्रुपद्रवरहितत्वेनातिपुष्टयोवरयोस्तुरगसिंयो: कट्याः सकाशादतिशवेन वर्तिता-वृत्तिः (ता) कटियेषां से प्रमुदितवरतुरगसिंहातिरेकर्तितकटय:, 'वरतुरयसुजायगुसदेसा' वरतुरगस्येव सुजात:-संगुप्तत्वेन सुनिष्पन्नो गुपदेशो येषां ते वरतुरगसुजातगुह्यदेशाः, पाठान्तरं 'पसत्थयरतुरगगुन्झदेसा' व्यक्तं, 'आइण्णयब निरुवलेवा' आकीणों-गुणैाप्तः । 8स चासौ हयञ्च आकीर्णहयस्तद्वनिरुपलेपा-लेपरहितशरीरमलाः, यथा जात्याश्वो मूत्रपुरीपाद्यनुपलिप्तगात्रो भवति तथा तेऽपीति 3 || भावः, 'साहयसोणंदमुसलदप्पणनिगरियवरकणगछरुसरिसवरवरवलियमझा' संहृतसौनन्दं नाम ऊर्तीकृतमुदूषलाकृति काष्टं | तब मध्ये तनु उभयोः पार्श्वयो हत् , मुसल-प्रतीतं, दर्पणशब्देनेहावयवे समुदायोपचारादर्पणगण्डो गृह्यते, तया यनिगरित-सारीकृतं वरकनकं तस्य-तन्मयंत्सर:-खगाविमुष्टिनिगरितवरकनकरसस्तैः सदृशः तेषामिवेयर्थः, तथा वरवनस्लेव क्षामो वलितो-वलयः । संजाता अस्य वलित:-वलित्रयोपेतो मध्यो-मध्यभागो येषां ते संहृतसोनन्दमुसलदर्पणनिगरितवरकनकत्सरुसदृशवरवजवलितमध्याः । 'झसविहगसुजायपीणकुच्छी' झषो-मत्स्यः पक्षी-प्रतीतस्तयोरिव सुजाती-सुनिष्पन्नी जन्मदोषरहिताविति भावः पीना-उपचिती Page #541 -------------------------------------------------------------------------- ________________ कुक्षी येपा ते मत्स्यपक्षिसुजातपीनकुक्षयः, 'झपोदरा' झपस्येवोदरं येषां ते झपोदाः, "सुइकरणा' इति शुचीनि-पवित्राणि निरुपले :करणानि-चक्षुरादीनीन्द्रियाणि येषां ते शुचिकरणाः, कचिदेव “पम्हवियडनाभा' इति पाठस्तत्र पग्रवद् विकटा-विस्तीर्णा नाभिर्येषां ते पाविकटनामाः, अत एव निर्देशादनाम्यपि समासान्तः, एवमुत्तरपदेऽपि, 'गंगावत्तयपयाहिणावत्ततरंगभंगु. ररविकिरणतरुणबोहियअ(आ)कोसायंतपउमगंभीरवियडनाभा' गङ्गावर्तक इव दक्षिणावर्ता तररिव तरङ्गैस्तिमृभिर्वलिभिर्भरा तरङ्गभङ्खरा रविकिरणैः-सूर्यकरैतरुणं-नवं तत्प्रथमं तत्कालमित्यर्थः यद्वोधितं-उग्निद्रीकृतमत एव 'आकोसायंत' इत्याकोशायमान विकचीभवदित्यर्थः पनं तद्वद् गम्भीरा च विकटा च नाभिर्येषां ते गङ्गावर्तकप्रदक्षिणावर्त्ततरङ्गभङ्गुररविकिरणतरुणबोधिताकोशाय| मानपनगम्भीरविकटनामाः, उज्जुयसमसहियसुजायजच्चतणुकसिणनिद्ध आइज्जलडह्सुकुमालमिउरमणिज्जरोमराई क्जुका-न वक्रा समा-न काप्युहन्तुससहिता-सन्तता न लपायलयपच्छिमासुजाता-सुजन्मा न तु कालादिवैगुण्यादुर्जन्मा अत एव जात्याप्रधाना तन्वी न तु स्थूरा कृष्णा न तु मर्कटवर्णा, कृष्णमपि क्रिश्चित्रिदीप्तिकं भवति तत आह-स्निग्धा आदेया-दर्शनपथमुपगता सती उपादेया सुभगा इति भावः, एतदेव विशेषणद्वारेण समर्थयते--'लडहा' सलवणिमा अत एव आदेया, तथा सुकुमारा-अकठिना, तत्राकठिनमपि किञ्चित्कर्कशस्पर्श भवति तत आह-मृद्री अत एव रमणीया-म्या रोमराजि:-तनूकहपतिर्येषां ते ऋजुकसमसहितसुजा| तजास्यतनुकृष्णस्निग्धादेयलटहसुकुमारमृदुरमणीयरोमराजयः, 'सन्नयपासा' सम्यग-अधोऽध:क्रमेण नतो पाच येषां ले सन्नतपााः अधोऽध:क्रमावनतपार्धा इत्यर्थः, तथा 'संगयपासा' इति संगतौ देहप्रमाणोचिता पाश्वौं येषां ते सगतपार्था अत एव सुन्दरपाा: |'सुजायपासा' इति सुनिष्पमपावरः 'मियमाइयपीणरइयपासा' मित-परिमितं यथा भवति देहानुसारेणेत्यर्थः आयतौ-दीघौं पीनी Page #542 -------------------------------------------------------------------------- ________________ n " : उपचितौ मांसलाविति भावः रचिती-स्वस्वनामकर्मोदयनिर्वसितौ रविदी वा-रम्यौ पार्थो येषां ते तथा, 'अकरडयकणंगरुवगनिम्मलसुजायनिरुवह्यदेहधारी' अविद्यमान-मांसलतयाऽनुपलक्ष्यमाण करण्डक-पृष्ठवंशास्थिकं यस्य देहस्य सोऽकरण्डकस्तं कनकस्येव रुचको-रुचिर्यस्य स कनकरुचित निर्मलं स्वाभावाविकागन्तुकसलरहितं सुजातं-बीजाधानादारभ्य जन्मदोपरहितं नियपहतं-ज्वरादिदंशाद्युपद्रवरहितं देहं धारयन्तीत्येवशीला अकरण्बुककनकरचकनिमलसुजातनिरूपतदेहधारिणः 'कणगसिलायलुज्जलपसत्थसमतलोबचियविच्छिन्नपिहलवच्छा' कनकशिलातलवतुजवलं च-निर्मलं प्रशस्तं च-अतिप्रशस्य समतलं-- विषमोमन उपषितं-1 मांसलं विस्तीर्णम्-अधिोऽपेक्षया पृथुलं दक्षिणोत्तरतो वक्षो येषां ते कनकशिलातलोबलप्रशस्तसमतलोपचितविस्तीर्णपृथुलवक्षस: 15 'सिरियच्छकियवच्छा' इति श्रीवृक्षणाशितं-लाब्छितं बक्षी येषां से श्रीवृक्षलाञ्छितवक्षस: 'जुगसन्निभपीणरइयपीवरपउडसंठिजयसुसिलिविसिघणथिरसुबद्धसंधी पुरवरफलिहवाट्टियभुया' युगसग्निभौ-वृत्ततया आयततया च यूपतुल्यौ पीनौ-उपचिती । रतिदी-पश्यतां दृष्टिसखदो पीवरप्रकोष्ठौ अशकलाचिकौ संस्थिती-विशिष्टसंस्थानी सुभिटाः-संगता: विशिष्टा:-प्रधानाः धनानिबिडाः स्थिरा-दातिश्लथा: सुबद्धा:-लायुभिः सुष्ट नद्धाः सन्धयः-सन्धानानि स्योस्तौ तथा पुरवरपरिववत्-महानगरार्गलावद् वर्तितौ च याहू येषां ते युगसनिभपीनरतिदपीवरप्रकोष्ठसंस्थितमुश्लिष्टविशिष्टयनस्थिरसुबद्धसन्धिपुरवरपरिवर्तितमुजाः, पाठान्तर Poil'जुगसन्निभपीणरइयपउट्ठसंठियोवचियषणथिरमबद्धसुनिगूढपब्वसंधी युगसन्निभौ वर्तुलसेन पोनौ रतिदो प्रकोष्ठौ येषां ते तथा, तथा संस्थिताः-सम्यकथिता उपचिता-मांसला पना-निबिडाः स्थिरा-अपास्याः, कुतः? इत्याह-सुबद्धा-दृढवन्धनबद्धा निगूढामांसलवादनुपलक्ष्याः पर्वसन्धयो हस्तादिगता येषां ते तथा, ततः पूर्वपदेन विशेषणसनासः, "भुयगीसरविपुलभोगआयाणफलि Page #543 -------------------------------------------------------------------------- ________________ हउच्छृहदीहबाह्न' भुजगेश्वरो-नागराजस्तस्य' यो विपुलो-महान् भोगो-देहो भुजगेश्वरविपुलभोगः तथा आदीयते-द्वारस्थगनार्थ गृहस इत्यादानः स चासौ परिधश्च आदानपरिषः उद्ध'प्ति अवक्षिप्त:-अर्गलास्थानानिष्कासितो द्वारपृष्ठभागे दत्त इत्यर्थः, ततः पूर्वपदेन विशेषणसमासः, विशेषणस्य परनिपातः प्राकृतत्वातू, भुजगेश्वरविपुलभोगश्च आदानपरिघावक्षिप्तश्च ताविय दीपों बाहू येषां तथा, 'रत्ततलोवतियमांसलसुजायअच्छिहजालपाणी' रक्ततलौ-लोहिततलौ अवपतितौ-क्रमेण हीयमानोपचयौ सूतुको -कोमलौ मांसली सुजाती-जन्मदोषरहितौ अच्छिद्रजालौ-अत्यन्तरालसमहरहितौ पाणी-इस्ती येषां ते तथा, पाठान्तरं 'रचत लोषश्यमंसलसुजायपसस्थलक्षणअच्छिद्दजालपाणी' तत्र प्रशस्तलक्षणौ-शुभचिह्नाविति व्याख्येयं, शेष तथैव, “पीचरकोमलवरंगुसोसीया' इति परिवारीजारोरचयाः कोमला-मृदवो वरा:-प्रशस्तलक्षणोपेता अग्रलयो येषां ते पीवरकोमलवराकुलिकाः, ID पाठान्तरं पीपरवट्टियसुजायकोमलवरंगुलीया' व्यक्तम् , 'आयंबतलिणसुइरुइलनिद्धनखा' आताम्रा-ईषद्रक्ताः सलिना:-प्रतलाः ।। शुचय:-पवित्रा रुचिरा-दीप्ताः निग्धा-अहक्षा नखा:-कररुहा येषां ते तथा आताम्रतलिनशुचिरुचिरनिग्धनखाः, 'चंदपाणिलेखा' चन्द्र इच चन्द्राकारा पाणी रेखा येपां ते चन्द्रपाणिरेखाः, एवं सूर्यपाणिरेखाः शङ्खपाणिरेखाचक्रपाणिरेखा दिकसौवस्तिको-दिमोक्षको दक्षिणावर्तः स्वस्तिक इत्यन्ये स पाणी रेखा येषां ते दिकसौवस्तिकपाणिरेखाः, एतदेवानन्तरोक्तं विशेषणपश्चकं तत्प्रशस्तताप्रकर्षप्रतिपादनाय सङ्गवचनेनाह-चन्द्रसूर्यशकचक्रविकसौवस्तिकरेखाः, एतदनन्तरं वचिदेवं पाठः-रविससिसंखवरचकसोस्थियविभिन्नसुविरइयपाणिरेहा' व्यको नवरं विभका-विभागवत्य: सुविरचिताः-सुष्ठ कृताः स्वकीयकर्मणा 'अणेगवरलक्खणुत्तमपसत्थसुइरायपाणिलेहा' अनेकै:-अनेकसवेरै:-प्रधानलेक्षणैरुत्तमाः प्रशस्ताः-प्रशंसास्पदीभूताः शुचयः-पवित्रा रचिताः-खकर्मणा निष्पा C AKAR Page #544 -------------------------------------------------------------------------- ________________ - दिताः पाणिरेखा येषां ते अनेकवरलक्षणोत्तमप्रशस्तशुचिरचितपाणिरेखाः, 'वरमहिसवराहसिंहसङ्कलउसभनागवरपडिपुषणवि-Y जलखंधा' वरमहिष:-प्रधानसौरभेयः वराहः-शूकरः सिंहः केशरी शार्दूलो-व्याघ्रः ऋषभो-वृषभः नागधर:-प्रधानो गजः, एषामिव प्रतिपूर्णः-स्वप्रमाणेलाहीनो विपुलो-विस्तीर्ण: स्कन्धः--अंशदेशो येषां ते वरमहिषवराहसिंहशार्दूलवृषभनागवरप्रतिपूर्णविपुलस्कन्धा: 'चउरंगुलसुप्पमाणकंवुवरसरिसगीवा' चतुरङ्गुलं-स्वाङ्गुलापेक्षया चतुरनुलपमितं नुष्टु-शोभनं प्रमाणं यस्याः सा चतुर लसुप्रमाणा कम्बुवरसदृशी-उन्नततया बलियोगेन च प्रधानशङ्खसन्निभा ग्रीवा येषां ते चतुरङ्गलसुप्रमाणकम्बुकरसहशग्रीवाः तो मसलसंठियसलविपुलहणुया' मांसल-उपचितमांसं सम्यक स्थितं संस्थितं विशिष्टस्थानमित्यर्थः प्रशस्तं प्रशस्खलक्षणोपेतत्वात् । शार्दूलस्येव-व्याघ्रस्येव विपुल-विस्तीर्ण हुनुकं येषां ते तथा, 'अवडियसविभत्तमंसू' अवस्थतानि-अवद्धिष्णूनि मुविभक्तानिविविक्तानि चित्राणि-अतिरम्यतयाऽझुतानि इमणि-कुर्च केशा येषां तेऽवस्थित सुविभक्तचित्रश्मश्रव: 'ओयवियसिलपवालबिवफलसन्निभाधरोडा ओयवियं-परिकर्मितं यत् शिलारूपं प्रवालं विद्रुममित्यर्थः बिम्बफलं-गोल्हाफलं तयोः सन्निभो रक्ततया उन्नतमध्यतयाऽधरओष्ठः-अधस्तनो दन्तच्छदो येषां ते तथा, 'पंडुरससिसगलविमलनिम्मलसंखगोखीरफेणकुंददगरयमुष्णालिया-12 धवलदंतसेढी' पाण्डुरं-अकलङ्क यत् शशिशकलं-चन्द्रखण्डं विमल-आगन्तुकमलरहितो निर्मल:-स्वभावोत्थमलरहितो यः शमः गोक्षीरफेनः प्रतीतः कुन्दं-कुन्दकुसुमं करज-उदककणा: मृणालिका-विशं, एतद्वद्धवला दन्तश्रेणिर्येषां ते पाण्डुरशशिशकलविमलनिर्मलगोक्षीरफेनकुन्ददकरजोमृणालिकाधवलदन्तश्रेणय: 'अखंडदंता' इति अखण्डा:-सकला दन्ता येषां ते अ एफडियदंता' अस्फुटिता-अजर्जरा राजिरहिता दन्ता येषां ते अस्फुटितदन्ताः, तथा सुजाता-जन्मदोषरहिता दन्ता येषां ते सुजा ॐ ** * Page #545 -------------------------------------------------------------------------- ________________ * वदन्ताः, तथाऽविरला-पना दन्वा येषां ते अविरलदन्ताः, 'एगदंतसेढीविय अणेगदंता' एकाकारा दन्तश्रेणिर्येषां ते तथा ते इव परस्परानुपलक्ष्यमाणदन्तविभागवाद् अनेके दन्ता येषां ते अनेकदन्ताः, एवं नामाविरलदन्ता यथाऽनेकदन्ता अपि सन्त एकाकारदन्तपतय इव लक्ष्यन्त इति भावः, 'हुयवहनितधोयतत्ततवणिज्जरत्ततलतालुजीहा' हुतवहेन-अग्निना नितिं सद् यद् धौत-शोधितमलं तप्तं तपनीयं-सुवर्णविशेषस्तद्वद् रक्के तले-इस्ततले तालु-काकुदं जिहा च-रसना येषां ते हुतवहनिर्मातधौततप्त-2 तपनीयरक्ततलतालुजिला: 'गरुलाय गनासा' गरुडस्येवायता-दीर्घा ऋज्वी-अबक्रा तुङ्गा-उन्नता नासान्नासिका येषां ते गरुडायतऋजुतुङ्गनासा: 'कोकासियधवलपत्तलच्छा' कोकासिते-पनवद्विकसिते धवले कचिद्देशे पत्रले-पक्ष्मवती अक्षिणी-लोचने येषां ते कोकासितधवलपत्राक्षाः, एतदेव स्पष्टयति-'विष्फालियडरीयनयणा' विस्फारित-रविकिरणैर्विकासितं यत्पुण्डरीके -सितपग्रं तद्वन्नयने येषां ते विस्फारितपुण्डरीकनयनाः, कचित् 'अवदालियपुंडरीयनयणा' इति पाठस्तत्रापि अवदालितं-रवि-12किरणैर्विकासितमिति व्याख्येयं, 'आणामियचाचरुहलतणकसिणनिभ्या ' आनामितं-ईपन्नामितमारोपितमिति भावः यच्चापधनुस्तद्वद् रुचिरे-संस्थानविशेषभावतो रमणीये तनू-तनुके लक्ष्णपरिमितवालपङ्ग्यात्मकत्वात् कृष्णे-परमकालिमोपेते स्निग्धे-स्निग्धच्छाये ध्रुवौ येषां ते आनामितचापरुचिरतनुकृष्णस्निग्धभ्रकाः, कचित्पाठ:-'आणामियचारुरुचिलकिण्हम्भराईसंठियसंगयआ-18 ययसुजायभुमया' तत्र आनामितचापवद् रुचिरे कृष्णाभ्रराजीव संस्थिते संगते-यथोकप्रमाणोपपने आयते-दीर्घे सुजाते-सुनिष्पने जन्मदोषरहितत्वाद् ध्रुवौ येषां ते तथा, कचित्पुनरेवं पाठः-'आणामियचावरुइलकिण्हन्भराइवणुकसिणनिद्धभुमया' तत्रानामितचापवद् रुचिरे-मनोजे कृष्णाभ्रराजीव-कालमेघरेखेव तन-तनुके कृष्णे-काले निग्धे-सछाये भ्रवी येषां ते तथा, 'आलीणपमा Page #546 -------------------------------------------------------------------------- ________________ णजुससवणा' आलीनौ न तु टप्परौ प्रमाणयुक्तो-प्रमाणोपेतो श्रवणौ-कौं येषां ते आलीनप्रमाणयुक्तश्रवणा:, अत एव 'सुस वणा' शोभनश्रवणाः 'पीणमंसलकवोलदेसभागा' पीनौ-अकुशौ यतो मांसलो-उपचिती कपोलदेशो-गण्डभागौ मुखस्य देशभागौ ६ । येषां ते पीनमांसलकपोलदेशभागाः, अथवा कपोलयोर्देशभागाः कपोलदेशभागाः कपोलावयवा इत्यर्थः पीना-मांसला: कपोलदेशभागा येषां ते पीनमांसलकपोलदेशभागा: "मित्रणसमलढमढचंदडूसमनिडाला' निणं-विस्फोटकादिक्षतरहितं सम-अविषम अत एव लष्टं-मनोशं सृष्ट-ममृणं चन्द्रा सम-शशधरसमप्रविभागसदृशं ललाट-अलकं येषां ते निर्बणसमलष्टचन्द्रार्द्धसमललाटाः, सूत्रे 'निडालेति प्राकृतलक्षणवशात् , 'उडवइपडिपुण्णसोमवयणा'प्राकृतत्वात्पदव्यत्ययः, प्रतिपूर्णोडुपतिरिव-सम्पूर्णचन्द्र इव सोम-सश्रीकं बदनं येषां ते प्रतिपूर्णोडुपतिसोमवदनाः, “घणनिचियसुबद्धलक्वणन्नयकूडागारनिहपिडियसिरा' धनं अतिशयेन निचितं घननिचितं सुध-अतिशयेन बद्धानि-अवस्थितानि लक्षणानि यत्र तत् सुबद्धलभणं, उन्नतं-मध्यभागे उच्वं यत्कूदं तस्याकारो-मूर्तिस्तग्निभमुन्नतकूटाकारसहशमिति भावः पिण्डितं-वकर्मणा संयोजितं शिरो येषां ते घननिचितसुबद्धलक्षणोतकूटाकारनिभपिण्डितशिरसः 'छत्ताकारुत्तमंगदेसा' छत्राकार उत्तमाङ्गरूपो देशो येषां ते छत्राकारोत्तमाङ्गरेशा: 'दाडिमपुप्फापगासतवणिजसरिसनिम्मलसुजायकेसंतकेसभूमी' दाडिमपुष्पप्रकाशा-दाडिमपुष्पप्रतिमास्तपनीयसदृशाश्व निर्मला-आगन्तुकल्वाभाविकमलरहिताः केशान्ताः केशभूमिश्च-| केशोत्पत्तिस्थानभूता मस्तकत्लग येषां ते दाडिमपुष्पप्रकाशतपनीयसदृशनिर्मलमुजातकेशान्तकेशभूमयः 'सामलिबोंडघणछोडियमि| उविसयपसस्थमुहमलक्खणसुगंधसुग्दरभुयमोयगभिंगनीलकजलपहहभमरगणनिवुरंबनिचियकुंचियपयाहिणावत्तमुद्धसिरया' शाल्मली-वृक्षविशेषः स प प्रत्तीत एव तस्स बोण्डं-फलं तद्वच्छोटिता अपि धनं-अतिशयेन निचिताः शाल्मलीबोण्डधननि CASSC Page #547 -------------------------------------------------------------------------- ________________ (चितच्छोदिताः, सेहकेशपाशं न कुर्वन्ति परिज्ञानाभावात् , केवलं छोटिता अपि तथास्वभावतया शाल्मलीयोण्डाकारवद् धननिचिता शिनाते तत पारिशेणगोवान, जथा सान:-अकर्कशा विशदा-निर्मला: प्रशस्ताः-प्रशंसास्पदीभूताः सूक्ष्माः-लक्ष्णा: लक्षणा-लक्षणवन्तः सुगन्धा:-परमगन्धकलिता अत एव सुन्दराः, तथा भुजमोचको-रत्नविशेषः भृङ्गः-प्रतीत नीलो-मरकतमणिः | -प्रतीतं प्रहष्ट:-प्रमुदितो भ्रमरगणः प्रहष्टभ्रमरगणः, प्रहयो हि भ्रमरगणस्तारुण्यावस्थायां भवति तदानी चातिकृष्ण इति प्रह-* एग्रहणं, तरिमग्धा भुजमोचकानीलकज्जलप्रहृष्टभ्रमरगणस्निग्धाः, तथा निकुरम्बा-निकुरम्बीभूताः सन्तो निचिता न तु विस्तृताः सन्तः परस्परसंहता निकुरम्बनिचिता ईषत्कुटिला: प्रदक्षिणावर्त्ताश्च मूर्द्धनि शिरोजा-वाला येषां ते शाल्मलीबोण्डघननिचितच्छोदितमृदुविशवप्रशस्तसूक्ष्मलक्षणसुगन्धसुन्दरभुजमोचकभृङ्गनीलकज्जलप्रारभ्रमरगणस्निग्धनिकुरम्बनिचितप्रदक्षिणावर्समझेशि रोजाः, 'लक्खणवंजणगुणोषवेया' लक्षणानि-स्वस्त्रिकादीनि व्यखनानि-मपतिलकादीनि गुणाः-भान्त्यादयौरुपपेता-युक्ता - |क्षणन्य जनगुणोपपेताः 'सुजायसुविभत्तसुरूवगा' सुजातं-सुनिष्पनं जन्मदोषरहितत्वात् सुविभक्त-अङ्गप्रत्यङ्गोपाङ्गानां यथोक्त-18 [विक्त्यभावात् सुरूपं-शोभनं रूपं समुदायगतं येषां ते सुजातसुविभक्तसुरूपका: 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'उत्तरकुराए णं भंते । कुराए' इत्यादि, उत्तरकुरुषु मदन्त ! कुरुषु मनुजीनां कीदृक्ष आकारभावप्रत्यवतारः स्वरूपसम्भव इति भावः प्रज्ञप्तः १, भगवानाह-गौतम ! ता मनुष्यः सुजातसर्वाङ्गसुन्दर्यः-सुजातानि-यथोक्तप्रमाणोपेततया शोभनजन्मानि यानि सर्वाण्यजानि-उदरप्रभृतीनि तैः सुन्दर्य:-सुन्दराकारा: सुजातसर्वाङ्गसुन्दर्यः 'पहाणमहेलागुणजुत्ताओ' प्रधाना-अतिशायिनो ये महेलागुणा:-प्रियंवदत्वभर्तृचित्तानुवर्तकत्वप्रभृतयस्तैर्युक्ता-उपपेताः प्रधानमहेलागुणयुक्ताः 'तविसयमिउसुकुमालकुम्मसंठिवियसि 8450% Page #548 -------------------------------------------------------------------------- ________________ K म चलणा' कान्ती-कमनीयौ विशदौ-निर्मलौ नृदू-अकठिनौ सुकुमारौ--अकर्कशौ कूर्मसंस्थितौ-कूर्मवदुश्नती विशिष्टौ-विशिष्टलक्षणोपेती चरणौ यासां ताः कान्तविशदमृदुसुकुमारकूर्मवदुन्नतसंस्थितविशिष्टचरणाः 'उज्जुमउयपीवरपुट्टसाहयंगुलीओ' ऋजव:अवका मृदव:-अकठिनाः पीवरा-अकुशा: पुष्टा--मांसला: संहता:-पुश्लिष्टा अङ्गुलयो यास ता ऋजुमृदुकपीवरपुष्टसंतागुलयः 'उन्नयरतियतलिनतंबसइनिद्धनखा उन्नता-ऊर्द्धनता रतिदा-रमणीयास्तलिना:-प्रतलास्ताम्रा-देवताः शुचय:-पवित्रा: सिन्धा:स्निग्धच्छाया नखा यारसा उन्नतरविवालिगमानिनिधनायाः गोमरहियवद्दलहसंठियअजहन्नपसत्थलक्खणजंघाजुयला' रोमरहितं वृत्तं-वर्नुलं लष्टसंस्वितं-मनोज्ञसंस्थाने क्रमेणोद्भः स्थूरस्थूरतरमिति भावः, अजघन्यप्रशस्तलक्षणं-जघन्यपदरहितशेषप्रश| स्तलक्षणाक्तितं जगायुगलं यासा ता रोमरहितवृत्तलष्टसंस्थिताजघन्यप्रशस्तलक्षणजवायुगला: 'सुनिम्मियगूढ जाणुमंडलसुबद्धा' सुष्ठ-16 अतिशयेन निर्मितः सुमिर्मितः एवं सुनूढ़-मांसलतयाऽनुपलक्ष्यमाणं जानुमण्डलं सुबर्द्ध-स्नायुभिरतीव बद्धं यास ताः सुनिर्मितसुगू नुमण्डलमुबद्धाः, सुषशब्दस्य निष्टान्तस्य परनिपात: सुवादिदर्शनात् प्राकृतलावा, 'कयलीखंभातिरेगसंठियनिञ्चणसुकुमालमउयकोमल अइविमलसमसंहतसुजायवट्टपीवरनिरंतरोरू' फलीस्तम्भाभ्यामतिरेकेण-अतिशायितया संस्थितं-संस्थानं ययोस्तो कदलीस्तम्भातिरेकसंस्थिती निर्मगौ-विस्फोटकादिकृतक्षतरहितौ सुकुमारी-अकर्कशौ मृदू-अकठिनौ कोमलौ-रष्टिसुभगो | अतिविमलौ-सर्वथा स्वाभाविकागन्तुकमललेशेनाप्यकलखितौ समसंहती-समप्रमाणौ सन्तौ संहतो समसंहतौ सुजावी जन्मदोषर-2 हिती वृत्ती-वर्तुलौ पीवरी-मांसलो निरन्तरी-उपचितावयवतयाऽपान्तरालवर्जिती करू यासा ताः कदलीस्तम्भातिरेकसंस्थित निर्वणसु|कुमारमृदुकोमलातिविमलसमसंहतसुजातवृत्तपीवरनिरन्तरोरवः 'पट्टसठियपसत्यविच्छिण्णपिहुलसोणीओ' पट्टवत्-शिलापट्टकादि ॐॐॐॐॐ ARAMAYA ** * Page #549 -------------------------------------------------------------------------- ________________ वत् संस्थिता पट्टसंस्थिता प्रशस्ता प्रशस्तलक्षणोपेतत्वाद् विस्तीर्णा ऊर्ध्वाधः पृथुला दक्षिणोत्तरतः श्रोणि:-कटेरप्रभागो यासा ता: पदृसंस्थितविस्तीर्णपृथुलश्रोणयः 'धयणायामप्पमाणदुगुणियविसालमंसलसुबद्धजहणवरधारणीओ' वदनस्य-मुखस्यायामप्रमाणं-द्वाद-15 WITTमा तम्माद द्विगुणित-दिगणपमाणं सद विशालं वदनायामप्रमाणद्विगुणितविशालं मांसलमप्युपचितं सुबद्धं-अतीव सुबद्धावयवं न तु श्लथमिति भावः जघनवरं-बरजघनं, वरशब्दस्य विशेषणस्यापि सतः परनिपातः प्राकृतत्वात् , धारयन्तीत्येवंशीला बदनाथामप्रमाणद्विगुणितविशालमांसलसुबद्धजघनवरधारिण्य: 'वजविराइयपसत्यलक्खणनिरोदरतिवलीविणीयतणुनमियमझियाओ' वजस्येव विराजितं बसविराजितं प्रशस्तानि लक्षणानि यत्र तत् प्रशस्तलक्षणं निरुदरं-विकृतोदररहितं त्रिवलीविनीतं-तिम्रो वलयो चिनीता-विशेषत: प्रापिता यत्र तत् त्रिवली विनीतं तनु-कृशं नतं तनुनतमीपत्रतमित्यर्थः मध्यं यासांता वजविराजितप्रशस्तलक्षणनिरूवरत्रिवलीविनीततनुनतमध्यका: 'उज्जुयसमसंहियजञ्चतणुकसिणनिद्भआएजलडहसुविभत्तसुजायसोभतरुइलरमणिजरोमराई ऋजुका-न वक्रा समा-न काप्युहन्तुरा संहिता-सन्तता न वपान्तराळव्यवच्छिन्ना जात्या-प्रधाना तन्वी न तु स्थूरा कृष्णा न | मर्कटवर्णा स्निग्धा-स्निग्धच्छाया आदेया-दर्शनपथमाता सन्ती उपादेया सुभगेति भावः, एतदेव समर्थयति-लटहा-सलवणिमाऽत एव आदेया सुविभक्ता-मुविभागा सुजाता-जन्मदोषरहिता अत एव शोभमाना रुचिरा-दीपा रमणीया-द्रष्टमनोरमणशीला रोमराजिर्यासां ता अजुकसमसहितजात्यतनुकृष्णस्निग्धादेयलटहसुविभक्तसुजातशोभमानरुचिररमणीयरोमराजयः 'गंगावत्तपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहियआकोसायंतपउमगंभीरवियडनाभा' इति पूर्ववत् , 'अणुब्भडपसत्थपीणकुच्छीओ' अनुटा-अनु-15 ल्बणा प्रशस्ता-प्रशस्तलक्षणा पीना कुभिर्यासां ता अनुभूटप्रशस्तपीनकुक्षयः 'सन्नयपासा संगतपासा सुंदरपासा सुजायपासा मिय ॐॐ Page #550 -------------------------------------------------------------------------- ________________ माइयपीणरइयपासा अकरंडयकणगरुयगनिम्मलसुजायनिरुवहयगायलट्ठीओ' इति पूर्ववत् , 'कंचणकलससुप्पमाणसमसहितमा लट्ठचूचुयआमेलगजमलजुगलवष्टियअन्भुक्षयरइयसंठियपओहराओं' काञ्चनकलशादिव काधनकलशी सुप्रमाणो-सामा रारानुसारिप्रमाणोपेतौ समौ नैको हीनो नैकोऽधिक इति भावः संहितौ-संतती अपान्तरालाहिताविति भावः सुजा-जम्मदोक्स: हिती लष्टौ-मनोशौ चूचुक आमेलक:-आपीडकः शेखरी पयोसौ चुकापोडको जामलजुग दि बलयुगळ-समश्रेणीकामना वर्तिताविव वर्तितौ कठिनाविति भावः अभ्युनती-पत्युरभिमुखमुन्नती रतिवं-रतिकारि संस्थितं-संस्थानं ययोसौ रसिदसखित पयो । धरौ यासां ताः काचनकलशसुप्रमाणसमसंहितसुजातलष्टचूचुकापीडयमलयुगलवर्तिताभ्युन्नतरतिदसंस्थितपयोधरा: 'अणुपुरवतणुषगोपुच्छयसमसहितनमियआएजललियबाहाओ' आनुपूर्पण-क्रमेण तनुचौ आनुपूर्व्यतनुको अत एव गोपुच्छपद वृत्ती-बहुँको समौ समप्रमाणौ संहितो-खशरीरसंश्लिष्टौ नतो स्कन्धदेशस्य नतत्वात: आयो–अतिसुभगतयोपादेयौ ललिती-मनोहचेष्टाकरिती । बाहू यासां ता आनुपूय॑तनुगोपुच्छवृत्तसंहितनतादेयललितबाहवः 'तंबनहा' ताम्रा-ईषद्रक्ता नखा:-करमहा यासां नास्ताननखाः 'मसलम्गहत्था' मांसलौ अप्रहस्तौ बाहप्रभागवत्तिनो हस्तौ यासा ता मांसलामहस्ताः 'पीवरकोमलवरंगुलीया' पीवरा-उपधिवाः । कोमला:-सुकुमारा वरा:-प्रमाणलक्षणोपेततया प्रधाना अङ्गुलयो यासां ताः पीवरकोमलवरालिकाः “निपाणिरेहा' ब्रिग्धाः पाणौ रेखा यासां ता: तथा, 'रविससिसंखचकसोस्थियविभत्तसुविरझ्यपाणिलेहा' इति पूर्ववत् 'पीणुनयकक्खवक्सवारियप्पएखा' पीना-उपचित्ताषयवा उन्नता-अभ्युग्नताः कक्षावक्षोबस्तिरूपा: प्रवेशा यासां ताः पीनोन्नतकक्षावनोबस्तिप्रदेशा: पीडाणपलक वोला' प्रतिपूर्णी गलकपोलौ च यासां तास्तथा 'चपरंगुलसुप्पमाणकंबुवरसरिसगीवा' पूर्ववत् 'मसलसंठियपसत्थहणुया' मांसलम् । Page #551 -------------------------------------------------------------------------- ________________ -उपधितमांस संस्थितं-विशिष्टसंस्थानं प्रशस्त-प्रशस्तलक्षणोपेतं हनुकं यासां ता मांसलसंस्थितप्रशस्तहनुकाः 'दाडिमपुप्फप्पगास-18 डीपीवरप्पवराहरा दाडिमपुष्पप्रकाशः पीवरः प्रवा: मोऽधो वासांनी दिपप्रकाशीयनवराधरा: 'सुंदरोसरोहा' व्यकंटे दहिदगरयचंदकुंदवासंतियमउलधवल अच्छिद्दविमलदसणा' दधि-प्रतीतं दकरज-उदककणाः चन्द्रः-प्रतीतः कुन्दः-कुसुमं वासस्तिकामुकुल वासन्तिकाकलिका तबदवला अछिछद्रा:-छिद्ररहिता विमला-मलरहिता दशना-दन्ता यासां ता धिक्कारजश्चन्द्रकुन्दवासन्तिकामुकुलधवलाच्छिद्रविमलदशनाः 'रत्तुप्पलपत्तमउयसूमालतालुजीहा' रक्कोत्पलषद् रक्तं मृदु-अकठिनं सुकुमारंअकर्कशं ताल जिता च यासां ता रक्तोत्पलमृदुसुकुमारतालुजिल्लाः 'कणइरमुकुलअकुडियअन्भुग्गयउजुतुंगनासा' कणयरा(अतिसिग्धतया लक्ष्णसणखेरणाकीर्णा मुकुला-नासापुटद्वयस्यापि यथोक्तप्रमाणतया संवृत्ताकारतया च मुकुलाकारा अभ्युद्ताअभ्युनता जुका-सरला सुझा-उवा नासा यासां तास्तथा, 'सारयनवकमलकुमुयकुवलयविमुकदलनिगरसरिसलक्खणंकियकंतनयणाओ शारद-शरन्मासभावि यन्नध-प्रत्यनं कमलं-पन कुमुदं-कैरवं कुवलयं नीलोत्पलं वैर्विमुक्तो यो दलनिकरस्तत्सद्दशे, [किमुक्कं भवति?-एवं नामायसदी मनोहारिणी नयने यत् शारदाभवात् कमलाद्वा कुमुदाद्वा कुवलयाद्वा उत्पद्य पत्रद्वयमिवावस्थितमा|भातीति, लक्षणाङ्किते-प्रशस्तलक्षणोपेते नयने यास ताः शारदनवकमलकुमुवकुवलयविमुक्तदलनिकरसदृशलक्षणाकितनयनाः, एतदेव | किश्चिद्विशेषार्थमाह-पत्तलचपलायंततंबलोयणाओ' पत्रले-पक्ष्यावती चपलायमाने ताने-कचित्प्रदेशे ईपद्रक्ते लोचने यासां ताः पत्रलचपलायमानताम्रलोचना: 'आणामिथचावनइलकिण्हन्भराइसंठियर्सगयआगयसुजायभुमया अल्लीणपमायजुत्तसवणा' इति पूर्ववत , | "पीणमहरमणिगंडलेहा' पीना-उपचिता मृष्टा-मसृणा रमणीया-रम्या गण्डरेखा-कपोलपाली यासां ताः पीनमृष्टरमणीयगण्ड-1 Page #552 -------------------------------------------------------------------------- ________________ वत् संस्थिता पट्टसंस्थिता प्रशस्ता प्रशस्तलक्षणोपेतत्वाद् विस्तीर्णा ऊज्रयः पृथुला दक्षिणोत्तरत: श्रोणि:-कटेरप्रभागो यासां ता: पट्टसस्थितविस्तीर्णपृथुलश्रोणय: 'वयणायामप्पमाणदुगुणियविसालमसलसुबद्धजहणवरधारणाओं वदनस्य-मुखस्यायामप्रमाणं-द्वाद* शालानि तस्माद् द्विगुणितं-द्विगुणप्रमाणं सदू विशालं वदनायामप्रमाणद्विगुणित विशालं मांसलमप्युपचितं सुवर्द्ध-अतीव सुषद्धावयवं न तु श्लथमिति भावः जघनवरं-वरजघनं, वरशब्दन्य विशेषणस्यापि सत: परनिपातः प्राकृतत्वात् , धारयन्तीयवंशीला बदनायामराणद्विगुनिरिक्षामन्तकातुन जयनबरसारिश्यः 'वजविराइयपसत्यलक्खणनिरोदरतिवलीविणीयतणुनमियमझियाओ' वजस्व विराजितं वनविराजितं प्रशस्तानि लक्षगानि यत्र तत् प्रशस्तलक्षणं निरुदरं-विकृतोदररहितं विवली विनीतं-तिस्रो वलयो विनीता-विशेषतः प्रापिता यत्र तत् त्रिवलीविनीतं तनु-कृशं नतं तनुनतमीषन्नतमित्यर्थः मध्यं यासा ता वनविराजितप्रशस्खलक्षणनिरुदरनिचलीविनीततनुनतमध्यकाः 'उज्जुयसमसंहियजच्चतणुकसिणनिद्धआएजलडहसुविभत्तसुजायसोभतरुइलरमणिजरोमराई' ऋजुकान वका समान काप्युरन्तुरा संहिता-सन्तता न लपान्तरालव्यवच्छिना जात्या-प्रधाना तन्वी न तु स्चूरा कृष्णा न मर्कटवर्णा स्निग्धा-स्निग्धच्छाया आदेया-दर्शनपथप्राप्ता सन्ती उपादेया सुभगेति भावः, एतदेव समर्थयति-लदहा-सलवणिमाऽत एव आदेथा सुविभका-सुविभागा सुजाता-जन्मदोषरहिता अत एव शोभमाना रुचिरा-दीपा रमणीया-द्रष्टमनोरमगशीला रोमराजिर्यासां ता ऋजुकसमसहितजात्यतनुकृष्णस्निग्धादेयलदहसुविभक्तसुजातशोभमानरुचिररमणीयरोमराजयः 'गंगावत्तपयाहिणावचतरंगभंगुररविकिरणतरुणबोहियआकोसार्थतपउमगंभीरवियइनाभा' इति पूर्ववत् , 'अणुब्भडपसत्थपीणकुच्छीओ' अनुदूटा-अनुल्बणा प्रशस्ता-प्रशस्तलक्षणा पीना कुभिर्यासा ता अनुटप्रशस्तपीनकुक्षयः 'सन्नयपासा संगतपासा सुंदरपासा सुजायपासा मिय Page #553 -------------------------------------------------------------------------- ________________ प्रतिषी देवर्ष श्रीजीवाजीवाभिः मलयगिरीयावृत्तिः धिकार उदेशार सू०१४७ ॥२७॥ लेखा: 'चरंसपसत्यसमनिडाला' चतुरस्र-चतुष्कोणं प्रशस्त-प्रशस्तलक्षणोपेतं सम-ऊर्दाधस्तया दक्षिणोत्तरतया र तुल्यप्रमाणं | अलाट यास ताश्चतुरसप्रशससमललाटाः 'कोमुईरयणिकरविमलपडिपुष्पासोमवयणा' कौमुदी-कार्तिकी पौर्णमासी तस्यां रज- निकर इन विमलं प्रसिपूर्ण सोमं च वदनं यासां तमः कामुनीरजनिकरविमलप्रतिपूर्णसोमवदनाः, सोमशनख परनिपात: प्राकृतत्वान, 'छत्तुन्नयउत्तमंगाओ' छत्रवन्मध्ये उन्नतमुत्तमानं यासां ताश्त्रोन्ननोत्तमागा: 'कुडिलमुसिणिदीहसिरयाओं' कुटिलाः सु- | मिग्धा दीर्ण; शिरोजा गार नः कुटिलयविभोर्गपिरोनाः, ध्वजयूपस्तूपदामनीकमण्डलुकलशवापीसौवस्तिकपताकायवमत्स्य कूर्मरघबरमकरशुक्रस्थालाङ्कशाष्ट्रापदसुप्रतिष्ठकमयूरश्रीदामाभिषेकतोरणमेदिन्युविवरभवनगिरिवरादर्शललितगजपृषभसिंहचामररूपा| जि उत्तमानि-प्रधानानि प्रशस्तानि-सामुद्रिकशाकोपु प्रशंसास्पदीभूतानि अत्रिंशतं लक्षपानि धारयन्तीति छत्रचामरयावदुत्तमप्रशस्तद्वात्रिंशल्लक्षणधराः 'इंससरिसगतीनो हंसस सहशी गहिर्यासांता हंससदशगतयः, कोकिलाबा इव या मधुरा गीतया सुखरा: कोकिटामधुरगीःसुखराः, तथा कान्ता:-कमनीयाः, तथा सर्वस्त्र-तत्प्रत्यासन्नवर्त्तिनो लोकस्यानुमता:-संमठा न मनागपि द्वेच्या इति भावः, व्यपगतवलिपलिताः, तथा व्यङ्गदुर्वर्णव्याधिदौर्भाग्यशोकमुकाः, स्वोऽपि नेपामसम्भवात् , स्वभावव एवं श्रृंगार:-गृहाररूपनार:-प्रधानो वेपो यासां ताः स्वभावकारचारवेषाः, तथा 'संगयगयहसियभणियचेहियविलाससंलावणिजजुत्तोवयारकुसला' सकतं-सुशिष्यं यद् गर्नु-नामनं हसौगमनबत् हसितं-ट्सनं कपोलविकासि प्रेमसंवशि च भणित-भणनं गम्भीर-मन्मयोदीपि च चेष्टितं-चेष्टतं सकाममनप्रत्यकोपदर्शनादि विलासो-नेत्रविकारः संलापः-पत्या सहासकामखदयप्रत्यर्पणक्षम परसरसंभाषणं निपुण:-परमनैपुण्योपेतो युक्तच य: शेष उपचारसत्र कुशलाः संगतगतहसितमणितचेष्टितविलाससंलापनिपुणयुकोपचार-IN ॥२७६॥ Page #554 -------------------------------------------------------------------------- ________________ SHARE कलिताः, एवंविधविशेपणाञ्च स्वपतिं प्रति द्रष्टव्या न परपुरुष प्रति, तथा क्षेत्रस्वाभाव्यत: प्रतनुकामतया परपुरुष प्रति तासामभिलाषासम्भवात् , पूर्वोक्तमेवार्थ संपिण्ड्याह-वरस्तनजघनवदनकरचरणनयनलावण्यवर्णयौवनविलासकलिता नन्दनवनचारिण्य हवाप्सरसः, 'अच्छेरपेच्छणिजा' इति आश्चर्यप्रेक्षणीयाः 'पासाईयाओ' इत्यादि पदचतुष्टयं प्राग्वत् ॥ सम्प्रति खीपुंसविशेषमन्तरेण सामान्यतस्तत्रत्यमनुष्याणां स्वरूपं प्रतिपिपादयिपुरिदमाह-'ते णं मणुया ओहस्सरा' इत्यादि, ते उत्तरकुरुनिवासिनो मनुष्या ओघ:प्रवाही स्वरो येषां ते ओघस्वराः, इंसस्येन मधुरः सरो येषां ते हंसस्वराः, क्रौञ्चस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते क्रौञ्चस्वराः, एवं सिंहस्वरा दुन्दुभिखरा नन्दिखराः, नन्छा इब घोषः-अनुनादो येषां ते नन्दीघोषाः, मनु:-प्रियः स्वरो येषां 81 ते मधुस्वराः, म अर्कोपो येषां ते मघोषाः, एतदेव पदद्धयेन व्याचष्टे-सुखराः सुस्वरनिर्घोषाः 'पउमप्पलगंधसरिसनीसाससरभिवयणा' पच-कमलमुत्पल-नीलोत्पल अथवा पञ-पाकाभिधानं गन्धद्रव्यं उत्पलम-उत्पलकुष्ठं तयोर्गन्धेन-सौरभ्येण सदश:समो यो नि:श्वासस्तेन सुरभिगन्धि वदनं-मुखं येषां ते पनोत्पलगन्धसशनिःश्राससुरभिवदनाः, तथा छवी छविमन्त उदात्तवर्णया सुकुमारया च त्वचा युक्ता इति भावः 'निरायंकउत्तमपसत्थअइसेसनिरुवमतणू' निरातङ्का-नीरोगा उत्तमा-उत्तमलक्षणोपेता अतिशेषा-कर्मभूमकमनुष्यापेक्षयाऽतिशायिनी अत एव निरूपमा-उपमारहिता तमुः-शरीरं येषां ते निरातकोत्तमप्रशस्सातिशेषनिरुपमतनवः, एतदेव सविशेषमाह-'जल्लमलकलंकसेयरयदोसवज्जियसरीरनिरुवलेवा' याति च लगति चेति जल्ल:-अपोदरादिवाग्निष्पत्तिः स्वल्पप्रयत्नापनेयः स चासौ मलश्च जल्लमलः स च कल च-दुष्टतिलकादिकं चित्रादिकं वा स्वेदश्च-प्रस्वेदः रजश्च-14 रेणुदोषो-मालिन्यकारिणी चेष्टा तेन वर्जितं निरुपलेपं च-मूत्रविष्टाधुपलेपरहितं शरीरं येषां ते जमलकलहस्सेदरजोदोषवर्जिन Page #555 -------------------------------------------------------------------------- ________________ निरुपलेपशरीराः, सूत्रे च निरुपलेपशब्दस्य परनिपातः प्राकृतत्वात्, 'छायाउज्जो वियंगमंगा' छायया - शरीरप्रभया उद्योतितमङ्गमङ्गम् - अङ्गप्रत्यङ्गं येषां ते तथा, 'अनुलोमवाड वेगा' अनुलोम :- अनुकूलो वायुवेगः - शरीरान्तर्वर्तिवातजवो येर्षा ते अनुलोमवायुवेगाः, वायुगुल्मरहितोदर मध्यप्रदेशा इति भावः, आह च मूलटीकाकार:- “उदर मध्यप्रदेशे वायुगुल्मो वेषां तेषामनुलोमो | वायुवेगो न भवति, तदभावाञ्च तेषामनुलोमो भवति वायुवेगो मिथुनाना" मिति, 'कङ्कमणी' इति कङ्कः-पक्षिविशेषस्तस्येव प्रणि:गुदाशयो नीरोगवर्थस्कतया येषां ते कङ्कप्रणयः, 'कवोयपरिणामा' कपोतस्येव - पक्षिविशेषस्य परिणाम आहारपाको येषां ते कपोतपरिणामाः, कपोतस्य हि जाठराभिः पापाणलवानपि जरयतीति श्रुतिः, एवं तेषामप्यत्यर्गलाहारग्रहणेऽपि न जातुचिदन्यजीर्णदोषा भवन्तीति, 'सपोस पितरोरुपरिणया' इति शकुनेरिव - प्रक्षिण इव पुरीषोत्सर्गे निर्लेपतया 'पोसं 'ति पोस:- अपानदेश: 'पुस - उत्सर्गे' पुरीषमुत्सृजन्त्यनेनेति व्युत्पत्तेः, तथा लघुपरिणामतया पृष्ठं च प्रतीतं अन्तरे व- पृष्टोदरयोरन्तराले पार्श्ववित्यर्थः ऊरू चेति द्वन्द्वः ते परिणता येषां ते शकुनिपोखपृष्ठान्तरोरुपरिणताः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात, 'विग्गद्दियन्नयकुच्छी' विप्रहिता - मुष्टिप्राया उन्नता च कुक्षिर्येषां ते विग्रहितोन्नतकुक्षयः, वज्रर्षभनाराचं संहननं येषां ते वज्रर्षभनाराच संहननाः, तथा सम चतुरस्रं च तत् संस्थानं च समचतुरस्रसंस्थानं तेन संस्थिताः समचतुरस्रसंस्थानसंस्थिताः, पड्धनुःसहस्रोच्छ्रिता:-त्रिगन्यूतप्रमाणोकछ्रयाः, तथा तेषामुत्तरकुरुबास्तव्यानां मनुष्याणां द्वे पृष्ठकरण्डकशते पद्मध्वाशे - पपश्चाशदधिके प्राप्ते तीर्थंकर गणधरैः ॥ 'ते णं मणुया' इत्यादि, ते उत्तरकुरुवातन्या मनुजाः प्रकृत्या – स्वभावेन भद्रकाः - अपरानुपतापहेतुकायवाङ्यनश्चेष्टाः, तथा प्रकृत्या - स्वभावेन न तु परोपदेशतः परेभ्यो भयतो बोपशान्ताः तथा प्रकृत्या स्वभावेन प्रतनवः - अतिमन्दीभूताः क्रोधमानमाचालोमा येषां ते प्रकृ Page #556 -------------------------------------------------------------------------- ________________ तिमतनुक्रोधमानमायालोभाः, अत एव मूदु-मनोझ परिणामसुखावहमिति भावः यन्मार्दवं तेन संपन्ना मृदुमादवसंपन्ना न कपटमार्दवो- पता: 'अल्लीणा' इति आ-समन्तात्सर्वासु क्रियासु लीना-गुप्ता आलीना नोवणचेष्वाकारिण इत्यर्थः, भद्रका:-सकलतत्क्षेत्रोचितकल्या-18 णभागिनः विनीता-बृहत्पुरुषविनयकरणशीलाः अल्पेच्छा-मणिकनकादिविषयप्रतिबन्धरहिता अत एवासमिधिसभ्यया-न विद्यते सन्निधिरूपः सञ्चयो येषां ते तथा, "विडिमंतरपरिवसणा' विडिमान्तरेषु-शाखान्तरेषु प्रासादाधाकृतिषु परिवसन-आकालमावासो येषां | ते बिडिमान्तरपरिवसनाः 'जहिच्छियकामकामिणो यथेप्सितान मनोवाञ्छितान् कामान-शब्दादीन कामयन्त इत्येवंशीला यथेप्सि-1 तकामकामिनः, ते उत्तरकुरुवास्तव्या णमिति पूर्ववत् मनुजा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'तेसि णं भंते!' इत्यादि, तेषां भदन्त ! उत्तरकुलवास्तव्यानां मनुष्याणां कवकालस्मति सप्तभ्यर्थ षष्ठी कियति काले. गते भूय आहारार्थः समुत्पाते ?-आहारलक्षणं प्रयोजनमुपतिष्ठते ?, भगवानाह-गौतम ! 'अष्टमभक्तस्य' अत्रापि सप्तम्यर्थे षष्ठी अष्टमभक्तेऽतिक्रान्ते आहारार्थः समुत्प-5 यते ॥ 'ते ण भंते!' इत्यादि, से उत्तरकुरुवातव्या भदन्त! मनुष्याः किमाहारमाहारयन्ति !, भगवानाह-गौतम! पृथिवीपुष्प फलाहारा:-पृथिवीपुष्पफलानि च कल्पद्रुमाणामाहारो या ते तथा ते मनुजा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'तेसि णं भंते' 6 इत्यादि, तस्या भदन्त ! पृथिव्याः कीदृश आखा थेव्याः कीदश आखादः प्रज्ञप्तः१. भगवानाह-गौतम ! 'से जहा नामए' इत्यादि, तत्-लोके प्रसिद्ध INयथा नाम 'र' इति वाक्यालङ्कारेऽखण्डमिति वा, इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तियोतकः, वाशब्दो विकल्पने, एवं सर्वत्र, IIगुड' इति वा शर्करा इति बा, इयं शर्करा काशादिप्रभवा द्रष्टव्या, मत्स्यण्डिका इति वा, मत्स्यण्डी-खण्डशर्करा, पर्पटमोदक इति वा बिसकन्द इति वा पुष्पोत्तरेति वा पनोत्तरेति वा बिजया इति वा महाविजया इति वा उपमा इति वा अनुपमा इति वा, पप्पे Page #557 -------------------------------------------------------------------------- ________________ इमोदकादयः खाद्य विशेषा लोकतः प्रत्येतन्याः, 'चाउरके वा गोखीरें इत्यादि का, चातुरक्य-चतुःस्थानपरिणामपर्यन्तं, वषावां पुण्डदेशोद्वेक्षचारिणीनामनातवानां कृष्णानां यत्झीरं तदन्यान्याभ्यः कृष्णगोभ्य एव यथोक्तगुणाभ्यः पानं वीयते, तत्क्षीरमप्येवंभूताभ्योऽन्यायसाक्षीरसायन पनि रतु: धान विधामपर्यन्तं, एवंभूतं यश्चातुरक्यं गोक्षीरं खण्डगुडमत्स्यण्डिकोपनीत-खण्डगुडमत्स्यण्डिका उपनीता यत्र तत्तथा, सुखादिदर्शनान्निधान्तस्य परनिपातः, खण्डादिभिः सुरसता प्रापितमिति भावः, 'मंदग्गिकदिए' मन्दमग्निना कथितं मन्दामिकथितम् , अत्यनिकथितं हि घिरसं विगन्धादि च भवतीनि मन्दमहणं, वर्णाचतिशयप्रतिपादनार्थमेवाइ |वर्णेन-सामावतिशायिना अन्यथा वर्णोपादाननरर्थक्यापत्तेः उपपेतं-युक्त, एवं गन्धेन रसेन स्पर्शेन चातिशायिनोपपेतं, एवमुक्के * गौतम आह-भगवन् ! भवेदेतद्रूपः पृथिव्या आस्वादः!, भगवानाह-गौतम! नायमर्थः समर्थः, तस्याः पृथिव्या इतो-गुडखण्डशर्क रादेरिष्ठतर एव, यावत्करणात कंततराए चेव पियतराए चेव मणामतराए चेवेति परिग्रहः, आस्वादः प्रज्ञप्तः ।। पुष्पफलादीनामास्वादनं पृच्छन्नाह-तेसिणं भंते पुष्फफलाण' मित्यादि, तेषां कल्पपादपलत्कानां पुष्पफलानां कीहश आखादः प्रज्ञतः, भ|गवानाह-गौतम ! 'से जहा नामए' इत्यादि तयथा नाम राज्ञः, स च राजा लोके कतिपयदेशाधिपतिरपि प्राप्यते तत आहचतुरन्तचक्रवर्सिन:-चतुर्यु अन्तेषु त्रिसमुद्रहिमवत्परिच्छिन्नेषु चक्रेण वर्तितुं शीलं यन्यासौ चक्रवती तस्य कल्याण-एकान्तमुवा वह भोजनं शतसहस्रनिष्पन्न-लक्षनिष्पन्न वर्णेनातिशायिनेति गम्यते, एवं गन्धेन रसेन स्पर्शनोपपेतं, आस्वादनीयं सामान्येन विस्वानदनीयं विशेषतस्तद्रसप्रकर्षमधिकृत्य दीपनीयमग्निवृद्धिकरं, दीपयति हि जाठराग्निमिति दीपनीयं, बाहुलकारकर्तयनीयप्रत्ययः, एवं दर्पणीयमुत्साहवृद्धिहेतुखात्, मदनीय मन्नथजननात् , बृहणीयं धातूपचयकारिखात्, सर्वाणीन्द्रियाणि गात्रं च प्रहादयतीति स Page #558 -------------------------------------------------------------------------- ________________ Ck बैंन्द्रियगात्रप्रहादतीय, वैशयेन तत्प्रहादहेतु खात्, एवमुक्ते गौतम आह्-भगवन् ! भवेदेवदूपः पुष्पफलानामास्वादः!, भगवानाहगौतम! नायमर्थः समर्थः, तेषां पुष्पफलानामितश्चक्रवर्तिभोजनादिष्ठतरादिरेवास्वादः प्राप्तः ॥ ते णं भंते' इत्यादि, ते भदन्त ५ मनमा अनन्तरोक्तिस्वरूपमाहारमाहार्य 'क वसती' कस्सिन्नपानये विपयान्ति ।' उपगच्छन्ति, भगकानाह-गौतम! 'वक्षग्रहालया' वृक्षरूपाणि गृहाणि आलया--आश्रया येषां ते वृक्षगृहालयास्ते मनुजाः प्रनप्पा हे श्रमण! हे आयुष्मन् ! | 'ते णं भंते इत्यादि, ते भदन्त! वृक्षाः 'किंसंस्थिताः किमवसंस्थिताः प्रज्ञप्ताः, भगवानाह-ौतम! अप्येककाः कूदाकारसंस्थिताः शिखरा रविसर्ग: असेलका प्रेक्षागृहमंस्थिनाः अप्येककाछत्रसंस्थिताः अप्येकका ध्वजसंस्थिताः अध्येककाः स्तूपसंस्थिताः अपयेफकास्तोरणसंस्थिताः अध्येकका गोपुरसंस्थिताः, गोभिः पूर्यत इति गोपुरं-पुरद्वारं, अप्येकका वेदिकासंस्थानसंस्थिताः, वेदिका-उपवेशनयोग्या भूमिः, अप्येककाश्चोप्पालसंस्थिता इत्यर्थः, चोप्पाळं नाम मत्तवारणं, अप्येकका अट्टालकसंस्थिताः अट्टालक:-प्राकारस्योपर्याश्रयविशेषः, अध्येकका वीथीसंस्थिताः धीधी-मार्गः, अप्येककाः प्रासादसंस्थिताः, राज्ञां देवतानां च भवनानि प्रासादाः उत्सेधवकुला वा प्रासादास्ते घोभयेऽपि पर्यन्तशिखराः, हम्य-शिखररहितं धनवतां भवनं, अप्येकका गवाक्षसंस्थिताः, गवाक्षो वातायन, अप्येकका वालाप्रपोतिकासंस्थिताः, वालाप्रपोतिका नाम तडागादिषु जलस्योपरि प्रासादः, अप्येकका वलभीसंस्थिताः, वलभी-गृहाणामाच्छादनं, अप्येकका वरभवन विशिष्टसंस्थानसंस्थिताः, वरभवनं सामान्यतो विशिष्टं यह तस्येव यद् विशिष्टं संस्थान सेन संस्थिताः, शुभा शीवला व छाया येषां ते शुभशीतलच्छायास्ते द्रुमगणाः प्रज्ञप्ता हे भ्रमण! हे आयुष्मन्! ॥ 'अस्थि णं भंते!' इत्यादि, सन्ति भवन्स! उत्तरकुरुषु कुरुषु गृहाणि वाऽस्मकल्पानि गृहायतनानि-तेषु गृहेषु तेषां मनुष्याप्पामायतनानि-मनानि गृहायतनानि, Page #559 -------------------------------------------------------------------------- ________________ AAKAAREEK भगवानाह-गौतम ! नायमर्थः समर्थों, वृक्षगृहालयास भाः प्रक्षमा है अमा: है आयुमन् । 'अस्थि र्ण भंते !' इत्यादि,12 सन्ति भदन्त ! उत्तरकुरुषु कुरुषु प्रामा इति वा धावत्सन्निवेशा इति वा, यावत्करणान्नगरादिपरिग्रहः, तत्र प्रसन्ति बुद्ध्यादीन गुणानिति यदिवा गम्या:-शाखप्रसिद्धानामष्टादशानां कराणामिति प्रामाः, न विद्यते करो येषु तानि नकराणि, नखादय इति निपातनान्नयोऽनादेशाभावः, निगमा:-प्रभूतवपिग्वर्गावासाः, पांचप्राकारनिवद्धानि खेटानि, क्षुल्लप्राकारवेष्टिनानि कर्पटानि, अर्द्धतृतीयगव्यूतान्तामरहितानि मउम्बानि, 'पट्टणाइ वे'ति पट्टनानि पत्तनानि वा, उभयत्रापि प्राकृततेन निर्देशस्य समानत्वात् , तत्र यन्नौ-18 भिरेव गम्यं तत्पन, यत्पुनः शकदैर्घोटकैनाभिश्च गम्यं तत्पत्तनं यथा भरकच्छ, उक्तं च पित्तनं शटैगम्यं, घोटकैनौमिरेव च । नौभिरेव तु यद्गम्यं, पट्टनं तत्प्रचक्ष्यते ॥ १॥" द्रोणमुखानि-बाहुल्येन जलनिर्गमप्रवेशानि, आकरा-हिरण्याकरादयः, आ-] श्रमा: तापसावसथोपलक्षिता आश्रयाः, संबाधा-यात्रासमागतप्रभूतजननिवेशाः, राजधान्यो यत्र नकरे पत्तनेऽन्यत्र वा स्वयं राजा इति-सन्निवेशो यत्र सार्थादिरावासितः, भगवानाह-गौतम! नायमर्थः समर्थो, यद्-यस्मान्नेच्छितकामगामिन:न इच्छितं-इच्छाविपयीकृत नेच्छितं, नायं न किन्तु नशब्द इत्यत्रा(ना)देशाभावो यथा 'नके द्वेषस्य पर्याया' इत्यत्र, नेच्छित-इच्छाया अविषयीकृतं काम-स्वेच्छया गच्छन्तीत्येवंशीला नेच्छितकामगामिनस्ते मनुजाः प्रज्ञता हे श्रनण! हे आयुज्मन् ! || 'अस्थि पण भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुपु कुमषु 'असया' अस्युपलक्षिताः सेवकाः पुरुषाः, मपीति वा मध्युपलझिता लेखनजीविनः, कृषिरिति कृषिकर्मोपजीविनः, "पणीति पणितं पण्य मिति वा क्रयविक्रयोपजीविनः, वाणिज्यमिति वाणिज्यकलोपजीविनः ?, भगवानाह-गौतम ! नायमर्थः समर्थों, व्यपगतासिमषीकृषिपण्यवाणिज्यास्ते मनुजा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन्! ॥ "अस्थि णं भंते' Page #560 -------------------------------------------------------------------------- ________________ इत्यादि, अस्ति भदन्त! उत्तरकुरुषु कुरुषु हिरण्यमिति वा-हिरण्यं-अघटितं सुवर्ण कांस्यं-कास्थभाजनजाति: 'दसमिति का दूध्यं वनजातिः, मणिमौक्तिकशलशिलाप्रवालसत्सारखापतेयानि वा, तत्र मणिमौक्तिकशङ्कशिलाप्रवालानि प्रतीतानि सदु-विद्यमानं सारं प्रधानं वापतेयं-धनं सत्सारखापतेयं, भगवानाह-हन्ता! अस्ति, 'नो चेव 'मित्यादि, न पुनस्तेषां मनुजानां तद्विषयस्तीयो, ममत्वभावः समुत्पद्यते, मारामादितथा सिखासा अस्थिभंते !' इत्यादि, अस्ति भदन्त ! उत्तरकुरुपु कुरुषु राजेति वा राजा-चक्रवर्ती बलवेवासुदेवो महामाण्डलिको वा युवराज इति वा-उत्थिताशनः ईश्वरो-भोगिकादि, अणिमाद्यष्टविधैश्वर्ययुक्त । ईश्वर इत्येके, तलवर इति वा, तलवरो नाम परितुष्टनरपतिप्रदत्तरत्नालङ्कतसौवर्णपट्टविभूपितशिराः, कौटुम्बिक इति वा, कतिपयकुटुम्बप्रभुः कौटुम्बिकः, माडम्बिक इति वा, यस्य प्रत्यासनं प्रामनगरादिकमपरं नास्ति तत्सर्वतश्छिन्नं जनाश्रयविशेषरूपं मडम्यं तस्थाधिपतिर्माडम्बिकः, इभ्य इति वा, इभो-हस्ती तत्प्रमाणे द्रव्यमहतीतीभ्यः, यत्सत्कपुजीकृत्तहिरण्यरत्नादिद्रव्येणान्तरितो हस्त्यपि न दृश्यते सोऽधिकतरद्रव्यो वा इभ्य इत्यर्थः, श्रेष्ठीति वा श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्विशेष: श्रेष्ठी, सेनापतिरिति वा हस्त्यश्वरथपदातिसमुदायलनणायाः सेनायाः प्रमः सेनापतिः, सार्थवाह इति बा, "गणिमं धरिमं मेजं पारिच्छ।। पाचे वजायं तु । घेत्तूर्ण लाभत्थं वच्चइ जो अन्नदेसं तु ॥ १॥ निवबहुमओ पसिद्धो दीणाणाहाण वच्छलो पंथे । सो सत्थवाहदिनाम धणो व्ब लोए समुन्वहद ॥ २॥" एतल्लक्षणयुक्तः सार्थवाहः, भगवानाह-गौतम! नायमर्थः समर्थों, व्यपगर्द्धिसत्कारा १ गणिमं धरिम मेयं परिच्छेयं चैव द्रव्यजातं तु । गृहीत्वा लाभार्थ जति योऽन्यदेशं तु ॥१॥ नृपबहुमतः प्रसिद्धो दीनानाथानां वत्सलः पथि । स सार्थवाहनाम धन इव लोके समुदहति ॥ २॥ Page #561 -------------------------------------------------------------------------- ________________ 4-C4 व्यपगता ऋद्धिः-विभवैश्वर्य सत्कारश्च-सेव्यतालक्षणो येभ्यस्ते तथा उत्तरकुरुवास्तव्या मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन्!। 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु दास इति वा, दास:-मरणं क्रयक्रीन:, प्रेष्य इति वा, प्रेष्य:प्रेषणयोग्यः, शिष्य इति वा, शिष्य:-उपाध्यायस्योपासकः, भृतक इति वा, भृतको-नियतकालमधिकृल वेतनेन कर्मकरणाय धृतः, 'भागिल्लए'ति वा भामिक इति वा, भागिको नाम द्वितीयांशस्य चतुर्थाशस्य वा ग्राहकः, कर्मकारपुरुष इति वा, कर्मकारो लोहा-8 रादिः कर्मकारः, भगवानाह-नौतम! नायमर्थः समर्थो, व्यपगताभियोग्यास्ते मनुजाः प्रज्ञप्ता:, अभिमुखं कर्मसु युज्यते व्यापार्यत इति वाऽभियोग्यस्तस्य भावः कम्मे वा आभियोग्यं, व्यसनाद् यपंचमस सरूपे वा' इत्येकस्य यकारस्य लोपः, व्यपगतमाभियोग्य येभ्यस्से तथा हे श्रमण! हे आयुष्मन् ! ॥ 'अधिणं भंते।' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुपु मातेति पा पितेति बा| भातेति वा भगिनीचि वा भार्येति वा सुत इति वा दुहितेति वा नुषेति वा?, तत्र माता-जननी पिता-जनकः सहोदरो-भ्राता है सहोदरी-भगिनी बधूः-भार्या सुतः-पुत्रः सुता-दुहिता पुत्रवधूः-खषा, भगवानाह-हन्त! अस्ति, तथाहि-या प्रसूते सा जननी, यो बीजं निषिक्तवान् स पिता विवक्षितः पुरुषः, सहजातो यो भ्राता एकमातृपितृक खात् , इतरा वस्त्र भगिनी, भोग्यस्वाद् भार्या, स्वमातापित्रोः स पुत्र इतरा दुहिता, वपुत्रभोग्यत्वात्सपेति, 'नो चेव 'मित्यादि, न पुनस्तेषां मनुजानां तीव्र प्रेमरूपं बन्धन समुत्पद्यते, तथा क्षेत्रस्वाभाय्यात् प्रत्तनुप्रेमवन्धनाने मनुजगणाः प्रज्ञता हे श्रमण! हे आयुष्मन् । 'अस्थि भंते' इत्यादि, अस्ति भवन्त ! उत्तरकुरुषु कुरुधु अरिरिति वा-शत्रुः वैरीति वा-जाविनिबद्धवैरोपेतः, वातक इति बा, घातको योऽन्येन । इति का, अघक:-स्वयं इन्ता, प्रत्यनीक इति का प्रत्यनीक:-छिद्रान्वेषी, प्रत्यमित्र इति वा, प्रत्यमियो यः पूर्व मित्रं भूत्वा पश्चाद Page #562 -------------------------------------------------------------------------- ________________ मित्रो जात: १, भगवानाह - नायमर्थः समर्थो, व्यपगतचैरानुबन्धास्ते मनुजगणाः प्रज्ञप्ता श्रमण ! हे आयुष्मन्! ॥ 'अस्थि णं भंसे' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु मित्रमिति वा मित्र-स्नेहविषयः, वयस्य इति वा - समानवया गाढतर स्नेह विषयः, सखा इति वा - समानखादनपानो गातमस्नेहस्थानं, सुहृदिति वा, सुहृत्-मित्रमेव सकलकालमव्यभिचारि हितोपदेशदायि छ, सानतिक इति वा, साङ्गतिकः - सङ्गतिमान घटितः १, भगवानाह - नायमर्थः समर्थो, व्यपगतस्नेहानुरागास्ते मनुजगणाः प्रशप्ता दे श्रमण ! आयुष्मन् ! | 'अस्थि णं भंते!" इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु 'आवाहा इति वा' आहूयन्ते स्वजनास्ताम्बूलदानाय यत्र स आवाह :- विवाहात्पूर्वस्ताम्बूलदानोत्सवः, बीबाहा इति वा, बीवाहः -परिणयनं यज्ञा इवि वा यज्ञाः - प्रतिदिवसं स्वस्वेष्टदेवतापूजा:, श्राद्धानीति वा, श्राद्धं पितृक्रिया, स्थालीपाका इति वा, स्थालीपाकः - प्रतीतः, मृतपिण्डनिवेदनानीति वा मूतेभ्यः श्मशाने तृतीयनत्रनादिषु दिनेषु पिण्डनिवेदनानि मृतपिण्डनिवेदनानि, चूडोपनयनानीति वा 'चूडोपनयनं - शिरोमुण्डनं, सीमन्तोन्नयनानीति वा, सीमन्तोन्नयनं - गर्भस्थापनं १, भगवानाह - तायमर्थः समर्थो, व्यपगतावाहवी वाहयक्ष श्राद्धस्थालीपाकमृतपिण्डनिवेदनास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन्! ॥ 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु नदप्रेक्षेति वा नट-नाटकानां नाट यितारस्तेषां प्रेक्षा नटप्रेक्षा, नृत्यप्रेक्षेति षा, नृत्यन्ति स्म नृत्या-नृत्य विधायिनस्तेषां प्रेक्षा नृत्यप्रेक्षा इति वा, जलप्रेक्षेति वा, जल्ला - वरत्राखेलका राजस्तोत्रपाठका इत्यपरे तेषां प्रेक्षा जलप्रेक्षा, महभेक्षेति वा, मल्लाः-प्रतीताः, मौष्टिक प्रेक्षेति वा, मौष्टिका : मल्लविशेषा एव ये मुष्टिभि: प्रहरन्ति, विडम्नकप्रेक्षेति वा, विडम्बका - विदूषका नानावेषकारिण इत्यर्थः, कथकप्रेक्षेति वा, कथकाः प्रतीताः, जबक प्रेक्षेवि वा, नका ये उत्त्य गर्त्तादिकं झम्पाभिर्लक्ष्यन्ति नथादिकं वा तरन्ति येषां प्रेक्षा लनकप्रेक्षा, लासकप्रेक्षेति वा, लासका ये रात्र Page #563 -------------------------------------------------------------------------- ________________ कान् गायन्ति जयशब्दप्रयोक्तारो वा भाण्डास्तेषां प्रेक्षा लासकप्रेक्षा, आख्यायकप्रेशेति वा ये शुभाशुभमाख्यान्ति ते आख्याचकास्तेषां प्रेक्षा आख्यायकप्रेक्षा, लप्रेक्षेति वा, लता ये महावंशाप्रमारुह्य नृत्यन्ति तेषां प्रेक्षा लङ्खमेक्षा, मङ्गप्रेक्षेति वा, ये चित्रपट्टिकादि । हस्ता भित्रां चरन्ति ते मङ्गास्तेषां प्रेक्षा प्रेक्षा, 'तूषणइलपेच्छाइ वा' इति तृणइल्ला - तूणाभिधानवाद्य विशेषवन्तस्तेषां प्रेक्षा तूणइप्रेक्षा, तुम्बवीणाप्रेक्षेति वा, तुम्बयुक्ता वीणा येषां ते तुम्बवीणाः - तुम्यवीणावादकास्तेषां प्रेक्षा, 'कावपिच्छाइ वे' ति कावा : - कावडिवाहका तेषां प्रेक्षा मागधप्रेक्षेति वा, मागधा - वन्दिभूतास्तेषां प्रेक्षा भागघप्रेति वा ?, भगवानाह - नायमर्थः समर्थो, व्यपगतकौतुकास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन्! ॥ 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरु कुरु इन्द्रमह इति वा इन्द्रः - दशक्रस्तस्य महः - प्रतिनियतदिवसभावी उत्सवः, स्कन्दमह इति वा, स्कन्दः - कार्त्तिकेयः, रुद्रमह इति वा, रुद्रः प्रतीतः, शिवम इति वा, शिवो- देवताविशेषः, वैश्रमणमह इति वा, वैश्रमणः - उत्तरदिग्लोकपालः, नागमह इति वा, नागो-भवनपतिविशेषः, यक्षमह इति वा भूतमह इति वा, यक्षभूतौ - व्यन्तरविशेषौ मकुन्दमह इति वा, मकुन्दो - बलदेवः, कूपमह इति वा तडाकमह इति वा नदीमह इति वा मह इति वा पर्वतमह इति वा वृक्षमह इति वा चैत्यमह इति वा स्तूपमह इति वा ?, कूपादयः प्रतीताः, भगवानाह - नायमर्थः समर्थो, व्यपगतमहमहिमास्ते मनुजाः प्रशप्ता हे श्रमण ! हे आयुष्मन् ! || 'अस्थि णं भंते ।" इत्यादि, सन्द्रि भदन्त ! उत्तरकुरुषु कुरुषु शकटानीति वा शकटानि प्रतीतानि, रथा वा, रथा द्विविधा - यानरथाः सङ्ग्रामरथाश्च तत्र सङ्ग्रामरथस्य प्राकारानुकारिणी फलकमयी वेदिकाइपरस्य तु न भवतीति विशेष:, यानानीति वा, यानं - गवयादि, युग्यानीति वा, युग्यं - गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं चतुरस्रवेदिकोपशोभितं जम्पानं, गिलय इति वा, गिलिर्हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव, थिलय इति वा, Page #564 -------------------------------------------------------------------------- ________________ लाटानां यद् अङ्गपल्लाणं रूढं तदन्यविषये थिल्लिरित्युच्यते, शिबिका इति वा, शिबिका - कूटाकाराच्छादितो जम्पानविशेष:, सन्दमानिया इति वा, सन्दमानिया - पुरुषप्रमाणो जम्पानविशेष: १, भगवानाह - नायमर्थः समर्थः पादविहारचारिणस्ते मनुजाः प्रसता हे श्रमण ! हे आयुष्मन् ! | 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! अश्वा इति वा हस्तिन इति वा उष्ट्रा इति वा गाव इति वा महिषा इति वा खरा इति वा घोटका इति वा?, इह जात्या आशुगमनशीला अश्वाः शेषा घोटकाः, खरा-गर्दभाः, अजा इति वा एडका इति वा?, भगवानाछहन्त ! सन्ति, न पुनस्तेषां मनुजानां परिभोग्यतया 'हवं' शीघ्रमागच्छन्ति ॥ 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु गाव इति वा, गाव:- श्रीगव्यः, महिष्य इति वा उट्रय इति वा अजा इति वा एडका इति वा ?, हन्त ! सन्ति, न पुनस्तेषां मनुष्याणा - मुपभोग्यतया हव्यं शीघ्रमागच्छन्ति ॥ 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु सिंहा इति वा, सिंह:-पञ्चाननः, व्याघ्रा इति वा व्याघ्रः शार्दूलः, वृका इति वा, द्वीपिका इति वा द्वीपिका :- चित्रकाः ऋक्षा इति वा परस्सरा इति वा, परस्सरो - गण्डः, श्रृगाला इति वा, बिडाला इति वा, शुनका इति वा, कालशुनका इति वा, कोकन्तिका इति वा, कोकन्तिकालुइडिकाः, शशका इति वा, चिल्लला इति वा, चिह्नल - आरण्यकः पशुविशेष: १, भगवानाह - दन्त ! सन्ति, न पुनस्ते परस्परस्था तेषां वा मनुजानां काचिदाबाधां वा प्रबाधां वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकास्ते श्वापदगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त | उत्तरकुरुषु कुरुषु शालय इति वा श्रीय इति वा गोधूमा इति वा यवा इति वा तिला इति वा इष इति वा ?, हन्त ! सन्ति न पुनस्तेषां मनुष्याणां परिभोग्यतया 'हवं' शीघ्रमागच्छन्ति || ' अस्थि णं भंते' इत्यादि, अस्ति भवन्त ! उत्तरकुरुषु कुरुषु स्थाणुरिति वा कण्टक इति वा दीरमिति वा, हीरं लघु कुत्सितं तृणं, शर्करेति वा, शर्करा-कर्क Page #565 -------------------------------------------------------------------------- ________________ रकः, तृणकचवर इति वा पत्रकचवर इति वा अशुचीति वा, अशुधि-विगन्धं शरीरमलादि, पूतीति वा, पूति-कृथितं स्वस्वभावचलितं त्रिवासरवटकाविषत् , दुरभिगन्धमिति वा, दुरभिगन्धं मृतकलेवरादिवत् , अचोभं अपवित्रमस्थयादिवत् !, भगवानाह-जायमर्थः समों, व्यपगतस्थाणुकण्टकहीरशर्करामणधवरपत्रकचवराशुचिपूतिदुरभिगन्धाचोक्षपरिवर्जिता उत्तरकुरवः प्रज्ञप्ता: हे अमण! हे आयुष्मन् ! ॥ 'अस्थि णं भंते' इत्यादि, अस्ति भवन्त ! उत्तरकुरुषु कुरुषु, गति वा, गर्ता-महती खडा, दरीति वा, दरी-मूपिकाविकृता लध्वी खड्डा, घसीति बा, घसी-भूराजित, भूगारति वा, : अपासस्थान, विषममिति वा, विषम-दुरारोहावरोह स्थानं, धूलिरिति वा पक इति वा, धूलीपकौ प्रतीवौ, चलणीति वा, चलनी-चरणमात्रस्पर्शी कर्दमः !, भगवानाह-नायमर्थः समर्थः, उत्त रफुरुषु कुरुषु बहुसमरमणीयो भूभाग: अक्षप्तो हे श्रमण! हे आयुष्मन् । 'अस्थिर्ण भंते।' इत्यादि, सन्ति भदन्त ! दंसा इति वा * मसका इति वा तकूणा इति वा, कचित् पिशुगा इति म इति पाठस्तत्र पिशुका:-चंचटाइयः, युका इति वा लिक्षा इति वा ?, भग-17 वाना-नायमर्थः समर्थों, व्यपगतोपद्रवाः खलु अचरकुरव: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'अस्थि णं भंते' इत्यादि, सन्ति मदन्त ! उत्तरकुरुषु कुरुषु अहय इति वा अजगरा इति वा महोरगा इति वा?, हन्त! सन्ति न पुनस्तेऽन्योऽन्यस्य तेषां वा मनुजानां आघां वा छविच्छेदं वा कुर्वन्ति, प्रतिभद्रकास्ते ब्यालकगशः प्रन्नप्ता हे श्रमण! हे आयुष्मम् ! ।। 'अस्थि णं भंते' इत्यादि, सन्ति (मदन्त)! उत्तरकुरुषु कुरुषु प्रहदण्डा इति वा, दण्डाकारव्यवस्थिता प्रहा ग्रहदण्डा: ते चानर्थोपनिपातहेतुतया प्रतियेच्या न स्वरूपतः, एवं प्रहमुशलानीति वा, प्रहगर्जितानि-पहचारहेतुकानि गर्जितानि, इमानि स्वरूपतोऽपि प्रतिषेध्यानि, प्रहयुद्धानीति & वा, प्रहयुद्धं नाम यदेको ग्रहोऽन्वस्थ प्रहस्य मध्येन याति, प्रसादका इति वा, अहसााटको नाम प्रहयुग्म, प्रहापसन्यानीति वा SkO4%A8+SC465 क Page #566 -------------------------------------------------------------------------- ________________ अवाणीति वा, अभ्राणि सामान्याकारण प्रतीतानि अम्रवृक्ष इति वा, अभ्रवृक्षा- वृक्षाकारपरिणतान्यभ्राणि, सन्ध्या इषि वा अन्ध्याकाले नीलाभ्रपरिणतिरूपा प्रतीतैव गन्धर्वनगराणि - सुरसदनप्रासादोपशोभितनगराकारतया तथाविधनभः परिणतपुङ्गलराशिरूपाणि, एतान्यपि वत्र स्वरूपतोऽपि न भवन्ति, गर्जितानीति वा विद्युत इति वा, गर्जितानि विद्युतश्च प्रतीताः, उल्कापाता इति वा, रुकापाता-योनि संमूच्छितज्वलन निपतनरूपाः, दिग्दाह इति वा दिग्दाहा - अन्यतरस्यां दिशि टिन्नमूलज्वलन वाळा करा लियाम्बरप्रतिआसरूपाः, निर्धाता इति वा निर्घातो - विद्युत्प्रपातः, पशुवृष्टय इति वा पांशुवृष्टयो- धूलिवर्षाणि, यूपका इति वा, यूपकाः 'संज्ञाचावरणो च' इत्यादिनाऽऽवश्यकप्रन्थेन प्रतिपत्तव्याः, यक्षदीप्तकानीति वा, यक्षदीप्तकानि नाम नभसि दृश्यमानाभिसहितः पिशाचः, धूमिकेति वा रूक्षा प्रविरला धूमाभा धूमिका, महिकेति वा, स्निग्धा घना घनत्वादेव भूमौ पतिता साईतृणादिदर्शनद्वारेणोपलक्ष्य माणा महिका, रजउदूधाता - रजस्वला दिशः, चन्द्रोपरागा इति वा सूर्योपरागा इति वा, चन्द्रोपरागः - चन्द्रग्रहणं सूर्योपरागः: -सूर्यप्रहणं, इष्ट गर्जितविद्युदुल्का दिग्दाह निर्घातपवृष्टियूपक यक्षदीप्तक धूमिकामद्दिकारज उधायाः खरूपतोऽपि प्रतिषेध्याः, चन्द्रसूर्यग्रह‌णे वनर्थोपनिपातहेतुतया स्वरूपतस्तयोः प्रतिषेद्धुमशक्यत्वात्, अम्बूद्वीपगतौ हि चन्द्रौ सूर्यो वा तत्प्रकाशयतः, एकस्य चन्द्रस्य ग्रहणे सकलमनुष्यलोकवचिनां चन्द्राणामेकस्य सूर्यस्य ग्रहणे सकलमनुष्यलोकवर्द्धिनां सूर्याणां ग्रहणमत इह क्षेत्र इव तत्रापि स्वरूप चन्द्रसूर्योपरागप्रतिषेधासम्भवः, चन्द्रपरिवेषा इति वा सूर्यपरिवेषा इति वा, चन्द्रसूर्यपरिवेषाश्चन्द्रादित्ययोः परितो वलयाकारपरिणतिरूपा: प्रचीता एवं प्रतिचन्द्रा इति वा प्रतिसूर्या इति वा, प्रतिचन्द्र- उत्पातादिसूत्रको द्वितीयश्चन्द्रः, एवं द्वितीयः सूबै: प्रतिसूर्य:, इन्द्रधनुरिति वा उदकमत्स्य इति वा इन्द्रधनुः प्रतीतं वयैव खण्डमुदकमत्स्यः, पिहसितानीति भा कपिहसितामि-मकस्मान Page #567 -------------------------------------------------------------------------- ________________ *555 भसि ज्वलद्भीमशब्दरूपाणि, अमोघा इति वा, अमोया:-सूर्यबिम्बस्याधः कदाचिदुपलभ्यमानशकटोद्धिसंस्थिता श्यामाविरेखा, एते चन्द्रपरिवेषादयः स्वरूपतोऽपि प्रतिषेध्या:, प्राचीनवाता इति वा अपाचीनवाता इति वा यावत् शुद्धबाता इति वा, यावत्करणाह४ क्षिणवातादिपरिग्रहः, एतेऽसुखहेतवो विकृतरूपाः प्रतिषेध्याः नतु सामान्येन, पूर्वादिवातस्य तत्रापि सम्भवात् , प्रामदाहा इवि वा नकरदाहा इति यावत्संनिवेशदाहा इति, यावत्करणानिगमदाहखेटदाहादिपरिग्रहः, दाहकूतश्च प्राणक्षय इति वा भूतभय इति वा कुलक्षय इति वा, एते स्वरूपतोऽपि प्रतिषेध्याः, तथा चाह भगवान-गौरम! नासरः सः, केनिदाटुतया केपाश्चित्स्वरूपतश्च तत्र तेषामसम्भवात् ।। 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त! उत्तरकुरुषु कुरुषु डिम्बानीति वा, डिम्बानि-खदेशोत्था विप्लवाः, डमराणीति वा, डमराणि-परराजकृता उपद्रवाः, कलहा इति वा, कलहा-वागयुद्धानि, बोला इति वा, बोल:-आ"नां । बहूनां कलकलपूर्वको मेलापकः, क्षार इति वा, क्षार:-परस्परं मात्सर्य, वैराणीति वा, वैर-परस्परमसहनवया हिंस्यहिंसकभावाव्यवसायः, महायुद्धानीति वा, महायुद्ध-परस्परं मार्यमा गमारकत्तया युद्ध, महासजनमा इति वा, महासन्नाहा इति वा, महासङ्ग्राम|श्चेटिककोणिकवत् , महासन्नाहो-वृहत्पुरुषाणामपि बहूनां यः सन्नाहः, महापुरुषनिपतनानीति वा, प्रतीतं, महाशनिपतनानीति वा, महाशस्त्रनिपतनं यन्नागवाणादीनां दिव्याखाणां प्रक्षेपणं, नागबाणादयो हि बाणा महाशस्त्राणि, तेषामद्भत विचित्रशक्तिकत्वात् , तथाहि नागवाणा धनुष्यारोपिता बााकारा मुक्ताश्च सन्तो जाज्वल्यमानासहोल्कादण्डरूपाततः परशरीरे सक्कान्ता नागमूर्तीभूय पाशत्वमुपगच्छन्ति, तामसवाणाश्व पर्यन्ते सकलसवामभूमिव्यापिनहान्धतमसरूपतया परिणमन्ते, उक्तश्च-"चित्रं श्रेणिक. ते| बाणी, भवन्ति धनुराश्रिताः । उल्कारूपाश्च गच्छन्तः, शरीरे नागमूर्तयः ॥ १॥ क्षणं वाणाः क्षणं दण्डाः, क्षणं पाशत्रमागताः ।। Page #568 -------------------------------------------------------------------------- ________________ * ** आकरा नभेदास्ते, यथाचिन्तितमूर्तयः ॥ २॥" इत्यादि, नगपानाह-मायमर्थ: अनयों, ज्यभगतसिंग्य उमरकलहबोलक्षारवैरास्ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु दुर्भूतानीति वा, दुर्भूतं-* अशिव, कुलरोगा इति वा मण्डलरोगा इति वा शिरोवेदनेवि वा अक्षिवेदनेति वा कर्णवेदनेति वा नखवेदनेति वा दन्तवेदनेति वा काश इति वा श्वास इति वा शोष इति वा ज्वर इति वा दाह इति वा करिति वा खसर इति वा कुष्ठमिति वा अर्श इति वा अजीर्णमिति वा भगन्दर इति वा इन्द्रग्रह इति वा स्कन्धमह इति वा कुमारग्रह इति वा नागमह इति वा यक्षप्रह इति वा भूतमहर इति वा धनुर्घह इति वा उद्वेग इति वा एकाहिका इति वा वाहिका इति या त्र्याहिका इति वा चतुर्थका इति वा हृदयशुलानीति वा मसकशूलानीति वा पार्श्वशूलानीति वा कुत्रिशूलानीति वा योनिशूलानीति वा माममारिरिजि वा नकरमारिरिति वा निगममारिरिति वा यावत्सनिवेशमारिरिति वा, यावत्करणात् खेडकर्षटादिपरिप्रहः, मारिकृतमाणिक्षय इति वा जनक्षय इति वा धनक्षय इति वा कुलक्षय इति वा व्यसनभूतमनार्यतेति वा!, भगवानाह-नायमर्थः समर्थों, व्यपगतरोगातकास्ते मनुजाः प्रज्ञप्ता है श्रमण! हे आयुष्मन् ! ॥ 'तेसि ण' मित्यादि, तेषामुत्तरकुरुवास्तव्यानां भदन्त ! मनुष्याणां कियन्तं कालं स्थिति:-अवस्थानं प्रज्ञप्ता , भग नाह-गौतम! जघन्येन देशोनानि त्रीणि पस्योपमानि, तत्र न ज्ञायते कियता देशेनोनानि ? तत आह-पल्योपमस्यास येयभागेनोनानि, उत्कर्षत: परिपूर्णानि त्रीणि पल्योपमानि ।। 'ते ण भंते' इत्यादि, ते उत्तरकुरुवास्तव्या भदन्त ! मनुजा: कालमासे 'कालं' मरणं कृत्वा क गच्छन्ति ?, एतदेव व्याचष्टे-कोत्पद्यन्ते ? इति, भगवानाह-गौतम! ते मनुजाः षण्मासावशेषायुषः कृतपरभवायुबन्धाः स्वकाले युगलं प्रसूक्ते, प्रसूय एकोनपञ्चाशतं राविन्दिवानि तद् युगलमनुपालयन्ति, अनुपाल्य काशित्वा भुत्ला जम्भयिला * * * * * Page #569 -------------------------------------------------------------------------- ________________ श्रीजीवा रोशाहिनाः 'गव्यथिताः परेणानापादितदुःखा; 'अपरितापिताः' खतः परतो वाइनुपजातकायमन:परि- प्रतिपत्ती जीवाभिधानापा: कालमासे काळं कस्या 'देवलोकेषु' भवनपत्याचाश्रयेपूत्पश्यन्ते, 'देवलोगपरिगहिया 'मिनि देवलोको-अवनपत्वाचाय-| मलयगि- IGIरुपतयाधेवसामान्यतस्तरोग्यापुर्वन्धनेन परिगृहीतो यैस्ते देवलोकपरिगृहीताः, निशान्तस्य परनिपासः सुखादिदर्शनात्, पमितिका रौयावृतिः पालकारे मनुजाः प्रलमा हे श्रमण! हे आयुष्मन् ! ।। 'उत्तरकुराए ण भंते' इत्यादि, उत्तरकुरुषु कह भदन्त! 'कति- या २ विधा' जातिभेदेन कतिप्रकारा मनुष्या: 'अनुसजन्ति सन्तानेनानुवन्त, भगवानाहगीतम! पडिया' मनुजा अनुसजश्चि, स०१४० ॥२८॥ तयमा-पगन्धा इत्यादि, जातिवाचका इमे शब्दाः । अत्र विनेयजमानुप्रहायोत्तरकुरुविषयसूत्रसकूछनार्थ सहणिगामात्रयमाह“सुजीवाणुपटू भूमी गुम्मा य हेरुवाला। विळगलयाषणराई रुक्खा मणुया व आहारे ॥ १॥ गेहा गामा य असी हिरण्ण राया| यास माया य । अरिवेरिग य मिचे विवाहमहनसगडा व ॥२॥ पासा गावो सोहा साही नाणू य गहमाही। गहजुद्ररोगठित उवट्टणा य अशुसजणा चेव ।। ३ ।” अस्य व्याख्या-प्रथममुत्तरकुहविषयमिघुजीवाचनःपृष्ठप्रतिपादकं सूत्र, बदनन्तरं भूमिरिति भूमिविपर्य सूत्र, तो 'गुम्मा' इति गुल्मविषय, तदनन्तरं हेरुतालवनाविषयं, ततः 'उहाला' इति पदालादिविषय, सह४ानन्तरं तिलग' इति विलकपदोपलक्षितं, ततो लताविषय, तदनन्तरं वनराजीधिपये, तवः 'रुक्खा' इति सविधकल्पपादपरिषया| दश सूत्रदण्डकाः, 'मणुया य' इति यो मनुष्यविषया: सूत्रदण्डकास्तथथा-आयः पुरुषविषयो द्वितीय; नीविषयूस्तृतीयः सामान्यत्र समयविषय इति, तत: 'आहार' इति आहारविषयः, तदनन्तरं 'गेहा' इति गृहविषयी बौदणकी, माद्यो गृहाकारमाभिधायी २८४॥ अपरो गेहायभावविषय इति, नतः 'गामा' इति प्रामावभावः, वदनम्वरमसौति अस्थायभावविषयः, तो हिरण्वादिविषयः, नए Page #570 -------------------------------------------------------------------------- ________________ हैनन्तरं राजाघभावविषयः, ततो वासाद्यभावविषयः, सतो मात्रादिविषयः, वदनन्तरमरिवैरिप्रभृतिप्रतिषेधविषयः, तदनन्तरं मित्राद्यभाव विधनः. तदनन्तरं दिनाइपोपलक्षितमस्पतिषेधविषयः, तपनन्तरं महप्रतिषेधविषयः, ततो नृयपदोपक्षिवः प्रेक्षाप्रतिषेपविषयः, तदनन्तरं शकटाविप्रतिषेधविषयः, ततोऽधाविपरिमोगप्रतिषेधविषयः, तदनन्तरं स्त्रीगव्यादिपरियोगप्रतिषेधविषयः, ततः सिंहादिश्वापदविषयः, बदनन्तरं शाल्याद्युपभोगप्रतिषेधविषयः, पनः वाण्यादिप्रतिषेधविषयः, तदनन्तरं गादिप्रतिषेधविषयः, नतो दंशाद्य[भावविषयः, अतोऽह्यादिविषयः, पदनन्तरं 'गह' इति महदण्डादिविषयः, ततः 'जुद्ध इति युद्धपदोपत्भितो रिम्नाविप्रतिषविषय: [मूत्रदण्डकः, वो रोग इति रोगपदोपलक्षितो दुर्भूतादिप्रतिषेधविषयः, तदनन्तरं स्थितिसूत्र, ततोऽनुषजनसूत्रमिति ॥ सम्प्रत्युत्तरकुरभावियमकपर्वतवक्तव्यवामाइ ऋहि ! उत्तरकुराए कुराए जमगा नाम दुवे पवता पनसा, गोयमा! नीलवंतस्स बासवरपव्ययस्स बाहिणणं अवचोत्तीसे जोयणसते चशारिय सत्तभागेजोयणस्स अवाधाएसीताए महाणईए (पुचपच्छिमेणं) उमओ कूले, इत्थ णे उत्सर कुराए जमगा णाम युवे पश्यता पणत्ता एगमेगं जोयणसहस्सं उहूं उच्चत्तणं अट्ठाइज्बाई जोयणसताणि उब्वेहेणं मूले एगमेगं जोयणसहस्सं आयामविक्खंभेणं मज्ने अट्ठमाई जोयणसताई आयामविक्वंभेणं उरि पंचजोयणसयाई आयामविक्मेणं मूले तिणि जोयणसहस्साई एगंध वाहि जोयणसतं किंचिविसेसाहियं परिक्लेवेणं मज्झे वो जोयणसइस्साई तिनि य वाचत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं Page #571 -------------------------------------------------------------------------- ________________ श्रीजीषाजीवाभि० मलयगि रीयावृत्तिः ॥ २८५ ॥ न उबरिं पन्नरसं एकासीते जोयणसते किंचिनिसेसाहिए परिक्खेदेणं पण्णत्ते, मूले विच्छि ण्णा मज्ने संखित्ता उपिं तया गोपुच्छसंठाणसांडता सञ्वकणगमयः अच्छा सण्हा जाव प हिरुवा पतेर्य २ परमवरवेश्या परिक्खित्ता पत्तेयं २ वणसंडपरिक्खित्ता, वण्णओ दोपहवि, तेसि णं जममपत्र्याणं उपिं बहुसमरमणि भूमिभागे पण्णले वण्णओ जाच आसयंति० ॥ तेसि बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसमाए पत्ते २ पासायचसगा पण्णत्ता, ते पासा सगा बावहिं जोयणारं अद्धजोगणं च उहुंचते एकतीसं जोयणारं कोसं व विक्खंभेणं अन्भुग्गतमूलिता वण्णओ भूमिभागा उल्लोता दो जोयणादं मणिपेदियाओ बरसीहासणा सपरिवारा जाव जगा चिर्द्धति ॥ से केणद्वेणं भंते! एवं बुचति जमगा पवता ? २, गोयमा ! जमगे णं पव्वते तत्थ तस्थ देसे तहिं तहिं बहुओ खुड्डाखुड्डियाओ वावीओ जाव बिलपंतिताओ, तासु णं खुड्डाखुडियासु जात्र विलपनिधासु बहूई उप्पलाई २ जाब सतसहस्सपत्ताई जमगप्पभाई जमगवण्णाई, जमना य एस्थ दो देवा महिडीया जाय पलिओवमद्वितीया परिषसंति, ते णं तत्थ पत्तेयं पत्तेयं चउन्हं सामाणियसाहस्सीणं जाव जमगाण पत्र्याणं जमगाण व रामधाणी अण्णेसिं च बहूणं चाणमंतराणं देवराण य देवीण य आहेबचं जाव पालेमाणा विहरंति से तेणट्टेणं गोयमा ! एवं० जमगपब्वया २, अदुत्तरं च णं गोषमा जाव णिचा ३ प्रतिपत्तौ यमकप ताधि उद्देशः २ सू० १४८ ॥ २८५ ॥ Page #572 -------------------------------------------------------------------------- ________________ ॥ कहि णं संते! जमगाणं देषाणं जगाओ नाम रायहाणीओ पण्णत्ताओ, गोयमा ! जमगाणं पञ्चयाणं उत्तरेणं तिरियमसंखेचे दीवस मुद्दे वीवतित्ता अण्णंमि जंबूद्दीवे २ बारस जोपणसहस्सा ओगादित्ता एत्थ णं जमगाणं देवाणं जमगाओ णाम रायहाणीओ पण्णताओ वारस जोगणसहस्स जहा विजयस्स जाय महिडिया जमगा देवा जमना देवा || (सू० १४८ ) 'कहि ते!" श्यादि, क भदन्त ! उचरकुरुषु कुरुषु यमको नाम द्वौ पर्वतौ तौ ?, भगवानाह गौतम! नीलवतो वर्षेधरपता दाक्षिणात्याचरमान्तात् - चरमरूपान्पर्यन्तावृष्टी योजनशतानि चधिकार योजनस्य सप्तभागान् भदावया कृत्वा - अपान्तराले मुक्त्वेति भाव:, अत्रान्तरे शीवाया महानथाः 'पूर्वपश्चिमेन' पूर्वपश्चिमयोर्दिशोरुभयोः कूलयोः 'अत्र' एतस्मिन् प्रदेशे यमको नाम द्वौ पर्वतौ प्रमौ सयथा-एकः पूर्वकुले एकः पश्चिमकूले, प्रत्येकं चैकं योजनसहस्रमुबैस्त्वेन वृतीयानि योजनशतान्युद्वेधेन -- अवगादेन, मेरुष्यतिरेकेण शेषशाश्वतपर्वतानां सर्वेषामविशेषेणो त्यापेक्षया चतुर्भागस्यावगाहनाभावात् भूळे एकयोजनसहस्रं विष्कम्भतः १००० मध्येऽर्द्धाश्रमानि योजनशतानि ७५०, उपरि पश्च योजनशतानि ५००, मुळे त्रीणि योजनसहस्राणि एकं च द्वाप - द्वाययधिकं योजनशवं किचिद्विशेषाधिकं परिक्षेपेण ममौ ३१६२ मध्ये द्वे योजनसहस्रे चीणि योजनशतानि द्वासप्तवानि - द्वासप्तत्यधिकानि ३३७२ किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञमी, उपरि एक योजनसह पश्च चैकाशीतानि - एकाशीत्यधिकानि योजनशतानि किञ्चिद्विशेषाधिकानि १९८९ परिक्षेपेण, एवं च ती मूळे विस्तीर्णे मध्ये सद्विमौ उपरि च तनुकावत एव गोडसंस्थानसंस्थितो, 'सव्य कणगमया' इति सर्वासना कनकमयो 'अच्छा जाव पडिरुवा' इति प्राग्बस् ती प्रत्येकं Page #573 -------------------------------------------------------------------------- ________________ श्रीजीवा-माप्रत्येक पावरवेदिकया परिशिौ प्रत्येक २ वनखण्डपरिक्षिप्ती, पनवस्वेदिकावर्णको वनखण्डवर्णश्च जगत्युपरिपनदरवेदिकावनष- प्रतिपची जीवाभि ण्ड वणेकबद्ध वचळयः ।।तेसिणं जमगपच्चयाण'मित्यादि, चमकपर्वतयोरुपरि प्रत्येकं बहुसमरमणीयो भूमिभागः प्रसन्म:, भूमि- | बमकपमलयगि- भागवर्णन से जहानामए आलिंगपुस्खरेद वा इत्यादि प्राग्वत्तानवक्तव्यं यावद् वाणमंतरा देवाय देवीभोय आसयंति सयंति जाव ताकि रोषावृत्तिः पिचणभवमाणा विहरति । तेसिप्पमित्यादि, तयोरेटुसमरयणीयोभूमिभागयोबहुमध्यदेशभागे प्रत्येक प्रत्येक प्रासाचावतमक: हेश २ अनन्तः, सौ च प्रासादावतंसको द्वापष्टियोजनान्ययोजनं चोवसुरलेन, एकत्रिंशद् योजनानि कोझं चै विष्कम्भेन, 'अन्सुम्ग॥२८६ ॥1 सू०१४८ यासिर पहनना त्यादि मारत परिसदा' इमि प्रासादावतंसकवर्णनमुल्लोपवर्णनं भूमिभागवर्णनं मणिपीठिकावर्षनं सिंहासनवर्णन विजयदूष्यवर्णनमभवर्णनं चामवर्णनं च मिरवशेष प्रायद्वक्तव्यं, नवरमत्र मणिपीठिकायाः प्रमाणमायामविष्कन्धाभ्यां वे योजने, याहस्येने योजनं, शेष दवैव । तेसिणं सिंहासणाण'मित्यादि, तयोः सिंहासनयो: प्रत्येकम् 'अवरुत्तरेण ति अपरोत्तरस्यां वायच्यामित्यर्थः उत्तरस्यामुत्तरपूर्वस्यां च दिशि, अत एतासु तिस्पु दिक्षु 'यमकयोः' यमकनानोर्यमकपर्वतस्वामिनोदैवयोः प्रत्येक प्रत्येक चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि भद्रासनसहनाणि प्रामानि, सुवमतेन क्रमेण सिंहासनपरिकारो वक्तव्यो यचा प्राम्बिप्रजयदेवस्व ॥ तेसि पा'मित्यादि, वयोः प्रासादावतंसकयो: प्रत्येकमुपर्यष्टावष्टौ माळकानि प्राप्तानि इत्याद्यपि प्राम्बत्तावद्द्वक्तव्यं या वन् 'सयसहसपत्तगा' इति पदम् ॥ सम्प्रति नामनिबन्धन पिपूरिघुरिदमाह-अथ 'केनार्थेन' केन कारणेन एवमुग्य-न्यमकपर्वती अमकपर्वतौ ! इति, भगवानाइ-गौतम! यमकपर्वतयोः पमिति बाक्यालद्वारे क्षुलकक्षुल्लिकासु नापीपुष्करिणीषु यावद्विलप-31 २८५ ।। कियु बहूनि यावत्सहस्रपत्राणि 'यमकप्रभाणि' यमका माम-शकुनिविशेषास्ताभानि-तकाकाराणि, एवदेव म्याचष्टे-मकवाभानि Page #574 -------------------------------------------------------------------------- ________________ % -यमकवर्णसहशवर्णानीत्यर्थः, 'यमको च' यमकनामानी न जत्र-सोमनपर्दतयोः नामित्वेन टी नेलो महद्धिको यावन्महाभाग पस्योपमस्थितिको परिवसतः, तौ च तत्र प्रत्येकं चतुणी सामानिकसहस्राणां चतसृणामग्रमहिषीणां सपरिवाराणां तिमृणामभ्यन्तरमध्यमबाझरूपाणां यथासङ्ख्यमष्टदशद्वादशदेवसहस्रसङ्ख्याकानां पर्षदां सप्तानामनीका; सप्तानामनीकारिपतीना थोडभानामामरक्षदेवसहस्राणां 'जमगपब्बयाणं जमगाण य रायहाणीण'मिति स्वस्य खस्य यमकपर्वतस्य स्वस स्वख यमिकाभिधाया राजधान्या [अन्येषां च बहूनां वाणमन्तराणां देवानां देवीनां च स्वस्वयामिकाभिधराजधानीवासन्यानामाधिपत्यं यावविहरतः, यावरकरणात् 'पोरेकर्ष सामित्तं भट्टित्त'मित्यादिपरिग्रहः, ततो यमकाकारयमकवर्णोत्पलादियोगाद्यमकाभिधदेवस्वामिकलाच तो यमकपर्वतावित्युच्येते, तथा चाह-से एएणद्वेण मित्यादि । सम्प्रति यमिकाभिधराजधानीस्थानं पृच्छति-कहि भंते' इत्यादि, क भदन्त! यमकयोदेवयोः सम्बन्धिम्यौ यमिके नाम राजधान्यौ प्रशासौ !, भगवानाह-गौतम! यमकपर्वतयोकत्तरतोऽन्यस्मिन्नसङ्ख्येयतमे जम्बूद्वीपे द्वीपे द्वादश योजनसहस्राणि अवगाह्यात्रान्तरे यमकयोदेवयोः सम्बन्धिन्यौ यमिके नाम राजधान्यौ प्रज्ञते, से चाविशेषेण विजयराजधा|नीसदृशे वक्तव्ये । सम्प्रति वक्तव्यतामभिधित्सुराह कहिणं भंते ! उत्तरकुराए २ नीलवंतरहेणामं बहे पणते?, गोयमा! जमगपव्ययाणं दाहिणणं अहुचोसीसे जोयणसते चत्तारिसत्तभागा जोयणस्स अवाहाए सीताए महाणईए बहुमज्झदेसभाए, एस्थ णं उत्तरकुराए २ नीलवंतहहे नामं दहे पन्नत्ते, उत्तरदक्षिणायए पाईणपडीणविच्छिन्ने एग जोयणसहस्सं आयामेणं पंच जोयणसताई विखंभेणं दस जोषणाई उव्येहेणं अच्छे सण्हे रयतामत %* KAN * Page #575 -------------------------------------------------------------------------- ________________ कूले चउकोणे समतीरे जाव पडिवे उभओ पासिं दोहि य पउमवर वेश्याहिं वणसंडेहिं सaart समता संपरिक्खिसे दोपहवि यण्णओ | भीलवंतदहस्स णं दहस्स तत्थ २ जाव बहवे तिसोवाणपडिरूवगा पण्णत्ता, वण्णओ भाणियव्वो जाय तोरणन्ति ॥ तस्स णं नीलवंतद्दहस्स मां दुरुस्त बहुमतसना गत् गं एगे महं पउमे पण्णसे, जोगणं आयामविक्खंभेणं तं तिगुणं सविसेसं परिषखेषेणं अद्धजोयणं बाहल्लेणं दस जोयणाएं उब्वेहेणं दो कोसे ऊसिते जलतातो सातिरेगाई दसद्धजोयणादं सव्वग्गेणं पण्णत्ते ॥ तस्स णं पउमस्स अयमेघारूचे वण्णावासे पण्णसे, तंजहा – बहरामता मूला रिट्ठामते कंदे वेरुलियामए नाले वेरुलियामता बाहिरपसा जंबूणयमया अभितरपत्ता तवणिजमया केसरा कणगामई कण्णिया नाणामणिमया पुक्रत्थिता || साणं कष्णिया अद्धजोयणं आयामविक्खंभेणं, तं तिगुणं सविसेसं परिक्लेयेणं को बाहल्लेणं सवप्पणा कणगमई अच्छा सण्हा जाव पडिवा ॥ तीसे णं कण्णियाए वरिं बहुसमरमणिज्जे सभाए पण्णत्ते जाव मणीहिं ॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झसभाए एत्थ णं एगे महं भवणे पण्णत्ते, कोसं आयामेणं अद्धकोसं विखंभेणं देणं कोसं उ उचत्तेणं अणेगस्वंभसतसंनिविडं जात्र वण्णओ, तस्म णं भवणस्स तिदिसिं ततो द्वारा पण्णत्ता पुरत्थिमेणं दाहिणेणं उत्तरेणं, ते णं द्वारा पंचधणुसमाई उद्धं उच्चतेणं Page #576 -------------------------------------------------------------------------- ________________ अहाइलाई धणुसताएं विक्खंभेणं तायतियं चेव पवेसेणं सेवा वरकणगधूभियागा जाव वणमालाउति । तस्स णं भवणस्स अंतो बहुसमरमणि भूमिभागे पण्णसे से जहा नामए--आलिंगपुक्खरेति वा जाव मणीणं वण्णओ ॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झसभाए एत्थ णं मणिपेढिया पण्णत्ता, पंचधणुसयाई आयामविक्खंभेणं अढाइज्जाई धणुसताई हांई ॥ तीओ गं मणिपेढियाए उवरि एत्थ णं एगे महं देवसयणिज्जे पण्णत्ते, देवणिज्जस्स वण्णओ ॥ से णं पउमे अण्णेणं असणं तद्वत्तष्यमाणमेत्ताणं परमाणं सव्वतो समता संपरिक्खिसे ॥ से णं पडमा अद्धजोयणं आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्रवेणं कोर्स बाहल्लेणं दस जोयणाई उच्चेहेणं कोसं ऊसिया जलंताओ साइरेगाई ते दस जोयणाई सव्वग्गेणं पण्णत्ताई ॥ तेसि णं परमाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजाबहरामया मूला जाव णाणामणिमया पुक्खरत्थिभुगा || ताओ णं कष्णियाओ को आयामविक्रमेणं तं तिगुणं स० परि० अद्धकोसं वाहणं सन्यकणगामईओ अच्छाओ जाव पडिरूवाओ ॥ तासि णं कण्णियाणं उपिं बहुसमरमणिजा भूमिभागा जाव मणीणं वण्णो गंधो फासो || तस्स णं परमस्स अवरुन्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं नीलवंतहहस्स कुमारस्स उन्ह सामाणियसाहस्सीणं चत्तारि पउमसाहस्सीओ पण्णत्ताओ एवं ( एतेणं) सब्बो परिवारो Page #577 -------------------------------------------------------------------------- ________________ | 14.56485 नवरि पउमाणं भाणितन्यो ॥ से णं परमे अण्णेहिं तिहिं पउमघरपरिक्वेवेहिं सब्यतो समंता संपरिक्वित्ते, तंजहा-अभितरेणं मज्झिमेणं बाहिरएणं, अभितरएणं पउमपरिफ्लेले बत्तीसं पउमसयसाहस्सीओ प०, मजिझमए णं पउम्रपरिक्खेवे पत्तालीसं पउमसयसाहस्सीओ पं० बाहिरए णं पउमपरिक्खेवे अडयालीसं पउमसयसाहस्सीओ पण्णताओ, एवामेव सपुवावरणं एगा पउमकोडी पीसं च पउमसतसहस्सा भवंतीति मक्खाया।से केणढणं भंते! एवं बुञ्चतिभीलवंतराहे दहे?, गोयमा! भीलवंतहहे णं तत्थ तस्थ जाई उप्पलाई जाब सतसहस्सपत्ताई नीलवंतप्पभाषिनीवंत अमारे सोपेव गमोजाव नीलवंतदहे २॥ (सू० १४९) 'कहि णं भंते !' इत्यादि, क भदन्त ! उत्तरकुरघु कुरुषु नीलबहदो नाम हृदः प्रज्ञप्तः ?, भगवानाह-गौतम : यमकपर्वतयोदक्षिणापरमान्तादर्वाग् दक्षिणाभिमुखमष्ट चतुर्विशानि' चतुसिंशदधिकानि योजनशतानि चतुरश्च सप्तभागाम् योजनस्वाबाधया कृखेति गम्यते अपान्तराले मुक्वेति भावः, अत्रान्तरे शीताया महानद्या बहुमध्यदेशभाने 'एत्थ 'ति एतस्मिनकाशे उत्तरकुक्षु कुरुषु नीलवइदो नाम इदः प्रज्ञप्तः, स च फिविशिष्टः इत्याह-उत्तरदक्षिणायत: प्राचीनापाचीनविस्तीर्णः, उत्तरदक्षिणाभ्यामवयवाभ्यामायत उत्तरदक्षिणायतः, प्राचीनापाचीनाभ्यामवयवाभ्यां विस्तीर्णः प्राचीनापाचीनविस्तीर्णः, एक योजनसहसमायामेन, पण योजनशतानि विष्कम्भतः, दश योजनान्युद्वेधेन-उण्डखेन, 'अच्छा' स्फटिऋषदहिनिमलप्रदेशः 'क्षमा लक्ष्यपुद्रलनिर्मापितबहिःप्रदेशः, तथा रजतमयं-रूप्यमयं कूलं यस्यासी रजतमयकूलः, इत्यादि विशेषणकदम्बकं जगत्युपरिवायादिवत्ताबद्वतन्यं यावदिदं Page #578 -------------------------------------------------------------------------- ________________ पर्यन्सपर्ट 'पडिहत्यभमंतमच्छकच्छपणेगसउणमिहुणपरियरिए' इति । 'उभओपासे' इत्यादि, स च नीलवमामा इदः शी-I ताया महानद्या उभयोः पार्श्वयोविनिर्गतः, से तमामूलः समुभयोः पाश्वयोर्वाभ्यां पद्मवरवेदिकाभ्याम् , एकस्मिन् पार्चे एकया पद्म-15 [वरवेदिकया द्वितीये पार्श्वे द्वितीया पनवरवेदिकयेत्यर्थः, एवं द्वाभ्यां वनषण्डाभ्यां 'सर्वतः' सर्वासु दिव 'समन्ततः' सामस्त्येन र संपरिक्षितः, पावरवेदिकावनषण्डवर्णकन्न प्राग्वत् ॥'नीलवंतदहस्स णं दहस्स तत्थ तत्थे'त्यादि, नीलवन्ददस्य पमिति वाक्यालङ्कारे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहूनि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपकाणि त्रिसोपामानि प्रमानि. वर्णकस्तेषां प्राग्वद्वक्तव्यः ।। 'तेसि णमित्यादि, तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येक प्रत्येक तोरणं प्रज्ञप्तं, 'ते तोरणा' है इत्यादि तोरणवर्णनं पूर्ववत्तावद्वक्तव्यं यावत् 'बहवो सयसहस्सपत्नहत्थगा' इति पदम् ॥ 'तस्स ण'मित्यादि, तस्य नीलवन्नानो इस बहुमध्यदेशभागे, अब महदेकं पधं प्रज्ञप्तं योजनमायामतो विष्कम्भतश्चायोजनं वाइल्येन दश योजनानि 'उद्वेधन' उण्डखेन । जलपर्यन्ताद् द्वौ कोशौ उच्छ्रितं सर्वाप्रेण सातिरेकाणि दश योजनशतानि प्राप्तानि ॥ 'तस्स णमित्यादि, तस्य पञ्चस्य 'अर्य वक्ष्यमाण: 'एतद्रपः' अनन्तरमेव वक्ष्यमाणस्वरूपः 'वर्णावासः' वर्णकनिवेश: प्रज्ञाप्तः, तद्यथा-वनमयं मूलं रिष्ठरत्रमयः कन्दो वैलूयरत्नमयो नालः, वैडूर्यरत्नमयानि बाह्यपत्राणि, जाम्बूनदुमयान्यभ्यन्तरपत्राणि, तपनीयमयानि केसराणि, कनकमयी पुष्करकर्णिका, मानामणिमयी पुष्कर स्थिबुका । 'साणं कपिणया अद्ध'मित्यादि, सा कर्णिका योजनमायामविष्कम्भाभ्यां क्रोशमेकं घाइत्यतः सर्वासना कनकमयी अच्छा यावत्प्रतिरूपा, यावत्करणात् 'सण्डा लण्हा घट्टा मट्टा नीरया' इत्यादि परिग्रहः ॥'तीसे णं कणियाएं इत्यादि, तस्याः कणिकाया उपरि बहुसमरमणीयो भूमिभागः प्राप्तः, तद्वर्णनं च 'से जहानामए आलिंगपुक्खरेइ वेत्यादिना प्र Page #579 -------------------------------------------------------------------------- ________________ * न्धेन विजयराजधान्या उपकारिकालयनस्येव सापद्वक्तव्यं यावन्मशोना स्पर्शवक्तव्यतापरिसमाप्तिः ॥ 'तस्स ण'मियादि, तस्स बहु| समरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महदेकं भवनं प्राप्तं क्रोशमायामतोऽर्द्धकोशं विष्कम्भतो देशोनं क्रोशमूईमुझस्वेन, अनेकस्तम्भशतसन्निविष्टमित्यादि तद्बर्णनं विजयराजधानीगतसुधर्मसभाया इव तावद्वक्तव्यं यावदिदं सूत्रं 'दिव्बतुडियसहसंपणदिते इति, तदनन्तरं सूत्रमाह-'सब्वरयणामए' इत्यादि सलिना रामयम् अच्छं यावत्प्रतिरूपं, यात्रत्करणात् 'सण्हे लो घढे महे इत्यादिपरिग्रहः । तस्स गमित्यादि तस्य भवनस्य 'त्रिदिशि' तिसृषु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञतानि, तद्यथा 1||-पूर्वस्यामुसरस्या दक्षिणस्याम् ।। 'ते ण दारा' इत्यादि, तानि द्वाराणि पक्षधनुःशतानि ऊर्द्धमुरैरत्वेन, अर्द्धतृतीयानि धनुःशतानि || विष्कम्भेन, तावदेव-अर्द्धतृतीयान्येव धनुःशतानीति भावः प्रवेशेन । 'सेयावरकणगथूभिया' इत्यादि द्वारवर्णनं विजयद्वारस्येव तावदविशेषेणावसातव्यं यावत् 'वणमालाओ' इति बनमालावतव्यतापरिसमाप्तिः ।। 'तस्स णमित्यादि, तस्य भवनस्य उल्लोचोsन्तर्बहुसमरमणीयो भूमिभागो मणीनां वर्णगन्धरसस्पर्शवर्णनं प्राग्वत् ॥ 'तस्स ण'मित्यादि, सस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे मणिपीठिका प्राप्ता, पश्वधनुःशतान्यायामविष्कम्भाभ्यां अर्द्धसृतीयानि धनुःशतानि बाहल्येन सर्वासना मणिमयी अच्छा यावत्प्रतिरूपा इति प्राग्वत् ।। 'तीसे णमित्यादि, तस्या मणिपीठिकाया उपर्यत्र महदेकं देवशयनीयं प्रज्ञप्त, शयनीयवर्णकः प्रा४ ग्वत् । 'तस्स णमित्यादि, तस्य भवनस्य उपर्यष्टावष्टौ खस्तिकादीनि मङ्गलकानीयादि पूर्ववत्तावद्वक्तव्यं यात्रबहवः सहस्रपत्रहस्तका इति ॥ से 'मित्यादि, तत्पश्चामन्येनाष्टशतेन पनानां तदद्धोंच्चत्खनमाणमात्राणां-तस्य मूलपनप्रमाणस्यार्द्ध तर्द्ध त तद् उच्चत्वप्रनाणं च ददोच्चत्वप्रमाणं तत् मात्रा येषां ते तानि तथा तेषां, 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिमितं । तद् * ** * * 5 Page #580 -------------------------------------------------------------------------- ________________ सत्यप्रमाणमेव तेषां भावयति — 'ते णं पउमा' इत्यादि, तानि पद्मानि प्रत्येकमर्द्धयोजनमा यामविष्कम्भाभ्यां क्रोशमेकं बाहल्येन दश योजनशतानि उद्वेधेन क्रोशमेकं जलपर्यन्तादुच्छ्रितं सातिरेकाणि दश योजनशतानि सर्वात्रेण ॥ ' तेसि ण' मित्यादि तेषां पद्मानामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, वज्रमयानि मूलानि रिष्ठरत्नमयाः कन्दाः बैडूर्यरत्नमया नालाः तपनीयमयानि बाह्मपत्राणि जाम्बूनदमयानि अभ्यन्तर पत्राणि तपनीयमयानि केशराणि कनकमय्यः कर्णिकाः नानामणिमयाः पुष्करस्थिभुगाः ॥ 'ताओ णं कण्णियाओ' इत्यादि, ताः कर्णिकाः क्रोशमायामविष्कम्भाभ्यामर्द्धक्रोशं बाहुल्येन सर्वासना कनकमय्य: 'अच्छाओ जान पडिरूवाओं' इति प्राग्वत् ॥ 'तासि णं कण्णियाण'मित्यादि, तासां कर्णिकानामुपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य वर्णकः पूर्ववत्तावक्तव्यो यावन्मणीनां स्पर्शः ॥ 'तस्स ण'मित्यादि, तस्य मूलभूत पद्मस्य 'अपरोत्तरेण' अपरोत्तरस्यां एवमुत्तरस्यामुत्तरपूर्वस्यां सर्वसङ्कलनया तिसृषु दिक्षु अत्र नीलवतो नागकुमारेन्द्रस्य नागकुमारराजस्य चतुर्णी सामानिकसहस्राणां योग्यानि चत्वारि पद्मसहस्राणि प्रज्ञप्तानि । 'एतेण' मित्यादि एतेनानन्तरोदितेनाभिलापेन यथा विजयस्य सिंहासनपरिवारोऽभिहितस्तथेहापि पद्मपरिवारो वक्तव्यः, तद्यथा - पूर्वस्यां दिशि चतसृणामश्रमहिषीणां योग्यानि चत्वारि महापद्मानि दक्षिणपूर्वस्यामभ्यन्तरपर्षदो ऽष्टानां देवसहस्राणां योग्यान्यष्टौ पद्मसहस्राणि दक्षिणस्यां मध्यमपर्षदो दशानां देवसहस्राणां योग्यानि दश पद्मसहस्राणि दक्षिणापरस्यां बासपर्षदो द्वादशानां देवसहस्राणां द्वादश पद्मसहस्राणि, पश्चिमायां सप्तानामनीकाधिपतीनां योग्यानि सप्त महापद्मानि प्रज्ञप्तानि तदनन्तरं तस्य द्वितीयस्य पद्मपरिवेषस्य पृष्ठतश्चतसृषु दिक्षु षोडशानामात्मरक्षकदेवसहस्राणां योग्यानि षोडश पद्मसहस्राणि प्रज्ञप्तानि, तद्यथा चलारि पद्मसहस्राणि पूर्वस्यां दिशि चत्वारि पद्मसहस्राणि दक्षिणस्यां चत्वारि पद्मसहस्राणि पश्चिमायां चत्वारि पद्मसह Page #581 -------------------------------------------------------------------------- ________________ त्राण्युत्तरस्यामिति । तदेवं मूलपद्मस्य त्रयः पद्मपरिवेषा अभूवन् अन्येऽपि च त्रयो विद्यन्त इति तत्प्रतिपादनार्थमाह-' से प पज मे' इत्यादि, तत् पद्ममन्यैरनन्तरोक्त परिक्षेपत्रि कव्यतिरिकैखिभिः पद्मपरिवेषै: 'सर्वतः सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तं, तद्यथा-अभ्यन्तरेण मध्यमेन बाह्येन च तत्राभ्यन्तरे पद्मपरिक्षेपें सर्वसङ्ख्यया द्वात्रिंशत्पद्मशतसहस्राणि प्रज्ञप्तानि ३२००००० मध्ये पद्मपरिक्षेपे चत्वारिंशत् शतसहस्राणि ४००००००, त्राझे पद्मपरिक्षेपेऽष्टाचखारिंशत्पद्मशतसहस्राणि ४८००००० प्राप्तानि । 'एवमेव' अनेनैव प्रकारेण 'सपुत्र्या वरेणं'ति सह पूर्व यस्य येन वा सपूर्व सपूर्वे च तद् अपरं च सपूर्वापरं तेन पूर्वापर समुदायेनेत्यर्थः, एका पद्मकोटी विंशतिश्च पवाशतसहस्राणि भवन्तीत्याख्यातं मया शेषैश्च वीर्यकृद्भिः एतेन सर्वतीकृताविनिनामा कोल्यारिका च सङ्ख्या स्वयं मीलनीया, द्वात्रिंशदादिशतसहस्राणामेकत्र मीलने यथोक्तसङ्ख्याया अ वश्यं भावात् ॥ सम्प्रति नामान्वर्थे पिपृच्छिपुराह--' से केणणं भंते!" इत्यादि अथ केनार्थेनैवमुध्यते नीलबदुइदो नीलवद्हृदः ? इति भगवानाह - गौतम ! नीलबद्इदे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहूनि 'हरपलानि' पद्मानि पावसहस्रपत्राणि नीलबदुइदप्रमाणि - नीलवन्नाम हृदाकाराणि 'नीलवद्वर्णानि' नीलवन्नामवर्षधर पर्वतस्तद्वर्णानि नीलानीति भाष:, नीलवनाभा च नागकुमारेन्द्रो नागकुमारराजो महर्द्धिक इत्यादि यमक देववन्निरवशेषं वक्तव्यं यावद्विहरति वतो यस्मात्तानि पद्मानि नीलवर्णानि नीलवन्नाभा च तधिपतिर्देवस्ततस्त्रयोगादसौ नीलवन्नामा इद:, तथा चाइ— 'से एएणडेज' मित्यादि । 'कहि णं भंते ! नीलयं तदहस्से'त्यादि राजधानीविषयं सूत्रं समस्तमपि प्राग्वत् ॥ नीलवंतस्स णं पुरात्थिमपचत्थिमेणं दस जोयणाई अबाधाए एत्थ णं दस दस कंचणगप Page #582 -------------------------------------------------------------------------- ________________ व्यता पण्णसा ते णं कंचणगपव्वता एगमेगं जोयणसतं उहूं उससेणं पणवीसं २ ओयणाई बेहेणं मूले एगमेगं जोयणसतं विखंभेणं मज्झे पण्णसारं जोधणारं [आयाम ]विक्खंभेणं उबरं पण्णास जोयणारं विकणं मूले निषि सोले जोगणसते किंचिविसेसाहिए परिक्खेवेणं मज्झे दोन्नि सन्ततीले जोयणसते किंचिविसेसाहिए परिक्खेवेणं उबरिं एवं अट्ठावण्णं जोयणसतं किंचिविसेसाहिए परिक्स्वेवेणं मूले विच्छिण्णा मज्झे संखिता उपिं तया मोपुच्छसंठाणसंठिता सव्वकंचणमया० अच्छा, पत्तेयं २ पडमवरवेतिया० पत्तेयं २ वणसंडपरिक्खित्ता ॥ तेति णं कं चणगपव्वत्ताणं उपिं बहुसमरमणिजे भूमिभागे जाब आसयंति० तेसि णं० पत्तेर्य पतेयं पासायवडेंसगा सहबावहिं जोयणाई उहुं उच्च लेणं एकतीसं जोयणाई कोसं व विक्रमेणं मणिपेढिया दोजोयणिया सीहासणं सपरिवारा ॥ से केणद्वेणं भंते । एवं दुम्बति – कंचणगपव्वता कंचणगपच्चता ?, गोयमा ! कंचणगेसु णं पव्वतेसु तत्थ तस्थ दावीसु उप्पलाई जान कंचणगवण्णाभातिं कंचणगा जाव देवा महिडीया जाव विहरंति, उत्तरेणं कंषणगाणं कंचणियाओ रायहाणीओ अण्णंम जंबू० तहेब सव्यं भाणितव्यं ॥ कहि णं भंते! उत्तराए कुराए उत्तरकुरुइहे पण्णत्ते ?, गोयमा । नीलवंतदहस्स दाहिणेणं अद्धचोसीसे जोयणसते, एवं सो चेव गमो तन्वो जो नीलवंतहस्स सच्चेसिं सरिसको दहसरिनामा य देवा, सव्वेसिं पुरत्थिमपचत्थिमेणं Page #583 -------------------------------------------------------------------------- ________________ कंचणगपचता वस २ एकप्पमाणा उत्सरेणं रायहाणीओ अण्णंमि जंबुद्दीवे । कहि णं भंते।। चंददहे एरावणदहे मालवंतहहे एवं एकेको यचो ।। (सू० १५०) 'नीलवंतदहस्स णमित्यादि, नीलवतो इदस्य 'पुत्थिमपञ्चात्यमणांत पूर्वस्यां पश्चिमायां च दिशि प्रत्येकं दश दश योजनान्यवाधया कृत्येति गम्यते, अपान्तराले मुक्त्वेति भावः, दश दश का वनपर्वता दक्षिणोत्तरश्रेण्या प्रज्ञप्ताः, तेच काचनका: - बताः प्रत्येकमेकं योजनशतमूर्द्ध मुञ्चैस्त्वेन पञ्चविंशतियोजनान्युद्वेधेन मूले एकं योजनशतं विष्कम्भेन मध्ये पश्चसप्ततिर्योजनानि विष्कम्भेन उपरि पश्चाशद योजनानि विष्कम्भेन, मले त्रीणि षोडशोत्तराणि योजनशतानि ३१६ किचिद्विशेषाधिकानि परिभेपेण मध्ये द्वे सप्तर्विशे योजनशते २२७ किश्चिद्विशेबोने परिक्षेपेण उपर्येकमष्टापञ्चाशं योजनशतं १५८ किश्चिद्विशेषोनं परिभेपेण, अत एव मूले विस्तीर्णा मध्ये सलिप्सा उपरि तनुकाः अत एव गोपुच्छसंस्थानसंस्थिताः सर्वालना कनकमयाः 'अच्छा जाव पडिरूवा' इति प्राग्वत् । तथा प्रत्येक प्रत्येकं पन्नावरचे दिकया परिक्षिप्ता: प्रत्येक प्रत्येक वनषण्डपरिक्षिप्ताश्च, पनवरवेदिकावनषण्डवर्णनं प्राग्वत् ॥ 'तेसि 'मित्यादि, तेषां काञ्चनपर्वतानामुपरि बहुसमरमणीया भूमिभागाः प्रज्ञताः, तेषां च वर्णनं प्राग्वत्तावद्वक्तव्यं यावत्तणानां मणीनां च शब्दवर्णनमिति || 'तेसि ण'मित्यादि, तेषां बहुममरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येक प्रत्येक प्रासादावसंसकाः प्रज्ञप्ताः, प्रासादवक्तव्यता यमकपर्वतोपरि प्रासादावतंसकयोरिव निरवशेषा वक्तव्या यावत्सपरिवारसिंहासनवक्तव्यतापरिसमाप्तिः ।। सम्प्रति नामान्वर्ध पिच्छिषुरिदमाइ-से केणोणमित्यादि प्राग्वनवरं यस्मादुत्पलादीनि काश्चनप्रभानि काचननामानश्च | देवास्तत्र परिवसन्ति ततः काश्चनप्रभोत्पलादियोगात् काञ्चनकाभिधदेवखामिकलाच ते काश्चनका इति, तथा चाह--'से एएणहे Page #584 -------------------------------------------------------------------------- ________________ णमित्यादि । कावनिकाश्च राजधान्यो यमिकाराजधानीद् वक्तव्याः । 'कहि णं भंते!" इत्यादि के भदन्त ! जम्बूद्वीपे द्वीपे उतरकुरुषु कुरुषु उत्तरकुरुछदो नाम हदः प्रज्ञप्तः ?, भगवानाह - गौतम ! नीलवतो हृदस्य दाक्षिणात्याश्वरमपर्यन्तादष्टौ 'चतुस्त्रिंशानि' चतुस्त्रिंशदधिकानि योजनशतानि चतुरश्च योजनस्य सप्तान अबाया कुलेति गम्यते शीवाय महानद्या बहुमध्यदेश भागे अत्रोत्तरकुरुनामा हृदः प्रज्ञप्तः, यथैव प्राग् नीलवतो हदस्यायामविष्कम्भोद्वेधपद्म वर वेदिका वनषण्डत्रि सोपानप्रतिरूपकतोरणमूलभूतमहापाष्टशतपद्मपरिवारपद्मशेषपद्मपरिक्षेप त्रयवक्तव्यवोक्ता तथैवेहाप्यन्यूनातिरिक्ता वक्तव्या ॥ नामकरणं पिपृच्छिपुरिदमाह-'से केणर्ण भंते!' इत्यादि प्राग्वश्वरमुत्पलादीनि यस्माद् 'उत्तरकुरुइदप्रभाणि' उत्तरकुरुहदाकाराणि तेन तानि तदाकारयोगात् उत्तरकुरुनामा च तत्र देवः परिवसति तेन तद्योगाद् दोऽप्युत्तरकुरुः, न चैवमितरेतराश्रयदोषप्रसङ्गः, उभयेषामपि नाम्नामनादिकालं तथा प्रवृत्तेः एवमन्यत्रापि निर्दोषता भावनीया, उत्तरकुरुनामा च तत्र देवः परिवसति, तद्वक्तव्यता च नीलवन्नागकुमारवद्वक्तव्या, ततोऽप्यसाबुत्तरकुरुरिति, राजधानीवक्तव्यता काञ्चनकपर्वतवक्तव्यता न राजधानीपर्यवसाना प्राग्वत् ॥ चन्द्र हवकव्यतामाह-- 'कहि णं भंते!" इत्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम ! उत्तरकुरुहृदस्य दाक्षिणात्यावर मान्तादर्वाग् दक्षिणस्यां दिशि अष्टौ चतुस्त्रिंशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्यावाधया कृत्वेति शेषः शीताया महानद्या बहुमध्यदेशभागे 'अत्र' अस्मिन्नवकाशे उत्तरकुरुषु कुरुषु चन्द्र दो नाम हृदः प्रज्ञप्तः अस्यापि नीलबद हदस्येवायामविष्कम्भोद्वेधपद्मवर वेदिकावनपण्डत्रिसोपानप्रतिरूपकतोरणमूलभूतमहापद्माष्टशतपद्मपरिचारपद्मशेषपद्मपरिक्षेपत्र यवक्तव्यता वक्तव्या, नामान्वर्थसूत्रमपि तथैव, नवरं यस्मादुत्पलादीनि 'चन्द्रद्रदप्रभाणि चन्द्रहदाकाराणि चन्द्रवर्णानि चन्द्रनामा च देवस्तत्र परिवसति तस्माचन्द्र दाभोत्पलादियो Page #585 -------------------------------------------------------------------------- ________________ माचन्द्रदेवस्थामिकत्याच चन्द्रहद इति, चन्द्राराजधानीवक्तव्यता काश्चनपर्वतवक्तव्यता प राजधानीपर्यवसाना प्राग्वत् ।। साम्प्र-४॥ तमैरावत इदवक्तव्यतामाह-कहि णं भंते' इत्या प्रश्नसूत्रं पासिद्धं, विदेशमाह -नौधर! चन्द्रइदस्थ वाक्षिणात्याचरमान्ताव गि दक्षिणस्यां दिशि अष्टौ चतुर्विशानि योजनशतानि चतुरस्य सप्तभागान योजनस्याबाधया वेति शेषः शीवाया महानद्या बहुमध्यदेशभागे 'अत्र' एतस्मिन्नवकाशे ऐरावत दो नाम इदः प्रशास:, अन्यापि नीलबन्नानो इदस्येवायामविष्कम्भाविवक्तव्यता परिक्षेपपर्यवसाना वक्तव्या, अन्वर्थसूत्रमपि तथैव, नवरं यस्मादुत्पलादीनि ऐरावत हदप्रभाणि, ऐरावतो नाम हस्ती सवर्णानि च ऐरावत्तश्च नामा तत्र देव: परिवसति सेन ऐरावतइद इति, ऐरावताराजधानी विजयराजधानीवत् काञ्चनकपर्वतपकव्यवापर्यवसाना तथैव ।। अधुना माल्यवसामइदबक्तव्यतामाह-कहि भंते' इत्यादि सुगम, भगवानाइ-गौतम! ऐरावत इदम दाक्षिणात्यावरमान्ताद(ग् दक्षिणस्यां दिशि अष्टौ चतुर्विंशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्व अबाधया कृखेति शेषः शीवाया महानद्या बहुमध्यदेशभागे 'अन्नं एतस्मिमवकाशे उत्तरकुरुषु कुरुषु माल्यवसामा बदः प्राप्तः, सच नीलवदवदायामविष्कम्भादिना ताववक्तव्यो पावत्यप्रवक्तव्यतापरिसमाप्तिः, नामान्वर्थसूत्रमपि तथैव यस्मादुस्पलादीनि 'माल्यवहदप्रभाणि' मास्यपद्दाकाराणि, मामा वक्षस्कारपर्वतस्तपूर्णानि-तद्वर्णाभानि माल्यवनामा च तत्र देवः परिवसति तेन मास्यवद् इति, मायक्वीराज धानी विजयाराजधानीवद् वक्तव्या काश्चनकपर्वतवक्तव्यताऽवसाना प्राग्वम् ॥ सम्प्रति जम्बूवृक्षवकञ्यक्षामाह कहिणं मंते! उत्तरकुराए २ जंबुसुदंसणाए जंबुपेढे नाम पेढे पण्णते?, गोयमा! अंबूहीवे २ मंदरस्स पव्वयस्स उसरपुरछिमेणं नीलवंतस्स वासघरपव्यतस्स दाहिणणं मालवंतस्स पक्खा Page #586 -------------------------------------------------------------------------- ________________ * *** रपव्वयस्स पचत्थिमेणं गंधमादणस्स वक्खारपवयस्स पुरथिमेणं सीताए महाणदीए पुरस्थिमिल्ले कूले एत्थ ण उत्तरकुस्कुराए जंबूप नाम पेढे पंचजोयणसताइं आयामविक्खंभेणं पण्णरस यणसते किचिवि निए परिक्खेषेणं बहमज्झदेसमाए पारस जोयण ल्लेणं तदाणंतरं च णं मातार २ पदेसे परिहाणीए सब्बेसु चरमसु दो कोसे याहल्लेणं पण्णत्ते सव्वजंबूणतामए अच्छे जाव पडिरूवे ॥ से णं एगाए पउमवरवेड्याए एगेण य वणसंडेणं सव्यतो समंता संपरिक्खेसे षपणओ दोण्हथि । तस्स णं जंबुपेढस्स चउहिसिं चत्तारि तिसोवाणपडिरूवगा पण्णता तं चेव जाव तोरणा जाय चत्सारि छत्सा ॥ तस्स गं अंबूपेठस्स अपि बहुसमरमणिज्ने भूमिभागे पपणसे से जहाणामए आलिंगपुक्खरेतिषा जाघ मणि ॥ तस्स बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्थ णं एगा महं मणिपेढिया पणत्ता अट्ट जोपणाई आयामविक्खंभेणं चसारि जोयणाई बाहल्लेणं मणिमती अच्छा साहा जाव पण्डिस्या। तीसे णं मणिपेटियाए उपरि एत्य णं महं जंबूसुदंसणा पण्णत्ता अट्ठजोयणाई उई उचत्तेणं अद्धजोयणं उव्वेहेणं दो जोयणाति खंधे अह जोयणाई विक्खंभेणं छ जोयणाई विडिमा पठुमज्झदेसभाए अट्ट जोयणाई विक्खंभेणं सातिरेगाई अढ जोयणाई सब्बग्गेणं पण्णसा, बारामयमूला रयतसुपतिट्टियविडिमा, एवं चेतियरुक्खवण्णओ जाव सध्यो रिटामयषिउलकंदा +%A5% * Page #587 -------------------------------------------------------------------------- ________________ x * 4 9- % वेरुलियरुहरक्खंधा सुजायवरजायस्वपढमगविसालसाला नाणामणिरयणविविहसाहप्पसाहवेरुलियपत्ततवणिजपत्तविटा जंबूणयरत्तमज्यमुकुमालपवालपल्लवंकुरधरा विचित्तमणिरयणमुरहिकुसुमा फलभारनमियसाला सच्छाया सप्पभा सस्सिरीया सउज्जोया अहियं मणोनिव्वुइ करा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा ॥ (सू० १५१) 'कहि णं भंते !' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे उत्तरकुरुपु जम्ब्वाः सुदर्शनायाः, जम्ब्बा हि द्वितीयं नाम सुदर्शनेति तत, ६ उक्तं सुदर्शनाया इति, जम्ब्वाः सम्बन्धि पीठं जम्बूपीठं नाम पीठं प्रसप्तं ?, भगवानाह-गौतम! मन्दरस्य पर्वतस्य 'उत्तरपूर्वेण' उत्तरपूर्वस्यां नीलवतो वर्षधरपर्वतस्य 'दक्षिणेन' दक्षिणतो गन्धमादनस्य वक्षस्कारपर्वतस्य 'पूर्वेण' पूर्वस्यां दिशि माल्यवतो वक्षस्कारपर्वतस्य पश्चिमायां शीताया महानचाः पूर्वस्यामुत्तरकुरुपूर्वार्द्धस्य बहुमध्यदेशभागे 'अत्र एतस्मिन्नवकाशे उत्तरकुरुषु कुरुषु । जम्बाः सुदर्शनापरनामिकाया जम्बूपीठ प्रशतं, पञ्च योजनशतान्यायामविष्कम्भाभ्यामेक योजनसहनं पञ्चैकाशीतानि योजनशतानि किञ्चिद्विशेषाधिकानि १५८१ परिक्षेपेण, बहुमध्यदेशभागे द्वादश योजनानि बाहल्येन, तदनन्तरं च मात्रया २ परिहीयमानं चरमपर्यन्तेषु द्वौ कोशौ बाहल्येन सर्वात्मना जाम्यूनदमयम् , 'अच्छे' इत्यादि विशेषणकदम्बकं प्राग्वत्, उक्तव-जंयूनयामयं । जंबूपीढमुत्तरकुरा पुव्वद्धे । सीयाए पुवढे पंचसयायामविखंभं ॥ १ ॥ पन्नरसेकासीए साहीए परिहिमज्झबाहई । जोयगदुछक्ककमसो हायंततेसु दो कोसा ॥ २ ॥" 'से ण'मित्यादि 'वत्' जम्यूपीठमेकया पद्मवरवेदिकया एकेन वनखण्डेन 'सर्वतः' सर्वासु में दिक्षु 'समन्ततः' सामस्त्येन परिक्षितं, वेदिकावनषण्डयोर्वर्णकः प्राग्वद्वक्तव्यः । तस्य च जम्बूपीठस्य चतुर्दिशि एकैकस्यां दिशि Page #588 -------------------------------------------------------------------------- ________________ एकैकत्रिसोपानप्रतिरूपकभावेन चखारि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि विसोपानानि प्रजातानि, तद्यथा-एक पूर्वस्यामेकं दक्षिणस्यामेकं पश्चिमायामेकमुत्तरस्याम्॥'तेसि णमित्यादि, तेषां च त्रिसोपानप्रतिरूपकाणामयमेतद्रूपो वर्णावास: प्रज्ञप्तः, तद्यथा-वा-- मया नेमा भूमेरूसमुद्रच्छन्दः प्रदेशा इत्यादि जगत्युपरिवाप्यादित्रिसोपानवत्तावद्वक्तव्यं यावनानामणिमयान्यवलम्बनानि अवल४म्बनवाहान, तोरणान्यपि प्राग्वधाच्यानि ॥ 'तस्स णं जंवूपेढस्स 'मित्यादि, जम्बूपीठस्योपरि बहुसमरमणीयो भूमिभागः प्रशतः, स च से जहानामए आलिंगपुक्खरे वा' इत्यादि विजयाराजधान्युपकारिकालयनवत्ताबद्वक्तव्यो यावन्मणीनां स्वर्शवक्तव्यतापरिस माप्तिः, यावच बहवो वानमन्तरा देवा देव्यश्चासते शेरते यावद् विहरन्तीति ।। 'तस्स णमित्यादि, तस्य बहुसमरमणीयस्य भूमि& मागस्य बहुमध्यदेशभागे, अत्र महत्येका मणिपीठिका असता, अधः योगा-प्रामारिकमान्यां त्वारि योजनानि वाइल्येन सर्वामना मणिमयी 'अच्छा जाव पडिरूवा' इति प्राग्वत् ॥ 'तीसे णमित्यादि, तस्मा मणिपीठिकाया उपरि बहुमध्यदेशभागे, अत्र। सप्ता, अष्टौ योजनान्य मस्तेन. अर्वयोजनमधेन. योजने स्कन्धः षड योजनानि विडिमा-ऊई। विनिर्गता शाखा बहमध्यदेशभागे अष्टौ योजनान्यायामविष्कम्भाभ्यां सातिरेकान्यष्टौ योजनानि 'सर्वाण' उद्वेधोवैरत्वपरिमाणमीलनेन, तस्याश्च जम्ब्वा वनमयानि मूलानि यस्याः सा बसमयमूला 'रययसपइद्वियविडिमा' इति रजता-रजतमयी सुप्रतिष्ठिता [विडिमा-बहुमध्यदेशभागे ऊद्ध विनिर्गता यस्याः सा रजतसुप्रतिष्ठितविडिमा, सत: पूर्वपदेन विशेषणसमासः, 'रिटामयविउलकंदा। वेरुलियरुइलखंधा' रिष्ठमयो-रिष्ठरत्नमयः (विपुलः) कन्दो यस्याः सा रिष्ठरत्नमयकन्दा, तथा वैडूर्यरवमयो रुचिरो-दीप्यमानः स्कन्धो यस्याः सा वैडूर्यरुचिरस्कन्धा, ततः पूर्वपदेन कर्मधारयसमास:. 'सजायवरजायरूवपढमगविसालसाला' सुजातं-मूल M Page #589 -------------------------------------------------------------------------- ________________ .... - द्रव्यशुद्धं वरं-प्रधानं यत् जातरूपं तदात्मका: प्रथमका-मूलभूता विशाला: शाला:-शाखा यस्याः सा सुजातवरजातरूपप्रथमकषिशालशालाः 'नागिरयणविहिलाहमा देशलिवासाउणिजपत्तविंटा' नानामणिरत्नाना-नानामणिरत्नामिका विविधा शाखाप्रशाखा यस्याः सा तथा तथा वैडूर्याणि-वैडूर्यरत्नमयानि पत्राणि यस्याः सा तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि यस्याः | सा तथा, ततः पदवय २ मीलनेन कर्मधारय: नानामणिरत्न विविधशाखाप्रशाखावैडूर्यपत्रतपनीयपन्नधृन्ताः, अपरे सौवर्णिक्यो मूलशाखा: प्रशाखा रजतमय्य इत्युचुः, 'जंबूणयरत्तमउयसुकुमालपवालपल्लवंकुरधरा' जाम्बूनदनामकसुवर्णविशेषमया रक्ता-रक्तवर्णा मुदबो-मनोज्ञाः सुकुमारा:-सुकुमारस्पर्शा ये प्रवाला-ईषदुन्मीलितपत्रमावाः पल्लवा: संजातपरिपूर्णप्रथमपत्रभावरूपा वराङ्कुरा: प्रथममुद्भिद्यमाना अडरास्तान धरन्तीति जाम्बूनदरक्तमृदुकसुकुमारप्रवालपल्लवारधराः, कचित्पाठ:--'जंबूनयरत्तमउयसुकुमालको है मलपल्लवंकुरमासिहरा' सत्र जाम्बूनदानि रक्तानि मृदूनि-अकठिनानि सुकुमाराणि-अकर्कशस्पर्शानि कोमलानि-मनोज्ञानि प्रवालप वाङ्कुरा-यथोदितस्वरूपा अप्रशिखराणि च यस्याः सा तथा, अन्ये तु जम्बूनदमया अनप्रवाला अकरापरपर्याया राजता इत्याहुः, विचित्तमणिरयणसुरभिकुसुमफलभारनमियसाला' विचित्रमणिरजानि-विचित्रमणिरत्रमयानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिसा-नाम माहिताः शाला:-शाखा यस्याः सा तथा, उक्तध-"मूला वइरमया से कशे संधो य खिचेरुलियो । सोवणियसाहप्पसाह तह जायरूवा य ॥१॥ विडिमा रययवेरुलियपत्ततवणिज पत्चर्षिटा य | पल्लव अग्गपवाला जंबूपयरायया तीसे ॥ २॥ रयणमयापुप्फफला' इति 'साया' इति सती-दोभना छाया यस्याः सा सच्छाया, तथा सती-शोभना प्रभा Page #590 -------------------------------------------------------------------------- ________________ * * यस्याः सा सत्प्रभा, अत एव सश्रीका सह उद्योतो यया मणिरत्रानामुद्द्योतभावात् सोयोता अधिक अतिशयेन मनोनिवृत्तिकरी 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ जंबूए णं सुदंसणाए चउहिसिं चसारि साला पण्णसा, संजहा-पुरथिमेणं दक्खिणेणं पचस्थिमेणं उत्तरेणं, तत्थणं जे से पुरस्थिमिल्ले साले एत्थ णं एगे महं भवणे पण्णत्ते एर्ग कोसं आयामेणं अद्धकोसं बिक्खंभेणं देसूणं कोर्स उडे उच्चत्तेणं अणेगखंभ० वपणओ जाव भवणस्स दारं तं चेव पमाणं पंचधणुसतातिं उर्दू उच्चत्तेणं अट्ठाइजाई विश्वंभेणे जाव कामालाओ भूमिभागा उलोया मणिपेढिया पंचधणुसतिया देवसयणि भाणियव्वं ॥ तत्थ णं जे से दाहिणिले साले एस्थ ण एगे महं पासायवडेंसए पण्णत्ते, कोसं च उहुं उच्चत्तेणं अद्धकोसं आयामविखंभेणं अब्भुगयमसियाअंतो बहसम० उद्योता तस्स णं बहसमरमणिजस्स भूमिभागस्स बहमज्झदेसभाए सीहासणं सपरिवार भाणियब्वं । तस्य णं जे से पञ्चत्थिमिल्ले साले एत्थ णं पासायवडेंसए पण्णत्ते तं चेव पमाणं सीहासणं सपरिवारं माणियवं, सत्य णं जे से उत्तरिल्ले साले एत्य गं एगे महं पासायवडेंसए पण्णत्ते तं चेव पमाणं सीहासणं सपरिवारं । तत्थ णं जे से उवरिमविडिमे एत्थ णं एगे महं सिद्धायतणे कोसं आयामेणं अद्धकोसं विखंभेणं देसूर्ण कोसं उडे उच्चसेणं अणेगखंभसतसन्निविट्टे षपणओ तिदिसि तओ द्वारा पंचधणुसता अहाइजधणुसयधि * * Page #591 -------------------------------------------------------------------------- ________________ क्खंभा मणिपेढिया पंचघणुसतिया देवच्छंदओ पंचधणुसतविक्खंभो सातिरेगपंचधणुसउचसे । तत्थ णं देवच्छंद असयं जिणपरिमाणं जिणुस्सेघप्पमाणाणं, एवं सव्वा सिद्धायतणवन्तaart भाणियन्त्रा जाव धूवकडच्छुया उत्तिमागारा सोलसविधेहिं रयणेहिं उयेए वेव जंबू णं सुदंसणा मूले बारसहिं परमत्ररवेदियाहिं सव्वतो समता संपरिक्खित्ता, ताओ णं पउमयरवेतियाओ अद्धजोयणं उ उच्चत्तेर्ण पंचधणुसताई विभेणं वण्णओ ॥ जंबू सुदंसणा अण्णेणं असतेणं जंबूर्ण तो समता संपरिक्वित्ता ॥ ताओ णं जंबूओ च तारि जोयणाई उ उच्चत्तेणं कसं बोयेघेणं जोयणं खंधो कोसं विक्खंभेणं तिणि जोयणाई विडिमा बहुमज्झदेसभाए बसारि जोयणाहं विक्वं भेणं सातिरेगाई चस्तारि जोयणाई सत्ररामा सो चेच चेतियरुक्खवण्णओ ॥ जंबूए णं सुदंसणाए अवरुत्तरेणं उत्तरेण उत्तरपुरत्थिमेणं एत्थ णं अणाढियस्स चउण्हं सामाणियसाहस्सीणं चत्तारि जंबूसाहस्सीओ पण्णसाओ, जंबूए सुदंसणाए पुरत्थिमेणं एत्थ णं अणादियस्स देवस्स चण्हं अग्गमहिसीणं चत्तारि जंबूओ पण्णत्ताओ एवं परिवारो सच्वो णायत्र्यो जंबूए जाव आयरक्खाणं ॥ जंबू णं सुदंसणा तिहिं जोयणसतेहिं वणसंडेहिं सव्वतो समंता संपरिक्खित्ता, तंजहा- पढमेणं दोबेणं तचेणं । जंबू सुदंसणा पुरत्थमेणं पढमं वणसंडं पण्णासं जोयणाई ओगाहित्ता एत्थ णं एगे महं Page #592 -------------------------------------------------------------------------- ________________ भवणे पण्णते, पुरथिमिले भवगरिस भाणियन्त्रे जाव सणिज्नं, एवं दाहिणेणं पञ्चत्यिमेणं उत्तरेणं ॥ जंबूए णं सुदंसणाए उत्तरपुरथिमेणं पढमं वणसंड पण्णासं जोयणाई ओगाहित्ता चतारि णंदापुक्खरिणीओ पण्णत्ता, तंजहा-पउमा पउमप्पभा चेव कुमुदा कुभुयप्पभा । ताओ णं गंदाओ पुक्खरिणीओ कोसं आयामेणं अद्धकोसं विक्खंभेणं पंचधणुसयाई उब्वेहेणं अच्छाओ सहाओ लण्हाओ घटाओ महाओ णिप्पंकाओ णीरयाओ जाव पडिरूवाओ वण्णओ भाणियचो जाव तोरणत्ति ॥ सासि गं गंदापुक्खरिणीण बहुमज्झदेसभाए एत्थ णं पासायव.सए पण्णत्ते कोसप्पमाणे अद्धकोसं विक्खंभो सो चेव सो वण्णओ जाव सीहासणं सपरिवारं । एवं दक्खिणपुरस्थिमेणयि पण्णास जोयणा. चत्तारि गंदापुक्खरिणीओ उप्पलगुम्मा नलिणा उप्पला उप्पलुबला तं चेव पमाणं तहेव पासायव.सगो तप्पमाणो । एवं दक्षिणपचत्थिमेणवि पण्णासं जोयणाणं परं-भिंगा भिंगणिभा चेव अंजणा कजलप्पभा, सेसं तं चेव । जंबूए णं सुदंसणाए उत्तरपुरथिमे पढम वणसंडं पण्णासं जोयणाई ओगाहिता एत्थ णं चत्तारि गंदाओ पुक्खरिणीओ पण्णत्ताओ तं०-सिरिकंता सिरिमहिया सिरिचंदा चेव तहय सिरिणिलया। तंव पमाणं तहेय पासायवडिंसओ॥ जंबूए णं सुदंसणाए पुरथिमिल्लस्स भवणस्स उत्तरेणं उत्तरपुरत्थिमेणं पासायवडेंसगस्स दाहिणेणं एत्थ णं एगे महं कूडे पण्णत्ते अह जोयणाई उडे उच्चत्तेणं % % Page #593 -------------------------------------------------------------------------- ________________ मूले बारस जोयणाएं विक्खंभेणं मज्झे अह जोयणाई आयामविक्खभेणं वरं चत्तारि जोयणाई आयामविक्खमेणं मूले सातिरेगा सत्ततीसं जोयणाई परिक्खेवेणं मज्झे सातिरेगा पणुवीसं जोयणाई परिक्खेत्रेणं उचरिं सामिरेगाई बारस जोगणाएं परिक्लेषेणं मूले विच्छिन्ने मझे संखिते उपि तणुए गोपुच्छसंठाणसंठिए सव्वजंचूणयामए अच्छे जाव पडिबे, से णं एगाए पउमचरइयाए एगेणं वणसंडेणं सव्वतो समता संपरिक्खित्ते दोषि वण्णओ ॥ तस्स சு कूडस्स उवरि बहुसमरमणिजे भूमिभागे पण्णत्ते जाव आसमंति० ॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झसभाए एवं सिद्धायतणं कोसत्यमाणं सच्चा सिद्धायतणवत्तवया । जंबू णं सुदंसणाए पुरस्थिमस्स भवणस्स दाहिणेणं दाहिणपुरस्थिमिस्स पालायवडेंसगस्स उत्तरेणं एत्थ णं एगे महं कूडे पण ते तं चेव पमाणं सिद्धायतणं च । जंबू णं सुदंसणाए दाहिणिल्लस्स भवणः पुरत्थिमेणं वाहिणपुरस्थिमस्स पासायवडेंसगस्स पञ्चस्थिमेणं एत्थ णं एगे महं कूडे पण्णत्ते, दाहिणस्स भवणस्स परतो दाहिणपचत्थिमिलस्स पासायवर्डिंसमस्स पुरस्थिमेणं एत्थ णं एगे महं कूडे जंबूतो पचस्थिमिलस्स भवणस्स वाहिणेणं दाहिणपच थिमिलस्स पासायवडेंसगस्स उत्तरेणं एत्थ णं एगे महं कूडे प० तं चैत्र पमाणं सिद्धायतणं च जंबूए पचस्थिमभवणउत्तरेणं उत्तरपचत्थिमस्स पासायवडेंसगस्स दाहिणेणं एत्थ णं एगे महं Page #594 -------------------------------------------------------------------------- ________________ कूडे पण्णत्ते तं चैव पमाणं सिद्धायतणं च । जंबूए उत्तरस्स भवणस्स पञ्चत्थिमेणं उत्तरपचत्थिमस्स पासायवडेंगस्स पुरत्थिमेणं एत्थ णं एगे कूडे पण्णत्ते, सं चेव, जंबूए उत्तरभवणस्स पुरथिमेणं उत्तरपुरथिमिलस्स पासायवडेंसगस्स पचत्थिमेणं एत्थ णं एगे महं कूडे पण्णसे, सं देव माणं तव सिद्धायतणं । जंबू णं सुदंसणा अण्णेहिं बहूहिं तिलएहिं लडएहिं जाब रायरुक्खेहिं हिंगुरुक्खेहिं जाव सव्वतो समता संपरिवासणाए उबरिं बहने अट्टमंगलगा पण्णत्ता, तंजहा – सोत्थियसिरियच्छ० किन्हा घामरज्झया जाव छत्तातिच्छता ॥ जंबू णं सुदंसणाए दुवालस णामधेजा पण्णत्ता, तंजा—सुदंसणा अमोहा ध, सुप्पबुद्धा असोधरा । विदेहजंत्र सोमणसा, णियया शिवमंडिया ॥ १ ॥ सुभद्दा य विसाला य, सुजाया सुमणीतिघा । सुदंसणाए जंबूए, नामधेजा दुवालस ॥ २ ॥ से केणद्वेणं भंते! एवं बुचड़ जंबूसुदंसणा ?, गोयमा ! जंबूने णं सुदंसणाते जंबूदीवाहिवती अणाढिते णामं देवे महिडीए जाव पलिओ महितीए परिवसति, से णं तत्थ चउपदं सामाणियसाहस्सीणं जाव जंबूदीवस्स जंबूए सुदंसणाए अणादिघाते य रायवाणीए जाय विहरति । कहि णं भंते! अणाढियस्स जाव समत्ता वत्तव्वया रायवाणीए महिड्डीए । अदुत्तरं च णं गोयमा ! जंबुद्दीवे २ तत्थ तत्थ देसे तहिं २ बहवे जंबूरुक्खा जंबूवणा जंबूवणसंडा णिचं कुसुमिया जाव सिरीए अतीव उबसोमे Page #595 -------------------------------------------------------------------------- ________________ माणा २ चिट्ठति, से तेणद्वेणं गोयमा! एवं वुचइ-जंबुद्दीवे २, अदुत्तरं च णं गोयमा! जंबुद्दी वस्स सासते णामधेने पण्णते, जन्न कयावि णासि जाव णिचे ।। (सू० १५२) 'जंबूए ण'मित्यादि, जम्बा: सुदर्शनायाश्चतुर्दिशि एकैकस्यां दिशि एकैकशाखाभावतश्चतस्रः शाखाः प्रज्ञताः, तद्यथा-एका पूर्वस्यामेका दक्षिणस्यामेका पश्चिमायामेकोत्तरस्यां, तत्र या सा पूर्वशाला, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , 'तस्स णमित्यादि, तस्या बहुमध्यदेशभागे अत्र महदेकं भवनं प्रज्ञनं, क्रोशमायामनोऽर्द्धकोशं विष्कम्भतो देशोनं क्रोशमूर्द्ध मुस्त्वेन, तस्य वर्णको द्वारादिवक्तव्यता च प्रागु-६ क्तमहापावत् , तथा चाहपमाणाइया महापउमवत्तव्बया भाणियब्वा अहीणमइरित्ता जाव उप्पलहत्थगा' इति ॥ 'तत्थ 'मि. त्यादि, सत्र या सा शाक्षिण' या शयाना बदमाश भागे अन महानेक: प्रासादावतंसकः प्राप्तः, क्रोशमेकमूर्द्ध मुस्त्वेन, अर्द्धक्रोशं विष्कम्भेन, 'अन्भुग्गयमूसियपहसिया इवे'त्यादि तद्वर्णनमुपर्युल्लोचवर्णनं भूमिभागवर्णनं मणिपीठिकावर्णनं सिंहासनवर्णनं ४ |घ प्राग्वत् , नवरमत्र मणिपीठिका पश्चधनु:शतान्यायामविष्कम्भाभ्यामर्द्धतृतीयानि धनुःशतानि वाइल्येन सिंहासनं च सपरिवारं वाच्यमिति, तस्य च प्रासादावतंसकम्योपरि बहून्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानीत्यादि तावद्वक्तव्यं यावदहवः सहस्रपत्रहस्तका इति, यथा च दक्षिणस्यां शाखायां प्रासादावतंसक उक्तस्तथा पश्चिमायामुत्तरस्यामपि च प्रत्येकं वक्तव्यः, जम्ब्वाः सुदर्शनाया उपरि विउिमाया बहुमध्यदेशभागे सिहायतनं, तच्च पूर्वस्यां भवनमित्र तावद्वक्तव्यं यावन्मणिपीठिकावर्णनं, तत ऊर्द्धमेवं वक्तव्यं'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरि अत्र महानेको देवच्छन्दकः प्राप्तः, एवं पशधनु:शवान्यायामविष्कम्माभ्यां पञ्चधनु:शतानि सातिरेकाणि ऊर्जुमुचैस्त्वेन सर्वासना रममयः, अच्छ इत्यादि पूर्ववद् यावत्प्रतिरूप इति । 'तत्थ णं असयं जिणपडिमाणं X AXER Page #596 -------------------------------------------------------------------------- ________________ * जिणुस्सेहपमाणमेत्तार्ण समिक्खित्ताणं चिट्ठई' इत्यादि पूर्ववत्तावद्वक्तव्यं यावत् 'अट्ठसयं धूवकडुच्छयाणं सन्निक्खिताणं धिहई' इति पर, "सिद्धाययणस्स रिप हट्ठमंगलगा' हानि पूर्वरनालद्वतन्यं यावत् 'सहस्सपत्तहत्थगा' इति, सर्वत्रापि च व्याख्याऽपि पूर्ववत् ॥ 'जंबू णं सुदसणा' इत्यादि, जम्बूः सुदर्शना द्वादशभिः पद्मवरवेदिकामि: 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्स्येन संपरिक्षिप्ता । वेदिकावर्णनं प्राग्वत् । 'जंवू णमित्यादि, जम्यूः सुदर्शना अन्येन जम्बूनामष्टशतेन तदोश्चत्वप्रमाणमात्रेण 'सर्वतः' सर्वासु दिनु 'समन्ततः' सामरत्येन संपरिक्षिप्ता । तोचप्रमाणमेव भावयति-ताओ ण'मित्यादि, 'ताः' अष्टोत्तरशतसल्या जम्ब्बाः प्रत्येकं चस्वारि योजनान्यू मुधैस्त्वेन क्रोशमुद्वेधेन योजनमेकं स्कन्धः क्रोशं बाहल्येन स्कन्धः, त्रीणि योजनानि विडिमा-| ऊई विनिर्गता शाखा बहुमध्यदेशभागे चत्वारि योजनान्यायामविष्कम्भाभ्याम, ऊ धोरूपेण सातिरेकाणि चवारि योजनानि || साप्रेण उवेधपरिमाणमीलनेनेति भावः । वइरामयमूलरयथसुपइटिया विडिमा' इत्यादिवर्णनं पूर्ववत्तावक्तव्यं यावदधिकं नयनमनोनिवृत्तिकार्यः, प्रासादीया यावत्प्रतिरूपाः ॥ 'जंबूर ण'मित्यादि, 'जंबूप णं सुदंसणाए' इत्यादि, जम्ब्वा: सुदर्शनाया अवरो-18 तरस्यामुत्तरस्यामुत्तरपूर्वस्या, अत एवासु तिसृषु दिश्वनाहतस्य देवस्य जम्बूद्वीपाधिपतेश्चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि जम्बूसहस्राणि प्रज्ञप्तानि, पूर्वस्यां चतसृणामप्रमहिषीणां योग्यानि चतस्रो, महाजम्वा दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानां देवसहस्राणां योग्यान्यष्टौ जम्बूसहस्राणि, दक्षिणस्यां मध्यमपर्षदो दशानां देवसहस्राणां योग्यानि दश जम्बूसहस्त्राणि, दक्षिणापरस्यां बाह्य| पर्पदो द्वादश देवसहस्राणां योग्यानि द्वादश जम्बूसहस्राणि, अपरस्यां सप्तानामनीकाधिपतीनां योग्यानि सप्त महाजम्त्रः, तत: स-1 र्वासु दिनु पोशानामारक्षदेवसहस्राणां योग्यानि षोडश जम्बूसहस्राणि प्रज्ञप्तानि ॥ 'जंबू णं सुदंसणा' इत्यादि, सा जम्यूः सुद **CARECK Page #597 -------------------------------------------------------------------------- ________________ र्शना त्रिभिः शतकैः-योजनशतप्रमाणनषण्डै: 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्ता, वद्यथा-अभ्यन्तरकेन 51 | मध्येन बाझेन च । जम्ब्वाः सुदर्शनायाः पूर्वस्वां दिशि प्रथमं वनषण्वं पञ्चाशतं योजनान्यवगाहात्र महदेकं भवनं प्रज्ञतं, तब-पूर्वदिग्वचिभवनवद् वक्तव्यं यावत् शयनीयम् । जम्म्याः सुदर्शनाया दक्षिणत: प्रथमं वनपण्डं पञ्चाशतं योजनान्यवगाहात्र महदेकं भवन प्रज्ञान, एवपि तथैव यावत् शयनीय, एवं पश्चिमायामुच्चरस्यां च प्रत्येकं च प्रत्येकं च प्रथमं वनपण्डं पश्चाशतं योजनान्यवगाम भवनं वक्तव्यं यावन् शयनीयम् ।। 'जंबए ण'मित्यादि, जम्चाः सुदर्शनाया उत्तरपूर्वस्यां-ईशानकोण इत्यर्थः प्रथमं वनपण्डं पधाशतं योजनान्ययनमा महलो मन्दाकरिव हायद्यथा-पूर्वस्यां पना-पद्माभिधाना, दक्षिणस्यां पद्मप्रभा, पश्चिमायां कुमुदा, उत्तरस्यां कुमुदप्रभा, ताश्च नन्दापुष्करिण्यः प्रत्येकं क्रोशमायामेन अर्द्धक्रोशं विष्कम्भेन पञ्चधनुःशतान्युद्वेषेन, 'अछाओ सहाओं| इत्यादि पुष्करिणीवर्णनं प्राग्वत्समस्तं यावत्प्रत्येक प्रत्येक पावरवेदिकया परिक्षिप्ताः प्रत्येक २ जनपण्डपरिक्षिप्ताः, परवरखेदिकामनपण्डवर्णनं प्राग्यम् ॥ 'तासि णमित्यादि, तासां पुष्करिणीनां प्रत्येकं चतुर्दिशि एकैकस्यां दिशि एकैकभावेन चत्वारि त्रिसोपानप्रतिरूप काणि प्रतानि, तेषां वर्णकः प्राग्वत् , तोरणान्यपि तथैव, तासां पुष्करिणीनां बहुमध्यदेशमागेऽत्र महानेक: प्रासादाववंसक: प्रातः, स च जम्यूवृक्षदक्षिणपश्चिमशाखाभाविप्रासादवत् प्रमाणादिना वक्तव्यो यावत् 'सहस्सपचहत्थगा' इति पदं, सर्वत्रापि च सिंहासनमनाहसदेवस्य सपरिवारम् । एवं दक्षिणपूर्वस्यां दक्षिणापरस्यामुत्तरापरस्यां च प्रत्येक पकव्य, नवरं नन्दापुष्करिणीनामनानालं, वर्षद-दक्षिणपूर्वस्वां पूर्वादिक्रमेण उत्पगुल्मा बलिना उत्पला उत्पळोवला, दक्षिणपूर्वस्वां भृक्ता भृङ्गनिभा सजना बालप्रभा, अपरोचरस्यां श्रीकान्ता श्रीचन्द्रा श्रीनिळया श्रीमहिता, उक्तव-पउमा पउमप्पभाव, कुमुया कुनुयप्पमा । सप्पलम्मान Page #598 -------------------------------------------------------------------------- ________________ 4:4 %AA%कार लिणा, पप्पला उप्पलुजला ॥१॥ भिंगा भिंगनिमा चेब, अंजणा कजलप्पभा । सिरिकता सिरिचंदा, सिरिनिलया घेव सिरिमहिया ॥२॥" 'जंबूए णमित्यादि, जम्ब्वाः सुदर्शनाया: पूर्वदिम्भाविनो भवनस्योत्तरत: उत्तरपूर्व दिग्भाविनः प्रासादावसंसकस्य । दक्षिणतोऽन्न महानेकः कूटः प्रहप्तः, अष्टौ योजनान्यूमुखैस्त्वेन, मूलेऽष्टौ योजनानि विष्कम्भेन मध्ये षड् योजनानि उपरि चत्वारि । | योजनानि, मूले सातिरेकाणि पश्चविंशतिर्योजनानि परिक्षेपस: मध्ये सातिरेकाण्यष्टादश योजनानि उपरि सातिरेकाणि द्वादश यो-151 अनानि परिक्षेपत्तः, तथा सति मूले विस्तीणों मध्ये सहित उपरि वनुकोऽत एवं गोपुच्छसंस्थानसंस्थितः सर्वासना जम्यूनतमयः, 'अच्छे जाव पडिरूवे' इति प्राग्वत् , स च कूट एकया पनवरबेदिकया एकेन वनषण्डेन सर्वतः समन्तात् परिक्षिप्तः, पद्मवरवेदिकावनषण्डवर्णनं प्राग्वत् । 'तस्स णमित्यादि, तस्य कूटस्योपरि बहुसमरमणीयो भूमिभागः प्रक्षप्तः, स च से जहानामए आलिंगपु-8| खरेइ वा' इत्यादि पूर्ववत्तावद्वक्तव्यो यावत्तृणानां मणीनां च शब्दवर्णनम् ॥ 'तस्स णमित्यादि, तस्य बहुसमरमणीयस्य भूमिमागस्य बहुमध्यदेशभागेऽत्र महदेकं सिद्धायतनं प्रज्ञप्तं, तश्च जम्बूसुदर्शनोपरिविडिमासिद्धायतनसदृशं वक्तव्यं यावदष्टोपरं शतं धूपकदुख्छुकानामिति । एवं जम्ब्वाः सुदर्शनाया: पूर्वस्य भवनस्य दक्षिणतो दक्षिणपश्चिमस्य प्रासादावतंसकस्योत्तरतः, तथा दाक्षिणात्यस्त्र भवनस्य पूर्ववो दक्षिणपूर्वस्व प्रासादावतंसकस्य पश्चिमदिशि, तथा दाक्षिणात्यस्य भवनस्य परतो दक्षिणपश्चिमस्व प्रासादावतंसकस्य पूवतः, तथा पाश्चात्यस्य भवनस्य पूर्वतो वृक्षिणपश्चिमस्य प्रासादावतंसकस्योत्सरतः, तथा पश्चिमस्य भवनस्योचरत उत्तरपश्चिमस्य प्रासादावतंसकस्य दक्षिणतः, तथोत्तरस्य भवनस्य पश्चिमायामुत्तरपश्चिमस्य प्रासादावतंसकस्य पूर्वसः, तथोचरस्म भवनस्य पूर्वत उत्तरपूबस्य प्रासादावतंसकरवापरत: प्रत्येकमेकैकः कुटः पूर्वोक्तप्रमाणो वक्तपः तेषां च कूटानामुपरि प्रत्येकमेकैकं सिद्धायतनं, तानि च Page #599 -------------------------------------------------------------------------- ________________ -%C4% AC सिद्धायसनानि पूर्ववद्वाच्यानि, उक्तश्च--"अट्ठसहकूडसरिसा सब्वे जंबूनयामया भणिया । तेसुवरि जिणभवणा कोसपनाणा परमरम्मा ॥ १ ॥" 'जंबूए ण'मित्यादि, जम्ब्या: सुदर्शनाया द्वादश नामधेयानि प्राप्तानि, तद्यथा-'सुदंसणे'यादि, शोभनं दर्शनदृश्यमानता यस्या नयनमनोहारित्वात् सा सुदर्शना १, यथा च तस्याः शोभनदर्शनं तथाऽमें स्वयमेव सूत्रकृद् भावयिष्यति, "अमोहा य' इति मोध-निष्फलं न मोया अमोघा अनिष्फला लियः, साहि... स्वस्ताजियायेन परिपाला सती जम्बूद्वीपाधिपत्यमुपजनयति, तदन्तरेण तविषयस्य स्वामिभावस्यैवायोगात् , ततोऽनिष्फलेति २, 'सुपबुद्धा' इति सुष्ठ-अतिशयेन प्रबुद्धेव प्रबुद्धा मणिकनकरमानां निरन्तरं सर्वतश्चाकचिक्येन सर्वकालमुनिद्रेति भावः ३, 'जसोहरा' इति यशः सकलमुवनब्वापि धरतीति यशोधरा लिहादित्वाद, जम्बूद्वीपो हि विदितमहिमा भुवनत्रयेऽप्यनया जम्बोपलक्षितस्ततो भवति यथोक्त यशोधारिखमस्याः ४, हा य' इति शोभनं भद्र-कल्याणं यस्याः सा सुभद्रा, सकल काल कल्याणभागिनीत्यर्थः, न हि तस्याः कदाचिदप्युपद्रवाः संभवन्ति, महर्दिकेनाधिष्ठितत्वात् ५, 'विसाला य' इति विशाला-विस्तीर्णा आयामविष्कम्भाभ्यामुरलेन चाप्टयोजनप्रमाणखात् ६,। 'सुजाया' इति शोभनं जातं-जन्म यस्याः सा सुजाता, विशुद्धमणिकनकरत्नमूलद्रव्यतया जन्मदोषरहिनेति भावः ७, 'सुमणा इय' इति शोभनं मनो यस्याः सकाशाद् भवति सा सुमना:, भवति हि तां पश्यतां महर्जिकानां मनः शोभनमतिरमणीयत्वात् ८, विदेहर्जबू' इति, विदेहेषु जम्यूविदेहजम्यूर्विदेहान्तर्गतोत्तरकुरुकृतनिवासत्वात् ९, 'सोमणसा' इति सौमनस्यहेतुत्वात् सौमनस्या, नहि तां पश्यतः कस्यापि मनो दुष्टं भवति, केवलं तां दृष्ट्वा प्रीतमनास्तां तदधिष्ठातारं च प्रशंसतीति १०, 'नियता' इति नियता १ अध्यै ऋषभकूटसदृशाः सर्वे जम्बूनदमया मणिताः । तेषामुपरि जिनभवनानि क्रोशप्रमाणानि परमरम्यागि ॥१॥ C -6C--44- 4% * Page #600 -------------------------------------------------------------------------- ________________ 4 %*** भसर्वकालमवस्थिता शाश्वतत्वात् ११, 'नित्यमंडिता' सदा भूषणभूषितत्वात् १२ । 'सुदंसगाए' इत्यादि तान्येतानि सुदर्शनाया , जम्या द्वादश नामधेयानि ।। सम्प्रति सुदर्शनाशब्दप्रवृत्तिनिमित्तं पिपृच्छिषुरिदमाह-'से केणडेणं भंते!' इत्यादि प्रतीतं, निर्वचनमाह-गोयमे त्यादि सुगम, नवरम् 'अणाहिए नाम देखें इति, अनाहता:-अनादरक्रियाविषयीकृता: शेषा जम्बूद्वीपगता" देवा येनालनोऽत्यतं महर्दिकत्वमीक्षमाणेन सोऽनाहतः, सकलनिर्वचनभावार्थश्चायं यस्मादेवं महर्द्धिकोऽनादतनामा देवतत्र परिवसति ततस्तस्य समस्त्राऽपि स्फातिः तत्र कृतावासेति सा सुदर्शनाइनाहता, राजधानीवक्तव्यताऽपि प्राग्वद्वक्तव्या, तदेवं यस्मादेरूपया जम्योपलक्षित एष द्वीपस्तस्माजम्बूद्वीप इत्युच्यते. अश्तेदं जम्बूहीपशब्दप्रतिनिमित्तमिनि दर्शयति-'अदुत्तरं च ण'मित्यादि, अथान्यत् जम्बूद्वीपशब्दप्रवृत्तिकारणमिति गम्यते, गौतम! जम्बूद्वीपे द्वीपे उत्तरकुरुषु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तन्न प्रदेशे बहवो जम्यूवृक्षा जम्बूवनानि जम्यूबण्डाः, इहैकजातीयवृक्षसमुदायो वनं, अनेकजातीयवृक्षसमूहो बनषण्डः, केवलं प्रधानेन व्यपवेश इति जम्बूवनं जम्बूषण्ड इति भेदेनोपात्तं, निञ्चकुमुमिया' इत्यादि विशेषणकदम्बकं प्राग्वत् , तत एष द्वीपो जम्यूबीपः, तथा चाह-से एएणद्वेण'मित्यादि ॥ सम्प्रति जम्बूद्वीपगतचन्द्रादिसङ्ख्यापरिज्ञानार्थमाह जंबूद्दीवेणं भंते! दीवे कति चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा? कति सूरिया तविंसु वा तवंति वा तविस्संति वा? कति नक्खता जोयं जोयंसु वा जोयंति वा जोएस्संति वा? कति महग्गहा घारं चरिंसु वा चरिति वा परिस्संति वा? केवतिताओ तारागणकोड़ाकोडीओ सोहंसु वा सोहंति वा सोहेस्संतिवा?, गोयमा! जंबूद्दीवे णं दीवे दो चंदा पभासिंसु 449 448 44 ---- Page #601 -------------------------------------------------------------------------- ________________ कोडिकोडीणं ॥१॥" ( ६६९५ वा ३ दो सूरिया तसुि वा ३ छप्पन्नं नक्वत्ता जोगं जोएंसु वा ३ छावत्सरं गहसतं पारं चरिंसु वा ३–एगं च सतसहस्सं तेत्तीसं खलु भवे सहस्साई। णव य सया पन्नासा तारागणकोडकोड़ीणं ॥१॥ सोभिंसु वा सोभंति वा सोभिस्संति वा ॥ (सू० १५३) 'जंबूद्दीये णं भंते ! दीवे' इत्यादि सुगम, नवरं षट्पञ्चाशनक्षत्राणि एकैकस्य शशिनः परिवारेऽष्टाविंशतिर्नक्षत्राणां भावात् । षट्सप्तं अहशतमेकैक शशिनं प्रत्यष्टाशीतेस्रहाणां भावान् , तथैकस्य शशिनः परिवारे तारागणपरिमाणं पट्पष्टिः सहस्राणि नव शतानि पञ्चसप्तत्यधिकानि कोटीकोटीनां, वक्ष्यति च-छाबद्विसहस्साई नव चेव सयाई पंचसयराई । एगससीपरिवारो तारागण-13 ॥१॥"(६६९७५) जम्बूद्वीपे च द्वौ शशिनौ तदेतद द्वाभ्यां गुण्यते ततः सूत्रोक्तं परिमाणं भवति-एक शतसहस्र अपस्त्रिंशत्सहस्राणि नव शतानि पञ्चाशदधिकानि कोटीकोटीनामिति ॥ तदेवमुक्तो जम्बूद्वीपः, सम्प्रति लवणसमुद्रं विचक्षुरिचमाह-| जंबुद्दीबं णाम दीवं लवणे णाम समुझे वहे वलयामारसंठाणसंठिते सम्बतो समंता संपरिविस्वत्ता णं चिट्ठति ॥ लवणे णं भंते! समुद्दे किं समचावालसंठिते विसमचकवाल संठिते?, गोयमा! समचकवालसंठिए नो विसमयकवालसंठिए ॥ लवणे णं भंते ! समुझे केवतियं चक बालविक्खंभेणं? केवतियं परिक्वेवेणं पण्णते?, गोयमा! लषणे णं समुद्दे वो जोयणसतसहस्साई चकवालविक्खंभेणं पन्नारस जोयणसयसहस्साई एगासीसहस्साह सयमेगोणपत्सालीसे किंचिविसेसाहिए लवणोदधिणो चकवालपरिक्वेवणं । सेणं एकाए पउमवरयेदियाए एमेण व Page #602 -------------------------------------------------------------------------- ________________ वणणं सवतो समता संपरिक्खिसे विहर, दोन्ही बाजो | सा पमबर० अद्धजोयणं उहुं० पंचधणुस विक्खंभेणं लवणसमुहसमयपरिक्खेवेणं, सेखं तहेब । से णं वणसंडे देतुणाई दो जोयणाई जाव विहरह || लवणस्स णं भंते! समुहस्स कति द्वारा पण्णत्ता ?, गोयमा ! तारि द्वारा पण्णत्ता, तंजा - विजये वेजयंते जयंते अपराजिते ॥ कहि णं भंते! लवणसमुइस विजए णामं दारे पण्णसे ?, गोयमा ! लवणसमुहस्स पुरत्थमपेरंते धायइखंडस्त दीवस्स पुरस्थिमद्धस्स पचस्थिमेणं सीओदाए महानदीए उपि एत्थ णं लवणस्स समुहस्स विजए णार्म वारे पण अट्ट जोयणाई उ उच्चत्तेगं चसारि जोयणाई विक्खंभेणं, एवं तं चैव सव्यं जहा istara विजयस्सरिसेवि (द्वारसरिसमेयंषि) रायहाणी पुरस्थिमेणं अण्णंमि लवणसमुद्दे ॥ कहि णं भंते! लवणसमुद्दे वैजयंते नामं दारे पण्णत्ते ?, गोयमा । लवणसमुद्दे दाहिणपेरते घातristata दाहिणद्स्स उत्तरेणं सेसं तं चैव सव्वं । एवं जयंतेवि, णवरि सीमाए महापणदीप उभाणियव्वे । एवं अपराजितेवि, णवरं दिसीभागो भाणियच्षो ॥ लवणस्स णं भंते! समुस्स दाररस य २ एस णं केथतियं अबाधाए अंतरे पण्णसे, गोयमा ! - 'तिण्णेव सतसहस्सा पंचाणउतिं भवे सहस्साहं | दो जोयणसत असिता कोसं दारंतरे लवणे ॥ १ ॥' जाव यथा अनेकेषु स्थानेष्यत्र मूलटीकापाठयो वैषम्यं तथाऽत्र कचित् आदर्शे चतुर्णामपि द्वाराणां सामयेण वर्णनं दृश्यते भूले, न च टीकानुसारी प्रागुकं च तदित्युपेक्षितं. Page #603 -------------------------------------------------------------------------- ________________ अबाधाए अंतरे पणते । लवणस्स णं परसा घायहसंडं दीवं पुट्ठा, तहेव जहा जंबूदीवे धायइसंडेवि सो क्षेत्र गमो । लवणे णं भने मुद्दे जी उदात्त सो चेन विही, एवं धायइसंदेवि ॥ सेकेणणं भंते! एवं बुच्चह - लवणसमुद्दे २१, गोयमा । लवणे णं समुद्दे उदगे आविले रइले लोणे लिंदे खारए कडए अच्पेज्जे बहूणं दुपयचउप्पयमियपसुपक्खिसिरीसवाणं torस्थ तज्जोणियाणं सत्ताणं, सोत्थिए एस्थ लवणाहिवई देवे महिडीए पलिओ महिईए, से तत्थ सामाणि जाव लवणसमुहस्स सुत्थियाए रायहाणीए अण्णेसिं जाव विहरड़, से एएणगो० ! एवं बुइ लवणे णं समुद्दे २, अनुत्तरं च णं गो० ! लवणसमुद्दे सासए जाव णिचे | ( सू० १५४ ) 'जंबूदीवं दीव' मित्यादि जम्बूद्वीपं द्वीपं लवणो नाम समुद्रो 'वृत्तः' वर्तुलः, स च चन्द्रमण्डलवन्मध्यपरिपूर्णोऽपि शषेत तत आह— 'वलयाकार संस्थानसंस्थितः' वलयाकारं - मध्यशुषिरं यत्संस्थानं तेन संस्थितो वलयाकार संस्थान संस्थितः 'सर्वतः ' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन 'परिक्षिप्य' वेष्टयित्वा तिष्ठति ॥ 'लवणे णं भंते! इत्यादि, लवणो भदन्त ! समुद्रः किं समचक्रवासंस्थितो यद्वा विषमचक्रवालसंस्थित: १, चक्रवालसंस्थानस्योभयथाऽपि दर्शनातू, भगवानाह - गौतम! समचक्रवालसंस्थितः सर्वत्र द्विलक्षयोजनप्रमाणतया चक्रवालस्य भावात् नो विषमचक्रवालसंस्थितः ॥ सम्प्रति चक्रवालविष्कम्भादिपरिमाणमेव पृच्छति --- 'लवणे णं भंते! समुद्दे' इत्यादि प्रमसूत्रं सुगमं, भगवान्दाह - गौतन ! द्वे योजनशतसहस्रे चक्रवालविष्कम्भेन, जम्बूद्वीपविष्कम्भादे Page #604 -------------------------------------------------------------------------- ________________ द्विष्कम्भस्य द्विगुणनात् पञ्चदश योजनशतसहस्राणि एकाशीतिः सहस्राणि शतमेकोनचत्वारिंशं च किश्विद्विशेषोनं परिक्षेपेण, परिक्षेपप्रमाणं चैतत् परिधिगणित भावनया स्वयं भावनीयं क्षेत्रसमासटी कातो वा परिभावनीयम् ॥ ' से ण' मित्यादि, 'सः' लवणनामा समुद्र एकया पद्मत्ररवेदिकया, अष्टयोजनोच्छ्रितजगत्युपरिभाविन्येति गम्यते, एकेन वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, सा च पद्मवरवेदिकाऽर्द्धयोजनमूर्द्धमुचैस्त्वेन पश्वधनुः शतानि विष्कम्भतः परिक्षेपतो लवणसमुद्रपरिश्क्षेपप्रमाणा, बनखण्डो देशोने द्वे योजने, अभ्यन्तरोऽपि पद्मवरवेदिकाया वनषण्ड एवंप्रमाण एव, उभयोरपि वर्णनं जम्बूद्वीपपद्मवर वेदिकावन षण्डवत् ॥ सम्प्रति द्वावक्तव्यतामभिधित्सुरिदमाह -- ' लवणस्स णं भंते!' इत्यादि, लवणस्य भदन्त ! समुद्रस्य कति द्वाराणि प्रज्ञप्तानि ?, भग| वानाह - गौतम! चलारि द्वाराणि प्रज्ञप्तानि तद्यथा - विजयवैजयन्तजयन्तापराजिताख्यानि ॥ 'कहि पण' मित्यादि, क भदन्त ! लवसमुद्रस्य विजयनाम द्वारं प्रज्ञप्तं ?, भगवानाह - गौतम !, लवणसमुद्रस्य पूर्वपर्यन्ते धातकीखण्डद्वीपपूर्वार्द्धस्य 'पथत्थिमेणन्ति पश्चिमभागे शीतोदाया महानद्या उपर्यत्रान्तरे लवणसमुद्रस्य विजयनाम द्वारं प्रज्ञप्तं, अष्टौ योजनान्युर्द्धमुच्चैस्त्वेन । एवं जम्बूद्वीपगतविजयद्वारस|दृशमेतदपि वक्तव्यं यावद्वहून्यष्टावष्टौ मङ्गलकानि यावद्वहवः सहस्रपत्र हस्तका इति ॥ सम्प्रति विजयद्वारनामनिबन्धनं प्रतिपिपादविपुरिमाह--' से केणद्वेणं भंते' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते - विजयद्वारं विजयद्वारम् ? इति भगवानाह - गौतम! विजये द्वारे विजयो नाम देवो महर्द्धिको यावद् विजयाया राजधान्या अन्येषां च बहूनां विजयाराजधानी वास्तव्यानां वानमन्त राणां देवानां देवीनां चाधिपत्यं यावत्परिवसति, ततो विजयदेवस्वामित्वाद विजयमिति, तथा चाह---' से एएणद्वेण' मित्यादि सुगमं । 'कहि णं भंते!" इत्यादि, क भदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञता ?, भगवानाह - गौतम ! विजयद्वारस्य Page #605 -------------------------------------------------------------------------- ________________ वा- पूर्वस्यां दिशि तिर्यगसोयान् द्वीपसमुद्रान व्यतिब्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगायात्रान्तरे बिजयस देवस्य । विजया नाम राजधानी प्रज्ञप्ता, सा च जम्बूद्वीपविजयद्वाराधिपतिविजयाराजधानीववक्तव्या ॥ सम्प्रति बैजयन्तद्वारप्रतिपादनार्थमाह-'कहि णं भंते' इत्यादि, क भदन्त ! लवणस्य समुद्रस्य बैजयन्तं नाम द्वारं प्रज्ञत!, भगवानाह-नौतम! लवणसमुद्रस्य दक्षिणपर्यन्ते धातकीखण्डद्वीपदाक्षिणार्द्धस्योत्तरतोऽत्र लवणसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तं, एतद्वक्तव्यता सर्वाऽपि विजयद्वारवदबसेया, नवरं राजधानी बैजयन्तद्वारस्य इक्षिणतो वेदितव्या ॥ जयन्तद्वारप्रतिपादनार्थमाह---'कहिणं भंते !' इत्यादि, क भदन्त ! नवणसमुदस्य जयन्तं द्वारं प्रजनं, भगवानाह-गौसम! लवणसमुद्रस्य पश्चिमपर्यन्ते धातकीखण्डपश्चिमार्द्धस्य पूर्वत: शीताया महानद्या परि लवणस्य समुद्रस्य जयन्तं नाम द्वारं प्रशस, तक्तव्यताऽपि विजयद्वारवद् वक्तव्या, नवरं राजधानी जयन्तद्वारस्य पश्नि ममागे वक्तव्या ॥ अपराजितद्वारप्रतिपादनार्थमाइ–'कहिणं भंते!' इत्यादि, क भवन्त! लवणस्य समुद्रस्यापराजितं नाम द्वारं है प्रज्ञप्तं , भगवानाइ-गौतम! लवणसमुद्रस्योत्तरपर्यन्ते धातकीखण्डद्वीपोत्तरार्द्धस्य दक्षिणतोऽत्र लवणस्य समुद्रस्यापराजितं नाम द्वार| प्रशतं । एतद्वक्तव्यताऽपि विजयद्वारवनिरयशेषा वक्तव्या, नवरं राजधानी अपराजितद्वारस्योत्तरतोऽवसातच्या ॥ सम्प्रति द्वारस्य द्वारस्यान्तरं प्रतिपादयितुकाम आह--'लवणस्स पं भंते!' इत्यादि, लवणस्य भदन्त ! समुद्रस्य द्वारस्य २ 'एस णमिति एतः। अन्तरं कियत्या 'अबाधया' अन्तरालखान्याघातरूपया प्रशतं, भगवानाह-नगौतम1 श्रीणि योजनशतसहस्राणि पचमवतिः सहखाणि अशीसे रे योजनशते क्रोशको द्वारस्य द्वारस्यावाघयाऽन्तरं प्राप्तं, सथाहि-एकैकस्य द्वारस्य प्रथुखं पलारि योजनानि, एकाधि द्वारे एका द्वारशाखा कोषाहल्या, द्वारे देदे शाखे, सन एफैखिन् द्वारे प्रथलं सामस्येन चिन्यमानं सार्बयो Page #606 -------------------------------------------------------------------------- ________________ जनचतुष्टयप्रमाणं प्राप्यते, चतुर्णामपि द्वाराणामेका पृथुत्वमीलने जातान्यष्टादश योजनानि, तानि झवणसमुद्रपरिरयपरिमाणात् तिःसहस्राणि एकोनचत्वारिंशं योजनशतं इत्येवंपरिमाणादपनीयन्ते, अपनीय च यच्छेषं तस्य चतु-म मिर्भागेऽपहते यदागच्छति तत् द्वाराणां परस्परमन्तरपरिमाणं, तच्च यथोक्कमेव, उक्तं च-"आसीया दोमि सया पणनचइसहस्स तिमि लक्या य । कोसो य अंतरं सागरस्स दाराण विमेयं ॥श" 'लवणस्स णं भंते । समुदस्स पदेसा' इत्यादि सूत्रचतुष्टयं * प्रारबद्भावनीयम् ॥ सम्प्रति लवणसमुद्रनामान्वथै पुच्छति-से केणढण'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-उवणः समुद्रो लवणः समुद्रः ? इति, भगवानाह-गौतम! लवणस्य समुद्रस्य उदकः 'आविलम्' अविमलमस्वच्छं प्रकृत्या 'रहलं' रजोवत् , जवृद्धिहानिभ्यां पङ्कबहुलमिति भावः, लवणं सामिपातिकरसोपेतत्वाल्लिन्द्रं गोवराक्ष(ख्योरसविशेषकलितत्वात् , 'झारं' तीक्ष्णं उवणरसरिशेषषत्वात् , 'कटुकं' कटुकरसोपेतत्वात् , अत एवोपद्रवत्रातादपेयं, केषामपेयम् ?-चतुष्पदमृगपनसरीसृपाणां, नान्यत्र 'तयोनिकेभ्यः । लवणसमुद्रयोनिकेभ्यः सत्वेभ्यस्तेषां पेयमिति भावः, तद्योनिकतया तेषां सवाहारकत्वात् , तदेवं यस्मात्तस्योदकं लवणमतोऽसौ लवणः समुद्र इति, अन्यच्च 'सुछिए लवणाहिवाई' इत्यादि सुगमं, नवरमेष भावार्थः यस्मान् सुस्थितनामा तदधिपतिः-लवणाधिपतिरिति स्वकल्पपुस्तके प्रसिद्धम्, आधिपत्यं च तस्याधिकृतसमुद्रस्य विषये नान्यस्त्र ततोऽप्यसौ लवणसमुद्र इति, तथा चाह-से| एएणद्वेण'मित्यादि.॥ सम्पत्ति लवणसमुद्रगतचन्द्रादिसङ्ख्यापरिमाणप्रतिपादनार्थमाह लघणे णं मते! समुद्दे कति चंदा पभासिसु वा पभासिंति वा पभासिरसंति वा?, एवं पंचण्डपि पुच्छा, गोयमा! लवणसमुद्दे यत्तारि चंदा पभासिंसु वा ३ चसारि सूरिया तर्विस या ३ वार Page #607 -------------------------------------------------------------------------- ________________ 4%9c%C4 Eoe सुत्सरं नक्खत्तसयं जोगं जोएंसु वा ३ तिण्णि बावण्णा महग्गहसया चारं चरिंसु वा ३ दुपिण सयसहस्सा सत्तहिं च सहस्सा नव य सया तारागणकोडाकोडीणं सोमं सोभिंसु वा ३॥ (सू० १५५) 'लवणे णं भंते ! समुद्दे' इत्यादि प्रश्नसूत्र सुगम, भगवानाह-ौतम! चलारश्चन्द्राः प्रभासितवन्तः प्रभासन्ते प्रभासिष्यन्ते, चलारः सूर्यास्तापितवन्तस्तापयन्ति तापयिष्यन्ति, ते घ जम्बूद्वीपगतचन्द्रसूर्यैः सह समश्रेण्या प्रतिबद्धा वेदितव्याः, तद्यथा-द्वौ सूर्यों एकस्य जम्बूद्वीपगतस्य सूर्यस्य श्रेण्या प्रतिबद्धौ, द्वौ सूयौं द्वितीयस्य जम्बूद्वीपगतस्य सूर्यस्य, तथा द्वौ चन्द्रमसावेकस्य जम्बूद्वीपगतस्य चन्द्रस्य समश्रेण्या प्रतिबद्धौ, द्वौ द्वितीयचन्द्रस्य, तो चैवम-यदा जम्बुद्वीपगत एक: सूर्यो मेरोदक्षिणतश्चारं चरति तदा लवणसमुद्रेऽपि तेन सह समश्रेण्या प्रतिबद्ध एकः शिवाया अभ्यन्तरं चारं चरति द्वितीयतेनैव सह श्रेण्या प्रतिबद्धः शिखायाः परतः, सदैव च यो जम्बूद्वीपे मेरोरुत्तरतश्चारं चरति तेन सह समश्रेण्या प्रतिबद्धो लवणसनुद्रे उत्तरत एकः शिखाया अभ्यन्तरं चारं चरति, द्वितीयस्तु तेनैव सह समश्रेण्या प्रतिबद्धः शिखायाः परतः, एवं चन्द्रमसोऽपि जम्बूद्वीपगतचन्द्राभ्यां सह समश्रेणिप्रतिबद्धा भावनीयाः, अत एव जम्बूद्वीप इव लवणसमुद्रेऽपि यदा मेरोदक्षिणतो दिवसः संभवति तदा मेरोरुत्तरतोऽपि लवणसमुद्रे दिवसः, यदा च मेरोरुत्तरतो लबणसमुद्रे दिवसस्तथा दक्षिणतोऽपि दिवसस्तदा च पूर्वस्या पश्चिमायां दिशि लवणसमुद्रे रात्रिः, यदा छ | मेरोः पूर्वस्यां दिशि लवणसमुद्रे दिवसस्तदा पश्चिमायामपि दिवसः, यदा च पश्चिमायां दिवसस्तदा पूर्वदिश्यपि, तदा च मेरोदेशित उन्तरतश्च नियमतो रात्रिः, एवं धातकीखण्डादिष्वपि भावनीयं, तद्गतानामपि चन्द्रसूर्याणां जम्बूद्वीपगतचन्द्रसूर्यैः सह समश्रेण्या ACANCkce Page #608 -------------------------------------------------------------------------- ________________ व्यवस्थितत्वात् उक्तं च सूर्यप्रज्ञतौ--"जया णं लवणसमुद्दे दाहिणडे दिवसे भवद तया णं उत्तरवि दिवसे हवइ, जया णं उत्त रडे दिवसे हुवइ तथा णं लवणसमुद्दे पुरत्थि मपञ्चत्थिमेणं राई भवर, एवं जहा जंबूद्दीवे दीवे तद्देव” तथा “जया णं धायईसंडे दीवे दाहिण दिजसेनि जया उत्तर दिवसे हव तया णं घायइसंडे दीवे मंदराणं पव्बयाणं पुरत्थिमपचत्थिमेणं राई हवाई, एवं जहा जंबूद्दीवे दीवे तहेव, कालोए जहा लवणे तहेब" तथा "जया णं अभितरपुक्खर दाहिणडे दिवसे भवइ तथा णं उत्तरडे दिवसे हवछ, जया णं उत्तरडे दिवसे हवइ तथा णं अभितरडे मंदराणं पुत्रयाणं पुरात्थिमपचत्थिमेणं राई हवइ, सेसं जहा जंधूदीवे तहेव" आह-लवणसमुद्रे षोडश योजनसहस्रप्रमाणा शिखा ततः कथं चन्द्रसूर्याणां तत्र तत्र देशे चारं चरतां न गतिव्याघातः ?, उच्यते, इह लवणसमुद्रवर्जेषु शेषेषु द्वीपसमुद्रेषु यानि ज्योतिष्कविमानानि तानि सर्वाण्यपि सामान्यरूपस्फटिकमयानि यानि पुनर्लवणसमुद्रे ज्योतिष्क विमानानि तानि तथाजगत्स्वाभाव्य दुवकस्फाट नस्वभावस्फटिकमयानि, तथा चोक्तं सूर्यप्रज्ञप्तिनिर्युक्तौ – “जोइसियविमाणाई सब्वाई हवंति फलिहमइयाई । दगफालियामया पुण लवणे जे जोइसविमाणा ॥१॥” ततो न तेषामुदकमध्ये चारं चरतामुदकेन व्याघातः, अन्यच शेषद्वीपसमुद्रेषु चन्द्रसूर्यविमानान्यधोलेश्याकानि यानि पुनर्लवणसमुद्रे तानि तथा जगत्स्वाभाव्यादूर्ध्वलेश्याकानि तेन शिखायामपि सर्वत्र लवणसमुद्रे प्रकाशो भवति, अयं चार्थः प्रायो बहूनामप्रतीत इति संवादार्थमेतदर्थप्रतिपादको जिनभद्रगणिक्षमाश्रमणविरचितो विशेषणवतीमन्थ उपदर्श्यते— “सोलस साहसियाए सिहाए कह जोइसियविघातो न भवति ?, तत्थ भन्नइ - जेण सूरपत्तीए भणियं - " जोइसिय विभाणाई सब्वाई हवंति फलिमइयाई । दुगफालिया मया पुण लवणे जे जोइसविमाणा ॥ २ ॥ " जं सव्वदीवसमुद्देसु फालियामयाई लवणसमुद्दे चैव केवलं दगफालियामयाई तत्थ इद Page #609 -------------------------------------------------------------------------- ________________ कामेव कारण मा उद्गेण विघातो भवउ इति, जंबूसूरपन्नत्तीए चेव भणियं-"लवर्णमि उ जोइसिया उडुलेसा हबति नायध्वा । वेण |परं जोइसिया अहलेसागा मुणेयचा ॥१॥" तंपि उद्गमालावभालणत्यमेव लोगठिई एसा" इति । तथा द्वादशं नक्षत्रशतं एवं चत्वारो हि लवणसमुद्रे शशिनः, एकैकस्य च शशिनः परिवारेऽष्टाविंशतिनक्षत्राणि, ततोऽयाविशतेश्चतुर्मिगुणने भवति द्वादशोचर काशतमिति । त्रीणि द्विपश्चाशदधिकानि महामहशतानि, एकैकस्य शशिन: परिवारेऽष्याशीतेप्रहाणां भावात् , द्वे शतसहसे सम्पष्टिः सहस्राणि नव शतानि तारागणकोटीकोटीनाम् २६७९००००००००००००००००, उक्तश्च-"चत्तारि चेव चंदा चत्तारि य सूरिया लवणतोए । बारं नक्खत्तसयं गहाण सिन्नेव बावना || १॥ दो व सयसहस्सा सत्तट्ठी खलु भवे सहस्सा य । नव य सया |लवणजले तारागणकोडिकोडीण ॥ २॥” इह लवणसमुद्र चतुरश्यादिधु तिथिपु नदीमुखानामापूरणतो जलमतिरकेण प्रवद्वेमानमु-पक्ष पलक्ष्यते तत्र कारणं पिच्छिघुरिदमाह कम्हा णं भंते! लवणसमुद्दे चाउद्दसमुचिपुणिमासिणीसु अतिरेगं २ बहुति था हायति था?, गोयमा! जंबुद्दीवस्स पं दीवस्स चउहिसि बाहिरिल्लाओ वायंताओ लवणसमुदं पंचाण. उति २ जोयणसहस्साई ओगाहिता एत्थ णं चत्तारि महालिंजरसंठाणसंठिया महामहालया महापायाला पण्णत्ता, संजहा- वलयामुहे केतूए जूवे ईसरे, ते णं महापाताला एगमेग जोयणसयसहस्सं उब्वेहेणं मूले दस जोयणसहस्साई विखंभेणं मज्झे एगपढेसियाए सेडीए एगमेगं जोयणसतसहस्स विक्रखंभेणं उबार मुहमूले दस जोपणसहस्साई विक्खंभेणं ॥तेसिणं Page #610 -------------------------------------------------------------------------- ________________ महापायालाणं कुड्डा सम्बन्ध समा दसजोयणसतबाहल्ला पण्णत्ता सव्ववहरामया अच्छा जाव पडवा || तत्थ णं बहवे जीवा पोग्गला य अवकमंति विजकमंति चयंति उवचयंति सासया णं ते कुडा या बण्णपज्जवेहिं० असासया ॥ तत्थ णं चसारि देवा महिडीया जान पलिओवमद्वितीया परिषसंति, तंजा—काले महाकाले वेलंये पभंजणे ॥ तेसि णं महापायालाणं तओ विभागा पण्णत्ता, तंजा— हेडिल्ले तिभागे मझिल्ले तिभागे उवरिमे तिभागे । तेणं ति भागा तेत्तीस जोयणसहस्सा तिमिण य तेत्तीसं जोयणसतं जोपणतिभागं च बाहल्लेणं । तत्थ णं जे से हैट्टिले तिभागे एत्थ णं वाजकाओ संचिट्ठति, तत्थ णं जे से मज्झिले विभागे एत्थ णं " काय आउकाए य संविकृति, तस्थ णं जे से उवरिल्ले तिभागे एत्थ णं आउकाए संचिइति, अदुत्तरं ष णं गोयमा ! लवणसमुद्दे तत्थ २ देसे बहवे खुड्डालिंजरसंठाणसंठिया खुड़पापालकला पण्णत्ता, ते णं खुड्डा पाताला एगमेगं जोयणसहस्लं उच्वेहेणं मूले एगमेगं जोयणसतं विक्खंभेणं मज्झे एगपदेसियाए सेढिए एगमेगं जोयणसहस्सं विक्खंभेणं उपि मुहमूले एगमेगं जोयणसतं विक्खंभेणं ॥ तेसि णं खुड्डागपायालाणं कुड्डा सव्वत्थ समा दस जोय बाले पण्णत्ता सव्यवहामया अच्छा जाव पडिरूवा । तस्थ णं बहवे जीवा पोग्गला यजाव असासयावि, पसेयं २ अद्वपलिओषमहितीताहिं देवताहिं परिग्ादिया ॥ तेसि णं खुट्टगपाता Page #611 -------------------------------------------------------------------------- ________________ लाणं ततो तिभागा प०, तंजा - डिल्ले निभागे भांडेझलं तिभागे उवरिल्ले तिभागे, ते णं विभागा तिपिण तेत्तीसे जोयणसते जोयणतिभागं च बाहल्लेणं पण्णत्ते । सत्य णं जे से हेडिल्ले तिभागे थाओ मज्झल्ले तिभागे वाउआए आउयाते य उवरिल्ले आउकाए, एवामेव सपुत्र्यावरेणं लवणसमुद्दे सप्त पायालसहस्सा अट्ठ य चुलसीता पातालसता भवतीति मक्खाया ॥ तेसि णं महापायाला खुडगपायालाण य हेहिममज्झिमिल्लेसु तिभागेसु बहवे ओराला वाया संसेति संमुच्छिमति एयंति चलति कंपंति खुब्भंति घर्हति फंदंति तं तं भावं परिणमंति तया णं से उदए उष्णाभिजति, जया णं तेमिं महापायालाणं खुड्डागपायालाण य हेल्लिमशिलेसु तिभागेसु नो बहवे ओराला जाय तं तं भावं न परिणमंति तथा णं से उदए नो उन्नमिज्जइ अंतरावि य णं ते वायं उदीरेंति अंतरावि य णं से उदगे उष्णाभिलइ अंतरावि य ते वाया नो उदीरंति अंतरावि य णं से उदगे णो उष्णाभिज्जइ, एवं खलु गोयमा ! लवणसमुद्दे घाउदसम्मु. eिsपुण्णमासिणीसु अहरेगं २ बह्वति वा हायति या || (सू० १५६ ) 'कम्हा णं भंते ।' इत्यादि, कस्माद्भदन्त ! लवणसमुद्रे चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीषु तिथिषु, अत्रोद्दिष्टा - अमावास्या पौर्णमासी प्रतीता, पूर्णो मासो यस्यां सा पौर्णमासी, 'प्रज्ञादित्वात्स्वार्थे ऽण्' अन्ये तु व्याचक्षते - पूर्णो मा:- चन्द्रमा अस्यामिति पौर्णमासी, अन् तथैव, प्राकृतत्वाय सूत्रे 'पुण्णमासिणी'ति पाठः, 'अइरेगं अइरेगं' अतिशयेन अतिशयेन वर्द्धते हीयते वा !, भगवानाह - गौतम ! Page #612 -------------------------------------------------------------------------- ________________ माजम्बूद्वीपे द्वीपे यो भन्दरपर्वतस्तस्य चतम पूर्वादिषु विक्षु लवणसमुद्रं पञ्चनवतिं पश्चानवति योजनसहस्राण्यवगायात्रान्तरे चलारो 'महइमहालया' अविशयेन महान्तो महालिखरं-महापिडहं तत्संस्थानसंस्थिताः, कचित् 'महारंजरसंठाणसंठिया' इति पाठस्तत्रारखर:-अलि जर इति, महापातालकलशा: प्रज्ञाप्ताः, उक्तं च-"पणनउइसहस्साई ओगाहित्ता चउहिसि लवणं । चउरोऽलिंजरसंठाणसंठिया होति पायाला ॥ १॥" तानेव नामतः कथयति, तद्यथा-मेरोः पूर्वस्यां दिशि वडवामुखः दक्षिणस्यां केयूप: अपरस्या यूपः उत्सरस्थामीश्वरः, ते चत्वारोऽपि महापातालकलशा एकैकं योजनशतसहस्र-लक्षं उद्वेधेन मूले दश योजनसहस्राणि विष्कम्भेन तत ऊर्दू एकप्रादेशिक्या श्रेण्या विष्कम्भतः प्रवर्द्धमाना २ मध्ये एकैकं योजनशतसहस्रं विष्कम्भेन तत ऊर्द्ध भूयोऽप्येकप्रादेशिक्या | श्रेण्या विष्कम्भतो हीयमाना हीयमाना उपरि मुखमूले दश योजनसहस्राणि विष्कम्भत:, उक्तञ्च-"जोयणसहस्सदसगं मूले उवरि सहति विरिणः । यसददेखियमेतं च ओगाढा ॥१॥" 'तेसि णमित्यादि, तेषां महापातालकलशानां कुञ्या: सर्वत्र समा दश योजनशतवाहल्या योजनसहस्रबाइस्या इत्यर्थः, सर्वासना वनमया: 'अच्छा जाव पबिरूवा' इति प्राग्वत् ।। 'तत्थ xणमित्यादि, तेषु धजमयेषु कुडयेषु बहवो जीवाः पृथिवीकायिकाः पुदलाच 'अपामन्ति' गच्छन्ति 'व्युत जीवा इति सामर्थ्याद्गम्य, जीवानामेवोत्पत्तिधर्मकतया प्रसिद्धलात्, 'घीयन्ते चयमुपगच्छन्ति 'उपचीयन्ते उपचयमायान्ति, एतच्च पदद्वयं पुद्गलापेक्षं, पुद्गलानामेव चयापचयधर्मकतया व्यवहारात, तत एवं सकलकालं तदाकारस्य सदाऽवस्थानात् शाश्वतास्ते कुड्या द्रव्यार्थतया प्रज्ञप्ताः, वर्णपर्यायैः रसपर्यायैः गन्धपर्यायैः स्पर्शपर्यायः पुनरशाश्वता:, वर्णादीनां प्रतिक्षणं कियत्कालादूर न्यथाऽन्यथा भवनात् ।। 'तस्थ णमित्यादि, तत्र तेषु चतुर्पु पातालकलशेषु चत्वारो देवा महर्द्विका यावत्करणान्महायुतिका इत्यादि KR Page #613 -------------------------------------------------------------------------- ________________ परिग्रहः, पल्योपमस्थितिकाः परिवसन्ति, तद्यथा--काले' इत्यादि, बडवामुख्ने कालः केयूपे महाकाल: यूपे वेलम्बः ईश्वरे प्रभ-14 खनः ।। "तेसिप'मित्यादि, तेषां महापातालकलशानां प्रत्येक प्रत्येक प्रयविभागा: प्रज्ञताः, तद्यथा-अधस्तनखिभागो मध्यमविभाग उपरितनत्रिभागः ।। 'ते ण'मित्यादि, ते त्रयोऽपि त्रिभागात्रयस्त्रिंशद् योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशानि योजनत्रिभागं च बाहत्येन प्रज्ञप्ता: । नन बर्षपि पानासशेष अचम्ननेषु निभागेषु वातकायः संविष्ठति, मध्यमेषु त्रिभागेषु वायुकायो कायन, परितमेषु त्रिभागेष्वाकाय एव । 'अत्तरं च णमित्यादि, अथान्यद् गौतम! लवणसमुद्रे 'तत्थ तत्व देसे तहि तहिं इति तेषां पातालकलशानामन्तरेषु तत्र २ देशे तस्य २ देशस्य तत्र २ प्रदेशे क्षुल्लारखरसंस्थानसंस्थिताः क्षुल्लाः पावालकलशाः प्र. (शताः, से क्षुल्लाः पानालकलशा एकमेकं योजनसहनमुद्वेधेन मूले एकैकं योजनशतं विष्कम्भेन मध्ये एकैकं योजनसहन विष्कम्भेन - उपरि मुखमूले एकैकं योजनशसं विष्कम्भेन ॥ 'सेसि प'मियादि, तेषां क्षुल्लकपातालकलशानां कुड्याः सर्वत्र समा दश दश योजमानि चाइल्यतः, उक्त-"जोयणसयविच्छिण्णा मुले उवरि दस सयाणि मनमि | ओगाढा य सहस्सं दसजोयणिया य से कहा ॥ १ ॥" 'सव्ववइरामया' इत्यादि प्राग्वद् यावत् 'फासपज्जवहिं असासया' इति, प्रत्येकं २ तेऽर्द्धपत्योपमस्थितिकाभिरेवताभिः परिगृहीताः ।। 'तेसि णमित्यादि, तेषां क्षुलकपासालकलशानां प्रत्येकं २ प्रयत्रिभागा: प्रज्ञप्ताः, तद्यथा-अभस्तनविभागो मध्यमस्त्रिभाग उपरितनसिभागः । ते णमिमादि, ते त्रिभागाः प्रत्येक त्रीणि योजनशतानि 'त्रयस्त्रिंशानि' त्रयविंशधिकानि | योजनविभागं य बाहल्येन प्रसप्ताः, तत्र सर्वेषामपि क्षुलकपातालकलशानामबखनेषु त्रिभागेषु वायुकायः संविष्वति, मध्येषु त्रिभागेषु वायुकायोऽपकायम, उपरिसनेषु त्रिभागेच्दप्कारः सतिष्ठति, एवमेव 'सपूर्वापरेण' पूर्वापरसमुदायसम्पया सप्त पातालकलशसहस्राणि में Page #614 -------------------------------------------------------------------------- ________________ **** क्षुल्लकपातालकलशसहस्राणि, अष्टौ च पातालकलशशतानि-क्षुल्लकपातालकलशशतानि 'चतुरशीतानि' चतुरशीत्यधिकानि भवन्तीत्याख्यातं मया शेषैश्च तीर्थकृद्भिः, उक्तश्च-"अनेवि य पायाला खुडालंजरगसंठिया लषणे । अदुसया चुलसीया सत्त सहस्सा य| सव्वेवि ॥ १ ॥ पायालाण विभागा सव्वाणदि तिन्नि तिन्नि विनेया । हेडिमभागे वाऊ मझे वाऊ य उदगं च ॥ २ ॥ उवरि उदा भणियं पढमगबीएसु वाउ संखुभिओ । उड़े वामइ उद्गं परिवइ जलनिहीं खुभिओ ॥ ३॥" 'तेसि 'मित्यादि, तेषां । 'क्षुल्लकपातालानां क्षुल्लकपातालकलशानां महापातालानां घाघस्तानमध्येषु त्रिभागेषु तथाजगत्स्थितिस्वाभाव्यात् प्रतिदिवसं द्विकृत्वस्तत्रापि चतुर्दश्यादिषु तिथिष्वतिरेकेण 'बहवः' अतिप्रभूताः 'उदारा' ऊर्द्धगमनस्वभावाः प्रबलशक्तयश्च, सत्-प्राबल्येन आरो येषां ते उदारा इति व्युत्पतेः, 'वाताः' वायवः 'संस्विधन्ते' उत्पत्त्यभिमुखीभवन्ति ततः क्षणानन्तरं 'संमूर्छन्ति' संमूर्छजन्मना लब्धामलाभा भवन्ति ततः 'चलन्ति' कम्पन्ते पातानां चलनस्वभावत्वात् , सत: 'घट्टन्ते' परस्परं समाप्नुवन्ति, तदनन्तरं 'क्षुभ्यन्ते' जातमहाद्भुतशक्तिकाः सन्त ऊर्द्ध मितस्ततो विप्रसरन्ति, 'तत: 'उदीरयन्ति' अन्याम् वातान जलमपि पोत्-प्राबल्येन प्रेर-11 यन्ति, तं तं देशकालोचितं मन्दं तीव्र मध्यम वा भावं परिणाम 'परिणमन्ति' धातूनामनेकार्थ स्वात् प्रपद्यन्ते । 'जया णं तेसिं खुड्डापायालाण'मित्यादि सुगम भावितत्वात् । 'तया ण'मित्यादि, तदा णमिति वाक्यालद्वारे 'तद्' उदकम् 'उन्नामिजते' उन्नाभ्यो | । अन्येऽपि च पातालकलशाः शुद्वारलारसंस्थिता लागे । अष्ट शतानि चतुरशीतीनि सप्त सहस्राणि च सर्वेऽपि ॥ १॥ पातालाना विभागाः सर्वेषामपि प्रयत्रयो विधेयाः । अधस्तनमागे वायुः, मध्ये वायुश्च उदकं च २॥ उपरितनभाये उदकं भणितं, प्रथमद्वितीययोः वायुः संक्षुभित । ऊई। वामयले (निष्कासमायति) उदकं परिवर्द्धते जलनिधिः क्षुभिसः ॥३॥ * * - * Page #615 -------------------------------------------------------------------------- ________________ ----** * मुक्षिप्यत इति भावः । 'जया णमित्यादि, यदा पुनःणमिति पुनरर्थे निपातानामनेकार्थत्वात् , तेषां क्षुल्लकपातालानां महापा| तालाना चाधस्तनमध्यमेषु विभागेषु नो वह्व उदारा वाता: संविद्यन्ते इत्यादि प्राग्वत् 'तया णमित्यादि तदा तदद्धक नोन्नाम्यते' नोर्द्ध मुक्षिप्यते उत्क्षेपकाभावात् , एतदेव स्पष्टतरमाह-अंतराविय णमित्यादि, 'अन्तरा' अहोरात्रमध्ये द्विकला प्रतिनियते | कालविभागे पक्षमध्ये चतुर्दश्यादिषु तिथिष्वतिरेकेण ते वाताः तथाजगत्स्वाभाव्यादुदीर्यन्ते धातूनामनेकार्थत्वादुत्पद्यन्ते, ततोऽन्तरा| अहोरात्रमध्ये द्विकृत्व: प्रतिनियते कालविभागे पक्षमध्ये चतुर्दश्यादिपु तिथिषु अतिरेकेण तत उदकमुन्नाम्यते । 'अंतराविय णमियादि, 'अन्तरा' प्रतिनियतकालविभागादन्यत्र ते वाता: मोदीयन्ते' नोत्पद्यन्ते, तदभावात् 'अन्तरा' प्रतिनियतकालविभागाद-12 न्यत्र कालविभागे उदकं नोन्नाम्यते उन्नामकाभावात् , तत एवं खलु गौतम! लवणसमुद्रे चतुर्दश्यष्टम्युरिष्टपूर्णमासीषु तिथिषु 'अ-IT तिरेकमतिरेकम्' अतिशयेनातिशयेन वर्द्धते हीयते वेति ॥ तदेवं चतुर्दश्यादिषु तिथिष्वतिरेकेण जलवृद्धौ कारणमुक्तमिदानीमहोरात्र-IN मध्ये द्विकलोऽतिरेकेण जलवृद्धौ कारणमभिधित्सुराह लवणे णं भंते ! समुद्दाए तीसाए मुहुत्ताणं कतिखुत्तो अतिरेगं २ वहुति वा हायति वा ?, गो. यमा! लवणे णं समुद्दे तीसाए मुहुत्ताण दुक्खुत्तो अतिरेगं २ वडति वा हायति वा ॥ से केण8णं भंते! एवं वुच्चइ-लवणे णं समुद्दे तीसाए मुहत्ताणं दुक्खुत्तो अइरेगे २ वडा वा हायइ वा?, गोयमा! उगुमंतेसु पायालेसु बढइ आपूरितेसु पायालेसु हायइ, से तेणतुणं गोयमा! लत्रणे णं समुद्दे तीसाए मुहुताणं दुक्खुत्तो अइरेगं अइरेगं वलइ वा हायइ वा ॥ (सू० १५७ ) * * * * Page #616 -------------------------------------------------------------------------- ________________ 'लवणे णं भंते! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रास्त्रिंशतो मुहूर्त्तानां मध्येऽहोरात्रमध्ये इति भावः 'कतिकृत्वः' कतिवारान् अतिरेकमतिरेकं वर्द्धते हीयते वा ? इति तदेवं ( प्रश्ने) भगवानाह - गौतम ! द्विकृत्वोऽतिरेकमतिरेकं वर्द्धते हीयते वा ॥ 'से | केणद्वेणमित्यादि प्रश्नसूत्रं सुगमं, भगवानाह – गौतम! 'उद्धमत्सु' अधस्तन मध्य मत्रिभागगतवातसङ्घोभवशाज्जलमूर्द्ध मुत्क्षिपत्सु | 'पातालेषु' पातालकलशेषु महत्सु लघुषु च वर्द्धते 'आपूर्यमाणेषु' परिसंस्थिते पवने भूयो जलेन ध्रियमाणेपु 'पातालेषु' पातालकलशेषु महत्सु लघुषु च हीयते 'से एएणडे ण'मित्यादि उपसंहारवाक्यम् ॥ अधुना लवणशिखावक्तव्यतामाह लवणसिहाणं भंते! केवतियं चक्रवालचिक्खंभेणं केवतियं अइरेगं २ बढति वा हायति वा?, गोमा ! लवणसहाए णं दस जोयणसहस्साई चकवालविक्खंभेणं देणं अद्धजोपणं अतिरेगं बहुति वा हायति वा ॥ लवणस्स णं भंते! समुदस्स कति णागसाहस्सीओ अतिरियं वेलं धारंति ?, कह नागसाहसीओ बाहिरियं वेलं घरंति ?, कह नागसाहस्सीओ अग्गोदयं धरैति ?, गोमा ! लवणसमुह बापालीसं नागसाहस्सीओ अतिरियं वेलं घारेंति, बावन्तरिं नागसाहसीओ बाहिरियं बेलं धारेंति, सहिं नागसाहस्सीओ अग्गोदयं घारेंति, एवमेव सपुत्रायरेणं एगा णागसतसाहस्सी चोवन्तरिं च णागसहस्सा भवतीति मक्खाया ॥ ( सू० १५८ ) 'लवणसिहाणं भंते!' इत्यादि, लवणशिखा भदन्त ! कियञ्चक्रवालविष्कम्भेन ? कियश्च 'अतिरेकमतिरेकम्' अतिशयेन २ वर्द्धते हीयते वा ?, भगवानाह - गौतम ! लवणशिखा सर्वतश्चक्रवालविष्कम्भतया 'सभा' समप्रमाणा दश योजन सहस्राणि विष्कम्भेन चक्रवा Page #617 -------------------------------------------------------------------------- ________________ * ** लरूपतया विस्तारेण 'देशोनमर्द्धयोजन' गव्यूतद्वयप्रमाणम् 'अतिरेकमतिरेकम्' अतिशयेनातिशयेन वर्द्धते हीयते का, इयमत्र | भावना-लवणसमुद्रे जम्बूद्वीपाद् धातकीखण्डद्वीपाष प्रत्येकं पञ्चनवतिपञ्चनवतियोजनसहस्राणि गोतीर्थ, गोतीर्थ नाम तहागा-3 दिष्विव प्रवेशमार्गरूपो नीचो नीचतरो भूदेशो, गोतीर्थमिव गोतीर्थमिति व्युत्पत्तः, मध्यभागावगाहस्तु दश योजनसहस्रप्रमाणवि|स्तारः, गोतीर्थ च जम्बूद्वीपवेदिकान्तसमीपे धातकीखण्डवेदिकान्तसमीपे चाङ्गुलासययभागः, ततः परं समतलाद् भूमागादारभ्यास क्रमेण प्रदेशहान्या तावत्रीचवं नीचवरवं परिभावनीयं यावत्पञ्चनवतियोजनसहस्राणि, पञ्चनवतियोजनसहस्रपर्यन्तेषु समतलं भूभागमपेक्ष्योण्डलं योजनसहस्रमेकं, तथा जम्बूद्वीपवेदिकातो धातकीखण्डद्वीपवेदिकातश्च ? तत्र समतले भूभागे प्रथमतो जलवृद्धिर15लसवेयभागः, ततः समतलभूभागमेवाधिकृत्य प्रदेशवृद्ध्या जलवृद्धिः क्रमेण परिवर्द्धमाना तावत्परिभावनीया यावद्भयतोऽपि पश्चनवतियोजनसहस्राणि, पश्चनवतियोजनसहनपर्यन्ते चोमयतोऽपि समतलभूभागमपेक्ष्य जलवृद्धिः सप्तयोजनशतानि, किमुक्तं। # भवति ?-तत्र प्रदेशे समतलभूभागमपेच्यावगाहो योजनसहनं, तदुपरि जलवृद्धिः सप्त योजनशतानीति, ततः परं मध्ये भागे दश.. योजनसहस्रविस्तारेऽवगाहो योजनसहनं जलवृद्धिः षोडश योजनसहस्राणि, पातालकलशगतायुक्षोभे च तेषामुपर्यहोरात्रमध्ये द्वौ । पारौ किञ्चिन्यूने द्वे गव्यूते उदकमतिरेकेण वर्द्धते पातालकलशगतवायूपशान्तौ च हीयते, उक्तश्च-पंचाणउयसहस्से गोदित्य : | उभयतोवि लवणस्स । जोयणसयाणि सत्च उ दगपरिवुड्डीवि उभयो.वे ।। १॥ दस जोयणसाहस्सा लवणसिहा पचवालतो रंदा । लवणस्य उभयतोऽपि पश्चनवतिः सहस्राणि गोती तु 1 उदकपरिधिरपि उभयतोऽपि सप्त योजनशतानि ॥१॥ लक्षणशिखा चक्रवालतो दश रोजनसहस्राणि फन्दा। **** . - - - 4k3* Page #618 -------------------------------------------------------------------------- ________________ R** * सोलससहस्स उम्चा सहस्समेगं च ओगाढा ।। २ ॥ देसूणमद्धजोयणलवणसिहोवरि दुगं दुवे कालो । अइरेगं २ परिवइ हायए। वावि ॥ ३ ॥” सम्प्रति वेलन्धरवक्तव्यतामाह 'लवणस्स णं भंते !' इत्यादि, लवणस्य भदन्त ! समुद्रस्य कियन्चो नागसहस्रा नागकुमाराणां भवनपतिनिकायान्तर्वर्चिनां सहस्रा आभ्यन्तरिकी-जम्बूद्वीपाभिमुखां वेलां-शिवोपरिजलं शिखांच-अर्वाक पतन्ती 'धरन्ति' धारयन्ति? कियन्तो नागसहस्रा बायां-धातकीखण्डाभिमुखां वेलां धातकीखण्डद्वीपमध्ये प्रविशन्तीं वारयन्ति, कियन्तो वा नागसहस्राः 'अग्रोदक' देशोनयोजनार्द्धजलादुपरि चर्द्धमानं जलं "धरन्ति' वारयन्ति, भगवानाह-गौतम! द्विचखारिंशत्रागसहस्राण्याभ्यन्तरिकी वेलां धरन्ति द्वासप्तति गसहस्राणि बाह्यां वेलां धरन्ति, पष्टिनांगसहस्राण्यग्रोदकं धरन्ति, उक्तथ-"अन्भितरिय वेलं धरति लवणोदहिस्स नागाणं । बायाहीसा हुसतहिण्डा गादिरिय" १॥ सहि नागसहस्सा धरति अग्गोव्यं समुहस्स" इति । एवमेव 'सपूर्यापरेण' पूर्वापरसमुदायेन एक नागशतसहनं चतुःसप्ततिश्च नागशतसहस्राणि भवन्तीत्याख्यातानि मया शेषैव तीर्थकृद्भिः।। कति णं भंते! वेलंधरा णागराया पण्णत्ता?, गोयमा! चत्तारि लंधरा णागराया पण्णत्ता, तंजहा-गोथूभे सिवए संखे मणोसिलए ॥ एतेसि भंते! चउण्हं वेलंघरणागरायाणं कति षोडश योजनसहस्राणि उच्चा सहस्रमेक चावगाडा ।। २ ॥ देशोनमर्द्धयोजनं लवणशिवोपरि द्विवार दूयोः कालयोः । अतिरेकमतिरेक परिवर्द्धते हीयते वाऽपि ॥३॥आभ्यन्तरिकी वेलां धारयन्ति लवणोदधेर्नागानां । द्विचत्वारिंशत्सहस्राणि द्विसप्तविसहनामि बायां ॥१॥ षष्टिांगसहस्राणि धारयन्ति अमोदकं समुद्रस्य। Page #619 -------------------------------------------------------------------------- ________________ है आवासपवता पण्णत्ता? गोयमा! चत्तारि आवासपवता पण्णत्ता, तंजहा--गोधूभे उदगभासे संखे दगसीमाए ॥ कहि मते गांधूभस्स वेलंधरणागरायस्स गोथूभे णाम आवासपवते एण्णत्ते?, गोयमा! जंबूदीवे दीवे मंदरस्स पुरथिमेणं लवणं समुएं यायालीसं जोयणसहस्साई ओगाहित्ता एत्य णं गोथूभस्स वेलंधरणागरायस्स गोथूभे णामं आवासपम्यते पण्णत्ते सत्तरसएकवीसाई जोयणसताई उहूं उच्चत्तेणं चत्तारि तीसे जोयणसते कोसं च उच्वेधेणं मूले दसयावीसे जोयणसते आयामविक्खंभेणं मज्झे सत्ततेवीसे जोयणसते उवरि चत्तारि चउवीसे जोयणसए आयामविक्खंभेणं मूले तिण्णि जोयणसहस्साई दोषिण य बत्तीसुत्तरे जोयणसए किंचिविसेसूणे परिक्खेवणं मज्झे दो जोयणसहस्साई दोणि य छलसीते जोयणसते किंचिविसेसाहिए परिक्खेवणं उवरि एग जोयणसहस्सं तिणि य ईयाले जोयणसते किंचिविसेसूणे परिक्खेवेणं मूले वित्थिपणे मज्झे संखित्ते उपि तणुए गोपुच्छसंठाणसंठिए सब्वकणगामए अच्छे जाव पडिरूवे ॥ से गं एगाए पउमवरवेदियाए एगेण य बणसंडेणं सव्वतो समंता संपरिक्खित्ते, दोपहवि वपणओ ।। गोथूभस्स णं आवासपवतस्स उवरिं बहुसमरमणिले भूमिभागे पण्णत्ते जाव आसयंति ।। तस्स र्ण बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्थ णं एगे महं पासायव.सए यावर्ड्स जोयणद्धं च उ8 उच्चत्तेणं तं चेव पमाणं अद्धं आयाम Page #620 -------------------------------------------------------------------------- ________________ 4 - विखंभेणं वण्णओ जाय सीहासणं सपरिवारं ॥ से केणद्वेणं भंते! एवं वुचइ गोयूभे आवासपचए २१, गोयमा! गोयूभे णं आवासपन्वते तत्थ २ देसे तहिं २ बहुओ खुड्डाखुड्डियाओ जाव गोथूभवण्णाइं बहूई उप्पलाई तहेव जाव गोथूभे तत्थ देवे महिड्डीए जाव पलिओवमट्ठितीए परिवसति, से णं तत्थ घउण्डं सामाणियसाहस्सीणं जाव गोथूभयस्स आवासपव्वतस्स गोथूभाए रायहाणीए जाव विहरति, से तेणटेणं जाव णिचे ॥रायहाणि पुच्छा गोयमा! गोथूभस्स आवासपब्वतस्स पुरथिमेणं तिरियमसंखेने दीवसमुद्दे वीतिवइत्ता अण्णमि लवणसमुहे तं चेव पमाणं तहेव सव्वं ॥ कहिण भंते! सिवगस्स वेलंघरणागरायस्स दओभासणामे आवासपव्यते पपणते?, गोयमा! जंबुद्दीवेणं दीवे मंदरस्स पच्चयस्स दक्षिणेणं लवणसमुदं बायालीसं जोयणसहस्साई ओगाहित्ता एत्य णं सिवगस्स वेलंधरणागरायस्स दोभासे णामं आवासपच्यते पण्णत्ते, तं व पमाणं जं गोशुभस्स, णपरि सब्वअंकामए अच्छे जाव पडिरूवे जाव अट्ठो भाणियव्यो, गोयमा! दोभासे णं आवासपञ्चते लवणसमुद्दे अट्ठजोयणियखेत्ते दगं सम्वतो समंता ओभासेति उज्जोवेति तवति पभाति सिचए इत्य देवे महिड्डीए जाव रायहाणी से दक्विणेणं सिविगा दओभासस्स सेसं तं चेव ॥ कहि णं भंते! संखस्स वेलंधरणागरायस्स संखे णामं आवासपवते पण्णत्ते?, गोयमा! जंबुद्दीवेणं दीवे मंदरस्स पब्वयस्स पञ्चस्थिमेणं बाया Page #621 -------------------------------------------------------------------------- ________________ संजोयणसहस्सा एत्थ णं संखस्स० वेलंधरः संखे णामं आवासपच्यते तं चैव पमाणं णवरं स व्वरयणामए अच्छे । से णं एगाए पउमवरवेदिवाए पगेण य वणसंडेणं जाव अट्ठो बहूओ खु खुडिओ जाव बहुरं उप्पलाई संखाभाई संखचण्णाई संस्वयण्णा भाई संखे एत्थ देवे महिहीए जाव रायहाणीए पंचत्थिमेणं संस्वरस आवासपव्ययरस संखा नाम रायहाणी तं चैव पमाणं ॥ कहि णं भंते! मणोसिलकस्स वेलंधरणागरापस्स उद्गसीमाए णामं आवासपव्वते पण्णत्ते !, गोमा ! जंबुद्दीवे २ मंदरस्स उत्तरेणं लवणसमुदं चापालीसं जोयणसहस्सा ओगाहित्ता एत्थ णं मणोसिलगस्स वेलंधरणागरायस्स उदगसीमाए णामं आवासपव्वते पण्णत्ते तं चैव पमार्ण वरि सव्वफलिहामए अच्छे जाव अट्ठो, गोधमा । दगसीमंतं णं आवासपव्वते सीतासीतोदगाणं महानदीणं तत्थ गतो सोए पsिहम्मति से तेणद्वेणं जाय णिश्वे मणोसिलए एत्थ देवे महिडीए जाव से णं तत्थ उण्हं सामाणिय० जाव विहरति ॥ कहि णं भंते! मणोसिलगस्स वेलंघरणागरास्स मणोसिला णाम रायहाणी १, गोयमा ! दगसीमस्त आवासपव्वयस्स उस रेणं तिरि० अण्णमि लवणे एत्थ णं मलोसिलिया णाम रापहाणी पण्णत्ता तं चैव पमाणं जाव मणोसिलाए देवे— कणगंकरययकालियमया य वेलंधराणमावासा | अणुवेलंधरराईण पव्वया होति रयणमया ॥ १ ॥ ( सू० १५९ ) Page #622 -------------------------------------------------------------------------- ________________ 'कति णं भंते!' इत्यादि, कति भदन्त! वेलन्धरनागराजाः प्रज्ञप्ताः?, भगवानाह-चत्वारो वेलन्धरनागराजाः प्रज्ञप्तास्तद्यथागोस्तूपः शिवकः शङ्खो मनःशिलाकः ॥ 'एएसि ण'मित्यादि, एतेषां भवन्त चतुर्णी वेलन्धरनागराजानां कति आवासपर्वताः प्र. शप्ताः ?, भगवानाइ-गौतम ! एकैकस्य एकैकभावेन चत्वार आवासपर्वदा: प्रज्ञप्तास्तद्यथा--गोस्तूप उदकभासः शङ्खो दकसीमः ॥4 'कहिणं भते' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! अस्मिन् जम्बूद्वीपे यो मन्दरपर्वतस्तख पूर्वस्यां दिशि लवणसमुद्र द्वा चत्वारिंशतं योजनसहस्राण्यवगायात्र गोस्तुपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपो नाम आवासपर्वतः प्रज्ञप्त:, सप्तदश योजनशतानि | * एकविंशान्यूई मुस्त्वेन, घस्वारि योजनशतानि त्रिंशदधिकानि कोशं चैकमुद्वेधेन, उच्यापेक्षयाऽवगाहस्य चतुर्भागभावान्, मूले || वश योजनशतानि द्वाविंशत्युत्तराणि विष्कम्भतः, मध्ये सप्त योजनशतानि त्रयोविंशत्युत्तराणि, उपरि चलारि योजनशतानि चतु-18 सन, मूले पनि योजनाइनाणिये पोजनशते द्वात्रिंशदुत्तरे किश्चिद्विशेषोने परिक्षेपेण, मध्ये वे योजनसहने द्वेच योजनशते चतुरशीते किश्चिद्विशेषाधिक परिक्षेपेण, उपर्येकं योजनसहसं त्रीणि योजनशतानि एकचत्वारिंशानि किनिद्विशेषोनानि परिक्षेपेण, ततो मूले विस्तीर्णो मध्ये सहित उपरि तनुकः, अत एव गोपुच्छसंस्थानसंस्थितो गोपुच्छस्याप्येवमाकारत्वात् , सर्वात्मना जाम्बूनदमयः, 'अच्छे जाव पडिरूवे' इति प्राग्वत् ॥'से णमित्यादि, 'स:' गोस्तूपनामा आवासपर्वत एकया पनवरवेदिकया एकेन च वनषण्डेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः, द्वयोरपि चानयोवेदिकावनषण्डयोर्वर्णकः प्राग्वत् ॥ 'गोधूभस्स णमित्यादि, गोस्तूपस्य णमिति पूर्ववद् आवासपर्वतस्योपरि बहुसमरमणीयो भूमिभाग: प्रज्ञप्तः, 'से जहा नामए आलिंग-15 पुक्खरे वा' इत्यादि प्राग्वद् थावत्तत्र बहवो नागकुमारा देवा आसते शेरते यावद्विहरन्तीति ॥ 'तस्स णमित्यादि, तस्य बहुसमर. Page #623 -------------------------------------------------------------------------- ________________ मणीयस्य भूमिभागस्य बहुमध्यदेश भागेऽत्र महानेकः प्रासादावतंसकः प्रज्ञप्तः, स च विजयदेवस्य प्रासादादतंसकसदृशो वक्तव्यः, स चैवं सार्द्धानि द्वाषप्रियजनानि उच्चैस्त्वेन, सक्रोशान्येकत्रिंशद् योजनान्यायाम विष्कम्भाभ्यां प्रासादवर्णनमुखोचवर्णनं च प्राग्वत् । तस्य च प्रासादावतंसकस्यान्तयेहु मध्यदेश भागे महत्येका सर्वरत्नमयी मणिपीठिका, सा च योजनायामविष्कम्भप्रमाणा गव्यूतद्वयबाहुल्या, तस्याश्च मणिपीठिकाया उपरि महदेव सिंहासनं तचेन्द्रसामानिकादिदेव योग्यैर्भद्रासनैः परिवृतमिति । 'से केणद्वेणं भंते!" इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यने गोस्तूप आवासपर्वतो गोस्तूप आवासपर्वतः ? इति भगवानाह - गौतम! गोस्तूपे आवासपर्वते सुखासु क्षुल्लिकासु वापीषु यावद्विलपङ्किषु बहून्युत्पलानि यावत् शतसहस्रपत्राणि गोस्तूपप्रभाणि गोस्तूपाकाराणि गोस्तूपवर्णानि गोस्तूपवर्णस्येवामा - प्रतिभासो येषां तानि गोस्तूपवर्णाभानि ततस्तानि तदाकारत्वात् तद्वर्णत्वात्तद्वर्णसाहश्याच गोस्तूपानीति प्रसिद्धानि तयोगादावासपर्वतोऽपि गोस्तूपः, अनादिकालप्रवृत्तोऽयं व्यवहार इति तेन नेतरेतराश्रयदोष:, एवमुत्तरत्रापि भावनीय, तथा गोस्तूपश्चात्र भुजगेन्द्रो भुजगराजो महर्द्धिको यावत्करणात् महाद्युतिक इत्यादि परिग्रहः, स च चतुर्णा सामानिकसहस्राणां चतसृणामप्रमहिषीणां सपरिवाराणां तिसृणां पर्पदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षदेवसहस्राणां गोस्तूपस्यावासपर्वतस्य गोस्तूपायाश्च राजधान्या अन्येषां च बहूनां गोस्तूपराजधानी वास्तव्यानां देवानां देवीनां चाधिपत्यं यावद्विहरति, सतो गोस्तूपदेवखामिकत्वाच गोस्तूप:, 'से एएणद्वेण' मित्याद्युपसंहारवाक्यं प्रतीतम् ॥ सम्प्रति गोस्तूपां राजधानीं पृच्छति – 'कहि णं भंते!” इत्यादि, क भदन्त ! गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपा नाम राजधानी प्रज्ञमा ?, भगवानाह - गौतम! गोस्तूपस्यावासपर्व - सस्य पूर्वया दिशा तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे गोस्तूपस्य भुज Page #624 -------------------------------------------------------------------------- ________________ गेन्द्रस्य भुजगराजस्य गोस्तूपा नाम राजधानी प्रशप्ता, सा च विजयराजधानी सहशी वक्तव्या ॥ तदेवमुक्तो गोस्तूपोऽधुना दकाभा| सवतव्यतामाह — 'कहिं णं भंते! सिवगस्ले' त्यादि प्रससूत्रं पाठसिद्धं भगवानाह - गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य द क्षिणतो लवणसमुद्रं द्वाचत्वारिंशतं योजनसहस्राण्यवगाक्षात्रान्तरे शिवकस्य भुजगेन्द्रस्य भुजगराजस्य दकाभासो नामावासपर्वतः प्र क्षप्तः, स च गोस्तूपवदविशेषेण वक्तव्यो यावत्सपरिवारं सिंहासनम् ॥ अधुना नामनिमित्तं पिच्छिपुराह—' से केणद्वेण' मित्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम ! दकामास आवासपर्वतो लवणसमुद्रे सर्वासु दिक्षु स्वतीमातोऽष्टयोजनिके-अष्टयोजनप्रमाणे क्षेत्रे यदुदकं तत् 'समन्ततः' सामस्त्येनातिविशुद्धानामरत्नमयत्वेन स्वप्रभयाऽवभासयति, एतदेव पर्यायत्रयेण व्याचष्टे - उद्द्योतयति चन्द्र इव तापयति सूर्य इव प्रभासयति ग्रहादिवि ततो दुकं पानीयमाभासयति - समन्ततः सर्वासु विक्षु अवभासयतीति दकाभासः, अन्यश्च शिवको नामात्र पर्वतेषु भुजगेन्द्रो भुजगराजो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति । 'से णं तत्थ चउ सामाणियसाहस्सीण' मित्यादि प्राग्वत् नवरमत्र शिवका राजधानी वक्तव्या, तस्मिंश्च परिवसति स आवासपर्वतो दकमध्येऽतीवाssभासते - शोभते इति दकाभास:, 'से एएणद्वेण 'मित्याद्युपसंहारवाक्यं गतार्थ, शिवकाराजधानी काभासस्य वासपर्वतस्य दक्षिणतोऽन्यस्मिन् लवणसमुद्रे विजयाराजघानीव भावनीया || अधुना शङ्खनामकावास पर्वतवक्तव्यतामाह - 'कहि मं भंते!" इत्यादि, क भदन्त ! शङ्खस्य भुजगेन्द्रस्य भुजगराजस्य शङ्खो नामावासपर्वतः प्रज्ञप्तः ?, भगवानाद गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पश्चिमायां दिशि लवणसमुद्रं द्वाचत्वारिंशर्त योजनसहस्राण्यवगाह्यात्रान्तरे शङ्खस्य भुजगेन्द्रस्य भुजगराजस्य शङ्खो नामावासपर्वत: प्रज्ञप्तः, स च गोस्तूपवदविशेषेण तावद्वक्तव्यो यावत्सपरिवारं सिंहासनम् ॥ इदानीं नामनिबन्धनमभिधित्सुराह - 'से केणद्वेण 'मि Page #625 -------------------------------------------------------------------------- ________________ - ४ - सत्यादि प्रश्नसूत्र सुगमं, भगवानाह-शले आवासपर्वते क्षुल्लासु क्षुल्लिकासु वापीपु यावद्विलपतिषु बहून्युत्पलानि यावत् शतसहस्रप त्राणि शङ्खाभानि-शङ्काकाराणि शङ्खवर्णानि-खेतानीति भावः शलवर्णाभानि-प्रायः शङ्खवणेसहशवर्णानि, शङ्कश्शात्र भुजगेन्द्रो भुजगराजो महद्धिको यावत्पल्योपमस्थितिकः परिवसति । से णं तत्थ चउण्हं सामाणियसाहस्सी णमित्यादि प्राग्वत् , नवरमत्र शङ्खा | राजधानी बक्तव्या, तदेतं मतस्तदताम्या पसादीनि कागलि हादेवस्वामिकश्चायमत: शत इति, से एएणटुंण मित्याशुपसंह वाक्यं गतार्थ, शङ्खा राजधानी शलस्थावासपर्वतस्य पश्चिमायां दिशि तिर्यगसक्येयान् द्वीपसमुद्रान् व्यतित्रज्यान्यस्लिन् लवणसमुद्रे विजयाराजधानीसदृशी वक्तव्या ॥ सम्प्रति दकसीमापर्वतवक्तव्यतामाइ-कहिणं भंते' इत्यादि प्रभसूर्य प्रतीतं, भगवानाह गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरतो लवणसमुद्रं द्वाचत्वारिंशतं योजनसहनाण्यगाय 'अत्र' एतस्मिन्नवकाशे मनःशिलK|| कस्य भुजगेन्द्रस्य भुजगराजस्य दकसीमो नामावासपर्वतः प्राप्तः, सोऽपि गोस्तूपपर्वतवदविशेषेण तावद्वक्तव्यो यावत्सपरिवार सिंहा मत्तं बिभणिषुराह—से कणदेण'मियादि प्रतीतं, भगवानाह-गौतम! दफसीमे आवासपर्वते शीताशीतोवयोमहानयोः श्रोतांसि-जलप्रवाहास्तत्र गतानि तस्माच तेत प्रतिहतानि प्रतिनिवर्तन्ते ततो दकसीमाकारित्वाद दकसीमः, दकस्य सीमा-शीताशीतोदापानीयस्य सीमा यत्रासौ दकसीम इति व्युत्पत्तेः, अन्यच मनःशिलको भुजगेन्द्रो मुजगराजों नहर्द्धिको यात्रपल्योपमस्थितिक: परिषसति । 'सेणं तत्थ चउण्हं सामाणियसाहस्सीण'मित्यादि प्राग्वत् नवरं मनःशिलाऽत्र राजधानी वक्तव्या, ततो मनःशिलस्य देवस्य दक्के-लवणजलमध्ये सीमा, आषासचिन्तायां मर्यादा, "अति दकसीमे, मनःशिलाच राजधानी दकसीमस्यावासपर्वतस्योचरतस्तियंगसोयान् द्वीपसमुद्रान् व्यतिम्रज्यान्यसिन् लवणसमुद्र विजयाराजधानीच वक्तव्या । तदेवमुक्ताश्चला ) % Page #626 -------------------------------------------------------------------------- ________________ * 8584 1- * *** रोऽपि वेलन्धराणामाषासपर्वताः, सर्वत्र च गोस्तूपेनातिदेश: कृतः, अत्र च मूलदले विशेषस्ततस्तमभिधित्सुराह-"कणगंकरययफा-17 लियमया य लंधराणमावासा । अणुचेलंधरराईण पत्रया होति रयणमया ।। १ ॥" वेलन्धराणां-गोस्तूपादीनामावासा गोस्तूरादय-2श्वखारः पर्वता यथाक्रम कनकाङ्करजतस्फटिकमयाः, गोस्तूपः कनकमयो दकाभासोऽकरत्नमयः शङ्खो रजतमयो दकसीमः स्फटिकमय इति, तथा महता वेलन्धराणामादेशप्रतीच्छकतयाऽनुयायिनो वेलन्धराश्चानुवेलन्धराः ते च ते राजामश्च अनुवेलन्धरराजास्तेषामावासपर्वता रत्नमया भवन्ति ।। कह णं भंते ! अणुवेलंधररायाणो पण्णसा?, गोयमा! चत्तारि अणुवेलंघरणागरायाणो पण्णत्ता, तंजहा-ककोडए कद्दमए केलासे अरुणप्पभे ॥ एतेसि णं भंते ! चउपहं अणुवेलंधरणागरायाणं कति आवासपब्वया पन्नत्ता?, गोयमा! घसारि आवासपब्वया पण्णता, तंजहा-कफोडए १ कद्दमए २ कइलासे ३ अरुणप्पभे ४ ॥ कहि णं भंते। ककोडगस्स अणुवेलंधरणागरायरस ककोडए णाम आवासपव्वते पण्णते?, गोयमा! जंबुद्दीवे २ मंदरस्स पब्वयस्स उत्तरपुरच्छिमेणं लवणसमुई यायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं ककोडगस्स नागरायस्स ककोडए णामं आवासपबते पण्णत्ते सत्तरस एकवीसाइं जोयणसताइं तं व पमाणं जं गोधूभस्स णवरि सब्बरयणामए अच्छे जाब निरवसेसं जाव सपरिवारं अट्ठो से वहूइं उप्पलाई ककोडप्पभाई सेसं तं चेव णवरि ककोडगफवयस्स उत्तरपुरच्छिमेणं, एवं तं चेव सव्वं, कदमस्सवि सो * * * Page #627 -------------------------------------------------------------------------- ________________ ** * * चेव गमओ अपरिसेसिओ, णवरि दाहिणपुरच्छिमेणं आवासो विजुप्पभा रायहाणी दाहिणपु. रथिमेणं, कइलासेषि एवं घेव, णवरि दाहिणपञ्चस्थिमेणं कयलासावि रायहाणी ताए चेव दि. साए, अरुणप्पभेयि उत्तरपञ्चत्थिमेणं रायबाणीवि ताए थेव दिसाए, चत्सारि विगप्पमाणा स व्वरयणामया य ॥ (सू०१६०) 'कह ण'मित्यादि, कति भदन्त! अनुवेलन्धरराजा: प्रनताः १, भगवानाह-गौतम! चत्वारोऽनुवेलन्धरराजा: प्रज्ञप्तास्तथा-ककॉटकः १ कर्दमः २ कैलासः ३ अरुणप्रभश्च ।। 'एएसि णमित्यादि, एतेषां भदन्त ! चतुर्णामनुवेलन्धरराजानां कति आवासपताः अज्ञप्ता: ?, भगवानाह-गौतम! एकैकस्य एकैकभावेन चत्वारोऽनुवेलन्धरराजानामावासपर्वताः प्रज्ञप्तास्तद्यथा-कर्कोटको विद्युप्रमः कैलासः अरुणप्रभश्च, कर्कोटकस्य कर्कोटकः कईमस्य विद्युत्प्रभः कैलाशस्य कैलाशः अरुणप्रभस्यारुणप्रम इत्यर्थः । 'कहिणं भंते !' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरपूर्वस्यां दिशि लवणसमुद्रं द्वाचत्वारिंशत योजनसहनाण्यवगाल 'अत्र' एतस्मिन्नवकाशे कर्कोटकस्य भुजगेन्द्रस्य भुजगराजस्य कर्कोटको नामावासपर्वतकः प्रज्ञप्तः, 'सत्तरसएक वीसाई जोयणसयाई' इत्यादिका गोस्तूपस्यावासपर्वतस्य या वक्तव्यतोक्ता सैवेहापि अहीनानतिरिका भणितव्या, नवरं सर्वरत्नमय ४|| इति वक्तव्यं, नामनिमित्तचिन्तायामपि यस्माच क्षुल्याक्षुल्लिकासु वापीषु यावद्विलपतिषु बहून्युत्पलानि यावत् शतसहस्रपत्राणि कर्को-18 टकप्रभाणि कर्कोटकाकाराणि ततस्तानि कर्कोटकादीनि व्यवाहियन्ते तद्योगात्सर्वतोऽपि कर्कोटकः, तथा कोटकनामा देवस्तत्र पआल्योपमस्थितिक: परिवसति ततः कर्कोटकस्वामित्वात्कर्कोटकः, राजघान्यपि कर्कोटस्थावासपर्वतस्योत्तरपूर्वस्यां दिशि तिर्यगसहरयान् * *6R9X04-0 *%AC Page #628 -------------------------------------------------------------------------- ________________ -द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्य कर्कोटकाभिधाना विजयाराजधानीव प्रतिपत्तच्या । एवं कर्दमकैलाशारुहल्यताऽपिसाबनीया, जय दीप द्वीप मन्दरस्य पर्वतस्य लवणसमुद्रे दक्षिणपूर्वस्यां कर्दमको दक्षिणापरस्यां कैलाश: अपरोत्तरस्यामरुणप्रभः, नामनिमित्तचिन्तायामपि यस्मात्कर्दमके आवासपर्वते उत्पलादीनि कर्दमकप्रभाणि ततः कर्दमकभावना प्रागिव, अन्यञ्च कर्दमके विद्युत्पभो नाम देवः पल्योपमस्थितिकः परिवसति, स च स्वभावाद् यक्षकर्दमप्रियः, यक्षकर्दमो | नाम कुङमागुरुकर्पूरकस्तुरिकाचन्दनमेलापकः, उक्तश्च-"कुङ्कुमागुरुकर्पूरकस्तूरीचन्दनानि च । महासुगन्धमित्युक्तं, नामतो यक्षकर्दमम् ॥ १॥" ततः प्राचुर्येण यक्षकर्दमसम्भवाचासौ पूर्वपदलोपे सत्यभामा भामेतिवत् कर्दम इत्युच्यते, कैलाशे कैलाशप्रभाण्युपलादीनि कैलाशनामा च तत्र देवः पस्योपमस्थितिकः परिवसति तत: कैलाशः, एवमरुणप्रभेऽपि वक्तव्यं, कर्दमकाराजधानी कर्दमस्यावासपर्वतस्य दक्षिणपूर्वथा कैलाशा कैलाशस्यावासपर्वतस्य दक्षिणापरयाऽरुणप्रभा अरुणप्रभस्थावासपर्वतस्यापरोत्तरया तिर्यगसक्षेयान द्वीपसमुद्रान व्यतिव्रज्यान्यरिमन लवणसमुद्रेऽरुणप्रभाराजधानी विजयाराजधानीव वाच्या | कहि णं भंते ! मुहियस्स लवणाहिवइस्स गोयमदीवे णामं दीवे पपणत्ते?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पञ्चत्थिमेणं लवणसमुदं बारसजोयणसहस्साइं ओगाहित्ता एत्थ णं सुट्टियस्स लवणाहिवइस्स गोयमदीवे २ पण्णते, बारसजोयणसहस्साइं आयामविक्खंभेणं ससतीस जोयणसहस्साई नव य अडयाले जोयणसए किंचिविसेसोणे परिक्खेवणं, जंबूदीवंतेणं अद्धकोणणउते जोयणाईचसालीसं पंचणउतिभागे जोयणस्स ऊसिए जलंताओ लवणसमुई STARA Page #629 -------------------------------------------------------------------------- ________________ -%A +5 तेणं दो कोसे ऊसिते जलंताओ॥ से ण एगाए प पजमवरवेइयाए पगेणं वणसंडेणं सम्वतो समंता तहेव वण्णओ दोपहवि । गोयमदीवस्स णं दीवस्स अंतो जाव बहुसमरमणिज्जे भूमिभागे पण्णते, से जहानामए-आलिंग जाव आसयंति । तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहमज्झदेसभागे एत्थ णं मुट्टियस्स लवणाहिवहस्स एगे महं अकीलावासे नाम भोमेजविहारे पणत्ते यावहिं जोयणाई अद्धजोयणं उहूं उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं अणेगखंभसतसन्निविट्ठे भवणवण्णओ भाणियन्वो । अइकीलावासस्स णं भोमेजविहारस्स अंतो बहुसमरमणिबे भूमिभागे पण्णत्ते जाव मणीणं भासो । तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसमाए एत्थ एगा मणिपेढियां पण्णत्ता । सा णं मणिपेढिया दो जोयगाई आयामविक्खंभेणं जोयणबाहल्लेणं सबमणिमयी अच्छा जाव पडिरूवा ॥ तीसे णं मणिपेठियाए उवरि एस्थ णं देयसयणिजे पण्णत्ते वण्णओ।।से केणट्टेणं भंते! एवं वुचति-गोयमदीवेणं दीवे?, तस्थ २ तहिं २ पहुई उप्पलाइं जाव गोयमप्पभाई से एएणडेणं गोयमा! जाय जिथे । कहिणं भंते ! सुट्टियस्स लषणाहिवइस्स मुट्ठिया णामं रायहाणी पण्णत्ता?, गोयमदीवस्स पचस्थिमेणं तिरियमसंखेने जाव अण्णंमि लवणसमुद्दे यारस जोयणसहस्साई ओगाहित्सा, एवं तहेव सव्वं णेयव्वं जाव सुत्थिए देवे ॥ (सू० १६१) 4%A4कर Page #630 -------------------------------------------------------------------------- ________________ 'कहिणं भंते!' इत्यादि, क भदन्त ! सुस्थितस्य लवणाधिपस्य गौतमद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम! जम्बूद्धीपस्य पश्चिमायां दिशि लवणसमुद्रं द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे सुस्थितस्य लवणाधिपस्य गौतमद्वीपो नाम द्वीपः प्रज्ञप्तः, द्वादश योजन सहस्राण्यायामविष्कम्भाभ्यां सप्तत्रिंशद् योजनसहस्राणि नव चाष्टाचत्वारिंशानि किश्विद्विशेषोनानि परिक्षेपेण, 'जंबूदीवंतेण 'मिति जम्बूद्वीपदिशि 'अर्कैकोननवतीनि' अर्द्धमेकोननवतेर्येषां तानि अर्कैकोननवतीनि सार्द्धाष्टाशीतिसवानीति भाव:, योजनानि चत्वारिंशतं च पब्वनत्रतिभागान् योजनस्य 'जटान्तात् ' जलपर्यन्तादूर्द्धमुच्छ्रितः, एतावान् जलस्योपरि प्रकट इत्यर्थः, 'लवणसमुद्रान्ते' लवणसमुद्रदिशि द्वौ कोशौ जलान्तादुच्छ्रितौ द्वावेव क्रोशौ जलस्योपरि प्रकट इत्यर्थः ॥ ' से ण' मित्यादि, स एकया पायरवेदिकया एकेन वनपण्डेन सर्वतः समन्तात्सं परिक्षिप्तः, द्वयोरपि वर्णनं प्राग्वत् । तस्य च गौतमद्वीपस्योपरि बहुसमरमणीय भूमिभागवर्णनं प्राग्वद् यावत्तृणानां नीच शब्द वाप्यादिवनं या जानमन्तरा देवा आसते शेरते यावद्विरन्तीति । तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र सुस्थितस्य लवणाधिपस्य योग्यो महानेकः 'अतिक्कीलावासः' अत्यर्थे क्रीडावासो नाम भौमेयविहारः प्रज्ञप्तः सार्द्धानि द्वाषष्टियजनान्युर्द्धमुचैस्त्वेन एकत्रिंशतं च योजनानि क्रोशमेकं च विष्कम्भेन 'अणेगखंभसयसन्निविद्धे' इत्यादि भवनवर्णनमुल्लोचवर्णनं भूमिभागवर्णनं च प्राग्वत् । तस्य च बहुसमरमणीयस्थ भूमिभागस्य बहुमध्यदेशभागे, अत्र महत्येका मणिपीठिका प्रज्ञप्ता, सर योजनमायासविष्कम्भाभ्यां अर्द्धयोजनं बाहल्येन सर्वात्मना मणिमयी अच्छा यावत्प्रतिरूपा ॥ 'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरि देवशयनीयं तस्य वर्णक उपर्यष्टाष्टमङ्गलकादिकं च प्राग्वत् ॥ नामनिमित्तं पिच्छिपुराह— 'से केणद्वेणमित्यादि, अथ 'केनार्थेन' केन कारणेन एवमुच्यते - गौतमद्वीपो नाम द्वीप: १, भगवा Page #631 -------------------------------------------------------------------------- ________________ नाह- गौतमद्वीपस्य शाश्वतमिदं नामधेयं न कदाचिन्नासीदित्यादि प्राग्वत् । पुस्तकान्तरेषु पुनरेवं पाठ:- गोयमदीवे णं दीवे तत्थ तत्थ तहिं तर्हि बहूई उप्पलाई जाब सहस्सपत्ताई गोयमप्पभाई गोयमवनाई गोयमवण्णाभाई इति, एवं प्राग्वद् भावनीयः । सुस्थि तश्चात्र लवणाधिपो महर्द्धिको यावत्पस्योपमस्थितिकः परिवसति, स च तत्र चतुर्णा सामानिकसहस्राणां यावत्पोडशानामा सरक्षकदेवसहस्राणां गौतमद्वीपस्य सुस्थितायाश्च राजधान्या अन्येषां च बहूनां वानमन्तराणां देवानां देवीनां चाधिपत्यं यावद्विहरति, तत एवमेव शाश्वतनामत्वात्, पाठान्तरे तद्गतानि उत्पादीनि गौतमप्रभाणीति गौतमानीति प्रसिद्धानि ततस्तयोगाचधा, तद्धिपतिगौतमाधिपतिरिति प्रसिद्धं इति सामर्थ्यादेष गौतमद्वीप इति । उपसंहारमाह-' से तेण्डेण' मित्यादि गतार्थम् ॥ सम्प्रति जम्बूद्वी'पगतचन्द्रसत्कद्वीपप्रतिपादनार्थमाह कहि णं भंते! जंबुद्दीवगाणं चंद्राणं चंददीवा णामं दीवा पण्णत्ता ?, गोयमा ! जंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमेणं लवणसमुदं बारस जोयणसहस्सा ओगाहिसा एत्थ णं जंबूदीवगाणं चंद्राणं चंद्रदीवा णामं दीवा पण्णत्सा, जंबुद्दीवंतेणं अद्वेकोणणउ जोयणाएं चत्तालीसं पंचाणउति भागे जोयणस्स ऊसिया जलतातो लवणसमुद्दतेणं दो कोसे ऊसिता जलताओ, बारस जोयणसहस्साई आयाम विक्खंभेणं, सेसं तं चैव जहा गोतमद्रीवस्स परिक्खेवो परमवरबेइया पत्तेयं २ रणसंडपरि० दोपहवि वष्णओ बहुसमरमणिल्ला भूमिभागा जाव जोड़सिया देवा आसयति । तेसि णं बहुसमरमणिले भूमिभागे पासायवडेंसगा बावद्वि जोधणाएं बहुम Page #632 -------------------------------------------------------------------------- ________________ ज्झ० मणिपेढियाओ दो जोयणाई जाव सीहासणा सपरिवारा भाणियव्वा तहेव अट्ठो, गोयमा! बहुसु खुड्डासु खुड्डियासु यहूई उप्पलाई चंदवण्णाभाई चंदा एत्थ देवा महिहीया जाव पलिओवमद्वितीया परिवसंति, ते णं तत्थ पत्तेयं पत्तेयं घउण्हं सामाणियसाहस्सीणं जाव चंददीवाणं चंदाण य रायहाणीणं अन्नेसिं च बहणं जोतिसियाणं देवाणं देवीण य आहेवच्चं जाव विहरंति, से तेणटेणं गोयमा! चंदद्दीवा जाव णिचा । कहि णं भंते! जंबुद्दीवगाणं चंदाणं चंदाओ नाम रायहाणीओ पण्णत्ताओ?, गोयमा! चंददीवाणं पुरथिमेणं तिरियं जाच अण्णमि जंबूद्दीवे २ वारस जोयणसहस्साई ओमहिला तं बोल पमा जाच एमबिडीधा चंदा देवा २ ॥ कहि णं भंते! जंबुद्दीवगाणं सूराणं सूरदीवा णामं दीवा पण्णता?, गोयमा! जंबूडीवे २ मंदरस्स पन्वयस्स पञ्चस्थिमेणं लवणसमुहं बारस जोयणसहस्साई ओगाहित्ता तं चेव उच्चत्तं आयामविक्खंभेणं परिक्खेवो वेदिया वणसंडा भूमिभागा जाव आसयंति पासायवडेंसगाणं तं चैव पमाणं मणिपेढिया सीहासणा सपरिवारा अट्ठो उप्पलाई सूरप्पभाई सूरा एत्थ देवा जाव रायहाणीओ सकाणं दीवाणं पञ्चत्थिमेणं अण्णमि जंबूद्दीवे दीवे सेसं तं चेव जाव सूरा देवा ॥ (सू० १६२) कहि ण भंते! अभितरलावणगाणं चंदाणं चंददीवा जामं दीवा पण्णता?, गोयमा! जंबूद्दीवे २ मंदरस्स पञ्चयस्त पुरत्यिमेणं लवणसमुई बारस जोयण Page #633 -------------------------------------------------------------------------- ________________ सहस्साई ओगाहित्ता एत्थ णं अभितरलावणगाणं चंदाणं चंददीवा णाम दीवा पण्णता, जहा जंबुद्दीवगा चंदा तहा भाणियव्वा णवरि रायहाणीओ अण्णमि लवणे सेसं तं चेव । एवं अम्भितरलावणगाणं सूराणवि लवणसमुदं यारस जोयणसहस्साई तहेव सव्वं जाव रायहाणीओ।। ते! बाहिरलायणगाणं चंद्राणं चंददीवा पण्णत्ता, गोयमा! लवणस्स समुहस्स पुरथिमिल्लाओ वेदियंताओ लवणसमुई पचस्थिमेणं बारस जोयणसहस्साई ओगाहिसा एत्य णं बाहिरलावणगाणं चंददीवा नाम दीवा पण्णता धायतिसंडदीवंतेणं अद्धकोणणवतिजोयणाई चत्तालीसं च पंचणउतिभागे जोयणस्स ऊसिता जलतातो लवणसमुईतेणं दो कोसे ऊसिता बारस जोयणसहस्साई आयामविक्खंभेणं पउमवरवेझ्या वणसंडा यहुसमरमणिज्जा भूमिभागा मणिपढिया सीहासणा सपरिवारा सो चेव अहो रापहाणीओ सगाण दीवाणं पुरस्थिमेणं तिरियमसं० अण्णं मि लवणसमुझे तहेव सव्यं । कहि णं भंते! बाहिरलावणगाणं सूराणं सूरदीवा णामं दीवा .पण्णत्ता? गोयमा! लवणसमुद्दपञ्चथिमिल्लातो वेदियंताओ लवणसमुदं पुरथिमेणं यारस जोयणसहस्साई धायतिसंडदीवंतेणं अद्धेकूणणउतिं जोयणाई चत्तालीसं च पंचनउतिभागे जोयणस्स दो कोसे ऊसिया सेसं तहेव जाव रायहाणीओ सगाणं दीवाणं पचत्थिमेश तिरियमसंखेने लवणे चेव बारस जोयणा तहेव सव्वं भाणियव्वं ॥ Page #634 -------------------------------------------------------------------------- ________________ (सू. १६३ ) कहि णं मंत: धायसिसंडवीपमाणं चंडाग दंइदीवा पण्णता ?, गोयमा! धायतिसंडस्स दीवस्स पुरथिमिल्लाओ वेदियंताओ कालोयं णं समुई वारस जोयणसहस्साई ओगाहित्ता एत्थ णं घायतिसंडदीवाणं चंदाणं चंददीवा णामं दीवा पण्णसा, सव्वतो समंता दो कोसा ऊसिता जलंताओ बारस जोयणसहस्साई तहेव विक्खंभपरिक्खेवो भूमिभागो पासायवसिया मणिपेढिया सीहासणा सपरिवारा अट्ठो तहेव रायहाणीओ, सकाणं दीवाणं पुरथिमेणं अण्णमि धायतिसंडे दीवे सेसं तं चेव, एवं सूरदीवावि, नवरं धायइसंडस्स दीवस्स पञ्चस्थिमिल्लातो वेदियंताओ कालोयं णं समुई बारस जोयण० तहेव सव्वं जाव रायहाणीओ सूराणं दीवाणं पचत्यिमेणं अण्णमि धायइसंडे दीवे सव्वं तहेव ।। (सू० १६४ ) कहि णं भंते ! कालोयगाणं चंदाणं चंददीवा पण्णता?, गोयमा! कालोयसमुदस्स पुरच्छिमिल्लाओ वेदियंताओ कालोयपणं समुदं पचत्थिमेण बारस जोयणसहस्साई ओगाहित्ता एस्थ णं कालोयगचंदाणं चदद्दीवा सव्वतो समंता दो कोसा ऊसिता जलंतातो सेसं तहेव जाव रायहाणीओ सगाणं दीव० पुरच्छिमेणं अण्णमि कालोयगसमुहे बारस जोयणा तं चेव सव्वं जाव चंदा देवा । एवं सूराणवि, णवरं कालोयगपञ्चत्थिमिल्लातो वेदियंतातो कालोयसमुष्ठपुरच्छिमेणं बारस जोयणसहस्सा ओगाहित्ता तहेव रायहाणीओ सगाणं दीवाणं पञ्चत्थिमेणं अण्णमि कालोयगसमुहे त. Page #635 -------------------------------------------------------------------------- ________________ इन्टरन हेब सव्वं। एवं पुक्खरवरगाणं चंदाणं पुक्खरवरस्स दीवस्स पुरथिमिल्लाओ वेदियंताओ पुखरसमुदं पारस जोयणसहस्साई ओगाहित्ता चंददीवा अपणंमि पुकखरवरे दीवे रायहाणीओ त. हेव । एवं सूराणवि दीवा पुक्खरवरदीवस्स पञ्चस्थिमिल्लाओ वेदियंताओ पुक्खरोदं समुह वारस जोयणसहस्साई ओगाहित्ता तहेव सञ्चं जाव रायहाणीओ दीविल्लगाणं दीवे समुदगाणं समुद्दे चेव एगाण अभितरपासे एगाणं वाहिरपासे रायहाणीओ दीविल्लगाणं दीयेसु समुदगाणं समुद्देसु सरिणामतेम (म० १६० ) हमे णामा अणुगंतव्या, जंबुद्दीवे लवणे धायइ कालोद पुक्खरे वरुणे। खीर घय इक्ख धरोयगंदी अरुणवरे कुंडले स्यगे॥१॥ आभरणवत्थगंधे उप्पलतिलते य पुदयि णिहिरयणे । चासहरदहनईओ विजया वक्खारकप्पिदा ॥ २॥ पुरमंदरमा वासा कूडा णक्स्त्रत्तचंदसूरा य । एवं भाणियव्वं ॥ (सू० १६६) 'कहि णं भंते !' इत्यादि ॥ क मदन्त ! जम्बूद्वीपगतयोर्जम्बूद्वीपसत्कयोश्चन्द्रयोश्चन्द्रद्वीपो नाम द्वीपौ प्रज्ञौ ?, भगवानाह-'गोयमे'यादि सबै गौतमद्वीपवत्परिभावनीयं, नवरात्र जम्बूद्वीपस्य पूर्वस्या दिशीति वक्तव्यं, तथा प्रासादाववंसको वक्तव्यः, तस्य चा. यामादिप्रमाणं तथैव, नामनिमित्तचिन्तायामपि यस्नानुल्लिकावाप्यादिषु बहूनि उत्पलादीनि यावत्सहस्रपत्राणि चन्द्रप्रभाणि-चन्द्रवगोनि, चन्द्रौ च ज्योतिपेन्द्रौ ज्योतिषराजी महद्धिको यावत्पत्योपमस्थितिको परिवसतः, तौ चन्द्रौ प्रत्येकं चतुर्णा सामानिकसहस्राणां चनमृणामअमहिषीणां सपरिवाराणां तिसृणां पर्षदा सप्तानामनीकानां सप्तानामनीकाधिपतीनां षोडशानामालरक्षकदेवसहस्राणां खस्य Page #636 -------------------------------------------------------------------------- ________________ स्वस्य चन्द्रद्वीपस्य स्वस्याश्चन्द्राभिधानाया राजधान्या अन्येषां च बहूनां ज्योतिषाणां देवानां देवीनां चाधिपत्यं यावद्विहरतः । ततसतोत्पलादीनां चन्द्राकारत्वा मन्द्रवर्णत्वा चन्द्रदेवस्थामिकत्वाच्च तौ चन्द्रद्वीप इति चन्द्राभिधे च राजधान्यौ तयोश्चन्द्रद्वीपयोः पूस्यां दिशि तिर्यगसमेयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् जम्बूद्वीपे द्वीपे द्वादश योजनसहस्राण्यवगाह्य विजयार राजधानीसदृश्यौ वक्तव्ये । एवं जम्बूद्वीपगतसूरसत्कसूर्यद्वीपावांचे वक्तव्यौ, नवरं जम्बूद्वीपस्य पश्चिमायां दिशि एनमेव लवणसमुद्रमवगाह्य वक्तव्यं, राजधान्यावपि स्वकद्वीपयोः पश्चिमायां दिशि अन्यस्मिन् जम्बूद्वीपे वक्तव्ये, शेषं सर्वे चन्द्रद्वीपवद्भावनीयं नवरं चन्द्रस्थाने सूर्य ग्रहणमिति ॥ सम्प्रति लवणसमुद्रगतचन्द्रादित्यद्वीपवक्तव्यतामाह – 'कहि णं भंते!" इत्यादि, लवणे भवौ लावणिको अभ्यन्तरौ च तौ लावणिकौ च अभ्यन्तरलावणिकौ शिखाया अर्वाक्चारिणावित्यर्थः तयोः, सूत्रे द्वित्वेऽपि बहुवचनं प्राकृतत्वात् शेषं सुगमं, भगवानाह-गौतम ! जम्बूद्वीपस्य पूर्वस्यां दिशि एनमेव लवणसमुद्रं द्वादश योजनसहस्राण्यवगाह्य 'अत्र' एतस्मिन्नवकाशे अभ्यन्तरलावणिकयोश्चन्द्रयोश्चन्द्रद्वीप नाम द्वीपो वक्तव्यों, इत्यादि जम्बूद्वीपगतचन्द्रसत्कचन्द्रद्वीपवन्निरवशेषं वक्तव्यं, नवरमत्र राजधान्यौ स्वकी ययोपयोः पूर्वस्यां दिशि अन्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्य वेदितव्ये । एवमभ्यन्तरलावणिक सूर्यसत्कसूर्य द्वीपा - वपि वक्तत्र्यौ, नवरं तौ जम्बूद्वीपस्य पश्चिमायां दिशि एनमेव लवणसमुद्रं द्वादश योजनसहस्राण्यवगाह्य वक्तव्यों, राजधान्यावपि स्वकीययोः द्वीपयोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे द्वादशः योजनसहस्राण्यवगाह्येति । 'कहि णं भंते !" इत्यादि, क भदन्त ! बाह्यलावणिकयोश्चन्द्रयोश्चन्द्रद्वीपो नाम द्वीपी प्रप्तौ ?, बाह्यलावणिको नाम लवणसमुद्रे शिखाया बहिचारिणौ चन्द्रौ, भगवानाह - | गौतम ! लवणसमुद्रस्य पूर्वस्माद्वेदिकान्तादुर्भाग् लवणसमुद्रं पश्चिमदिशि द्वादश योजनसहस्राण्यवगाह्यात्र बाह्यलावणिकयोश्चन्द्रयोश्च - -St Page #637 -------------------------------------------------------------------------- ________________ न्द्रद्वीपो नाम द्वीपो प्रज्ञप्ती, तौ च माहीपण्डद्वीपापोन -धानी गानोपदिशि अकोननवतियोजनानि चत्वारिंशतं च पश्चनवति-18. भागान् योजनस्योदकादूर्द्धमुच्छ्रितो लवणसमुद्रदिशि द्वौ कोशी, शेषवक्तव्यताऽभ्यन्तरलावणिकचन्द्रद्वीपबद्वक्तव्या, अत्रापि राजधान्यो स्वकीययोद्वीपयोः पूर्वस्या तिथंगसङ्ख्येयान द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे वकव्ये, एवं वाहलावणिकसूर्यसत्कसूर्यद्वीपावपि वक्तव्यौ, नवरमन्त्र लवणसमुद्रस्य पश्चिमाद् वेदिकान्तालवणसमुद्रं पूर्वस्त्रां दिशि द्वादश योजनसहस्राण्यवगाह्येति बकव्यं, राजधान्यावपि वकयोद्वीपयोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे इति । सम्प्रति धातकीपण्डगतचन्द्रादियद्वीपवक्तव्यताममिधिसुराह-कहि णं भंते !' इत्यादि, क भदन्त धातकीपण्बुद्वीपगतानां चन्द्राणां, नत्र द्वादश चन्द्रा इति बहुवचनं, च. न्द्रबीपा नाम द्वीपा: प्रज्ञप्ताः?, भगवानाह-गौतम! धातकीपण्डस्य द्वीपस्य पूर्वस्यां दिशि कालोदं समुद्रं द्वादश योजनसहनाण्यवामात्र धातकीषण्डगतानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः, ते च जम्बूद्वीपगतचन्द्रसत्कचन्द्रद्वीपबद्वक्तव्याः, नवरं ते सर्वासु दिक्षु जलादूई द्वौ कोशौ उच्छ्रितौ इति वक्तव्यं, तत्र पानीयस्य सर्वत्रापि समत्वाद्, राजधान्योऽपि तेषां स्वकीयाना द्वीपानां पूर्वतस्तिर्यगसयान द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् धातकीपण्डे द्वीरे द्वादश योजनसहस्राण्यवगाह विजयाराजधानीवद्वक्तव्याः, एवं धातकीपण्डगतसूर्यसत्कसूर्यद्वीपा अपि वक्तव्याः, नवरं धातकीपण्डस्य पश्चिमान्ताद्वेदिकान्तात्कालोदसमुद्रं द्वादश योजनसहस्राग्यवगाह्य वक्तव्याः, राजधान्योऽपि स्वकीयानां सूरद्वीपानां पश्चिमदिशि अन्यस्मिन् धातकीपण्डे द्वीपे शेषं तथैव || सम्प्रति कालोदसमुद्रगतचन्द्रादित्यसत्कद्वीपवक्तव्यतां प्रतिपिपादयिपुराह-'कहि गंभंते।' इत्यादि, 'कालोयगाण'मित्यादि, क भदन्त ! 'कालोदगानां कालोदसमुद्रसत्कानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपा: प्रज्ञप्ताः, भगवानाह-गौतम! कालोदसमुद्रस्य पूर्वस्माद वेदिकान्ता Page #638 -------------------------------------------------------------------------- ________________ कालोदसमुद्रं पश्चिमदिशि द्वादश योजनसहस्राण्यवगायात्र कालोदसमुद्रगतचन्द्राणां चन्द्रद्वीपा: प्रज्ञाप्ताः, ते च सर्वासु दिक्षु जलाAौती कोशानिहता. शेषं तथैव । राजधान्योऽपि स्वकीयानां द्वीपानां पूर्वस्यां दिशि तिर्यगसङ्ख्येयान् द्वीपसमुद्राम् व्यतिव्रज्या-14 न्यस्मिन कालोदसमटे द्वादश योजनसहस्राण्यवगाह विजयाराजधानीवद्वक्तव्याः । एवं कालोदुगतसूर्यसत्कसूर्यद्वीपा अपि वक्तव्याः, नवरं कालोदसमुद्रस्य पश्चिमान्ताद्वेदिकान्तात्कालोदसमुद्रं पूर्वदिशि द्वादश योजनसहराण्यवगाोति वक्तव्यं, राजधान्योऽपि स्वकीयानां द्वीपानां पश्चिमदिशि अन्यस्मिन् कालोदसमुद्रे, शेपं तथैव । एवं पुष्करवरद्वीपगतानां चन्द्राणां पुष्करवरद्वीपस्य पूर्वस्माद्वेदिकातात्पुष्करोदसमुद्रं द्वादश योजनसहस्राण्यवगाझ द्वीपा वक्तव्याः, राजधान्यः स्वकीयानां द्वीपानां पश्चिमदिशि तिर्यगसयेयान् द्वीपसमुद्रान् व्यतिम्रज्यान्यस्मिन् पुष्करवरद्वीपे द्वादश योजनसहस्राण्यवगाह्य, पुष्करवरद्वीपगतसूर्याणां द्वीपाः पुष्करवरद्वीपस्य पश्चिमान्ता द्वेदिकान्तात्पुष्करवरसमुद्रं द्वादश योजनसहस्राण्यवगाह्य प्रतिपत्तव्याः, राजधान्यः पुनः स्वकीयानां द्वीपानां पश्चिमदिशि तिर्यगसायेमायान द्वीपसमुद्रान् व्यतिम्रज्यान्यस्मिन् पुष्करवरद्वीपे द्वादश योजनसहस्राण्यबगाह्य, पुष्करवरसमुद्रगतचन्द्रसत्कचन्द्रद्वीपाः पुष्करवर समुद्रस्य पूर्वस्माद्वेदिकान्तात्पश्चिमदिशि द्वादश योजनसहस्राण्यवगाह्य प्रतिपत्तव्याः, राजधान्यः स्वकीयानां द्वीपानां पूर्वदिशि तिर्यगसक्येयान् द्वीपसमुद्रान् व्यतिग्रज्यान्यस्मिन् पुष्करवरसमुद्रे द्वादश योजनसहस्रेभ्यः परतः, पुस्करवरसमुद्रगतसूर्यसत्कसूर्यद्वीपा: पुष्करवरसमुद्रस्य पश्चिमान्ताद्वेदिकान्तात्पूर्वतो द्वादश योजनसहस्राण्यवगाह्म, राजधान्यः पुनः स्वकीयानां द्वीपानां पश्चिमदिशि तियंगसहयेयान द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् पुष्करोदसमुद्रे द्वादश योजनसहस्राण्यवगास प्रतिपत्तन्याः । एवं शेषद्वीपगतानामपि चन्द्राणां चन्द्रद्वीपगतात्पूर्वस्माद्वेदिकान्तादनन्तरे समुद्रे द्वादश योजनसहस्राण्यवगाह्य वक्तव्याः, सूर्याणां सूर्यद्वीपाः स्ववद्वीपगतात्प Page #639 -------------------------------------------------------------------------- ________________ श्चिमान्ताद्वेदिकान्तादनन्तरे समुद्रे, राजधान्यञ्चन्द्राणामासीयचन्द्रद्वीपेभ्यः पूर्वदिशि अन्यस्मिन् सदृशनामके २ द्वीपे सूर्याणामप्यासीयसूर्यद्वीपेभ्यः पश्चिमदिशि तस्मिन्नेव सदृशनामकेऽन्यस्मिन् द्वीपे द्वादश योजनसहस्रेभ्यः परतः शेषसमुद्रगतानां तु चन्द्राणां चन्द्रद्वीपा : स्वखसमुद्रस्य पूर्वस्माद्वैदिकान्तात्पश्चिम दिशि द्वादश योजनसहस्राण्यवगाह्य, सूर्याणां तु स्वस्वसमुद्रस्य पश्चिमान्ताद्वेदिकान्तात्पूर्वदिशि द्वादश योजन सहस्राण्यवगाह्य, चन्द्राणां राजधान्यः स्ववद्वीपानां पूर्वदिशि अन्यस्मिन् सदृशनाम के समुद्रे, सूर्याणां राजधान्यः खखद्वीपानां पश्चिमदिशि केवलमप्रेतनशेषद्वीपसमुद्रगतानां चन्द्रसूर्याणां राजधान्योऽन्यस्मिन् सदृशनामके द्वीपे समुद्रे वामेतने वा पश्चात्तने वा प्रतिपचव्या नामेतन एवान्यथाऽनवस्थाप्रसक्तेः ॥ एतच देवद्वीपादर्वाक् सूर्यवराभासं यावद्, देवद्वीपादिषु तु राजधानीः प्रति विशेषस्तमभिधित्सुराह- कहि णं भंते! देवदीवगाणं चंद्राणं चंद्रदीचा णामं दीवा पण्णसा ?, गोयमा ! देवदीवस्स देवोद समुदं बारस जोयणसहस्साई ओगाहित्ता तेणेत्र कमेण पुरथिमिल्लाओ वेइयंताओ जाव रायहाणीओ सगाणं दीवाणं पुरत्थिमेणं देवदीयं समुदं असंखेजाई जोयणसहस्साई ओगाहित्ता एत्थ णं देवदीत्रयाणं चंद्राणं चंदाओ णामं रायहाणीओ पण्णत्ताओ, सेसं तं श्रेय, देवदीव चंदा दीवा, एवं सूराणचि णवरं पञ्चत्थिमिल्लाओ वेदियंताओ पञ्चत्थिमेणं च भाणितव्वा, तंमि चैव समुद्दे ॥ कहि णं भंते! देवसमुद्दगाणं चंद्राणं चंद्दीवा णामं दीवा पण्णसा?, गोयमा ! देवोदगस्स समु tree पुरथिमिल्लाओ वेदियंताओ देवोदगं समुदं पचत्थिमेणं वारस जोयणसहस्साइं तेणेव Page #640 -------------------------------------------------------------------------- ________________ कमेणं जाव राहाणीओ सगाणं दीवाणं पचत्थिमेणं देवोदगं समुई असंखेजाई जोयणसहस्साई ओगाहिता एत्थ णं देवोद्गाणं चंद्राणं चंद्राओ णामं रायहाणीओ पण्णत्ताओ, तं चैव सव्वं, एवं सूराणचि णवरि देवोद्गस्स पचत्थिमिल्लातो बेतियंतातो देवोदगसमुदं पुरत्थिमेणं बारस जोयणसहस्सा ओगाहिता रायहाणीओ सगाणं २ दीवाणं पुरत्थिमेणं देवोदगं समुद्दे असंखेजाई जोयणसहस्साइं । एवं जागे जक्खे भूतेचि चण्हं दीवसमुदाणं । कहि णं भंते! सयंभूरमणदीवगाणं चंद्राणं चंद्रदीया णामं दीवा पण्णत्ता, सर्वभुरमणस्स दीवस्स पुरथिमिल्लातो वेतियंतातो सयंभुरमणोदगं समुदं वारस जोयणसहस्साई तहेव रायहाणीओ सगाणं २ दीवार्ण पुरस्थिमेणं सर्वभूरमणोगं समुदं पुरत्थिमेगं असंखेजाई जोयण० तं चेव, एवं सुराणवि, सयंभूरमणस्स पञ्चस्थिमिल्लातो वेदियंताओ रायहाणीओ सकाणं २ दीवाणं पचत्थिमिल्लाणं सर्वभुरमणोदं समुहं असंखेज्जा ० सेसं तं चेत्र । कहि णं भंते! सयंभूरमणसमुहकाणं चंद्राणं०, सयंरमणस्स समुदस्स पुरथिमिल्लाओ वेतियंतातो सयंभुरमणं समुद्धं पचत्थिमेणं बारस जोयणसहस्साई ओगाहित्ता, सेसं तं चेत्र । एवं सूराणवि, सयंभुरमणस्स पञ्चत्थिमिलाओ सयंभुरमणों समुदं पुरत्थिमेणं बारस जोयणसहस्साई ओगाहित्ता रागहाणीओ सगाणं दीवाणं पुरत्थिमेणं सर्वभुरमणं समुदं असंखेज्जाई जोयणसहस्सा ओगाहित्ता, एत्थ णं सर्वभुरमण जाव सूरादेवा Page #641 -------------------------------------------------------------------------- ________________ N ॥(सूत्रं १६७) अस्थि शंभंते: लवणसमुद्दे वेधरालिका गागराया खसालि वा अग्घाति वा सिंहाति वा चिजाती वा हासवढीति?, हंता अस्थि । जहा णं भंते ! लवणसमुद्दे अस्थि वेलंधराति वा णागराया अग्धा सिंहा विजाती या हासबद्दीति वा तहा णं बाहिरतेसुवि समुद्देसु अत्थि लंधराइ वा णागरायाति वा अग्घाति वा सीहाति वा विजातीति वा हासवट्टीति वा?, यो तिणढे समझे। (सूत्र १६८) लवणे णं भंते ! समुद्दे किं ऊसितोदगे किं पत्थडोदगे किं खुभियजले कि अखुभियजले?, गोयमा! लवणे णं समुहे ऊसिओदगे नो पत्थडोदगे खुभियजले नो अक्षुभियजले । जहा णं भंते! लवणे समुद्दे ओसितोदगे नो पत्थडोदगे खुभियजले नो अक्खुभियजले तहा णं वा. हिरगा समुद्दा किं ऊसिओदगा पत्थडोदगा खुभियजला अक्खुभियजला?, गोयमा! बाहिरगा समुहा नो उस्सितोद्गा पत्थडोद्गा नो खुभियजला अक्खुभियजला पुषणा पुषणप्पमाणा वोलहमाणा वोसदृमाणा समभरघडताए चिट्ठति ॥ अस्थि णं भंते! लवणसमुद्दे बहवो ओराला बलाहका संसेयंति संमुच्छंति वा वासं वासंति वा?, हंता अस्थि । जहा णं भंते! लवणसमुद्दे यहये ओराला बलाहका संसयंति संमुच्छंति वासं चासंति वा तहा गं बाहिरएसुचि समुहेस षहवे ओराला घलाहका संसेयंति संमुच्छंति वासं वासंति?, णो तिणढे समहे, सेकेणढे णं भंते। एवं वुञ्चति बाहिरगा णं समुदा पुण्णा पुषणप्पमाणा वोलहमाणा वोसहमाणा समभरघडियाए AGAR Page #642 -------------------------------------------------------------------------- ________________ *********** चिट्ठति ?, गोयमा! बाहिरएमु णं समुद्देसु बहवे उदगजोणिया जीया य पोग्गला य उदगत्ताए वकमंति विउधमति चयंति उवचयंति, से तेणटेणं एवं बुञ्चति-पाहिरगा समुहा पुण्णा पुण्ण. जाव समभरघडत्ताए चिटुंति ॥(सू० १६९) 'कहि णं भंते !' इत्यादि, क भदन्त ! देवद्वीपगाना चन्द्राणां चन्द्रद्वीपा नाम द्वीपा: प्रज्ञप्ता:?, भगवानाह–गौतम! देवद्वीपस्य पूर्वमाद्वेदिकान्ताद् देवोवं समुद्रं द्वादश योजनसहस्राण्यवगाह्य अत्रान्तरे देवद्वीपगानां चन्द्राणां चन्द्रद्वीपा: प्रज्ञप्ता इत्यादि प्राग्वत्, सजधान्यः स्वकीयानां चन्द्रद्वीपानां पश्चिमदिशि तमेव देवद्वीपमसङ्ख्येयानि योजनसहस्राण्यवमामात्रान्तरे देवद्वीपगानां चन्द्राणां चन्द्रा नाम राजधान्यः प्रज्ञप्ताः, ता अपि विजयाराजधानीवद्वक्तव्याः ॥ 'कहिण भंते!' इत्यादि, क भदन्त! देवद्वीपगानां सूयाणां सूर्यद्वीपा नाम द्वीपाः प्रज्ञप्ताः ?, भगवानाह-गौतम ! देवद्वीपस्य पश्चिमान्ताद्वैदिकान्ताद् देवोदं समुद्र द्वादश योजनसहनाण्य-3 वगालेत्यादि । राजधान्यः स्वकीयानां सूर्यद्वीपानां पूर्वस्यो दिशि तमेव देवद्वीपमसङ्खयेयानि योजनसहस्राण्यवगाह्येत्यादि । 'कहि । भंते।' इत्यादि, क भदन्त ! देवसमुद्राणां चन्द्राणां चन्द्रद्वीपा नाम द्वीपा: प्रनता:?, गौतम ! देवोदस्य समुद्रस्य पूर्वस्माद्वेदिकान्ताईवोदक समुद्र पश्चिमदिशि द्वादश योजनसहस्राण्यवगायात्रान्तरे देवोदसमुद्रगानां चन्द्राणां चन्द्रद्वीपाः प्रज्ञप्तास्ते च प्राग्वत् । राजधान्यः स्वकीयानां चन्द्रद्वीपानां पश्चिमदिशि देवोदकं समुद्रमसाध्येयानि योजनसहस्राण्यवगायात्रान्तरे वक्तव्याः, देवोदकसमुद्रगानां सूर्याणां सूर्यद्वीपा देवोदकस्य समुद्रस्य पश्चिमान्ताद्वेदिकान्ताद् देवोदकं समुद्र पूर्वदिशि द्वादश योजनसहस्राण्यवगायात्रान्तरे वक्तव्याः, राजधान्योऽपि स्वकीयानां सूर्यद्वीपानां पूर्वदिशि देवोदकं समुद्रमसोयानि योजनसहनाण्यवगाह, एवं नागयक्षभूतस्वयम्भूरमण Page #643 -------------------------------------------------------------------------- ________________ द्वीपसमुद्रचन्द्रादित्यानामपि वक्तव्यं, द्वीपगतानां चन्द्रादित्यानां चन्द्रादित्यद्वीपा अनन्तरसमुद्रे, समुद्रगतानई तु स्वस्वसमुद्र एव, राजधान्यो द्वीपगतानां चन्द्रादित्यानां स्वस्खद्वीपे, समुद्रगतानां स्वस्वसमुद्रे, आइ च मूलटीकाकारोऽपि-"एवं शेषद्वीपगतचन्द्रादियानामपि द्वीपा अनन्तरसमुद्रेष्ववगन्तव्याः, राजधान्यश्च तेषां पूर्वापरतोऽसध्येयान् द्वीपसमुद्रान् गत्वा ततोऽन्यस्मिन् सशनाम्नि द्वीपे भवन्ति, अन्यानिमान् पश्च द्वीपान मुक्त्वा देवनागयक्षभूतस्वयम्भूरमणाख्यान, न तेषु चन्द्रादित्यानां राजधान्योऽन्यस्मिन् द्वीपे, अपि तु खस्मिन्नेव पूर्वापरतो वेदिकान्तादसलयेयानि योजनसहसाण्यत्रगाह्म भवन्तीति," इह बहुधा सूत्रेषु पाठभेदाः परमेतावानेव सर्वत्राप्यर्थोऽनर्थभेदान्तरमित्येतद्वयाख्यानुसारेण सर्वेऽप्यनुगन्तब्या न नोग्धव्यमिति । 'अस्थि णं भंते !' इत्यादि, सन्ति भदन्त ! लत्रणसमुद्रे वेलन्धरा इति वा नागराजाः, अग्या इति वा खन्ना इति वा सीहा इति वा जाइ इति वा ?, अग्पादयो मत्स्यकच्छपविशेषाः, आह च चूर्णिकृत्-"अग्धा खन्ना सीहा विजाई इति मच्छकच्छमा” इति, इस्ववृद्धी जलस्येति गम्यते इति, भगवानाह -गौतम सन्ति । 'जहा णं भंते! लवणसमुद्दे वेलंधरा इति वा' इत्यादि पाठसिद्धम् ॥ 'लवणे ण भंते!' इत्यादि, लवणो भदन्त ! * (समुद्रः किमुच्छितोदकः प्रस्तटोदक:-प्रस्तटाकारत या स्थितमुदकं यस्य स तथा, सर्वतः समोदक इति भावः, क्षुभितं जलं यस्य स क्षुभितजलस्तत्प्रतिषेधादक्षुभितजल: ?, भगवानाह-गौतमः उच्छ्रितोदको न प्रस्तटोदकः क्षुभितजलो नानुभितजलः ॥ 'जहा णं भिंते!' इत्यादि, यथा भदन्त ! लवणसमुद्र उच्छ्रितोदक इत्यादि तथा बाह्या अपि समुद्राः किमुच्छ्रितोदकाः प्रस्तटोदकाः क्षुभित जला, अक्षुभितजला:?, भगवानाह-गौतम! बाह्याः समुद्रा न उच्छितोदकाः किन्तु प्रस्तटोदकाः सर्वत्र समोदकलात, तथा न क्षुभितजलाः किन्वक्षुमितजला: क्षोभहेतुपातालकलशाद्यभावात् , किन्तु ते पूर्णाः, तत्र किश्चिद्धीनमपि व्यवहारतः पूर्ण भवति तत आह Page #644 -------------------------------------------------------------------------- ________________ है। पूर्णप्रमाणाः स्वप्रमाणं यावालेन पूर्णा इति भावः, 'वोसट्टमाणा' परिपूर्णभृततया उल्लुठन्त इवेति भावः, 'वोलमाणा' इति विशेषेण| उल्लुट्ठन्त इवेत्यर्थः 'समभरघडताए घिति' इति समं-परिपूर्णो भरो-भरणं यस्य स समभरः परिपूर्णभृत इत्यर्थः स चासौ घटश्च समभरघटस्तावस्तत्ता तया समभृतघट इव तिष्ठन्तीति भावः ।। 'अस्थि णं भंते !' इत्यादि, अस्येतद् भदन्त! लवणसमुद्रे 'ओराला बलाहका' उदारा मेघाः संस्विद्यन्ते' संमूर्च्छनाभिमुखीभवन्ति, तदनन्तरं संमूद्धान्त, ततो 'धर्ष" पानीयं वर्षन्ति ?, भगवानाहहन्त ! अस्ति । 'जहा णं भंते ! लवणसमुद्दे इत्यादि प्रतीतम् ॥'सेकेणण'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते बाह्याः समुद्राः पूर्णाः पूर्णप्रमाणा:? इत्यादि प्राग्वत्, भगवानाह-गौतम! बाह्येषु समुद्रेषु घड्व उद्कयोनिका जीवाः पुद्गलाश्वोदकतया | 'अपामन्ति' गच्छन्ति 'व्युत्क्रामन्ति' उत्पद्यन्ते, एके गच्छन्त्यन्ये उत्पद्यन्त इति भावः, तथा 'चीयन्ते' चयमुपगच्छन्ति 'उपचीयन्ते' उपचयमायान्ति, एतच पुद्गलान् प्रति द्रष्टव्यं, पुद्गलानामेव चयोपचयार्थप्रसिद्धेः, 'से एएणछेण मित्यादुपसंहारवाक्यं | प्रतीतं ॥ सम्प्रत्युद्वेधपरिवृद्धिं चिचिन्तयिपुरिदमाह लवणे णं भंते ! समुद्दे केवतियं उच्चेहपरिवुड्डीते पण्णत्ते?, गोयमा! लवणस्स णं समुदस्स उभ. ओपासिं पंचाणउति २ पदेसे गंता पदेसं उब्वेहपरिवुडीए पण्णत्ते, पंचाणउति २ वालग्गाई गंता वालग्गं उब्वेहपरिवहीए पण्णत्ते, प०लिक्खाओ गंतालिक्खा उच्चेहपरि० पंचाणउह जवाओजवमज्झे अंगुलविहत्थिरयणीकुच्छी धणु [उव्वेहपरिवुडीए] गाउयजोयणजोयणसतजोयणसहस्साई गंता जोयणसहस्सं उश्वेहपरिवुड्डीए ॥ लवणे णं भंते ! समुद्दे केवतियं उस्सेहपरिवुडीए पण्णते?, Page #645 -------------------------------------------------------------------------- ________________ गोयमा ! लवणस्स णं समुहस्स उभओपासिं पंचाणउतिं पदसे गंता सोलसपसे उस्सेहपरिकte पण्णत्ते, गोयमा ! लवणस्स णं समुदस्स एएणेव कमेणं जाव पंचाणउति २ जोयणसहस्साई गंता सोलस जोयणसहस्सा उत्सेधपरिवुडिए पण्णत्ते || (सू० १७० ) 'लवणे णं. भंते! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रः 'कियत्' कियन्ति योजनानि यावद् उद्वेधपरिवृल्या प्रज्ञप्तः १, किमुक्कं भवति ? - जम्बूद्वीपवेदिकान्तालवण समुद्र वेदिकान्ताश्वारस्योभयतोऽपि लवणसमुद्रस्य कियन्ति योजनानि यावत् मात्रया मात्रया उद्वेषपरिवृद्धिरिति, भगवानाह - गौतम ! लवणसमुद्रे उभयोः पार्श्वयोर्जम्बूद्वीपवेदिकान्तालवण समुद्र वेदिकान्ताचारभ्येत्यर्थः पञ्चनवतिप्रदेशान् गत्वा प्रदेश उद्वेधपरिवृद्ध्या प्रज्ञप्तः, इह प्रदेशस्त्रसरेण्वादिरूपो द्रष्टव्यः, पञ्चनवतिं वालामाणि गलैकं बालाप्रमुद्वेधपरिवृद्ध्या प्रज्ञप्तं, एवं लिवाय मध्याङ्गुल वितस्तिर निकुक्षिधनुर्गव्यूतयोजनयोजनशतसूत्राण्यपि भावनीयानि पञ्चनवतिं योजनसहस्राणि गत्ला योजन सहस्रमुद्वैध परिवृद्ध्या प्रज्ञप्तं, त्रैराशिकभावना चैवं योजनादिषु द्रष्टव्या, इहोभयतोऽपि पञ्चनवतियोजन सहस्रपर्यन्ते योजनसहस्रमवगाहेन दृष्टं ततस्त्रैराशिककर्मावतारः, यदि पञ्चनवतिसहस्रपर्यन्ते योजनसहस्रनवगाहस्ततः पञ्चनवतियोजनपर्यन्ते कोवगाह: १, राशित्रयस्थापना - १५०००/१००० | ९५ | अत्रादिमध्ययो राश्योः शून्यत्रयस्यापवर्त्तना ९५।१।९५ ततो मध्यस्य राशेरेकरूपस्य अन्त्येन पञ्चनवतिलक्षणेन राशिना गुणनातू जाता पश्वनवतिः, तत्राद्येन राशिना पञ्चनवतिलक्षणेन विभज्यते लब्धमेकं योजनं, उक्तच्च - पंचाणसहस्से गंतॄणं जोयणाणि उभओवि । जोयणसहरसमेगं लवणे ओगाइओ होइ || १ || पंचाणउईग वगे ( लवणे ) गंतूणं जोयणाणि उभओवि । जोयणमेगं ळवणे ओगाद्देणं गुणेयव्वा ॥ १ ॥ " पश्चनवतियोजनपर्यन्ते च यद्येकं यो Page #646 -------------------------------------------------------------------------- ________________ जनमवगाहस्ततोऽर्थात्पञ्चनवतिगव्यूतपर्यन्ते एकं गव्यूतं पश्वनवतिधनुः पर्यन्ते एकं धनुरित्यादि लब्धम् ॥ सम्प्रत्युत्सेधमधिकृत्याह'लवणे णं भंते! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रः कियत्' कियन्ति योजनानि उत्सेधपरिवृद्ध्या प्रशप्तः ?, एतदुक्तं भवति - जम्बूद्वीपवेदिकान्ताल्लवण समुद्रवे दिकान्ताच्चारभ्योभयतोऽपि लवणसमुद्रस्य कियत्या कियत्या मात्रया कियन्ति योजनानि यावदुत्सेधपरिवृद्धि: ?, भगवानाह - गौतम ! ' लवणस्स णं समुदस्से' व्यादि, इह निश्चयतो लवणसमुद्रस्य जम्बूद्वीपवेदिका तो लक्षणसमुद्रवेदिकात्तश्च समतले भूभागे प्रथमतो जलवृद्धिरकुलसोयभागः, समतलमेव भूभागमधिकृत्य प्रदेशवुद्ध्या जलवृद्धिः क्रमेण परिवर्द्धमाना तावदवसेया यावदुभयतोऽपि पञ्चनववियोजन सहस्रपर्यन्ते सप्त शतानि ततः परं मध्यदेशभागे दशयोजनसहस्रविस्तारे षोडश योजनसहस्राणि, इह तु पोडशयोजन सहस्रप्रमाणायाः शिखायाः शिरसि उभयोश्च वेदिकान्तयोर्मूले दवरिकायां दत्तायां यदपान्तराले किमपि जलरहितमाकाशं तदपि करणगत्या तदाभाव्यमिति स जलं विवक्षित्वाऽधिकृतमुच्यतेलवणस्य समुद्रस्योभयतो जम्बूद्वीपवेदिकान्ताल्लवण समुद्रवेदिकान्ताश्च पञ्चनवति प्रदेशान् गला पोडश प्रदेशा उत्सेधपरिवृद्धिः प्रप्ता, | पञ्चनवर्ति वालाग्राणि गत्वा षोडश बालाम्राणि, एवं यावत् पञ्चनवर्ति योजनसहस्राणि गत्वा षोडश योजनसहस्राणि, अत्रेयं त्रैराशिक भावना - पवनवतियोजनसहस्रादिक्रमे षोडश योजनसहस्राणि जलोत्सेधस्वतः पश्वनवतियोजनातिक्रमे क उत्सेध: १, राशित्रयस्थापना - १५०००।१६०००/ ९५) अत्रादिमध्ययो राश्योः शून्यत्रिकस्यापवर्त्तना ९५ / १६/९५, ततो मध्यमराशेः षोडशल - क्षणस्यान्त्येन पञ्चनवतिलक्षणेन गुणने जातानि पञ्चदश शतानि विंशत्यधिकानि १५२०, एषामादिराशिना पञ्चनवतिलक्षणेन भागे हृते लब्धानि षोडश योजनानि, उक्तश्च — “पंचाणउड्सहस्ते गंतूर्णं जोयणाणि उभभवि । उस्सेहेणं लवणो सोलस साहस्सिओ Page #647 -------------------------------------------------------------------------- ________________ % भणिओ ॥ १॥ पंचाणउई लवणे गंतूणं जोयणाणि उभओवि । उस्सेहेणं लवणो सोलस किल जोयणे होई ॥ २ ॥” तत्र यदि पनवतियोजनपर्यन्ते पोडशयोजनावगाहस्ततोऽर्थालभ्यते पश्चनवतिगन्यूतपर्यन्ते षोडश गव्यूतानि पञ्चनवतिधनुःपर्यन्ते षोडश धनपीलादि । सम्प्रति गोतीर्थप्रतिपादनार्धमाह लवणस्स णं भंते! समुहस्स केमहालए गोतित्थे पण्णते?, गोयमा! लवणस्स णं समुहस्स उभोपासि पंचाणउति २ जोयणसहस्साई गोतित्थं पण्णत्तं ॥ लवणस्स णं भंते! समुदस्स केमहालए गोतिविरहित खेत पण्णसे, गोचमा! लवास्स णं समुहस्स दस जोयणसहस्साई गोतित्थविरहिते खेत्ते पण्णत्ते ।। लवणस्स णं भंते! समुदस्स केमहालए उद्गमाले पण्णसे, गोयमा। दस जोयणसहस्साई उद्गमाले पण्णत्ते ॥ (सू० १७१) । 'लवणस्स णं भते !' इत्यादि, लयास्य भदन्त ! समुद्रस्य 'किंमहत्' किंप्रमाणमहत्त्वं गोतीर्थ प्रज्ञप्तं ?, गोतीर्थमिव गोतीर्थकमेण नीचो नीचतरः प्रवेशमार्गः, भगवानाह-गौतम ! लवणस्य समुद्रस्योभयोः पार्श्वयोर्जम्बूद्वीपवेदिकान्ताल्लवणसमुद्रवेदिकान्ताचार येत्यर्थः पञ्चनवर्ति योजनसहन्नाणि याबद गोतीर्थ प्राप्तम् , उक्तश्च-पंचाणउइसहस्से गोतिथं उभयतोवि लवणस्सा" इति ।। 'लवणस्स णं भंते !' इत्यादि, लवणस्य भदन्त ! समुद्रस्य 'किंमहत्' किंप्रमाणमहत्त्वं मोदीर्थविरहितं क्षेत्र अन्नप्तं?, भगवानाह-| गौतम! लवणस्य समुद्रस्य दश योजनसहस्राणि गोतीर्थविरहितं क्षेत्रं प्रज्ञप्तम् ॥ 'लवणस्स णं भंते! इत्यादि, लवणस्य भदन्त ! % % % %%% % - Page #648 -------------------------------------------------------------------------- ________________ समुद्रस्य 'किंमहती' विस्तारमधिकृत्य किंप्रमाणमहत्त्वा उदकमाला-समपानीयोपरिभूता षोडशयोजनसहस्रोच्छ्रया प्रशता ?, भ18 गवानाह-गौतम! दश योजनसहस्राणि उदकमाला प्रशप्ता ॥ लवणे णं भंते! समुद्दे किंसंठिए पण्णत्ते?, गोयमा! गोतित्थसंठिते नावासंठाणसंठिते सिप्पिसंपुडसंठिए आसखंघसंठिते वलभिसंटिते वट्टे वलयागारसंठाणसंठिते पण्णत्ते ॥ लवणे णं भते! समरे केवतियं चकवालविक्खंभेणं? केवतियं परिक्खेवणं केवतियं उन्हेण? केवतिय उ. स्सेहेणं ? केवतियं सव्यग्गेणं पपणत्ते?, गोयमा! लवणे णं समुद्दे दो जोयणसयसहस्साई चक्कवालविक्खंभेणं पण्णरस जोयणसतसहस्साई एकासीतिं च सहस्साई सतं च इगुयालं किंचिविसेसूणे परिकले शेण, एग जोवासना ब्लेषणं मोलस जोयणसहस्साई उस्सेहेणं सत्तरस जोयणसहस्साई सब्वग्गणं पण्णत्तं ॥ (सूत्रं १७२) जइ णं भंते! लवणसमुद्दे दो जोयणसतसहस्साई चकवालविक्खंभेणं पण्णरस जोयणसतसहस्साई एकासीतिं च सहस्साई सतं इगुयालं किंचि विसेमूणा परिक्खेवेणं एगंजोयणसहस्सं उब्वेहेणं सोलस जोयणसहस्साई उस्सेधेणं सत्तरस जोयणसहस्साइं सवग्गेणं पण्णत्ते । कम्हा णं भंते ! लवणसमुद्दे जंबुद्दीवं २ नो उचीलेति नो उप्पीलेति नो चेव णं एकोदगं करेंति?, गोयमा! जंबुद्दीवे णं दीवे भरहेरवएसु वासेसु अरहंतच. कवहिबलदेवा वासुदेवा चारणा विजाधरा समणा समणीओ सावया साथियाओ मणुया एगध W.LALALA Page #649 -------------------------------------------------------------------------- ________________ या पगतिभठ्या पगतिविणीया पगतिउवसंता पगतिपयणुकोहमाणमायालोभा मिउमदवसंपन्ना अल्लीणा भद्दगा विणीता, तेसि णं पणिहाते लवणे समुद्दे जंबुद्दीवं दीवं नो उवीलेति नो उप्पीलेति नो चेय गं एगोदगं करेंति, गंगासिंधुरत्सारत्तवईसु सलिलासु देवया महिडियाओ जाव पलिओवमद्वितीया परिवसंति, तेसिणं पणिहाए लवणसमुद्दे जाव नो चेव णं एगोदगं रेति, सुलहिमवनसिहरे यासंहपव्यतेसु देवा महिड्डिया तेसि णं पणिहाए०, हेमवतेरपणवतेसु वासेसु मणुया पगतिभद्दगा, रोहितंससुचण्णकूलरूप्पकूलासु सलिलासु देवयाओ महिड्डियाओ तासिं पणि, सद्दावतिवियडावति वटवेयपव्वतेसु देवा महिदिया जाव पलिओवमट्टितीया परिव०, महाहिमवंतरप्पिसु वासहरपन्वतेसु देवा महिड्डिया जाव पलिओवमहितीया, हरियासरम्मयवासेसु मणुया पगतिभहगा गंधावतिमालवंतपरिताएसु वट्टवेयहुपव्वतेसु देवा महिड्डीया, णिसहनीलवतेसु यासधरपव्यतेसु देवा महिड्डीया०, सब्वाओ दहदेवयाओ भाणियव्या, पउमदहतिगिच्छिकेसरिदहावसाणेसु देवा माहिड्डीयाओ तासिं पणिहाए०, पुश्वविदेहावरविदेहेसु वासेसु अरहंतचक्कवधिलदेयवासुदेवा चारणा विजाहरा समणा समणीओ सावगा सावियाओ मणुया पगति० तेसिं पणिहाए लवण, सीयासीतोदगासु सलिलासु देवता महिड्डीया०, देवकुरुउत्तरकुरुसुमणुया पगतिभद्दगा०, मंदरे पव्वते देवता महिडीया , जंबए य सदसणाए Page #650 -------------------------------------------------------------------------- ________________ * * * * * जंजूदीवाहिवती अणाढिए णाम देवे महिडीए जाव पलिओवमठितीए परिवसति तस्स पणिहाए लवणसमुद्दे नो उदीलेति नो उप्पीलेति नो व णं एकोदगं करेति, अनुसरं च णं गोयमा! लोगहिती लोगाणुभावे जपणं लवणसमुद जंबुद्दीव दीवं नो उवीलेति नो उप्पीलेति नो व णमेगोदगं करेति ॥ (सू० १७३) 'लवणे णं भंते !' इत्यादि, लवणो भदन्त ! समुद्रः किंसंस्थितः प्रज्ञप्तः ?, भगवानाह-गौतम ! गोतीर्थसंस्थानसंस्थितः क्रमेण नीचैनीचैस्तरामुद्वेधस्य भावात् , नावासंस्थितः बुनादूई नाव इव उभयोरपि पार्श्वयोः समतल भूभागमपेक्ष्य क्रमेण जलवृद्धिसम्भवेन उन्नताकारत्वात् , 'सिप्पसंपुडसंठिते' इति शुक्तिकासंपुटसंस्थानसंस्थितः, उद्वेधजलस्य जलवृद्धिजलस्य चैकत्रमीलनचिन्तायां शुक्तिकासंपुटाकारसादृश्यसम्भवात् , 'अश्वस्कन्धसंस्थितः' उभयोरपि पार्श्वयोः पञ्चनवतियोजनसहस्रपर्यन्तेऽश्वस्कन्धस्येवोन्नततया षोडशयोजनसहनप्रमाणोच्चस्त्वयोः शिखाया भावात, 'वलभीसंस्थिता। वलभीगृहसंस्थानसंस्थितः दशयोजनसहस्रप्रमाणविस्तारायाः शिखाया क्लभीगृहाकाररूपतया प्रतिभासनात् , तथा वृत्तो लवणसमुद्रो वलयाकारसंस्थितः, चक्रवालतया तस्यावस्थानात् ॥ सम्प्रति विष्कम्भादिपरिमाणमेककालं पिपूच्छिषुराह-लवणे णं भंते ! समद्दे' इत्यादि, लवणो भदन्त ! समुद्रः कियचक्रवालविष्कम्भेन कियत्परिक्षेपेण कियदुद्वेधेन-उण्डत्वेन कियदुत्सेधेन कियत्सर्वाण-उत्सेधोद्वेधपरिमाणसामस्त्येन प्रक्षप्तः १, भगवानाइ-गौतम ! लव समुद्रो वे योजनशतसहले चक्रवालविष्कम्भेन प्रज्ञाप्तः, पञ्चदश योजनशतसहस्राणि एकाशीतिः सहस्राणि शतं चैकोनचत्वारिंश किश्चिद्विशेषोनं परिक्षेपेण प्रज्ञप्तः, एकं योजनसहस्रमुद्वेधेन, षोडश योजनसहनाण्युत्सेधेन, सप्तदश योजनसहस्राणि सर्वाग्रेण-उत्सेधो ** *** * * Page #651 -------------------------------------------------------------------------- ________________ -CACA%AXS दूधमीलनचिन्तायां । इह लवणसमुद्रस्य पूर्वाचार्घनतरगणितभावनाऽपि कृता सा विनेयजनानुग्रहाय दयते, तन प्रतरभावना कियते, प्रतरानयनाथै चेदं करणं-लवणसमुद्रसत्कविस्तारपरिमाणाद् द्विलक्षयोजनरूपा दश योजनसहस्राणि शोध्यन्ते, तेषु च शोधितेषु यच्छेषं तस्या? क्रियते, जातानि पश्चनवतिः सहस्राणि, यानि च प्राफ शोधितानि दश सहस्राणि तानि च तत्र प्रक्षिप्यन्ते, जातं | पश्चोत्तरं लक्षं १०५०००, एतच कोटीति व्यवड़ियत, अनया च कोट्या लवणसमुद्रस्य मध्यभागवती परिरयो नव लक्षा अष्टचखारिंशत्सहस्राणि षट् शतानि ज्यशीत्यधिकानि ५४८६८३ इत्येवंपरिमाणो गुण्यते, ततः प्रतरपरिमाणं भवति, तचेदं-नवनवतिः कोटिशतानि एकषष्टिः कोटयः सप्तदश लक्षाः पञ्चदश सहस्राणि ९९६११७१५०००, उक्तञ्च-"वित्थाराओ सोहिय वससहस्साई सेसअदमि । तं चेव पक्विवित्ता लवणसमुदस्स सा कोडी ॥ १ ॥ लक्खं पंचसहस्सा कोडीए तीऍ संगुणेऊणं । लवणस्स मज्झपरिही ताहे पयरं इमं होह।। २ : नहाई हिलाया एसी जोडि नरसा । पन्नरस सहस्साणि य पयरं लवणस्स निद्दिष्टं ॥३॥" धनगणितभावना खेव-इह लवपसमुद्रस शिखा षोडश सहन्त्राणि योजनसहनमुबेधः सर्वसङ्ख्यया सप्तदश सहस्राणि, ते: पातनं प्रतरपरिमाणं गुण्यते, ततो घनगुणितं भवति, वोद-योडश कोटीकोटयखिनवतिः कोदिशतसहस्राणि एकोनपलारिंशत् कीदिसहस्राणि नव कोटिशतानि पञ्चदशकोट्यधिकानि पञ्चाशल्लक्षाणि योजनानामिति १६९३३९९१५५००००००, उक्तश्च-"जोयणसहस्ससोलस लवणसिहा अहोगया सहस्सेगं । पयरं सत्तरसहस्ससंगणं लवणघणगणियं ॥ १॥ सोलस कोडाकोडी तेणउई कोडिसयसहस्साओ। उणयालीससहस्सा नवकोडिसया य पनरसा ॥२॥पन्नास सयसहस्सा जोयणाणं भवे अणूणाई । लवणसमुहस्सेयं जोयणसंखाएँ घणगणियं ॥३॥" आह-कथमेतावत्प्रमाणं लवणसमद्रस्य पनगणितं भवति', न हि सर्वत्र तस्य सप्तदशयो Page #652 -------------------------------------------------------------------------- ________________ जनसहरप्रमाण उचयः, किन्तु मध्यभाग एक दशसहसारमा निस्तारणगः कर्म योग जगणितापरते? इति, सत्यमेतत्, के-1 चलं लवणशिखायाः शिरसि उभयोश्च वेदिकान्तयोरुपरि दवरिकायामकान्ताजुरूपायां दीयमानायां २ यदपान्तराले जलशून्यं क्षेत्रं तदपि करणगत्या तदाभाव्यमिति सजलं विवक्ष्यते, अत्रार्थे च दृष्टान्तो मन्दरपर्वतः, तथाहि-मन्द्रपर्वतस्य सर्वत्रैकादशभागपरि हाणिरुपवयेते, अथ च न सर्वत्रैकादशभागपरिहाणिः, किन्तु कापि कियती, केवलं भूलादारभ्य शिखरं यावद्दवरिकायां दत्तायां । यदपान्तराले कापि कियदाकाशं सत्सर्वे करणगत्या मेरो पान्तराले कापि कियदाकाशं तत्सर्व करणगत्या मेरोराभाव्यमिति मेरुतया परिकल्प्य गणितमाः सर्वत्रैकादशपरिभागहानि परि-18 वर्णयन्ति, तदिदमपि यथोक्तं बनपरिमाणमिति, न चैवत्स्वमनीषिकाविम्भितं, यत आह जिनभद्रगणिक्षमाश्रमणो विशेषणवत्यामेतद्विचारप्रक्रमे-"एवं अभयवेइयंताओ सोलसहस्सस्सेहस्स कन्नगईए ज लवणसमुहाभब्वं जलसुन्नपि खे तस्स गणियं, जहा। मंदरपवयस्स एकारसभागपरिहाणी कन्नगईए आगासस्सवि तदाभवंतिका भणिया सहा लवणसमुदस्सवि ॥” इति ॥ 'जाणे भते। इत्यादि, यदि भदन्त ! लवणसमद्रो द्वे योजनशतसहसे चक्रवालविष्कम्भेन पञ्चदश योजनशतसहस्राणि एकाशीतिः सहसाणि शतं चैकोनचत्वारिंशं किञ्चिद्विशेषोन परिक्षेपेण प्रज्ञप्तः, एक योजनसहनमुद्वेधेन षोडश योजनसहस्राण्युत्सेधेन सप्तवश योजनसहस्राणि सर्वाण प्रज्ञप्तः ।। तर्हि 'कम्हा णं भंते!' इत्यादि, कम्माद् भदन्त ! लवणसमुद्रो जम्बूद्वीपं द्वीपं न 'अवपीडयति' जलेन लावयति, न 'उत्पीडयति' प्राबल्येन बाधते. नापिणमिति वाक्यालकुकृती 'एकोदक' सर्वासनोकप्तावितं करोसि ?, भगवानाह-18 गौतम! जम्बूद्वीपे भरतैराक्तयोः क्षेत्रयोरहन्तश्चक्रवर्तिनो बलदेवा वासुदेवाः 'चारणा' जलाचारणमुनयो विद्याधराः 'श्रमणाः'ला साधवः 'श्रमण्यः' संयत्यः श्रावका: श्राविकाः, एतत् सुषमदुषमादिकमरकत्रयमपेक्ष्योक्तं वेदितव्यं, तत्रैवाईदादीनां यथायोग सम्भ-IKI Page #653 -------------------------------------------------------------------------- ________________ वात्, सुषमसुषमादिकमधिकृत्याह - मनुष्याः प्रकृतिभद्रकाः प्रकृतिप्रतनुक्रोधमानमायालोभाः मृदुमादेवसंपन्ना आलीना भद्रका वि नीताः, एतेषां व्याख्यानं प्राग्वत् तेषां 'प्रणिधया' प्रणिधानं प्रणिधा, 'उपसर्गादात' इत्यङ्प्रत्ययः, तान् 'प्रणिधाय' अपेक्ष्य तेषां प्रभावत इत्यर्थः, लवणसमुद्रो जम्बूद्वीपं द्वीपं नावपीडयतीत्यादि, दुष्षमदुष्षमादावपि नावपीडयति, भरतवैतान्याद्यधिपतिदेवतामभावात्, तथा क्षुल्लहिमवच्छिखरिणोवैर्षधरपर्वतथोर्देवता महर्द्धिका यावत्करणान्महायुतिका इत्यादिपरिग्रहः परिवसन्ति तेषां 'प्रणिधया' प्रभावेन लवणसमुद्रो जम्बूद्वीपं द्वीपं नावपीडयतीत्यादि । तथा हैमवतहैरण्यवतोर्वर्षयोर्मनुजाः प्रकृतिभद्रका यावद् विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा तयोरेव वर्षयोयों यथाक्रमं शब्दापातिविकटापाती वृत्तवैताढ्यौ पर्वती तयोर्देवो महार्द्धको याव त्पल्योपमस्थितिको परिवसतस्तेषां प्रणिधयेत्यादि पूर्ववत् । तथा महाहिमवत्रुक्मिवर्षधरपर्वत योदेवता महर्द्धिका इत्यादि तथैव 1 तथा विर्ष रम्यकवर्षयोर्मनुजाः प्रकृतिभद्रका इत्यादि सर्वे हैमवतवत्, तथा तयोः क्षेत्रयोर्यथाक्रमं गन्धापातिमाल्यवत्पर्यायौ यो वृत्तवैताढ्य - पर्वतौ तयोर्देवो महर्द्धिकावित्यादि पूर्ववत् । तथा पूर्वविदेहापर विदेवर्षयोरन्तञ्चक्रवर्त्तिनो यावन्ननुजाः प्रकृतिभद्रका यावद् विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत् । तथा देवकुरुरुत्तरकुरुषु मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत् । तथा उत्तरकुरुषु कुरुषु जम्ब्वां सुदर्शनायामनादृतो नाम देवो जम्बूद्वीपाधिपतिः परिवसति तस्य 'प्रणिधया' प्रभावेनेत्यादि तथैव । अथान्यद् गौतम ! कारणं, तदेवाह -लोकस्थितिरेषा - लोकानुभाव एष यलवणसमुद्रो जम्बूद्वीपं द्वीपं जलेन नावपीडयतीत्यादि । तृतीयप्रतिपत्तावेत्र मन्दरोद्देशकः समाप्तः ॥ तदेवमुक्ता लवणसमुद्रवक्ष्यता, सम्प्रति घातकीपण्डव कन्यतामाद लवणसमुहं धायइसंडे नाम दीवे बट्टे वलयागारसंठाणसंठिते सव्वतो समता संपरिक्खिवित्ता Page #654 -------------------------------------------------------------------------- ________________ ***** 444 णं चिट्ठति, धायतिसंडे णं भंते! दीवे किं समचकवालसंठिते विसमचकवालसंठिते?, गोयमा! समचकवालसंठिते नो विसमचकवालसंठिते ॥धायइसंडे णं भंते! दीये केवतियं चकवालवि खंभेणं केवइयं परिक्खेवेणं पण्णत्ते?, गोयमा! चत्तारि जोयणसतसहस्साई चकवालविक्वंभेणं एगयालीसं जोयणसतसहस्साई दसजोयणसहस्साई णवएगटे जोयणसते किंचिविसेसूणे परिक्खेवेणं पपणत्ते ॥ से णं एगाए पउमवरवेदियाए एगेणं वणसंडेणं सव्यतो समता संपरिक्खित्ते दोण्हवि वण्णओ दीवसमिया परिमाक्षेत्रेण ॥ शाहसंदसाग भने। दीवास कति दारा पण्णत्ता ?, गोयमा! चत्तारि दारा पण्णत्ता, विजए वेजयंते जयंते अपराजिए ॥ कहि णं भंते! धायइसंहस्स दीवस्स विजए णामं दारे पण्णत्ते?, गोयमा! धायइसंडपुरस्थिमपेरते कालोयसमु. हपुरथिमद्धस्स पचत्थिमेणं सीयाए महाणदीए उपि एत्थ णं धायइ. विजए णामं दारे पण्णत्ते तं चेव पमाणे, रायहाणीओ अण्णमि धायइसंडे दीवे, दीवस्स वत्तवया भाणियब्वा, एवं चत्तारिवि द्वारा भाणियव्वा ।। धायइसंडस्स णं भंते! दीवस्स दारस्स य २ एस णं केवड्यं अथाहाए अंतरे पण्णत्ते?, गोयमा! दस जोयणसयसहस्साई सत्तावीसं च जोयणसहस्साई सत्तपणतीसे जोयणसए तिन्नि य कोसे दारस्स य२ अयाहाए अंतरे पण्णत्ते ॥ धायइसंडस्स णं भंते ! दीवस्स पदेसा कालोयगं समुई पुट्ठा?, हंता पुट्टा ॥ ते णं भंते। किं धायसंडे दीचे कालोए स * * Page #655 -------------------------------------------------------------------------- ________________ मुद्दे ?, ते घायइसंडे नो खलु ते कालोयसमुद्दे । एवं कालोयस्सवि। धायइसंडद्दीवे जीवा उदाइसा २ कालोए समुद्दे पचायंति?, गोयमा! अत्थेगतिया पञ्चायति अत्थेगतिया नो पञ्चायति । एवं कालोएवि अत्थे० प० अत्यंगतिया णो पञ्चायति ॥ से केणटेणं भंते ! एवं वुचति-धायइसंडे दीवे २१, गोयमा! धायइसंडे णं दीवे तत्थ तत्थ देसे तहि २ पएसे धायहरुक्खा धायइवपणा धायइसंडा णिचं कुमुमिया जाव उवसोभेमाणा २ चिट्ठति, धायइमहाधायहरुक्खेसु सुदसणपियदसणा दुवे देवा महिड्डिया जाव पलिओवमद्वितीया परिवसंति से एएणद्वेणं०, अदुसरं च णं गोयमा! जाव णिचे ॥ धायइसंडे गं भंते ! दीवे कति चंदा पभासिंसु वा ३? कति सूरिया तर्विसु वा ३? कइ महम्गहा चारं चारसु वा ३१ कइ पक्खत्ता जोगं जोइंसु ३? कइ तारागणकोडाकोडीओ सोभेसु वा ३?, गोयमा! बारस चंदा पभासिंसु वा ३, एवं-चउवीसं ससिरविणो णक्वत्त सता य तिन्नि छत्तीसा। एगं च गहसहस्सं छप्पनं धायईसंडे॥१॥ अट्ठव सयसहस्सा तिषिण सहस्साई सत्त य सयाई । धायइसंडे दीवे तारागण कोडिकोडीणं ॥ २॥ सोभेसु का ३॥ (सू०१७४) 'लवणसमुद्द'मित्यादि, लवणसमुद्रं धातकीपण्डो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः 'सर्वतः' सर्वासु दिनु 'समन्ततः सामस्येन संघरिक्षिप्य तिष्ठति ॥ 'धायसंडे णंदीवे कि समचकवालसंठिए' इति सूत्रं लवणसमुद्वद्भावनीयम् ॥ 'धायइसंडे Page #656 -------------------------------------------------------------------------- ________________ ण' मित्यादि प्रभसूत्रं सुगम, भगवानाह-गतम! चलारि योजनशतसहस्राणि चक्रवालविकम्मेन, एकचखारिंशत् योजनशतसहस्राणि दश सहस्राणि नव घ एकपष्टानि योजनशतानि किश्चिद्विशेषोनानि परिशेपेण, उक्त -'एयालीसं लक्खा दस य सहस्साणि जोयणाणं तु । नव य सया एगट्ठा किंचूणा परिरओ तस्स ॥ ३ ॥" से ण'मित्यादि, स धातकीखण्डो द्वीप एकया पावरवेदिकया अष्टयोजनोच्छ्रयजगत्युपरिभाविन्येति सामागम्यते, एकेन बनषण्डेन पावरवेदिकाबहिभूतेन सर्वतः समन्तासंपरिक्षिप्तः । द्वयोरपि वर्णकः प्राग्वत् ॥ 'धायइसंडस्स णमित्यादि, धातकीपण्डस्य भदन्त ! द्वीपस्य कति द्वाराणि प्रज्ञप्तानि ?, भगवानाह-गौतम! चलार द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं च ॥ 'कहिणं भंते!' इत्यादि, क भदन्त ! पातकीषण्डस द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम! धातकीपण्डस्य द्वीपस्य पूर्वपर्यन्ते कालोदसमुद्रपूर्वार्द्धस्य पश्चिमदिशि शीताया महानथा उपरि 'अत्र' एतस्मिन्नन्तरे धातकीपण्डम्य द्वीपस्य विजयनाम द्वारं प्रजातं, तञ्च जम्बूद्वीपविजयद्वारवदविशेषेण वेदितव्यं, | नवरमत्र राजधानी अन्यस्मिन् धातकीपण्डे द्वीपे वक्तव्या । 'कहिणं भंते!' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम ! धातकी-15 पण्डद्वीपदक्षिणपर्यन्ते कालोदसमुद्रदक्षिणार्द्धस्योत्तरतोऽत्र धातकीपण्डस्य द्वीपस्य वैजयन्तं नाम द्वार प्रज्ञप्तं, तदपि जम्बूद्वीपवैजयन्तद्वारवदविशेषेण वक्तव्यं, नवरमत्रापि राजधानी अन्यस्मिन् धातकीपण्डद्वीपे ।। 'कहिणं भंते!' इत्यादि प्रश्नसूत्रं गताथै, भगवानाइ-5 गौतम! धातकीपण्डद्वीपपश्चिमपर्यन्ते कालोदसमुद्रपश्चिमार्द्धस्य पूर्वतः शीतोदाया महानया उपर्यत्र धातकीषण्डस्य द्वीपस्य जयन्तं नाम द्वारं प्रशतं, तदपि जम्बूद्वीपजयन्तद्वारवद्वक्तव्यं, नवरं राजधानी अन्यस्मिन् धातकीपण्डे द्वीपे n 'कहिणं भंते!' इत्यादि, प्रभसूत्रं सुगम, भगवानाहगौतम! धातकीपण्डद्वीपोत्तरार्द्धपर्यन्ते कालोदसमुद्रदक्षिणा स्त्र दक्षिणतोऽत्र धातकीपण्डप बीपस्यापरा Page #657 -------------------------------------------------------------------------- ________________ + 4 --- - - - |जितं नाम द्वारं प्रज्ञप्तं, तदपि जम्बूद्वीपगतापराजितद्वारवद्वत्तव्यं, नवरं राजधानी अन्यस्मिन् धातकीपण्डे द्वीपे । 'धायइसंडस्स णं, भंते!' इत्यादि, धातकीषण्डस्य भदन्त ! द्वीपस्य द्वारल चरपरशरारं "कियत् किमाणम् 'अबाधया' अन्तरित्या व्याघातेन । प्रज्ञप्तम, भगवानाह-गौतम! दश योजनशतसहस्राणि सप्तविंशतियोजनसहस्राणि सप्त शतानि पञ्चत्रिंशानि द्वारस्य २ परस्परमवाघयाऽन्तरं प्रज्ञान, तथाहि-एकैकस्य द्वारस्य सहारशाखस्य जम्बूद्वीपद्वारस्येव पृथुख सार्द्धानि चत्वारियोजनानि, ततश्चतुणी द्वाराणामेकत्र पृथुवपरिमाणमीलने जातान्यष्टादश योजनानि, तान्यनन्तरोक्ताल्परिरयमानातू ४११०९६१ शोध्यन्ते, शोधितेषु च तेषु जातं शेषमिदम्एकचवारिंशल्लक्षा दश सहस्राणि नव शतानि त्रिचत्वारिंशदधिकानि ४११०९४३, एतेषां चतुर्मिर्भागे हते लब्धं यथोक्तं द्वाराणां परस्परमन्तरम्, उक्तञ्च-पणतीसा सत्त सया सत्तावीसा सहस्स दस लक्खा। धायइसंडे दारंतरं तु अवरं च कोसतियं ॥१॥""धायइसंडस्स णं भंते ! दीवस्स पएसा' इत्यादीनि चत्वारि सूत्राणि प्राग्वद्भावनीयानि ॥ 'से केणढणं भंते' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-धातकीपण्डो द्वीपो धातकीखण्डो द्वीपः ? इति, भगवानाह-धातकीपण्डे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो धातकीवृक्षा वहतो धातकीवनपण्डा बहुनि धातकीवनानि, वनषण्डयोः प्रतिविशेषः प्रागेवोक्तः, निश्चंकुसुमिया' इत्यादि प्राग्यत् , 'धायइमहाधायइरुक्खेसु एत्थमित्यादि पूर्वार्द्ध उत्तरकुरुषु नीलवद्भिरिसमीपे धातकीनामवृक्षोऽवतिष्ठते, पश्चिमाढ़े उत्तरकुरुषु । नीलवद्भिरिसमीपे महाघातकीनामवृक्षोऽवतिष्ठते, तौ च प्रमाणादिना जम्बूवृक्षवद्वेदिवव्यो, तयोरत्र धातकीपण्डे द्वीपे यथाक्रम सुदर्शनप्रियदर्शनौ द्वौ देवी महद्धिको यावत्पस्योपमस्थितिको परिवसतः, ततो धातकीपण्डोपलक्षितो द्वीपो धातकीपण्डद्वीप, वक्षा चाह -से एएणद्वेण मित्यादि गतार्थ ॥ सम्प्रति चन्द्रादिवक्तव्यतामाह-'धायइसंडे णं भंते ! दीवे कति चंदा पभासिसु' इत्यादि Page #658 -------------------------------------------------------------------------- ________________ KAHAA%%AS प्रश्नसूत्रं सुगम, भगवानाह-गौतम! धातकीपण्डे द्वादश चन्द्राः प्रभासितवन्तः प्रभासन्ते प्रभासिष्यन्ते, द्वादश सूर्यास्तापितवन्तता-8 पयन्ति तापयिष्यन्ति, त्रीणि नक्षत्रशतानि पदात्रिंशानि योगं चन्द्रमसा सूर्येण च सार्द्ध युक्तवन्तो युवन्ति योक्ष्यन्ति, तत्र त्रीणि षट्त्रिंशानि नक्षत्राणां शतानि, एकैकस्य शशिन: परिवारेऽष्टाविंशतेननवाणां भावात् , तथा एर्फ षट्पञ्चाशदधिकं महामहसहस्रं चारं चरितवन्तश्चरन्ति चरिष्यन्ति, एककस्य शशिनः परिवारेऽष्टाशीतेमहाग्रहाणां भावात् , अष्टौ शतसहस्राणि त्रीणि सहस्राणि सप्तर शनानि तारागणकोटी कोटीनां शोभितवन्तः शोभन्ते शोभयिष्यन्ते, एतदपि एकशशिनः तारापरिमाणं द्वादशभिर्गुणयित्वा भावनीयं, उक्तं च-बारस चंदा सूरा नक्खत्तसया य तिनि छत्तीसा। एगं च गहसहस्सं छप्पन्नं धायईसंडे ॥ १॥ अद्वैव सयसहस्सा तिन्नि सहस्सा य सत्त य सया उ । धायइसंडे दीवे तारागणकोडिकोडीओ ॥२॥" सम्प्रति कालोदसमुद्रवक्तव्यतामाइ धायइसंड णं दीवं कालोदे णामं समुद्दे वढे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्तार्ण चिट्ठइ, कालोदे णं समुद्दे कि समचकवालसंठाणसंठिते विसम०?, गोयमा! समचकवाल णो विसमचकवालसंठिते॥कालोदे णं भंते ! समुद्दे केवतियं चक्कवालविखंभेणं केवतियं परिक्खेवेणं पण्णत्ते?, गोयमा! अट्ट जोयणसयसहस्साई चक्कवालविक्खंभेणं एकाणउति जोयणसयसहस्साई सत्तरि सहस्साई छच्च पंचुत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं पण्णते॥ से णं एगाए पउमयरवेदियाए एगेणं वणसंखेणं दोण्हवि वपणओ॥कालोयस्स णं भंते! समुदस्स कति दारा पण्णत्ता?, गोयमा! चत्तारि दारा पण्णत्ता, तंजहा-विजए वेजयंते जयंते अपराजिए ॥ ANSAR Page #659 -------------------------------------------------------------------------- ________________ कहि णं भंते! कालोदस्स समुहस्स विजए णामं दारे पण्णत्ते ?, गोयमा ! कालोदे समुद्दे पुरत्थिमपेरते वरवरदीवपुरत्थिमद्धस्स पचस्थिमेणं सीतोदाए महानदीए उपि एत्थ णं कालोदस्स समुदस्स विजये णामं द्वारे पण्णत्ते, अद्वेव जोयणाई तं चेव पमाणं जाव रायहाणीओ । कहि भंते! कालोयस्स समुदस्स वेचले वार्ड हरेपण?, गोयमा कालोपसमुहस्स दक्षिणपेरते पुरवरवरदीवर दक्णिद्स्स उत्तरेणं एत्थ णं कालोयसमुहस्स वेजयंते नामं दारे पन्नत्ते । कहि णं भंते! कालोयसमुहस्स जयंते नामं द्वारे पन्नत्ते ?, गोयमा ! कालोयसमुहस्स पन्चत्थिमपेरते grararatara पचत्थिमन्द्रस्स पुरत्थिमेणं सीताए महाणदीए उपि जयंते नामं दारे पण्णसे । कहिणं भंते । अपराजिए नामं द्वारे पण्णत्ते ? गोयमा ! कालोयसमुद्दस्स उत्तरद्धपेरते पुकरवरदीवोतरस्स दाहिणओ एत्थ णं कालोयसमुद्दस्स अपराजिए णामं दारे०, सेसं तं चैव ॥ कालोयस्स णं भंते! समुहस्स दारस य २ एस णं केवतियं २ अबाहाए अंतरे पण्णत्ते ?, गोयमा ! - बावीस समसहस्सा बाणउति खलु भवे सहस्साइं । छच्च सया बायाला द्वारंतर तिन्नि कोसा य ॥ १ ॥ दारस्स य २ आवाहाए अंतरे पण्णसे । कालोदस्स णं भंते । समुहस्स पएसा पुक्खरवरदीव० तहेव, एवं पुक्खरवरत्रीवस्सवि जीवा उदाइन्ता २ तहेव भाणियत्र्वं ॥ से केणट्टेणं भंते । एवं बुच्चति कालोए समुद्दे २१, गोयमा ! कालोयस्स णं समुद्दस्स उदके आसले मासले पेसले कालए मासरा Page #660 -------------------------------------------------------------------------- ________________ feeणाने पती उदगरसेणं पण्णसे, कालमहाकाला एस्थ दुवे देवा महिडीया जाब पलिओवमद्वितीया परिवसंति, से तेणद्वेणं गोयमा । जाव णिवे ॥ कालोए णं भंते! समुद्दे कति चंदा पभासिं वा ३१ पुच्छा, गोयमा ! कालोए णं समुद्दे बायालीसं चंदा पभासेंसु वा ३बापालीसं धंदा बापालीसं च दिणयरा दित्ता । कालोदधिम्मि एते चरंति संबद्धले सागा ॥ १ ॥ णवत्ताण सहस्सं एवं बावन्तरं च सतमण्णं । छच्च सता छण्णउया महागहा तिरिण य सहस्सा || २ || अट्ठावीसं कालोदहिम्मि बारस य सयसहस्साई । नव य सया पन्नासा तारागणकोडिकोडी ॥ ३ ॥ सोसु वा ३ ॥ (० १७५ ) 'धायइसंडे णं दीव' मित्यादि, धातकीषण्डं णमिति पूर्ववत् द्वीपं कालोदसमुद्रो वृतो वलयाकार संस्थितः सर्वतः समन्तात् 'संपरिक्षिप्य' वेष्टयित्वा तिष्ठति ॥ 'कालोए णं समुद्दे किं समचकवालसंठिए' इत्यादि प्राग्वत् ॥ 'कालोए णं भंते' इत्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम ! अष्टौ योजनशतसहस्राणि चक्रवालविष्कम्भेन एकनवतिः योजनशतसहस्राणि सप्ततिः सहस्राणि षट् शतानि पश्योत्तराणि किश्विद्विशेषाधिकानि परिक्षेपेण, एकं च योजनसहस्रमुद्वेधेनेति गम्यते, उक्तश्च - "अडेव सयसहस्सा कालोओ चकवालओ दो । जोयणसहस्समेगं ओगाहेणं मुणेयन्वो ॥ १ ॥ इगनउइ सय सहस्सा हवंति तह सत्तरी सहस्सा य । छच्च सया पंचहिया कालोय हिपरिरओ एसो || २ ||" से णं एगाए' इत्यादि, स कालोदसमुद्र एकया पद्मवर दिकयाऽष्टयोजनोच्छ्रयया जगत्युपरिभाविन्येति गम्यते, एकेन वनपण्डेन सर्वतः समन्तात्संपरिक्षिप्तः, द्वयोरपि वर्णकः प्रा Page #661 -------------------------------------------------------------------------- ________________ । म्वत् ॥ 'कालोयस्स णं भंते!' इत्यादि, कालोदस्य समुद्रस्य भदन्त ! कति द्वाराणि प्रनतानि?, भगवानाह-गौतम! चत्वारि द्वा पनि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं च ॥ क भदन्त! कालोदसमुद्रस्य विजयं नाम द्वारं प्रब. गौतम! कालोदसमुद्रस्य पूर्वपर्यन्ते पुष्करवरद्वीपस्य पूर्वार्द्धस्य पश्चिमदिशि शीतोदाया महानद्या उपर्यत्र कालोदस्य समुद्रस्य विजयं नाम द्वार प्रज्ञप्तं, एवं विजयद्वारवक्तव्यता पूर्वानुसारेण वक्तव्या, नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे । वैजयन्तद्वारप्रश्नसूत्र सुगम, भग-16 वानाह-गौतम! कालोदसमुद्रदक्षिणपर्यन्ते पुष्करबरद्धीपदक्षिणार्द्धस्योत्तरतोऽत्र कालोदसमुद्रस्य वैजयन्त नाम द्वारं प्रज्ञप्तं, एवं जम्बूद्वीपगतवैजयन्तद्वारवद्वक्तव्यं, नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे । जयन्तद्वारप्रश्नसूत्रं सुगम, भगवानाह-गौतम! कालोद-| समुद्रपश्चिमपर्यन्ते पुष्करवरद्वीपपश्चिमार्द्धस्य पूर्वतः शीताया महानद्या उपर्यत्र कालोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञ, एतदपि जम्यूद्वीपगतजयन्तद्वारवत् , नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे । अपराजितद्वारप्रभसूत्रमपि सुगम, भगवानाह-गौतम ! कालोदसमुद्रोत्तरार्द्धपर्यन्ते पुष्करबरद्वीपोत्तरार्द्धस्य दक्षिणतोऽत्र कालोदसमुद्रस्यापराजितं नाम द्वारं प्रज्ञतं, ददपि जम्बूद्वीपगतापराजितद्वारवत् नवरं राजधानी अन्यस्मिन् कालोदसमुद्रे ॥ सम्प्रति द्वाराणां परस्परमन्तरं प्रतिपिपादयिषुराइ-कालोयरस णं भंते!" इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह-गौतम! द्वाविंशतियोजनशतसहस्राणि द्विनवतिः सहस्राणि पड़ योजनशतानि षट्चत्वारिंशदधिकानि त्रयश्च क्रोशा द्वारस्य द्वारस्य परस्परमवाधयाऽन्तरं प्रज्ञानं, तथाहि-चतुर्णामपि द्वाराणामेकत्र पृथुलमीलनेऽष्टादश योजनानि कालोदसमुद्रपरिरयपरिमाणाद् ९१७०६०५ इत्येवरूपात् शोध्यन्ते, शोधितेषु च तेषु जातमिदम्-एकनवतिर्लक्षाः सप्ततिः सहस्राणि पश्च १७०५८७ च. तेषां चतुर्भािगे हते लब्धं यथोकं द्वाराणां परस्परमन्तरपरिमाण २२९२६४६ क्रोशः 4425% Page #662 -------------------------------------------------------------------------- ________________ ३, कथ"छायाला छ्ध सया बाणउय सहस्स लक्ख बावीसं । कोसा य तिन्नि दारंतरं तु कालो हिस्स भवे ॥ ९ ॥" "कालोयस्स णं भंते! समुहस्स परसा' इत्यादि सूत्रचतुष्टयं पूर्ववद्भावनीयम् । नामान्यर्थमभिधित्सुराह - 'से केणद्वेण' मित्यादि, अथ के नार्थेन भदन्त ! एवमुच्यते कालोदः समुद्रः कालोदः समुद्रः ? इति, भगवानाह - गौतम ! कालोदस्य समुद्रस्योदकं 'आसलम्' आस्वायम् उदकरसत्वात् मांसल गुरुधर्मकत्वात् पेशलं आस्वादमनोज्ञत्वात् 'काल' कृष्णम् एतदेवोपमया प्रतिपादयति- मापराशिवर्णाभं, उक्तश्च - "पगईए उद्गरसं कालोए उद्ग मासरासिनिभं" इति, ततः कालमुदकं यस्यासौ फालोद:, तथा कालमहाकाली च तत्र द्वौ देवौ पूर्वार्द्धपश्चिमार्द्धाधिपती महर्द्धिकौ यावत्पल्योपम स्थितिको परिवसतः, तत्र कालयोरुदकं यस्मिन् स कालोद, तथा चाह - 'से एएणद्वेणमित्यादि सूत्रं पाठसिद्धं । एवंरूपं च चन्द्रादीनां परिमाणमन्यत्राप्युक्तम्- "बायालीसं चंदा बयालीसं च दिणयरा दित्ता । कालोयहिम्मि एए चरंति संबद्धले सागा ॥ १ ॥ नक्खचाण सहस्सा सयं च बाबत्तरं मुणेयब्वं । छब सया छडया गहाण तिनेव य सहस्सा || २ || अट्ठावीस कालोयहिम्मि बारस य सयसहस्सा । नव य सया पन्नासा तारागणकोडीकोडीणं ॥ ३ ॥ सम्प्रति पुष्करवरद्वीपवक्तव्यतामाह कालोयं णं समुदं पुक्खरवरे णामं दीवे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरि० तहेव जाव समचकवालसंठाणसंहिते नो विसमचक्कवाल संठाणसंठिए । पुक्खरवरे णं भंते । दीवे १ अत्र यद्यपि सूत्रादषु गाधात्रिकं यते इदमेव परं वृत्तिकारावासादर्येषु न संभाव्यते सूत्ररूपतया सत्ताऽस्य परिमाणस्येत्युदितं 'अन्यत्राप्युक्त 'मिथि, अग्रेऽप्यनेकत्रैवं. Page #663 -------------------------------------------------------------------------- ________________ केवतियं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते?, गोयमा! सोलस जोयणसतसहस्साई चक्कचालविक्खंभेणं-'एगा जोयणकोडी वाणउति खलु भवे सयसहस्सा । अउणाणउति अट्ट सया चउणउया य [परिरओ] पुक्खरवरस्स ॥१॥ सेणं एगाए पजमवरखेदियाए एगेण घ वणसंडेण संपरिक दोण्हवि वण्णओ ॥ पुक्खरवरस्स णं भंते! कति दारा पण्णत्ता?, गोयमा! चत्तारि दारा पण्पत्ता, तंजहा-विजए वेजयंते जयंते अपराजिते॥ कहिणं भंते! पुक्खरघरस्स दीवस्स विजए णाम दारे पण्णत्ते?, गोयमा पुक्खरवरदीवपुरच्छिमपेरंते पुक्खरोदसमुहपुरच्छिमद्धस्स पञ्चत्यिमर्ण एस्थ पुक्खरवरदीवस्स विजए णामं दारे पण्णत्ते तं चेव सवं, एवं चत्तारिधि दारा, सीयासीओदा पत्थि भाणितवाओ ॥ पुक्खरवरस्स णं भंते ! दीवस्स द्वारस्स य२ एस णं केवतियं अबाधाए अंतरे पण्णत्ते?, गोयमा:-'अडयाल सयसहस्सा बावीसं खलु भवे सहस्साई । अगुणुत्तरा य चउरो वारंतर पुक्खरवरम्स ॥१॥ पदेसा दोण्हवि पुट्टा, जीवा दोसु भाणियब्वा ॥ से केणणं भंते! एवं वुश्चति पुक्खरवरदीवे २१, गो० पुक्खरवरे णं दीवे तत्थ २ देसे तहिं २ बहवे पउमरुक्खा पउमवणसंडा णिचं कुसुमिता जाव चिट्ठति, पउममहापउमरुक्खे एत्थ णं पउमपुंडरीया णामं दुवे देवा महिहिया जाव पलिओकमट्टितीया परिवसंति, से तेण?णं गोयमा! एवं बुञ्चति पुक्खरवरदीवे २ जाव निच्चे ॥ पुक्खरवरे णं HARSAHARSA Page #664 -------------------------------------------------------------------------- ________________ * ***4864459 भंते! दीवे केवड्या चंदा पभासिंसु वा ३१, एवं पुच्छा,-चोयालं चंदसयं चउयालं चेव सूरियाण सयं । पुक्खरवरदीवमि चरति एते पभासेंता ॥ १॥ चत्तारि सहस्साई यत्तीसं चेव होंति णक्खता । छच्च सया पावत्तर महग्गहा बारह सहस्सा २॥छण्णउइ सयसहस्सा चत्तालीस भवे सहस्साई । चत्तारि सया पुक्खर [वर] तारागणकोडकोडीणं ॥३॥ सोभेसु वा ३॥ पुक्खरवरदीवस्सणं बहुमज्झदेसभाए एत्थ णं माणुसुत्तरे नामं पचते पण्णत्ते व वलयागारसंठाणसंठिते जे णं पुक्खरवरं दीवं दुहा विभयमाणे २ चिट्ठति, तंजहा-अभितरपुक्खरद्धं च बाहिरपुक्खरद्धं च ॥ अभितरपुक्खरद्धे णं भंते! केवतियं चक्कवालेणं परिक्खेवेणं पण्णते?, गोयमा । अट्ठ जोयणसयसहस्साई चकवालविक्खंभेणं-कोडी बायालीसातीसं दोणि य सया अगुणवण्णा । पुक्खरअद्धपरिरओ एवं च मणुस्सखेत्तस्स ॥ १॥ से केणटेणं भंते! एवं वुञ्चति अम्भितरपुक्खरद्धे य २१, गोयमा! अभितरपुक्खरद्धेणं माणुसुत्तरेणं पचतेणं सब्वतो समंता संपरिक्खित्ते, से एएणटेणं गोयमा! अम्भितरपुक्खरद्धे य २, अदुत्तरं च णं जाव णिच्चे । अभितरपुक्वरद्धे णं भंते! केवतिया चंदा पभासिंसु वा ३ साचेच पुच्छा जाय तारागणकोडकोडीओ?, गोयमा!-चावत्तरं च चंदा बावत्तरिमेव दिणकरा दित्ता । पुरवरवरदीवढे चरंति एते पभासेंता ॥१॥ तिन्नि सया छत्तीसा छच सहस्सा महागहाणं तु । णक्खत्ताणं तु भवे सोलाइ दुवे सह Page #665 -------------------------------------------------------------------------- ________________ = स्साई ॥२॥ अडयाल सयसहस्सा यावीसं खलु भवे सहस्साई । दोन्नि सया पुक्खरद्धे तारागण कोडिकोडीणं ॥३॥ सोमसुथा ३ ॥ (सू०६७६) 'कालोयं णं समुद्दमित्यादि, कालोदं णमिति वाक्यालकारे समुद्रं पुष्करवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः । समन्तात्संपरिक्षिप्य तिष्ठति । 'पुक्खरवरे णं दीवे किं समचकवालसंठिए' इत्यादि प्राग्वत् ॥ विष्कम्भादिप्रतिपादनार्थमाह-पुक्खरवरे णं भंते ! दीवे' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! पोडश योजनशतसहस्राणि चवालविष्कम्भेन एका योजना कोटी द्विनवतिः शतसहस्राणि एकोननवतिः सहस्राणि अष्टौ शतानि चतुर्नवतानि ५४ योजनानि परिक्षेपेण प्राप्तः ॥ 'से 'मिसादि, स पुष्करबरद्वीप एफया पावरवेदिकयाऽष्टयोजनोच्छ्रयया जगत्युपरिभाविन्येति गम्यते, एकेन वनपण्डेन सर्वतः समन्तात् | संपरिक्षिप्तः, द्वयोरपि वर्णकः पूर्ववत् ।। अधुना द्वारवक्तव्यतामाह-पुक्खरवरस्स ण'मित्यादि, पुष्करवरद्वीपस्य कति द्वाराणि प्रजातानि!, भगवानाह-गौतम! चखारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं च ॥ 'कहिणं भंते!' इत्यादि, क भदन्त ! पुष्करवरद्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम! पुष्करवरद्वीपपूर्वार्द्धपर्यन्ते पुष्करोदस्म समुद्रस्य । पश्चिमदिशि अन पुष्करवरद्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं, तत्र जम्बूद्वीपविजयद्वारबदविशेषेण वक्तव्यं, मवरं राजधानी अन्यस्मिन् पुष्करवरद्वीपे वक्तव्या । एवं वैजयन्तादिसूत्राण्यणि भावनीयानि, सर्वत्र राजधानी अन्यस्मिम् पुष्करवरद्वीपे । सम्प्रति द्वाराणां | परस्परमन्तरमाह-पुक्खरवरदीवस्स ण'नित्यादि प्रश्नसून सुगम, भगवानाइ-गौतम ! अष्टचत्वारिंशद् योजनशससहस्राणि द्वाविंश-15 तिर्योजनसहस्राणि चत्वारि योजनशतानि एकोनसप्तवानि द्वारस्य द्वारस्य च परस्परमपाधयाऽन्तरपरिमाण, पतुर्णामपि द्वाराणामेकत्र ". .. H ima Page #666 -------------------------------------------------------------------------- ________________ पृथुलमीलनेऽष्टादश योजनानि तानि पुष्करवरद्वीपपरिमाणाद् १९२८९८९४ इत्येवंरूपात् शोध्यन्ते, शोधितेषु च तेषु जातमिदम्एका योजनकोटी द्विनवतिः शतसहस्राणि एकोननवतिः सहस्राणि अष्टौ शतानि षट्सप्तत्यधिकानि १९२८९८७६, तेषां चतुर्भिभगे हृते लब्धं यथोक्तं द्वाराणां परस्परमन्तरपरिमाणं ४८२२४६९ ।। ' पुक्खरवरदीवरस णं भंते! दीवस्स पएसा पुक्बरवर समुहं पुट्ठा ?' इत्यादि सूत्रचतुष्टयं प्राग्वत् ॥ सम्प्रति नामनिमित्तप्रतिपादनार्थमाह – 'से केणद्वेण' मित्यादि, अथ केनार्थेन भदन्त ! एव| मुच्यते पुष्करवरद्वीपः २१ इति, भगवानाह - गौतम! पुष्करवरद्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र २ प्रदेशे बहवः पद्मवृक्षाः, पद्मानि अतिविशालतया वृक्षा इन पद्मवृक्षाः पद्मखण्डा:- पद्मवनानि, खण्डवनयोर्विशेषः प्राग्वत्, 'निषं कुसुमिया' इत्यादि विशेषणजातं प्राग्वत् । तथा पूर्वार्द्ध उत्तरकुरुषु यः पद्मवृक्षः पश्चिमार्के उत्तरकुरुपु यो महापद्मवृक्षस्योरत्र पुष्करवरद्वीपे यथाक्रमं पद्मपु ण्डरीकौ द्वौ देवौ महर्द्धिको यावत्पत्योपमस्थितिको यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती परिवसतः, तथा चोकम् - "उमेय महापउमे रुक्खा उत्तरकुरू जंबुसमा । एएसु वसंति सुरा पउने त पुंडरीए य ॥ १ ॥ पश्यं च पुष्करमिति पुष्करवरोपलक्षितो द्वीप: पुकरवरो द्वीपः 'से एएणट्टेण' मित्याद्युपसंहारवाक्यम् || सम्प्रति चन्द्रादित्यादिपरिमाणमाह--- ' पुक्खर बरे त्यादि पाठसिद्धं, नवरं नक्षत्रादिपरिमाणमष्टाविंशत्यादिसङ्ख्यानि नक्षत्रादीनि चतुश्चत्वारिंशेन शतेन गुणयित्वा स्वयं परिभावनीयं उक्तं चैवंरूपं परिमाणमन्यत्रापि - "चोयाल चंदसयं चोयालं चैव सूरियाण सयं । पुत्रखरवरंमि दीवे वरंति एए पगार्सिया ॥ १ ॥ चचारि सहरसाई १ महापद्यो वृक्ष उत्तरकुरुषु जम्बूसमी । एतयोर्वसतः सुरी पद्मस्तथा पुण्डरीकक्ष ॥ १ ॥ २ चत्वारिंशं चन्द्रशतं चतुश्चत्वारिंशं चैव सूर्यापा शतं । पुष्करवरे द्वीपे चरन्ति एते प्रकाशयन्तः ॥ १ ॥ चत्वारि सहस्राणि Page #667 -------------------------------------------------------------------------- ________________ बचीस व होति नक्खत्ता । छच्च सया बावच्चर. महागहा बारससहस्सा ।। २ । छन्न उइ सयसहस्सा चोयालीसं भवे सहस्साई।। चत्तारिं च सयाई तारागणकोडिकोडीणं ॥ ३॥" इति ।। सम्प्रति मनुष्यक्षेत्रसीमाकारिमानुषोत्तरपर्वतवक्तव्यतामाह-पुक्खरवरदीवस्स णमित्यादि, पुष्करवरस्य णमिति वाक्यालङ्कृती द्वीपस्य बहुमध्यदेशभागे मानुषोत्तरो नाम पर्वत: प्रज्ञप्तः, स च वृत्तः, वृत्तं च * मध्यपूर्णमपि भवति यथा कौमुदीशशाकमण्डलं ततस्तद्रूपताब्यवच्छेदार्थमाह-वलयाकारसंस्थानसंस्थितो, य: पुष्करवरं द्वीपं द्विधा सर्वासु दिक्षु विदिक्षु च विभजमानो विभजमानस्तिष्ठति, केनोल्लेखेन द्विधा विमजमानस्तिष्ठति ? इत्यत आह-तद्यथा-अभ्यन्तरपुष्कराद्ध च बाह्यपुष्करार्द्ध च, चशब्दो शगुन, किसुर व ?-गोवाल सादी यत्पुष्करार्द्ध तदभ्यन्तरपुष्कराद्ध, यत्पुनस्तस्मान्मानुषोत्तरपर्वतात्परतः पुष्कराद्धे तद् बाह्यपुष्फरार्द्धमिति ॥ "अभितरपुक्खरद्धे ण'मित्यादि प्रभसूत्रं सुगम, भगवानाह-गौ(सम! अष्टौ योजनशतसहस्राणि चक्रवालविष्कम्भेन एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि विंशत्सहस्राणि द्वे च योजनशते एकोनपश्चाशे किञ्चिद्विशेषाधिके परिक्षेपेण प्रज्ञप्तः ॥ 'से केणद्वेण मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-अभ्यन्तरपुष्करार्द्धमभ्यन्तरपुष्कराचम् ? इति, भगवानाह-गौतम ! अभ्यन्तरपुष्करार्द्ध मानुषोत्तरोतरेण पर्वतेन सर्वतः समन्तात् संपरिक्षिप्तं, ततो मानुषोत्तरपर्वताभ्यन्तरे वर्तमानत्वादभ्यन्तरपुष्कराद्ध, तथा चाह---से एएणद्वेण मित्यादि गतार्थ । 'अम्भितरपुक्खरद्धे णं भंते कइ चंदा पभासिंस इत्यादि चन्द्रादिपरिमाणनून पाठसिद्धं, नवरं नक्षत्रादिपरिमाणमष्टाविंशत्यादीनि नक्षत्राणि द्वासप्तत्या गुण द्वात्रिंशचैव भवन्ति नक्षत्राणि । महापहा द्वादश सहस्राणि षट् शतानि द्विसपतानि ॥ २॥ षग्णवतिः शतसहनामि चतुषत्वारिंशः सहस्राणि । | चत्वारि च शतानि तारागणाः कोसीकोटीनां भवेयुः ॥ ३॥ . Page #668 -------------------------------------------------------------------------- ________________ यित्वा परिभावनीयं, उक्तं चैवंरूपं परिमाणमन्यत्रापि -- "वावत्तरं च चंदा यात्रतरिमेष दियरा दित्ता । पुक्खरवरदीवड्डे चरंति एए पगासिंता ॥ २ ॥ दिष्ण सवा छः छप सदस्या अहहाणं तु । नक्खत्ताणं तु भवे सोळाणि दुबे सहस्साणि ॥ २ ॥ अडयाल सयसहस्सा बावीसं चैव तह सहस्साई । दो य सय पुक्खरद्धे तारागण कोडिकोडी | ३ ||" इह सर्वत्र तारापरिमाणचि न्तायां कोटीको ट्यः कोट्य एच द्रष्टव्याः, तथा पूर्वसूरित्र्याख्यानाद, अपरे उच्छ्रयाङ्गलप्रमाणमनुसृत्य कोटीकोटीरेव समर्थयन्ति, उक्तञ्च -- "कोडाकोडी सनंतरं तु मन्नंति के थोक्तया । अन्ने उस्सेहंगुलमाणं काऊण वाराणं ।। १ ।।” समय णं भंते! केवतियं आयामविक्खंभेणं केवतियं परिक्खेयेणं पष्णते ?, गोयमा ! पणपालीसं जोयणसय सहस्साई आयामविक्खंभेणं एगा जोयणकोडी जावन्भितरपुक्खरद्धपरिरओ से भाणि जाव अणपणे ॥ से केणणं भंते! एवं बुचति- माणुसखेत्ते २१, गोयमा ! माणुसवेसे णं तिविधा मणुस्सा परिवसंति, तंजहा - कम्मभूमगा अकम्मभूमगा अंतरदीवगा, से तेणणं गोयमा ! एवं बुचति- माणुसखेत्ते माणुसखेत्ते ॥ माणुसखे से णं भंते! कति चंदा पभासेंसु वा ३१, कर सूरा सवईसु वा ३१, गोमा !- पत्तीसं चंद्रसयं वत्तीसं चैव सूरियाण सयं । सयल मसलोयं चरेति एते पभासता ॥ १ ॥ एक्कारस य सहस्सा छप्पि य सोला महग्गहाणं तु । छच्च सया छपणउया णक्खत्ता तिष्णि य सहस्सा ॥ २॥ अडसीइ सयसहस्सा चत्तालीस सहस्स १ कोटीकोटीति संज्ञान्तरे ( कोटीरूपं ) मन्यन्ते केचित् क्षेत्रस्य स्तोकत्वात् । अन्ये उत्सेधातुमानं ताराणां कुला ( कोटी कोटी मियेव ) ॥ १ ॥ Page #669 -------------------------------------------------------------------------- ________________ * * मणुयलोगंमि । सत्त य सता अणूणा तारागायोडकोडी । ३तो सो वा ३॥ एसो तारापिंडो सव्वसमासेण मणुयलोगंमि । बहिया पुण ताराओ जिणेहिं भणिया असंखेला ॥१॥ एवइयं तारग्गं जं भणियं माणुसंमि लोगंमि । चारं कलंयुयापुप्फसंठियं जोइसं घरह ॥२॥ रविससिगहनक्वत्ता एवड्या आहिया मणुयलोए । जर्सि नामागोयं न पागया पन्नवेहिंति ॥३॥ छावट्ठी पिडगाइं चंदाइचा मणुयलोगंमि । दो चंदा दो सूरा य होति एकेकए पिडए ॥ ४ ॥ छावट्ठीपिडगाई नक्खसाणं तु मणुयलोगंमि | छप्पन्नं नक्खत्ता य होंति एक्कक्कए पिडए ॥५॥ छावट्ठी पिडगाई महागहाणं तु मणुयलोगंमि । छावत्सरं गहसयं च होइ एककए पिडए ॥६॥ चत्वारि य पंतीओ चंदाइचाण मणुयलोगंमि । छायट्टिय छावहिय होइ य एकेकया पंती॥७॥ छप्पन्नं पंतीओ नक्वत्ताणं तु मणुयलोगंमि ! छावट्ठी छावही यह य एकेकया पंती ॥८॥ छावत्तरं गहाणं पंतिसर्य होइ मणुयलोगंमि । छावट्ठी छावट्टी य होति एक्ककिया पंती ॥९॥ ते मेरु परियडन्ता पयाहिणावत्तमंडला सम्वे । अणवट्ठियजोगेहिं चंदा सूरा गहगणा य ॥ १० ॥ नक्खस्ततारगाणं अवट्ठिया मंडला मुणेयव्वा । तेऽविय पयाहिणावत्तमेव मेलं अणुचरंति ॥११॥ रपणियरदिणयराणं उढे व अहे व संकमो नत्थि । मंडलसंकमणं पुण अभितरयाहिरं तिरिए ॥ १२॥ रयणिपरदिणयराणं नकवत्ताणं महम्गहाणं च । चारविसेसेण भवे सुहदुक्खषिही * *** Page #670 -------------------------------------------------------------------------- ________________ 20444460 माणुस्साणं ॥ १२ ॥ तसिं पविसंताताधक्खेत्तं तु घड्ढए नियमा । तेणेव कमेण पुणो परिहायड निक्खमंताणं ॥ १४ ॥ तेसिं कलंबुयापुप्फसंठिया होइ तावस्खेत्तपहा । अंतो य संकुया बाहि धि. स्थडा चंदसूरगणा ॥ १५॥ केणं वहति चंदो परिहाणी केण होइ चंदस्स । कालो वा जोहो घा केणऽणुभावेण चंदस्स?॥ १६ ॥ किण्हं राहुविमाणं निचं चंदेण होह अधिरहियं । चउरंगुलमप्पत्तं हिहा चंदस्स तं चरह ॥ १७ ॥ घावहिं बावहि दिवसे दिवसे उ सुकपक्खस्स । जं परिवहइ चंदो खवेइ सं येव कालेणं ॥ १८ ॥ पन्नरसइभागेण य चंदं पन्नरसमेव तं वरह । पन्नरसाइभागेण य पुणोवि तं चेच तिक्कमइ ॥ १९॥ एवं वहह चंदो परिहाणी एष होइ चंदस्स । कालो वा जोपहा था तेणणुभावेण चंदस्स ॥ २०॥ अंतो मणुस्सखेत्ते हवंति चारोषगा य उववण्णा । पञ्चविहा जोइसिया चंदा सूरा गहगणा य ॥ २१॥ तेण परं जे सेसा चंदाइश्चगहसारनक्खसा। नस्थि गई नवि चारो अवढ़िया ते मुणेयव्वा ॥ २२ ॥ दो चंदा इह दीवे चत्तारि य सागरे लवणतोए । धायहसंडे दीवे यारस चंदा य सूरा य ॥ २३ ॥ दो दो जंबूहीवे ससिसूरा दुगुणिया भवे लवणे । लावणिगा य तिगुणिया ससिसूरा धायईसंडे ॥ २४ ॥ धायइसंडप्पभिहे उद्दितिगुणिया भवे चंदा । आइल्लचंदसहिया अणंतराणंतरे खेत्ते ॥२५॥ रिक्खग्गहतारग्गं दीवसमुद्दे जहिच्छसे नाउं । तस्स ससीहिं गुणियं रिक्वग्गहतारगाणं तु ॥२६॥ चंदातो सूरस्स य सूरा * * Page #671 -------------------------------------------------------------------------- ________________ चंदस्स अंतरं होई । पन्नास सहस्साइं तु जोयणाणं अणूणाई ।। २७॥ सूरस्स य सूरस्स य स. सिणो ससिणो य अंतरं होइ । बहियाओ मणुस्सनगस्स जोयणाणं सयसहस्सं ॥ २८ ॥ सूरंतरिया चंदा चंदतरिया य दिणयरा दित्ता । चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥ २९ ॥ अहा. सीई च गहा अट्टाचीसं च होंति नक्खत्ता । एगससीपरिवारो एत्तो ताराण योच्छामि ॥ ३०॥ छावद्विसहस्साई नव चेव सयाई पंचसयराई । एगससीपरिवारो तारागणकोडिकोडीणं ॥ ३१ ।। बहियाओ माणुसनगस्स चंदसूराणऽवट्ठिया जोगा । चंदा अभीइजुत्ता सूरा पुण होंति पुरसेहिं ॥ ३२॥ (सू०१७७) 'माणुसखेत्ते णमित्यादि, मनुष्यक्षेत्रं भदन्त ! कियदायामविष्कम्भेन कियत्परिक्षेपेण प्रज्ञप्तं ?, भगवानाह-गौतम ! पश्चचत्वारिंशदू योजनशतसहस्राण्यायामविष्कम्भेन, एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि त्रिंशत्सहस्राणि द्वे योजनशते एकोनपश्वाशे क्रिश्चिद्विशेषाधिके परिक्षेपेण प्रज्ञप्तं ।। सन्प्रति नामनिमित्तममिधिसुराह-से केणतणमित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते-मनुष्यक्षेत्रं मनुष्यक्षेत्रं ? इति, भगवानाह-गौतम ! मनुध्यक्षेत्रे त्रिविधा मनुष्याः परिवसन्ति, तद्यथा-कर्मभूमका अक-15 र्मभूमका अन्तरद्वीपकाच, अन्यच्च मनुष्याणां जन्म मरणं चात्रैव क्षेत्र न तदाहिः, तथाहि-मनुध्या मनुष्यक्षेत्रस्य बहिर्जन्मतो न भूता न भवन्ति न भविष्यन्ति च, तथा यदि नाम केनचिदेवेन दानवेन विद्याधरेण वा पूर्वानुबद्धवैरनिर्यातनार्थमेवरूपा बुद्धिः कियते यथाऽयं मनुष्योऽस्मात् स्थानादू उत्पाट्य मनुष्यक्षेत्रस्य बहिः प्रक्षिप्यता येनोईशोषं शुष्यति म्रियते वेति तथाऽपि लोकानुभावा Page #672 -------------------------------------------------------------------------- ________________ देव सा काचनाऽपि बुद्धिर्भूयः परावर्तते यथा संहरणमेव न भवति संहय वा भूयः समानयति तेन संहरणतोऽपि मनुष्यक्षेत्राहिमनुष्या मरणमधिकृत्य न भूतो न भवन्ति न भविष्यन्ति च, येऽपि जवाचारिणो विद्याचारिणो वा नन्दीश्वरादीनपि यावद्गच्छन्ति र तेऽपि तत्र गता न मरणमझुवते किन्तु मनुष्यक्षेत्रसमागता एव, तेन मानुषोत्तरपर्वतसीमाकं मनुष्याणां सम्बन्धि क्षेत्रं मनुष्यक्षेत्र४ मिति, तथा चाह-'से एएणटेण'मित्यादि गतार्थम् ॥ सम्प्रति मनुष्यक्षेत्रगतसमस्तचन्द्रादिसङ्ख्यापरिमाणमाह-'मणुस्सखेत्ते णंटू भंते! कई चंदा पभासिँसु' इत्यादि पाठसिद्धं, उक्कं चैवंरूपं परिमाणमन्यत्रापि-बत्तीसं चंदसयं बत्तीसं चेव सूरियाण सयं । सयलं मणुस्सलोयं घरंति एए पगासिंता ॥ १ ॥ एकारस य सहस्सा छप्पि य सोला महागहाणं तु । छच सया छनउया नक्षत्ता नीतिनिय सहस्सा ॥२॥ अदासीयं लक्खा पत्तालीसं च वह सहस्साई । सत्त सया य अणूणा तारागणकोडकोडीणं ॥ ३॥" सत्र द्वात्रिंशं चन्द्रशतमेवं-द्वौ चन्द्रो जम्बूद्वीप चलाश लवादे ग्रास वाचकापण्डद्वाचवारिंशत्कालोदे द्वासप्ततिरभ्यन्तरपुष्कराः सर्वसयथा द्वात्रिंशं शतं, एवं सूर्याणामपि द्वात्रिंशं शतं परिभावनीयं, नक्षत्रादिपरिमाणमष्टाविंशत्यादिनक्षत्रादीनि द्वात्रिंशेन शतेन गुणयित्वा परिभावनीयं ॥ सम्प्रति सकलमनुष्यलोकगततारागणस्योपसंहारमाह--'एष:: अनन्तरोक्कसयाकस्तारापिण्डः सर्वसाया | मनुष्यलोके आख्यात इति गम्यते, बहिः पुनर्मनुष्यलोकाद् यास्तारास्ताः 'जिनैः' सर्व स्तीर्थऋद्भिर्भणिता असङ्ख्याता द्वीपसमुद्रा|णामसहयातत्वात्, प्रतिद्वीपं प्रतिसमुद्रं च यथायोग सक्ल्यातानामसङ्ग्यातानां च ताराणां सद्भावात् "एतावत् एतावत्समाकं 'ताराग्रं' तारापरिमाणं यत् अनन्तरं भणितं मानुपे लोके तत् 'ज्योतिष' ज्योतिपदेवविमानरूपं 'कदम्बपुष्पसंस्थितं' कदम्बपुष्पपद् अधःसङ्कचितमुपरि विस्तीर्ण उत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितमिति भावः 'चारं घरति चारं प्रतिपचते, तथा जगत्स्वाभा Page #673 -------------------------------------------------------------------------- ________________ व्यात , ताराग्रहणं चोपलक्षणं, ततः सूर्यादयोऽपि यथोक्तसयाका मनुष्यलोके तथाजगत्स्वाभाच्याचार प्रतिपद्यन्त इति द्रष्टव्यं ।। स-1 म्प्रत्येतद्गतमेवोपसंहारमाह-रविशशिप्रहनक्षत्राणि, उपलक्षणमेतत् तारकाणि च, "एतावन्ति' एतावत्सयाकानि सपूर्वार्दै मनुष्यलोके, येषां किम् ? इत्याह-येषां सूर्यादीनां यथोक्तसयाकानां सकलमनुष्यलोकभाविना प्रत्येक नामगोत्राणि, इहान्वर्थयुक्तं नाम सिद्वान्तपरिभापया नाम गोत्रमित्युच्यते, ततोऽयमर्थ:-नामगोत्राणि-अन्वर्थयुक्तानि नामानि, यदिवा नामानि च गोत्राणि च नामगोआणि 'प्राकृताः' अनतिशायिनः पुरुषाः कदाचनापि न प्रतापयिष्यन्ति, केवलं यदा वाह सर्वत्र एवं, तत इदं सूर्यादिसल्यानं प्राकृ वपुरुषाप्रमेयं सर्वज्ञोपदिष्टमिति सम्यक श्रद्धेयं ।। इह द्वौ चन्द्रौ द्वौ सूर्यवेकं पिटकमुच्यते, इत्थम्भूनानि च चन्द्रादित्याना पिटकानि | । सर्वस रूपया मनुष्यलोके षट्पष्टिसङ्ख्यानि । अथ किंप्रमाणं पिटकमिति पिटकप्रमाणमाह-एकैकस्मिन् पिटके द्वौ चन्द्रौ द्वौ सूयौं भ-16 वत इति, किमुक्तं भवति?-द्वौ चन्द्रौ द्वौ सुर्यावियेतावत्प्रमाणमेकचन्द्रादित्यानां पिटकमिति, एवंप्रमाणं च पिटक जम्बूद्वीपे एक, १७ वयोरेव चन्द्रमसोईयोरेव सूर्ययोस्तत्र भावतः, द्वे पिटके लवगसमुद्रे चतुर्णा चन्द्रमसा चतुणी सूर्याणां च तत्र भावात् , एवं षट् पि-15 टकानि धातकीपण्डे एकविंशतिः कालोदे षत्रिंशदभ्वन्तरपुष्कराः इति भवन्ति सर्वमीलने चन्द्रादित्यानां पदक्षष्टिः पिटकानि || सर्वस्मिन्नपि मनुष्यलोके सर्वसलाया नक्षत्राणां पिटकानि भवन्ति पट्पटिः, नक्षत्रपिटकपरिमाणं च शशिद्वयसम्बन्धिनक्षत्रसवापरिमाणं, तथा चाह-एफैकस्मिन् पिटके नक्षत्राणि भवन्ति षट्पञ्चाशत् , किमुक्तं भवति?-षट्पश्चाशमक्षत्रसयाकमेकैकं नक्षत्रपिटकमिति, अत्रापि षट्षष्टिस ल्याभावनैवम्-एक नक्षत्रपिटकं जम्बूद्वीपे द्वे लवणसमुद्रे षड् धातकीषण्डे एकविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्करार्द्ध इति ॥ महाग्रहाणामध्यङ्गारकप्रभृतीनां सर्वम्मिन् मनुष्यलोके सर्वसङ्ख्यया पिटकानि भवन्ति षट्षष्टिः, प्रपिट Page #674 -------------------------------------------------------------------------- ________________ PORAN परिमाणं च शशिद्वयसम्बन्धिमहसङ्ख्यापरिमाणं, तथा चाह-एकैकस्मिन् पिटके भवति षट्सप्ततं-पट्सप्तत्यधिक प्रहशतं, षट्स-र सत्यधिकग्रहशतपरिमाणमेकैकं प्रहपिटकपरिमाणमिति भावः, षट्षष्टिसङ्ख्याभावना प्राग्वत् ।। इह मनुष्यलोके चन्द्रादित्यानां चतनः पतयो भवन्ति, तद्यथा-वे पञ्जी चन्द्राणां वे सूर्याणां, एकैका च पतिर्भवति षट्षष्टिः घट्पष्टिः-पक्षष्टिषट्षष्टिसूर्यादिसया, तद्भावना चैवम्-एकः किल सूर्यो जम्बूद्वीपे मेरोदक्षिणभागे चारं चरन् वर्चते एक उच्चरभागे, एकश्चन्द्रमा मेरोः पूर्वभागे एको:*परभागे, तत्र यो मेरोदक्षिणभागे सूर्यश्वारं चरन् वर्तते ततः समश्रेणिव्यवस्थितौ द्वौ दक्षिणभागे एव सूयौं लवणसमुद्रे षत् धातकी-* कापण्डे एकविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्कराखें, इत्यस्यामपि सूर्यपली सर्वसङ्ख्यया षट्पष्टिः सूर्याः, तथा योऽपि च मेरोरुत्त-151 रभागे सूर्यश्चारं चरन वर्तते तस्यापि समश्रेण्या व्यवस्थितौ द्वौ उत्तरभागे सूर्यों लवणसमुद्रे षद् धातकीपण्डे एकविंशतिः कालोदे पट्त्रिंशदभ्यन्तरपुष्कराद्धे इत्यस्यामपि सूर्यपतो सर्पसङ्ख्यया षट्षष्टिः सूर्याः, तथा यो मेरोः किल पूर्वभागे चारं चरन् वर्तते चन्द्र मास्तत्समश्रेणिव्यवस्थिती द्वौ पूर्वभागे एव चन्द्रमसौ लवणसमुद्रे षड् धातकीपण्डे एकविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्कराद्धे | 1 इत्यस्यां चन्द्रपङ्को सर्वसङ्ख्यया षट्पष्टिश्चन्द्रमसः, एवं यो मेरोरपरभागे चन्द्रमास्तन्मूलायामपि पक्तौ षट्रष्टिश्चन्द्रमसो वेदितव्याः ॥ नक्षत्राणां मनुष्यलोके सर्वसङ्ख्यया पतयो भवन्ति घट्पंचाशत्, एकैका च पतिर्भवति पटषष्टिः षट्षष्टिस्तद्भवपरिमाणा इत्यर्थः, तथाहि-किलास्मिन् जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य शशिन: परिवारभूतान्यभिजिदादीन्यष्टाविंशतिसक्यानि नक्षत्राणि क्रमेण व्यवस्थितानि चारं चरन्ति, उत्तरतोऽर्द्धभागे द्वितीयस्य शशिन: परिवारभूतान्यष्टाविंशतिसयाकान्यभिजिदादीन्येव नक्षत्राणि क्रमेण २ व्यवस्थितानि, तत्र दक्षिणतोऽर्द्धभागे यत्राभिजिन्नक्षत्रं तत्समवेणिव्यवस्थिते द्वे अभिजिनक्षत्रे लवणसमुद्रे षड् धातकीपण्डे एकत्रि Page #675 -------------------------------------------------------------------------- ________________ 1 शतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्कराखें इति, सर्वसजाया षट्षष्टिरभिजिनक्षत्राणि पजथा व्यवस्थितानि, एवं श्रवणादीन्यपि | दक्षिणतोऽर्द्धभागे पडचा व्यवस्थितानि पदाधिस्साकानिमावीमालि, उत्तरतोऽपद्धभागे यदभिजिमक्षनं तत्समणिव्यवस्थितेऽपि उत्तरमाग एन द्वे अभिजिनक्षत्रे लक्गसमुद्रे षड् धातकीपण्डे एकविंशतिः कालो पत्रिंशत्पुष्कराः, एवं श्रवणादिपङ्कयोऽपि प्रत्येक षट्षष्टिसङ्ख्याका २ वेवितव्या इति भवंति सर्वसङ्ख्यया षट्पञ्चाशत्सङ्ख्या नक्षत्राणां पतयः, एकैका च पङ्किः षट्पष्टिसम्येति ।। 'प्रहाणां' अङ्गारकप्रभृतीनो सर्वसङ्ख्यया मनुष्यलोके षट्सप्तयधिकं पतिशतं भवति, एकैका च पतिर्भवति षट्षष्टिः, अनापीयं भावना-जम्बूद्वीपे दक्षिणतोऽर्चभागे एकस्य शशितः परिवारभूता अङ्गारकप्रभृतयोऽटाशीतिर्महा उत्तरतोऽर्द्धभागे द्वितीयस्य | शशिनः परिवारभूता अनारकप्रभृतय एवान्येऽष्टाशीतिग्रहाः, तत्र दक्षिगतोऽर्द्धभागे योऽङ्गारकनामा प्रहस्तत्समश्रेणिव्यवस्थिती दक्षि-11णभाग एव द्वावङ्गारको लवणसमुद्रे षड् धातकीपण्डे एकविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्कराइँ इति, एवं शेषा अपि सप्ताशीतिहा: पतया व्यवस्थिताः प्रत्येक पक्षष्टिः २ वेदितव्याः, एवमुत्सरतोऽप्यर्बभागेऽनारकप्रभृतीनामष्टाशीतेस्रहाणां पतयः प्रत्येक षट्षष्टिसख्याका २ भावनीया इति भवति सर्वसत्यया प्रहाणां षट्सप्ततं पतिशत, एकैका ध पतिः षट्षष्टिसङ्ख्याकेति ॥ 'ते' मनुष्यलोकवर्सिन: सर्वे चंद्राः सर्वे सूर्याः सर्वे प्रहगणा अनवस्थितैर्यथायोगमन्यैरन्यैर्नक्षत्रैः सह, योगमुपलक्षिताः “पयाहिणावत्तमंडला' इति । प्रकर्षेण सर्वासु दिक्षु विदिक्षुप परिश्रमतां चन्द्रादीनां दक्षिण एव मेसर्भवति यस्मिन्नाव-मण्डलपरिभ्रमणरूपे स प्रदक्षिणः २ आवत्तों येषां मण्डलाना तानि प्रदक्षिणावर्तानि तानि मण्डलानि मेरे (पति) येषां ते प्रदक्षिणावर्तमण्डला मेरुमनुलभीकृत्य चरन्ति, एतेनैतदुक्तं भवति-सूर्यादयः समस्ता अपि मनुष्यलोकवर्तिनः प्रदक्षिणावर्त्तमण्डलगत्या परिभ्रमन्तीति, इह चन्द्रादित्यपहाणां मण्डलान्यनवस्थि Page #676 -------------------------------------------------------------------------- ________________ तानि, यथायोगमन्यस्मिन्नन्मस्मिन्मण्डले तेषां संचरिष्णुत्वात् , नक्षत्रतारकाणां तु मण्डलान्यनवस्थितान्येव, तथा बाह-नक्षत्राणां | वारकाणां च भण्डलान्यवस्थितानि ज्ञातव्यानि, किमुक्तं भवति -आकालं प्रतिनियतमेकैक नक्षत्राणां तारकाणां च मण्डलमिति, न चैवं व्यवस्थितमण्डलखोक्तावेवमाशकनीयं यथा तेषां गतिरेव न भवतीति, यत आह–'तेऽवि य' इत्यादि, तान्यपि नक्षत्राणि तारकाणि च, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , प्रदक्षिणावर्तमेव, इदं क्रियाविशेषणं, मेरमनुलक्ष्यीकृत्य चरन्ति, एतब मेरु लक्ष्यीकृत्य तेषां प्रदक्षिणावर्तधरणं प्रत्यक्षत एवोपलक्ष्यत इति संवादि । 'रजनिकरदिनकराणां' चन्द्रादित्यानामूर्ख वाऽधो वा सक्रमो न भवति तथा जगत्स्वाभाव्यात् , तिर्यक पुनर्मण्डलेषु सक्रमणं भवति, किंविशिष्टमित्याह-'साभ्यन्तरवायम्' अभ्यन्तरं च वायं च अभ्यन्तरबाझं सह अभ्यन्तरबायं यस्य येन वा तत् साभ्यन्तरबाझं, एतदुक्तं भवति-सर्वाभ्यन्तरान्मण्डलात्परतस्तावन्मण्डले दरहामणं गरम पान, शर्बत। यात्रा कराडलादर्वाग् मण्डलेषु तावत्सस्क्रमणं यावत्सर्वाभ्यन्तरमिति ॥ 'रजनिकरदिनकराणां' चन्द्रादित्याना नक्षत्राणां महापहाणां घ 'चारविशेषेण' तेन तेन चारेण सुखदुःखविधयो मनुष्याणां संभवन्ति, तथाहि-द्विविधानि सन्ति सदा मनुष्याणां कर्माणि, तद्यथा-शुभवेद्यानि अशुभवेद्यानि च, कर्मणां च सामान्यतो विपाकहेतवः पञ्च, तद्यथाद्रव्यं क्षेत्र कालो भावो भवश्व, उक्त- उदयक्खयखओवसमोसमा जंच कम्मुणो भणिया । दवं खेतं काळं भावं भवं च | संपप्प ॥ १॥" शुभवेद्यानां च कर्मणां प्रायः शुभद्रव्यक्षेत्रादिसामग्री विपाकहेतुः, अशुभवेद्यानामशुभद्रव्यक्षेत्रादि सामग्री, सतो यदा येषां जन्मनक्षत्रायनुकूलश्चन्द्रादीनां धारस्तदा तेषां प्रायो यानि शुभवेद्यानि कम्माणि तानि तथाविधां विपाकसामग्रीमधिगम्य १ उदयः क्षयः क्षयोपशम उपशमो यच कर्मणो भणिताः । द्रव्यं क्षेत्र कालं भावं भय व संप्राप्य ॥१॥ CLCC-५ Page #677 -------------------------------------------------------------------------- ________________ |विपाकं प्रपद्यन्ते, प्रपन्नविपाकानि शरीरनीरोगतासंपादनतो धनवृद्धिकरणेन च वैरोपशमनतः प्रियसंप्रयोगसंपादनतो वा यदिवा * प्रारब्धाभीष्टप्रयोजननिष्पत्तिकरणतः सुखमुपजनयन्ति, अत एव महीयांसः परमविवेकिन: स्वल्पमपि प्रयोजनं शुमतिथिनक्षवादावारभंते न तु यथा कथश्चन, अत एव जिनानामपि भगवतामाज्ञा पत्राजनादिकमधिकृत्यैवमवर्तिष्ट-यथा शुभक्षेत्रे शुभदिशमभिमुखीकृय शुभे तिथिनक्षत्रमुहूर्तादौ प्रव्राजनवतारोपणादि कर्त्तव्यं नान्यथा, तथा चोक्तं पञ्चवस्तुके-"एसा लिणाण आगा खेत्ताईया य कम्मणो भणिया । उदयाहकारणं जं तम्हा सम्बन्थ जइयत्वं ॥ १॥" अस्या अक्षरगमनिका-एषा जिनानामाज्ञ यथा | शुभक्षेत्रे शुभां दिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्तादौ प्रजाजनत्रतारोपणादि कर्त्तव्यं नान्यथा, अपिच-क्षेत्रादयोऽपि कर्मणामुदयादिकारणं भगवद्विरुक्तास्ततोऽशुभद्रव्यक्षेत्रादिसामग्रीमवाप्य कदाचिदशुभवेद्यानि कर्माणि विपाक गलोदयमासादयेयुः, तदुदये च गृहीतवतभक्तादिदोषप्रसङ्गः, शुभक्षेत्रादिसामग्री तु प्राप्य जनानां शुभकर्मविपाकसम्भव इति संभवति निर्विनं सामायिकपरिपा-18. लनादि, तस्मादवश्य छास्थेन सर्वत्र शुभक्षेत्रादौ यतितव्यं, ये तु भगवन्तोऽतिशयमन्तस्ते अतिशयबलादेव निर्विघ्नं सविघ्नं वा सम्यगवगच्छन्ति ततो न शुभतिथिमुहूर्तादिकमपेशन्त इति तन्मार्गानुसरणं अग्रस्थानां न न्याय्यं, तेन ये च परममुनिपर्युपासितप्रवचनविडम्बका अपरिमलितजिनशासनोपनिषद्भुतशास्त्रगुरुपरम्परायातनिरवद्यविशदकालोचितसामाचारीप्रतिरन्धिनः स्वमविकल्पितसामाचारीका अभिदधति-यथा न प्रव्राजनादिषु शुभतिथिनक्षत्रादिनिरीक्षणे यतितव्यं, न खलु भगवान जगत्स्वामी प्रसाजनायोपस्थितेषु शुभतिथ्यादिनिरीक्षणं कृतवानिति तेऽपास्ता द्रष्टव्या इति ॥ तेषां-सूर्याचन्द्रमसां सर्वबायान्मण्डलादभ्यन्तरं प्रविशतां तापक्षेत्रं | प्रतिदिवसं क्रमेण नियमादायामतो वर्द्धते, येनैव च क्रमेण परिवर्द्धते तेनैव क्रमेण सर्वाभ्यन्वरान्मण्डलादहिनिष्कामतां परिहीयते, KAAAAACAR Page #678 -------------------------------------------------------------------------- ________________ तथाहि-सर्वबाह्यमण्डले चार चरतां सूर्याणां चन्द्रमसां च प्रत्येक जम्बूद्वीपचक्रवालस्य दशधा प्रविभकस्य द्वौ दो भागो तापक्षेत्रं, ततः सूर्यस्याभ्यन्तरं प्रविशतः प्रतिमण्डलं पट्यधिकषत्रिंशच्छतप्रविभक्तस्य द्वौ द्वौ भागो तापक्षेत्रस्य वर्द्धते, चन्द्रमसस्तु मण्डलेषु प्रत्येक पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं षड्विशतिर्भागाः सप्तविंशतितमस्य व माग: सप्तम., एवं च प्रविमलमभिवृद्धौ यदा सर्वाभ्यन्तरमण्डले चारं चरतस्तदा प्रत्येकं जम्बूद्वीपचक्रवालस्य त्रयः परिपूर्णा दशभागास्वापक्षेत्रं, ततः पुनरपि सर्वाभ्यन्तरमण्डला दहिनिष्क्रमेण सूर्यस्य प्रतिमण्डलं षष्ट्याधिकषट्त्रिंशच्छतप्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ द्वौ भागौ परिहीयेते, चन्द्रमसस्तु मण्डलेषु हैप्रत्येकं पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं पड्विंशतिर्भागाः सप्तविंशतितमस्य च भागस्य चैकः सप्तभाग इति ॥ तयां' चन्द्रसूर्याणां तापक्षेत्रपन्थाः कलम्बुयापुष्पं-नालिकापुष्पं तद्वत्संस्थिताः कलम्बुयापुष्पसंस्थिताः, एतदेव व्याचष्टे-अन्त:-मेरुदिशि सचिता बहिःलवणदिशि विस्तृताः, एतचन्द्रप्रज्ञप्ता सूर्यप्रज्ञप्तौ चतुर्थे प्राभृते सविस्तरं भात्रितमिति ततोऽवधार्यम् ॥ सम्प्रति चन्द्रमसमधिकृत्य | गौतमः प्रश्नयति-केन कारणेन शुक्लपक्षे वर्द्धते । केन वा कारणेन चन्द्रस्य कृष्णपक्षे परिहानिर्भवति? केन वा 'अनुभावेन' प्रभा. वेण चन्द्रस्यैक: पक्षः कृष्णो भवति एक: 'ज्योत्स्ना' शुक्ल:? इति, एवमुक्ते भगवानाह-इह द्विविधो राहुस्तद्यथा-पर्वराहुनित्यराहुश्च, तत्र पर्वराहुः स उच्यते य: कदाचिदकस्मात्समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं वाऽन्तरितं करोति, अन्तरिते च कृते | | लोके ग्रहणमिति प्रसिद्धिः, स इह न गृरते, यस्तु नित्यरादुस्तस्य विमानं कृष्णं तथाजगत्स्वाभाव्याचन्द्रेण सह नित्यं' सर्वकालमविरहित तथा 'घउरंगुलेन' चतुरङ्गलैरप्राप्तं सत् 'चन्द्रस्य चन्द्रविमानस्याधस्ताचरति, तचैवं चरत् शुक्लपक्षे शनैः शनैः प्रकटीकरोति चन्द्रमसं कृष्णपक्षे च शनैः शनैरावृणोति, तथा चाह-इह द्वाषष्टिभागीकृतस्य चन्द्रविमानस्य द्वौ भागावपरितनौ सदाऽनावार्यखभा Page #679 -------------------------------------------------------------------------- ________________ 4- -%SECAST 24 बलात् अपाकृत्य शेषस्य पञ्चदशमिर्भागे हते ये पलारो भागा लभ्यन्ते ते द्वापष्टिशब्देनोच्यन्ते, अवयवे समुदायोपचारात्, एतब व्याख्यानमेतस्यैव चूर्णिमुपजीव्य कृतं न खमनीषिकया, तथा च तदन्थ:-चन्द्रविमानं द्वाषष्टिभागीक्रियते, खतः पञ्चदशभिर्मागोऽपहियते, तत्र चलागे भागा द्वापविभागानां पाताभासोन लभ्यन्ते शेषौ द्वौ, एतावद् दिने दिने शुक्लपक्षस्य राहुणा मुख्यत" इति, एवं च सति यत्समवायाजासूत्रम्-"मुक्तपक्खस्स विवसे विवसे बाबहिबावहि भागे परिवडा" इति, सदप्येवमेव व्याख्येयं, |संप्रदायवशाद्धि सूत्रं व्याख्येयं, न स्वमनीषिकया, अन्यथा महदाशातनाप्रसके:, संप्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य दिवसे यद्-यस्मात्कारणाचन्द्रो द्वाषष्टिद्वापष्टिभागान्-द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् यावत्परिवर्द्धते, · कालेन-कृष्णपक्षेण पुनर्दिवसे २ तानेव द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् 'प्रक्षपयति' परिहापयति, एतदेव व्याचष्टे-कृष्णपक्षे प्रतिदिवसं राहुविमानं स्वकीयेन पञ्चदशेन भागेन तं 'चन्द्र चन्द्रविमानं पश्चदशमेव भाग 'वृणोति' आच्छादयति, शुक्लपक्षे पुनस्तमेव प्रतिदिवसं पञ्चदशभागमासीयेन पञ्चदशेन भागेन 'व्यतिक्रामति' मुञ्चति, किमुक्तं भवति-कृष्णापक्षे प्रतिपद आरभ्यासीयेन पथदशेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुकृपक्षे तु प्रतिपद आरभ्य तेनैव क्रमेण प्रतिदिवस| मेकैकं पञ्चदशमागं प्रकटीकरोति, तेन जगति चन्द्रमण्डलस्य वृद्धिहानी प्रतिभासते, स्वरूपतः पुनश्चन्द्रमण्डलमवस्थितमेव, तथा पाह-एवं राइविमानेन प्रसिदिवस फ्रमेणानावरणकरणतो 'वर्द्धते' वर्धमानः प्रतिभासते चन्द्रः, एवं राइविमानेन प्रति णावरणकरणतः परिहानिप्रतिभासो भवति चन्द्रस्य विषये, एतेनैव 'अनुभावेन कारणेनैक: पक्षः 'काला' कृष्णो भवति पत्र चहिन्द्रस्य परिहानिः प्रतिभासते, एकस्तु 'ज्योत्स्ना श्रुष्टो यत्र थन्द्रविषयो वृद्धिप्रतिभासः ॥ 'अन्तः' मध्ये 'मनुष्यक्षेत्रे मनुष्यक्षेत्रमा %95%256* 4 Page #680 -------------------------------------------------------------------------- ________________ 1 पञ्चविधा ज्योतिष्कास्वयथा चन्द्राः सूर्या महगणाः चशब्दान्नक्षत्राणि वारका भवन्ति 'चारोपगाः' चारयुक्ताः, 'तेने 'ति प्राकृ तत्वात्पश्याम्यर्थे तृतीया ततो मनुष्यक्षेत्रात्परं पा िशेषाणि चन्द्रादिमताशनसमाथि चन्द्रादित्यमहतारानभ्रत्रविमानानि, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् तेषां नास्ति गतिः-न स्वस्मात्स्थानाचलनं नापि 'चारः' मण्डलगत्या परिभ्रमणं किम्ववस्थितान्येव तानि ज्ञातव्यानि ॥ सम्प्रति प्रतिद्वीपं प्रतिसमुद्रं चन्द्रादिसङ्कलनामाह - 'एगे जंबुद्दीवे दुगुणा लवणे चउरगुणा होंति । लावणगा य तिगुणिया ससिसूरा धायइडे' ॥ १ ॥ द्वौ चन्द्रौ उपलक्षणमेतत् द्वौ सूर्यौ च 'इह' अस्मिन् अम्बूद्वीपे चत्वारः 'सागरे' समुद्रे 'लवणतोये' लवणजले, धातकीपण्डे द्वीपे द्वादश चन्द्राश्व द्वादश सूर्याश्च । एतदेव भङ्ग्यन्तरेण प्रतिपादयति-राशिनौ सूर्यो जम्बूद्वीपे द्वौ द्वौ तावेव द्विगुणिती 'लवणे' लवणसमुद्रे भवतः, चत्वारो लवणसमुद्रे शशिनश्चत्वारश्च सूर्या भवन्तीत्यर्थः, द्वयोर्वाभ्यां गुणते चतुर्भावात्, पाठान्तरम् - " एवं जंबूद्दी के दुगुणा लबणे धउग्गुणा होति "त्ति, 'एवम्' उक्तेन प्रकारेण एकैको चन्द्रसूर्यौ ज म्बूद्वीपे द्विगुणौ भवतः किमुक्तं भवति ? - द्वौ चन्द्रमसौ द्वौ सूर्यौ जम्बूद्वीप इति, 'लवणे' लवणसमुद्रे तावेवैकैको सूर्याचन्द्रमसौ चतुर्गुणौ भवतः, चत्वारचन्द्राश्रखारः सूर्या लवणसमुद्रे भवन्तीति भाव:, 'लावणिकाः' लवणसमुद्रभवाः शशिसूर्यास्त्रिगुणिता घातकीषण भवन्ति, द्वादश चन्द्रा द्वादश सूर्या धातकीपण्डे द्वीपे भवन्तीत्यर्थः ॥ सम्प्रति शेषद्वीपसमुद्रगतचन्द्रादित्यसङ्ख्या परिज्ञानाय करणमाह-- धातकीषण्डः प्रभृतिः- आदिर्येषां ते धातकीपण्डप्रभृतयस्तेषु धातकीपण्डप्रभृतिषु द्वीपेषु समुद्रेषु च ये उद्दिष्टाश्चन्द्रा द्वा शादय: उपलक्षणमेतत् सूर्या वा ते 'त्रिगुणिताः' त्रिगुणीकृताः सन्तः 'आइल चंदसहिय'त्ति उद्दिष्टचन्द्रयुक्काही पात्समुद्राद्वा प्राग् जम्बूद्वीपमा कृला ये प्राक्तनाचन्द्रास्तैरादिमचन्द्रः उपलक्षणमेतत् आदिमसूर्यैश्च सहिता यावन्तो भवन्ति एतावत्प्रमाणा अनन्तरे Page #681 -------------------------------------------------------------------------- ________________ 60-60-4. NAAKANKA नन्तरे कालोदादौ भवन्ति, तत्र धातकीपण्डे द्वीपे उद्दिष्टाश्चन्द्रा द्वादश ते त्रिगुणाः क्रियन्ते जाताः षट्त्रिंशत् , आदिमचन्द्रा: घट,[8 तयथा-द्वौ चन्द्रौ जम्बूद्वीपे चत्वारो लवणसमुद्रे, एतैरादिमचन्द्रैः सहिता द्वाचत्वारिंशद्भवन्ति, एतावन्तः कालोदसमुद्रे चन्द्राः, एप एवं विधिः सूर्याणामपि, तेन सूर्या अपि तत्रैतावन्तो वेदितव्याः, तथा कालोदे समुद्रे द्वाचत्वारिंशपन्द्रमस उदिष्टास्ते त्रिगुणा: क्रियन्ते जाता: पडिशं शतं, आदिमचन्द्रा अष्टादश, तद्यथा-द्वौ जम्बूद्वीपे चत्वारो लत्रणसमुद्रे द्वादश धातकीपण्डे, एतैरादिमचन्द्रः सहितं पडिशं शतं चतुश्चत्वारिंशं शतं जातं, एतावन्त: पुष्करवरद्वीपे चन्द्रा एतावन्त एव च सूर्याः, एवं सर्वेष्वपि द्वीपसमुद्रेष्वेतकरणवशाश्चन्द्रसख्या प्रतिपत्तव्या, सूर्यसकाऽपि ॥सम्प्रति श्रीपं परिजन सहकारारिमाणनानोपायमाह-अत्राप्रशब्दः परिमाणवाची, यत्र द्वीपे समुद्रे वा नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं वा ज्ञातुमिच्छसि तस्य द्वीपस्य समुद्रस्य वा सम्बन्धिभिः शशिभिरेकस्य शशिन: परिवारभूतं नक्षत्रपरिमाणं ग्रहपरिमाणं तारपरिमाणं च गुणितं सद् यावद् भवति तावत्प्रमाणं तत्र द्वीप समुद्रे वा नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणमिति, यथा लवणसमुढे किल नक्षत्रादिपरिमायं ज्ञातुमिष्टं, लवणसमुद्रे च शशि नश्चलारस्तत एकस्य शशिन: परिवारभूतानि यान्यष्टाविंशतिनक्षत्राणि तानि चतुर्भिर्गुण्यन्ने जातं द्वादशोत्तरं शतं, एतावन्ति लवण-18 है। समुद्रे नक्षत्राणि, तथाऽष्टाशीतिर्महा एकस्य शशिनः परिवारभूनास्ते चतुर्भिर्गुणयन्ते जातानि त्रीणि शतानि द्विपञ्चाशदधिकानि है। ३५२, एतावन्तो लवणसमुद्रे ग्रहाः, तथैकस्य शशिनः परिवारभूतानि तारागणकोटीकोटीनां षट्षष्टिः सहस्राणि नव शतानि पञ्चससत्यधिकानि, तानि चतुर्भिर्गुण्यन्ते, जानानि कोटीकोटीना द्वेलक्षे सप्तषष्टिः सहस्राणि नव शतानि २६७९००1००10010001001००० एतावत्यो लवणसमुद्रे तारागणकोटीकोटयः, एवंरूपा च नक्षत्रादीनां लवणसमुद्रे सपा प्रागेवोका, एवं सर्वेष्वपि द्वीपसमुदेषु नक्ष Page #682 -------------------------------------------------------------------------- ________________ त्रादिसत्यापरिमाणं भावनीयम् ॥ सम्प्रति मनुष्यक्षेत्राद्वहिर्वर्तिनां चन्द्रसूर्याणां परस्परमन्तरपरिमाणप्रतिपादनार्थमाह-'मनुष्यनगस्य' मानुषोत्तरपर्वतस्य बहिश्चन्द्रारसूर्यस्य सूर्याचन्द्रस्यान्तरं भवति 'अन्यूनानि' परिपूर्णानि योजनानां पचाशत् सहस्राणि, एतावता चन्द्रस्य सूर्यस्य च परस्परमन्तरमुक्तम् ॥ इदानी चन्द्रस्य चन्द्रस्य सूर्यस्य सूर्यस्य च परस्परमन्तरमाह-'सूरस्स य सूरस्स य' इत्यादि, सूर्यस्य सूर्यस्य परस्परं चन्द्रस्य चन्द्रस्य परस्परमन्तरं भवति योजनानां शतसहस्रं-लवे, तथाहि-चन्द्रान्तरिवाः सूर्याः सूर्यान्तरिताश्चन्द्रा बहिर्व्यवस्थिताः, चन्द्रसूर्याणां च परस्परमन्तरं पञ्चाशयोजनसहस्राणि ५००००, ततश्चन्द्रस्य चन्द्रस्य सूर्यस्य सूर्यस्य घर परस्परमन्तरं भवति योजनानां लक्षं, एतच्चैवमन्तरपरिमाणं सुचीश्रेण्या प्रतिपत्तव्यं न वलयाकारण्येति ॥ सम्प्रति बहिश्चन्द्रसूर्याणां ४ पलथाऽत्रस्थानमाह-नृलोकादहिः पतयाऽवस्थिताः सूर्यान्तरिताश्चन्द्राश्चन्द्रान्तरिता दिनकरा: 'दीप्ताः' दीप्यन्ते स्म भास्करा इत्यर्थः, पद कथम्भूतास्ते चन्द्रसूर्या:? इत्याह-'चित्रान्तरलेश्याका' चित्रमन्तरं लेश्या च प्रकाशरूपा येषां ते तथा, तत्र चित्रमन्तरं च-IG भन्द्राणां सूर्यान्तरितत्वात् सूर्याणां चन्द्रान्तरितस्वात् , चित्रा लेश्या चन्द्रमसां शीतरश्मित्वात् सूर्याणामुष्णरश्मित्वात् , लेश्याविशेषप्र४ दर्शनार्थमाह-'सुहलेसा मंदलेसा य' सुखलेश्याश्चन्द्रमसो, न शीतकाले मनुष्यलोक इवात्यन्त शीतरश्मय इत्यर्थः, मन्दलेश्याः सूर्या न तु मनुष्यलोके निदाथसमय इव एकान्तोष्णरश्मय इत्यर्थः, आह च तत्त्वार्थटीकाकारो हरिभद्रसूरि:-"नात्यन्तं शीताश्चन्द्रमस: नात्यन्तोष्णा: सूर्याः किन्तु साधारमा द्वयोरपी"ति, इहेदमुक्तं भवति-यत्र द्वीपे समुद्रे वा नक्षत्रादिपरिमाणं हातुमिष्यते तत्रैकश. शिपरिवारभूतं नक्षत्रादिपरिमाणं तावद्भिः शशिमिर्गुणयितव्यमिति । तत्रैकशशिपरिवारभूतानां ग्रहादीनां परिमाणमाह-'अट्ठासीई.' त्यादि गाथायमपि पाठसिद्धम् ।। बहिः 'मनुष्यनगस्य मनुष्यपर्वतस्य चन्द्रसूर्याणां योगा अवस्थिता न मनुष्यलोक इवान्यान्यन Page #683 -------------------------------------------------------------------------- ________________ क्षनसभारिप भाराभावान , सचिन श्रदहिया नेया' इति पाउस्तत्रावस्थितानि तेजांसीति व्याख्येयं, किमुक्तं भवति-सूर्याः देवानयुष्णतेजसो न तु जातुचिदपि मनुष्यलोके श्रीष्मकाल इवात्युष्णतेजसः, चन्द्रमसोऽपि सदैवानतिशीतलेश्याका न पुनः कदाचनाप्यन्तर्मनुष्यक्षेत्रस्य शिशिरकाल इवातिशीततेजस इति, तत्र प्रथमपाटपने तानेवावस्थितान् योगानाह-'चंदा अभिई' इत्यादि, द्वितीयपाठपक्षे तथेति पठयितव्यं, चन्द्राः सर्वेऽपि मनुष्यक्षेत्रावहिरभिजिता नक्षत्रेग युक्ताः, सूर्याः पुनर्भवन्ति पुष्यैर्युक्ता इति ॥ स-1 प्रति मानुषोत्तरपर्वतोचैरत्वादिप्रतिपादनार्थमाह माणुसुत्तरे णं भंते! पन्वते केवतियं उर्दू उच्चसणं? केवतियं उन्वेहेणं? केवतियं मूले विक्खम्भेणं? केवतियं मज्झे विक्खंभेणं? केवतियं सिहरे विक्वंभेणं? केवतियं अंतो गिरिपरिरएणं? केवतिय बाहिं गिरिपरिरएणं? केवतियं मझे गिरिपरिरएणं ? केवतियं उपरि गिरिपरिरएणं?, गोय. मा! माणुसुत्सरे णं पब्बते सत्तरस एक्वीसाइं जोयणसयाई उहुंउच्चत्तेणं चत्सारि तीसे जोयणसए कोसं च उब्वहेणं मूले दसवावीसे जोयणसते विक्खंभेणं मज्झे सत्ततेवीसे जोयणसते विक्खंभेणं उचरि चत्तारिचवीसे जोयणसते विश्वंभेणं अंतो गिरिपरिरएणं-एगा जोयणकोडी यायालीसं च सयसहस्साइं। तीसं च सहस्साई दोषिण य अउणापरणे जोयणसते किंधिविसेसाहिए परिक्खेवेणं, बाहिरगिरिपरिरएणं एगा जोयणकोडी बायालीसं च सतसहस्साई छत्तीसं च सहस्साई सराबोइसोत्तरे जोयणसते परिक्खेयेणं, मज्झे गिरिपरिरएणं एगा जोया Page #684 -------------------------------------------------------------------------- ________________ कोडी बायालीसं च सतसहस्साई चोत्तीसं च सहस्सा अहतेवीसे जोयणसते परिक्खेवेणं, उवरि गिरिपरिरएणं एगा जोयणकोडी यायालीसं च सयसहस्साई यत्तीसं च सहस्साइं नव य बत्तीसे जोयासते परिक्वेवेणं, मूले विच्छिन्ने मज्झे संखित्ते उपि तणुए अंतो सण्हे मज्झे उदग्गे बाहिं दरिसणिज्जे इसि सण्णिसपणे सीहणिसाई अवद्वजवरासिसंठाणसंठिते सव्वजंबूणयामए अच्छे सण्हे जाव पडिकवे. उमओपासिं दोहिं परमवरचेदियाहिं दोहि य वणसंडेहिं सव्वतो समता संपरिखित्ते वणओ दोण्हवि ॥ से केणद्वेणं भंते ! एवं वुश्चति-माणुसुत्तरे पव्वते २?, गोयमा! माणुसुत्तरस्स णं पचतस्स अंतो मणुया उम्पि सुवण्णा याहिं देवा अदुत्तरं च गं गोयमा! माणुसुत्तरपत्रतं मणुया ण कयाइ वितिवइंसु वा वीतिवयंति या वीतिवहस्संति का णण्णस्य चारणेहिं चा विजाहरेटिं वा देवकम्मुणा वावि, से तेणद्वेणं गोयमा!० अदुत्तरं च णं जाव णिचेत्ति ॥ जावं च णं माणुमुत्सरे पवते लावं च णं अस्सिलोए त्ति पवुच्चति, जावं च णं वासाति वा वासघरातिं वा तावं च णं अस्सि लोएत्ति पचति, जावं च णं गेहाइ वा गेहावयणाति वा तायं च णं अस्सि लोएत्ति पवुच्चति, जावं च णं गामाति बा जाव रायहाणीति वा तावं च णं अस्सिलोएत्ति पवुचति, जायं च णं अरहंता चकवहि बलदेवा वासुदेवा पडिवासुदेवा घारणा विजाहरा समणा समणीओ सावया सावियाओ मणुया पगतिभद्दगा विणीता तावं च णं अस्सि Page #685 -------------------------------------------------------------------------- ________________ लोएत्ति पवुचति, जावं च णं समयाति वा आवलियाति वा आणापाणइति वा धोवाइ वा लवाइ वा मुटुत्ताइ या दिवसाति वा अहोरत्ताति वा पक्खाति वा मासाति वा उदूति वा अयणाति वा संवच्छराति वा जुगाति वा वाससताति वा वाससहस्साति वा वाससयसहस्साह वा पुलवंगाति वा पुख्याति वा तडियंगाति वा. एवं पुब्वे तडिए अडडे अवचे हष्ठकए उप्पले पउमेण लिणे अनिशिउरे अन्नने ते प्रसने लिया सीसपहेलिया जाव य सीसपहेलियंगेति वा सीसपहे. लियाति वा पलिओवमेति वा सागरोवमेति वा उवसप्पिणीति वा ओसप्पिणीति वा तावं च णं अस्सिं लोगे चुचति, जावं च णं बादरे विजुकारे घायरे थणियसद्दे तावं च णं अस्सि० जावंच णं बहवे ओराला यलाहका संसेयंति संमुच्छंति वासं वासंति तावं च णं अस्सि लोए, जावं च णं वायरे तेउकाए तावं च णं अस्सि लोए, जावं य णं आगराति वा नदीउइ वा णिहीति वा तावं च णं अस्सिलोगिन्ति पञ्चति, जावं च णं अगहाति वा णदीति वा तावं च णं अस्सि लोए जावं च णं चंदोवरागाति वा सूरोवरागाति वा चंदपरिएसाति वा सूरपरिएसाति वा पडिचंदाति वा पडिसूराति वा इंधणूह वा उद्गमच्छेइ वा कपिहसिताणि वा तायं च र्ण अस्सिलोगेति प० ॥ जावं च णं चंदिमसूरियगहणक्खत्ततारारूवाणं अभिगमणनिग्गमणवुहिणिवुहिअणवाहियसंठाणसंठिती आघविजति तावं च णं अस्सिं लोएत्ति पबुचति ॥ (सू० १७८) Page #686 -------------------------------------------------------------------------- ________________ 'माणुसुत्तरे णमित्यादि, मानुषोत्तरो णमिति वाक्यालकारे पर्वतः 'कियत्' किंप्रमाणभूईमुवै स्त्वेन ? कियदुद्वेधेन ? कियन्मूलविष्कम्भेन ? यिदुपरिविश्वम्भेन ? किसद 'अन्तनिरिपरिरयेण' गिरेरन्तः परिक्षेपेण ? कियद् 'बहिगिरिपरिरयण' गिरेवहि:परिच्छेदेन ? कियत् 'भूलगिरिपरिरयेण ? गिरेर्मूले परिरयेण, एवं कियन्मध्यगिरिपरिरयेण!, एवं कियदुपरिगिरिपरिरयेण प्रज्ञप्तः ?, भगवानाइ-गौतम! सनदश योजनशतानि एकविंशानि ऊर्द्ध मुच्चस्त्वेन १७२१, चत्वारि त्रिंशानि योजनशतानि क्रोशमेक च 'उद्वेधेन' उण्डखेन ४३०, मूले दश द्वाविंशत्युत्तराणि योजनशतानि विष्कम्भेन १०२२, मध्ये सप्त त्रयोविंशत्युत्तराणि योजनशतानि विष्कम्भतः ७२३, उपरि चत्वारि चतुर्विशत्युत्तराणि योजनशतानि विष्कम्भेन ४२४, एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि त्रिंशत्सहस्राणि ट्रे एकोनपञ्चाशदधिक योजनशते किश्चिद्विशेषाधिके अन्तर्गिरिपरिरयेण १४२३०२४९, एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि पत्रिंशत्सहस्राणि सप्त चतुर्दशोत्तराणि योजनशतानि बहिनिरिपरिरयेण १४२३६७१४, एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि चतुस्त्रिंशत्सहस्राणि अष्टौ त्रयोविंशत्युत्तराणि योजनशतानि मध्यगिरिपरिरयेण १४२३४८२३, एका योजनकोटी द्वाचवारिंशच्छतसहस्राणि द्वात्रिंशत्सहस्राणि नव च द्वात्रिंशदुत्तराणि योजनशतानि उपरिगिरिपरिरयेण १४२३-1 २९३२, इदं च मध्ये उपरि च गिरिपरिरयपरिमाणं बहिर्भागापेक्षमबसातव्यं, अभ्यन्तरं छिन्नटङ्कतया मूले मध्ये उपरि व सर्वत्र तुल्यपरिरयपरिमाणत्वात् , मूले विस्तीर्णोऽसिपृथुत्वात् , मध्ये संक्षिप्तो मध्यविस्तारलात् , उपरि तनुक: स्तोकबाहल्यभावात् । अन्तः लक्ष्णो मृष्ट इत्यर्थः मध्ये 'उदय' प्रधान: बहिः 'दर्शनीयः' नयनमनोहारी 'ईषत्' मनाक् सन्निषण्णः सिंहनिषीदनेन निघीदनात् ।। तथा बाह'सिंहनिषादी' सिंहब निषीदतीत्येवंशील: सिंहनिषादी, यथा सिंहोऽतनं पादयुगलमुत्तम्य पश्चात्तनं तु पादयुग्म स-2 SAX Page #687 -------------------------------------------------------------------------- ________________ डोच्य पुताभ्यां मनागमो निषीवृति तथा निषण्णञ्च शिरः प्रदेशे उन्नतः पञ्चाद्भागे तु निनो निम्नतरः एवं मानुषोत्तरोऽपि जम्बूद्वीपदिशि टिः स मोन्तः पादारभ्य प्रथुखप्रदेश वृद्ध्या निनोनिम्नतर इति एतदेवातिव्यक्तमाह – 'अव - अजवरासिसंठाणसंठिए' इति अपगतमद्वै यस्य सोऽपार्द्ध: स चासौ यवश्च राशिच अपार्द्धयवराशी तयोरिव यत्संस्थानं यस्य तेन संस्थितः, यथा यत्रो राशिव धान्यानामनन्तराले ऊर्जाधोभागेन छिनो मध्यभागे छिटक इव भवति बहिर्भागे तु शनैः शनैः प्रथुत्ववृद्धया निनो निम्नतरस्तद्वद्वेषोऽपि यवग्रहणं पृथग्व्याख्यातमन्यत्र केवलापार्द्धयवसंस्थानदयाऽपि प्रतिपादनात् उक्तथा-"जंचूणयामओ सो रम्मो अजवसंदिओ भणिओ । सिंहनिसादीएगं दुद्दाकओ पुक्खरद्दीवो ॥ १ ॥" "सब्वजंबूणयामए' इति सर्वामना जाम्बूनदमय: 'अच्छे जाव पडिरूवे' इति प्राग्वत् । 'उभओ पासि'मित्यादि उभयोः पार्श्वयोरन्तभागे मध्यभागे चेत्यर्थ: प्रत्येकमेकैकभावेन द्वाभ्यां पद्मवर वेदिकाभ्यां वनखण्डाभ्यां च 'सर्वतः सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः द्वयोरपि पद्मचरवेदिकावनखण्डयोः प्रमाणं वर्णकच प्राग्वत् ॥ साम्प्रतं नामनिमित्तमभिधित्सुराह - 'से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते - मानुषोत्तरः पर्वतः मानुषोत्तरः पर्व्वतः ? इति भगवानाह - गौतम ! मानुषोत्तरपर्वतस्य 'अन्तः' मध्ये म नुष्याः उपरि 'सुवर्णाः' सुवर्णकुमारा देवाः वहिः सामान्यतो देवाः, ततो मनुष्याणामुत्तरः- पर इति मानुषेोत्तरः । अथान्यद् गौतम ! मानुषोत्तरं पर्वतं मनुष्या न कदाचिदपि व्यतित्रजितवन्तः व्यतित्रजन्ति व्यतित्र जिष्यन्ति वा किं सर्वथा न ? इत्याह-तान्यत्र, चारणेन पञ्चम्यर्थे तृतीया प्राकृतत्वात् 'चारणात्' जङ्घाचारणलब्धिसंपन्नात् विद्याधराद् देवकर्मण एव क्रियया देवोत्पादनांदित्यर्थः, चारणादयो व्यतित्रजन्त्यपि मानुषोत्तरं पर्वतमिति तद्वर्जनं ततो मानुषाणामुत्तरः उच्चैस्तरोऽलङ्घनीयत्वान्मानुपोत्तरः, Page #688 -------------------------------------------------------------------------- ________________ **** SARKAR तथा चाह-से एएणडेण'मित्याधुपसंहारवाक्यं गतार्थ ॥ सम्प्रत्येतावानेव मनुष्यलोकोऽत्रैव च वर्षवर्षधरादय इत्येतत्सूत्रं प्रतिपादयितुकाम आह'जापं च ण'मित्यादि, यात्रदयं मानुषोत्तरपर्वतस्तावत् 'अस्सिलोए' इति अयं मानुषलोक इति प्रोच्यते न परत:, । तथा यावद्वर्षाणि-भरतादीनि क्षेत्राणीति वा वर्षधरपर्वता-हिमवदादय इति वा तावदयं मनुष्यलोक इति प्रोन्यते न परतः, एतावता किमुक्तं भवति ?-वर्षाणि वर्षधरपर्वताश्च मनुष्यलोक एव नान्यत्रेति, एवमुत्तरत्रापि भावनीयं, तथा यावद्गृहाणीति वा गृहापतनानीति वा वत्र गृहाणि प्रतीतानि गृहापतनानीति-गृहेष्वागमनानि तावदयं मनुष्यलोकः प्रोच्यते, गृहाणि गृहापतनानि वाऽस्मिन्नेव मनुष्यलोके || नान्यत्रेति भावः, तथा प्रामा इति वा नकराणीति वा यावत्सन्निवेशा इति वा, यावत्करणात् खेटकर्बटादिपरिप्रहस्त्राबदयं मनुष्यलोक इति प्रोच्यते, अत्रापि भावार्थः प्राग्वत् , तथा यावदहन्तश्चक्रवर्तिनो बलदेवा वासुदेवाश्चारणा-जवाचारणविद्याधराः 'श्रमणाः' साधव: "श्रमण्यः' संयत्यः भायमा माविका या मुख्याः प्रकृतिका इत्यादि यावद्विनीतास्तावदयं मनुष्यलोक इति प्रोच्यते, अहंदादीनामत्रैव भावो नान्यत्रेति भावार्थः । तथा यावदुदारा बलाहका-मेघाः संखिद्यन्ते संमूर्च्छन्ति-वर्षी वर्षन्ति, अस्य व्याख्यानं प्राग्वत् तावदयं मनुष्यलोक इति प्रोच्यते, मेघानामपि वर्षाकाणामत्रैव भावो नान्यत्रेति भावार्थः, तथा यावत् 'बादरः' गुरुतरः 'स्तनितशब्द:' गर्जितशब्द इति, 'वादरो विद्युत्कार इति वा बादरा-अतिबलतरा विद्युत् तावदयं मनुष्यलोक इति प्रोच्यते, तथा यावयं बादरोऽग्निकायिकस्तावदयं मनुष्यलोक इति प्रोच्यते, बादरानिकायिकस्यापि मनुष्यलोकात्परतोऽसम्भवात् , तथा यावदाकरा इति वा, आकरा-हिरण्याकरादयः, नद्य इति वा निधय इति वा तावदयं मनुष्यलोक इति प्रोच्यते, तेषामपि मनुष्यक्षेत्रादन्यत्रासम्भवात् , तथा यावत्समया इति वा, समयः-परमनिरुद्धः कालविशेषो यस्याधो विभागः कर्तुं न शक्यते, स च सूचिकदारकस्तरुणो | Page #689 -------------------------------------------------------------------------- ________________ - बलवानित्यादिपूर्वोक्तविशेषणविशिष्टो यावनिपुणशिल्पोपगत एका महतीपटशाटिका पट्टशाटिकां वा गृहीत्वा शीघ्र हस्तमात्रमपसारयन् यावता कालेनोपरितनतन्तुगतमुपरितनं पक्ष्म छिनत्ति ततोऽपि मनाक सूक्ष्मतरो, जघन्ययुक्तासहयातकसमयानां समुदायः एकावलिका, सोया आवलिका एक उच्छास: सोयाऽऽवलिका नि:श्वासः सुच्छासनिःश्वासी समुदितावेक आनप्राणकालः, किमुक्तं भवति ?-दृष्टस्य नीरोगस्य श्रमबुभुक्षादिना निरुपकृष्टस्य यावता कालेनैताचुरछासनिःश्वासौ भवतः तावान् काल आनप्राणः, उक्तश्च-1 "हट्टरस अणक्कलस्स, निरुवकिट्ठस्स जंतुणो। एने ऊसासनीसासे, एस पाणुत्ति वुच्चए ॥१" सप्त प्राणा एकः स्तोक: सप्त स्तोका एको लव: सप्तसप्रतिगला ला एको मुहर्नः उक्तव-"सच पाणूणि से थोचे, सत्त थोवाणि से लबे । लवाण सत्तइत्तरिए, एस नुहुने वियाहिए ।। १ ॥"अस्मिंश्च मुहूर्ते यद्यावलिकाश्चिन्त्यन्ते तदा तासामेका कोटी सप्तषष्टिलक्षाः सतसप्ततिः सहस्राणि द्वे शते षोडशा-15 धिके, उक्तश्च -"एगा कोडी ससहि लक्खा सत्तत्तरी सहस्सा य । दो य सया सोलहिया आवलियाणं मुहत्तंमि ॥१॥" उच्छासाश्च मुहूर्ते त्रीणि सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि, उक्तश्च-"तिनि सहस्सा सत्त य सयाई तेत्तरं च ऊसासा । एल मुहुत्तो भणिओ सव्वेहिं अर्थतनाणीहि ॥ १ ॥” त्रिंशन्मुहूर्तप्रमाणोऽहोरात्रः, पञ्चदशाहोरात्रः पक्षः, द्वौ पक्ष मासः, द्वौ मासौ ऋतुः, ते च षट , तद्यथा-पावृड वर्षा रात्रः शरद हेमन्त: बसन्तः ग्रीष्मश्च, तत्र-आषाढाद्या ऋतव' इति व भाद्रपदाश्वयुजी वर्षारात्र: कार्तिकमार्गशीर्षों शरद् पौषमाघौ हेमन्तः फाल्गुनचैत्रौ वसन्त: वैशाखज्येष्ठौ ग्रीष्मः, ये त्वभिदधतिवसन्ताद्या तवः (इति वसन्तः ) ग्रीष्मः प्रावृदशरदी हेमन्तः शिशिर इति पहिति तदप्रमाणमवसातव्यं, जैनमतोत्तीर्णलात् , त्रय ऋतवोऽयनं, द्वे अयने संवत्सरः, पश्वसंवत्सरं मुर्ग, विंशतियुगानि वर्षशतं, इहाहोरात्रे मासे वर्षे वर्षशते चोच्छासपरिमाणमेवं पू Page #690 -------------------------------------------------------------------------- ________________ 60 सूरिभिः संकलितम्-"एगं च सयसहस्सं ऊसासाणं तु तेरस सहस्सा । नउयसएणं अहिया दिवसनिसिं होंति विया ॥१॥ (११३९०)। मासेऽवि य ऊसासा लक्खा तित्तीस सहस पणनउई। सत्त सयाई जाणसु कहियाई पुब्वसूरीहिं ॥२।। (३३९५७००)। चचारि य कोडीओ लक्खा सत्तेव होति नायव्वा । अडयालीससहस्सा चारसया होति वरिसेणं ॥३॥" (४०७४८४००)। दश वर्षशतानि वर्षसहस्रं शतं वर्षसहस्राणां वर्षशतसहस्रं चतुरशीतिः वर्षशतसहस्राणि एक पूर्वाङ्ग, चतुरशीतिः पूर्वाङ्गशतसहस्राणि एक पूर्व चतुरशीतिः पूर्वतर्षशनुम्हलाणि एकं बुदिताङ्ग, चतुरशीतिः त्रुटिताङ्गशतसहस्राणि एकं त्रुटितं, चतुरशीतिसुटितशतसहस्राणि एकमडडाझं, चतुरशीतिरडडानशतसहस्राणि एकमडडं, चतुरशीतिरडडशतसहस्राणि एकमववाङ्ग, चतुरशीतिरक्वाङ्गशतसहस्राणि एकमवयं, चतुरशीतिरववशतसहस्राणि एक हहुकाङ्ग, चतुरशीतिई हुकाङ्गशतसहस्राणि एक हहुकं, चतुरशीतिहूँहुकशतसहस्राणि एकमुत्पलाङ्ग, चतुरशीतिरुत्पलाङ्गशतसहस्राणि एकमुत्पलं, चतुरशीतिरुत्पलशतसहस्राणि एकं पद्माङ्ग, चतुरशीतिः पद्माणशत सहस्राणि एक पचं, चतुरशीतिः पद्मशतसहस्राणि एकं नलिनाङ्ग, चतुरशीतिर्नलिनाङ्गशतसहस्राणि एकं नलिनं, चतुरशीतिर्नलिनशत| सहस्राणि एकमर्थनिकुराग, चतुरशीतिरर्थनिकुराङ्गशतसहस्राणि एकमर्थनिकुरं, चतुरशीतिरर्थनिकुरशतसहस्राणि एकमयुताङ्ग, चतुरशीतिरयुताङ्गशतसहस्राणि एकमयुतं, चतुरशीतिरयुतशतसहस्राणि एकं प्रयुतानं, चतुरशीतिः प्रयुताङ्गशतसहस्राणि एकं प्रयुत, चतुरशीतिः प्रयुतशतसहस्राणि एक नयुताङ्ग, चतुरशीतिर्नयुतानशतसहस्राणि एक नयुतं, चतुरशीतिर्नयुतशतसहस्राणि एकं चूलिकाङ्ग, चतुरशीतिञ्चूलिकाङ्गशतसहस्राणि एका चूलिका, चतुरशीतिश्चूलिकाशतसहस्राणि एकं शीर्षप्रहेलिकाङ्ग, चतुरशीतिः शीर्षप्रहे. |लिकाहशतसहस्राणि एका शीर्षप्रहेलिका, एतावानेव गणितस्य विषयोऽत: परमोपमिक कालपरिमाणं, एतदेवाह-पल्योपममिति वा, . Page #691 -------------------------------------------------------------------------- ________________ पल्योपमस्वरूपं सङ्ग्रहणिटी कातोऽवसातव्यं तत्र सविस्तरमभिहितत्वात्, पल्योपमानां दश कोदीकोट्य एकं सागरोपमं, दश कोटीकोट्यः सागरोपमाणां सुपमसुषमाहारकक्रमेण एकाऽवसर्पिणी, सागरोपमाणां दश कोटी कोट्य एव दुष्षमडुष्पमाधर कक्रमेणैकोत्सपिंणी, तावदयं मनुष्यलोक इति प्रोच्यते, अन्यत्रै र्व रूपकालपरिमाणासम्भवात् कालद्रव्यस्य मनुष्यक्षेत्र एव भावात् ॥ 'जावं च 'ण' मित्यादि, यावचन्द्रोपरागा इति वा सूर्योपरागा इति वा चन्द्रपरिवेषा इति वा सूर्यपरिवेषा इति वा प्रतिचन्द्रा इति वा प्रतिसूर्या इति वा इन्द्रधनुरिति वा उदकमत्स्या इति वा कपिहसितमिति वा, एतेषामर्थः प्राग्वत्तावदयं मनुष्यलोक इति प्रोच्यते, अन्यत्रैषामभाव इति भात्रः ॥ ' जावं च णमित्यादि यातचन्द्रसूर्यपद्गणनारूपाणि सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात्, णमिति वाक्यालङ्कारे अभिगमनं सर्वषाह्मान्मण्डलाभ्यन्तरप्रवेशनं निर्गमनं - सर्वाभ्यन्तरान्मण्डलाद्वहिर्गमनं वृद्धि :- शुद्धपक्षे चन्द्रमसो वृद्धिप्रतिभास: निर्वृद्धि: - वृद्धेरभावः, कृष्णपक्षे चन्द्रमस एव हानिप्रतिभास इति भावः, अनवस्थितं सन्ततं चारप्रवृत्त्या यत्संस्थानं सम्यगवस्थानमनवस्थितसंस्थानं, एतेषां द्वन्द्वस्तैः संस्थितानि यथायोगं व्यवस्थितानि अभिगमननिर्गमन वृद्धिनिर्वृद्ध्यनवस्थित संस्थान संस्थितानीति व्याख्यायन्ते तावदयं मनुष्यलोक इति प्रोच्यते, अन्यन्त्र चन्द्रादीनामभिगमनाद्यसम्भवात् ॥ अंतो णं भंते! मणुस्सस्सस्स जे चंदिमसूरियगह गणणक्खत्ततारा ख्वा ते णं भवन्त ! देवा किं उडोबवण्णा कप्पोवयण्णगा विमाणोचवण्णगा चारोषवण्णगा चारद्वितीया गतिरतिया गतिमाणगा ?, गोयमा ते णं देवा णो उडोबवण्णगा णो कप्पोववण्णगा विमाणोचवण्णगा चारोववण्णगा नो चारहितीया गतिरतिया गतिसमावण्णगा उमुहकलंबुपुप्फर्सठाणसंटि Page #692 -------------------------------------------------------------------------- ________________ तेहिं जोयणसाहरिसतेहिं ताघवेत्तेहिं साहस्सियाहि वाहिरिघाहिं वेउम्वियाहिं परिसाहिं महः पाहयनगीतवादिततंतीतलतालतुडियधणमुइंगपडप्पयादितरवेणं दिव्वाई भोगभोगाइं मुंजभाणा महया उकडिसीहणायबोलकलकलसद्देण विपुलाई भोगभोगाई भुंजमाणा अच्छयपव्ययरायं पदाहिणावत्तमंडलयारं मेलं अणुपरियडंति ॥ तेसि णं भंते! देवाणं इंदे चवति से कहमिदार्णि पकरेंति?, गोयमा! साहे चत्तारि पंच सामाणिया तं ठाणं उपसंपतिताणं वि जाव तत्व अश्ने ईद उववण्णे भवति ॥ दाणे भंते! केवतियं कालं विरहिते उयवातेणं, गोयमा! जहण्णेणं एक समयं उकोसेणं छम्मासा ॥ बहिया णं भंते! मणुस्सखेत्तस्स जे चंदिमम्रियगहणक्वत्ततारारूवा ते णं भंते! देवा किं उड्डोववण्णगा कप्पोवयणगा घिमाणोवषण्णगा चारोबषपणगा चारद्वितीया गतिरतिया गतिसमावणगा?, गोयमा! ते णं देवा णो उहोववपणगा नो कप्पोवषण्णगा विमाणोववनगा नो चारोवषण्णगा चारद्वितीया नो गतिरतिया नो गतिसमावण्णगा पक्किद्गसंठाणसंठितेहिं जोयणसतसाहस्सिएहिं तावक्खेत्तेहिं साहस्सियाहि य याहिराहिं वेव्वियाहिं परिसाहिं महताहतणगीयवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणा सुहलेस्सा सीयलेस्सा मंदलेस्सा मंदायवलेस्सा चित्तंसरलेसागा कूडा इव ठाणहिता अण्णोष्णसमोगाढाहिं लेसाहिं ते पदेसे सव्वतो समंता ओभासेंति उजोवेति तवंति पभाति ।। Page #693 -------------------------------------------------------------------------- ________________ CARRCAMARIKA जया णं भंते! तेर्सि देवाणं इंदे चयति से कहमिदाणि पकरेंति?, गोयमा! जाव चसारि पंच सामाणिया तं ठाणं उघसंपजित्ताणं विहरंति जाव तत्थ अण्णे उववण्णे भवति । इंट्ठाणे णं भंते! केथतियं कालं विरहओ उववातेणं?, गोयमा! जहाणेणं एक समयं उक्कोसेणं छम्मासा ॥ (सू०१७९) 'अंतो गमित्यादि, 'अन्तः' मध्ये णमिति वाक्यालङ्कारे भदन्त ! गानुषोत्तरस्य पर्वतस्य ये चन्द्रसूर्यग्रहनक्षत्रतारारूपास्ते भदन्त ! देवाः किमूोपपन्ना: १-सौधर्मादिभ्यो द्वादाभ्यः कल्पेभ्य ऊर्द्ध मुपपन्ना कोपपन्ना: कल्पेपु-सौधर्मादिषु उपपन्नाः कल्पोप मा विमानोपपन्नाः चारो-मण्डलगत्या परिभ्रमणं तमुपपन्ना-आश्रितवन्तश्वारोपपन्नाः चारस्ययथोक्तरूपस्य स्थिति:-अभावो येषां ते चारस्थितिका अपगतचारा इत्यर्थः गती रविः-आसक्तिः प्रीतिर्येषां ते गतिरतिकाः, एनेन गतौ रतिमात्रमुक्तं, सम्प्रति साक्षाद्गति प्रश्नयति-'गतिसमापन्नाः गतिसमापन्ना:-ातियुक्ताः, एवं गौतमेन प्रश्ने कृते भगवानाह गौतम! ते देवा नोोपपन्नास्तथा चारोपपन्नाचारसहिता नो चारस्थितिकाः, तथा स्वभावतोऽपि गतिरतिका: साक्षागतेयुकान, हैं नालिकापुष्पसंस्थानसंस्थितैः 'योजनसाहनिकैः' अनेकयोजनसहस्रप्रमाणस्तापक्षेत्रैः 'साहनिकाभिः' अनेक सहन सङ्ख्याभिशामिः पर्षद्भिः, अत्र बहुवचनं व्यक्त्यपेक्षया, 'वैकुर्विकाभिः' विकुर्वितनानारूपधारिणीभिः 'महयायनदृगीयवाझ्यप्तीवलतालतुडियघणमुइंगपडुप्पवाइयरवेण'मिति पूर्ववत् 'दिव्यान्' प्रधानात् भोगाही भोगा:-शब्दायो भोगभोगास्तान भुवानास्तथा स्वभावतो गविरतिकापर्षदन्तर्गतैर्देवैवेगेन गच्छत्सु विमानेषु "उत्कृष्टतः उत्कर्षवशेन ये मुच्यन्ते सिंहनादादयश्च क्रियन्ते मोला:, बोलो नाम Page #694 -------------------------------------------------------------------------- ________________ मुखे हसं दत्त्वा महता शब्देन पूत्करण, यश्च कलकलो-व्याकुलशब्दसमूहस्तद्रवेण महता समुद्ररवभूतमिव कुर्वाणा मेरुमिति योग:, किविशिष्टम् ? इत्याह--'अच्छम्' अतीवनिर्मलजाम्बूनदमयत्वान् रनबहुलत्वाच्च 'पर्वतराज' पर्वतेन्द्रं प्रदक्षिणावर्तमण्डलं चार यथा भवति तथा मेरुमनुलक्षीकृत्य 'परिअडंति' पर्यटन्ति । पुन: प्रश्नयति-तेसि णं भंते!' इत्यादि, तेषां भदन्त! ज्योतिष्कदेबानां यदा इन्द्रश्यवते तदा ते देवा 'इदानीम् इन्द्रविरहकाले कथं प्रकुर्वन्ति ?, भगवानाह-गौतम! यावश्चत्वारः पञ्च वा सामानिका देवाः समुदितीभूय 'तत्स्थानम् इन्द्रस्थानमुपसंपद्य 'विहरन्ति' तदिन्द्रस्थानं परिपालयन्ति, संजातो शुस्कस्थानादिकपञ्चकुलवत् , कियन्तं कालं यावत्तदिन्द्रस्थानं परिपालयन्ति ? इति चेत आह-यावदन्यस्तत्रेन्द्र उपपन्नो भवति ॥ "इंदवाणे णमित्यादि, इन्द्रस्थानं भदन्त ! कियन्तं कालमुपपातेन विरहितं प्रज्ञप्तम् ?, भगवानाह-गौतम! जघन्येनैकं समयं यावदुत्कर्षतः षण्मासान् ॥ 'बहिया ण'मित्यादि, बहिर्भदन्त ! भानुषोत्तरस्य पर्वतस्य ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपास्ते भदन्त ! देवाः किमूर्योपपन्नाः । इत्यादि *प्राग्वत् , भगवानाह-गौतम! नोद्धोपपन्नका नापि कल्पोपपन्नाः किन्तु विमानोपपन्नास्तथा नो चारोपपन्नाः किन्तु चारस्थितिकाः अत एव नो गतिरतयो नापि गतिसमापन्नका: 'पक्किगसंठाणसंठिएहि"ति पकेष्टकसंस्थानसंस्थितैयोजनशतसाहसिकैरातपक्षेत्रैः, यथा इष्टका आयामतो दीर्घा भवति विस्तरतस्तु स्तोका चतुरस्रा च तेपामपि मनुष्यक्षेत्रावहिर्व्यवस्थितानां चन्द्रसूर्याणामातपक्षेत्राण्यायामतोऽनेकयोजनशतसहस्रप्रमाणानि विस्तरत एकयोजनशतसहस्राणि चतुरस्राणि चेति, तैरित्यम्भूतैरातपक्षेत्रैः साहनिकाभिः-अनेकसहस्रसङ्ग्याभिर्बाह्याभिः पर्षद्भिः, अत्रापि बहुवचनं व्यक्त्यपेक्षया, 'महयाहये'त्यादि यावत्समुद्ररवभूतमिव कुर्वन्त इति प्राग्यत्, कथम्भूताः' इत्याह-शुभलेश्याः, एतन विशेषणं चन्द्रमसः प्रति, तेन नातिशीततेजसः किन्तु सुखोत्पादहेतुपरमलेश्याका - - Page #695 -------------------------------------------------------------------------- ________________ *** " * इत्यर्थः, मन्दलेश्या, एतच विशेषणं सूर्यान प्रति, तथा च एतदेव व्याचप्ठे-'मन्दातपलेश्याः ' मन्दा नात्युष्णस्वभावा आतपरूपा लेश्या-रश्मिसहातो येषां ते तथा, पुनः कथम्भूताश्चन्द्रादित्याः? इत्याह-चित्रान्तरलेश्याः' चित्रमन्तरं लेश्या च येषां ते तथा, भावार्थश्वास्य पदस्थ प्रागेवोपर्शितः, त इत्थम्भूताश्चन्द्रादित्या: परस्परमवगाढाभिर्लेश्याभिः, तथाहि-चन्द्रमसा सूर्याणां च प्रत्येक लेझ्या योजनशतसहस्रप्रमाणविस्तारा, चन्द्रसूर्याणां च सूचीपथा व्यवस्थितानां परस्परमन्तरं पञ्चाशद् योजनसहस्राणि, ततश्चन्द्रप्रभासम्मिश्राम सूमझासमिनायभाः 2. भ... सी परस्परमवगाढाभिर्लेश्याभिः कूटानीय-पर्वतोपरिव्यवस्थितशिखरा murna णीव 'स्थानस्थिताः' सदेवकत्र स्थाने स्थितास्तान तान् प्रदेशान् स्वस्खप्रत्यासन्नान उद्द्योतयन्ति अवभासयन्ति ताप यन्ति ।। 'तेसि णं भंते ! देवाणं जाहे इंदे बयईत्यादि प्राग्वत् ॥ पुक्खरवरण्णं दीवं पुक्खरोई णामं समुद्दे घट्टे वलयागारसंठाणसंटिते जाव संपरिक्त्रिवित्ताणं चिट्ठति ॥ पुक्खरोदे णं भंते। समुद्दे केवतियं चकवालविक्खंभेणं केवतियं परिक्खेवणं पणते?, गोयमा! संखेन्जाई जोयणसयसहस्साई चक्कवालविक्खंभेणं संखेजाई जोयणसयसहस्साई परिक्खेवणं पण्णत्ते । पुक्खरोदस्स णं समुहस्स कति दारा पण्णत्ता?, गोयमा! चत्तारि दारा पपणत्ता तहेव सव्वं पुक्खरोदसमुहपुरस्थिमपेरंते वरुणवरदीवपुरथिमद्धस्स पचत्थिमेणं एस्थ णं पुक्खरोदस्स विजए नाम वारे पण्णत्ते, एवं सेसाणवि । दारंतरंमि संखेमाई जोपणसयसहस्साई अवाहाए अंतरे पण्णत्ते । पदेसा जीवा य तहेव । से केणष्टेणं भंते! एवं वृषति ?-पुक्ल Page #696 -------------------------------------------------------------------------- ________________ रोवे समुद्दे २१, गोपमा ! पुक्खरोदस्स णं समुदस्स उदगे अच्छे पत्थे जचे तणुए फलिहण्णाभे पगती उद्गरसेणं सिरिधरसिरिप्पभा य दो देवा जाव महिडीया जान पलिओ मद्वितीया परिवसंति, से एतेणट्टेणं जाव णिश्चे । पुक्खरोदे णं भंते! समुद्दे केवतिया चंद्रा पभासिंसु वा ३१, संखेज्जा चंद्रा पभार्सेसु वा ३ जाव तारागण कोडीकोडीउ सोभैंसु षा ३ ॥ पुक्खरोदे णं समुद्दे वरुणचरेण दीवेणं संपरि० वट्टे वलयागारे जाय चिठ्ठति, तहेव समचकवालसंठिते केवतियं चक्कवालविवस्वं भेणं? केवहयं परिक्खेषेणं ? पण्णत्ता, गोषमा ! संखिज्जाई जोयणसमसहस्लाई वातालतिस्तंभेणं संख्येलाई जोगणमतसहस्साई परिक्खेवेणं पण्णत्ते, पउमवर वेदियाषणसंडवण्णओ दारंतरं पदेसा जीवा तहेब सव्वं ॥ से केणद्वेणं भंते! एवं बुचह वरुणवरे दीवे २१, गोयमा! वरुणवरे णं दीवे तत्थ २ देसे २ तहिं २ बहुओ खुड्डा खुड्डियाओ जाव विलपतियाओ अच्छाओ पसेयं २ पउमचरवेइयापरि० वण० वारुणिवरोद्गपडिहत्याओ पासातीताओ ४, तालु णं खुड्डाखुड्डियासु जाव बिलपतियासु बहवे उप्पायपव्वता जाव खडहडगा सव्वफलिहामया अच्छा तव वरुणवरुणप्पभा य एत्थ दो देवा महिडीया परिवसंति से तेणद्वेणं जाव णिचे । जोतिसं सव्वं संखेज्जगेणं जाव तारागणकोडिकोडीओ । वरुणवरणं दीचं वरुणोदे णामं समुड़े बहे वलया० जाव चिह्नति, समचक० विसमचकवि० तहेव सव्यं भाणियव्वं, विक्खंभपरिक्खेचो संखिजाई Page #697 -------------------------------------------------------------------------- ________________ जोयणसहस्साई दारंतरं च परसवर० वणसंडे पएसा जीवा अट्ठो गोयमा ! वारुणोदस्स णं स सउद से जहा नामए चंदप्पभाइ वा मणिसिलागाइ वा वरसीधुवरवारुणी वा पत्ताहवा पुष्कार्स या यासवे या फलासह वा महुमेरएव वा जातिप्पसन्नाह वा खज्जूर सारे वा मुद्दियासारे वा कापिसायणाइ वा सुपकखोयरसेइ वा पभूतसंभारसंचिता पोसमासतभियोगवत्तिता निरुवहतविसिदिनकालोवयारा सुधोता उक्कोसग (मयपत्ता) अट्टपिपुट्ठा ( पिट्ठ निट्ठिजा ) [ मुखतवर किमदिष्णकद्दमा कोपसन्ना अच्छा वरवारुणी अतिरसा जंबूफलपुवन्ना सुजाता ईसिउहावलंबिणी अहियमधुरपेज्जा ईसासिरत्तणेत्ता कोमलकवोलकरणी जाव आसादिता विसदिता अणियसंकायकरण हरिस पीतिजणणी संतोसततबियोकहावविभमविलासवेल्लह लगमणकरणी विरणमधियसत्तजणणी य होति संगामदेस्कालेकयरणसमरपसरकरणी कढियाणविजुपयतिहिययाण मज्यकरणीय होति उचवेसिता समाणा गतिं ख लावेति य सयलंमिवि सुभासप्पालिया समरभग्गवणो सहयारसुरभिरसदीविया सुगंधा आसायणिज्जा विस्सायणिजा पीणणिजा उप्पणिजा मयणिज्जा सच्चिदियगातपल्हायणिज्या ] असला मांसला पेसला (ईसी ओढावलंबिणी ईसी तंबच्छिकरणी ईसी बोच्छेया कडुआ ) roj उववेया गंधेणं उववेया रसेणं उववेधा फासेणं उयवेया, भवे एयारूवे सिया ?, गोयमा ! Page #698 -------------------------------------------------------------------------- ________________ नो इणढे समढे, वारुणस्स णं समुहस्स उदए एत्तो इतरे जाव उदए।से एएणद्वेणं एवं बुचति०, तत्थ णं वारुणियारुणकता देवा महिड्डीया० जाय परिवसंति, से एएणटेणं जाय णिचे, सवं जोइससंखिज्जे केण नायव्वं वारुणवरे णं दीवे कह चंदा पभासिंसुवा ३१ ॥ (सू० १८०) 'पुक्खरवरण्ण'मित्यादि, पुष्करवरं णमिति वाक्यालक्कार द्वीपं पुष्करीदी नाम साद्री वृत्ती वलयाकार संस्थानसंस्थितः समन्तासंपरिक्षिप्य तिष्ठति ।। 'पुक्खरोदे गं भंते ! समुद्दे किं समचकवालसंठिए' इत्यादि प्राग्वत् ।। सम्प्रति विष्कम्भादिप्रतिपादनार्थमाह -पुक्खरोदे णमित्यादि, पुष्करोदो भदन्त! समुद्रः कियश्चकवालविष्कम्भेन कियत्परिक्षेपेण प्रज्ञाप्तः!, भगवानाह-गौसम ! सयेयानि योजनशतसहस्राणि चक्रवालविष्कम्भेन सल्येयानि योजनशतसहस्राणि परिक्षेपेण प्रज्ञप्तः । 'से णमित्यादि, स पुष्करोदः समुद्र एकया पनवरयेदिकया सामादष्टयोजनोच्छ्रयजगत्युपरिभाविन्या एकेन वनखण्डेन सर्वतः समन्तात्संपरिक्षिप्तः ।। 'पुक्ख रोदस्सणं भंते!' इत्यादि, पुष्करोदस्य भदन्त ! समुद्रस्य कति द्वाराणि प्रज्ञप्तानि ?, भगवानाह-गौतम! चलारि द्वाराणि प्रज्ञप्तानि, | तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं, क भदन्त ! पुष्करोदसमुद्रस्य विजयं नाम द्वारं प्रज्ञप्तम् ?, भगवानाह-गौतम! पुष्करोहै| दसमुद्रस्य पूर्वार्द्धपर्यन्तेऽरुणवरद्वीपपूर्वार्द्धस्य पश्चिमदिशि, अत्र पुष्करोदसमुद्रस्य विजयं नाम द्वारं प्रज्ञप्तं, तञ्च जम्बूद्वीपविजयद्वारवदसक्तव्य, नवरं राजधानी अन्यस्मिन् पुष्करोदे समुद्रे ।। 'कहि णमित्यादि, क भदन्त ! पुष्करोदसमुद्रस्य वैजयन्त नाम द्वारं प्रज्ञतम् ,, भगवानाह-गौतम! पुष्करोदसमुद्रस्य दक्षिणपर्यन्तेऽरुणवरद्वीपदक्षिणार्द्धस्योत्तरतोऽत्र पुष्करोदसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तम् ॥ क भदन्त ! पुष्करोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञतम् ?, भगवानाह-गौतम! पुष्करोदसमुद्रस्य पश्चिमपर्यन्तेऽरुणवरद्वीपपनिमार्द्धस्य । Page #699 -------------------------------------------------------------------------- ________________ पूर्वतोऽत्र पुष्करोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तं तदपि जम्बूद्वीपगतजयन्तद्वारवत्, नवरं राजधानी अन्यस्मिन् पुष्करोदसमुद्रे ॥ 'कहि णमित्यादि, क भदन्त ! पुरकरोदसमुद्रस्यापराजितं नाम द्वारं ब्रतम् ?, भगवानाह - गौतम ! पुष्करोदसमुद्रस्योत्तरपर्यन्तेऽरुणवरद्वीपस्य दक्षिणतोऽत्र पुष्करोदसमुद्रस्यापराजितं नाम द्वारं शतम् एतदपि जम्बूद्वीपावराजितद्वार व नवरं राजधानी अन्यस्मिन् पुष्करोदसमुद्रे | 'पुक्खरोदस्त पण 'मित्यादि, पुष्करोदस्य भदन्त ! समुद्रस्य द्वारस्य द्वारस्य च परस्परमन्तरमेतत् कियत् 'अबाधया' अन्तरित्वा व्याघातरूपया प्रज्ञप्तम् ?, भगवानाह - गौतम ! समेयानि योजनशतसहस्राणि द्वारस्य द्वारम्य च परस्परमबाधयाऽन्तरं प्रज्ञप्तम् || 'पसे'त्यादि प्रदेशजीवोपपातसूत्रचतुष्टयं तथैव पूर्ववत्, तचैवम् — “पुक्खरोयस्स णं भंते! समुहस्स परसा अरुणवरं दीर्घं पुट्टा ?, हंसा ! पुट्ठा, ते णं भंते! पुक्खरोदे समुद्दे अरुणवरे दीवे ?, गोयमा ! पुक्खरोष णं समुद्दे नो अरुणवरे दीवे । अरुणचरस्स णं भंते! दीवस पसा पुक्खरोदण्णं समुदं पुट्ठा ?, हंता पुट्ठा, ते णं भंते! किं अरुणवरे दीत्रे पुक्यरोदे समुद्दे ?, गोयमा ! अरुणवरे णं दीवे नो खलु ते पुक्खरोए समुद्दे । पुक्खरोए णं भंते! समुद्दे जीवा उद्दाइत्ता अरुणवरे दीवे पश्चायंति ?, गोयमा ! अथेगइया पञ्चायंति अत्येगइया नो पञ्चायति । अरुणवरे णं भंते! दीवे जीवा उदाइत्ता पुक्खरोदे समुद्दे ०.?" इति, (पुष्करोदान्वर्थे) भगवानाह - | गौतम ! पुष्करोत्रस्य णमिति पूर्वधत् समुद्रस्योदकम् ' अच्छम्' अनाविलं 'पथ्यं' न रोगहेतु: 'जात्यं' न विजातिमत् 'तनु' लघुपरिणामं 'स्फटिकवर्णाभ' स्फटिकरलच्छायं प्रकृत्योदकरसं प्रज्ञां श्रीधरश्रीप्रभौ चात्र- पुष्करोदे समुद्रे द्वौ देवो महर्द्धिकौ यावत्पस्योनम - स्थितिको परिवसतः, ततस्ताभ्यां सपरिवाराभ्यां गगनमित्र चन्द्रादित्याभ्यां ग्रहनक्षत्रादिपरिवारोपेताभ्यां तदुदकमत्रभासत इति पुकरमिवोदकं यस्यासौ पुष्करोव:, तथा चाह - 'से एएणद्वेण' मिलायुपसंहारवाक्यम् । 'दुक्खरोप णं भंते! समुरे कइ चंदा पभा 1 Page #700 -------------------------------------------------------------------------- ________________ सिसु ?' इत्यादि पाठसिद्धं, सर्वत्र सहययमय निर्वचनभावात् ॥ 'पुक्खरोदण्णं समुद्द'मित्यादि, पुष्करोदं णमिति पूर्ववत् समुद्र वरुणवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । अत्रापि पुष्करोदसमुद्रवचक्रदालविष्कम्म-|| परिक्षेपवेदिकावनखण्डद्वारतदन्तरप्रदेशजीवोपपातवक्तव्यता वक्तव्या ।। सम्प्रति नामान्वर्थमभिधिसुराह-से केणटेण मित्यादि, 15 अथ केनार्थेन भदन्त ! एवमुच्यते वरुणवरो द्वीपो वरुणवरो द्वीपः? इति, भगवानाह-गौतम! वरुणवरस्य द्वीपस्य तत्र तत्र देशे तस्य | तस्य देशस्य तत्र तत्र प्रदेशे बहवः 'खुड्डा खुडियाओ जाब बिलपंतियाओ यावत्करणात् पुक्खरणीओ गुंजालियाओ दीहियाओ सराओ | सरपंतियाओ सरसरपंतियाओ बिलपंतीओ अच्छाओ जाप महुररसाणवता' इति यावत्करणात् 'साहाओ रयणमयकूलाओ समतीलाराओ बहरामयपासाणाओ तवणिवतलाओ सुवण्णसुज्झरययवालुयाओ वेरुलियमणिफालियपडलपचोयडाओ सुहोयाराओ सुदुचाराओ नाणामणितित्थसुबद्धाओ चाउकोणाओ अणुपुब्वसुजायवप्पगंभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहुलुपलकुमुयनलिणसुभ-15 गसोगंधियाओ पुंडरीयसयपत्तसहस्सपत्तकेसरफुल्लोचियाओ छप्पयपरिभुजमाणकमलाओ अच्छविमलसलिलपडिपुण्णाओ पडिहस्थगभमन्तमच्छकाछभअणेगसउणगणमिहुणविचरियसडण्णायमहुरसरनाइयाओ" अस्य व्याख्यानं प्राग्वत् । 'वारुणीवरोद्गपडिहस्थाओ' इत्यादि, वारुणिवरे च वरवारुणीव यदू उदकं तेन 'पडिहत्थाओ' प्रतिपूर्णाः 'पत्तेयं पत्तेयं पउमवरवेझ्यापरिक्खित्ताओ |पासाईयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओं' इति पाठसिद्धम् । 'तिसोबानतोरणा' इति तासां त्रिसोपानानि तोरणानि |च प्रत्येक वक्तव्यानि, तानि चैवम्-तासि णं वहाखड़ियाणं वावीणं पुक्खरिणीणं दीहियाणं गुंजालियाणं सरसियाणं सरपंतियाण सरसरपंसियागं बिलपंसियाणं पत्तेयं २ चडरिसिं चत्वारि तिसोवाणपहिरूवगा पात्रा, वेसिणं तिसोपाणपडिरूवगाणं इमे एयारवे AAAAAESS Page #701 -------------------------------------------------------------------------- ________________ AAAAAAAAAA वण्णावासे पनत्ते, तंजहा-बहरामया नेमा रिद्वामया पइट्ठाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा बहरामया संधी लोहियक्ख- 12 मइओ सूईओ नाणामणिमया अवलंबणा अवलंबणबाहाओ पासाईया दरसणिज्जा अनिरूवा पठिरूवा, नेसि पं तिसोवाणपडिरूवगाणं पुरतो पत्तेयं २ तोरणा पण्णत्ता, ते पं तोरणा नाणामणिमया नाणामगिमएसु खंभेसु उवनिविट्ठा विविहमुत्ततरोवचिया विविहतारारूवोववेया ईहामिगउसभतुरगनरमगरविहगालगकिन्नररुरुसरमचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवेइयापरिगयाभिरामा विबाहरजमलजुयलजंतजुत्ताविव अश्रीसहस्समालिणीया रूबगसहस्सकलिया भिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा |सस्सिरीया पासाईया दरिसणिजा अभिरूवा पडिरूवा, तेसि णं तोरणाणं उपरि अट्ट मंगलगा पन्नता, संजहा-सोस्थियसिरिवच्छनंदियावत्तबजमाणगभदासणकलसमच्छदएपणा सब्बरयणामया अच्छा जाव पडिरूवा । तेसि गं तोरणाणं उरि बहवे किण्हचामरजाया नीलचामरज्झया लोहियचामरझया हालिरचामरज्झया सुकिल्लचामरज्झया अच्छा सण्हा रुप्पपट्टा वइसमयदंडा जल-15 यामलगंधिया सुरम्मा पासाईया दुरसणिज्जा अभिरुवा पटिरूवा । तेसि पं तोरणाणं उवरि बहवे छत्ताइछत्ता पडागाइपडागा घंटाजुयला उप्पलहत्वया कुमुयहत्थया नलिणहत्थगा सुभगत्थगा सोगंधियहत्थगा पौरियहत्थगा महापोंडरीयहस्थगा सतपत्तत्थगा सहस्सपत्तहत्थगा सयसहस्सपत्तहत्थगा सम्बरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निकाहच्छाया सप्पभा सस्सिरीया सउज्जोया पासाईया दुरिसणिज्जा अभिरूवा पडिरूवा। अस्य व्याख्या पूर्ववत् । 'तासि गं खुडाखुहिवार्ण वावीर्ण पुक्खरिणीणं जाव बिलपंतियाणं तत्थ तत्थ देसे तहिं नहिं बहवे उप्पायपत्रगा निययपव्ययगा जगतीपथ्वयगा दारुपब्बयगा मंडवगा। दगमंडवगा दकमालगा दगपासाया उसगा खउखडगा अंदोलगा पाखंदोलगा सध्वरयणामया अच्छा जाव पडिरूवा ।' इति प्रा Page #702 -------------------------------------------------------------------------- ________________ %A4%ABAR ग्वत् । तेसु णं पब्वयगेसु जाव पक्खंदोलगेसु बहवे हंसासणाई उम्मयासणाई पणयासणाई दीहासणाई भासणाई पक्खासणाई मगरासणाई पउमासणाई सीहासणाई दिसासोबत्थियासणाई सव्वफालियामयाई अच्छाई जाव पडिरूवाई। वरुणवरस्स णं दीवस्स ६ तत्थ तत्थ देसे तहिं तहिं बहवे आलीघरगा मालीघरगा केयइधरगा अच्छणपरगा पेच्छणघरगा मजणघरगा पसाहणपरगा गत्तघरमा मोहणघरगा चित्तहरगा मालघरगा जालघरगा कुसुमघरगा सम्बफालियामया अच्छा जाव पडिरूवा । तेसु णं आलीधरएसु जाव कुसुमपरएसु बहवे इंसासगाई जाव दिसासोवत्थियासणाई सवफालियामयाई अच्छाई जाव पडिरूदाई।वरणवरे णं दीवे गं तत्थ २ देसे तहिं २ बड्वे जातिमंडवगा जूहियामंडवगा मल्लियामंडवगा नवमालियामंडवगा वासंतियमंडवगा दहिवासइमंडवगा सूरुल्लियामडवगा तंबोलमंडवगा अफायामंडवगा अइमुत्तमंडवगा मुहियामंडवगा मालुयामंडवगा सामलयामंडवगा सब्दफालिछामया अच्छा जाव पडिरूबा र तेसु णं जाइमंडवेसु जार' सारख्यामंतु दक्षिापहः ।। 31, अप्पेगइया हंसासणसंठिया अप्पेग कोंचासणसंठिया जाव अप्पेगइया दिसासोवत्थियासणसंठिया अपेगहया वरसयणविसिहसंठाणसंठिया सम्बफालियामया अच्छा जाव पडिरूवा, तत्थ णं बहवे वाणमंतरा देवा देवीओ य आसयंति सयंति चिट्ठति निसीयंति तुयटुंति रमंति ललंति कीडंति पुरापोराणाणं | सुचिण्णाणं सुप्परकताणं सुभाणं कडाणं कम्माणं कल्लाणाणं फलवित्तिविसेसे पञ्चणुभवमाणा विहरति एतत्सर्व प्राग्वद् व्याख्येयं, नवरं पुस्तकेनन्यथाऽन्यथा पाठ इति यथाऽवस्थितपाठप्रतिपत्त्यर्थ सूत्रमपि लिखितमस्ति, तदेवं यस्माद्वरवारुणीवात्र वाप्यादिषूदकं तस्मादेष द्वीपो वरुणवरः, अन्यच्च वरुण वरुणप्रभौ चान वरुणवरे द्वीपे द्वौ देवी महर्द्धिको यावत्पल्योपमस्थितिको परिवसतस्तस्माद्वरुणवरो-ब-IA रुणदेवप्रधानः, तथा चाह–से एएणडेण'मित्यादि। चन्द्रादिसयाप्रतिपादनार्थमाह-वरुणवरे गं दीवे कइ चंदा पभासिसु' इत्यादि । CE * Page #703 -------------------------------------------------------------------------- ________________ + 4 + पाठसिद्धं सर्वत्र सखयेयतयाऽभिधानात् ॥ 'वरुणवरणं दीव'मित्यादि, वरुणवरमिति पूर्ववत् , वरुणोदः समुन्द्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य विधि, यथैव पुष्करोइसमुद्रस्य वक्तव्यता तथैवास्यापि यावज्जीवोपपातसूत्रद्वयम् ॥सम्प्रति नामनिबन्धनमभिधित्सुराह–से केणटेण'मित्यादि,अथ केनार्थेन भदन्त ! एवमुच्यते वरुणोदः समुद्रो वरुणोदः समुद्रः इति,भगवानाह + -गौतम! वरुणोदस्य समुद्रस्योदक, सा लोकप्रसिहा गश्रा नाम-भाद्रपति का जन्मन्येव प्रभा-आकारो यस्याः सा चन्द्र-13 प्रभा-सुराविशेषः, इतिशब्द उपमाभूतवस्तुपरिसमाप्तिद्योतकः, वाशब्दः समुच्चये, एवमन्यत्रापि, मणिशलाकेव मणिशलाका वरं च | तत्सीधु प २ बरा चासो वारुणी घ वरवारुपी, धातकीपत्ररससार आसवः पत्रासवः, एवं पुष्पासवः फलासवश्च परिभावनीयः, पोयो-न्धद्रव्यं वत्सार: आसवञ्चोयासवः, मधुमेरको लोकादवसातव्यो (मध) विशेषौ, जातिपुष्पवासिता प्रसन्ना जातिप्रसन्ना, मूलदल| स्वर्जूरसार आसबः खरसारः, मृवीका-द्राक्षा तत्सारनिष्पन्न आसवो भृद्वीकासारः 'कापिशयनं' मद्यविशेष: सुपक्कः-सुपरिपाकागदो यः क्षोदरस-इक्षुरसस्तन्निष्पन्न आसवः सुपर्वेक्षुरसः, अष्ट्रवारपिष्टप्रदाननिष्पना अष्टपिष्टनिष्ठिता जम्यूफलकालिवरप्रसमा सुराविशेषः, उत्कर्षेण मदं प्राप्ता उत्कर्षमप्राप्ता 'आसला' आखादुनीया 'मांसला बहला 'पेसला' मनोज्ञा ईषद् ओष्ठमवलनम्बते-ततः परमतिप्रकृष्टास्वादगुणरसोपेवत्वात् झटिति परतः प्रयाति ईषदोष्ठावलम्बिनी, तथा ईषचाम्राक्षिकरणी, तथा ईषत्-म-16 नाग व्यवच्छेद-पानोत्तरकालं कटुका तीक्ष्ोति भावः एलाद्युपहलद्रव्यसमायोगात्, तथा वर्णेनातिशायिना एवं गन्धेन स्पर्शेनोपपेता 'आस्वादनीया' महत्तामप्यास्वादयितुं योग्या "विस्वादनीया' विशेषस आस्वादयितुं योग्या अतिपरमाखाइनीयरसोपेतखात्, दीपयति जाठरामिमिति दीपनीया 'काल'मिति वचनात्वर्तयनीयप्रत्ययः, एवं मदयतीति मदनीया-मन्मथजननी ईहतीति ईद %+20135% Page #704 -------------------------------------------------------------------------- ________________ प णीरा धातूपचयकारित्वात् सर्वेन्द्रियाणि गात्रं च प्रवादयतीति सर्वेन्द्रियगात्रप्रहादनीया । एवमुक्के गौतम आह्-भगवन् ! भवेदे वर्ष वरुणोदकसमुद्रगोगना , भागतराना-नानी: सामर्सः, गरवस्य पमिति यस्मादर्थे निपातानामनेकार्थत्वात् समुद्रस्योदिकम् 'इतः पूर्वस्मारसुराविविशेषसमूहाविष्टतरमेव कान्ततरमेव प्रियतरमेव मनोहतरमेव मनापतरमेवास्वादेन प्रसं, ततो वारुणीहै वोदकं यथासौ वारुणोदः, तथा वारुणिवारुणकान्तौ चात्र वारुणोदे समुद्रे यथाक्रम पूर्वापरार्द्धाधिपती महर्द्धिको देवी यावत्पल्योपम स्थितिको परिवसतः, वतो वारुणेारुणकान्तस्य च सम्बन्धि उदकं यस्यासौ वारुणोदः, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, तथा || चाह–से पएणद्वेण'मित्याग्रुपसंहारवाक्यं', चन्द्राविसूत्रं प्राग्वत् ॥ वारुणवरपणं समुई खीरवरे णामं दीवे वढे जाव चिट्ठति सव्यं संखेनगं विक्खंभे य परिक्खेवो य जाव अहो, बहूओ खुडा वावीओ जाय सरसरपंतियाओ खीरोगपडिहत्याओ पासातीयाओ ४, तासु णं खुड़ियासु जाव विलपंतियासु बहवे उपायपव्ययगा सम्वरयणामया जाव पडिरूवा, पुंडरीगपुक्खरदंता एत्थ वो देवा महिहीया जाय परिवसंति, से एतेणडेणं जाव निचे जोतिसं सव्वं संखेनं ॥ खीरवरणं दीवं खीरोए नाम समुधे व वलयागारसंठाणसंठिते जाय परिक्खिवित्ता णं चिट्ठति, समचलवालसंठिते नो विसमयकवालसंठिते, संखेज्वाइं जोयणस० विक्खखपरिक्खेवो तहेव सव्वं जाव अहो, गोयमा! खीरोयस्स णं समुदस्स उदगं से जहाणामए-सुउसुहीमारुपण्णअल्लुणतरुणसरसपसकोमलअस्थिग्गसणग्गपोंडगवरुच्छुचारिणीणं लव 6%AKICKAARAKH Page #705 -------------------------------------------------------------------------- ________________ गपत्तपुप्फपल्लवककोलगसफलरुक्खयहुगुलगुमालियामरहिमधुपरशिपलीफलितपल्लिवरविवरचारिणीणं अप्पोदगपीतसइरससमभूमिभागणिभयमुहोसियाणं सुप्पेसितमुहातरोगपरिवन्जिताण णिरुवहतसरीरिणं कालप्पसविणीण वितियततियसामप्पसूताणं अंजणवरगवलवलयजलधरजञ्चजणरिहभमरपभूयसमप्पभाणं कुंडदोहणाणं वद्धत्धीपत्युताण रूढाणं मधुमासकाले संगहनेहो अबचातुरकेय होज तासि खीरे मधुररसविवगच्छयहुदव्वसंपउत्ते पत्तेयं मंदग्गिसुकढिते आउत्ते] खंडगुडमच्छंडितोववेते रणो चाउरंतचकवहिस्स उपद्दविते आसायणिज्जे विस्सायणिज्जे पीणणिजे जाव सविदियगातपल्हातणिज्जे जाव वण्णेणं उचिते जाव फासेणं, भवे एयारूवे सिया?, णो इणटेसमटे, खीरोदस्स णं से उदए एत्तो छद्रयराए चेव जाव आसाएणं पण्णत्ते, विमलविमलप्पभा एत्थ दो देवा महिहीया जाव परिचसंति, से तेणटेणं संस्वेज चंदा जाव तारा ॥ (सू० १८१) 'वरुणोदण्ण मित्यादि, करुणोदं णमिति पूर्ववत् समुद्रं क्षीरवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिझिय तिष्ठति, एवं यैव वरुणवरद्वीपस्य बक्तव्यता सैवेहापि द्रष्टव्या यावज्जीवोपपातसूत्रम् । सम्प्रति नामान्वर्थमभिधित्सुराहसे केणडेण'मित्यादि, अथ केनार्थेन भदन्त ! एत्रमुच्यते भीरवरो द्वीपः क्षीरवरो द्वीपः ?, प्रभूतजनोक्तिसङ्ग्रहार्थ वीप्सायां द्विवचनं, ६ भगवानाह-नौतम क्षीरवरे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहयो खुहाखुहियाओ बावीओं' इत्यादि वरुणवरदी Page #706 -------------------------------------------------------------------------- ________________ * * *% पवत्सर्व वक्तव्यं यावत् 'वाणमंतरा देवा देवीओ य आसयंति सयंति जाव विहरंति' नवरमत्र वाप्यादयः क्षीरोद्परिपूर्णा वक्तव्या:, है पर्वताः पर्वतेष्वासनानि गृहकाणि गृहकेष्वासनानि मण्डपका मण्डपकेषु पृथिवीशिलापट्टकाः सर्वरबमया षाच्याः शेषं तथैव, पुण्ड रीकपुष्पदन्तौ चात्र क्षीरवरे द्वीपे यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती द्वौ देवौ महद्धिको यावत्पल्योपमस्थितिको परिवसतस्ततो यस्मात्तत्र धाप्यादिपूदकं क्षीरतुल्यं क्षीरक्षीरप्रभौ च तदधिपती देवाविति स द्वीपः क्षीरवरः, तथा चाह–से एएणदेण'मित्याधुपसंहारवाक्य, चन्द्रादिसूत्रं प्राग्वत् ॥ 'खीरवरण्णमित्यादि, क्षारवरं गांति पूर्ववत् द्वोपं क्षीरोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, शेषा वक्तव्यता क्षीरवरद्वीपस्येव वक्तच्या यावज्जीवोपपातसूत्रम् ।। सम्प्रति नामनिमित्तमभिषि* सुराह–से केणटेण मित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते क्षीरोदः समुद्रः क्षीरोद: समुद्रः ? इति, भगवानाह-गौतम ! क्षीरोदस्य समुद्रस्योदकं यथा राक्षश्चक्रवर्तिनश्चातुरक्यं -चतुःस्थानपरिणामपर्यन्तं गोक्षीरं, चतुःस्थानपरिणामपर्यन्तता च प्रागेव व्याख्याता, 'खण्डगडमत्स्यण्डिकोपनीते' खण्डगुडमत्स्यण्डिकाभिरतिशयेन प्रापितरसं प्रयत्नेन मन्दाग्निना कथितम् , अत्यमिपरितापे वैरस्यापत्तेः, अत एवाह-वर्णेनोपपेतं गन्धेनोपपेतं रसेनोपपेवं स्पर्शनोपपेतम् , आस्वादनीयं विस्वादनीयं दीपनीयं दर्पणीयं मदनीयं बृंहणीयं सर्वेन्द्रियगात्रप्रहादनीयमिति पूर्ववत्, एवमुक्ते गौतम आह–'भवे एयारूचे' भवेत्क्षीरसमुद्रस्खोदकमेतद्रूपम् भगवानाह-गौतम! नायमर्थः समर्थः, क्षीरोदस्य यस्मात्समुद्रस्योदकम् इतः' यथोक्तरूपाक्षीरादिष्टतरमेव यावन्मनआपतरमेवास्तादेन प्रज्ञतं, विमलविमलप्रभौ च यथाक्रम पूर्वार्धापराोधिपती द्वौ देवौ महद्धिको यावत्पल्योपमस्थितिको परिवसतः, ततः क्षीरमि % %A । 4 % % Page #707 -------------------------------------------------------------------------- ________________ वोदकं यस्य क्षीरव निर्मलस्वभावयोः सुरयोः सम्बन्धि उदकं यत्रेति वा क्षीरोद:, तथा चाह -- 'से एएणद्वेण' मित्यादि गतार्थम् || सम्प्रति चन्द्रादित्यसङ्ख्याप्रतिपादनार्थमाह – खीरोए णं भंते! समुद्दे' इत्यादि सुगमम् ॥ खीरोदणं समुदं घयघरे णामं दीवे वट्टे वलयागार संठाणसंठिते जाव परिचिद्वति समचवाल नो विम० संखेजविक्तंभ परि० पदेसा जाव अट्ठो, गोयमा । घयवरे णं दीवे तत्थ २ बहने खुड्डाखुओ बाबीओ जाव घयोगपत्थिाओं उप्पायपञ्चगा जाव खडहुड० सव्वकंचणमया अच्छा जाब पडिवा, कणकणयप्पभा एत्थ दो देवा महिड्डीया चंदा संखेखा ॥ घयवरण्णं दीवं च घतोदे णाम समुद्दे वट्टे वलयागारसंठाणसंठिते जाव चिह्नति, समचक० तहेव दारपदेसा जीवा अहो, गोपमा घोदस्त णं समुद्दस्त उद्रए से जहा० पष्फुल्ल सल्लाहविमुकलकणियारसरससुविबुद्धकोरेंटदाम पेंडिततरस्स निद्धगुणतेपदी वियनिरुवह वविसिद्धसुंदरतरस्स सुजायदहिमहियतविण हिनवणी यपडवणात्रियमुकटियाबसज्जवी संदियस्स अहियं पीवरसुरहिगंघमणहर महुरपरिणामदरिसणिज्यस्स पत्थनिम्मल सुहोब भोगस्स सरयकालंमि होज गोधतव 1 टीकामूलपाठयोमहद्वैषम्यंमत्र । प्रफुल्लाहकी विमुत्कणकर्णिका रसपविबुद्ध कोरण्टकामपिण्डिततरस्य सिन्धगुणतेजोद्दीनस्य निश्पतविशिष्टसुन्दरतरस्य सुजातदधिमथने तद्दिवरही तमवनी तपसंगृहीतो कथित मद्योविस्यन्दित्तस्य अभिकपीचरसुरभिगम्य मनोहरमधुर परिणामदर्शनीयस्य प्रथमनिर्मलसुखोपभोग्यस्थ श्रत्काले भवेत् गोवरस्य मनः वि छाया । आक् अन्येवं पाठवैषम्यं. Page #708 -------------------------------------------------------------------------- ________________ * * ** रस्स मंडए, मधे एतास्ये सिया?, णो तिणहे समढे, गोयमा! घतोदस्स णं समुदस्स एत्तो इहतर जाप अस्साएणं प० कंतसुकता एस्थ वो देवा महिहीया जाव परिबसंति सेर्स तं व जाक तारागणकोडीकोडीओ॥ घतोदण्णं समुई खोदवरे णाम दीवे यद्दे बलयागारे जाव चिट्ठति तहेव आप अहो, खोतवरे णं दीवे तत्थ २ देसे २ तहिं २ खुडायाधीओ जाव खोदोदगपडिहत्याभो उप्पातपध्ययता सब्वषेरुलियामया लात्र पडिरूवा, मुप्पभमहप्पभा य दो देवा महिड्डीया जाव परिषसंति, से एतेणं० सव्वं जोतिसं तं चेव जाय तारा ॥ खोयवरपणं दीवं खोबोदे नाम समुहे पट्टे वलया० जाव संखेजाइं जोयणसतपरिक्वेकेणं आव अडे, गोपमा! खोदोदस्स णं समुहस्स उदए जहा से० आसलमांसलपसस्थवीसंतनिद्धसुकुमालभूमिभागे सुच्छिन्ने सुकट्ठलदृयिसिहनिरुपयाजीयवावीतसुकासजपयसनिउणपरिकम्मअणुपालियसुवुहिवुहाणं सु. जाताणं लवणतणदोसवजियाणं णयायपरिवडियाणं निम्मातसुंदराणं रसेणं परिणयमउपीणपोरभंगुरसुजायमधुररसपुष्फविरियाणं उवदयविवजियाणं सीयपरिफासियाणं अभिणवतवग्गाणं अपालिताणं तिभायणिछोडियवाडिगाणं अवणितमूलाणं गंठिपरिसोहिताणं कुसलणरकप्पियाणं उवणं जाव पोंडियाणं बलवगणरजससन्तपरिगालितमत्ताणं खोयरसे होजा वत्थपरिपूर चाखजातगसुवासिते अहियपत्थलहुके वण्णोवयेते तहेव, भवे एयारूवे सिया?, णो तिणढे समठे, ** * Page #709 -------------------------------------------------------------------------- ________________ * * * **** खोयरसस्स णं समुदस्स उदए एत्तो इट्टतरए चेव जाव आसाएणं प. पुण्णभद्दमाणिभदा य (पुण्णपुण्णभद्दा) इत्थ दुवे देवा जाव परिवसंति, सेसं तहेव, जोइस संखेनं चंदा०॥(सू०१८२) 'जीरोह समुहबिहानि, श्रीगोई शाशिनि पूर्ववत् समुद्रं घृतवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, अत्रापि चक्रवालविष्कम्भपरिक्षेपपनवरवेदिकावनषण्डद्वारान्तरप्रदेशजीवोपपातवक्तव्यता पूर्ववन् !/ सम्प्रति नामनिमित्तमभिषित्सुराह-'से केणखूण'मित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते-घृतवरो द्वीपो घृतवरो द्वीप: ?, भगवानाह-गौतम! घृतबरे द्वीपे 'तस्थ तत्थ देसे तहिं' इत्यादि, अरुणवरद्वीपसर्व तावद्वक्तव्यं यावत् 'वानमंतरा देवाय देवीओ य आसयंति सयंति यावद् विहरंति' इति, नवरं वाप्यायो घृतोदकपरिपूर्णा इति वक्तव्याः, तथा पर्वताः पर्वतेष्वासनानि गृहकाणि गृहकेष्वासनानि | मण्डपका मण्डपकेषु पृथ्वी शिलापट्टकाः सामना कनकमया इति वक्तव्यं, कनककनकप्रभौ चात्र देवी यथाक्रम पूर्वार्धापरा धिपती महद्धिको यावत्पल्योपमस्थितिको परिवसतः ततो धृतोदकबाप्यादियोगाद् घृतवर्णदेवस्वामिकत्याच धृतवरो वीप इति, तथा चाहसे एएणट्टेण'मित्यादि चन्द्रादित्यादिसङ्ख्यासूत्रं प्राम्वत् ।। 'घयवरणं दीव'मित्यादि, घृतदरं द्वीपं घृतोदो नाम समुद्रो वृत्तो वलया-14 कारसंस्थानसंस्थित: सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, शेषं यथा घृतवरस्य द्वीपस्य यावज्जीवोपपातसूत्रन् । इदानीं नामनिमित्तम| भिधित्सुराह-से केणद्वेण मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-घृतोदः समुद्रो घृतोदः समुद्रः? इति, भगवानाह-गौतम! घृतोदस्य समुद्रस्थोदकं स यथा नाम सकललोकप्रसिद्धः 'शारदिका' शरत्कालभावी गोघृतवरस्य मण्ड:-पृतसवातस्य यदुपरिभागस्थितं घृतं स मण्ड इत्यभिधीयते सार इत्यर्थः, तथा चाह मुलटीकाकार:- घृतमण्डो घृतसार" इति, सुकथितो-यथाऽग्निपरिता KARA%AKES ** ** * Page #710 -------------------------------------------------------------------------- ________________ पतापितः, तदानासद्वार: (उद्दावः ) - स्थानान्तरेष्वद्याप्य सङ्क्रामितः सद्योविस्यन्दितः- तत्कालनिष्पादितो विश्रान्तः - उपशान्तकचवर : सहकीकर्णिकारपुष्पवर्णाभो वर्णेनोपपेतो गन्धेन रसेन स्पर्शेनोपपेत आस्वादनीयो विवादनीयो दीपनीयो मदनीयो बृंहणीयः सर्वेन्द्रियगाप्रह्लादनीयः एवमुके गौतम आह— 'भवे एयारूत्रे' भवेद् घृतोदस्य समुद्रस्योदकमेतद्रूपं ?, भगवानाह - नायमर्थः समर्थः, धृतोदस्य यस्मात्समुद्रस्योदकम् 'इतः' यथोक्तस्वरूपाद् धृतादिष्टतरमेव यावन्मनआपतरमेवास्वादेन प्रशतं कान्वसुकान्तौ च यथाक्रमं पूर्वार्द्धपश्चिमादधिपती अत्र घृतो समुद्रे महर्द्धिको यावत्पस्योपमस्थितिको परिवसतः, ततो घृतमिवोदकं यस्यासौ घृतोदः, तथा पाह 'से एएणट्टेण 'मित्यादि सुगमं, चन्द्रादिसङ्क्षयासूत्रमपि सुगमम् || 'घतोदण्ण' मित्यादि, घृतोदं णमिति वाक्यालङ्कारे समुद्र दवरो नाम द्वीपो वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, चक्रवालविष्कम्भपरिक्षेपद्वारादिवक्तवता तथैव यावजीवोपपातसूत्रम् ॥ सम्प्रति नामान्वर्थमभिधित्सुराह - 'से केणद्वेण 'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते क्षोदवरो द्वीप: २१ इति, भगवानाह गौतम ! झोदवरे द्वीपे तत्र तत्र वेशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे 'बहवे खुड्डाखुड्डियाओ वावीओ' इत्यादि पूर्ववत्तावद्वक्तव्यं यावद् 'वाणमंतरा देवा देवीओ य आसयति सयंत जाव विहरंति' नवरं वाप्यादयः ओदोदकपरिपूर्णा इति वयं तथा पर्वतकाः पर्वतेष्वासनानि गृहकाणि गृह के वासनानि मण्डपका मण्डपकेषु पृथिवीशिलापट्टकाः सर्वात्मना बैडूर्यमया: प्रज्ञप्तः, सुप्रभमहाप्रभौ च यथाक्रमं पूर्वापराद्धधिपती द्वौ देवावत्र ओोदवरे द्वीपे महर्द्धिकौ यावत्पल्योपमस्थितिको परिवसतः, ततः क्षोदो. कवाप्यादियोगात्क्षोदवर: स द्वीपः, एतदेवाह - 'से एएणद्वेणमित्यादि, चन्द्रादिसूत्रं प्राग्वत् ॥ 'खोयवरणं दीव'मित्यादि, ओदवरं णमिति पूर्ववद् द्वीपं क्षोदोदो नाम समुद्रो वृत्तो वलयाकारसंस्थान संस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । चक्रवाल Page #711 -------------------------------------------------------------------------- ________________ विष्कम्भादिवक्तव्यता पूर्ववद् यावजीवोपपातसूत्रम् ॥ सम्प्रति नामनिमित्तमभिधित्सुराह-से केणद्वेण'मित्यादि, अथ केनार्थेन भी भदन्त ! एवमुच्यते क्षोदोदः समुद्रः २ ? इति, भगवानाह-झोदोदस्य समुद्रस्योदकं यथा नाम इक्षणां जास्यानां जात्यत्वमेवाहवरपंडगाणं विशिष्टानां पुण्डदेशोद्भवानां हरिताना काहान रणभेरमशोगाबरलो वा इथूगां 'कालपोराण'ति, कृष्णपर्वणाम् उपरितनपत्रसमूहापेक्षया हरितालवत्पिनराणाम् 'अपनीतमूलानाम्' अपनीतमूलत्रिभागानां त्रिभागनिर्वाटिववाटानां ऊर्द्धभागादपि त्रिभागहीनानामिति भावः मध्यत्रिभागावशेषाणामिति समुदायार्थ: 'गठिपरिसोहियाणति प्रन्थि:-पर्वग्रन्थिः शोधित:--अपनीतो येभ्यस्ते तथा, तेषां मूलत्रिभागे उपरितनत्रिभागे पर्वग्रन्थौ च नासिसमीचीनो रस इति तद्वर्जनं शोदरसो भवेद् 'वनपरिपूतः' लक्ष्णवश्वपरिपूतः चतुर्जातकेन सुष्टु-अतिशयेन वासितश्चतुर्जातकवासितः, चतुर्जातकं बगेलाकेसराख्यगन्धद्रव्यमरि चासक, उक्तच-"खगेलाकैसरैस्तुल्यं, त्रिसुगन्धं त्रिजातकम् । मरिवेन समायुक्तं, चतुर्जातकमुच्यते ।। १॥" अधिक-अतिशयेन | 18 पथ्यं न रोगहेतुः लघुः-परिणामलघुः वर्णन-सामर्थ्यादतिशायिना उपपेतः एवं गन्धेन रसेन सर्शनोपपेत आस्वादनीयो दर्पणीयो | मदनीयो बृहणीयः सर्वेन्द्रियगात्रप्रसादनीयः, एवमुक्ते गौतम आह–'भवे एयारूवे' भवेद् भगवन् ! क्षोदोदसमुद्रस्योदकमेतद्रूपं , भगवानाइ-गौतम! नायमर्थः समर्थः, क्षोदोदस्य यस्मात्समुद्रस्योदकम् 'अस्मात् यथोक्तरूपामोदरसादिष्टतरमेव यावन्मन आपतरमेवास्वादेन प्रज्ञप्तम् , इह प्रविरलपुस्तकेऽन्यथाऽपि पाठो दृश्यते सोऽप्येतद्नुसारेण व्याख्येयो, बहुषु तु पुस्तकेषु न इष्ट इति न लिखितः, पूर्णपूर्णप्रभौ च यथाक्रम पूर्वार्धापरार्धाधिपती 'अत्र' झोदोवे समुद्रे द्वौ देवी महर्द्धिको यावत्पस्योपमस्थितिको परिवसतः, ततः क्षोद इव-शोदरस इवोदकं यस्य स शोदोदः, तथा चाह-से एएणद्वेण मित्यादि । चन्द्रादिसल्यासुत्रं प्राग्वत । 354AAAA KAYO Page #712 -------------------------------------------------------------------------- ________________ 4 % खोदोदण्णं समुई गंदीसरवरे णाम दीवे व बलयागारसंठिते तहेव जाव परिक्खेवो । पउमव२० वणसंडपरि० दारा दारंतरप्पदेसे जीवा तहेव ॥ से केपट्टेणं भंते!, गोयमा। देसे र यहुओ खु. डा० वाधीओ जाव विलपंतियाओ खोदोदगपडिहत्थाओ उप्पायपधगा सव्वषइरामया अच्छा माय पधिरुया बदुसरं च गं गोयमा! णंदिसरदीवचकवालविक्वंभयहुमज्झदेसभागे एत्थ णं चउहिसिं चत्तारि अंजणपन्यता पपणासा, ते णं अंजणपब्वयगा चतुरसीतिजोयणसहस्साई उ8 उच्चस्तेणं एगमेगं जोयणसहस्सं उव्येहणं मूले साइरेगाई दस जोयणसहस्साई धरणियले दस जोयणसहस्साई आयामविक्खंभेणं ततोऽणंतरं च णं माताए २ पदेसपरिहाणीए परिहायभाणा २ उवरि एगमेगं जोयणसहस्सं आयामविखंभेणं मूले एकतीसं जोयणसहस्साई छच तेषीसे जोयणसते किंचिविसेसाहिया परिक्खेवेणं धरणियले एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते देसूणे परिक्खेवणं सिहरतले तिपिण जोयणसहस्साई एकं च वावट जोयणसतं किंचिविसेसाहियं परिक्खेयेणं पण्णत्ता मूले विच्छिपणा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सव्वंजणामया अच्छा जाव पत्तेयं २ पउमवरवेदियापरि० पत्तेयं २ वणसं. हपरिखित्ता वण्णओ। तेसि णं अंजणपन्चयाणं उवरि पसेयं २ बहुसमरमणिज्जो भूमिभागो पण्णत्तो, से जहाणामए-आलिंगपुक्लरेति वा जाव सयंति । तेसि णं बहुसमरमणिजाणं ANKA Page #713 -------------------------------------------------------------------------- ________________ भूमिभागाणं बहुमज्झदेसभाए पत्तेयं २ सिद्धायतणा एकमेकं जोयणसतं आयामेणं पण्णासं जोपणाहं विक्खंभेणं बावत्तरि जोयणाई उई उच्चत्तेणं अणेगखंभसतसंनिविद्या वण्णओ। तेसि णं सिद्धायतणाणं पसेयं २ चउहिसिं चत्तारि दारा पण्णत्ता-देवदारे असुरहारे णागहारे सुवण्णहारे, तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओपमहितीया परिवसंति, तंजहा-देथे असुरे णागे सुवण्णे, ते णं दारा सोलस जोयणाई उहूं उच्चत्तेणं अह जोयणाई विखंभेणं तापतियं चेव पवेसेणं सेता वरकणग बन्नओ जाव घणमाला । तेसि णं वाराणं चउदिसिं चत्तारि मुहमंडवा पण्णसा, ते मुहमंडया बनाने कोरबा बाग पंचास जोयणाई विक्खंभेणं साइरेगाणं सोलस जोयणाई उई उच्चस्तेणं बण्णओ ॥ तेसि णं मुहमंडवाणं चाउदि(तिदि)सिं चसारि (सिपिण) वारा पण्णता, ते णं दारा सोलस जोयणाई उहूं उच्चत्तेणं अह जोयणाई विक्खं. भेणं तावतियं चेव पवेसेणं सेसं तं चेव जाव वणमालाओ । एवं पेच्छाघरमंडवावि, तं चेच पमाणं जं मुहमंडवाणं, दारावि तहेव, णवरि बहुमज्झदेसे पेच्छाघरमंडवाणं अक्खाडगा मणिपेढियाओ अद्धजोयणप्पमाणाओ सीहासणा अपरिवारा जाय दामा थूभाई चउदिसि तहेव णवरि सोलसजोयणप्पमाणा सातिरेगाई सोलस जोयणाई उच्चा सेसं तहेव जाप जिणपडिमा । चेइपरुक्खा तहेब चउहिसिं तं चेन पमाणं जहा विजयाए रायहाणीए णपरि मणिपेटियाए सो Page #714 -------------------------------------------------------------------------- ________________ लसजोयणप्पमाणाओ, तेसि णं चेयरुक्खाणं घउहिसिं चत्तारि मणिपेढियाओ अट्ठजोयणधिक्खंगाओ परजोनमारको महंगशया चउसहिजोयणुचा जोयणोब्वेधा जोयणवि खंभा सेसं तं वेध । एवं चउदिसि चत्तारि गंदापुक्खरिणीओ, णवरि खोयरसपडिपुण्णाओ जोयणसतं आयामेणं पन्नासं जोयणाई विखंभेणं पण्णासं जोयणाई उव्वेधेणं सेसं तं चेव, मणुगुलियाणं गोमाणसीण य अडयालीसं २ सहस्साई पुरच्छिमेणवि सोलस पञ्चत्थिमेणवि सो. लस दाहिणेणयि अह उत्सरेणवि अट्ट साहस्सीओ तहेव सेसं उल्लोया भूमिभागा जाव बहुमजझदेसभागे, मणिपेढिया सोलस जोयणा आयामविक्खंभेणं अट्ठ जोयणाई पाहल्लेणं तारिसं मणिपीढियाणं उप्पि देवच्छंदगा सोलस जोयणाई आयामविक्खंभेणं सातिरेगाई सोलस जोयणाई उहं उच्चत्तेणं सव्वरयण. अट्ठसयं जिणपडिमाणं सव्वो सो चेव गमो जहेव वेमाणियसिद्धायतणस्स ॥ तत्थ णं जे से पुरच्छिमिल्ले अंजणपव्यते तस्स णं चउहिसिं चत्तारि णंदाओ पुक्खरिणीओ पण्णसाओ, तंजहा-र्णदुसरा य गंदा आणंदा गंदिवद्धणा । (नंदिसणा अमोघाय गोथूभा य सुदंसणा)ताओणंदापुक्खरिणीओ एगमेगं जोयणसतसहस्सं आयामविक्खंभेणं दस जोयणाई उन्हेणं अच्छाओ सहाओ पत्तेयं पसेयं पउमवरवेविया० पत्तेयं पत्तेयं वणसंडपरिक्खित्ता तत्थ तत्थ जाव सोवाणपडिरूवगा तोरणा ॥ तासि गं पुखरिणीणं Page #715 -------------------------------------------------------------------------- ________________ ** * * बहुमज्झदेसभाए पत्तेयं पत्तेयं दहिमुहपव्वया घउसहि जोयणसहस्साई उई उच्चत्तेणं एगं जोयणसहस्सं उब्वेहेणं सव्वस्वमा पल्लगाउपालंटित मरू जोगगडसहस्साइं षिक्खंभेणं एकतीसं जोयणसहस्साई छच्च सेवीसे जोयणसए परिक्खेवेणं पण्णत्ता सवरयणामया अच्छा जाव पडिरूवा, तहा पत्तेयं पत्तेयं पउमवरवेहया. वणसंडवपणओ बहुसम जाय आसयंति सयंति। सिद्धायतणं तं चेय पमाणं अंजणपव्यएसु सक्षेव वत्तव्वया णिरवसेसं भाणियव्वं जाव उम्पि अट्टमंगलगा ॥ तत्थ णं जे से दक्खिणिल्ले अंजणपन्वते तस्स णं चउदिसिं चत्तारि गंदाओ पुक्खरिणीओ पण्णत्ताओ, तंजहाभदाय विसाला य कुमुया पुंडरिगिणी, (नन्दुत्तरा य नंदा आनन्दा नन्दिवड्डणा) तं चेव पमाणं तं चेव दहिमुहा पन्चया तं व पमाणं जाव सिद्धायतणा ॥ तत्थ णं जे से पञ्चथिमिल्ले अंजणगपञ्चए तस्स णं चउदिसिं चत्तारि गंदा पुक्खरिणीओ पण्णत्ताओ, तंजहा-दिसेणा अमोहा य, गोत्थूभा य सुदंसणा, (भद्दा विसाला कुमुदा पुंडरिकिणी) तं चेव सब्धं भाणियव्वं जाब सिद्धायतणा ॥ तत्थ णं जे से उत्तरिले अंजणपवते तस्स गं चउद्दिसिं चत्तारि गंदापुक्खरिणीओ, तंजहा-विजया जयंती जयंती अपराजिया, सेसं तहेव जाव सिद्धायतणा सब्बा ते चिय चण्णणा णातव्वा ॥ तत्थ णं बहवे भवणवश्वाणमंतरजोतिसियवेमाणिया देवा चाउमासियापडियएम संवच्छरिएसु वा अण्णेसु यहूसु जिण * Page #716 -------------------------------------------------------------------------- ________________ + 91 646864844 जम्मणणिक्खमणणाणुप्पत्तिपरिणिव्वाणमादिएसु य देवकज्जेसु य देवसमुदएसु य देवसमितीसु य देवसमवाएस य देवपओयणेस य एगंतओ सहिता समुवागता समाणा पमुदितपकीलिया अवाहितारुवाओ महामहिमाओ करेमाणा पालेमाणा सुहंसुहेणं विहरति । कइलासहरिवाहणा य तत्थ दुवे देवा महिहीया जाव पलिओवमहितीया परिषसंति, से एतेणटेणं गोयमा! जाव णिचा जोतिसं संखेन । (सू० १८३) 'खोदोदपणं समुद्द'मित्यादि, क्षोदोदं णमिति पूर्ववत् समुद्रं नन्दीश्वरवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । चक्रवालविष्कम्भपरिक्षेपादिवक्तव्यता प्राग्वद् यावजीवोपपातसूत्रम् !! सम्प्रति नामनिमित्तमभिधिसुराह-'सेकेणद्वेण मित्यादि, अथ केनार्थेन-केन कारणेन भदन्त! एवमुच्यते-नन्दीश्वरवरो द्वीपो नन्दीश्वरवरो द्वीपः। इति, भगवानाइ-गौतम! नन्दीश्वरवरे द्वीपे बहवः 'खडाखडियाओ यावीओ इत्यादि प्रागुक्तं सर्व तावद्वक्तव्यं यावत् 'वाणमन्तरा दे वा देवीओ य आसयंति सयंति जाब विहरंति' नवरमत्र वाप्यादयः क्षोदोदकप्रतिपूर्णा वक्तव्याः, पर्वतकाः पर्वतकेष्वासनानि गृहाणि गृहकेष्वासनानि मंडपका मंडपकेषु शिलापट्टकाः सर्वासना बनमयाः, शेषं तथैव ।। 'अदुत्तरं पणं गोयमा' इत्यादि, अथान्यद् गौतम! नन्दीश्वरवरे चत्वारो दिशः समाहृताश्चतुर्दिक तस्मिन् चक्रवालविष्कम्भेन मध्यदेशभागे एकैकस्यां दिशि एकैकभावेन चखारोऽखनपर्वता: प्रज्ञप्ताः, तद्यथा-पूर्वेण-पूर्वस्यां दिशि, एवं पश्चिमायां दक्षिणस्यामुत्तरस्याम् || 'ते ण'मित्यादि, ते अञ्जनपर्वताश्चतुरशीतियोजनसहस्राण्यू मुस्त्वेन एकं योजनसहस्रमुढेधेन मूले सातिरेकाणि दश योजनसहस्राणि विष्कम्भेन धरणितले दश %AR Page #717 -------------------------------------------------------------------------- ________________ LCC योजनसहस्राण्यायामविष्कम्मेन तदनन्तरं च मात्रया परिहीयमानाः परिहीयमाना उपयुकेक योजनसहनमायामविष्कम्भेन में एकत्रिंश योजनसहस्राणि षटत्रयोविंशानि योजनशतानि किश्चिद्विशेषाधिकानि ३१६२३ परिक्षेषेण धरणितले एकत्रिंश योजन| सहस्राणि पटत्रयोविंशानि योजनशतानि देशोनानि परिक्षेपेण ३१६२३ उपरि त्रीणि योजनसहस्राणि एकं घ द्वाषष्टं योजनसतं किश्चिद्विशेषाधिकं ३१६२ परिक्षेपेण, ततो मूले विस्तीर्णा मध्चे संक्षिप्ता उपरि तनुकाः अत एव गोपुच्छसंस्थानसंस्थिताः सर्वात्मना 'अञ्जनमया' अचनरवालका: "अच्छा जाव पडिरूवा' इति प्राग्वत् प्रत्येक २ पञ्चवरवेदिकया परिक्षिताः प्रत्येक २ वनषण्ड परिक्षिप्ताः पावरवेदिकावनषण्यवर्णनं प्राग्वत् ॥ 'तेसि ॥'मित्यादि, तेषामअनपर्वतानां प्रत्येक प्रत्येकमुपरि बहुसमरमणीयो भूमि-19 18 भागः प्रज्ञप्तः, तस्य से जहानामए आलिंगपुक्खरेइ वा' इत्यादिवर्णनं जम्यूद्वीपजगत्या उपरितनभागस्येव तावद्वक्तव्यं यावत् 'तत्य गं बहवे वाणमंतरा देवा देवीओ य आसयंति सयंति जाब विहरंति' ॥ 'तेसि 'मित्यादि, तेषां बहुसमरमणीयानां भूमिभा गानों बहुमध्यदेशमागे प्रत्येकं प्रत्येकं सिद्धायतनं प्रज्ञप्तं, तानि च सिद्धायतनानि प्रत्येकं प्रत्येकमेकं योजनशतमायामेन पञ्चाशद्यो|| जनानि विष्कम्भेन द्विसप्ततियोजनानि ऊर्द्ध मुस्वेिन, अनेकस्तम्भशतसन्निविष्टानीत्यादि तद्वर्णनं विजयदेव सुधर्मसभाववक्तव्यम् ।। 'तेसि णमित्यादि, तेषां सिद्धायतनानां प्रत्येकं 'चतुर्दिशि' चतसृषु दिक्षु, एकैकस्यां दिशि एकैकभावेन, चत्वारि द्वाराणि प्रह-14 सानि, तद्यथा-पूर्वेण-पूर्वस्याम् , एवं दक्षिणस्या पश्चिमायामुत्तरस्यां, तत्र पूर्वस्यां दिशि द्वारं देवद्वारं, देवनामकस्य तदधिपतेसत्र भावात् , एवं दक्षिणस्यामसुरद्वारं पश्चिमायां नागद्वारमुत्तरस्यां सुवर्णद्वारम् ॥ 'तत्थे'त्यादि, तत्र तेषु चतुर्घ द्वारेषु यथाक्रम चत्वारो देवा महद्धिका यावत्पस्योपमस्थितयः परिवसन्ति, तद्यथा-देव इत्यादि पूर्ववत् , पूर्वद्वारे देवनामा दक्षिणद्वारेऽसुरनामा पश्चिमदारे में + Page #718 -------------------------------------------------------------------------- ________________ नागनामा उत्तरद्वारे सुवर्णनामा ।। 'ते णं दारा' इत्यादि, तानि द्वाराणि षोडश योजनानि प्रत्येकमूर्द्धमुपैस्वेनाष्टौ योजनानि विष्कम्भतः, 'तावाइयं चेवति तावदेव-अष्टावेव योजनानीति भावः प्रवेशेन 'सेया वरफणगथूभियागा ईहामियधसभतुरगणरमगरविहगपालगकिन्नरहहसरमधमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवेझ्यापरिगयाभिरामा विजाहरजमलजुगलजन्तजुचा इव अशीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुलोयणलेसा सुहफासा सस्सिरीयरूवा, वनओ तेर्सि दाराणं इमो, होइ, तंजहा वरामया नेमा रिहामया पट्ठाणा वेरुलियरइलखंभा जायरूवोवचियपवरपंचवन्नमणिरयणकुट्टिमवला हंसगम्भमया एलुगा गोमेजमया इंवकीला जोईरसमया उत्तरंगा लोहियक्षमईओ दारचेडाओ (पिंडीओ) वेरुलियामया कवाडा लोहियक्खमईओ सूईओ वरामया संघी नाणामणिमया समुग्गया वइरामईओ अग्गलाओ अग्गलापासाया रययामईओ आवत्तणपेडियाओ अंकोत्तरपासा निरंतरघणकवाडा भित्तीसु चेव मिचिगुलिया छप्पना तिमि होति गोमासोओदि तत्तिया नाणामणिरयणजालपिंजरमणिसगलोहियक्खपतिवंसगरययभोम्मा अंकामया पक्खा पक्षबाहाओ जोईरसमया वंसकवेल्डगा य रययामईओ पट्टियाओ जायरूवमईओ ओहाडणीओ बहरामईओ उवरि पुंछणीओ सब्बसेयरययामए अच्छायणे अंकामयकणगकूडतवणिजथूभियागा सेया संखदलविमलनिम्मलदहियणगोखीरफेणरययनिगरप्पगासद्धचंदचित्ता नाणामणिमयदामालंकिया अंतो बहिं च सण्हतवणिजरुइलवा लुयापत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा' एतच्च यद्यपि विजयद्वारवर्णनायामपि व्याख्यातं 1 तथाऽपि स्थानाशून्यार्थ किश्चिद्व्याख्यायते-श्वेतानि अकरनबाहुल्याद्वरकनकस्तूपिकानि ईहामृगऋषभतुरगनरमकरविहगव्यालककि मारहरुसरमधभरकुंजरवनलतापालसाभक्तिचित्राणि प्रतीतं, तथा स्तम्भोद्धताभिः-स्तम्भोपरिवर्तिनीभिर्वकारत्नमयीभिर्वेदिकाभिः ॐॐ1455 Page #719 -------------------------------------------------------------------------- ________________ AAAAA%** परिगसानि सन्ति यानि अभिरमणीयानि तानि स्तम्भोदतवरवनवेदिकाभिः परिगताभिरामाणि, विद्याधरयोर्यद् यमलं-समश्रेणीक युगलं तेषां यत्राणि-अपश्चास्तैर्युक्तानीव, अर्चिषां सहनमालनीयानि अर्चिःसहस्रमालनीयानि-परिवारणीयानि, किमुक्तं भवति ?एवं नाम प्रभासमुदयोपेतानि येनैवं संभावनोपजायते यथा नूनमैतानि न स्वाभाविकप्रभासमुदयोपेतानि किन्तु विशिष्टविद्याशक्तिमत्पुरुषविशेषप्रपञ्चयुक्तानीति रूपकसहस्रकलितानि 'भिसमाणा' इति दीप्यमानानि 'भिन्भिसमाणा' इति अतिशयेन दीप्यमानानि 'चखलोयणलेसा' इति चक्षुः कर्त होकने अवलोकने लिशप्तीव-दर्शनीयत्वातिशयत: श्लिष्यतीव यत्र ताने चक्षुलोकनलेशानि| शुभस्पानि सश्रीकाणि रूपकाणि यत्र तानि सश्रीकरूपाणि वर्गों-वर्णकनिवेशस्तेषां द्वाराणामयं भवति, तद्यथा-वजमया नेमाभूमिभागादूर्द्ध निष्कामन्तः प्रदेशा रिष्ठमयानि प्रतिधानानि मूलपादाः 'वैयचिरस्तम्भानि' जातरूपोपचितप्रवरपञ्चवर्णमणिरत्नकुट्टिमतलानि हंसगर्भमया: 'एलुका:' देहस्यः गोमेयफरत्नमया इन्द्रकीला ज्योतीरसमयानि उत्तराङ्गानि लोहिताक्षमया: 'हारपिण्ड्यः' | द्वारशास्त्राः वैडूर्यमयी कपाटौ लोहिताक्षमययः सुचयः-फल कद्वयसन्धिविघटनाभावहेतुपादुकास्थानीया वञमयाः सन्धयः' सधिमेला: फलकानां नानामणिमयाः 'समुद्काः ' चूति(सूची)गृहाणि वसमया अर्गलाः (अर्गलाप्रासादा:-)प्रासादे यत्रार्गलाः प्रविशन्ति | रजतमय्य आवर्जनपीठिकाः, आवर्तनपीठिका यनेन्द्रकीलको निवेशितः, 'अंकोत्तरपासा' इति अङ्का-अरबमया उत्तरपाश्वों येषां | तानि तथा, निरन्तरको लघुच्छित्रैरपि रहिती घनी कपाटो येषां तानि निरन्तरघनकपाटानि, 'भित्तीसु चेवेत्यादि, तेषां द्वाराणामुभयो: पार्श्वयोभित्तिषु-भित्तिसमीपे भित्तिगता-भित्तिसंबद्धा गुलिका:-पीठिका भित्तिगुलिकास्तिस्रः परपश्चाशद्भवन्ति पटपश्चाशत्रिकप्रमाणा भवन्ति 'गोमाणसिया तत्तिया' इति तावत्य एवं षट्पञ्चाशत्रिकप्रमाणा एव 'गोमानस्यः' शय्याः, तथा 'ना 44C-- -*- -% Page #720 -------------------------------------------------------------------------- ________________ नामणिरत्नानि नान्दामणिरत्नमयानि व्यालकरूपाणि लीलास्थितशालभञ्जिकाच येषां तानि तथा रजतमयाः कूटाः, कूटो - माढ. भाग : ''पण 'उल्लोकाः' उपरितनभागाः, मणयो – मणिमया वंशा येषां तानि मणिवंशकानि, लोहिताक्षा: - लोहिताक्षमयाः प्रतिबंशा येषां तानि लोहिताक्षमशिवंशकानि, रजता-रजतमयी भूमिर्येषां खानि रजतभूमानि प्राकृतत्वात्समासान्तो मकारस्य च द्वित्वं मणिवंशकानि लोहिताक्षप्रतिबंशकानि रजतभूमानि नानामणिरत्नमयानि जालपखराणि । गवाक्षापरपर्यायाणि येषु द्वारेषु तानि तथा पदानामन्यथोपनिपातः प्राकृतत्वात्, अकमयाः पक्षाः पक्षबाहबञ्ध, पक्षाः ( प्रतीताः ) पक्षबाहवोऽपि तदेकदेशभूताः, ज्योतीरसामया वंशा महान्तः पूज्यवंशाः 'वंसकवेल्लुया य' महतां पृष्ठवंशानामुभयतस्तिर्यस्थाप्यमाना वंशाः वंशकवेनुकानि प्रतीतानि रजतमयपट्टिकाः कवेलुकानामुपरिकम्बास्थानीयाः जातरूपमय्योऽवघाटिन्य: आच्छादन हेतुकम्बोपरिस्थाप्यमानमद्दाप्रमाण किलिश्वस्थानीया वज्रमय्योऽवघाटिनीनामुपरिपुञ्छन्यो- निविडतराच्छादनहेतुश्लक्ष्णत रतृण विशेषस्थानीयाः सर्वश्वेतं रजतमयं पुज्छनीनामुपरि वेलुकानामध आच्छादनम्, 'अंकामयकणगकूडत वणिज्जथुभियागा' इति अङ्कमयानि - बाहुल्येनाङ्करामयानि पक्षपक्षषाह्लादीनामङ्करत्नात्मकत्वात् कनकं - कनकमयं कूटं - शिखरं येषां तानि कनककूटानि, तपनीया: - तपनीयमध्यः स्तूपका-लघुशिखररूपा येषां तानि तथा, ततः पदत्रयस्य पद्द्द्वय २ मीलनेन कर्मधारयः, एतेन यत् प्राकू सामान्यत उत्क्षिप्तं 'सेया वरकणगधूभियागा' इति तदेव प्रपश्यतो भाषितं सम्प्रति तदेव श्वेतलं भूय उपसंहारव्याजेन दर्शयति- 'सेया' श्वेतत्वमेवोपमया द्रढयति--- | 'सङ्घदल विमल निम्मलदहिषण गोखीर फेण रथथ निगरप्पगासद्ध चंदधित्सा' त्रिमलं यत् शङ्खदलं- शङ्खशकलं कचित् शङ्खतलेतिपाठस्तत्र शङ्खवलं - शङ्खस्योपरितनो भागो यश्च निर्मलो दधिषनो - घनीभूतं दधि यच गोक्षीरफेनो यश्च रजत निकरस्तद्वत्प्रकाशः-प्र Page #721 -------------------------------------------------------------------------- ________________ .. सिमता येषां तानि तथाऽर्द्धचन्द्रैचित्राणि - नानारूपाणि भूतानि मा फन्द्रमित्र, उतः पूर्वपदेन विशेषणसमासः, नानामणिमयी भिमभिरलङ्कृतानि नानामणिमयदामालङ्कृतानि अन्तर्बहिश्च ऋक्ष्णतपनीयरुचिरवालुकानां प्रस्तट :- प्रस्तारो येषु तानि तथा शुभस्पर्शानि सश्रीकरूपाणि प्रासादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि व्यक्तम् ।। 'तेसि णं दाराण' मित्यादि, तेषां द्वाराणामुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन 'दुहतो' इति द्विधातो-द्विप्रकारायां नैषेधिक्यां नैषेधिकी- निषीदनस्थानं द्वारकुड्यसमीपे नितम्ब इत्यर्थः षोडश षोडश बन्दनकलशाः प्रज्ञप्तः, वर्णकस्तेषां वाच्यः, स चैवम् —'ते णं वंदणकलसा चरकमलपइट्टाणा सुरभिवरवारिपडिपुण्णा दणकरचचागा आविद्धर्कठेगुणा परमुप्पल पिछाणा सव्वरयणामया अच्छा जाव पटिरुवा मध्या महया इंदकुंभसमाना पता समणाउसो !" व्यकं नवरं 'महया महया' इति अतिशयेन महान्तः 'इन्द्रकुम्भसमाना: ' महाकुम्भप्रमाणकुम्भसहशाः, 'एवं नेयव्यं जाव सोलस वणमालाओ पन्नताओ' 'एवम् अनेन प्रकारेण तावभेतव्यं यावत्पोश वनमालाः प्रज्ञप्ताः, तचैवम्— 'सि णं दाराणं उभओ पासिं दुहतो निसीहियाए सोलस सोलस नागदंतया पन्ना, ते णं नागदंतगा मुत्ताजालंतरूसिया हेमजालगवलाल खिं खिणीजालपरिस्खित्ता अभ्भुग्गया निसा तिरियं सुसंगहिया अहे पन्नगद्धरूषा पन्नगसंठाणसंठिया सव्चत्र| इरामया अच्छा जान पढिरूवा महया महया गयदेतसमाणा पश्नत्ता समणाउसो, तेसु णं नागदंतकेसु बहवे किण्हसुतवट्टदग्धारि - यमलदामकलावा नील सुप्त षट्टवग्धारियमलामकलावा०, ते णं दामा तवणिज्जलंबूसगा सुबण्णपयरगमंडिया अण्णमण्णमसंपत्ता पुव्यावरदाहिणुतरागपाई बापहि मंदार्य मंदाय मेइज्जमाणा एइनमाणा पलंबमाणा पलंबमाणा पक्षमाणा पक्षमाणा ओरालेणं मणुश्रेणं मणहरेणं कण्णमणनिकरेणं सण से परसे सन्तो समंता आपूरेमाणा सिरीप अईव उवसोमेमागः चिति, देसि णं Page #722 -------------------------------------------------------------------------- ________________ -- नागदंताणं उबरि अन्ने सोलस सोलस नागदतया मुखाजाळंतरोसिया हेमजाल जाव मझ्या भया गयदंतसमाणा पनत्ता समणाउसो!, तेसु णं नागदंतरसु बहवे रययामया सिकगा पन्नत्ता, तेसु णं रययामएसु सिगेसु बहवे वेरुलियमयाओ धूवघडियाओ पण्णताओ, SIताओ गं घवघडियाओ कालागुरुपवरकंदरुकतुरुवमयमघंतगंधद्धयाभिरामातो सुगंधवरगंधियाओगंधवद्रियाओ ओरालेणं - शुओणं घाणमणनियुइकरेणं गंधेणं ते पएसे आपूरेमाणीओ आपूरेमाणीओ चिट्ठति । तेसि दाराणं उभओ पासि दुहतो निसी-1* हियाए सोलस सोलस सालभंजियाओ पनत्ताओ, ताओ गं सालभंजियाओ लीलट्ठियाओ सुयलंकियाओ गाणाविहरागवसणाओ, रत्ताबंगाओ अलियकेसीओ मिउविसयपसस्थलफ्षणसंवेल्लियग्गसिरयाओ नाणामलपिणवाओ मुडिगेज्मसुमझाओ आमेलजमलजु|गलवट्टियभन्नुभयपीणरइयसठियपओहराओ ईसिं असोगवरपायवसमुट्टियाओ वामहत्यगहियग्गसालाओ ईसिं अच्छिकडक्खचिद्विएहिं लूसेमाणीओ विव धक्खुलोयणलेसाओ अण्णमण्णं खिजमाणीओ इव पुढविपरिमाणाओ सासयभावमुवगयाओ चंदाणणातो, चंदविलासिणीतो चंदखसमनिडालाओ चंदाहियसोमदंसणाओ लक्का इव उज्जोवेमाणीओ विजुघणमरीइसूरदिपंततेयअहिगतरसनिकासाओ सिंगारागारचारवेसाओ पासाईयाओ दरिसणिनाओ अभिरूवाओ पडिरूवाओ । तेसि णं दाराणं उभओ पासि दुहओ | निसीहिआए सोलस २ जालकडगा पण्णता सम्वरयणामया अच्छा जाव पडिरूका, तेसि णं दाराणं उभओ पासि दुहतो निसीहियाए सोलस सोलस घंटाओ पण्णताओ । तासि गं घंटाणं इमे एयारूवे वण्णावासे पन्न-जंबूणयामईओ घंटाओ वरामईओ लालाभो नाणामणिमया घंटापासाओ तवणिजमयाओ संकलाओ रययामया रज्जूओ । ताओ गं घंटाओ ओहस्सराओ मेहस्स-1 रामओ इंसस्सराओ कोचस्सराओ सीहस्सराओ दुंदुभिस्सराओ नंदिसराभो नंदिघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्सराओ - 0X4- Page #723 -------------------------------------------------------------------------- ________________ नारसरनिग्घोसाओ ओरालेणं मणुमेणं कण्णमणनिव्वुइकरणं सरेण ते पएसे सव्वतो समंता आपूरेमाणीओ सिरीए अतीच उवसोहे माणीओ उबसोभेमाणीतो चिट्ठति । तेसिणं दाराणं उमओ पासि दहतो निसीहियाए सोलस सोलस वणमालाओ पण्णत्ताओं, वाओणं वणमालाओ नाणादुमलयकिसलयपल्लवसमाउलाओ छप्पयपरिभजमाणसोमंतसस्सिरीयातो सब्बरयणामईओ पासाईयाओ जाव पडिरुवाओ'इति, पाठसिद्धमेतत् नवरं नागदन्तसूत्रे नागदन्ता-अङ्कटकाः, 'मुत्ताजालंतरूसिए' इत्यादि, मुक्ता जालानामशान्तरेषु यानि उच्छितानि-लम्बमानानि हेमजालानि हेममयदामसमहा यानि गवाक्षजालानि-वाक्षाकृतिरमा च किमिणीघण्टाजालानि-क्षुद्रघण्टासमहातैः परिक्षिताः-सर्वतो व्यारा:, 'अब्भुग्गया' इति अभिमुखमुद्गता अभ्युद्भता: अग्रिमभागे मनाग उन्मता इति भावः 'अभिनिसिद्रा' इति अभिमुखं-बहिर्भागाभिमुखं निसा अभिनिसृष्टाः 'तिरियं सुसंपरिग्गहिया इति तिर्यग मिसिप्रदेशैः सुष्ठ-अतिशयेन सम्यग-मनागण्यचलनेन परिणहीता: "अहेपनगद्धरूवा' अध:-अधस्तनं यत् पन्नगस्याखे तस्येव रूप-आकारो येषां ते तथा, अध:पन्नगाईवदतिसरला दीर्घाश्चेति भावः, एतदेव व्याचष्टे-पन्नगाईसंस्थानसंस्थिताः, "किण्हसुत्तववग्यारियमलदामकलावा' इति, कृष्णसूत्रबद्धा घग्धारिया-अवलंबिता माल्यदामकलापा:-पुष्पमालासमूहाः, एवं नीललोहितहारिद्रशुक्लसूत्रबद्धा अपि वाच्याः, 'तवणिज्जलंबसगा' इति दानामग्रिमभागे गोलकाकृतिमण्डनविशेषो लम्बसग: 'सुवण्णपयरगर्मडिया' इति सुवर्णप्रतरेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि, सालभखिकासूत्रे 'आमेलगजमलजुगलचट्टियअग्भुनयपीणरायसंठियपओहराओ' इति पीनं--पीवरं रचितं तथाजगत्स्थितिखाभाब्याद् रतिदं वा संस्थितं-संस्थानं यकाभ्यां तो पीनरचितसंस्थिती पीनरतिदसंस्थितौ वा आमेलक-आपीड: शेखरक इत्यर्थः तस्य यमल-समश्रेणीकं यद युगळ-दून् तद्वद्वात्तता-4. Page #724 -------------------------------------------------------------------------- ________________ द्धस्वभावावुपचितकठिनभावाविति भावः अभ्युमतौ पीनरचितसंस्थितौ च पयोधरौ यासां ताः तथा 'लूसेमाणीओ इवे'ति मुष्णन्त्य इव सुरजनानां मनांसीति गम्यते, शेषं प्रायः प्रतीतं, प्रागेवानेकशो भावितत्वात् । 'तेसि णं दाराणमुष्पि' मित्यादि तेषां द्वाराणामुपरि प्रत्येकं प्रत्येकमष्टाष्टौ मङ्गलकानि स्वस्तिकादीनि प्रज्ञप्तानि सर्वरत्नमयानि अच्छानि यावत्प्रतिरूपकाणि ॥ 'तेसि णं दाराण' मि त्यादि तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येकं मुखमण्डपाः प्रज्ञप्ताः 'ते ग'मित्यादि, वे मुखमण्डपा एकं योजनशतमायामेन पञ्चाशद् योजनानि विष्कम्भेन सातिरेकाणि षोडश योजनानि ऊर्द्धमुचैस्त्वेन अनेकस्तम्भशतसन्निविष्ठा इत्यादि विजयदेव सुधर्मा सभाया इव वर्णनं तावद्वन्यं यावत्प्रतिरूपा । 'तेसि णमित्यादि तेषां मुखमण्डपानां प्रत्येकं प्रत्येकं 'चतुर्दिनिदिशि' चत [ति] सृषु दिक्षु एकैकस्यां दिशि एकैकभावेन चलारि [ त्रीणि] द्वाराणि प्रज्ञप्तानि । 'ते णं दारा' इत्यादि, तानि द्वाराणि षोडश योजनानि ऊर्द्धमुचैस्त्वेन अष्टौ योजनातिविष्कमेव 'ताव ' 'सेया वरकणगधूभियागा' इति द्वारवर्णनं प्राग्वत्तावद्वक्तव्यं यावदुपयेटावष्टौ मङ्गलकानि - स्वस्तिकादीनि तेषामुल्लोचवर्णनं प्राग्वत्, तेषां च मुखमण्डपानामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि सर्वरत्नमयानि अच्छानि यावत्प्रतिरूपकाणि, बहवः कृष्णचामरध्वजा इत्यादि प्राग्वद् यावद बहुतः सहस्रपत्रहस्तका इति । 'तेसि ण' मित्यादि, तेषां मुखमण्डपानां पुरतः प्रत्येकं प्रत्येकं प्रेक्षागृह मण्डपाः प्रज्ञप्ताः तेऽपि मुखमण्डपवत्प्रमाणतो वक्तव्याः, तेषामप्युल्लोचवर्णनं भूमिभागवर्णनं च प्राग्वत् । तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकमपाटकाः प्रज्ञप्ताः | 'ते ण'मित्यादि, ते अक्षपादका वज्रमया: 'अच्छा जाव पडिरुवा' इति प्राग्वत् ॥ ' तेसि ण'मित्यादि, तेषामक्षपाटकानां बहुमध्यदेश भागे प्रत्येकं प्रत्येकं मणिपीठिका: प्रशप्ताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योज - Page #725 -------------------------------------------------------------------------- ________________ नानि वाहत्येन सर्वात्मना मणिमय्योऽच्छा इत्यादि प्राग्वत् ॥ 'तासि ण'मित्यादि, वासां मणिपीठिकानामुपरि प्रत्येकं २ सिंहासन प्रज्ञप्तं, तेषां च सिंहासमानां वर्णनं विजयदूष्यवर्णनमशवर्णनं दामवर्णनं च प्राग्वत् ॥ तेषां च प्रेक्षागृहमण्डपानामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ खस्तिकादीनि मङ्गलकानि यावद् बहवः सहस्रपत्रहस्तका इति । 'तेसि ण'मित्यादि, तेषां प्रेक्षागृहमण्डपानां पुरसः प्रस्येकं प्रत्येक मणिपीठिका: प्रज्ञप्ता:, ताश्च मणिपीठिकाः प्रत्येक प्रत्येक षोडश योजनान्यायामविष्कम्भाभ्यां अष्ठों योजनामि बाहल्येन सर्वासना मणिमय्योऽच्छा इत्यादि प्राग्वद् यावत्प्रतिरूपाः ॥'तासि णमित्यादि, तासां मणिपीठिकानामुपरि प्रत्येक २ चैत्यस्तूना: पद प्राप्ताः ।। 'ते णं चेहराथमा' बनादि, ते चैरास्तुपा: षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि योडश योजनान्यूईमुच्चै स्त्वेन, ते च शशाकुन्ददकरजोऽमृतमथितफेनपुतसंनिकाशा 'अच्छा' इत्यादि प्राग्वत् यावत्प्रतिरूपाः ॥ 'तेसि णमित्यादि, तेषां | - चैत्यस्तूपानामुपरि अष्टाषष्टी मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वद् यावद् बहवः सहस्रपत्रहस्तकाः ॥ 'तेसि ण'मि त्यादि, तेषां चैत्यस्तूपाना प्रत्येकं प्रत्येकं 'चतुर्दिशि' चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन घतलो मणिपीठिकाः प्राप्ताः, वाश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन सर्वासना मणिमण्यो यावत्प्रतिरूपाः ।। 'तासि ण'मित्यादि, वासां मणिपीठिकानामुपरि एकैकस्या मणिपीठिकाया उपरि एकैकप्रतिमाभावेन चतस्रो जिनप्रतिमा जिनोत्सेधप्रमाणमात्राः पचनु शतप्रमाणा इत्यर्थः सर्वासना रबमयः संपर्यङ्कासननिषण्णाः स्तूपाभिमुख्यस्तिष्ठन्ति, तपथा-पूर्वस्वां, दिशि ऋषमा दक्षिणस्यां वर्द्धमाना: अपरस्यां चन्द्रानना: उत्तरस्यां वारिपेयाः ॥ 'तेसि णमित्यादि, तेषां चैत्यस्तूपानां पुरतः प्रत्येक प्रत्येक मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिकाः षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहत्येन सर्वासना Page #726 -------------------------------------------------------------------------- ________________ मणिमय्योऽच्छा यावत्प्रतिरूपाः ॥ 'तासि णमित्यादि, तासां मणिपीठिकानामुपरि प्रत्येक प्रत्येकं चैत्यवृक्षः प्राप्तः, ते च चैत्यक्षा ४ अष्टौ योजनान्यू मुबैस्लेन अर्द्धयोजनमुद्वेधेन द्वे योजने उबैरत्वेन स्कन्धः स एवार्खयोजनं विष्कम्भेन यावाहुमभ्यदेशमागे जा विनिर्गता शाखा विडिमा सा षड् योजनान्यूईमुहंस्त्वेन, साऽपि चार्खयोजनं विष्कम्भेन, सर्वाप्रेण सातिरेकाण्यष्टौ योजनानि :-8 शता । तेसि णमयमेयारूवे वण्णावासे पण्णत्ते' इत्यादि चैयवृक्षवर्णनं विजयराजधानीगतचैत्यक्षवदाननीयं यावालसावर्णनमिति ॥ 'तेसिमियादि, तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि तावद् यावत्सहस्रपत्रहस्तका: सर्वरत्नमया अच्छा यावत्प्रतिरूपाः ॥ 'तेसि 'मित्यादि, तेषां चैत्यवृक्षाणां पुरतः प्रत्येक मणिपीठिकाः प्राप्ताः, ताश्च मणिपीठिका अष्टौ योजनाम्यायामविष्कम्भाभ्यां चबारियोजनानि बाहल्येन सर्वासना मणिमय्योऽच्छा यावत्प्रतिरूपाः ॥ 'तासि णमित्यादि, 18 तासां मणिपीठिकानामुपरि प्रत्येकं २ महेन्द्रध्वजः प्रात:, ते च महेन्द्रध्वजाः पष्टिोजनान्यूद्धभुबैस्त्वेन योजनमुढेधेन योजनं नि कम्मेन वजमया इत्यादि वर्णनं विजयदेवराजधानीगतमहेन्द्रध्वजवद्वेदितव्यं यावत्तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा यावद् बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः ॥ 'तेसि णमित्यादि, तेषां महेन्द्रध्वजानां पुरतः | 15 प्रत्येकं प्रत्येक नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, 'ताओ नंदाओ पुक्खरिणीओ' इत्यादि, ताश्च नन्दापुष्करिण्य एकैकं योजनश तभायामविष्कम्भाभ्यां पचाशदू योजनानि विष्कम्भेन दश योजनान्युद्वेधेन अच्छाओ सण्हाओ रययमयकूलाओं इत्यादि पुस्करिणीवर्णनं जगत्युपरिपुष्करिणीवक्तव्यं नवरं 'खोदरसपडिपुण्णाओ' इति वक्तव्यं, वाथ नन्दापुष्करिण्यः प्रत्येक प्रत्येकं पनवरबेदिकया प्रत्येक प्रत्येकं वनखण्डेन च परिक्षिप्ताः, तासां च नन्दापुष्करिणीनां त्रिदिशि त्रिसोपानप्रतिरूपकाणि प्रशसानि तेषां वर्णनं AAAAA Page #727 -------------------------------------------------------------------------- ________________ तोरणवर्णनं च प्राम्वत् । इदमन्यदधिकं पुस्तकान्तरे दृश्यते-तासि पुक्खरिणीणं चउहिसिं चत्तारि वणसंडा पण्णचा, तंजहा -पुरच्छिमेणं दाहिणेणं पञ्चस्थिमेणं उत्तरेणं-"पुन्देण असोगवणं दाहिणतो होइ चंपगवणं तु (सत्तपण्णवणं)। अवरेण चंपगवणं यवर्ण उत्तरे पासे ॥१॥"तेसण मित्यादि, तेषु सिद्धायतनेषु प्रत्येक प्रत्येकमष्टचत्वारिंशत् गुलिकासहस्राणि, गुलिका:-पी-4 ठिका अभिधीयन्ते, ताश्च मनोगुलिकापेक्षया प्रमाणत: क्षुल्लास्तासां सहस्राणि गुलिकासहस्राणि प्रज्ञप्तानि, नद्यथा-पूर्वस्यां दिशि | षोडश सहस्राणि पश्चिमायां षोडश सहस्राणि दक्षिणस्यानष्टौ सइम्माणि उत्तरस्यामष्टी सहस्राणि । 'तासु णं गुलियासु बहवे सु-1 वण्णरूप्पामया फलगा पन्नत्ता' इत्यादि विजयदेवराजधानीगतसुधासभायामिव वक्तव्यं यावहामवर्णनं ॥ 'तेसु ण'मियादि, है तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंशत् मनोगुलिकासहस्राणि प्रज्ञातानि, गुलिकापेक्षया प्रमाणतो महतीतराः, तद्यथा-पूर्वस्या दिशि षोडश सहस्राणि पश्चिमाया पोडश सहस्राणि दक्षिणस्यामष्टौ सहस्राणि उच्चरस्यामष्टौ सहस्राणि, एतास्वपि फलफनागदन्तकमाल्यदामवर्णनं प्राग्वत् ।। 'तेसु णं सिद्धायतणेसु' इत्यादि, तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंशगोमानुष्य:-शय्यारूपाः स्थानविशेषास्तासां सहस्राणि प्रज्ञातानि, तद्यथा-पूर्वस्यां दिशि षोडश सहस्राणि पश्चिमायां पोडश सहस्राणि दक्षिणस्यामष्टी उत्तरस्थामष्ट्री सहस्राणि, तावपि फलकवर्णनं नागदन्तवर्णन सिककवर्णनं धूपघटिकावर्णनं प्राग्वत् ॥ 'तेसि णं सिद्धायतणाण'मित्यादि उलोकवर्णनमन्तबहुसमरमणीयभूमिभागवर्णनं शब्दवर्ज प्राग्वत् ॥ 'तेसि गं बहुसमरमणिज्जाणं भूमिभागाण'मित्यादि, तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं २ मणिपीठिकाः प्रनताः, ताश्च मणिपीठिका: षोडश योजनान्यायामविष्कम्भास्यामष्टौ योजनानि चाहल्येन सर्वासना मणिमय्यो यावत्प्रतिरूपकाः ॥ 'तासि ग'मित्यादि, तासां च मणिपीठिकानामुपरि || Co. Page #728 -------------------------------------------------------------------------- ________________ *%%%AGARMA * प्रत्येकं २ देवच्छन्दकः प्रज्ञप्तः, ते च देवच्छन्दकाः षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडश योजनान्यूई मुखैस्लेन सर्वालना रममया अच्छा यावत्प्रतिरूपाः 'तेसु णमित्यादि, तेषु देवच्छन्दकेषु प्रत्येक २ मष्टशतं जिनप्रतिमानां जिनोत्सेधप्रमाण|मात्राणां पश्चधनुःशतप्रमाणानामित्यर्थः सन्निक्षिप्तं तिष्ठति, प्रतिमावर्णनादि विजयदेवराजधानीगतसिद्धायतनवत्तावद्द्वक्तव्यं यावदष्टशतं धृपकड़कानाम् ॥'तेमिणमित्यादि, तेषां सिद्धायतनानामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा यावदहकः सहस्रपत्रहस्तका: सर्वरनमया अच्छा यावत्प्रतिरूपाः ॥ 'तत्व 'मित्यादि, तत्र तेषु चतुर्वजनपर्वतेषु मध्ये योऽसौ पूर्वदिग्भावी अखनकपर्वतस्तस्य चतुर्दिशि चतसृषु दिक्षु एकैकस्यां दिशि एकैकनन्दापुष्करिणीभावेन चवनो नन्दापुष्करिण्यः प्रमतास्तपथा-पूर्वस्यां दिशि नन्दिषेणा दक्षिणस्याममोथा अपरस्यां गोस्तूपा उत्तरस्यां सुदर्शना, ताश्च पुष्करिण्य एकं योजनशतस-* हस्रमायामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि पोडश सहस्राणि द्वे शते सप्तविंशत्यधिके त्रीणि गन्यूतानि अष्टाविंशं धनुःशतं | प्रयोदशाङ्गलानि अर्वाडलं च किधिद्विशेषाधिक परिक्षेपेण प्राप्ताः, दश योजनान्युद्वेधेन, 'अच्छाओ सहाओ रपयामयकूलाओ इत्यादि जगत्युपरिपुष्करिणीव निरवशेष वक्तव्यं नवरं 'बट्टाओ समतीराओ खोदोदगपडिपुण्णाओ' इति विशेषः, ताश्च प्रत्येक प्रत्येक | पावरवेदिकया वनखण्डेन च परिक्षिताः, अनापीदमन्यदाधिक पुस्तकान्तरे दृश्यते-'तासि णं पुक्खरिणीणं पत्तेयं पत्तेयं चउदिसि चत्तारि वणसंडा पण्णत्ता तंजहा-पुरच्छिमेणं दाहिणेणं अवरेणं उत्तरेणं, पुग्वेण असोगवणं जाव चूयवणं उत्तरे पासे' एवं शेषाचनपचेतसम्बन्धिनीनामपि नन्दापुष्करिणीनां वाच्यम् ॥'तासि 'मित्यादि, तासां पुष्करिणीनां बहुमध्यदेशमागे प्रत्येकं २ द्धिमुखनामा पर्वतः प्राप्तः, 'ते प'मित्यादि, ते दधिमुखपर्वताश्चतुःषष्टियोजनसहस्राणि ऊर्द्ध मुस्त्वेन एकं योजनसहस्रमुढेधेन सर्वत्र * ** Page #729 -------------------------------------------------------------------------- ________________ समाः पत्यसंस्थानसंस्थिता दश योजनसहस्राणि विष्कम्भेन एकत्रिंशद् योजनसहस्राणि षट् ' त्रयोविंशानि' त्रयोविंशत्यधिकानि योजनशतानि परिक्षेषेण प्रज्ञप्ताः सर्वालना स्फटिकमया अच्छा यावत्प्रतिरूपाः प्रत्येकं प्रत्येकं पद्मवरवेदिकया परिक्षिप्ताः प्रत्येकं २ वनखण्डेन परिक्षिप्ताः । ' तेसि ण' मित्यादि, तेषां दधिमुखपर्वतानामुपरि प्रत्येकं २ बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य शब्दवर्णनं तावद्वक्तव्यं यावहहको 'वानमन्तरा देवा देवीओ य आसयंति सयंति जाव विहरंति' || 'तेसि ण'मित्यादि, तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं २ सिद्धायतनं प्रज्ञतं, सिद्धायतनवतव्यता प्रमाणादिका अञ्जनपर्वतोपरिसिद्धायतनववक्तव्या यावदष्टशतं प्रत्येकं प्रत्येकं धूपकच्छुकानामिति || 'वत्थ णं जे से दाहिणे अंजणगपच्चए' इत्यादि, दक्षिणाखनकपर्वतस्यापि पूर्वेदिग्भाव्यध्वनकपर्वतस्येव निरवशेषं वक्तव्यं, नवरं मन्दापुष्करिणीनां नामनानात्वं तद्यथा - पूर्वस्यां नन्दोत्तरा दक्षिणस्यां नन्दा अपरस्यामानन्दा उत्तरस्यां नन्दिवर्द्धना, शेषं तथैव 11 'तत्थ पं जे से पच्चत्थिमिले अंजणगपव्यते तस्स णं चद्दिसिं चत्तारि' इत्यादि, पूर्वदिग्भाव्यखनपर्वतस्यैव पश्चिमदिग्भाव्य जनपर्वतस्यापि वक्तव्यं यावत्प्रत्येकं प्रत्येकमष्टशतं धूप कडुच्छुकान, नवरं नन्दापुष्करिणीनां मामनानालं, तद्यथा - पूर्वस्यां दिशि भद्रा दक्षिणस्यां विज्ञाला अपरस्यां कुमुवा उत्तरस्यां पुण्डरीकिणी, शेषं तथैव || एवमुत्तरदिग्भाव्य खनकपर्वते वक्तव्यं, नवरमत्रापि नन्दापुष्करिणीनां नामनानात्वं तद्यथा- पूर्वस्यां दिशि विजया दक्षिणस्यां वैजयन्ता अपरस्यां जयन्ता उत्तरस्यामपराजिता, शेषं वचैव यावत्प्रत्येकं प्रत्येकमष्टशवं भूपकच्छुकानामिति । षोडशानामपि धामीषां वापीनामपान्तराले प्रत्येकं प्रत्येकं रविकरपर्वतौ जिनभवनमण्डितशिखरी शाबान्वरेऽभिहिताविति सर्वया नन्दीश्वरद्वीपे द्वापयाशत् सिद्धायतनानि ॥ 'तत्थ ण' मित्यादि, 'वत्र' वेषु सिद्धायवनेषु णमिति पूर्ववत् बहुत्रो भवनपतिवानमन्वरज्योतिष्क वैमानिका Page #730 -------------------------------------------------------------------------- ________________ देवाश्चातुर्मासिकेषु पर्युषणायामन्येषु च बहुषु जिनजन्मनिष्कमणज्ञानोत्पादपरिनिर्वाणादिषु देवकार्येषु देवसमिविपु, एवदेव पर्याय-3 द्वयेन व्याचष्टे-देवसमवायेषु देवसमुदायेषु आगताः प्रमुदितप्रक्रीडिता अष्टाहिकारूपा महामहिमाः कुर्वन्तः सुखंसुखेन 'विहरन्ति मारते । अनुसरं च गोषमा इत्यावि, अथान्यद् गौतम ! नन्दीश्वरवरे द्वीपे चक्रकालविष्कम्भेन बहुमध्यदेशभागे पतषु । विदिक्ष एकैकस्यां विदिशि एकैकभावेन चखारो रतिकरपर्वता: प्रज्ञप्तास्तद्यथा-एक उत्तरपूर्वस्यां द्वितीयो दक्षिणपूर्वस्यां तृतीयो दक्षि|णापरस्यां चतुर्य उत्तरापरस्याम् ॥ 'ते 'मित्यादि, ते रतिकरपर्वता दश योजनसहस्राण्यूईमुचस्त्वेन एकं योजनसहयमुळेधेन सर्वत्रसमा झल्लरीसंस्थानसंस्थिता दश योजनसहस्राणि विष्कम्भेन एकत्रिंशद योजनसहस्राणि पत्रयोर्विशानि योजनशतानि परिक्षेपण सर्वासना रनमया अच्छा यावत्प्रतिरूपाः, तत्र योऽसावुत्तरपूर्वो रतिकरपर्वतस् 'चतुर्दिशि' चतुर्दिक्षु एफैकस्वां दिशि एकैकराजधानीमावेन ईशानस्य देवेन्द्रस्य देवराजस्म चतसृणामप्रमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्रो राजधान्यः प्राप्तास्तद्यथा-पूर्वस्यां दिशि | नन्दोचरा दक्षिणस्यां नन्दा पश्चिमायामु सरकुरा उत्तरस्यां देवकुरा, तत्र कृष्णाया: कृष्णनामिकाया अप्रमहिण्या नन्दोत्तरा कृष्ण१४|| राया नन्दी रामाया उत्तरकुरा रामरक्षिताया देवकुरा, तत्र योऽसौ दक्षिणपूर्वो रतिकरपर्वतस्तस्य चतुर्दिशि राजस्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रमाणाश्वतम्रो राजधान्य: प्रक्षप्तास्वयथा--पूर्वस्यां दिशि सुमनाः दक्षिणस्यां सौमनसा अपरखामचिर्माली उत्तरस्यां मनोरमा, ता 'पमाया' पद्मनामिकाया अग्रमहिष्या सुमनाः शिवायाः सौमनसा शच्याश्चार्चिाली अक्षुकाया मनोरमा, तत्र योऽसौ दक्षिणपश्चिमो रतिकरपर्वतस्तस्य चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराज चवमृणामप्रमहिषीणां जम्बूद्वीपप्रमा. पाचवमो राजधान्यः प्रमाखद्यथा-पूर्वस्यां दिशि भूदा दक्षिणस्यां भूताववंसा अपरस्पां गोस्तुपा उत्चरस्त्रां सुदर्शना, तुत्र 'अम Page #731 -------------------------------------------------------------------------- ________________ लायाः' अमलनामिकाया अप्रमहिष्या भूता राजधानी अप्सरसो भूतावतंसिका नवमिकाया गोस्तूपा रोहिण्याः सुदर्शना, तत्र यो सावुत्तरपश्चिमो रतिकरपर्वतस्तस्य चतुर्दशि ईशानस्य देवेन्द्रस्य देवराजस्य चतसृणामप्रमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्रो राजधान्यः प्रज्ञप्तास्तयथा - पूर्वस्यां दिशि रत्ना दक्षिणस्यां रनोचया अपरस्यां सर्वरत्ना उत्तरस्यां रत्नसच्चया, तत्र वसुनामिकाया अग्रम हिष्या रत्ना वसुप्राप्ताया रोषया वसुमित्रायाः सर्वरत्ना वसुंधराया रलसच्या । रतिकरपर्वतचतुष्टयवक्तव्यता केषुचित्पुस्तकेषु सर्वथा न दृश्यते । कैलासहरिवाहननामानौ च द्वौ देवौ तत्र यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती महर्द्धिकौ यावत्पल्योपमस्थितिको परिव सतः, तस एवं नन्या समृद्ध्या 'टुनदु समृद्धी' इति वचनात् ईश्वर:- स्फातिमान् न तु नाम्नेति नन्वीश्वरः, तथा चाह -- ' से एएद्वेणमित्याद्युपसंहारवाक्यं प्रतीतं चन्द्रादिसङ्ख्यासूत्रं प्राग्वत् ॥ मंदिस्सरवरणं दीवं गंदीसरोदे णामं समुदे वट्टे वलयागारसंठाणसंठिते जाव सत्यं तहेव अट्ठो जो लोदोदगस्स जाव सुमणसोमणसभद्दा एत्थ दो देवा महिहीया जान परिवसंति से सं तहेव जाय तारग्गं ॥ ( सू० १८४ ) 'नंदीसरण 'मित्यादि, नन्दीश्वरं णमिति पूर्ववत् नन्दीश्वरोदो नाम समुद्रो वृत्तो वलयाकार संस्थान संस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति यथैव क्षोदोदकसमुद्रस्य वक्तव्यता तथैवास्याप्यर्थसहिता वक्तव्या, नवरमत्र सुमनसुमनसौ च द्वौ देवौ वक्तन्यौ, वावतिशयेन स्फीताविति नन्दीश्वरयोरुदकं यत्रासौ नन्दीश्वरोदः, अथवा नन्दीश्वरवरं द्वीपं परिवेश स्थित इति नन्दीश्वरं प्रति लम Page #732 -------------------------------------------------------------------------- ________________ ** म मुदकं यस्यासी नन्दीश्वरोदः, एवं सर्वत्रापि समुद्रेषु द्वीपेषु च व्युत्पत्तियथायोग भावनीया ।। एवमेते जम्बूद्वीपादयो मन्दीश्वरसमुद्रपर्यवसाना एकप्रत्यवतारा उक्ताः, अत ऊर्द्धमरुणादीन द्वीपान् समुद्रांश्च प्रत्येकं त्रिप्रत्यवतारान् विवक्षुराह गंदीसरोदं समुदं अरुणे णामं दीवे वढे वलयागार जाव संपरिक्खित्ता णं चिट्ठति । अरुणे णं भंते! दीवे किं समचकवालसंठिते विसमचक्कवालसंठिए?, गोयमा! समचकवालसंठिते नो विसमचकवालसंठिते, केवतियं चकवालवि० संठिते?, संखेजाई जोयणसयसहस्साई पक्कवालविक्खंभेणं संखेजाई जोयणसयसहस्साई परिक्वेवेणं पणत्ते, पउमवरवणसंडदारा दारंतरा य तहेव संखेजाई जोयणसतसहस्साई दारतरं जाव अट्ठो, वावीओ खोतोदगपडिहत्याओ उप्पातपच्चयका सव्ववइरामया अच्छा, असोग वीनसोगा य एत्य दुवे देवा महिड्डीया जाव परिवसंति, से तेण जाव संग्वेज सव्वं ।। अरुणपणं दीवं अरुणोदे णामं समुद्दे तस्सवि तहेव परिक्खेयो अहो खोतोदगे णवरि सुभद सुमणभद्दा एस्थ दो देवा महिड्डीया सेसं तहेव ॥अरुणोदर्ग समुई अरुणवरे णाम दीवे वढे वलयागारसंठाण तहेव संखेजगं सव्वं जाव अट्ठो खोयोदगपडिहत्याओ उप्पायपव्यतया सब्बवदरामया अच्छा, अरुणवरभद्दअरुणवरमहामदा एत्य दो देवा महिड्डीया । एवं अरुणवरोदेवि समुद्दे जाव देवा अरुणवरअरुणमहावरा य एत्थ दो देवा सेसं तहेच ।। अरुणवरोदण्णं समुदं अरुणवरावभासे णामं दीवे बढे जाव देवा अरुणवरावभासभदा. * * ** * Page #733 -------------------------------------------------------------------------- ________________ रुणवरावभासमहाभहा एत्थ दो देवा माहड्डीया । एवं अरुणवराधभास समुद्दे णवरि देवा अरुणवरावभासवरारुणवरावभासमहावरा एत्य दो देवा महिड्डीया ॥ कुंडले दीये कुंडलभकुंडलमहाभदा दो देवा महिड्डीया, कुंडलोदे समुहे चक्खुसुभचक्खुकता एत्थ वो देवा मः। कुंडलवरे दीवे कुंडलवरभकुंडलवरमहाभद्दा एस्थ दो देवा महिडीया, कुंडलवरोदे समुहे कुंडलवर [वर] कुंडलयरमहावरा एत्य दो देवा म० ।। कुंडलवरावभासे दीषे कुंडलवरावभासभद्दकुंडलवरावभासमहाभहा एत्थ दो देवा०॥ कुंडलवरोभासोते समुद्र कुंडलवरोभासवरकुंडलवरोभासमहावरा एत्थ दो देवा म. जावपलिओयमद्वितीया परिचसंति ।। कुंडलवरोभासं णं समुएं रुचगे णामं दीवे पट्टे वलया. जाव चिहति, किं समचक विसमचकवाल, गोयमा ! समचाकवाला नो विसमचमवालसंठिते, केवतियं चकवाल पण्णते?, सब्बद्द मणोरमा एस्थ दो देवा सेसं तहेव । स्थगोदे नामं समुहे जहा खोदोदे समुद्दे संवेलाई जोयणसतसहस्साई चकवालवि० संखेजाइं जोयणसतसहस्साई परिक्खयेणं दारा दारंतरपि संखेलाई जोतिसंपि सव्वं संखेज माणियब्वं, अट्ठोवि जहेच खोदोदस्स नचरि सुमणसोमणसा पत्थ दो देया महिहीया तहेष रुयगाओ आढतं असंखेनं विक्खंभा परिक्खेवो दारा दारंतरं च जोइसं च सव्वं असंखेनं भाणियध्वं । स्यगोदण्ण समुई रुयगवरं र्ण दीवे व रुयगवरभदायगवरमहाभदा एस्थ दो Page #734 -------------------------------------------------------------------------- ________________ देवा रुपगवरोदे रुयगवररुयगवरमहावरा एत्थ दो देवा महिड्डीया । रुयगवरावभासे दीवे रुयगयरावभासभहरुयगवरावभासमहाभद्दा एत्थ दो देवा महिहीया । रुपगवरावभासे समुहे रुयगवरावभासवरस्यगवरावभासमहावरा एस्थ० ॥ हारदीवे हारभदहारमहाभदा एत्थ। हारसमुद्दे हारवरहारवरमहावरा एत्थ दो देवा महिहीया । हारवरोदे हारवरभइहारवरमहाभदा एत्थ दो देवा महिड्डीया । हारवरोए समुद्दे हारवरहारवरमहावरा एत्थ०। हारवरावभासे दीवे हारवरावभासभइहारवरावभासमहाभहा एत्य० । हारवरावभासोए समुद्दे हारवरावभासयरहारवरावभासमहावरा एस्थः । एवं सव्येवि तिपडोयारा णेतवा जाच सूरवरोभासोए समुद्दे, दीयेसु भटनामा वरनामा होति उदहीसु, जाव पच्छिमभावं च खोतवरादीसु सयंभूरमणपर्जतेसु वावीओ खोओदगपडिहत्थाओ पन्वयका य सव्ववइरामया । देवदीवे दीवे २ दो देवा महिड्डीया देषभदेवमहाभदा एत्थ० देयोदे समुद्दे देववरदेवमहावरा एत्थ० जाव सयंभूरमणे दीवे सयंभूरमणभइसयंभूरमणमहाभहा एत्थ दो देवा महिहीया। सयंभुरमणण्णं दीवं सयंभुर. मणोदे नामं समुद्दे बट्टे वलया० जाव असंखेलाई जोयणसतसहस्साई परिक्खेवेणं जाव अहो, गोयमा! सयंभुरमणोदए उदए अच्छे पत्थे जच्चे तणुए फलिहवण्णाभे पगतीए उद्गरसेणं पण्णत्ते, Page #735 -------------------------------------------------------------------------- ________________ 4 सयंभुरमणयरसयंभुरमणमहावरा इत्थ दो देवा महि द्वीया, सेसं तहेव जाव असंखेनाओ तारा गणकोडिकोडीओ सोभनु वा ३ ॥ (सू० १८५) 'नंदीसरवरोदणं समुद्द'मित्यादि, नन्दीश्वरोदं मयुदमरुणो नाग द्वीपो मनो बलबालारस्थानसंस्थितो यावत्परिक्षिप्य तिएति । येव क्षोदवरद्वीपवक्तव्यता सैवात्राप्यर्थसहिता वक्तव्या, नवरमत्र वाप्यादयः झीरो(क्षोदो)दकपरिपूर्णाः, पर्वतादयस्तु सर्वासना वनमया वक्तव्याः, अशोकवीतशोकौ च द्वौ देवी, स च देवप्रभया पर्वतादिगतवरत्नप्रभया घारुण इति अरुणनामा || 'अरुणपण मित्यादि, अरुणं णमिति पूर्ववत् द्वीपमरुणोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । यैव क्षोदोदकसमुद्रवक्तव्यता सैवेहापि वक्तव्या, नवरमत्र सुभद्रसुमनोभद्रनामानौ द्वौ देवो वक्तन्यौ, ततोऽरुणद्वीपररिओपी यदिवा सुभद्रसुमनोभद्रदेवाभरणद्युत्याऽरुणं-रक्तमुदकं यस्यासावरुणोदयः ॥ 'अरुणोदण्ण'मित्यादि, अरुणोदं समुद्रमरुणवरो नाम द्वीपो वृत्तो वलयाकारसंस्थितो यावत्परिक्षिप्य तिष्ठति । अत्रापि वक्तव्यता सैव नवरमत्रारुणवरभद्रारुणवरमहाभद्री देवी वाच्यो, नामव्युसचिभावनाऽपि स्वधिया भावनीया ॥ अरुणवरद्वीपमहणवरोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितो यावत्परिक्षिप्य तिअति । अत्रापि वक्तव्यता सैव नवरमरुणवरारुणमहावरावत्र देवा ।। अरुणवरोदं समुद्रमरुणवरावभासो नाम द्वीपो वृत्तो यावत्परिक्षिप्य तिष्ठति, वक्तव्यता अत्रापि ओवरद्वीपवत् नवरमत्रारुणवरावभासभद्रारुणवरावभासमहाभद्री देवो । अरुणावभासं द्वीपमरुणावभासो नाम समुद्रो वृचो यावत्परिक्षिप्य तिष्ठति, वक्तव्यचाऽत्रापि अोदोदतमुद्रवत् नवरमत्रारुणवरावभासक्रारुणवरावभासमहावरी देवी । तदेवमरुणो द्वीपः समुद्रश्च विप्रत्यवतार उक्तस्तपथा-अरुणो द्वीपोऽवणः समुद्रः अरुणवरो द्वीप: अरुणवरः समुद्रः MCE %AE-SCARSAA%45 AKA Page #736 -------------------------------------------------------------------------- ________________ अरुणवरावभासो द्वीपोऽरुणवरावभासः समुद्रः ।। एवं कुण्डलो द्वीपः कुण्डल: समुद्रश्च त्रिप्रत्यवतारो वक्तव्यस्तयथा-अरुणवरावभा-! ससमुद्रपरिक्षेपी कुण्डलो द्वीपः तत्परिक्षेपी शासन: समुद्रः तालरिोपी हाइलवरोधीपः नारिक्षेपी कुण्डलवरः समुद्रः तत्परिक्षेपी कुण्डलवरावभासो द्वीप: तत्परिक्षेपी कुण्डलवरावभासः समुद्रः, वक्तव्यसा सर्वत्रापि क्षोदवरद्वीपक्षोदोदसमुद्रवद्रष्टव्या, नवरं देवतानामिदं नामनानात्वं-कुण्डले द्वीपे कुण्डलभद्रकुण्डलमहाभद्री द्वौ देवी, कुण्डलसमुद्रे चक्षुःशुभचक्षुःकान्ती, कुण्डलवरे द्वीपे कुण्डलवरभद्रकुण्डलवरमहाभद्री, कुण्डलबरे समुद्रे कुण्डलवरकुण्डलवरमहावरौ कुण्डलवरावभासे द्वीपे कुण्डलवरावभासभद्रकुण्डलवरावभासमहाभद्री, कुण्डलपरावभासे समुद्रे कुण्डलवरावभासवरकुण्डलवरावभासमहावरौ | कुण्डलवरावभाससमुद्रपरिक्षेपी रुचको द्वीपो रुचकद्वीपपरिक्षेपी रुचक: समुद्रः तत्परिक्षेपी रुचकवरो द्वीपस्तत्परिक्षेपी रुचकवरः समुद्रः तत्परिक्षेपी रुचकवरावभासो द्वीप: तत्परिक्षेपी रुचकवरावभासः समुद्रः, वक्तव्यता सर्वत्रापि प्राग्वत् नवरं देवनामनानालं, रुचके द्वीपे सर्वार्थमनोरमौ देवो, रुचकसमुद्रे सुमनःसौमनसौ, रुचकवरे द्वीपे रुचकवरभद्ररुचक्रवरमहाभद्रौ, रुचकवरे समुद्रे रुचकवररुचकवरमहावरौ, रुचकवरावभासे , द्वीपे रुचकवरावभासभद्ररुचकवरावभासमहाभद्रौ, रुचकवरावभासे समुद्रे रुचकवरावभासवररुचकवरावभासमहावरौ, एतावता प्रम्थेन यदन्यत्र पठ्यते-"जंबूरीवे लवणे धायइ कालोय पुक्तरे वरणे । खीरघयखोयनंदी अरुणवरे कुंडले रुयगे ॥ १॥” इति तदावितम् । अत अई तु यानि लोके शङ्खध्वजकलशश्रीवत्सादीनि शुभानि नामानि तमामानो द्वीपसमुद्रा: प्रत्येतन्याः, सर्वेऽपि च त्रिप्रत्यवतारा:, अपान्तराले च भुजगवर: कुशवरः क्रौश्ववर इति । तथा यानि कानिचिदाभरणनामानि हाराहारप्रभृतीनि यानि वस्तुनामानि आजिनादीनि यानि गन्धनामानि कोष्ठादीनि यान्युत्पलनामानि जलसहचन्द्रोद्योतप्रमुखाणि यानि च तिलकप्रभृतीनि 1 Page #737 -------------------------------------------------------------------------- ________________ वृक्षनामानि यानि च पृथिव्या: "पुढचीसकरावालुया उ उनले सिला य लोणूसे" इत्यादि पटकाद्वेदभिन्नाया निधीनां नवानां रत्नानां बहुर्दशानां चापसम्बन्धि वर्ष जुल्लहिमवदादीनां हृदानां पद्ममहापणानां नदीनां गङ्गासिन्धुप्रभृतीनां महानदीनां अन्तरनदीनां च विजयानां - कच्छादीनां द्वात्रिंशतो वक्षस्कार पर्वतानां - नात्यवदादीनां कल्पानां - सौधर्मादीनां द्वादशानाम् इन्द्राणां शक्रादीनां दशानां कुरूणां देवकुरूत्तरकुरूणां मन्दरस्य मेरोः आवासानां - शक्रादिसम्बन्धिनां मेरुप्रत्यासन्नादीनां भवनपत्यादिसम्ब न्धिनां च कूटानां -शुल्लहिमवदादिसम्बन्धिनां नक्षत्राणां कृत्तिकादीनामष्टाविंशतेः चन्द्राणां सूर्याणां च नामानि तानि सर्वाण्यपि द्वीपसमुद्रेषु त्रिप्रत्यवताराणि वक्तव्यानीति दिदर्शयिपुराह - ' एवं हारदीवे' इत्यादि, एवं च द्दारो द्वीपो छारोदः समुद्रः, हारवरो द्वीपो हारवरः समुद्रः, हारवरावभासो द्वीपो हारवरावभासः समुद्रः, द्वीपसमुद्रवक्तव्यता पूर्ववत्, नवरं हारे द्वीपे हारभद्रहार महाभद्रौ देवौ हारे समुद्रे हारबरहारमहावरी, हारवरे द्वीपे हारवरभद्रहारवरमहाभद्रौ, हारवरे समुद्र हारबरहारवरमहावरी, दारवरावभासे द्वीपे हारवरावभासभद्रहारवरावभासमहाभद्रौ, हारवरावभासे समुद्रे हारवरावभासवरहारवरावभासमहावरौ । एवं शेषाणामप्याभरणनानां त्रिप्रत्यवतारो वक्तव्यः - अर्द्धहारो द्वीपः अर्द्धहार: समुद्रः, अर्द्धहारवरो द्वीप: अर्द्धहारबरः समुद्रः, अर्द्धहारवरावभासो द्वीपः अर्द्धहारवरावभासः समुद्रः, कनकावलिद्वीपः कनकावलिसमुद्रः, कनकावलिवरो द्वीपः कन० ० समुद्रः, कनकावलिवरावभासो द्वीपः कनकावलिवरावभासः समुद्रः, रत्नावलिद्वीपः स्त्रावलिः समुद्रः, रत्नावलिवरो द्वीपः रत्नावलिवर: समुद्रः, रत्नावलीधरावभासो द्वीप: रत्नावलीवरावभासः समुद्रः मुक्तावली द्वीप: मुक्तावली समुद्रः मुक्तावलीवरो द्वीपः मुक्तावलीवरः समुद्रः मुक्तावलिवरावभासो द्वीपो मुक्तावलिवरावभासः समुद्रः । वस्तुनामचिन्तायामपि आजिनो द्वीप: आजिनः समुद्रः, आजिनवरो द्वीप: आजिनवरः समुद्रः, आ Page #738 -------------------------------------------------------------------------- ________________ ** जिनवरावभासो द्वीप: आजिनवरावभास: समुद्र इत्यादि । देवचिन्तायामपि अर्द्धहारे द्वीमेऽहारभद्रार्द्धहारमहाभद्रौ देवो, अर्सहारे समुद्रेऽहारवरा हारमहावरौ, अर्द्धहारवरे द्वीपेऽर्द्धहारवरभद्रार्द्धहारवरमहाभद्रौ, अर्द्धहारवरे समुद्रेऽहारवरार्द्धहारवरमहावरी, अर्द्धहारावगाडीपेऽहारदराबायसवाहावर प्रभावामनाभद्रौ, अर्द्धहारवरावभासे समुद्रेऽर्द्धहारवरावमासवराहारवरावभासमहावरी, कनकालिद्वीपे कनकाचलिभद्रकनकावलिमहाभद्रौ, कनकावली समुद्रे कनकावलिबरकनकावलिमहावरी, कनकावलिवरे । द्वीपे कनकावलिवरभद्रकनकावलिवरमहाभद्रौ, कनकावलिवरे समुद्रे कनकावलिवरकनकावलिवरमहावरौ, कनकावलिवरावभासे द्वीपे | कनकावलिवरावभासभद्रकनकावलिवरावभासमहाभद्रौ, कनकावलिवरावभासे समुद्र कनकावलिवरावभासवरकनकावलिवरावभासमहावरौ, रत्नावलौ द्वीपे रत्नावलिभद्ररत्नावलिमहाभद्रौ, रत्नावलौ समुद्रे रत्नावलिवररन्नावलिमहावरौ, रत्नावलिवरे द्वीपे रनावलिव-12 रभद्ररत्नावलिवरमहाभद्रौ, रमावलिवरे समुद्रे रत्नावलिवरराधलीवरमहावरौ, रत्नावलिवरावभासे द्वीपे रत्नावलिवरावभासभद्ररावलिवरावभासमहाभद्रौ, रत्नाबलिवरावभासे समुद्रे रत्नावलिवरावभासपररत्नावलिवरावभासमहावरौ, मुक्तावली द्वीपे मुक्तावलिभद्रमुक्कावलिमहाभद्रौ, मुक्तावलौ समुद्रे मुक्तावलिबरमुक्तावलिमहावरी, मुक्तावलिवरे द्वीपे मुक्तावलिवरभद्रमुकाबलिवरमहाभद्रौ, मुक्तावलिवरे समुद्रे मुक्तावलिवरमुक्तावलिमहावरौ, मुक्तावलिवरावभासे द्वीपे मुक्तावलिवरावभासभद्रमुक्तावलिवरावभासमहाभद्रौ, मुक्तावलिवरावभासे समुद्रे मुक्तावलिवरावभासवरमुक्तावलिवरावभासमहाबरौ, आजिने द्वीपे आजिनभद्राजिनमहाभद्री, आजिने समुद्रे आ-t जिनवराजिनदरमहावरी, आजिनवरे द्वीपे आजिनवरभद्राजिनवरमहाभद्रौ, आजिनवरे समुद्रे आजिनवराजिनवरमहावरी, आजिनवरावभासे द्वीपे आजिनवरावभासमद्राजिनपरावभासमहाभद्रौ, आभिनघरायमासे समुद्रे आजिनवरावभासवराजिनवरावभासमहा Page #739 -------------------------------------------------------------------------- ________________ वरौ । एवं सर्वत्रापि त्रिः प्रत्यवतारो देवानां नामानि च भावनीयानि यावत् सूर्यो द्वीप : सूर्यः समुद्रः, सूर्यवरो द्वीपः सूर्यवरः समुद्रः, सूर्यवरावभासो द्वीपः सूर्यवरावभासः समुद्रः, आह च मूलचूर्णिकृत्-'अरुणाई द्वीपसमुद्रा तिपडोयारा यावर सूर्यावमासः समुद्रः" तत्र सूर्य द्वीपे सूर्यभद्रसूर्यमहाभद्रौ देवी, सूर्ये समुद्रे सूर्यवरसूर्यग्रहावरौ, सूर्यवरे द्वीपे सूर्यवरभद्रसूर्यवरमहाभद्रौ, सूर्यवरे समुद्रे सूर्यवरसूर्यमहावरी, सूर्यवरावभासे द्वीपे सूर्यवरावभासभद्रसूर्यवरायभासमहाभद्रौ, सूर्यवरावभासे समुद्रे सूर्यवरावभासवरसूर्यवरावभासमहावरौ । सूर्यवरावभाससमुद्राला यात सदाह-सूरवरावभासणं समुदं देवे नाम दीवे वट्टे' इत्यादि, सूर्यवरावभासं णमिति पूर्ववत् समुद्रं देवो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः समन्तात्संपरिक्षिप्य तिष्ठति । देवेणं भंते ! दीये कि समचकवालसंठिते बिसमचकवालसंठिए?, गोयमा! समयकवालसंठिए नो विसमचकवालसंठिए, देवे णं भंते ! दीवे केवाइयं चक्कवालविक्खंभेणं केवयं परिक्खेवेणं पत्ते.गोयमा! असंखजाई जोयणसहस्साई पकबालविक्खमेणं, प्रिन्थाप्रम् ११०००1 असं आई जोयणसयसहस्साई परिक्खेवेणं पन्नत्ते, से गं एगरए पउमवरखेड्याए रगेणं वणसंडेणं परिक्खित्ते' सुगम, नवरम् एकया पनवरवेदिकयाऽष्टयोजनोच्छ्रयजगत्युपरिभाविन्येति द्रष्टव्यं, एवमेकेन वनपण्डेन च, इदं तु सूत्रं बहुषु पुस्तकेषु न रश्यते केषुचित् 'त| हेवे' यतिदेश इति लिखितं ॥ 'कइणं भंते!' इत्यादि, कति भदन्त! देवस्य द्वीपस्य द्वाराणि प्रज्ञप्तानि?, भगवानाह-गौतम! च खारि द्वाराणि प्राप्तानि, तद्यथा--विजयं वैजयन्तं जयन्तमपराजितं ॥ 'कहि णं भंते! देवस्स दीवस्से'त्यादि, क भदन्त ! देवस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तम् ?, भगवानाह-गीतम! देवद्वीपपूर्वा पर्यन्ते देवसमुद्रस्य पूर्वा(पश्चा)स्य पश्चिमदिशि 'अत्र' एतस्मि-8 नवकाशे विजयं नाम द्वारं प्रज्ञप्तं, प्रमाणं वर्णश्च जम्बूद्वीपविजयद्वारवत् , नामान्वर्थसूत्रमपि तथैव ॥'कहि भंते' इत्यादि, क Page #740 -------------------------------------------------------------------------- ________________ भदन्द ! विजयस्य देवस्य विजया नाम राजधानी प्रशप्ता ?, भगवानाह - गौतम ! विजयस्य द्वारस्य पश्चिमदिशि तिर्यगसयेयानि योजनशतसहस्राण्यवगाशात्रान्तरे विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता, सा च जम्बूद्वीपविजयद्वाराधिपतिविजयदेवस्येव वक्तव्या । एवं वैजयन्त जयन्ता पराजित द्वारवक्तव्यताऽपि भावनीया, ज्योतिषवक्तव्यता सर्वाऽप्यसयेयतया वक्तव्या, नामान्यर्थेचि - न्सायामपि देवभद्रदेव महाभद्रौ वक्तव्यों, शेषं सर्वमरुणद्वीपवत् ॥ 'देवणं दीव' मित्यादि, देवं णमिति पूर्ववत् द्वीपं देवः समुद्रो वृत्तो वलयाकार संस्थान संस्थितो यावत्परिक्षिप्य तिष्ठति, अत्रापि समचक्रवालादिसूत्राणि तथैव नवरं देवोदकस्य समुद्रस्य विजयद्वारं देवोदसमुद्रपूर्वार्द्धपर्यन्ते नागद्वीपपूर्वी (पञ्चा) पश्चिमदिशि अत्रेति वक्तव्यं, राजधानी विजयद्वारस्य पश्चिमदिशि अत्रेति वक्तव्यं, राजधानी विजयद्वारस्य पश्चिमदिशि देवमुद्रं तिर्यग यानि योजनामा वक्तव्या । एवं वैजयन्तजयन्तापराजितद्वार वक्तव्यताऽपि भावनीया, नामान्वर्थचिन्तायामपि देववरदेव महावरी देवी, शेषं तथैव यथा देवो द्वीपो, नवरं नागे द्वीपे नागभद्रनागमहाभद्रौ यथा देवः समुद्रः तथा नागः समुद्रः, नवरं नागसमुद्रे नागवरनागमहावरौ, एवं यक्षादयोऽपि द्वीपसमुद्रा वक्तव्याः, नवरं यक्षे द्वीपे यक्षभद्रयक्षमहाभद्रौ देवौ, यशे समुद्रे यवरयक्षमहावरो, भूते द्वीपे भूतभद्रभूतमहाभद्रा, भूते समुद्रे भूत्तवरभूत्तमहावरी, स्वयम्भूरमणे द्वीपे स्वयम्भूरमणभद्रस्वयम्भूरमणमहाभद्रा, स्वयम्भूरमाणे समुद्रे स्वयम्भूवरस्वयम्भूमहावरौ, इह देवादिषु पञ्चसु पञ्चसु द्वीपेषु पच्चसु २ समुद्रेषु त्रिप्रत्यवतारता नास्ति, तत एकैकतयैते वक्तव्याः तथा चाह - "देवे नागे जक्खे भूए य सयम्भूरमणे अ एक्केके भाणियव्वो ।” मूलटीकाकारोऽप्याह – “देवादयोऽन्त्या एकाकारा" इति, चूर्णिकारोऽप्याह – “देवे नागे जक्खे भूए य सयंभूरमणे एतेऽन्तिमाः पञ्च एकैकाः प्रतिपत्तव्याः " नन्दीश्वरादिद्वीपानां स्वयम्भूरमणद्वीपपर्यवसानानामन्वर्थचिन्तायां वाप्यः पुष्करिण्यः च Page #741 -------------------------------------------------------------------------- ________________ शब्दाद दीर्घिकादयश्च क्षीरो (भोदो) दक परिपूर्णा वक्तव्याः, पर्वतादयश्च सर्वात्मना वज्रमयाः, नन्दीश्वरसमुद्रादीनां भूतसमुद्रपर्यवसानानाम न्वर्थचिन्तायामुदकमिक्षुरससदृशं वक्तव्यं, स्वयम्भूरमणसमुद्रस्य पुष्करोदसदृशं, 'रुयगाईणमित्यादि प्रथमोऽसत्येयप्रमाणतया रुचकनामा यो द्वीपस्तदादीनां द्वीपसमुद्राणां विनपरिक्षेत्राणि ज्योविकं चाविशेषेणासत्येयं वेदितत्र्यं ॥ साम्प्रतमेकैकेन जम्बूद्वीपादिनाम्ना कियन्तो द्वीपा : समुद्राच ? इति निर्णेतुकाम आह— केवइयाणं भंते! जंबुद्दीवा दीवा णामवेज्जेहिं पण्णत्सा?, गोयमा ! असंखेखा जंबुद्दीवा २ नामजेहिं पण्णत्ता, केवलिया णं भंते! लवणसमुद्दा २ पण्णत्ता?, गोयमा ! असंखेज्जा लवणसमुद्दा नामभेजेहिं पण्णत्ता, एवं धायतिसंडावि, एवं जाव असंखेला सुरदीया नामधेजेहि य । एगे देवे दीये पण्णत्ते एगे देवोदे समुद्दे पण्णसे, एवं णागे जक्खे भूते जाव एगे सयंभूरमणे दीवे एगे सयंभूरमणसमुद्दे णामधे जेणं पण्णत्ते ॥ ( सू० १८६) लवणस्स णं भंते । समुहस्स उदए केरिस अस्साएणं पण्णत्ते ?, गोयमा लवणस्स उप आइले रहले लिंदे लवणे कडुए अपे बहूणं पचपयमिगपसुपक्खिसरिसवाणं णण्णत्थ तज्जोणियाणं सत्ताणं ॥ कालोपस्स णं भंते! समुहस्स पदए फेरिसए अस्ताएणं पण्णते ?, गोयमा! आसले पेलले मांसले कालए मासरासिवण्णा पगतीए उद्गरसेणं पण्ण से || पुक्खरोद्गस्स णं भंते समुदस्स उद केस्सिए पण्णसे?, गोयमा ! अच्छे अचे तणुए फालियवण्णा मे पगतीए उद्गरसेर्ण पण्णत्ते ॥ Page #742 -------------------------------------------------------------------------- ________________ वरुणोदस्स णं भंते!, गोयमा! से जहा णामए–पत्तासयेति वा चोयासवेति षा खजूरसारेति वा सुपिक्कखोतरसेति वा मेरएति वा काविसायणेति वा चंदप्पभाति वा मणसिलाति वा वरसीधूति वा पवरवारुणी वा अट्टपिट्ठपरिणिहिताति वा जंवुफलकालिया वरप्पसण्णा उकोसमदप्पत्ता ईसिउहावलंबिणी ईसितंबच्छिकरणी ई सिवोच्छेयकरणी आसला मांसला पेसला वण्णेणं उयवेता जाव णो लिग समहे, नाम्णोदा इलो इतरए चेव जाव अस्साएणं प० । खीरोदस्स णं भंते ! उदए केरिसए अस्साएणं पण्णते?, गोयमा! से जहा णामए-रनो चाउरंतचकवष्टिस्स चाउरके गोखीरे पत्तिमंदग्गिसुकडिते आउत्तरखंडमच्छडितोववेते वण्णेणं उववेते जाव फासेण उववेए, भवे एयारूवे सिया?, णो तिणढे समझे, गोयमा! खीरोयस्स० एत्तो इट्ट जाव अस्साएणं पण्णत्ते । घतोदस्स णं से जहा गामए सारतिकस्स गोघयवरस्स मंडे सल्लइकणियारपुप्फवण्णाभे सुकहितउदारसज्झवीसंदिते वण्णेणं उबवेते जाव फासेण य उववेए, भवे एयाख्ये सिया , णो तिणट्टे समढे, इत्तो इयरो खोदोदस्स से जहा णामए उच्छृण जञ्चपुंडकाण हरियालपिंडराणं भेडछणाण या कालपोराणं तिभागनिवाडियवाडगाणं पलवगणरजतपरिगालियमित्ताणं जे य रसे होजा वत्थपरिपूए चाउलातगसुवासिते अहियपत्थे लहुए वण्णेणं उववेए जाव भवेयारवे सिया?, नो तिणढे समहे, एसो इट्टयरा०, एवं सेस Page #743 -------------------------------------------------------------------------- ________________ रा गाणवि समुदाणं भेदो जाय सयंभुरमणस्स, णवरि अच्छे जच्चे पत्थे जहा पुक्खरोदस्स ॥ कति णं भंते! समुदा पत्रोगरसा पपणता?, गोयमा! चत्तारि समुहा पत्तेगरसा पण्णसा, तंजहालवणे वरुणोदे खीरोदे घयोदे । कति णं भंते ! समुदा पगतीए उद्गरसे णं पण्णता?, गोयमा! तओ समुदा पगतीए उद्गरसेणं पण्णत्ता, तंजहा–कालोए पुक्खरोए सयंभुरमणे, अवसेसा समुद्दा उस्सणं स्वोतरसा पं० समणाउसो। ॥ (सू. १८७) 'केवइया 'मित्यादि, कियन्तो भदन्त ! जम्बूद्वीपा द्वीपाः प्रजमाः १, जम्बूद्वीपादिनाना कियन्तो द्वीपाः प्रजप्ता इत्यर्थः, एवमुक्ते ५ भगवानाह-गौतम! असोया जम्बूद्वीपा द्वीपाः प्राप्ताः, जम्बूद्वीपा इति नानाऽसोया द्वीपा इति भावः, एवं लवण इति नाना-1 ऽसल्येयाः समुद्राः, धातकीषण्ड इति नाम्नाऽसल्येया द्वीपा:, कालोद इति नाम्नाऽसयेयाः समुद्राः, एवं यावत्सूर्यवरावभास इति] T:, तथा चाह-एवं जाव' इत्यादि, एवं' उक्तेन प्रकारेण तावद्वाच्यं चावदसायेयाः सूर्याः सूर्य इति नाAIG त्रिप्रत्यवतारपतितेनेति गम्यते, अरुणादारभ्य देवद्वीपादक सर्वेषामेव त्रिप्रत्यवत्तारतयाऽनन्तरमेवाभिधानात् समुद्राः प्राप्ताः ॥ सम्प्रति देवादीनधिकृत्य प्रश्रनिर्वचनसुत्राण्याह-कह भंते इत्यादि, कति भदन्त! देवद्वीपा: प्रज्ञप्ताः?, भगवानाह-गौतम! दिएको देवद्वीपः प्रज्ञप्तः, एवं दशाप्येते एकाकारा वक्तव्याः, तथा चाह-एवं जाव एगे सयंभूरमणे समुद्दे पन्नत्ते' इति । 'लवणे णं| समुद्दे केरिसए आसाएणं पन्नत्ते?" इत्यादीने तु लवणकालोदपुष्करोवरुणोदक्षीरोदछूतोदक्षोदोदविषयाणि सप्त सूत्राणि स्वयं भा-1* वनीयानि, भावार्थस्य प्रागेदाभिहितस्वात, शेषाः समुद्रा यथा क्षोदोदः समुद्रस्तथा प्रतिपत्तव्याः, नवरं स्वयम्भूरमणसमुद्रो यथा Page #744 -------------------------------------------------------------------------- ________________ पुष्करोदः॥ सम्प्रति ये प्रत्येकरसा ये च प्रकृत्युदकरसास्त्रान् वैविस्येनाह—कइ णं भंते!' इत्यादि, कति भदन्त ! समुद्राः 'प्रत्येक रसाः' समुद्रान्तरैः सहासाधारणरसा: प्रज्ञप्ता:?, भगवानाह-गौतम! चत्वारः प्रत्येकरसा: प्रज्ञप्तास्तद्यथा-लवणोदः वरुणोदः क्षीरोदः घृतोदः, न हि लवणो वरुणोदः क्षीरोदो घृतोदो वाऽन्यः समुद्रो यथोक्तरस: समस्ति तत एते चत्वारोऽपि प्रत्येकरसा: ।। 'का ण'मित्यादि, कति भदन्त! समुद्राः प्रकृत्या उदकरसाः प्रज्ञप्ताः?, भगवानाह-गौतम! त्रयः समुद्राः प्रकृत्या उदकरसेन प्राप्ताः, तयथा-कालोदः पुष्करोदः स्वयम्भूरमणः, अवशेषाः समुद्रा: 'उस्सन्नं बाहुल्येन भोदरसाः प्रज्ञप्ताः ।। कति णं भंते ! समुद्दा बटुमच्छकच्छभाइण्णा पण्णत्ता?, गोयमा! तओ समुदा बहुमच्छकच्छभाइण्णा पण्णसा, तंजहालवणे कालोए सयंभुरमणे, अवसेसा समुद्दा अप्पमच्छकच्छभाइण्णा पण्णता समणाउसो! ॥ लवणे णं भंते! समुदे कति मच्छजातिकुलकोडिजोणीपमुहसयसहस्सा पण्णत्ता?, गोयमा! सत्स मच्छजातिकुलकोडीजोणीसमुहसतसहस्सा पण्णता ॥ कालोए णं भंते ! समुझे कति अच्छजाति पण्णत्ता?, गोयमा! नव मच्छजातिकुलकोडीजोणी० ॥ सयंभुरमणे णं भंते! समुद्दे, अद्भुतेरस मच्छजातिकुलकोडीजोणीपमुहसतसहस्सा पण्णत्ता ॥ लवणे णं भंते समुद्दे मच्छाणं केमहालिया सरीरोगाहणा पण्णत्ता गो०१, जहपणेणं अंगुलस्स असंखेवतिभागं उकोसेणं पंचजोयणसयाई ॥ एवं कालोए उ० सत्त जोयणसताई ॥ सयंभूरमणे . जहाणेणं अंगुलस्स असंखेनति० उक्कोसेणं दस जोयणसताई ॥ (सू० १८८) Page #745 -------------------------------------------------------------------------- ________________ SARA 'करणं भंते !' इत्यादि, कति भदन्त ! समुद्रा बहुमत्स्यकल्छपाकीर्गाः प्राप्ताः १, भगवानाह-गौतम! प्रयः समुद्राः बहुमत्स्य-1, कच्छपाकीर्णाः प्रज्ञप्ता, वयथा-लवणः कालोदः स्वयम्भूरमणः, अवशेषाः समुद्रा अल्पमत्त्यकच्छपाकीर्णः प्राश्माः न पुनर्निर्मत्स्यकच्छपाः प्रज्ञप्ता हे श्रमण! हे आयुष्मम् ! ।। सम्प्रति लवणादिषु मत्त्यकुलकोडिपरिज्ञानार्थमाइ–'लवणे णं भंते' इत्यादि, लवणे भदन्त ! समुद्रे 'कति' किंप्रमाणानि जातिप्रधानानि कुलानि २ जातिकलानां कोटयो जातिकुलकोटयः मत्स्यानो जातिकुलकोटयो मत्स्यजातिकुलकोटयस्तासां योनिप्रमुखाणि-योनिप्रवाहाणि शतसहस्राणि प्रज्ञतानि!, इ कस्यामपि योनी अनेकानि जातिकुलानि भवन्ति, यथा एकस्यामेव छगणयोनौ कुमिकोटिकुलमिलिकाकुलं घृश्चिककुलमित्यादि तत उक्तं योनिप्रमुखशतसहस्राणीति, भगवानाइ-४ गौतम! सप्त जलमत्स्यजातिकुलकोटीनां योनिप्रमुखाणि शतसहस्राणि, एवं कालोदसूत्र स्वयम्भूरनणसूत्रमपि भावनीय, नवरं कालोदे नव मत्स्यजातिकुलकोटियोनिप्रमुखशतसहस्राणि, स्वयम्भूरमणसमुद्रेऽत्रयोदश ॥ अधुना लवणादिषु मत्स्वप्रमाणमभिधित्सुराह'लवणे णं भंते!' इत्यादि, लवणे भदन्त ! समुद्रे मत्स्यान केमहालिका' किंमहती शरीरावगाहना प्रज्ञप्ता, भावानाह-गौतम ! जघन्येचासलासययभाग उत्कर्षेण पच योजनशतानि ॥ एवं कालोदस्वयम्भरमणसमुद्रविषये अपि सूत्रे भावनीय, नवरं कालोदे उत्कर्षतः सप्त योजनशतानि स्वयम्भूरमणे योजनसहनम् ।। केवतिया णं भंते! दीवसमुद्दा नामधेजेहिं पण्णत्ता?, गोयमा! जावतिया लोगे मुभा णामा सुभा वण्णा जाव सुभा फासा एवतिया दीवसमुद्दा नामधेजेहिं पपणत्ता ॥ केवतिया गं भंते ! दीवसमुहा उद्धारसमएणं पण्णत्ता?, गोयमा! जावतिया अट्ठाइजाणं सागरोवमार्ण उद्धारसमपा Page #746 -------------------------------------------------------------------------- ________________ * * *% % एयतिया दीवसमुद्दा उद्धारसमएणं पन्नत्ता ॥ (सू० १८९) दीवसमुहा णं भंते । किं पुडविपरि. णामा आउपरिणामा जीवपरिणामा पुग्गलपरिणामा?, गोयमा! पुढविपरिणामावि आउपरिणामावि जीवपरिणामावि पुग्गलपरिणामावि ॥ दीवसमस णं भंते ! सच्चपाणा सव्वभूया सधजीवा सब्वसत्ता पुदविकाइयत्ताए जाव तसकाइयत्ताए उववपणपुवा?, हंता! गोयमा! असति अदुवा अणंतखुत्तो (सू०१९०) इति दीवसमुद्दा समत्ता ॥ 'केवइया णं भंते!' इत्यादि, कियन्तो भदन्त! द्वीपसमुद्रा नामधेयैः प्रज्ञप्ता: ?, यदि नाम सङ्ख्यातुमिध्यन्ते तदा कियन्तस्ते | |प्रज्ञप्ता इत्यर्थः, इयमत्र भावनाइहैकैकेन नाम्नाऽसयेया द्वीपा असङ्ख्येयाः समुद्राः प्रोच्यन्ते अन्तिमान् देवादीन पथ द्वीपान् पञ्च समुद्रान मुक्त्वा, ततः सर्वसङ्ख्यया क्रियन्ति द्वीपसमुद्राणां नामानि ? इति, भगवानाह-गौतम! यावन्ति लोके सामान्यतः 'शुभानि | नामानि शङ्खचक्रस्वस्तिककलशश्रीवत्सादीनि 'शुभा वर्णाः शुभा गन्धाः शुभा रसाः शुभाः स्पर्शाः' शुभवर्णनामानि शुभगन्ध-14 नामानि शुभरसनामानि शुभस्पर्शनामानि, एतावन्तो द्वीपसमुद्रा नामधेयः प्रज्ञप्ताः, एतावन्ति द्वीपसमुद्राणां नामधेयानीति भावः ।। सम्प्रत्युद्धारसागरोपमप्रमाणतो द्वीपसमुद्रपरिमाणमाह-केवइया णं भंते।' इत्यादि, कियन्तो भदन्त! द्वीपसमुद्राः 'उद्धारेण' उ. द्वारपल्योपमसागरोपमप्रमाणेन प्रज्ञप्ता: १, भगवानाह-हे गौतम! यावन्तोऽर्द्धतृतीयानामुद्धारसागरोपमाणां उद्धारसमया:-एकैकेन(क) सूक्ष्मवालाप्रापहारसमया एतावन्तो द्वीपसमुद्रा उद्धारेण प्राप्ताः, उक्तश्च-"उद्धारसागराणं अडाइजाण जत्तिया समया । दुगुणादुगुणपवित्थर दीवोदहि रज्जु एवइया ॥१॥” 'दीवसमुहा णं भंते !' इत्यादि, । द्वीपसमुद्रा णमिति पूर्ववत् भदन्द ! किं पृथिवीपरि 8 2 Page #747 -------------------------------------------------------------------------- ________________ मामा अम्बरियाना जीवपरिणामाः पुलपरिणामाः १, भगवानाह - गौतम! पृथिवीपरिणामा अपि अप्परिणामा अपि जीवपरिणामा अपि पुक परिणामा अपि, पृथ्मजीवमुद्रपरिणामाता खात्सर्वद्वीपसमुद्राणाम् || 'दीवसमुद्देसु णं भंते ! सब्वपाणा सव्धभूवा' इत्यादि, द्वीपसमुद्रेषु णमिति पूर्ववत् सर्वेष्वपि गम्यते भवन्त ! सर्वे 'प्राणाः' द्वीन्द्रियादयः सर्वे 'भूताः' तरवः सर्वे 'जीवाः' पञ्चेन्द्रियाः सर्वे 'सरबा:' पृथिव्यादय: उत्पन्नपूर्वा: ?, भगवानाह - गौतम ! असकृदुत्पन्नपूर्णा अथवाऽनन्तकृत्वः सर्वेषामपि सांव्यवहा रिकर। श्यन्तर्गतानां जीवानां सर्वेषु स्त्रानेषु प्रायोऽनन्तश उत्पादात् ॥ तदेवं द्वीपसमुद्रनक्तन्यता गता । सम्प्रति द्वीपसमुद्राणां पुलपरिणामस्मात् तेषां च पुगलानां विशिष्टपरिणामपरिणतानामिन्द्रियमाह्यत्वादिन्द्रियविषयपुद्गलपरिणाममाह कति णं भंते इंडियसिए पोग्गल परिणामे पण्णसे ?, गोयमा ! पंचविहे इंद्रियविसए पोग्गलपरिणामे पण्णत्ते, संजहा— सोतिंदियविसए जाव फासिंदियविसए । सोतेंदियविसए णं भंते! verter तिविहे पण्णले?, गोयमा ! दुविहे पण्णसे, तंजा - सुमितदपरिणामे य goreपरिणामे य, एवं चक्खिदियविसयादिएहियि सुरुवपरिणामे दुरूवपरिणामे य । एवं सुरभिगंध परिणामे य दुरभिगंधपरिणामे य, एवं सुरसपरिणामे य दूरसपरिणामे य एवं १ यद्यपि मात्र तृतीयप्रतिपत्तिसमाप्तिसूचकं किंचित् तथापि अत्रे ज्योतिष्कषक्तव्यतापूर्ती चतुर्थप्रतिपत्ती ज्योतिष्क उद्देशक इति वैमानिकाविकारपूर्ती च चतुर्थप्रतिपत्ती बैमानिकाख्य उद्देशक इति व सूचनात् गम्यते यदुत अत्र तृतीयप्रतिपतिः समाप्ता यद्वा तत्र चतुर्विधानो प्रतिपत्तिर्या सा चतुर्थप्रतिपत्तिरिति व्याख्येयं यतः प्रतिपादयिष्यति तदनन्तरं पचविधजीवप्र तिपादननय्याश्चतुभ्यः प्रतिपतेरारम्भं, अन्यद्वोयमविरोधि कारणं सुनीभिः । Page #748 -------------------------------------------------------------------------- ________________ सुफासपरिणामे य दुफासपरिणामे य ॥ से नूणं भंते! उच्चावएसु सहपरिणामेसु उच्चावएसु रूवपरिणामेसु एवं गंधपरिणामेसु रसपरिणामेसु पासपरिणामेन्ड परिवाराला पोग्गला परिणमंतीति वत्तवं सिया?, हंता गोयमा! उचावएस सहपरिणामेसु परिणममाणा पोग्गला परिणमंतित्ति वत्सव्वं सिया, से णूणं भंते! सुन्भिसहा पोग्गला दुन्भिसहस्साए परिणमंति दु. निभसहा पोग्गला सुन्भिसत्ताए परिणमंति?, हंता गोयमा सुम्भिसहा दुन्मिसहसाए परिणमंति दुब्भिसदा सुन्भिसहप्ताए परिणमंति, से पूर्ण भंते! सुरुवा पुग्गला दूरूवत्साए परिणमंति सुरूवा पुग्गला सुरूवत्साए.१. ता गोयमा०!, एवं सुब्भिगंधा पोग्गला दुन्भिगंधसाए परिणमंति दुम्मिगंधा पोग्गला मुभिगंधत्ताए परिणमंति?, हंता गोयमा०1 एवं सुफासा दुफास साए?, सुरसा दूरससाए०१, हंता गोयमा !०॥ (सू० १९१) 'कइविहे भंते !' इत्यादि, कतिविधो भदन्त ! इन्द्रियविषयः पुद्गलपरिणामः प्रज्ञप्तः ?, भगयानाह-गौतम! पञ्चविध इन्द्रियविषय: पुद्गलपरिणाम: प्रज्ञप्तः, तद्यथा--श्रोत्रेन्द्रियविषय इत्यादि सुगर्म, 'सुन्भिसहपरिणाम' इति शुभः शब्दपरिणाम: 'दुन्भिसइपरिणामे' इति अशुभ: शब्दपरिणाम: ।। 'से णूणं भंते।' इत्यादि, अथ 'नूनं' निश्चितमेतद् भदन्त! 'उच्चावचैः' उत्तमाधमैः शंपरिणामैः परिणमन्त: पुद्गलाः परिणमन्तीति वक्तव्यं स्यात् ?, परिणमन्तीति ते वक्तव्या भवेयुरित्यर्थः, भगवानाह-'हन्ता गोयमा!' इत्यादि, हन्तेति प्रत्यवधारणे स्यादेव वक्तध्यमिति भावः, परिणामस्य यथावस्थितस्य भावात् , तथा तथा Page #749 -------------------------------------------------------------------------- ________________ द्रव्यक्षेत्रादिसामग्रीवशतस्तत्तद्रूपास्कन्दनं हि परिणाम:, स च तत्रास्तीति न कश्चित्तथाऽभिधाने दोषः ॥ 'से गुणं भंते।' इत्यादि, अथ 'नून निश्चितमेतद् भदन्त ! 'शुभशब्दा' शुभशब्दरूपाः पुद्गला अशुभशब्दतया परिणमन्ति अशुभशब्दा वा पुद्गला: शुभशब्दतया?, भगवानाहू-हन्त गौतम! इत्यादि सुप्रतीतं, एतेन सान्वयं परिणाममाह, अन्यथा तद्यो(दयो) गादसत: सत्ताऽनुपपचेर. तिप्रसङ्गात् ।। एवं रूपरसगन्धस्पर्शप्वयात्मीयामीयाभिलापेन द्वौ द्वावालापको वक्तव्यौ ॥ देवे णं मंते! महिड्डीए जाव महाणुभागे पुन्यामेव पोग्गलं खवित्ता पम् नमेव अणुपरिवद्वित्ताणं गिण्हित्सए?, हंता पभू, से केणट्टे णं भंते। एवं वुचति-देवे णं महिहीए जाब गिण्हित्तए?, गोयमा! पोग्गले खित्ते समाणे पुव्यामेव सिग्घगती भवित्ता तओं पच्छा मंदगती भवति, देवेणं महिडीए जाव महाणुभागे पुव्वंपि पच्छावि सीहे सीहगती (तुरिए तुरियगती) चेव से तेणटेणं गोयमा! एवं युति जाव एवं अणुपरियट्टित्ताणं गेण्हितए ॥ देवे णं भंते! महिडीए बाहिरए पोग्गले अपरियाहत्ता पुवामेव यालं अच्छित्ता अभेसा र गंठित्तए?, नो इण समढे १, देवे णं भंते ! महिहिए बाहिरए पुग्गले अपरियाइत्ता पुच्चामेव वालं छिसाभित्ता पभू गठित्तए, नोहणद्वे समढे २, देवे णं भंते! महिड्डीए बाहिरए पुग्गले परियाइत्ता पुन्यामेष बालं अच्छित्ता अभित्ता पभूगंठित्तए?, मोहण समढे २, देवे णं भंते ! महिड्डीए जाव महाणुभागे वाहिरे पोरमले परियाइत्ता पुवामेव पालं छेत्ता भेसा पभू गठित्तए?, हंता पभू४, तं चेवणं गंठिं छउमस्थे ण जाणति Page #750 -------------------------------------------------------------------------- ________________ ण पासति एवंमुहुमं च णं गढिया ३, देवे णं भंते! महिड्डीए पुव्वामेव पालं अच्छेसा अभेसा पभु दीहिकरित्सए वा हस्सीकरिसए वा?, नो तिणढे समझे ४, एवं चत्तारिवि गमा, पदमविइयभंगेसु अपरियाइत्ता एगंतरियगा अच्छेप्सा अभेत्ता, सेसं तहेव, तं चेव सिद्धिं छउमत्थे ण जाणति ण पासति एसुहम च णं दीहिकरेज वा हस्सीकरेज वा ॥ (सू०१९२) 'देवे गं भंते!' इत्यादि, देवो भदन्त ! महर्द्धिकः यावत्कारणात् महायुतिको महाबलो महायशा महानुभाग इति परिप्रहः एषां व्याख्यानं पूर्ववत्, पूर्वमेव 'पुद्गल' लेवादिकं प्रयत्नेनेति गम्यते क्षित्वा 'प्रभु' समर्थस्तमेव पुद्गलं क्षिप्तं भूमावपतितं सन्सम् . 'अनुपरिवर्त्य' मामिप्येन परिधन्ध महातुम् है, भगवागाह हन्त ! प्रमुः, देवस्य प्रभूतशक्तिकलात् ।। एतदेष जिज्ञासिषुः पृच्छति । -से केणटेणं भंते !' इत्यादि, (प्रभसूत्रं सुगर्म) भगवानाह-गौतम! पुद्गलः क्षिप्तः सन् पूर्वमेव शीघ्रगतिर्भवति प्रयत्नजनितसंपस्कारस्पातितीत्रखात्, पश्चान्मन्दगतिः संस्कारस्य मन्दमन्दतया भवनात्, देव: पुनः पूर्वमपि पश्चादपि च शीघ्र उत्साह विशेषेण | शीघ्रगतिः साक्षाच्छीघ्रगमनेन, एतदेव ज्याचष्टे-त्वरितस्त्वरितगतिर्भवतीति, 'से एएणटेण'मित्याग्रुपसंहारवाक्यं गतार्थम् ॥ 'देवे । णं भंते।' इत्यादि, देवो भदन्त ! महर्द्धिको यावन्महानुभागो बाह्यान् पुद्गलान 'अपर्यादाय' अगृहीत्वा बालं अच्छित्वा अभिवाई तदवस्थमेव सन्तमिति भावः तच्छरीरस्य मनागपि विक्रियामनापाद्येति तात्पर्यार्थः प्रभुः 'ग्रन्थयितुं' दृढबन्धनबद्धीकर्तुम् ?, भगवानाह-मायमर्थः समर्थः, बाह्यपदलानादानेन तच्छरीरस्य मनागपि विक्रियानापादने बन्धनस्य कर्तुमशस्यत्वात् , एतेन देवोऽप्यनिषन्धनां क्रियां न करोति, विशिष्टसामर्थ्यस्यापि निबन्धनविषयवादित्यावेदितं । द्वितीयसूत्रे बालं छित्त्वा भिस्वेति विशेषः, शेषं तथैव, Page #751 -------------------------------------------------------------------------- ________________ ** ||अत्रापि प्रयितुमशक्ति: उभयकारणजन्यस्य कार्यस्लैकतर स्वाप कारस्सा भावेऽभावात् । तृतीयसूत्रे सामान पुदलान् पर्यावाव बाल18 मच्छित्त्वाऽमित्त्वेति विशेषः । चतुर्थे बाह्यान् पुद्गलानादाय घालं हित्वा भित्त्वेति विशेषः, अत्र अययितुं प्रभुरिति वक्तव्य, कारण सामध्यस्म सम्भवात् , संध ग्रन्थि छवास्थो मनुष्यो न जानाति न पश्यति, किमुक्तं भवति ?-स वालोऽन्यो वा तटस्थः पुरुषोऽनविशयी न जानाति ज्ञानेन न पश्यति चक्षुषा "एवं खलु सुहुमं च णं गढेजा' एवं खलु सूक्ष्मं देवो प्रथयेत् ॥ एवं बालदीर्घइस्वीकरणविषयाण्यपि चत्वारि सूत्राणि भावनीयानि नवरं 'तं च णं सिद्धि मिति, ता-हस्यीकरणसिद्धि दीकरणसिद्धि का, शेषं प्रतीतम् ॥ देवसामर्थ्य प्रत्यासत्त्यैव ज्योतिष्कावधिकृत्याह अस्थि णं भंते! चंदिमसूरियाणं हिदिपि तारारूवा अणुंपि तुल्लावि समंपि तारारुवा अणुंपि तुल्लावि उम्पिपि तारारूवा अणुंपि तुस्लावि?, हंता अस्थि, से केणट्टेणं भंते! एवं वुचतिअत्थि णं चंदिममूरियाणं जाव उम्पिपि तारारुवा अणुंपि तुलावि?, गोयमा! जहा जहा णं तेसिं देवाणं तवनियमभचेरवासाई [उकाडाई] पस्सियाई भवति तहा तहा णं तेसिं देवाणं एयं पण्णायति अणुत्ते वा तुल्लत्ते वा, से एएणट्टेणं गोपमा! अस्थि णं चंदिमसूरियाणं उपिपि ताराख्वा अर्धूपि तुल्लावि० ॥ (सू० १९३) एगमेगस्स णं चंदिमसूरियस्स-अट्टासीति च गहा अहाबीसं च होइ नक्खत्ता । एमससीपरिवारो एत्तो साराण वोच्छामि ।।१॥ छापट्टिसहस्साईणव चेव सयाइं पंचसयराइं । एगससीपरिवारो तारागणकोडिकोडीणं ॥२॥ (सू० १९४) ********** *** Page #752 -------------------------------------------------------------------------- ________________ 'अस्थि णं भंते । चंदिमसूरियाण'मित्यादि, अस्ति भदन्त ! चन्द्रसूर्याणां सामान्यतो बहुवचनं, हिडिंपि— क्षेत्रापेभ्याऽघस्ताना अपि 'तारारूपाः ' तारारूप विमानाधिष्ठातारो देवा घुतिविभवलेश्यादिकमपेक्ष्य केचिदणवोऽपि हीना अपीत्यर्थः केचित्तुल्या अपि तथा सममपि चन्द्र विमानैः सूर्यविमानैा क्षेत्रापेक्षया समश्रेण्यपि व्यवस्थितास्तारारूपाः देवाः ताश्चन्द्रसूर्याणां देवान्नां युतिविभवादिकमपेक्ष्य केचिदणवोऽपि केचित्तुल्या अभि तथा चन्द्रविमानानां सूर्यविमानानां चोपयपि ये व्यवस्थित तारारूपा देवासोऽपि चन्द्रसूर्याणां देवानां द्युतिविमवादिकमपेक्ष्य केचिदुणयोऽपि केचित्तुल्या अपि ?, भगवानाह - 'हन्ता अस्थि' यदेतस्वया पृष्टं तत्सर्वं तथैवास्ति । एवमुक्ते पुनः प्रमयति- 'से केणद्वेणं भंते! एवं दुञ्चति अस्थि णं चंदिमसूरियाण' मित्यादि, भगवानाह - गौतम ! 'जहा जहा णमित्यादि, यथा यथा णमिति वाक्यालङ्कारे तेषां देवानां तारारूपविमानाधिष्ठातृणां प्राम्भवे तपोनियमब्रह्मचर्याणि 'उत्सृतानि' उत्कृष्टानि भवन्ति, तत्र तपो - नमस्कारसहितादि नियमस्तु - अहिंसादि ब्रह्मचर्य - वस्तिनिरोधादि उत्सृतानीत्युपलक्षणं तेन यथा यथाऽनुत्सृतान्यपि द्रष्टव्यं, अन्यथाऽणुत्वायोगात् तथा तथा तेषां देवानां तस्मिन् तारारूपविमानाधिष्ठातृभने एवं प्रज्ञायते, तद्यथा - अणुत्वं तुल्यत्वं वेति, 'से एएणट्टेणमित्यादि, किमुक्तं भवति ?-यैः प्राग्भवे तपोनियमब्रह्मचर्याणि मन्दानि कृतानि ते तारारूपविमानाधिष्ठातृदेवभवमनुप्रासाश्चन्द्रसूर्येभ्यो देवेभ्यो घुतिविभवादिकमपेक्ष्य होना भवन्ति, यैस्तु भवान्तरे तपोनियमब्रह्मचर्याणि अत्युत्कटान्यासेवितानि ते तारारूपविमानाधिष्ठातृरूपं देवभवमनुप्राप्ता सुतिविभवादिकमपेक्ष्य चन्द्रसूर्यदेवैः सह समाना भवन्ति न चैतदनुपपन्नं, दृश्यन्ते हि | मनुष्यलोके केचित् जन्मान्तरोपचिततथाविधपुण्यप्राग्भारा राजलमप्राप्ता अपि राज्ञा सह तुल्यविभवा इति || ' एगमेगस्त णं भंते! चंदिमसूरियस्से' त्यादि, एकैकस्य भदन्त ! चन्द्रसूर्यस्य, अनेन च पदेन यथा नक्षत्रादीनां चन्द्रः स्वामी तथा सूर्योऽपि तस्यापी Page #753 -------------------------------------------------------------------------- ________________ 4444 न्द्रखाद् (ते) धुतिं ख्यापयन्ति, कियन्ति नक्षत्राणि परिवारः प्रज्ञप्तः ?, कियन्तो महामहा.-अङ्गारकादय; परिवारः प्राप्तः, कियत्यस्तारागणकोटीकोट्यः परिवारः प्रज्ञप्तः, इह भूयान् पुस्तकेषु वाचनाभेदो गलितानि च सूत्राणि बहुषु पुस्तकेपु ततो यथाऽ चनाभेदप्रतिपत्त्यर्थ गलितसूत्रोद्धरणार्थ चैवं सुगमान्यपि वित्रियन्ते, भगवानाह-गौतम! एकैकस्य चन्द्रसूर्यस्याष्टाविंशदिनक्षत्राणि परिवारः प्रज्ञतः, अष्टाशीतिमहामहाः परियार: प्रज्ञप्तः । 'छावद्विसहस्साई' इति गाथा, षट्पष्टिः सहस्राणि नव चैव शतानि पञ्चसप्ततानि एकशशिपरिवारस्तारागणकाटीकोटीनां, कोटीकोटीति कोट्या एवं सझा, दतस्तारागणकोटीनामिति द्रष्टव्यम् ।। जंबूदीवे णं भंते! दीवे मंदरस्स पञ्चयस्स पुरच्छिमिल्लाओ चरिमंताओ केवतियं अयाधाए जोतिसं चारं घरति?, गोयमा एक्कारसहिं एकवीसेहिं जोयणसएहिं अबाधाए जोतिसं चारं चरति. एवं दक्खिणिलाओ पचस्थिमिल्लाओ उत्तरिल्लाओ एकारसहि एकचीसहिं जोयण जाव चारं चरति ॥ लोगंताओ भंते! केवतियं अबाधाए जोतिसे पण्णते?, गोयमा! एकारसहिं एकारहिं जोयणसतेहिं अबाधाए जोतिसे पण्णसे ॥ इमीसे णं भंते! रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ केवतियं अबाहाए सव्वहेट्टिल्ले तारारूवे चारं चरति? केवतियं अबाधाए सूरविमाणे चार चरति ? केवतियं अबाधाए चंदविमाणे चारं घरति ? केवतियं अषाधाए सव्ववरिल्ले तारारूवे चारं चरति?, गोयमा! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणि सत्तहिं णउएहिं जोयणसतेहिं अवाहाए जोतिसं (सव्व) हेडिल्ले ताराख्थे चारं चरति, अहिं Page #754 -------------------------------------------------------------------------- ________________ जोयणसतेहिं अबाधाए सूरविमाणे चारं चरति, अहहिं असीएहिं जोयणसतेहिं अवाघाए चंदविमाणे चारं चरति, नवहिं जोयणसएहिं अयाहाए सव्वउवरिल्ले तारारूवे चारं चरति ॥ स. व्वहेट्टिमिल्लाओणं भंते! तारारुवाओ केवतियं अथाहाए सूरविमाणे चारं चरइ? केवइयं अवाहाए चंदविमाणे चारं चरइ? केवतियं अबाहाए सव्वउवरिल्ले तारारूचे घारं घरह?, गोयमा! सबहेविल्लाओ णं दसहिं जोयणेहिं सूरविमाणे चारं चरति उतीए जोयणेहिं अवाधाए चंदविमाणे चारं चरति दसुत्तरे जोयणसते अबाधाए सव्वोपरिल्ले तारारुवे चारं चरइ ।। सूरविमाणाओ णं भंते! केवतियं अबाधाए चषिमाणे चार पहि? कवतियं सवउवरिल्ले तारारूषे चारं चरति?, गोयमा! सूरविमाणाओ णं असीए जोयणेहिं चंदविमाणे चारं चरति, जोयणसय अबाधाए सब्चोवरिन्द्र तारास्वेचारं चरति ॥ चंदविमाणाओणं भंते। केवतिय अयाधाए सब्वउपरिल्ले तारारूचे चारं चरति?, गोयमा! चंदविमाणाओ णं वीसाए जोयणेहिं अबाधाए सव्वउवरिल्ले तारारुवे चारं चरह, एवामेव सपुवावरेणं दसुत्तरसतजोयणवाहल्ले तिरियमसंखेजे जोतिसविसए पपणत्ते ॥ (सू. १९५) जंबूदीवे णं भंते ! कयरे णक्वत्ते सन्दभितरिलं चार चरंति? कयरे नक्खत्ते सम्बबाहिरिल्लं चारं चरइ ? कयरे नक्खत्ते सव्वउवरिलं चारं चरति? कयरे भक्खत्ते सत्यहिद्विल्लं चारं चरति?, गोयमा! जंबदीये णं दीवे अभी Page #755 -------------------------------------------------------------------------- ________________ इनक्वतं सव्वन्तिरिलं पारं परति भूले गक्खन्ते सव्यबाहिरिल्लं श्रारं वरह साती णक्खसे Hostaरिलं वारं चरति भरणीणक्खत्ते सम्बलिं चारं चरति ॥ ( सू० १९६ ) 'जंबूदीचे ण' मित्यादि' जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य सकलतिर्यग्येकमध्यवर्त्तिनं कियत्क्षेत्रमबाधया सर्वतः कृत्वा 'ज्योतिषं” ज्योतिश्चक्रं 'चारं चरति' मण्डलगत्या परिभ्रमति ?, भगवानाह - गौतम ! एकादश योजनशतानि 'एकविंशानि' एकविंशत्यधिकानि अबाधया ज्योतिषं चारं चरति, किमुक्तं भवति ? - मेरो : सर्वत एकादश योजनशतान्येकविंशत्यधिकानि मुक्त्वा तदनन्तरं चकवालतथा ज्योतिश्चक्रं चारं चरति । 'लोगंताओं णं भंते!" इत्यादि, लोकान्तादर्वाग् णमिति वाक्यालङ्कारे मदन्त ! किय क्षेत्रमबाधया अपान्तराले कृत्वा ज्योतिषं प्रक्षप्रम् १, भगवानाह - गौतम ! एकादश योजनशतानि 'एकादशानि' एकादशोत्तराण्यत्राधया कृत्वा ज्योतिषं प्रप्तम् || 'इमीसे णं भंते!' इत्यादि, 'अस्यां यत्र वयं व्यवस्थिता रत्नप्रभायां पृथिव्यां बहुसमरमणीयात् भूमिभागात् आरभ्य कियदबाधया कृत्वाऽधस्तनं तारारूपं ज्योतिषं घारं चरवि कियद्वाधया कृत्वा सूर्यविमानं चारं चरति ?, कियदबाधया कृत्वा चन्द्रविमानं कियदबाधया कृत्वोपरितनं तारारूपं ज्योतिषं चारं चरति ?, भगवानाह - गौतम! सप्त योजनशतानि नवत्यधिकान्यबाधया कृत्वाऽघानं तारारूपं धारं चरति, अष्ट योजनशतान्यधाषया कृत्वा सूर्यविमानं, अष्टौ योजनशतान्यशीतान्यवाध्या कृत्वा चन्द्रविमानं, नव योजनशतानि पूर्णान्यवावया कृत्वोपरितनं तारारूपं ज्योतिषं चारं चरति ॥ ' (सन्ध) हेट्ठिल्लाओ णं भंते !" इत्यादि, अघस्तनाद् भदन्त ! तारारूपात् कियदद्याधया कृत्वा सूर्यविमानं चारं चरति ? कियदबाधया कृत्वा चन्द्रविमानं चारं चरति ? कियदबाधयोपरिवनं तारारूपम् ?, भगवानाह - गौतम! दश योजनान्यवाधया कृत्वा सूर्यविमानं धारं चरति तत एवाधस्तनात्तारा " Page #756 -------------------------------------------------------------------------- ________________ रूपान्नवतिं योजनान्यबाधया कृत्वा चन्द्रविमानं तत एवाधस्तनासारारूपाद्दशोतरं योजनशतमधाधया कृत्वोपरितनं तारारूपं ज्योतिषं पारं चरति 11 'सूरविभाणाओ णं भंते!" इत्यादि, सूर्यविमानादू भदन्त ! कियबाधया कृत्वा चन्द्रविमानं चारं चरति १, कियदबाधयोपरिसनं तारारूपम् ?, भगवानाह - गौतम ! अशीति योजनान्यबाधया कृत्वा चन्द्रविमानं चारं चरति, तत एव सूर्यविभाना - द्योजनशतमवाधया कृत्वोपरितनं तारारूपम् ॥ 'चंद विमाणाओ णं भंसे 1" इत्यादि, चन्द्रविमानाद्वदन्त ! कियदबाधया कृत्योपरितनं वारारूपं चारं चरवि ? भगवानाह - गौतम ! विंशतियोंजनान्यबाधया कृत्वोपरितनं तारारूपं चारं चरति ॥ 'जंबूदीचे णं भंते!" इत्यादि, जम्बूद्वीपे भदन्त । द्वीपे कतरत्, 'बहूनां प्रश्ने उतमचे 'ति बहूनामपि निर्द्धार्ये उतरः, नक्षत्रं सर्वाभ्यन्तरं सर्वेषामन्येषां नक्षत्राणामभ्यन्तरं 'चारे' मण्डलगत्या परिभ्रमणं चरति ?, कतरत् नक्षत्रं 'सर्व बाह्यं सर्वेषां नक्षत्राणां वहिवर्त्तिनं चारं 'चरति' प्रतिपद्यते ?, करारत् नक्षत्रं 'सर्वोपरितनं' सर्वेषां नक्षत्राणामुपरितनं चारं चरति ?, कतरन् नक्षत्रं सर्वाधस्तनं चारं चरति ?, भगवानाह - गौतम ! अभिजिन्नक्षत्रं सर्वाभ्यन्तरं चारं चरति, मूलः पुनर्नक्षत्रं सर्वग्राह्यं वारं चरति, स्वातिर्नक्षत्रं सर्वोपरितनं पारं चरति, भरणीनक्षत्रं सर्वाधस्तनं चारं चरति, उक्तञ्च सव्वभितर भीई मूलो पुण सव्वचा हिरो होइ । सव्वोवरिं तु साई भरणी पुण सम्बद्देडिलिया ॥ १ ॥” चंद्रविमाणे णं भंते! किंसंठिते पण्णत्ते ?, गोयमा 1 अद्धकविगसंठाण संहिते सब्बफालितामप अभुगतमूसित पहसिते वण्णओ, एवं सूरविमाणेधि नक्खत्तविमाणेवि ताराविमाणेवि अद्धकवठाणसंठिते ॥ चंदविमाणे णं भंते! केवतियं आयामविक्खंभेणं केवतियं परिक्त्रेवेण ? Page #757 -------------------------------------------------------------------------- ________________ केवतियं पाहल्लेणं पण्णते?, गोयमा ! छप्पन्ने एगसहिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठावीसं एगसहिभागे जोयणस्स याहल्लेणं पण्णत्ते ॥ सूरविमाणस्सवि सञ्चेव पुच्छा, गोयमा! अडयालीसं एगसहिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवणं चवीस एगसहिभागे जोयणस्स बाहल्लेणं पन्नत्ते ।। एवं गहविमाणेवि अद्धजोयणं आयामविक्खंभेणं सविसेसं परि० कोसं पाहल्लेणं ।। णवत्तविमाणेणं कोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परि० अद्धकोसं बाहलेणं प० ताराविमाणे अद्धकोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परि० पंचधणुसयाई वाहालेणं पण्णत्ते ॥ (सू०१९७) । "चंदविमाणे णं भंते !' इत्यादि, चन्द्रविमानं भदन्त ! 'किंसंस्थितं' किमिव संस्थितं २ प्रज्ञप्तम् ?, भगवानाह-गौतम ! अर्द्धकपित्थसंस्थानसंस्थितम् उत्तानीकृतमर्द्धकपित्थं तस्येव यत् संस्थानं तेन संस्थितमर्द्धकपित्थसंस्थानसंस्थितं, आह-यदि चन्द्रविमानमुवानीकृतार्द्धकपित्थसंस्थानसंस्थितं तत उदयकालेऽस्तमयकाले वा यदिवा तिर्यक् परिभ्रमत् पौर्णनास्यां कस्मात्तदर्धकरित्थफलाकार रस उपरि वर्तमान वर्तुलमुपलभ्यते, अर्द्धकपित्थस्य शिरस उपरि दरमवस्थापितस्य परभागादर्शनतो वर्तुलतया दृश्यमानत्वात् , उच्यते, इहाईकपित्थफलाकारं चन्द्रविमानं न सामस्त्येन प्रतिपत्तव्यं, किन्तु तस्य विमानस्य पीठं, तस्य च | पीठस्योपरि चन्द्रदेवस्य-ज्योतिश्चक्रराजस्य प्रासादः, स च प्रासादस्तथा कथञ्चनापि व्यवस्थितो यथा पीठेन सह भूशान् वर्नुल आकारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभासवे ततो न कश्चिदोषः, न चैतत् स्वमनीपिकाया विजृम्भितं, Page #758 -------------------------------------------------------------------------- ________________ | यत एतदेव जिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेपपुरस्सरमुक्तम्-"अद्धकविदागारा उध्यत्यमणमि कह न दीसंति । ससिसूराण विमाणा तिरियक्स्वेत्ते ठियाणं च ॥ १॥ उत्ताणद्धकविट्ठागारं पीढं तदुवार घ पासाओ। वट्टालेखेण ततो समवर्ट दूरभावातो ।।२॥" तथा सर्व-निरवशेष स्फटिकविशेषमणिमयं सर्वस्फटिकमयं तथाऽभ्युद्ता-आभिमुख्येन सर्वतो विनिर्गवा उस्मृता:-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सितं अभ्युद्गतोत्सृतप्रभासित, यावत्करणात् 'विविहमणिरयणभत्तिचित्ते वाउद्धयलिजरनेजयन्तीपजागत्तातिलत्तनलिए सुंगे गगणतलमणुलिहतसिहरे जालंतररयणपंजलोम्मीलियमणिकणगथूमियागे वियसियसयवत्तवरीयतिलगरयणद्धचंदचित्ते अंतो बहिं च सण्हे तवणिजवालयापत्थडे सहफासे सस्सिरीयरूवे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे' इति, तत्र विविधा-अनेकप्रकारा मणयः--चन्द्रकान्तादयो रनानि च-कतनादीनि तेषां भक्कयो-विच्छित्तिविशेषास्ता-14 भिश्चित्रं-अनेकरूपवद् आश्चर्यवा विविधमणिरत्नभक्तिचित्रं, तथा वातोद्धृता-वायुकम्पिता विजयः-अभ्युदयस्तसंसूचिका वैजय-12 त्यभिधानाः पताका विजयवैजयन्त्यः, अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्यो विजयवैजयन्त्यःपताकास्ता एव विजयवर्जिता वैजयन्यः, छत्रातिच्छवाणि-उपर्युपरिस्थितातपत्राणि तेः कलितं वातोद्धतविजयवेजयन्तीपताकाकलितं तुम-उचम् अत एव 'गगणतलमणुलिहंवसिहर' गगनतलमनुलिखदु-अभिलायद गगनतलानुलिखच्छिखरं, तथा जालानि-जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तजालान्तररने, सूने चात्र प्रथमैकवचनलोपी द्रष्टव्यः, तथा पजराद उन्मीलितमिच-बहिष्कृतमिव पारोन्मीलिवमिव, यथा हि किल किमपि वस्तु पखराद्-वंशादिमयप्रच्छादिनविशेषाद बहिष्कृतमत्यन्तमविनष्ठच्छायखात् शोभते तथा तदपि विमानमिति भावः, तथा मणिकनकानां : सम्बन्धिनी स्तूपिका Page #759 -------------------------------------------------------------------------- ________________ शिवरंज सत् मणिकनकस्तूपिका, सपा विकसितानि यानि शत्तपत्राणि पुण्डरीकाणि च द्वारादौ प्रविकृतित्वेन स्थितानि तिल श-भिस्याविषु पुण्ड्राणि रजमपावार्द्धचन्द्रा द्वारादिपु तैचित्र विकसितमतपत्रपुण्डरीकतिलकरमार्द्धचन्नूचित्रम् , 'तो बहिं च सण्डे इत्यादि अन्तमपर्वतोपरिसिझायवमहारवत् , 'एवं सूरविमाणेवी'त्यादि, एवं-चन्द्रविमानमिव सूर्यविमानमपि वक्तव्यं प्रविमानमपि3 नक्षत्रविमानमपि तारात्रिमानमपि, ज्योतिर्विमानानां प्राय एकरूपतात् ॥'पदविमाणे णं भंते।' इत्यादि, चन्द्रविमानं भवन्त ! किया शयावविष्कम्भेन कियस्परिक्षेपेण कियद्वावस्येन प्रक्षासम् १, भगवानाह-गौतम! षट्पञ्चाशवमेकषधिभागान योजनस्यायामविष्कम्भेन, वदेवायामविष्कम्भमानं त्रिगुणं सविशेष परिक्षेपेण, अष्टाविंशतिमेकपष्ठिभागान योजनस्य बाहल्येन प्रहतम् ॥'सरविमाणे णं भंते!' इत्यादि प्रश्नसुन हादत , भालामाइ-गौला! अष्टचत्वारिंशतमेकषष्टिभागान योजनस्मायामविष्कम्भेन, तदेवायायविडम्भमानं त्रिपुर्ण सविशेष परिक्षेपेण, पतुर्विशतिमेकषष्टिभागान योजनस माहस्येन ॥ 'गहविमाणे णं भैते' इत्यादि प्रभसूत्रं तथैव, भगवानाहगौतम! अईयोजममायामविष्कम्भेम सदेवा योजनं त्रिगुण सविक्षेत्र परिक्षेपेण क्रोशं माहस्पेन ॥ 'नक्वत्तविमाणे णं| मते!' इत्यादि प्रभसूत्र तथैव, भगवानाह-गौतम! क्रोममेकमायाममिक्कम्भेन सदेवाबामविष्कम्भपरिमाणं विगुणं सविशेष परिशेपेण भर्द्धकोशं च बाहल्येन प्राप्तम् ॥'ताराविमाणे णं भंते !' इत्यादि प्रभसूत्र तथैव, भगवानाह-गौतम ! अर्द्धक्रोशमायामवि. कम्भेन तदेवायामपिच्कम्मायामपरिमाणं त्रिगुणं सविशेष परिक्षेपेण, पचपनुःशसानि पाइल्पेन महतम् , एवंपरिमाणं च ताराविमाममुस्कष्टस्थितिकस्य तारादेवा सम्बन्धि दृष्टम्य, अपम्पतितिकस्य तु पश्चधनुःशसान्यायामविष्कम्भेम भईतृतीयानि धनु:तानि वाहस्थेन, उकश्च तत्वार्थभाष्ये- अष्टमत्वारिंवायोजनकषष्टिभागाः सूर्यमण्डलविष्कम्भः, चन्द्रमसः षट्पञ्चाशत् , महा Page #760 -------------------------------------------------------------------------- ________________ नामर्द्धयोजनं गतं नक्षत्राणां सर्वोत्कृष्टावासाराया मर्द्धकोशः, जयम्यायाः पञ्चचतुःशतानि विष्कम्भावास्याच भवन्ति सर्वे सूर्यादयो नृखोके" इति ॥ चंद विमाणे णं भंते! कति देषसाहस्सीओ परिवहंति ?, गोयमा ! दविमाणस्स णं पुरच्छिमेणं नेपामा शुभानं संभालविमलनिम्म लधि घणगोली र फेणरयपणिगरपगासाणं (मधुगुलि पिंगलक्खाणं) थिरलट्ठ [प] षट्टपीवरसुसिलिङसु बिसिसिक्खदादा विडंषितमुहाणं र पलपन्तमय सुकुमालतालुजीहाणं [पसत्थसत्थवेरुलियाभिसंतकक्कष्टमहार्ण] विसालपीवरोरुपfits gorfare घाणं मिउविसयपतत्थसुमलक्खणविच्छिण्ण के सरसडोवसोभिताणं कमि तललिय पुलितघबलगव्वितगतीणं उस्सियसुणिम्मिय सुजाय अप्फोडियणंगूलाणं बहरामयणक्खाणं षड्रामयदन्ताणं वयरामयदाढाणं तवणिजजीहाणं तवणिज्जतालुयाणं सवणिज्जजोतगसुजोतिताणं कामगमाणं पीतिगमाणं मणोगमाणं मणोरमाणं मणोहराणं अभियगतीणं अमियमaatfरयपुरिसकारपरकमाणं महता अप्फोडियसीहनातीयबोल कल्यलरवेणं महुरेण मणहरेण य पूरिता अंबरं दिसाओ य सोभयंता बस्तारि देवसाहस्सीओ सीहरूवधारिणं देवाणं पुरच्छिमिल बाहं परिवहति । चंद विमाणस्स णं दक्खिणेणं सेयाणं सुभगाणं सुप्पभाणं संवतलविमलनिम्मलदधिघणगोस्वीर फेणरययणियरप्पमासाणं वइरामयकुं मजुयलसुद्वितपीवरवरबहरसोंड बहियादि Page #761 -------------------------------------------------------------------------- ________________ तसुरतपरमप्पकासाणं अक्षुण्णयगुणा (मुहा) णं तवणिज विसाल चंचल चलंत चवलकण्णविमलु. जलाणं मधुवण्णभिसंतणिन्द्धपिंगल पसल निवण्णमणिरयण लोषणाणं अब्भुरगतमलमल्लियाणं धवलसरिससंठित णित्रवणदढकसिणकालियामय सुजायदंत मुसलोवसोभिताणं कंत्रणकोसीपविविमलमणिरणरुइरपेरंतचित्तरूवगविराधिताणं तवणिज्ञविसाल तिलगपमुहपरिमंडिताणं पाणामणिरघणमुद्रवेज्जब गलवर भूसणाणं वेरुलियविचित्तदंडनिम्मलवामयतिक्खलअंकुसकुंभजुयलंतरोदियाणं तवणिज्ज सुबद्धकच्छप्पियवद्धराणं जंबूणयविमलघणमंडलबहरामयलालाललियतालणाणामणिरघणघण्टवा सगरवतामयरज्जूषद्ध लंबितघंटाजुयलमहुरसरमणहराणं अलीण माणजुत्तवद्वियसुजात लक्खणपसत्थतवणिज्जवालगत्तपरिपुच्छणाणं उयविधपडिपुमचलविक्रमाणं अंकामयणक्खाणं तवणिज्जतालुयाणं तवणिज्जजीहाणं तवणिज्ज्ञजोसगमुजोतियाणं कामकमाणं पीतिरुमाणं मणोगमाणं मणोरमाणं मणोहराणं अभियगतीणं अमि बलवीर पुरिसकारपरमाणं महया गंभीर गुलगुला इयरवेणं महुरेणं मणहरेणं पूरेन्ता अंबरं दि साओ य सोभयंता चत्तारि देवसाहस्सीओ गयस्वधारीणं देवाणं दक्खिपिल्लं बाहं परिवहति । दषिमाणस्स णं पञ्चत्थिमेणं सेनाणं सुभगाणं सुपभाणं चंक्रमियललिय पुलित चलचवलककुदसालीणं सण्णयपासाणं संगघपासाणं सुजायपासाणं मियमाइतपीणरतपासाणं झसविहगसुजात Page #762 -------------------------------------------------------------------------- ________________ कुच्छीणं पसत्थणिमधुगुलितभिसंतपिंगलक्खाणं विसालपीवरोरुपडिपुण्णविपुलखंधाणं वट्टपडिपुण्णविपुलकवोलकलिताणं घणणिचितवद्धलक्खणुण्णतईसिआणयवसभोट्ठाणं चंकमितललितपुलिगमरूपालचनकाहिनतानीणं पीवरोरुवटियसुसंठितकडीणं ओलंबपलंयलक्खणपमाणजुत्तपसस्थरमणिलवालगंडाणं समखुरवालधाणीणं समलिहिततिक्खम्गसिंगाणं तणुसुहमसु. जातणिद्धलोमच्छविधराणं उचितमसलविसालपडिपुण्णखुरापमुहपुंडराणं (खंधपएससुंदराणं) वेरुलियभिसंतकडक्खसुणिरिक्खणाणं जुत्तप्पमाणप्पधाणलक्खणपसत्थरमणिनगग्गरगलसोमिताणं घग्घरगसुयद्धकण्ठपरिमंडियाणं नाणामणिकणगरयणघण्टवेयच्छगसुकयरतियमालियाणं वरघंटागलगलियसोभंतसस्सिरीयाणं पउमुपलभसलसुरभिमालाविभूसिताणं वहरखुराणं विविधविखुराणं फालियामयदताणं तवणिजजीहाणं तपणिज्जतालुयाणं नवणिजोत्तगसुजो त्तियाणं कामकमाणं पीतिकमाणं मणोगमाणं मणोरमाणं मणोहराणं अमितगतीणं अमियषलवीरियपुरिसयारपरकमाणं महया गंभीरगजियरवेणं मधुरेण मणहरेण य पूरेता अंयरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ वसभरूवधारिणं देवाणं पचथिमिल्लं पाहं परिवहति । चंदविमाणस्स णं उत्तरेणं सेयाणं सुभगाणं सुप्पभाणं जच्चाणंतरमल्लिहायणाणं हरिमेलामदुलमल्लियच्छाणं घणणिचितसुबद्धलक्खणुपणताचकमि (चंचुचि) यललियपुलियचलचवलचंचलगतीणं Page #763 -------------------------------------------------------------------------- ________________ रुघणवग्गणधावणधारणतिवहजईगसिक्सितगईणं सपणतपासा लालाबालापारमलमा संणयपासाणं संगतपासाणं सुजायपासाणं मितमायितपीणरइथपासानं मसबिहगमुजाताच्छीणं पीणपीवरवहितमुसंठितकडीणं ओलंबपलपलक्खणपमाणजुत्तपसत्थरमाणिजवालगंडाणं तणुनुहुमसुजाणिद्धलोमच्छविधराणं मिउविसयपसत्थसुहमलक्खणविकिरणकेसरवालिघराणं ललियसविलासगति(ललंतथासगल)लाडवरभूसणाणं मुहमंडगोचूलचमरथासगपरिमंडियकडीणं तवणिजखुराणं तवणिजजीहाणं तवणिज्जतालुयाणं तवणिजजोत्तगमुजोतिवाणं कामगमार्ण पीसिगमा अगोषमा मगोरमाणं मणोहराणं अमितगतीणं अमियबलवीरियपुरिसपारपरकमागं महया झ्याहेसियकिलकिलाइयरवेण महुरेणं मणहरेण य पूरता अंबरं दिसाओ य सोभयंता चसारि देचसाहस्सीओ हयस्वधारीणं उत्तरिलं याहं परिवहति ।। एवं सूरबिमाणस्सवि पुच्छा, गोयमा! सोलस देवसाहस्सीओ परिवहति पुब्धकमेगं ॥ एवं गहविमाणस्सपि पुच्छा, गोयमा! अट्ठ देवसाहस्सीओ परिवहति पुठवकमेणं, दो देवाणं साहस्सीओ पुरस्थिमिल्लं बाई परिवहति दो देवाणं साहस्सीओ दक्विणिलं दो देवाणं साहस्सीओ पञ्चत्थिमं दो देवसाहस्सी हयख्वधारीणं उत्सरिल्लं बाहं परिवहति ॥ एवं णक्वत्तथिमाणस्सवि पुच्छा, गोयमा! चसारि Page #764 -------------------------------------------------------------------------- ________________ A%AAAAKASAN देवसाहस्सीओ परिवहंति, सीहरूषधारीणं देवाणं पंचदेवसता पुरथिमिल्लं पाहं परिवहंति एवं चादिसिपि ॥ (सू० १९८) चितविमाणे भंते।' इत्यादि, चन्द्रविमानं णमिति वाक्याबारे भदम्स! कति देवसहस्राणि परिवहन्ति१. भगबानाह-गोलम षोडश देवसहस्राणि परिवहन्ति, तद्यथा-पूर्वेण-पूर्वसः, एवं दक्षिणेन पश्चिमेन उत्सरेण, तब पूर्वण सिंहरूपधारिणां देवानां पारि सहवाणि परिवहन्ति, दक्षिणेन गजरूपधारिणां देवानां चखारि सहस्राणि, पश्चिमेन वृषभरूपधारिणां देवानां पखारि सहवाणि, उत्तरेणाश्वरूपधारिणां देवानां चत्वारि देवसहस्राणि, इयमत्र भावना-चन्द्रादिविमानानि तथाजगत्स्वाभाज्याभिरालम्बनान्येव वहन्त्यवतिष्ठन्ते, केवलमाभियोगिका देवास्ते तथाविधनामकर्मोदयवशात्समानजातीयानां हीनजातीयानां वा निजस्फातिविशेषप्रदर्शनार्थमासानं बहु मन्यमानाः प्रमोदभृतः सततवहनशीलेषु विमानेष्वधः स्थित्वा केचित्सिहरूपाणि केचिद्गजरूपाणि केचिद्पभरूपाणि केचिदश्वरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतदनुपपन, यथा हि कोऽपि तथाविधाभियोग्यनामकोपभोगभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां वा पूर्वपरिचितानामेवम नायकस्यास्य सुप्रसिद्धस्य संमत इति निजस्फातिविशेषप्रदर्शनार्थ सर्वमपि स्वोचितं कर्म नायकसमक्षं प्रमुदितः करोति, तथाऽऽभियोगिका देवास्तथाविधाभियोग्यतामकर्मोपभोगभाजः समानजातीयानां हीनजातीयानां वा देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहाम इति निजस्फातिविशेषप्रदर्शनार्थमासानं बहु मन्यमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्ति । एवं सूर्यादिविमानविषयाण्यपि सूत्राणि भावनीयानि, अत्र जम्बूद्वीपप्रज्ञप्तिसत्के सहणिगाथे-"सोलस देवसहस्सा बहंति चंदेसु चेत्र सुरेसु । अद्वैव सहस्साई एककमि गह विमाणे ॥ १॥ चत्वारि सहस्साई Page #765 -------------------------------------------------------------------------- ________________ नक्तंमि य हवंति एक्केके । दो चेव सहस्साई तारारूवेकमेकंमि ॥ २ ॥ कचिस्सिद्दादीनां वर्णनं दृश्यते तद्बहुषु पुस्तकेषु न दृष्टमित्युपेक्षितं, अवश्यं चेचक्याख्यानेन प्रयोजनं तर्हि जम्बूद्वीपप्रज्ञप्तिटीका परिभावनीया, तत्र सविस्तरं तद्व्याख्यानस्य कृतत्वात् ।। एतेसि णं भंते चंदिमसूरियग हगणणक्खत्तता राख्वाणं कयरे कयरेहिंतो सिग्वगती वा मंदगती wr? तेहितोस सिग्धगती सुरेहिंतो गहा सिग्धगती गहेहिंतो णक्खता सिन्धगती णक्खत्तेहिंतो तारा सिग्घगती, सवप्पती चंदा सव्वसिग्धगतीओ तारारूवे || (सू० १९९) एएसि णं भंते! चंदिमजावतारारूवाणं कयरे २ हिंनो अविडिया वा महिडिया वा?, गोयमा ! तारारूवेहिंतो णक्खत्ता महिडीया णक्खतेहिंतो गहा महिड्डीया गहेहिंतो सूरा महिडीया सूरेहिंतो चंदा महिडीया, सव्वष्पडिया ताराख्वा सव्वमहिडीया चंदा ॥ ( सू० २०० ) 'एएसि ण' मित्यादि एतेषां चन्द्रसूर्यप्रहनक्षत्रतारारूपाणां मध्ये कतरे कतरेभ्योऽल्पगतयः ? कतरे कतरेभ्यः शीघ्रगतयः ?, भगवानाद-गौतम ! चन्द्रेभ्यः सूर्याः शीघ्रगतयः सूर्येभ्यो ग्रहाः शीघ्रगतयः प्रदेभ्यो नक्षत्रापि शीघ्रगतीनि नक्षत्रेभ्यस्तारारूपाः शीघ्रगतयः, चन्द्रेणाहोरात्राक्रमणीयस्य क्षेत्रस्य सूर्यादिभिर्हीनहीनतरेणाहोरात्रेणाक्रम्यमाणत्वात् एतच सविस्तरं चन्द्रप्रज्ञप्तौ सूर्यप्रज्ञप्ती भावितमिति ततोऽवधायें, एवं च सर्वमन्दगतयञ्चन्द्राः सर्वशीघ्रगतयन्ताराः ॥ 'एएसि ण' मित्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां मध्ये कतरे कतरेभ्योऽल्पर्द्धिकाः कतरे कतरेभ्यो महर्द्धिकाः ?, भगवानाह - गौतम! तारकेभ्यो नक्षत्राणि महर्द्धिकानि Page #766 -------------------------------------------------------------------------- ________________ AAAAAA वृहस्थितिकत्वात् , एवं नक्षत्रेभ्यो महा महद्धिकाः, पहेभ्यः सूर्या महार्द्धिकाः, सूर्येभ्यश्चन्द्रा महद्धिकाः, एवं सर्वाल्पर्द्धयस्ताराः सर्व-3) महर्द्धयश्चन्द्राः ॥ सम्प्रति जम्बूद्वीपे ताराणां परस्परमन्तरप्रतिपादनार्थमाह जंबूदीवे णं भंते ! दीवे तारारूवस्म २ एस णं केवानिपं शवामान संतरे पाणते?, गोयमा! दुविहे अंतरे पण्णत्ते, तंजहा-वाघातिमे य निवाघाइमे य, तत्थ णं जे से वाघातिमे से जहपणेणं दोषिण य छावहे जोयणसए उक्कोसेणं बारस जोयणसहस्साई दोषिण य बायाले जोयणसए तारारूवस्स २ य अयाहाए अंतरे पण्णत्ते । तत्थ णं जे से णिचाघातिमे से जहणेणं पंचधणुसयाई उकोसेणं दो गाउयाई तारारूव जाव अंतरे पण्णत्ते ॥ (सू०२०१) चंदस्स गं भंते ! जोतिसिंदस्स जोतिसरन्नो कति अग्गमहिसीओ पण्णत्ताओ?, गोयमा! चत्तारि अग्गमहिसीओ पण्णसाओ, तंजहा--चंदप्पभादोसिणाभा अचिमाली पभंकरा, एत्थर्ण एगमेगाए देवीए चत्तारिचत्तारि देवसाहस्सीओ परियारे य, पभू णं ततो एगमेगा देवी अपणाई चत्तारि २ देविसहस्साई परिवार विउवित्तए, एवामेव सपुवावरेणं सोलस देवसाहस्सीओपण्णसाओ, से तं तुडिए ॥ (सू०२०२) पभू णं भंते! चंदे जोतिसिंदे जोतिसराया चंदवडिसए विमाणे सभाए सुधम्माए चंदंसि सीहासणंसि तुडिएण सद्धिं दिव्वाई भोगभोगाई भुंजमाणे विहरित्तए?, णो तिणढे समहे । से केणटेणं भंते! एवं चुचति नो पभू चंदे जोतिसराया चंडवडेंसए विमाणे सभाए सुधम्माए Page #767 -------------------------------------------------------------------------- ________________ चंदसि सीहासांसि तुडिएणं सद्धिं दिव्वाई भोग भोगाई मुंजमाणं विहरिसए ?, गोयमा पंदस्स जोतिर्सिदस्स जोतिसरण्णो चंदवडेंस विमाणे सभाए सुषम्मार माणबगंसि बेतिय मंसि वहराम गोलबहसमुग्गएसु बहुयाओ जिनसकहाओ सगिखिताओ चिति, जाओ नं चंदस्स जोतिसिंदरस जोतिसर नो अनसिं च बहूणं जोतिसियाणं देवाण य देषीण य अवणिज्जाओ जाब पज्जुवासणिजाओ, तासिं पणिहाए जो पमू चंदे जोतिसराया चंद्रयहिं० जाय चंसि सीहासपांसि जाव भुंजमाणे विहरित्तए, से एएणद्वेणं मोघमा ! नो पभू चंद्रे जोतिसराया चंद्रबर्डेसए विमाणे सभाए सुषमाए चंसि सीहासणंसि तुडिएण सद्धिं दिव्या भोग भोगाई मुंजमाणे विहरित, अदुत्तरं च णं गोषमा ! पभू चंदे जोतिसिंदे जोतिसराया चंदवसिय विमाणे सभार सुम्मा देसि सीहासांसि चउहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेव साहसीहिं अझेहिं हहिं जोतिसिएहिं देयेहिं देवीहि य सद्धिं संपुरिवडे महयाहयण वाइयतीतलता लतुडियघण मुइंग पडुप्पवाइयरवेणं दिव्वाई भोग भोगाई मुंजमाणे विहरित्तए, केवल परियारतुडिएण सद्धिं भोग भोगाई बुद्धीए नो चेव णं मेहुणवत्तियं ॥ (० २०३) सूरस्स णं भंते! जोतिसिंद्स्स जोतिसरनो कद अग्गमहिसीओ पण्णत्ताओ?, गोयमा । चत्तारि अग्गमहिसीओ पण्णत्ताओ, तंजा—सूरम्पभा आयबाभा अश्चिमाली पभंकरा, एवं अवसेसं Page #768 -------------------------------------------------------------------------- ________________ जहा चंदस्स णवरि सूरवडिंसद सिलाणे गरि सहा मलि, तव सम्वसिपि गहाईणं चत्तारि अग्गमहिसीओ० तंजहा-विजया वेजयंती जयंती, अपराजिया, लेसिपि तहेव । (सू० २०४) __ 'अबूदीवे णं भंते ! दीवे' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे तारायास्ताराया एतदन्तरं कियदाघया प्रशसम् , भगवानाह-गौतम ! विविधमतरं प्रज्ञप्त, तद्यथा-व्याघातिम निर्याचातिमंच, व्याननं व्याघात:-पर्वतादिस्खलनं तेन निर्वृत्तं व्याघातिमं भावादिभार इति इमप्रत्ययः, निठापादिम-व्याघातिमानिर्गतं स्वाभाविकमित्यर्थः, सम्र यनिाघातिम तजघन्येन पञ्च धनुःशतानि उत्कर्षतो गव्यूते, तत्र यद् व्याघाविमं तजघन्येन द्वे योजनशते 'षट्पष्टे' षषष्ट्यधिके, एतच निषधकूटादिकमपेक्ष्य वेदितव्यं, स्थाहि-10 निषधपर्वतः स्वभावादप्युच्चैश्वखारि योजनशतानि तस्योपरि पञ्च योजनशतोचानि कूदानि, तानि च मूले पञ्च योजनशतान्यायामविष्कम्भाभ्यां मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि उपर्य तृतीयानि योजनशतानि, लेषां चोपरिसनभागसमश्रेणिप्रदेशे तथाजगत्स्वाभाच्यादटावष्टौ योजनान्युभयतोऽबाधया कृत्वा तारात्रिमानानि परिभ्रमन्ति, ततो जघन्यतो व्याघातिममन्सर योजनशते षषष्ट्याधिके भवति, उत्कर्षतो द्वादश योजनसहस्राणि वे योजनशते द्वाचत्वारिंशदधिके, एतन मेहमपेक्ष्य द्रष्टव्यं देश योजनसहस्राणि मेरोश्चोभयतोऽबाधया एकादश योजनशतान्येकविंशत्यधिकानि, ततः सर्वसङ्ख्यामीलने द्वादश योजनसहस्राणि हेच योजनशते द्वाचवारिंशदधिके, कचित्सर्वत्र वाघाइए मिठवाघाइए' इति पाठस्तत्र व्याघासोन्यथोक्तरूपोऽस्मास्तीति व्याघातिकम्, 'अतोऽनेकखरा दिति मलद्वंय इकप्रत्ययः, व्याघातिकानिर्गत निर्व्याघातिकमिति ॥ 'चंदस्स णं भंते!' इत्यादि, चन्द्रस्य भवम्त ! ज्योतिवेन्द्रस्य ज्योतिषराजस्य 'कति' कियत्सङ्ख्याका अप्रमाहिष्यः प्राप्ताः ?, भगवानाह-गौतम! चतमोऽयमहिष्यः प्रज्ञाता:, 1 Page #769 -------------------------------------------------------------------------- ________________ तद्यथा - चन्द्रप्रभा १ 'दोसिणाभा' इति ज्योत्स्नाभा २ अर्चिर्माली ३ प्रभङ्करा ४ || 'तत्थ ण'मित्यादि, 'तन्त्र' तासु चतसृषु अप्र महिषीषु मध्ये एकैकस्या देव्याश्चत्वारि २ देवीसहस्राणि परिवारः प्रचतः किमुक्तं भवति १ - एकैका प्रमहिषी चतुर्णी २ देवीसह - स्राणां पट्टराशी, एकैब सा इत्थम्भूताऽयमहिषी परिवारावसरे तथाविधां ज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्य प्रभुरन्यानि आत्मस मानरूपाणि चत्वारि देवीसहस्राणि विकुवितुं स्वाभाविकानि पुनः 'एवमेव' उक्तप्रकारेणैव 'सपूर्वापरेण' पूर्वापरमीलनेन षोडश [मस्थाप्रम् ११५०० ] देवी सहस्राणि चन्द्रदेवस्य भवन्ति, 'सेत्तं तुडिए' तदेतावत् 'तुटिकम्' अन्तःपुरम् आह चूर्णिकृत् - 'तुटि कमन्तःपुरमुपदिश्यते' इति । 'पभू णं भंते !' इत्यादि, प्रभुर्भदन्त ! चन्द्रो ज्योतिषेन्द्रो ज्योतिषराजश्वन्द्रावतंस के विमाने सभायां सुधर्मायां चन्द्रे सिंहासने 'तुटिकेन' अन्तःसुरेश पार्टी दिव्यान् गोया शुनः 'विहर्तुम्' आसितुम् ?, भगवानाह - गो तम ! नायमर्थः समर्थः । अत्रैव कारणं पृच्छति' से केणद्वेण' मित्यादि तदेव, भगवानाह - गौतम ! चन्द्रस्य ज्योतिषेन्द्रस्य ज्योति - पराजस्य चन्द्रावतंस के विमाने सभायां सुधर्नायां माणवकचैत्यस्तम्भे वज्रमयेषु गोलवृत्तसमुद्रकेषु तेषु च यथा तिष्ठन्ति तथा विज यराजधानीगत सुधर्मा सभायामित्र द्रष्टव्यं वहूनि जिनसक्थीनि संनिक्षिप्तानि विवन्ति यानि सूत्रे स्त्रीलनिर्देश: प्राकृतत्वात् च न्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्य अच्र्धनीयानि पुष्पादिभिर्वन्दनीयानि विशिष्ठैः स्तोत्रैः स्तोतव्यानि पूजनीयानि वनादिभिः स स्कारणीयानि आदरतिपत्त्या सन्माननीयानि जिनोचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यनिति पर्युपासनीयानि, 'तासि पणि हाए' इति तेषां प्रणिधया वान्याश्रित्य नो प्रभुञ्चन्द्रो ज्योतिपराजचन्द्रावतंस के विमाने यावद्विमिति । 'पभू णं गोयमा' इत्यादि, प्रभुगतम ! चन्द्रो ज्योतिषेन्द्रो ज्योतिपराजश्चन्द्रावतंस के विमाने सभायां सुधर्म्मायां चन्द्रसिंहासने चतुर्भिः सामानिकसहस्रैश्चत्सृ Page #770 -------------------------------------------------------------------------- ________________ भिरममहिषीभिः सपरिवाराभिस्तिमृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडशभिरामरक्षकदेवसहस्रैरन्यैश्च बहुभिः | * ज्योतिर्देवैर्देवीभिश्च साई संपरिकृत: 'महयाहये त्यादि पूर्ववत् यावहिव्यान् भोगभोगान् भुजानो विहर्नुमिति, न पुन: 'मैथुन-1 प्रत्यय' मैथुननिमित्तं दिव्यान स्पर्शादीन भुखानो विहन्तु प्रभुरिति ॥ 'सूरस्स णं भंते!! इत्यादि, सूरस्य भदन्त ! ज्योतिषेन्द्रस्य ज्योतिषराजस्य कति अप्रमहिष्यः प्रज्ञप्ता:, भगवानाह-गौतम! चतस्रोऽयमहिष्यः प्रज्ञप्ताः, तद्यथा-सूर्यप्रभा आतपामा अधिौली प्रमकरा । 'तत्य ण एगमेगाए देवीए' इत्यादि चन्द्रवत्तावद्वक्तव्यं यावत् 'नो चेव ण मेहुणवत्तियं' नवरं सूर्यावतंसके विमाने सूर्य सिंहासने इति वक्तव्यं, शेषं तथैव ॥ चंदविमाणे णं भंते! देवाणं केवतियं कालं ठिती पण्णत्ता?, एवं जहा ठितीपए तहा भाणियब्वा जाव ताराणं ॥ (सू. २५) 'चंदविमाणे णे भंते!' इत्यादि, चन्द्रविमाने भदन्त ! देवानां कियन्तं कालं स्थितिः ?, भगवानाह-गौतम! जघन्येन चतुर्भाग-18 पल्योपम-चतुर्भाग: पल्योपमस्य चतुर्भागपत्योपममर्द्धपिप्पलीवत् , अत्रापि चिरन्तनव्याकरणेऽयं समासः, यदिवा चतुर्भागमानं पस्योपममिति विशेषणसमासः पल्योपमस्य चतुर्भाग इत्यर्थः, उत्कर्षतः पल्योपमं वर्षशतसहस्राभ्यधिकं, चन्द्रवि-11 माने हि चन्द्रदेव उत्पद्यते अन्ये च तत्सामानिकामरक्षादयः, तत्रामरक्षादीनां यथोक्ता जघन्या स्थितिः उत्कृष्ठा चन्द्रमसां तरसामानिकानां था । 'चंदविमाणे णं भंते!' इत्यादि, चन्द्रविमाने भदन्त ! देवीनां कियन्तं कालं स्थितिः प्रनता, भगवानाह-गौतम ! जघन्येन चतुर्भागपल्योपममुत्कर्षत: पल्योपमाई पश्चाशता वर्षसहस्रैरभ्यधिकं । एवं सूर्यादिविमानविषयाण्यपि स्थितिसूत्राणि वा । Page #771 -------------------------------------------------------------------------- ________________ ***** सन्मानि, नवर सूर्षविमाने देवानां अधम्मतचतुर्भागपल्मोपममुत्कर्षत: पल्योपमं वर्षसहस्राभ्यधिकं, देवीनां जघन्यतश्चतुर्भागपल्योप-14 ममुरकर्षतोऽपस्वोपमं पचभिर्वर्षशतैरभ्वधिक, प्रहविमानदेवानां जघन्यतश्चतुर्भागपल्योपममुत्कर्षतः परिपूर्ण पल्योपमं, देवीनां उत्कृहमपल्योपमं जघन्येन धतुर्भागपल्योपर्म, नक्षत्रपिमाने देवानां जघन्यतचतुर्भागपस्योपममुत्कर्षतोऽर्द्धपल्योपमं, देवीनां उत्कृष्टतोऽ|धिकचतुर्भागपस्योपमं जघन्येन चतुर्भागपल्बोपमं, ताराविमाने जघन्येनाष्टभागपस्योपममुत्कर्षतचतुर्भागपल्योपमं, देवीनां जघन्यसोऽष्टभागपल्योपममुत्कर्षत: साविरेकमधमागपल्योपमिति ॥ एतेसिणं भंते! चंदिमसूरियगहणक्खत्ततारासवाणं कयरेशहितो अप्पा या बहुया या तुल्ला या विसेसाहिया वा?, गोयमा! चंदिमसूरिया एते णं दोण्णिवि तुल्ला सव्वत्थोबा संखेनगुणा . णक्खत्ता संखेनगुणा गहा संखेनगुणाओ तारगाओ ॥ (सू० २०६ ) जोइसुदेसओ संमत्ती ॥ 'एतेसि ण भंते !' इत्यादि, एतेषां भवन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां कतरे कतरेभ्योऽल्पा; कतरे कतरेभ्यो बहुका बा 14 कतरे कतरैस्तुल्या: १, अत्र विभक्तिपरिणामेन तृतीया व्याख्येया, कतरे कतरेभ्यो विशेषाधिका:?, भगवानाइ-गौतम ! चन्द्रसूर्या | एते दयेऽपि परस्परं तुल्याः, प्रतिद्वीपं प्रतिसमुद्र चन्द्रसूर्याणां समसयाकलात् , शेषेभ्यो प्रहादिभ्यः सर्वेऽपि स्तोकाः, तेभ्यो नक्षत्राणि सोयगुणानि अष्टाविंशतिगुणत्वात् , तेभ्योऽपि ग्रहा: समवेयगणाः सातिरेकत्रिगुणत्वात् . तेभ्योऽपि तारा: सोयगुणाः प्रभूसकोटीकोटीगुणलात् ।। इति श्रीमलयगिरिविरचितायो जीवाभिगमटीकायां चतुर्थप्रतिपची ज्योतिषोदेशकः समाप्तः ।। Page #772 -------------------------------------------------------------------------- ________________ * --*-*-* - - उक्ता ज्योतिषक्तव्यता, सम्प्रति वैमानिकवक्तव्यतामाह कहिण भंते ! वेमाणियाणं देवाणं विमाणा पण्णता?, कहि णं भंते! घेमाणिया देवा परिवसंति?, जहा ठाणपदे सहा सव्यं भाणियन्वं णवर परिसाओ भाणितवाओ जाव सुक्के, अन्नोसिं च बहण सोधम्मकल्पवासीणं देवाण य देवीण य जाव विहरति ।। (सू० २०७) 'कहिणं भंते ! वेमाणियाण'मित्यादि, क भवन्त ! वैमानिकानां देवानां विमानानि प्रज्ञतानि ?, तथा क भदन्त ! वैमानिका देवाः | परिक्सी , मनकामाह- गौःसारमाभागाः पृथिव्या बहुसमरमणीयाद् भूमिभागाद् रुचकोपलक्षितादिति भावः अझै चन्द्रसूर्यप्रहनक्षत्रतारारूपाणामप्युपरि बहूनि योजनानि बहूनि योजनशतानि बहूनि योजनसहस्राणि बहनि योजनशतसहस्राणि बहीर्योजनकोटीकोटीः ऊर्द्ध दूरमुत्प्नुत्य-बुद्ध्या गत्वा, एतञ्च सार्द्धरजूपलक्षणं, तथा चोक्तम्- सोहम्मंमि दिवडा अड्डाइजा य रजु माहिदे । बभंमि है अद्धपंचम छ अबुए सच लोगंते ॥ १ ॥ [ सौधर्मे साध साधे द्वे रज्जू माहेन्द्रे । ब्रह्मदेवलोके अर्धपञ्चमाः षड् अच्युते सप्त लोकान्ते में ॥ १ ॥] 'एत्थ णमित्यादि, 'अत्र' एतस्मिन् सार्द्धरजपलक्षिते क्षेत्रे ईषत्प्रारभारादर्वाक् सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकशुक्रसहस्रारानताणतारणाच्युतप्रैवेयकानुत्तरेषु स्थानेषु 'अत्र' एतस्मिन् वैमानिकानां चतुरशीतिर्विमानावासशतसहस्राणि सप्तनवतिः सहस्राणि त्रयोविंशतिर्विमानानि ८४९७०२३ भवन्तीयाख्यातानि, इयं च सङ्ख्या-बत्तीसअट्ठवीसा बारसअट्ट चउरो सयसहस्सा" इत्यादिसलापरिमीलनेन भावनीया ॥ तेणं विमाणा' इत्यादि, तानि विमानानि सर्वरत्नमयानि 'अच्छा सहा लण्डा घट्ठा मट्ठा नीरया निम्मला निप्पंका निकडच्छाया सप्पभा समिरीया सन्जोया पासाईया दरिसणिज्जा अभिरूवा पडिरूवा।" % % Page #773 -------------------------------------------------------------------------- ________________ 'एत्थ णमित्यादि, एतेषु विमानेषु बहवो वैमानिका देवाः परिवसन्ति, तद्यथा-सौधर्मा ईशाना यावद् गैवेयका अनुत्तराः, एते पर 18|| व्यपदेशास्तासध्यादवगन्तव्याः, यथा पञ्चालदेशनिवासिनः पञ्चाला:, एते च कथम्भूताः इत्याह--'ते 'मित्यादि.ते सौधर्मा दयोऽच्युतपर्यवसाना यथाक्रम मृगमहिषवराहसिंहच्छगलदर्दुरह्यगजपतिभुजगखङ्गवृषभाङ्कविडिमप्रकटितचिमुकुटाः, मृगादिरूपाणि प्रकटितानि चिल्लानि मुकुटे येषां ते तयेति भाव:, दद्यथा-सौधर्मदेवा मृगरूपप्रकटितचिह्नमुकुटा: ईशानदेवा महिषरूपप्रकटितचिह्नमकटाः सनत्कुमारदेवा वराहरूपप्रकटितचिह्नमुकुटाः माहेन्द्रदेवा: सिंहरूपप्रकटितमुकुटचिट्टाः ब्रह्मलोकदेवाश्छगलरूपप्रकटितक दचिह्नाः लान्तकदेवा दर्दुररूपप्रकटितमुकुटचिह्नाः शुक्रकल्सदेवा हयमुकुटचिह्नाः सहस्रारकल्पदेवा गजपतिमुकुटचिट्ठाः आनवककल्पदेवा भुजगमुकुटचिट्ठाः, प्राणतकल्पदेवाः खल्ल मुकट चिहाः, खड्गः चतुष्पदाविशेष आटव्यः, आरणकल्पदेवा वृषभमुकुटचिहाः अभ्यु तकल्पदेवा विडिममुकुटचिह्ना: तथा प्रशिथिलबरमुकुटकिरीटधारिणः, 'वरकुंडलुजोवियाणणा' इति वराभ्यां कुण्डलाभ्यामुद्धोतितं-भाखरीकृतमाननं येषां ते बरकुण्डलोद्योतिताननाः, 'मउडदित्तसिरया' मुकुटेन दीप्तं शिरो येषां ते मुकुटदीप्तशिरस: रक्ताभा-रक्तवर्णाः, एतदेव सविशेषमाह-पउमपम्हगोरा' पद्मपक्ष्मवन्-पद्मपत्रवद् गौरः पनपक्ष्मगौरा: श्रेयांसः-परमप्रशस्सा: शभवर्णगन्धस्पर्शा: 'उत्तमविकषिणः' उत्तम विकुर्वन्तीत्येवंशीला उत्तमबिकुर्विणः, 'विविहवस्थमल्लधारी' विविधानि शुभात् शुभ-13 तराणि वस्त्राणि माल्यानि च धारयन्तीयेवंशीला विविधनमाल्यधारिणः महर्द्धिका महायुतयो महायशसो महाबला महानुभागा। महासौख्याः तथा 'हारविराइयवच्छा कडगतुडियर्थभियभुया संगयकुंडलमट्ठगंडयलकण्गपीढधारी विचित्तहत्यामरणा विचित्रमालामसली कल्लाणगपवरमल्लाणलेबणा भासुरबोंदी पलंबवणमालधरा दिवेणं वण्णेणं दिवेणं गंधेणं दिब्वेणं फासेणं दिन्वेण संघयणेणं + Page #774 -------------------------------------------------------------------------- ________________ विश्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिन्याए पभाए दिवाए छायाए दिव्वाए अञ्चीए दिवेणं सेएणं दिवाए लेसाए दस दिसाओ उजोवेमाणा' इति प्रागुक्तासुरकुमारवनेतव्यम् ॥'ते णं तत्थ साणं साण'मित्यादि, ते वैमानिका देवाः शक्रादयोऽ. च्यतपर्यवसानास्तत्र स्वस्वकल्पे स्पेषां खेषां विमानावासशतसहस्राणां स्खेषां वैषां सामानिकसहस्राणां स्खेषां स्खेषां त्रायस्त्रिंशकाना स्वेषां तेषां लोकपालानां स्वासां स्वासामग्रमहिषीणां सपरिवाराणां स्वासां २ पर्षदा स्वेषां स्खेषामनीकानां स्खेषां स्खेषामनीकाधिपतीनां खेषां स्वेषामामरक्षदेवसहस्राणां, अन्येषां च बहूनां देवानां देवीनां च 'आहेवचं पोरेवचं सामित्तं भट्टितं महयरगतं आणाईसरसेणावचं कारेमाणा पालेमाणा मयायनदृगीयवाइयततीतलतालतुांडेयषणमुइंगमदुपवाइयरवेणं पियाई भोगभोगाई मुंजमाणा वि. हरंतीति । 'कहि णं भंते!' इत्यादि, के भदन्त ! सौधर्मकदेवानां विमानानि प्रज्ञप्तानि?, तथा क भदन्त ! सौधर्मकल्पदेवाः परि-2 वसन्ति ?, भगवानाह-गौतम ! 'जम्बुद्दीवे दीवे मंदरस्स पब्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उड्डे चंदिमसूरिमगह्णखत्ततारारूवाणं बहूणि जोयणाई बहूणि जोयणसयाई बहूणि जोयणसहस्साई बहूणि जोयणसयसहस्साई उई दूरं उप्पइत्ता' इति प्राग्वत्, 'एस्थ ण 'अत्र' एतस्मिन् सार्जरजपलक्षिते क्षेत्रे सौधर्मों नाम कल्पः प्रशन्तः, सच। प्राचीनापाचीनायत उदग्दक्षिणविस्तीर्णः अर्द्धचन्द्रसंस्थानसंस्थितः मेरोदक्षिणतस्तस्य भावात् , अर्चिाली अाषि-किरणास्तेषां माला अर्षिाला सा अस्यास्तीदि अचिर्माली सर्वतः किरणमालापरिवृत इत्यर्थः, एतदेवोपमया द्रढयति-इकालराशिवर्णाभिः प्रभाभिः पनरागादिसम्बन्धिनीभिर्जाज्वल्यमानतया देदीप्यमानाङ्गारराशिवर्णाभप्रभाणां अत्यन्तोत्कटतया साक्षादङ्गारराशिरिव ज्वलअवभासत इति भावः, असोया योजनकोटाकोटयः परिक्षेपेण सर्वासना रत्नमयोऽच्छ:, यावत्करणात् 'सण्हे लण्हे घटे मढे' इत्या 4- 02 Page #775 -------------------------------------------------------------------------- ________________ दिपरिग्रहः ॥'तत्थ णमित्यादि, 'तत्य 'मिति पूर्ववत्, सौधर्मकल्पे द्वात्रिंशद् विमानावासशतसहस्राणि भवन्तीत्याख्यातं मया शेपैश्च तीर्थकृतिः ॥ ते णं विमाणा' इत्यादि, तानि विमानानि सर्वासना रत्नमयानि अच्छानि यावत्प्रतिरूपाणि, अत्रापि यावत्करणात् 'सहा लह. धट्ठा गटासादिति सि जमित्यादि, तेषां विमानानां बहुमध्ये पञ्चावतंसका-विमानावतंसकाः प्रशसाः, तद्यथा-'असोमवडिंसए' इति, पूर्वस्यां दिशि अशोकावतंसकः दक्षिगस्या सप्तपर्णावतंसक: अपरस्यां चम्पकावतंसकः उत्तरस्यां चूतासंसकः मध्ये तेषां सौधर्मावर्तसकः ॥ 'ते णं वडेंसया' इत्यादि, ते पश्चाप्यवतंसकाः सर्वासना रनमया अच्छा यावत्प्रतिरूपाः, अत्रापि यावत्करणात् 'सण्हा लण्हा घट्ठा महा' इत्यादिपरिग्रहः । 'एत्थ 'मित्यादि, 'अन' एतेषु द्वात्रिंशत् शतसहनसमेषु विमानेषु बहवः सौधर्मका:-सौधर्मा एव सौधर्मका देवाः परिवसन्ति 'महिड्डिया जाव दस दिसाओ उज्जोवेमाणा' करणात महायसा महाबला महाभागा महासोक्खा हारविराइयवच्छा' इत्यादिप्रागुतपरिग्रहः, ते गं तत्थ साणं साणं विमाणाणं साणं साणं सामाणियाणं सार्ण साणं अग्गमहिसीणं साणं साणं परिसाणं साणं २ अणियाणं साणं २ अणिवाहिवईणं साणं साणं आयरक्सदेवसाहस्सीणं अन्नेसि च बहूर्ण जाव विहरति' सुगमं ॥ 'मके य एत्थ' इत्यादि, अत्र-एतस्मिन् सौधर्म कल्पे शक्रः-शकनात् शको देवेन्द्रो देवराजः परिवसति, स च कथम्भूतः ? इत्याह-वज्रपाणिः' बजे पाणावस्य बनपाणिः, असुरपुरदारणात् पुरन्दरः, 'सयकऊ' इति शर्त ऋतूनां प्रतिमाना-अभिप्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां कार्तिकश्रेष्टिभवापेक्षया यस स शवक्रतुः, 'सहस्सक्खें इति सहस्रमणां यस्यासौ सहस्राक्षः, इन्द्रस हि किल मत्रिणां पञ्च शतान्यासना सह परिपूर्णानि सन्ति तदीयानामक्ष्णामिन्द्रनयोजनव्याहतवाद् इन्द्रसम्बन्धीनि विवक्षितानीति सहस्राक्षलं, 'मधर्व' इति मघा-म **40 Page #776 -------------------------------------------------------------------------- ________________ हामेघास्ते यस्य वशे सन्ति स मघवान्, पाको नाम बलवान् रिपुः स शिष्यते निराक्रियते येन स पाकशासनः, दक्षिणार्द्धलोकाधिपतिः मेरो दक्षिणतः सर्वस्यापि तदाभाव्यखात्, द्वात्रिंशद्विमानावा सशतसहस्राधिपतिः, सौधर्मे कल्पे एतावतां विमानावास्वतसहस्राणां भावात् ऐरावणवाहनः, ऐरावणनाम्नो गजपतेस्तद्वाद्दनस्य भावात्, सुरेन्द्रः सौधर्मवासिनां सुराणां सर्वेषामपि तदाशाचचिखात्, 'अरयंबरवत्थघरे' इति अरजांसि - रजोरहितानि स्वच्छतया अम्बरवद् अम्बराणि वस्त्राणि धारयतीति अरजोऽम्बरवस्त्रघरः, 'आलश्य मालमउडे' इति माला च मुकुटख मालामुकुटं आलिङ्गितं - आविद्धं मालामुकुटं येन स आलिङ्गितमालामुकुटः, कृतकण्ठेमाल आविद्धशिरसिमुकुट इवि भात्रः, 'नवहेम चारुचित्तचंचल कुण्डलवि लिहिज्जमाणगंडे' नवमिव - प्रत्यमिव हेम यत्र ते नवमनी नवहेमभ्यां चारुचित्राभ्यां चध्वलाभ्यां कुण्डलाभ्यां विलिख्यमानो गण्डौ यस्य स तथा, 'महिडिए जाव दसदिखाओ उपोवेमाणे पभासेमाणे' अत्र यावत्करणात् 'महजईए महाबले महायसे' इत्यादि पूर्वोक्तपरिग्रहः, सौधर्मे कल्पे सौधर्मावत के वि माने सभायां सुधर्मायां शके सिंहासने 'से णं तत्थ बत्तीसाए' इत्यादि स तत्र द्वात्रिंशतो विमानावासशतसहस्राणां चतुरशीते: सामानिकसहस्राणां त्रयस्त्रिंशतखायस्त्रिंशकानां चतुर्णी लोकपालानामष्टानामप्रमहिषीणां सपरिवाराणां तिसृणां पर्षदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां चतसृणां चतुरशीतीनामासर देवसहस्राणां अन्येषां च बहूनां सौधर्मकल्पवासिनां वैमानिकानां देवानां देवीनां च 'आवथं जाव दिव्वाई भोग भोगाई भुंजमाणे विहरई' अत्र यावत्करणात् 'पोरेवयं सामित्तं भट्टित्तमित्यादि परिमहः || सकस णं भंते! देविंदस्स देवरनो कति परिसाओ पन्नत्ताओ?, गोयमा । तओ परिसाओ पणताओ, तंजा - समिता चंडा जाता, अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाता Page #777 -------------------------------------------------------------------------- ________________ ॥ सकस्स णं भंते ! देविंदस्स देवरन्नो अभितरियाए परिसाए कति देवसाहस्सीओ पण्णत्ताओ?, मज्झिमियाए परि० तहेव बाहिरियाए पुच्छा, गोयमा ! सक्कस्स देविंदस्स देवरन्नो अभितरियाए परिमाए यारस देवसाइम्सीओ पपणत्ताओमज्झिमियाए परिसाए चउतस देवसाहस्सीओ पपणताओ वाहिरियाए परिसाए सोलस देवसाहस्सीओ पण्णत्ताओ, तहा अभितरियाए परिसाए सत्त देवीसयाणि मज्झिमियाए छच्च देवीसयाणि बाहिरियाए पंच देवीसयाणि पन्नत्ताई॥ सकस्स णं भंते ! देविंदस्स देवरन्नो अभितरियाए परिसाए देवाणं केवइयं कालं ठिई पण्णता? एवं मजिझमियाए बाहिरियाएवि, गोयमा सकस्स देविंदस्स देवरग्नो अभितरियाए परिसाए पंच पलिओय. माई किती या मशिमियाए परिसाए चत्तारि पलिओवमाइंठिती, पण्णसा बाहिरियाए परि. साए देषाणं तिन्नि पलिओवमाइंटिती पण्णत्ता,देवीणं ठिती, अभितरियाए परिसाए देवीणं तिन्नि पलिओवमाई ठिती पण्णत्ता मज्झिमियाए दुन्नि पलिओवमाई ठिती पण्णत्ता बाहिरियाए परिसाए एणं पलिओवमं ठिती पण्णत्ता, अहो सो चेव जहा भवणवासीणं ।। कहि णं भंते। ईसाणकाणं देवाणं घिमाणा पण्णत्ता? तहेव सब्बं जाव ईसाणे एत्थ देविंदे देव० जाय विहरति । ईसाणस्स णं भंते! देविंदस्स देवरणो कति परिसाओ पण्णसाओ?, गोयमा! तओ परिसाओ पपणताओ, तंजहा–समिता चंडा जाता, तहेव सव्वं णवरं अभितरियाए परिसाए दस देवसा Page #778 -------------------------------------------------------------------------- ________________ *4%AAAAAAAKAA हस्सीओ पण्णसाओ, मज्झिमियाए परिसाए पारस देवसाहस्सीओ, बाहिरियाए चउद्दस देवसाहस्सीओ, देवीणं पुच्छा, अभितरियाए णव देवीसता पण्णत्ता मज्झिमियाए परिसाए अह देवीसता पण्णता बाहिरियाए परिसाए सत्त देविसता पण्णत्ता, देवाणं० ठिती पं०१, अभितरियाए परिसाए देवाणं सस पलिओवमाई ठिती पण्णत्ता मजिझमियाए छ पलिओचमाई बाहिरियाए पंच पलिओवमाई ठिती पण्णत्ता। देवीणं पुच्छा, अभितरियाए साइरेगाई पंच पलिओचमाई मज्झिमियाए परिसाए चत्तारि पलिओवमाई ठिती पण्णसा पाहिरियाए परिसाए तिषिण पलिओवमाई ठिती पण्णता, अहो तहेव भाणियव्वो ॥ सणंकुमाराणं पुच्छा तहेव ठाणपदगमेणं जाव सणंकुमारस्स तओ परिसाओ समिताई तहेव, णवरि अम्भितरियाए परिसाए अह देवसाहस्सीओ पण्णत्ताओ, मज्झिमियाए परिसाए दस देवसाहस्सीओ पण्णत्ताओ, बाहिरियाए परिसाए बारस देवसाहस्सीओ पण्णत्ताओ, अभितरियाए परिसाए देवीणं ठिती अद्धपंचमाई सागरोवमाइं पंच पलिओक्माई ठिती पण्णत्ता मज्झिमियाए परिसाए अद्धपंचमाई सागरोवमाइं चत्तारि पलिओवमाई ठिती पण्णत्ता, बाहिरियाए परिसाए अद्धपंचमाइं सागरोवमाई तिषिण पलिओवमाई ठिती पण्णत्ता, अहो सो चेव ॥ एवं माहिंदस्सवि तहेव तओ परिसाओ णवरिं अभितरियाए परिसाए छदेवसाहस्सीओ पण्णत्ताओ, मज्झिमियाए RAKAc Page #779 -------------------------------------------------------------------------- ________________ SANSACTS परिसाए अह देवसाहसीओ पासाओ, पाहिरियाट दस वसाहस्सीओ पण्णत्ताओ, ठिती देवाणं अभितरियाए परिसाए अद्धपंचमाई सागरोवमाई सत्त य पलिओ० ठिती पण्णता, मज्झिमियाए परिसाए पंच सागरोक्माई छच्च पलिओवमाई, बाहिरियाए परिसाए अद्धपंचमाई सागरोवमाई पंच य पलिओवमाई ठिती पं० तहेव सम्वेसि इंदाण ठाणपयगमेणं विमाणाणि बुचा ततो पच्छा परिसाओ पत्तेयं रवचति ॥ भस्सवितओ परिसाओ पण्णत्ताओ अभितरियाए पत्तारि देवसाहस्सीओ मज्झिमियाए छ देवसाहस्सीओ बाहिरियाए अह देवसाहस्सीओ, देवाणं ठिती अभितरियाए परिसाए अद्धणवमाई सागरोवमाई -पंच य पलिओवमाई मज्झिमियाए परिसाए अद्धनवमाई चत्तारि पलिओवमाई बाहिरियाए अनवमाइं सागरोवमाई तिपिण य पलिओयमाई अट्ठो सो चेव ।। लंतगस्सवि जाव तओ परिसाओ जाव अभितरियाए परिसाए दो चेव साहस्सीओमज्झिमियाए चत्तारि देवसाहस्सीओ पण्णत्ताओ बाहिरियाए छद्देवसाहस्सीओ पण्णत्ताओ,ठिती भाणियन्वा-अभितरियाए परिसाए वारस सागरोवमाइं सत्त पलिओचमाई ठिती पण्णत्ता, मज्झिमियाए परिसाए पारस सागरोवमाई छञ्च पलिओवमाई ठिती पण्णसा बाहिरियाए परिसाए बारस सागरोवमाइं पंच पलिओवमाई ठिती पण्णत्ता। महामुकासवि जाय तो परिसाओ जाव अभितरियाए एगं देवसहरसं मज्झिमियाए दो देवसा Page #780 -------------------------------------------------------------------------- ________________ हस्सीओ पन्नत्ताओ याहिरियाए चत्तारि देवसाहस्सीओ, अम्भितरियाए परिसाए अद्भसोलस सागरोवमाई पंच पलिओवमाई मजिझमियाए अद्धसोलस सागरोवमाई चस्सार पलिओवमाई बाहिरियाए अद्धसोलस सागरोवमाइं तिणि पलिओवमाइं अट्ठो सो चेव ॥ सहस्सारे पुच्छा जाव अभितरियाए परिसाए पंच देवसथा मज्झिमियाए परि० एगा देवसाहस्सी याहिरियाए दो देवसाहस्सीओ पन्नत्ता ठिती अभितरियाए अट्ठारस सागरोबमाइं सत्त पलिओवमाई ठिती पणता एवं मज्झिमियाए अट्ठारस छप्पलिओवमाई बाहिरियाए अट्ठारस सागरोवमाई पंच पलिओवमाई अट्टो सो चेव ।। आणयपाणयस्सवि पुच्छा जाव तओ परिसाओ णपरि अम्भितरियाए अड्डाइमा देवसया मज्झिमियाए पंच देवसया बाहिरियाए एगा देवसाहस्सी ठिती अभितरियाए एगूणवीस सागरोवमाई पंच य पलिओवमाई एवं मज्झि. एगोणवीस सागरोचमाइं चत्तारि य पलिओवमाई बाहिरियाए परिसाए एग्णवीसं सागरोवमाई तिपिण य पलिओवमाइं ठिती अवो सो चेव ॥ कहिणं भंते! आरणअच्चुयाणं देवाणं तहेव अधुए सपरिवारे जाव विहरति, अनुयस्स णं देविंदस्स तओ परिसाओ पण्णसाओ अम्भितरपरि० दे. वाणं पणवीस सयं मज्झिम० अट्ठाइजा सया बाहिरय. पंचसया अभितरियाए एकवीसं सागरोवमा सत्त य पलिओवमाई मज्झि. एकवीससागर उप्पलि. याहिर० एकवीस सागरो० Page #781 -------------------------------------------------------------------------- ________________ .. . पंच य पलिओवमाई ठिती पण्णत्ता ।। कहि णं भंते ! हेट्ठिमगेवेवगाणं देवाणं विमाणा पण्णसा? कहि णं भंते! हेहिमगवेजगा देवा परिवसंति? जहेव ठाणपए तहेव, एवं मज्झिमगेवेला उवरिमगेविनगा अणुसरा य जाय अहमिदा नामं ते देवा पण्णत्ता समणाउसो! ॥ (सू०२०८) ॥ पढमो बेमाणियउद्देसओ॥ 'सकस्स णं भंते' इत्यादि, शक्रस्य भदन्त! देवेन्द्रन्य देवराजस्य कति पर्षदः प्रज्ञप्ता:?, भगवानाह-गौतम! तिम्रः पर्षद: प्रझताः, तद्यथा-शमिका चण्डा जाता, अभ्यन्तरिका शमिका मध्यमिका पण्डा बाह्या जाता ॥ 'सक्कस्स णं भंते ! देविंदस्स देवरष्णो अन्भितरियाए' इत्यादि प्रश्नषटुं सुप्रतीतं, भगवानाह-गौतम! शकस्य देवेन्द्रस्य देवराजस्याभ्यन्तरिकायां पर्षदि द्वादश देवसहस्राणि प्राप्तानि मध्यमिकायां चतुर्दश देवसहस्राणि बाबायां षोडश देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्पदि सप्त देवीशतानि मध्यमिकायो षड् देवीशतानि बाह्यायां पञ्च देवीशतानि || 'सक्करस णं भंते ! देविंदरस देवरन्नो अभितरियाए परिसाए दे-14 वाणं केवइ काल' मित्यादि प्रश्रषटुं सुप्रतीतं, भगवानाह-गौतन! शक्रस्य देवेन्द्रस्य देवराजस्याभ्यन्तरिकायां पर्षदि पञ्च पस्योप-16 मानि स्थितिः प्रज्ञप्ता, मध्यमिकायां चत्वारि पल्योपमानि, बाह्यायां पर्षदि त्रीणि पस्योपमानि, तथाऽभ्यन्तरिकायां पर्षदि देवीनां त्रीणि पल्योपमानि स्थिति: प्रज्ञप्ता, मध्यमिकायर्या द्वे पल्योपमे, बाह्मायामेकं पल्योपमं ॥'से केणटेणं भंते! एवं बुञ्चति सकस्स गं देवेंदस्स देवरन्नो तओ परिसाओ' इत्यादि सकलनपि सूत्रं चमरवक्तव्यतायामिव भावनीयम् ॥ 'कहि णं भंते ! ईसाणगदेवाणं विमाणा पण्णत्ता? कहि णं भंते ! ईसाणगदेवा परिवसंति' इत्यादि सर्व सौधर्मवद्वक्तव्यं नवरं 'मदरस्स पव्वयस्स उत्तरेण' Page #782 -------------------------------------------------------------------------- ________________ R तथा 'अट्ठावीसं विमाणावाससयसहस्सा भयंतीति मक्खाय' तथा पछावतंसका:-पूर्वस्यामलावसंसको दक्षिणस्यां स्फटिकावतंसकः अपरस्यां रजतावतंसक: उत्तरस्यां जातरूपान्तसकः मध्ये ईशानावतंसकः, तथा शूलपाणिर्वृषभवाहनः, तथाऽशीते: सामानिकस हस्त्राणां चतसृणामशीतीनामात्मरक्षदेवसहस्राणां, तथाऽभ्यन्तरिकायां पर्षदि दश देवसहस्राणि मध्यमिफायां द्वादश बालायां चतुर्दश, ल तथाऽभ्यन्तरिकायां पर्षदि नव देवीशतानि मध्यमिकायामष्ठौ देवीशतानि बानायां सप्त देवीशतानि, वथाऽभ्यन्तरिकायां पर्षदि दे वानां सप्त पल्योपमानि मध्यमिकायां पट् बाह्यायां पञ्च, तथाऽभ्यन्तरिकायां पर्षदि देवीनां पश्च पल्योपमानि मध्यमिकायां चखारि बारायां त्रीणि, शेषं सर्व शक्रवत् ।। कहिणं भंते! सणकुमाराणं देवाणं विमरणा पन्नसा?, कहि पं भंते सणकुमारा देवा परिवसति' इति पाठसिद्ध, भगवानाह-गौतम! 'सोहम्मस्स कप्पस्स उरिप सपक्ख सपडिदिसि बहू |बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहूईओ जोयणकोडीओ बहूईओ जोयणकोडाकोडिओ उड़े दूरं धीइबइत्ता एत्थ || सणंकुमारे नासं कप्पे पन्नत्ते' इति पाठसिद्ध, नवरं 'सपक्खं सपडिदिसि समाना: पक्षा:-पूर्वापरदक्षिणोत्तररूपाः पावी यस्मिन् दूरमुत्पतने तत् सपक्षं 'समानस्य धर्मादिषु चेति समानस्य सभावः, तथा समानाः प्रतिदिशो-विदिशो यत्र तत् सप्रतिदिक । पाईणपडीणायते उईणदाहिणविच्छिण्णे' इत्यादि सौधर्मकल्पवनिरवशेषं वक्तव्यं, नवरं 'बारस विमाणावाससयसहस्सा भवंतीति मक्खाय'मिति वक्तव्यं, तथा पचानामवतंसकानां मध्ये चत्वारस्त एवाशोकावसकादयो मध्ये सनत्कुमारावतंसकः, अप्रमाहियो न वक्तव्यास्तत्र परिगृहीतदेवीनामसम्भवात् , तथा 'सर्णकुमारे कप्पे सणंकुमारवडेंसए विमाणे सभाए सुहम्माए सर्णकुमारंसि सीहास. णसि सेणं तस्थ बारसण्हं विमाणावाससयसहस्त्राणं चावत्तरीए सामाणियसाहस्सीण' तथा 'घउण्डे बावत्तराणं आयरक्खदेवसा Page #783 -------------------------------------------------------------------------- ________________ हस्सीप तथाऽभ्यन्तरिकायां पर्षद्यष्टौ देवसहस्राणि मध्यमिकायो दश बाह्यायां द्वादश, देवीपर्षदो न वक्तव्याः, तथाऽभ्यन्तरिकाया पर्षदि देवानामर्द्धपश्चमानि सागरोपमाणि पच पल्योपमानि स्थितिः मध्यमिकायाम पश्चमानि सागरोपमाणि पखारि पल्योपमानि बाह्यायामपभामानि सागरोपमाणेि त्रीणि पल्योपमानि, शेष शकवत् ।। “कहि षं भंते ! माहिंदगदेवाणं विमाणा पमत्ता, कहिण भंते! माहिंदगदेवा परिवसंति?, गोयमा! ईसाणस्स कप्पस्स उप्पि सपक्खं सपडिदिसिं बह ई जोयणाई जाव खप्परता * एस्थ णं माहिंदे कप्पे पण्णत्ते इति पूर्ववत्, 'पाईपपष्टीणायए ईणदाहिणविच्छिन्ने' इत्यादि सर्व शेषं सनत्कुमारदभिरवशेषं बक्तव्यं, नवरमत्राष्टौ विमानावासशतसहस्राणि, अवतंसकाश्चलार ईशानन्, तद्यथा-अङ्कावतंसकः स्फटिकावतंसको रजनावतंसको जातरूपावतंसको मध्ये माहेन्द्रावतंसकः । तथाऽऽधिपत्यचिन्तायाम् 'अटुण्डं विमागावाससयसहत्साणं सत्तरीए सामाणियसाहस्सीणं चउण्डं सत्तरीणं आयरक्खदेवसाहस्सीणं' इति, तथाऽभ्यन्तरिकायर्या पर्षदि षड् देवसहस्राणि मध्यमिकायामष्टौ देवसहस्राणि बायायां दश अभ्यन्तरिकायां पर्षदि देवानामर्द्धपश्चमानि सागरोपमाणि पञ्च पल्योपमानि, शेष सबै यथा सनत्कुमारस्य ॥ 'कहि णं भंते ! बंभलोगदेवाणं विमाणा पन्नत्ता ! कहि णं भंते ! बंभलोगदेवा परिवसंति ?, गोयमा! सणकुमारमाहिंदाणं कप्पा उपि सपक्खं सपडिविसि बहूई जोयणाई जाव उप्पइसा एत्थ णं भलोग नामं कप्पे पन्नत्ते पाईणपडिणायए उदीणदाहिणविच्छिन्ने पडिपुण्णचंदुसंठाणसंठिए अचिमाली इंगालरासिवण्णाभे' इति पूर्ववद्भावनीयं शेषं यथा सनत्कुमारस्य तथा वक्तव्यं, नवरमत्र चलारि विमानावासशवसहस्राणि, अवतंसका अपि चत्वारस्तथैव, तद्यथा-अशोकावतंसकः सप्तपर्णावतंसक: चम्पकावतंसक: चूतावतंसक: मध्ये ब्रह्मलोकावतंसकः, आधिपत्यचिन्तायामपि चउण्ई बिमाणावाससयसहस्साणं सट्ठीए सामाणेयसाहस्सीणं चउपह य सहीणमायर क Page #784 -------------------------------------------------------------------------- ________________ क्सदेवसाहस्सीणमिति, तथाऽभ्यन्तरिकायां पर्षदि चलारि देवसहस्राणि मध्यमिकायां षड देवसहस्राणि बायायामष्टौ देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि देवानामर्द्धनवमानि सागरोपमाणि पश्च पल्योपमानि स्थिति: मध्यमिकायां पर्षदि अर्द्धनवमानि सागरोपमाणि घसारि पल्योपमानि बायायाम नवमानि सागरोपमाणि त्रीणि च पल्योपमानि, शेषं यथा सनत्कुमारस्य ॥ 'कहि णं भंते ! लंतगलोगदेवाणं विमाणा पन्नत्ता? कहि गं भंते! लंतगदेवा परिवसंति ?, गो. बंभलोयस्स कप्पस्स उरिप सपक्खं सपडिदिसि बहूई जोयणाई जाव उप्पश्त्ता एस्थ णं लंतए नामं कप्पे पन्नत्ते पाईणपडिणायते उदीणदाहिणविच्छिण्णे पडिपुण्णचंदसंठाणसंठिए अधिमाली' इत्यादि ब्रह्मलोकवत् नवरमत्र पञ्चाशद्विमानाबाससहसमिकरध्याति, समाई. नाम, तद्यथा-अङ्कावतंसकः । | स्फटिकावतंसकः रजतावतंसकः जातरूपावतंसक: मध्ये लन्तकावतंसकः, आधिपत्यचिन्तायो 'पण्णासाए विमाणावाससयसहस्साणं पण्णासाए सामाणियसाहस्सीणं चउण्ड य पण्णासाणमायरक्खदेवसाहस्सीण तथाऽभ्यन्तरिकायां पर्पदि द्वे देवसहने मध्यमिकायां चत्वारि बालायां षट्, तथाऽभ्यन्तरिकायां पर्षदि देवानां द्वादश सागरोपमाणि सप्त च पल्योपमानि स्थितिः मध्यमिकायां द्वादश सागरोपमाणि षट् च पल्योपमानि बाह्यायो द्वादश सागरोपमाणि पञ्च पल्योपमानि । 'कहि णं भंते ! महासुक्कगदेवाणं विमाणा पण्णता? कहिणं भंते! महासुक्कगदेवा परिवसन्ति, गोयमा! लंतगकप्पस्स उरि सपक्खं सपडिदिर्सि बहूई जोयणाई जाब उ. प्पइत्ता एस्थ णं महासुकनामे कप्पे पन्नत्ते पाईणपडिणायते उदीणदाहिणविच्छिण्णे पडिपुग्नचंदसंठाणसंठिते' इत्यादि सर्व प्रझलोकवत् , ठानबरमत्र चत्वारिंशदु विमानावाससहस्राणि वक्तव्यानि, अवतंसकाश्चत्वारस्तथैव, तद्यथा-अशोकावतंसकः सप्तपर्णाव वतंसकः चूतावतंसकः मध्ये शुकावतंसकः, आधिपत्यचिन्तायां 'चत्तालीसाए विमाणावाससहस्साणं चत्तालीसाए सामाणियसाहस्सीणं Page #785 -------------------------------------------------------------------------- ________________ चठण्हं पत्तालीसाणमायरक्खदेवसाहस्सीग'मिति, तथाऽभ्यन्तरिकायां पर्षदि एकं देवलहलं मध्वमिकायां द्वे देवसहस्र बायायां पलारि देवसहसणे, यारियां पति अर्द्धषोडश सागरोपमाणि पश्च पल्योपमानि स्थितिः मध्यनिकायां पोहा सागरोपमाणि चत्वारि पल्योपमानि बाह्यायाम षोडश सागरोपमाणि त्रीणि पल्योपमानि शेषं पूर्ववत् ।। 'कहिणं भंते! सहस्सारदेवाणं विमाणा पण्णता? कहि गं भंते! सहस्सारदेवा परिवसंति !, गोयना! महामुक्कस्स कापस्स उप्पि सपक्खं सपडिदिसिं बहूई जोयजाई जाव उप्पइत्ता एत्थ णं सहस्सारे नाम कापे पत्ते पाईणपट्टीणायए उदीणदाहिणविच्छिन्ने पडिपुण्णचंदसंठाणसंठिए' इ. त्यादि ब्रह्मलोकबत् नवरमत्र पड़ विमानावाससहस्त्राणि वक्तव्यानि, अवतंसका एवम्-अङ्कावतंसकः स्फटिकावतंसकः रजतावतंसक: जातरूपावतंसक: मध्ये सहस्रारावतंसकः, आधिपत्यचिन्तायां 'छण्हं विमाणावाससहरसाणं तीसाए सामाणियसाहस्तीणं चउण्हं तीसाणं आयरक्खदेवसाहस्सीणं तथाऽभ्यन्तरिका पर्षदि पश्च देवशतानि मध्यमिकापामेकं देवसहस्र बाह्यस्यां द्वे. देवसहने, तथा-1 |ऽभ्यन्तरिकायां पर्षदि देवानां साष्टिादशसागरोपमाणि सप्त च एल्योपमानि मध्यमिकायर्या पर्षदि अादश सागरोपमाणि षट्च पल्योपमानि बाह्यायाम ष्टादशसागरोपमाणि पञ्च पल्योपमानि शेषं पूर्ववत् ॥ 'कहि णं भंते ! आणयपाणयनामे दुवे कापा प. ग्णत्ता! कहि णं भंते! आणयपाणयगा देवा परिवसंति ?, गोयमा! सहस्सारकप्परस उप्पि सपक्खं सपडिदिसि बहूई जोवणाई जाब उप्पइत्ता एस्थ णं आणयपाणयनाम दुवे कप्पा पनत्ता पाईपडीगायया उदीपदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया अधिमाली नत्कुमारवन, नवरं 'तत्थ णं आणयपाणयदेवाणं चचारि विमाणावाससया भवतीति मक्खाय'मिति व-11 कन्यं, अवतंसका: अशोकावतंसकः सप्तपर्णावतंसकः चम्पकावतंसकः चूतावतंसकः मध्ये प्राणतावतंसकः, आधिपत्य चिन्तायां 'च Page #786 -------------------------------------------------------------------------- ________________ उन्हं विमाणावाससवाणं बीसाए सामाणियसाइस्सीणं असीए आयरक्खदेवसाहस्सीणं तथाऽभ्यन्यरिकायां पर्षदि अर्द्धतृतीयानि देवशतानि मध्यमिकायां पथ्य देवशतानि वायायामेकं देवसहस्रं तथाऽभ्यन्तरिकायां पर्षदि देवानामद्वै कोनविंशतिः सागरोपमाणि पथ पत्योपमानि स्थितिः मध्यमिकायामर्थैकोनविंशतिः सागरोपमाणि चत्वारि च पत्योपमानि बाह्यायामद्धैकोनविंशतिः सागरो पमाणि त्रीणि च पल्योपमानि शेषं पूर्ववत् ॥ 'कहि णं भंते! आरणअनुयानाम दुबे कप्पा पण्णत्ता ? कहि णं भंते! आरणअनु यगा देवा परिवति १, गोयमा ! आणयपाणयाणं कप्पाणं उबारें सपक्खं सपडिदिसि बहूइं जोयणाई जाब उप्पइत्ता एत्थ णं आरणअशुयानामं दुवे कप्पा पन्नता पाईणपडीणायया उदीर्णदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया अशिमाली इंगालरासिवण्णाभा इत्यादि पूर्ववत्, नवरमर्द्धचन्द्र संस्थान संस्थितत्वं प्रत्येकापेक्षया मेरोदक्षिणोत्तरप्रविभागेनावस्थानातू, समुदितौ तु परिपूर्णचन्द्रसंस्थानो द्रष्टव्यौ, तथा त्रीणि विमानायासशतानि वक्तव्यानि, अवतंसका इमे अशोकावतंसकः स्फटिकावतंसकः रजतावतंसकः जातरूपावतंसकः मध्ये ऽच्युतावतंसक, आधिपत्यचिन्तायां 'तिरहं विमाणावाससयाणं दुसण्द्दं सामाणियसाहस्सीणं चचालीसाए आयरच्खदेवसाहस्सीणं' तथा चात्र विमानावाससङ्घद्दणिगाथे— “बत्तीस १ट्ठावीसा २ वारस ३ अट्ठ ४ चउरो सदसहस्सा ५ | पद्मा ६ चालीसा ७ छच सहस्सा सहस्सारे ८ ॥ १ ॥ आणयपाणयकप्पे चत्तारि साऽऽरणए तिनि । सच विमाणसयाई चउनि एएस कप्पेसु ॥ २ ॥” सामानिकसङ्घङ्गिगाथा – “चउरासीई असीई बावन्तरि सत्तरी य सट्टी य । पण्णा चत्तालीसा तीसा वीसा दस सहस्सा ॥ १ ॥" तथाऽभ्यन्तरिकायां पर्षदि पञ्चविंशं देवशतं मध्यमिकायामर्द्धतृतीयानि देवशतानि बाह्यायां पञ्च देवशतानि, तथाऽभ्यन्त रिकायां पर्षदि देवानामेकविंशतिः सागरोपमाथि सप्त च पल्योपमानि मध्यमिकायां पर्षदि एकविंशतिः स्लागरोपमाजि Page #787 -------------------------------------------------------------------------- ________________ . . - KAMASTERSTANKARACHA षट् च पल्योपमानि घालायामेकविंशतिः सागरोपमाणि पञ्च पल्योपमानि, शेषं पूर्ववत् ।। 'कहि णं भंते! हेहिमगेवेजगाणं देवाणं | विमागा पन्नत्ता? कहि णं भंते! हेद्विमगेवेजगा देवा परिवसंति?. गोयमा! आरणअनुयाणं कायार्ण उवार सपक्खं सपडिदिसिं बहूई जोयणाई जाव उई दूरं उप्पइत्ता प्रस्थ णं हेडिमगेवेजगाणं देवाणं तओ हेटिनोबेजविमाणा पण्णत्ता पाइणपडीपायया उदीणवाहिणविच्छिण्णा पहिपुण्णचंदसंठाणसंठिता अचिमाली मासरासिघण्णाभा असंखेजाओ जोपणकोडाकोडीओ आयामविक्खंभेणं असं-| खेजाओ जोयणकोडाकोडीओ परिक्खेवेण सम्वत्थरयणामया अच्छा जाव पडिरूवा, तत्थ णं हेछिमगेवेजगागं देवाणं एकारमुत्तरे| गविज्ञविमाणावाससए पन्नते, ते णं विमाणा अच्छा जाव पडिरूबा, तत्थ णं हेटिमगेबेजगा देवा परिवसंति' पाठसिद्धं, 'सव्वे, समडिया' इत्यादि सर्व-निरवशेषाः समा ऋद्धिर्येषां ते समद्धिकाः, एवं सर्व समद्युतिकाः सर्वे समबलाः सर्वे समयशसः सर्वे स. मानुभागा: सर्व समसौख्याः, अनिन्द्रा- वियते इन्द्र:-अधिपतिर्येषां ते अनिन्द्राः, अप्रेपान विद्यते प्रेपा-प्रेष्यलं येषां ते अ-1 प्रेषाः, न विद्यते पुरोहितः-शान्तिकर्मकारी येषामशान्तेरभावात्ते अपुरोहिताः, किंरूपाः पुनस्ते? इत्याह-अनिन्द्रा नाम ते देवगणा: प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् ! ॥ एवं मध्यमवयकसूत्रमुपरितनवेयकसूत्रमपि भावनीयं, नवरमियं विमानसङ्ख्यासणिः"एकासुत्तरं हिटिमेसु १११ सत्तुत्तरं च मझिमए १०७ । सयमेग उपरिमए १०० पंचेव अणुत्तरविमाणा ५ ॥१॥" 'कहि | मंते ! अणुत्तरोववाइयाणं देवाणं विमाणा पन्नत्ता? कहि णं भंते ! अणत्तरोववाइया देवा परिवसंति?, गोयमा! इमीसे गं रयणप्पभाए पुडवीए बहुसमरमणिज्जाओ भूमिभागाओ उडं चंदिमसूरगहगणनक्खत्ततारारूवाणं बहणि जोयणाई वहूणि जोयणसयाणि जाव बहूईओ जोयणकोडाकोडीओ उड़े दूरं उप्पइत्ता सोहम्मीसाणसणंकुमारमाहिदभलोगळंतगसुकसहस्सारआणयपाणयारणअबुयकप्पे तिन्नि Page #788 -------------------------------------------------------------------------- ________________ * * * |य अट्ठारसुत्तरे गेवेजगविमाणावाससए बीवइत्ता तेण पर दूरं गया नीरया निम्मला वितिमिरा विसुद्धा पंचदिसि पंच अणुत्तरा महामहालया विमाणा पन्नता, तंजहा-विजये वैजयंते जयंते अपराजित सम्बद्दसिद्धे इदं पाठसिद्ध, नवरं तिनि अटारसुत्तरे' इति । त्रीणि अष्टादशोत्तराणि विमानावासशतानि, तत्रैकादशोत्तरं शतमधस्तनप्रैवेयकप्रस्तटेषु सप्तोत्तरं शतं मध्यमवेयकेषु परिपूर्ण शत-14 मुपरितनप्रैवेयकप्रस्तटेषु, सर्वसङ्ख्या भवन्ति त्रीणि अष्टादशोत्तराणि, 'नीरजासि' आगन्तुकरजोविरहात् 'निर्मलानि' स्वाभाविकमलाभावात् 'वितिमिराणि' रत्नप्रभावितानप्रभावेम सर्वासु दिक्षु विदिक्षु चापहततमस्काण्डत्वात् 'विशुद्धानि' कचिदपि कलङ्कलेश-17 स्याप्यसम्भवात् , 'पंचदिसि' इति पञ्च पूर्बदक्षिणापरोत्तरमध्यमरूपा दिश: समाहता: पश्चदिक तस्मिन् , तंत्र पूर्वस्वां दिशि विजयंx दक्षिणस्यां वैजयन्तं पश्चिमायां जयन्तं उत्तरस्यामपराजित मध्ये सर्वार्थसिद्धम्, 'ते णं विमाणा' इत्यादि पूर्ववत् थावत् 'महर्मिदा नाम ते देवगणा पन्नत्ता समणाउसो!' ॥ इति श्रीमजयगिरिविरचितायां जीवाभिगमटीकायां चतुर्थप्रतिपत्तौ वैमानिकाधिकार प्रथमो। वैमानिकोद्देशक: समाप्तः ॥ सम्प्रति द्वितीयो वक्तव्यस्तत्रेदं सूत्रम् सोहम्मीसाणेसु कप्पेसु विमाणपुढवी किंपइडिया पण्णत्ता ?, गोयमा! घणोदहियइहिया । सर्णकुमारमाहिदेसु कप्पेसु विमाणपुढची किंपइडिया पण्णत्ता?, गोयमा! घणवायपइडिया पण्णत्ता। बंभलोए णं भंते! कप्पे विमाणपुढवीणं पुच्छा, घणवायपइडिया पपणत्ता। लंतए ण भंते! पुच्छा, गोयमा! तदुभयपइट्टिया। महामुक्कसहस्सारेसुचि तदुभयपइट्टिया। आणय जाव % Page #789 -------------------------------------------------------------------------- ________________ अञ्चुएसु णं भंते! कप्पेसु पुच्छा, ओवासंतरपइडिया । गेविजविमागपुढवीणं पुच्छा, गोयमा! ओवासंतरपइष्टिया । अगुत्तरोववाइयपुच्छा ओबासंतरपहिया ॥ (मू० २०९) 'सोहम्मीसाणेसु णं भंते' इत्यादि, सौधर्मेशानयोः, सूत्रे द्विवचनेऽपि बहुवचनं प्राकृतत्वात् , उक्तञ्च-"बहुवयणेण दुवयणं । छडिविभत्ती' भन्नइ चउत्थी । जह हत्या तह पाया नमोऽत्थु देवाहिदेवाणं ॥१॥"बहुवचनेन द्विवचनं पश्वीविभक्या भण्यते च-1 तुर्थी । यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः ॥ १॥7 भदन्त ! कल्पयोविमान पृथिवी 'किंप्रतिष्ठिता' कस्मिन् प्रतिष्टिता -किमाश्रया किमाधारेत्यर्थः प्रज्ञप्ता ?, भगवानाह-गौतम! घनोदधिप्रतिष्ठिता प्रज्ञप्ता, एवं सनत्कुमारमाहेन्द्रेषु धनवातप्रतिष्ठिता, ब्रह्मलोकेऽपि धनवातप्रतिष्ठिता, लान्तके 'तभय प्रतिष्ठिता घनोदधिधनवातप्रतिष्ठिता, महाशुक्रसहसारयोरपि तदुभयप्रतिष्ठिता, आनतप्राणतारणाच्युतेष्ववकाशान्तरप्रतिष्ठिता-आकाशप्रतिष्ठिता, एवं प्रैवेयकत्रिमाथिवी अनुत्तरविमानपृथिवी च, उक्तन"घणोदहिपइटाणा सुरभवणा दोसु होति कप्पेसु । तिसु वायपइट्टाणः तदुभयपइडिया तीसु ॥ १॥ तेण परं उवरिमगा आगासंतरपट्टिया सब्वे । एस पइट्ठाणविही उड़े लोए विमाणाणं ॥२॥” अधुनः पृथिवीबाहल्यप्रतिपादनार्थमाह सोहम्मीसाणकप्पेसु विमाणपुढवी केवइयं याहल्लेणं पण्णसा?, गोयमा! सत्तावीसं जोयणसयाई थाहल्लेणं पण्णत्ता, एवं पुच्छा, सणंकुमारमाहिदेसु छब्वीसं जोयणसपाइं । बंभलंतए पंचवीसं । महासुकसहस्सारेसु चउवीसं । आणयपाणयारणाचुएसु तेवीसं सयाई । गेविखविमाणपुढयी यावीसं । अणुत्तरधिमाणपुढवी एकवीसं जोयणसयाई थाहल्लेणं ॥ (सू० २१०) Page #790 -------------------------------------------------------------------------- ________________ सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणा केवइयं उई उच्चतेणं?, गोयमा! पंच जोयणसयाई उहूं उच्चत्तेणं । सर्णकुमारमाहिंदेसु छजोयणसयाई, यंभलंतएमु सत्त, महासुक्कसहस्सारेसु अङ्क, आणयपाणएसु४ नव गेवेजविमाणाणं भंते! केवइयं उहुं उ०, दस जोयणसयाई, अणुसरविमाणाणं एकारस जोयणसयाई उहुं उच्चत्तेणं ।। (सू० २११) सोमीसा ! कप्पेसु विमाणा किंसंठिया पण्णत्ता, गोयमा! दुविहा पण्णत्ता, तंजहा-आवलियापविट्ठा बाहिरा य, तस्थ णं जे ते आवलियापविहा ते तिविहा पणत्ता, तंजहा-वटा तंसा चउरंसा, तस्थ णं जे ते आवलियबाहिरा ते णं णाणासंठिया पण्णत्ता, एवं जाय गेविजविमाणा, अणुत्तरोववाइयविमाणा दुविहा पण्णता, तंजहा-वझे य तंसा य ॥ (सू० २१२) सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा केवतियं आयामविक्खंभेणं केवतियं परिक्खेवेणं पण्णत्ता ?, गोयमा! दुविहा पण्णत्ता, तंजहा-संखेजवित्थडा य असंखेजवित्थडा य, जहा णरगा तहा जाव अणुसरोववातिया संखेजवित्थडा य असंखेचवित्थडा य, तत्थ णं जे से संखेजवित्थडे से जंबुद्दीवप्पमाणे असंखेनवित्थडा असंखेनाईजोयणसयाई जाव परिक्खेवेणं पण्णत्ता । सोहम्मीसाणेसु णं भंते ! विमाणा कतिवण्णा पन्नत्ता, गोयमा! पंचवण्णा पण्णत्ता, तंजहा-किण्हा नीला लोहिया हालिदा सुकिल्ला, सणंकुमारमाहिदेसु चउवणा नीला जाय सुकिल्ला, बंभलोगलंतएसुवि तिवण्णा Page #791 -------------------------------------------------------------------------- ________________ लोहिया जाव सुकिल्ला, महासुक्कसहस्सारेसु दुवण्णा-हालिहा य सुकिल्ला य, आणयपाणतारणचुएसु सुकिल्ला, गेविजविमाणा सुकिल्ला, अणुसरोववातियविमाणा परमसुकिल्ला वण्णेणं पण्णत्ता ।। सोहम्मीसाणेसु णं भंते। कप्पेसु विमाणा केरिसया पभाए पण्णत्ता?, गोयमा! णिचालोआ णिचुजोया सयं पभाए पण्णत्ता जाव अणुत्तरोववातियविमाणा णिचालोआ णिचुबोता सयं पभाए पण्णसा॥सोधम्मीसाणेसु णं भंते! कप्पेसु विमाणा केरिसया गंधेणं पण्णता?, गोयमा! से जहा दाएं- कोहगुडापका पाय गंधेणं पण्णत्ता, एवं जाव एतो इट्टयरागा चेव जाव अणुत्तरविमाणा ।। सोहम्मीसाणेसु विमाणा केरिसया फासेणं पण्णत्ता?, से जहा णामए–आइणेति वा रूतेति वा सम्वो फासो भाणियब्बो जाव अणुत्तरोववातियविमाणा ॥ सोहम्मीसाणेसु णं भंते ! (कप्पेसु) विमाणा केमहालिया पण्णत्ता?, गोयमा! अयणं जंबुहीवे २ सव्वदीचसमुदाणं सो चेव गमो जाच छम्मासे वीइवएजा जाव अत्थेगतिया विमाणावासा नो वीइवएजा जाव अणुत्तरोववातियविमाणा अत्थेगतियं विमाणं वीतिवरना अत्थेगतिए नो वीइवरजा ॥ सोहम्मीसाणेसु णं भंते! विमाणा किंमया पण्णत्ता?, गोयमा! सव्वरयणामया पण्णत्ता, तस्थ गं बहवे जीया य पोग्गला य वक्कमति विउक्कमति चयति उवचयंति, सासया ण ते विमाणा व्वढ्याए जाव फासपनवेहिं असासता जाव अणुत्तरोववातिया वि. Page #792 -------------------------------------------------------------------------- ________________ +9 माणा॥ सोहम्मीसाणेसु णं देवा कओहिंतो उववजति?, उवधातो नेयव्यो जहा वकंतीव तिरियमणुएसु पंचेदिएसु समुच्छिमवजिएसु, उववाओ वकंतीगमेणं जाव अणुत्तरो॥ सोहम्मीसाणेसु देवा एगसमएणं केवतिया उववनंति ?, गोयमा! जहन्नेणं एको वा दो वा तिणि वा उक्कोसेणं संखेजा वा असंखेना वा उत्रवनंति, एवं जाव सहस्सारे, आणतादी गेवेज्ञा अणुसरा य एको वा दो वा तिणि वा उक्कोसेणं संखेजा वा उवववति ॥ सोहम्मीसाणेसु णं भंते! देवा समए २अवहीरमाणा केवतिएणं कालेण अवहिया सिया?, गोयमा! तेणं असंखेजा समए २ अबहीरमाणा २ असंखेजाहिँ उस्सप्पिणीहिं अबहीरंति नो चेव णं अवहिया सिया जाय सहस्सारों, आणतादिगेसु चउसुवि, गेवेनेसु अणुत्तरेमु य समए समए जाव केवतिकालेणं अवहिया सिया?, गोयमा! ते णं असंखेजा समए २ अवहीरमाणा पलिओवमस्स असंखेजतिभागमेत्तेणं अवहीरति, नो चेव णं अवहिया सिया ॥ सोहम्नीसाणेसु णं भंते! कप्पेसु देवाणं केमहालया सरीरोगाहणा पणत्ता?, गोयमा! दुविहा सरीरा पण्णत्ता, तंजहा- भवधारणिजा य उत्तरचेउब्बिया य, तत्थ णं जे से भवधारणिज्जे से जहन्नेणं अंगुलस्स असंखेजतिभागो उक्कोसेणं सत्त रयणीओ, तत्य णं जे से उत्तरवेउन्धिए से जहपणेणं अंगुलस संखेजतिभागो उक्कोसेणं जोयणसतसहस्सं, एवं एकेका ओसारेसाणं जाव अगुत्तराणं एका रयणी, +KAC Page #793 -------------------------------------------------------------------------- ________________ - - * - गेविन गुत्सराणं एगे भवधारणि सरीरे सरपश्यिया नतिष (सू० २१३) सोहम्मीसाणेसुगं देवाणं सरीरगा किंसंघयणी पण्णत्ता?, गोयमा! छण्हं संघयणाणं असंघयणी पपणत्ता?, नेवहि नेच छिरा नवि पहारू णेव संघयणमत्थि, जे पोग्गला इट्ठा कता जाव ते तेसिं संघातत्ताए परिणमति जाव अणुसरोववातिया ।। सोहम्मीसाणेसु देवाणं सरीरमा किंसंठिता पण्णत्ता?, गोयमा! दुविहा सरीरा-भवधारणिजा य उत्तरवेउब्बिया य, तत्थ णं जे ने भवधारणिया ते समचउरंससंठाणसंठिता पण्णत्ता, तत्थ णं जे ते उत्तरवेचिया ते णाणासंठाणसंठिया पण्णत्ता जाव अचुओ, अवेउब्विया गेविज गुत्तरा, भवधारणिज्जा समचउरंससंठाणसंठिता उत्सरवेब्विया णत्थि॥ (सू० २१४) सोहम्मीसाणेसु देवा केरिसया वण्णेणं पन्नत्ता?, गोयमा! कणगसयरत्तामा वपणेणं पण्णत्ता । सणंकुमारमादेिसु णं परमपम्हगोरा वपणेणं पण्णसा । भलोगे णं भंते! गोयमा। अल्लमधुगवण्णाभा वपणेणं पण्णत्ता, एवं जाव गेवेना, अणुत्तरोववातिया परमसुकिल्ला वण्णेणं पन्नत्ता॥ सोहम्मीसाणेसु णं भंते! कप्पेस देवाणं सरीरगा केरिसया गंधेणं पण्णत्ता ?, गोयमा से जहा गामए-कोटपुडाण या तदेव सव्यं जाव मणामतरता चेव गंधेणं पण्णता जाय अणुत्तरोववाइया ॥ सोहम्मीसाणेसु देवाणं सरीरगा केरिसया फासेणं पण्णत्ता, गोयमा! धिरमजयणिन्द्रकुमालच्छविफासेणं पण्णसा, एवं जाय अ - * Page #794 -------------------------------------------------------------------------- ________________ N णुत्तरोववातिया ॥ सोहम्मीसाणदेवाणं केरिसगा पुग्गला उस्मासत्ताए परिणमंति?, गोयमा! जे पोग्गला इट्ठा कंता जाय ते तेसिं उस्मासत्ताए परिणमंति जाव अणुसरोववातिया, एवं आ. हारत्ताएवि जाव अणुत्तरोवयातिया । सोहम्मीसाणदेवाणं कति लेस्साओ पण्णत्ताओ?, गोयमा! एगा तेउलेस्सा पण्णत्ता । सर्णकुमारमाहिंदेस एगा पम्हलेस्सा, एवं बंभलोगेवि पम्हा, सेसेसु एका सुकलेस्सा, अणुत्तरोववातियाणं एका परमसुक्कलेस्सा ॥ सोहम्मीसाणदेवा किं सम्मदिट्ठी मिच्छादिट्ठी सम्मामिछादिट्ठी?, तिण्णियि, जाव अंतिमगेवेना देथा सम्मविट्ठीवि मिच्छाट्ठिीवि सम्मामिच्छादिट्ठीचि, अणुत्तरोववातिया सम्मदिट्ठी णो मिच्छाविट्ठी णो सम्मामिच्छादिट्ठी । सोहम्मीसाणा किं णाणी अण्णाणी?, गोयमा! दोवि, तिणि णाणा तिण्णि अण्णाणा णियमा जाव गेवेजा, अणुत्तरोयवातिया नाणी नो अण्णाणी तिषिण णाणा णियमा । तिविधे जोगे दुविहे उपयोगे सब्धेसि जाव अणुत्तरा ॥ (सू० २१५) 'सोहम्मीसाणेसु ण'मित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानपृथ्वी 'कियत्' किंप्रमाणा बाहल्येन प्रज्ञप्ता?, गौतम, सप्तविंशतियोंजनशतानि बाहल्येन प्रज्ञमा, एवं शेषसूत्राण्यपि भावनीयानि, नबरं सनत्कुमारमाहेन्द्रयोः षड्विंशतियोजनशतानि वक्तव्यानि, ब्रह्मलोकलान्तकयोः पञ्चविंशतिः, महाशुक्रसहस्रारयोश्चतुर्विंशतिः, आनतप्राणतारणाच्युतकल्पेषु त्रयोविंशतिः, अवेयकेषु द्वाविंशतिः, अनुत्तरविमानेष्वैकविंशतियोजनशतानि ॥ सम्प्रति विमानानामुचैस्वपरिमाणं प्रतिपिपादयिषुराह-सोहम्मीसाणेस RAMAAR Page #795 -------------------------------------------------------------------------- ________________ णं भंते' इत्यावि, इह विमानं महानगरकल्पं तस्य चोपरि वनखण्ठप्राकाराः प्रासादायः, तत्र पूर्वण सूत्रकदम्बकेन विमानपृथिवीवाहशास्यमुक्तं, अनेन प्रासादापेक्षया दगलमुखत तिमी, नवमेशानयोर्भवन्त ! कल्पयोर्विमानानि किया ऊर्ध्वमुचैस्वेन प्रज्ञतानि !, भगवानाह-गौतम ! पञ्च योजनशतानि ऊर्द्धमुच्चैस्त्वेन प्रज्ञाप्ताति, मूलप्रासादादीनां तत्र पञ्चयोजनशतोच्छ्रयप्रमाणत्वात् , एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोः पब् योजनशतानि वक्तव्यानि, ब्रह्मलोकलान्तकयो: सत योजनशतानि, महाशुक्रसहस्रारयोरष्टी योजनशतानि, आनतंप्राणतारणाच्युतेपु कल्पेषु नव योजनशतानि, अवेयकेषु दश योजनशतानि, अनुत्तरेष्येकादश योजनशतानि, सर्वत्रापि विमानानि बाइस्योश्वस्खमीलनेन द्वात्रिंशद्योजनशतानि, उपर्युपरि बाह्यमु(ल्यहानिवदु)श्चैस्त्वस्य वृद्धिभावात् , उक्तञ्च-"सत्तावीससयाई आदिमकप्पेसु पुढविवाहल्लं । एक्ककहामि सेसे दुदुगे य दुगे चक्क य ।।१॥ पंचसउच्चत्तेणं आदिमकापेसुद होति य विमाणा। एकेकवुद्धि सेसे दु दुगे च दुगे चउके य ॥२॥ गेवेजणुत्तरेसु एसेव क्रमो उ हाणिबुडीए । एकमि विमाणा दोन्निपि । ४ मिलिया उ बत्तीसं ॥३॥" सप्तविंशतिः शतानि आचकल्पयोः पृथ्वीपाइल्यं । एकैकहानिः शेषेषु द्वयोर्द्वयोयोश्चतुष्के च ॥ १॥ ऊवाचत्वेन पञ्च शतानि आद्यकल्पयोर्भवन्ति विमानानि । एकैकवृद्धिः शेषेषु द्वयोयोश्च द्विके चतुष्के च ॥ २॥ प्रैवेयकानुचरयोरेष एव कमो हानिवृद्ध्योः । एकैकन्मिन् विमानानि द्वारपि मीलयिला द्वात्रिंशच्छतानि ।। ३ ।।] सम्प्रति संस्थाननिरूपणार्थमाह-'सोहम्मीसाणेसणं भंते।' इत्यादि, सौधर्मेशानयोभदन्त ! कल्पयोर्विमानानि किंसंस्थितानि प्रज्ञतानि ?, भगवाना-1 गौतम! द्विविधानि प्रज्ञप्लानि, तद्यथा-आवलिकाप्रविष्टानि आबलिकाबाह्यानि च, तत्रावलिकाप्रविष्टानि नाम यानि पूर्वादिषु चतस्पु दिक्षु श्रेण्या व्यवस्थितानि, यानि पुनरावलिकाप्रविष्टानां प्राणप्रदेशे कुसुमप्रकर इव यतस्ततो विप्रकीर्णानि तान्यावलिकाबाह्यानि, Page #796 -------------------------------------------------------------------------- ________________ तानि पुष्पावकीर्णानीत्युच्यन्ते, पुष्पाणीव इतस्ततोऽवकीर्णानि विप्रकीर्णानि पुष्पावकीर्णानि इति व्युत्पत्तिः तानि च मध्यवर्त्तिनो विमानेन्द्रस्य दक्षिणतोऽपरत उत्तरतश्च विद्यन्ते न तु पूर्वस्यां दिशि उक्तञ्च्च – “पुष्फावकिष्णगा पुण दाहिणतो पच्छिमेण उत्तरतो ! पुवेण विमादस्स नस्थि पुप्फावकिण्णा उ ॥ १ ॥" 'तत्थ णमित्यादि, तत्रावलिकाप्रविष्टावलिकाबाह्येषु मध्ये यानि तानि आत्रलिकाप्रविष्टानि पानि विविधानि तानि यत्रा-वृतानि यन्त्राणि चतुरस्राणि इहावलिकाप्रविष्टानि प्रतिप्रस्तटं विमानेन्द्रकस्य पूर्वदक्षिणापरोत्तररूपांसु चतसृषु दिक्षु श्रेण्या व्यवस्थितानि विमानेन्द्रकश्च सर्वोऽपि वृत्तः, ततः पार्श्ववृतीनि चतसृष्वपि दिक्षु व्य त्राणि तेषां पृष्ठवञ्चतसृष्वपि दिक्षु चतुरस्राणि तेषां पृष्ठतो वृत्तानि ततोऽपि भूयोऽपि व्यस्त्राणि ततोऽपि चतुरस्राणीत्येवमात्र लि कापर्यन्तः, तत्र त्रिविधान्येवावलिकाप्रविष्टानि । 'तत्थ ण' मित्यादि, तत्र यानि आवलिकाबाह्यानि तानि नानासंस्थान संस्थितानि प्रज्ञप्तानि तथाहि कानिचिन्नन्द्यावर्ताकाराणि कानिचित्स्वस्तिकाकाराणि कानिचित् खङ्गाकाराणीत्यादि, उक्तञ्च – “आवलियासु विमाणा बट्टा तसा तद्देव चउरंसा | पुष्कावकिणगा पुत्र अणेगविहरूवसंठाणा ॥ १ ॥ एवं तावद्वाच्यं चायद् मैवेयकविमानानि, तान्येव यावदावलिकाप्रविष्टानामावलिकाबाह्यानां च भावात् परत आवलिकाप्रविशन्येव तथा चाह - 'अणुत्तरविमाणा णं भंते! विमाणा किंसंठिया पन्नत्ता ?' इत्यादि प्रभसूत्रं, भगवानाह गौतम ! द्विविधानि प्रज्ञप्तानि तद्यथा - 'बड़े य तंसा य, ' मध्यवर्त्तिसर्वार्थसि द्धाख्यं विमानं वृत्तं, शेषाणि विजयादीनि चत्वार्यपित्र्यस्राणि उक्तभ्थ – “एगं वट्टं तंसा चउरो य अणुत्तरविमाणा । " || अधुनाऽऽयामविष्कम्भादिपरिमाणप्रतिपादनार्थमाह - 'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कियद् आयामविकम्भेन कियत्परिक्षेपेण प्रज्ञप्तानि ?, भगवानाह - गौतम ! द्विविधानि विमानानि प्रज्ञमानि तद्यथा-सङ्ख्यविस्तृतान्यसङ्ख्येय विस्तृतानि च, Page #797 -------------------------------------------------------------------------- ________________ तत्र यानि तानि सहयविस्तृतानि सहवे यानि योजनालाण्यायामविष्कम्भेन असोयानि योजनसहस्राणि परिक्षेपण, तत्र यानि तान्यसङ्ख्ययविस्तृतानि असङ्ख्ययानि योजनसहस्राण्यायामविष्कम्भेन असोयानि योजनसहस्राणि परिक्षेपेण, गर्व तावद्वाच्यं यावद् अवेय- विमानानि, तानि यावत् साय विस्तृतानामसङ्ग्येयविस्तृनानच बाहल्येन भावात् न तु परतः, केवइयं आयामविक्खंभेण'मित्यादि प्रश्नसूत्रं जुगन, भगवानाह-द्विविधानि प्रज्ञप्तानि, ताथा-सोन्यविस्तृतानि असहयेयविस्तृतानि च सर्वार्थसिद्धं सोयविस्तृतं शेषाण्यसहयेयविस्तृतानीति भावः, तत्र यत्तलयेयविस्तृतं तद् एकं योजनशतसहस्रमायामविष्कम्भेन त्रीणि "द योजनशतसहस्राणि षोडश सहस्राणि द्वे शते सप्तविंशत्यधिक योजनानां क्रोशत्रिकमष्ठाविशं धनुःशतं बोदशाङ्गलानि एकमर्दाहाल-14 मिति परिक्षेपेण, तत्र यानि तान्यसलयेयविस्तृतानि तान्यसोयानि योजनसहस्राण्यायामत्रिकंभेन असंख्येयानि योजनसहस्राणि परिशेपेण प्रज्ञप्तानि ॥ सम्प्रति वर्णप्रतिपादनार्थमाह-सोहम्मीसाणेसुणं भंत' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमा नानि कतिधानि प्रज्ञतानि?, भगवानाह-गौतम! पञ्चवर्णानि, नद्यथा-कृष्णानि नीलानि लोहितानि हारिद्राणि शुक्लानि, एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि कृष्णवर्णाभावात् , ब्रह्मलोकलान्तकयोस्त्रिवर्णानि कृष्णनीलवर्णाभावात् , महाशुक्रसहस्रारयोविर्णानि कृष्णनोलहारिद्रवर्णाभावान , आनासागतारणाच्नकल्पेषु मकवर्णानि, शुक्लवर्णस्यैकस्य भावात् ," |प्रैवेयकविमानानि अनुचरविमानानि च परमशुक्लानि, उक्तश्च-"सोहम्मि पंचवणणा एकगहीणा उ जा सहस्सारे । दो दो तुल्ला कप्पा तेण परं पुंडरीयाई॥१॥" सम्प्रति प्रभाप्रतिपादनार्थमाह--"मोहम्मीसाणेसु णमित्यादि, सौधर्मेशानयोर्भदन्त! कल्पयो [विमानानि कीदृशानि प्रभया प्रज्ञप्तागि?, कीदृशी तेषां प्रभा प्रज्ञप्तेति भावः, भगवानाह-गौतम! प्रभया प्रज्ञतानि 'नित्यालोकानि Page #798 -------------------------------------------------------------------------- ________________ नित्यमालोको-दर्शनं दृश्यमानता येषां तानि नित्यालोकानि न तु जातुचिदपि तमसाSsश्रीयन्त इति भावः, कथं नित्यालोकानि?' इति हेतुद्वारेण विशेषणमाह-नियोयोतानि, 'निमित्तकारणहे तुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति हेतोः प्रथमा, ततोऽयमर्थ:यस्मान्नित्यं-सततमप्रतिघमुद्द्योतो-दीप्यमानता येषां तानि(तथा ततो नित्यालोकानि, सततमुद्द्योतमानता च परसापेक्षाऽपि संभाव्येत यथा मेरोः स्फटिककाण्डस्य सूर्यरश्मिसम्पर्कतः, तत आह...प्रभागि सूर्यापमान देदीर मानता येषां तानि तथा, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि । सम्प्रति गन्धप्रतिपादनार्थमाह-'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मशानयोभदन्त ! कल्पयोर्विमानानि कीदृशानि गन्धेन प्रज्ञप्तानि ?, भगवानाह-गौतम! 'से जहानामए कोढपुडाण वा चंपकपुडाण वा दमणगपुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपुडाण वा मरुयापुराण वा जाईपुडाण बा जूह्यिापुडाण वा मल्लियापुडाण या ग्रहाणमजियापुडाण वा केयइपुडाण वा पाइलिपुडाण वा नोमालियापुटाण वा वासपुडाण वा कापूरपुडाण वा अणुवायंसि उभिजमाणाण वा कुट्टिजमाणाण वा रुविजमाणाण वा उक्कीरिजमाणाण वर विक्खरिजमाणाण वा परिभुजमाणाण या परिभाइजमाणाण वा भंडाओ वा भंडं साहरिज्जमाणाण वा ओराला मणुण्णा मणहरा घाणमणनिम्वुइकरा सबतो समता गंधा अभिनिस्सरंति, भवे एयारूवे | सिया?, नो इणटे समढे, लेणं विमाणा एत्तो इठुतरा चेव कंततरा चेव मणुननरा चेव मणामतरा चेव गंधेणं पण्णत्ता' अस्य व्याख्या पूर्ववत् , एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि । सम्प्रति स्पर्शप्रतिपादनार्थमाह-'सोहम्मीसाणेसु णमित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कीदृशानि स्पर्शन प्रज्ञप्तानि ?, भगवानाह-गौतम! से जहानामए अइणेइ वा रूतेइ वा बूरेइ वा नवणीएइ वा मगम्भतूलीइ वा सिरीसकुसुमनिचए वा पवालकुसुमपत्तरासीइ वा, भवे एयारूबे ?, नो इणट्टे समढे, ते णं Page #799 -------------------------------------------------------------------------- ________________ ] विमाणा इत्तो इठ्ठतरा चेव कंततरा चेव मानतरा चेव मण,मतरा चेव फासेणं पण्णत्ता' इति पूर्ववत् , एवं निरन्तरं तावद्वक्तव्यं । यावदनुत्तरविमानानि ॥ सम्प्रति महत्त्वप्रतिपादनार्थमाइ–'सोहम्मीसाणेसु णं भंते! कप्पेसु' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि 'किंमहान्ति' किंप्रमाणमहत्त्वानि प्रज्ञप्तानि ?, भगवानाह-गौतम ! 'अयण्णं जंबुद्दीव दीवे' इत्यादि जम्मू द्वीपवाक्यं परिपूर्णमेवं द्रष्टव्यं 'सबद्दोवसमुद्दा सबब्भंतराए सबखुहार बट्टे तेलापूपसंठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिए दिवट्ट पडिपुण्णचंदसंठाणसंठिए एक जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि य जोयणसयसहस्सा सोलस सहस्सा दो य सया स चाबीसा तिनि य कोसे अट्ठावीसं धणुसयं तेरस य अंगुलाई अद्धंगुलं किंचिविसंसाहिए परिक्वंवेणं पन्नत्ते' इदं प पूर्ववद् भावनीयं, का देवो नाम महर्सिकोमान्महारा: काणान महासनिक इत्यादिपरिग्रहः, 'जाव इगामेव' 'इणामेवेति यावदिदानीमेव, अ नेन चप्पुटिकानयानुकरणपुरस्सरमत्यन्तं कालस्तोकत्वं इतिकृत्वा केवलकल्पं-परिपूर्ण जम्बूद्वीई द्वीपं विभिरपसरोनिपातैः-तिमृभिश्वप्युटिकाभिरित्यर्थ: त्रिसप्तकृत्व:-एकविंशतिवारान् 'अनुपरिवर्त्य' प्रादक्षिण्येन परिभ्रम्य 'हवं' शीघनागच्छन् 'से णं देये इत्यादि, स देवस्तया सकलदेवजनप्रसिद्धया पूर्वप्रान्तभावितया 'उत्कृष्टया' अतिशायिन्या 'तुरियाए चवलाए चंडाए सिग्याए। | उड्याएजवणाए छेयाए' अमीषा पदानां व्याख्यानं पूर्ववत् , 'दिव्यया देवगत्या व्यतिव्रजन यावदेकाई वा व्यहं वा उत्कर्षत: प मासान व्यतित्रजन् तत्रास्येक विमानं यद् व्यतित्रजेत् अस्त्ये क विमानं या व्यतिव्रजेत् , 'एवमहालिया में रतावंति महान्ति गौतम! विमानानि प्रज्ञमानि, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि ।। 'सोहम्मीसाणेसु णमित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि किमयानि प्रजमानि?, भगवानाह-गौतम! सर्वासना रत्नमयानि अच्छानि यावत्प्रतिरूपाणि । 'तत्थ ण'-16 XXXCARE Page #800 -------------------------------------------------------------------------- ________________ मित्यादि, तत्र-तेषु विमानेषु बहवो जीवाः-पृथ्वीकायरूपाः पुद्गलाश्च 'अपनामन्ति' गच्छन्ति 'व्युत्क्रामन्ति' उत्पद्यन्ते, तथा चीयन्ते' चयमुपगच्छन्ति 'उपचीयन्ते' उपचयमुपगच्छन्ति, एनत् पुद्गलापेक्षं विशेषणं, पुद्गलानामेव चयोपचयधर्मकवान् , शाश्व-: तानि भदन्त ! विमानानि द्रव्यार्थतया प्रज्ञप्तानि ?, वर्णपर्योथै रसपयायैगन्धपयायः स्पर्शपर्यायैरशाश्वतानि प्रज्ञप्तानि, एवं निरन्तरं है। तावद्वक्तव्यं यावदनुत्तरविमानानि ।। 'सोहम्मीसाणेसु णं भंते !' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कुतो योनेरुद्धृत्योप धन्ते किं नैरयिकेभ्यः? इत्यादि यथा ' ।' व्युत्क्रान्त्याख्ये पष्वे पदे प्रज्ञापनायां तथा वक्तव्यं यावदनुत्तरोपपातिका देवाः, । इह तु अन्धगौरवभयान लिख्यते भूयान् हि स ग्रन्थः । सम्प्रति कियन्त एकस्मिन् समये उत्पद्यन्ते? इति निरूपणार्थमाह-'सोहै हम्मी'त्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोर्देवा एकस्मिन् समये, सूत्रे तृतीया सप्तम्यर्थे प्राकृतत्वात् , कियन्त उत्पद्यन्ते ?, भगवानाह। -गौतम! जघन्येन एको द्वौ वा त्रयो वा, उत्कर्षतः सवयेया वाऽसत्येया वा तिरश्चामपि गर्भजपञ्चेन्द्रियाणां तत्रोत्पादान, एवं तावद्वयं यावर हसारकल्पः, 'आणयदेवाणं भंते।' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनैको द्वौ यो वा] । उत्कर्षतः सवयेयाः, मनुष्याणामेव तत्रोत्पादात् , तेषां कोटीकोटीप्रमाणत्वात् , एवं निरन्तरं ताबद्वक्तव्यं यावदनुत्तरोपपातिका देवाः ।। सम्प्रति कालतोऽपहारतः परिमाणमाह-'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवा: समये समये एकैकदेवापहारेणाप हियमाणा अपहियमाणाः क्रियता कालेनापहियन्ते ?, भगवानाह-गौतम! असोयास्ते देवा: समये समये एकैकदेवापहारेणापबाहियमाणा: २ असोयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, एनावता किमुक्तं भवति ?-असहयेयासूत्सर्पिण्यवसर्पिणीपु गावन्तः सम यास्तावत्प्रमाणाः सौधर्मेशानदेवा इति, एबमुत्तरत्रापि भावना भावनीया, एतच्च कल्पनामानं परिमाणावधारणार्थमुक्तं न पुनस्ते कदाच Page #801 -------------------------------------------------------------------------- ________________ नापि केनाप्यपहृताः स्युः तथा चाह- 'नो चेत्र णं अवहिया सिया' एवं निरन्तरं तावद्वतव्यं यावत्सहस्रारकल्पदेवा:, ' आणयपाणय आरणअच्चुएसु' इत्यादि प्रश्नसूत्रं सुगमं भगवानाह - गौतम! आनतप्राणतारणाच्युतेषु कल्पेषु देवा असलेयाः, ते च | समये समय एकैकापहारेणापहियमाणाः पत्योपमस्य- क्षेत्रपल्योपमस्य सूक्ष्मस्यासोयभागमात्रेण कालेनापयिन्ते, किमुक्तं भवति ? -सूक्ष्मक्षेत्रपल्योपमा सोयभागे यावन्तः समयास्तावत्प्रमाणास्ते भवन्तीति, एवं मैवेयकदेवा अनुत्तरोपपातिनोऽपि वाच्याः || स प्रति शरीरावगाहनामानप्रतिपादनार्थमाह – 'सोहम्मीसामु णं भंते!" इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां 'किंमहालया' इति किं महती शरीरावगाहना प्रशमा ? भगवानाह - गौतम! द्विविधा प्रज्ञता, तद्यथा-भवधारणीया उत्तरक्रिया च तत्र या सा भवधारणीया सा जघन्यतोऽङ्गुलाये यमागमात्रा उत्कर्षतः सप्त रत्नयः, तत्र या सा उत्तरवैक्रिया सा जघन्यतोऽङ्गुलस्य सकोयं भागं यावत् न त्वसयेयं तथाविधप्रयत्नाभावान्, उत्कर्षत एक योजनशतसहस्रं एवं तावद्वाच्यं यावदन्युतकलो, नवरं स नत्कुमारमाहेन्द्रयोरुत्कर्षतो भवधारणीया षड् स्वयः, ब्रह्मलोकलान्तकेषु पश्च महाशुक्रसहस्रारयोश्चत्वारः, आनतप्राणवारणाच्युतेषु त्रयः, 'गेवेज्जगदेवा णं भंते!" इत्यादि, वैवेयकदेवानां भदन्त किंमती शरीरावगाहना प्रज्ञप्ता ?, भगवानाह - गौतम! मैवेयकदेवानामेकं भवधारणीयं शरीरं प्रज्ञप्तं न तूत्तरबैक्रियं शक्तौ सत्यामपि प्रयोजनाभावात्तरकरणात् तदपि च भवधारणीयं जघन्यतोऽङ्गुलायेय भागमात्रमुत्कर्षतो द्वौ रत्नी, एवमनुत्तरोषपातसूत्रमपि वक्तव्यं नवरमुत्कर्षत एका रनिरिति वाच्यम् ॥ सम्प्रति संहननमधिछत्याह- 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीराणि 'किंसंहननानि' किं संहननं येषां तानि तथा प्रज्ञप्तानि ?, भगवानाह - गौतम ! षण्णां संहननानामन्यतमेनापि संहननेनासंहननानीति, संहननस्या स्थिरचनालकत्वात् तेषां चास्थ्या Page #802 -------------------------------------------------------------------------- ________________ SHAR RAE% दीनामसम्भवात् , तथा चाह-'नेवट्ठी' इत्यादि, नैवास्थि तेषां शरीरेषु नापि शिरा-पीवाधमनिर्नापि नायूंषि-शेषं शिराजालं,5/ किन्तु ये पुद्रला इष्टाः कान्ता: प्रिया मनोज्ञा मनआपतरा एतेषां व्याख्यानं प्राग्वत् ते तेषां साततया परिणमन्ति ततः संहननाभावः, एवं तावद्वाच्यं यावदनुत्तरोपपातिकानां देवानां || सम्प्रति संस्थानप्रतिपादनार्थमाह-'सोहम्मीसाणेस' इत्यादि प्रसूत्र सुगम, भगवानाह-गौतम! तेषां शरीरकाणि द्विविधानि प्रज्ञप्तानि, तकथा-भवधारसीयानि उत्त(वैक्रियाण च, तत्र यद् भवधारणीयं तत्समचतुरस्रसंस्थानसंस्थितं प्रज्ञप्तं, देवानां भवप्रत्ययतः प्रायः शुभनामकर्मोदयभावान , तत्र यदुत्तरवैक्रियं तत् नानासंस्थानसं. स्थितं प्रज्ञतं, तस्येच्छया निवर्त्यमानत्वात् , एवं तावद्वक्तव्यं यावदच्युतः कल्पः, 'विजगदेवाण'मित्यादि प्रसूत्रं सुगम, भगवा-1 नाह-गौतम! प्रैधेयकदेवानामेकं भवंधारणीयं शरीरं तच्च समचतुरस्रसंस्थानसंस्थितं प्रज्ञ, एबमनुत्तरोपपातिसूत्रमपि । अधुना। वर्णप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि वर्णेन प्रज्ञप्तानि ?, भगंवानाहूगौतम! कनकत्वगयुक्तानि कनकत्वगिव रक्ता आभा-छाया येषां तानि तथा चणेन प्रज्ञप्तानि, उत्तप्पकनकवर्णानीति भावः, एवं शेपसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोब्रह्मलोकेऽपि च पद्मपक्ष्मगौराणि, पद्मकेसरतुल्यावदातवर्णानीति भावः, ततः परं || लान्तकादिषु यथोत्तरं शुक्लशुक्लतरशुक्लतमानि, अनुत्तरोपपातिनां परमशुक्लानि, उक्तञ्च-"कणगत्तयरत्ताभा सुरवसभा दोसु होवि | | कप्पेसु । तिसु होंति पम्हगोरा तेण परं सुकिला देवा ॥ १॥" सम्प्रति गन्धप्रतिपादनार्थमाह--'सोहम्मी'त्यादि प्रश्रसूत्रं सुगम, भगवानाह-गौतम ! 'से जहानामए-कोटपुडाण वा' इत्यादि विमानबद्भावनीय, एवं तावद्वक्तव्यं यावदनुत्तरोपपातिनाम् । सम्प्रति स्पर्शप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मशानयोर्भदन्त! कल्पयोर्देवानां शरीरकाणि कीरशानि स्पर्शन प्रज्ञतानि, EXE Page #803 -------------------------------------------------------------------------- ________________ AAPL | भगवानाह-गौतम! 'थिरमणिद्धसुकुमाला फासेणं पण्णत्ता' इति स्थिराणि नतु मनुष्याणामिव विशरारुभावं बिभ्राणानि मृदूनि-अकठिनानि स्निग्धानि-स्निग्धच्छायानि नतु रूक्षाणि सुकुमाराणि नतु कर्कशानि ततो विशेषणसमासः, सर्शन प्रज्ञापानि, एवं तावद्वक्तव्यं यावदनुत्तरोपपातिनां देवानां शरीरकाणि ॥ साम्प्रतमुच्छासप्रतिपादनार्थमाह--सोहम्मी'त्यादि, सौधर्मेशानयोभदन्त ! कल्पयोर्देवानां कीदृशाः पुद्गला उच्छासतया परिणमन्ति?, भगवानाह-गौतम! ये पुद्गला इटा: कान्ता: पिया मनोज्ञा | मनापा एतेषां व्याख्यानं प्राग्वत् ते तेषामुच्छासतया परिणमन्ति, एवं तावद्वाच्यं यावदनुत्तरोपपातिका देवाः । एवमाहारसूत्राण्यपि ॥ सम्प्रति लेश्याप्रतिपादनार्थमाइ-'सोहम्मी'यादि, सौधर्मशानयोर्भदन्त ! कल्पयोर्देवानां कति लेश्या: प्रज्ञप्ता:?, भगवानाह-गौतम! एका तेजोलेश्या, इदं प्राचुर्यमङ्गीकृल प्रोच्यते, यावता पुनः कथञ्चित्तथाविधद्रव्यसम्पर्कतोऽन्याऽपि लेश्या यथासम्भवं प्रतिपत्तव्या, सनत्कुमारमाहेन्द्रविषयं प्रश्रसूत्रं सुगम, भगबानाह-गौतम! एका पालेश्या प्रज्ञप्ता, एवं ब्रह्मलोकेऽपि, लान्तके प्रश्नसूत्रं सुगम, निर्वचनं-गौतम! एका शुक्ललेश्या ग्रज्ञप्ता, एवं यावदनुत्तरोपपातिका देवाः, उक्तश्व-"किण्ठानीलाकारतेऊलेसा य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेयब्बा ।। १ ।। कप्पे सणकुमारे भाहिंदे चेत्र बंभलोए य । एएसु पम्हलेसी तेण| परं सुकलेसा ॥२॥” सम्प्रति दर्शनं चिचिन्त गिषुराह-'सोहम्मी'त्यादि, सौधर्मशानयोर्भदन्त! कल्पयोर्देवा णमिति वाक्यालप्रकारे किं सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिध्यादृष्टयः?, भगवानाह-गीतम! सम्यग्दृष्टयोऽपि मिश्यादृष्टयोऽपि सम्पग्मिध्यादृष्ट योऽपि, एवं यावदू वेयकदेवा:, अनुत्तरोपपातिनः सम्यग्दृष्टय एव वक्तव्याः न मिथ्याष्टयो नापि सम्यग्मिथ्यारष्ट्रयः तेषां तथास्वभावत्वात् ।। सम्प्रति ज्ञानाझानचिन्तां चिकीर्षुराह-'सोहम्मी'त्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! ज्ञानिनोऽप्यज्ञानिनो Page #804 -------------------------------------------------------------------------- ________________ ऽपि, तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनस्तद्यथा-आभिनित्रोधिकशानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः, ये अज्ञानिनस्ते नियमात् त्र्यबानिनस्तद्यथा-मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एवं तावद्वाच्यं यावद् प्रैवेयकाः, अनुत्तरोपपातिनो ज्ञानिन एवं वक्तव्याः, योगसूत्राणि पाठसिद्धानि ॥ सम्प्रत्ययधिक्षेत्रपरिमाणप्रतिपादनार्थमाह सोहम्मीसाणदेवा ओहिणा केवतियं खेत्तं जाणंति पासंनि?, गोयमा! जहपणेणं अंगुलस्स असंखोलिभाय उत्तमो अचही जाव रयणप्पभा पुढवी उर्छ जाच साइं विमाणाई तिरियं जाव असंखेज्जा दीवसमुदा [एवं सक्कीसाणा पढमं दोचं च सणंकुमारमारिंदा । तचं च घंभलंतग सुसहस्सारग चउत्थी॥ १ ॥ आणयपाणयकप्पे देवा पासंति पंचमि पुढवीं । तं चेव आरणचुय ओहीनाणेण पासंति ॥ २॥ छट्ठीं देहिनमज्झिमगेवेजा सत्समि च उवरिल्ला । संभि पणलोगनालिं पासंति अणुत्तरा देवा ॥३॥] (सू० २१६) | 'सोहम्मी'यावि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कियक्षेत्रमवधिना आनन्ति झानेन पश्यन्ति दर्शनेन ?, भगवानाह-गौतम! नाकुलस्यासल्येयमार्ग, अन्न पर आह-नवडलासययभागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्चावधिस्तिर्यग्मनुष्येष्वेव न शेषेषु, यत आह भाष्यकार: खकृतभाष्यटीकायाम् -'उत्कृष्टो मनुष्येष्वेव नान्येषु, मनुष्यतिर्यग्योनिष्वेव जघन्यो नान्येधु, शेषाणां मध्यम एवं"ति तत्कथमिह सर्व जघन्य उक्तः?, उच्यते, सौधर्मादिदेवानां पारमाविकोऽप्युपपातकालेऽवधिः संभवति स एव कदाचित्सर्वजघन्योऽपि उपपातानन्तरं तु तद्भवजः ततो न कश्चिदोषः, आह च जिनभद्रगणिक्षमाश्रमण:-"वेमा % % % A%A9- Page #805 -------------------------------------------------------------------------- ________________ णियाणमंगुल भागमसंखं जहन्नओ होह ( ओही ) । उववाए परभविओ तत्रभवजो होइ तो पच्छा ॥ १ ॥" 'उकोसेणं एवं' यथाSवधिपदे प्रज्ञापनायां तथा वक्तव्यं तचैवम् – 'उकोसेणं अहे जाव इमीसे रथणप्पभार पुढवीए देहिले चरमंते' अधस्तनाचरमपर्यन्ताद् यावदित्यर्थः ' तिरियं जाव असंखेज्जे दीवसमुद्दे, उद्धं जाव सगाई विभाणाई' स्वकीयानि विमानानि स्वकीय विमानस्तूपध्वजादिकं यावदित्यर्थः ' जाणंति पासंति, एवं सणकुमारमाहिंदात्रि, नवरं आहे जाव दोयए सक्करभार पुढी हेहिले चरिमंते, एवं बंभलोगलंतगदेवावि, नवरं अहे जाब तथाए पुढवीए, महामुकसहस्सा रंगदेवा चउथी कभार पुढवीए हेहिले चरिमंते, आणयपाणय आ. रणशुदेवा अहे जाव पंचमीप पुढवीए धूमप्पभाए हेट्टले चरिमंते, देदिनमज्झिमवेज्जगदेव छट्टीए नमप्पभाए पुरवीए हिले च रिमंते, उचरिंमगेवेज्जगा देवा अहे जाव सत्तमाए पुढपीए हेडिले चरिमंते, अणुत्तरोत्रवाइयदेश णं मंते! केवइयं खेत्तं ओहिणा जा पासंति ? गावा' परिपूर्ण चतुर्दशरज्वामिकां लोकनाडीमियर्थः 'ओहिणा जाणंनि पासति' इति उक्तश्व " सकीसाणा पढमं दोघं च सर्णकुमारमाहिंदा । स च भलंतग सुक्कसहस्वारग चउत्थि ॥ १ ॥ आणयपाय देवा पासंति पंच पुढवि । तं चेव आरणय ओहीनाणेण पाति ॥ २ ॥ छहिँ हिट्टिममज्झिमविज्ञा सत्तभि च उचरिला । संभिन्नलोगनालि पासंति अणुत्तरा देवा ॥ ३ ॥ सम्प्रति समुद्घातप्रतिपादनार्थमाह- सोहम्मीसाणेसु णं भंते! देवाणं कति समुत्राता पण्णत्ता?, गोयथा ! पंच समुग्धाता पण्णत्ता, तंजा - वेदानुग्घाते कसाय० भारतिय० बेडब्बिय० तेजससमुग्धाने एवं जाव अचुए। गेवेजाणं आदिल्ला तिष्णि समुग्धाता पण्णत्ता ! सोहम्मीसाणदेवा केरिसघं खुधपिवासं पच्च Page #806 -------------------------------------------------------------------------- ________________ -- -- 4 0 गुम्भवमाणा विहरति?, गोयमा! णस्थि खुधापिवासं पञ्चणुब्भवमाणा विहरंति जाव अणुत्तरोववातिया ॥ सोहम्मीसाणेसु णं 'भंते! कप्पेसु देचा एगत्तं प्रभू विउवित्तए पुहुत्तं पभू बिउन्चित्तए?, हंता पभू , एगसं विउव्वेमाणा एगिदियख्वं वा जाव पंचिंदियरूवं या पुहत्तं विउव्वेमाणा एगिदियरूवाणि वा जाव पंचिंदियरूवाणि वा, ताई संखेलाईपि असंखेजाइंपि सरिसाई पिअसरिसाइंपि संबद्धाइपि असंबद्धाइंपि स्वाइं विउब्बति विउव्वित्ता अप्पणा जहिच्छियाई कबाई करेंति जाव अच्चुओ, गेवेजणुत्तरोववातिया देवा किं एगत्तं पभू विउवित्तए पुहुत्तं पभू विउव्विसा?, गोयमा! एगत्तंपि पुष्टुतंपि, नो चेद प संपत्तीए चिउचिम वा विउच्वंति वा विजविस्संति वा ॥ सोहम्मीसाणदेवा केरिसयं सायासोक्वं पञ्चगुम्भवमाणा विहरंति?, गोयमा! मणुण्णा सहा जाव मणुपणा फासा जाव गेविजा, अणुस्तरोववाइया अणुत्तरा सद्दाजाच फासा॥ सोहम्मीसाणेसु देवाणं केरिसगा इड्डी पण्णत्ता?, गोयमा महिहीया महज्जुइया जाच महागुभागा इड्डीए पं० जाय अञ्चुओ, गेवेजणुत्तरा य सव्वे महिड्डीया जाय सव्वे महाणुभागा अणिवा जाव अहमिंदा णामं ते देवगणा पणत्ता समणाउसो!॥ (सू. २१७) 'सोहम्मी'त्यादि प्रभसूत्रं सुगर्म, भगवानाह-गौतम! पञ्च समुन्धाता: प्रज्ञप्तास्तद्यथा-वेदनासमुद्घातः कषायसमुद्घातो मरसमुदायो वैक्रियसमुद्घातस्तैजससमुदुधासः, एवेषां स्वरूप प्रागेव द्विविधप्रतिपत्तावभिहितं, उत्तरौ द्वौ समुद्घातौ न भवतः, आ-14 Page #807 -------------------------------------------------------------------------- ________________ MARATHAMACHAR हारकलब्धिकेवलिलाभावात् , एवं तावद्वाच्यं यावदच्युतः कल्पः, 'गेवेज्जगदेवाणभंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाहगौतम! पश्च समुद्घाता: प्रज्ञप्तास्तद्यथा-वेदनाममुद्घात इत्यादि, एते च पश्चापि तेषां शक्तित: प्रतिपत्तव्याः, कर्तव्यतया तु तत्र त्रय एव, तथा चाह–'नो चेव ण' मित्यादि, नैव कदाचनापि वैक्रियतेजससमुद्घाताभ्यां समवहताः समवहन्यन्ते समवहनिष्यन्ते प्रयोजनाभावतः प्रकृत्युपशान्ततया च वैक्रियसमुद्घातारम्भासम्भवात् , एवमनुत्तरोपपातिकानामपि वक्तव्यम् । 'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कीदृशं क्षुध पिपासा च क्षुत्पिपास प्रत्यनुभवन्तो 'विहरन्ति' आसते !, गौतम! नान्त्येतद् यत्ते सं प्रत्यनुभवन्तो विहरन्तीति, एवं यावदनुत्तरोपपातिकाः ।। 'सोहम्मीसाणेसमित्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोदेवा: 'एकत्वम्' एकरूपं विकुर्वितुं प्रभवः पृथक्त्वं :-वहूनीत्यर्थः, भगवानाह-गौतम ! एकलमपि प्रभवो विकुर्वितुं पृथक्लमपि प्रभवो। विकुक्तुि, एकत्वं विकुर्वन्त एकेन्द्रियरूपं वा द्वीन्द्रियरूपं वा श्रीन्द्रियरूप वा चतुगिन्द्रयरूपं वा पञ्चन्द्रियरूपं वा विकुर्षितुं, पृथक्त्वं विकुर्वन्त एकेन्द्रियरूपाणि यावत्पश्चेन्द्रियरूपाणि वा, तान्यपि सम्ध्येयानि विकुर्वन्ति अनययानिवा, तान्यपि 'सहशानि' सजातीयानि का 'असदृशानि' विजातीयानि 'संबद्धानि' आमनि सनवेतानि 'असंवद्धानि' आत्मप्रदेशेभ्यः पृथग्भूतानि प्रासादघटपटादीनि, यथा | चतुर्दशपूर्वधरा घटाद् घटसहनं पटापट सहस्रं कुर्वन्ति, विकुर्विवा पश्चाद् यादृच्छिकानि कार्याणि कुर्वन्ति, एवं तायद्याबदच्युतकल्पदेवा:, वेजगदेवाणं भंते!' इत्यादि प्रभसूर्य प्रतीतं, भगवानाह-गौतम! एकत्वमपि प्रभवो विकुर्वित पृथक्त्वमपि, 'नो घेवण'मित्यादि, नेत्र पुन: 'सम्पत्त्या' साक्षाक्रियरूपसम्पादनेन विकुर्वितबन्तो विकुर्वन्ति विकुर्विष्यन्ति एवमनुत्तरोपपातिका अपि बकव्याः | 'सोहम्मीत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोवाः कीदृशं 'सातसौख्यं' सात-आहादरूपं सौख्यं सातसौख्यं प्रत्यनुभवन्तो विहरन्ति ?, Page #808 -------------------------------------------------------------------------- ________________ भगवानाह - गौतम ! मनोज्ञाः शब्दा मनोज्ञानि रूपाणि मनोज्ञा गन्धा मनोज्ञा रसा: मनोज्ञा: स्पर्शाः एवंरूपं सात सौख्यं प्रत्यनुभवन्तो विहरन्ति एवं तावद्वाच्यं यावद्वैवेयकदेवाः, 'अणुत्तरोवत्राइयाण' मित्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम ! अनुत्तराः शब्दा यावदनुत्तराः स्पर्शाः इत्येवंरूपं सात्तसौख्यं प्रत्यनुभवन्तो विहरन्ति । साम्प्रतमृद्धिप्रतिपादनार्थमाह्— 'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कीदृशा ऋख्या प्रज्ञप्ता: १, भगवानाह गौतम ! महर्द्धिका यावन्महानुभागाः, अमीषां पदानां व्याख्यानं पूर्ववत् एवं तावद्वक्तव्यं यावदनुत्तरोपपातिका देवाः ॥ सम्प्रति विभूषाप्रतिपादनार्थमाह सोहम्मीसाणा देवा केरिसया विभूसाए पण्णत्ता ?, गोयमा ! दुविहा पण्णत्ता, तंजहा - बेडfarmer अवेडसरी य, तस्य ते वेडव्वियसरीरा ते हारविराइयवच्छा जाव दस दिसाओ उज्जीवेमाणा पभासेमाणा जाव पडिवा, तत्थ णं जे ते अयेउच्चियसरीरा ते णं आभरणवसणरहिता पगतित्था विभूसाए पण्णत्ता || सोहम्मीसाणेसु णं भंते! कप्पेसु देवीओ केरिसियाओ विभूसाए पण्णत्ताओ ?, गोयमा ! दुविधाओ पण्णत्ताओ, तंजहा -- वेउ सराओ य अयेउध्वियसरीराओ य, तत्थ णं जाओ बेउब्वियसरीराओ ताओ सुवण्णसबालाओ सुवण्णसद्दालाई बत्थाई पवर परिहिताओ चंद्राणणाओ चंदविलासिणीओ चंदद्धसमfestern सिंगारागारचारुवेसाओ संगय जाव पासातीयाओ जाव पडिरूवा, तत्थ पणं जाओ rasoeसराओ ताओ णं आभरणवसणरहियाओ पगतित्थाओ विभूसार पण्णत्ताओ, Page #809 -------------------------------------------------------------------------- ________________ NA सेसेसु देवा देवीओ णस्थि जाव अचुओ, गेवेजगदेवा केरिसमा विभूसाए?, गोयमा! आभरणवसणरहिया, एवं देवी णस्थि भाणियन्वं, पगतित्था विभूसाए पण्णत्ता, एवं अणुसरावि ॥ (सू०२१८) सोहम्मीसाणसु देवा कैरिसए कामभोगे पचणुभवमाणा विहरंति?, गोयमा! इट्ठा सहा इहा रूवा जाव फासा, एवं जाव गेवेला, अणुत्तरोववातियाणं अशुसरा सहा जाव अणुत्तरा फासा ॥ (मू० २१९) ठिती सम्वेसिं भाणियवा, देवित्ताएवि, अणंतरं चयंति चहत्ता जे जहिं गच्छति तं भाणियव्वं ॥ (सू० २२०) 'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीरशानि विभूषया प्रज्ञतानि ?, भगवानाह-गौतम! द्विविधानि प्रज्ञप्तानि, तद्यथा-अवधारणीयानि उत्तरवैक्रियाणि च, तत्र यानि तानि भवधारणीयानि तानि आभरणवसनरहितानि प्रकृतिस्थानि विभूषया प्रज्ञप्तानि, स्वाभाविक्थेव तेषां विभूषा नौपाधिकीति भावः, तत्र यानि तानि उत्तरक्रियरूपाणि शरीराणि तानि 'हारविराइयवच्छा' इत्यादि पूर्वोक्तं तायद्वक्तव्यं यावत् 'दस दिसाओ उज्जोवेमाणा पभासेमाणा पासाईया दरिसणिज्ञा अभिरूवा पडिरूवा विभूसाए पन्नत्ता' अस्य व्याख्या पूर्ववत्, एवं देवीष्वपि नवरं 'ताओ णं अच्छराओ सुवण्णसहालाओ' इति नूपुरादिनि!-18 षयुक्ताः 'सुघण्णसद्दालाई वत्थाई पचरपरिहिताओ' सकिङ्किणीकानि वस्त्राणि प्रबरं-अत्युदं यथा भवत्येवं परिहितवन्त्य इति भावः, 'चंदाणणाओ चंदविलासिणीओ चंदद्धसमनिटालाओ चंदाहियसोमदसणाओ उक्का इन उजोवेमाणीओ विजुषणमरीइसूरदिप्पंतदेयअहिययरसन्निकासाओ सिंगारागारचारुवेसाओ पासाईयाओ दरिसणिज्जाओ अभिरूकाओ' इति प्राग्वत् , एवं देवानां शरीर Page #810 -------------------------------------------------------------------------- ________________ विभूषा तावद्वाकया यावदच्युतः करूपः, देश्यस्तु सनत्कुमारादिषु न सन्वीति न वत्सूत्रं तत्र मध्यं, 'गेवेज्जगदेवा णं भंते! सरीरा | केरिसगा विभूसा पद्मता ?, गोयमा ! गेवेज्जगदेवाणं एगे भवधारणिजे सरीरे ते णं आभरणवसणरहिया पगइत्था विभूसाए पण्णत्ता' इति पाठ: एवमनुत्तरोपपातिका अदि वाच्याः ॥ सम्प्रति कामभोगप्रतिपादनार्थमाह - 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भवन्त ! - स्पयोः कीदृशान् कामभोगान् प्रत्यनुभवन्तः प्रत्येकं वेद्यमाना विहरन्ति ?, भगवानाह - गौतम! इष्टान् शब्दान् इष्टानि रूपाणि इष्टान् गन्धान् इष्टान् रसान् इष्टान् स्पर्शान् प्रत्यनुभवन्तो विहरन्ति एवं यावद् मैत्रेयकदेवाः, अनुचरोपपातिकसूत्रेषु अनुत्तरानिति वक्तव्यम् || अधुना स्थितिप्रतिपादनार्थमाह - 'सोहम्मगदेवल गित्यादि teri age ! कियन्तं कालं स्थितिः प्रज्ञप्ता १, | भगवानाह - गौतम ! जघन्यत एकं पल्योपममुत्कर्षतो द्वे सागरोपमे, एवमीशाने जघन्यत एकं सातिरेकं पत्योपममुत्कर्षतो है सातिरेके सागरोपमे, सनत्कुमारे जघन्यतो द्वे सागरोपमे उत्कर्षतः सप्त सागरोपमाणि, माहेन्द्रे जघन्यतः सातिरेके द्वे सागरोपमे उत्क तः सातिरेकाणि सप्त सागरोपमाणि ब्रह्मलोके जघन्यतः सप्त सागरोपमाणि उत्कर्षतो दश सागरोपमाणि, लान्तके जघन्यतो दशसागरोपमाणि उत्कर्षतचतुर्दश सागरोपमाणि, महाशुक्रे जघन्यतश्चतुर्दश सागरोपमाणि उत्कर्षतः सप्तदश सहस्रारे जघन्यतः सप्तदश सागरोपमाणि उत्कर्षतोऽष्टादश, आनतकल्पे जघन्यतोऽष्टादश सागरोपमाणि उत्कर्षत एकोनविंशतिः, प्राणते जघन्यत एकोनविंशतिः सागरोपमाणि उत्कर्षतो विंशतिः, आरणे जघन्यतो विंशतिः सागरोपमाणि उत्कर्षत एकविंशतिः, अच्युते जवन्यत एकविंशतिः सा| गरोपमाणि उत्कर्षतो द्वाविंशतिः, अधस्तनाधस्तनमैवेयक प्रस्तटे जघन्यतो द्वाविंशतिः सागरोपमाणि उत्कर्षतस्त्रयोविंशतिः, अवस्टनमध्यमत्रैवेयक प्रस्तटे जघन्यतस्त्रयोविंशतिः सागरोपमाणि उत्कर्षतञ्चतुर्विंशतिः, अधस्वनोपरितनमैत्रेयक प्रस्तटे जघन्यवश्चतुर्विंशतिः सा Page #811 -------------------------------------------------------------------------- ________________ गरोपमाणि उत्कर्षतः पञ्चविंशतिः, मध्यमाधस्तनयैवेयक प्रस्तटे जघन्यतः पचविंशतिः सागरोपमाणि उत्कर्षत: पविंशतिः, मध्यममध्यम मैत्रेयक प्रस्तटे जघन्यतः षड्विंशतिः सागरोपमाणि उत्कर्षतः सप्तविंशतिः, मध्यनोपरितनप्रैवेयक प्रस्तटे जघन्यतः सप्तविंशतिः सागरोपमाणि उत्कर्षतोऽष्टविंशतिः, उपरितनाथ खनमैवेयकप्रसटे जन्मति सागरोपमाणि उत्कर्षत एकोनत्रिंशत्, उपरितनमध्यमत्रैवेयक प्रस्तटे जघन्यत एकोनत्रिंशत्सागरोपमागि उत्कर्षत त्रिंशत्, उपरितनोपरितनमैत्रेयक प्रस्तटे जघन्यतत्रिंशत्सागरोपमाणि उत्कर्षत एकत्रिंशत्, विजयवैजयन्तजयन्तापराजितेषु जघन्यत एकत्रिंशत्सागरोपमाणि उत्कर्षत्रिंशम्, सर्वार्थसिद्धे म हा विमानेऽजघन्योत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि ॥ सम्प्रत्युद्वर्त्तनामाह – 'सोहम्मगदेवाण' मियादि, सौधर्मकदेवा भदन्त ! अनन्तरंअव्यवधानेन व्यवित्वा क गच्छन्ति ?, एतदेव व्याचष्टे - कोत्पद्यन्ते ?, किं नैरयिकेषु गच्छन्ति यावदेवेषु गच्छन्ति ?, भगवानाह - गौतम! 'नो नेरइएस उववज्जंति' इत्यादि यथा प्रज्ञापनायां षष्ठे व्युत्क्रान्त्याख्यपदे तथा वक्तव्यं, एष च सङ्क्षेपार्थः - बादरपर्याप्तेषु पृथिव्यन् वनस्पतिषु पर्याप्तगर्भव्युत्क्रान्तिकतिर्यक्पचेन्द्रियमनुष्येषु च सङ्ख्यातवर्षायुष्केषु, एवमीशानदेवा अपि सनत्कुमा | रादयः सहस्रारपर्यन्ताः पर्याप्तगर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियमनुष्येष्वेव सङ्ख्यातवर्षायुधकेषु नै केन्द्रियेष्वपि आनतादयो यावदनुत्त रोपपातिका न तिर्यक्पचेन्द्रियेष्वपि किन्तु यथोक्तरूपेषु मनुष्येषु || सोहम्मीसाणे णं भंते! कप्पेसु सव्वपाणा सत्र्वभूया जाव सत्ता पुढचिकाइयत्ताए जाय वणसतिकाहयता देवत्ताए देविताए आसणसपण जाव भंडोवगरणत्ताए उबवण्णपुब्वा ?, हंता Page #812 -------------------------------------------------------------------------- ________________ गोयमा ! असई अदुवा अनंतखुत्तो, सेसेसु कप्पेसु एवं चेत्र णवरि नो चेव णं देवित्ताए जाव जगा, अणुत्तरोयवातिएसुवि एवं णो चेव णं देवत्ताए देवित्ताए । सेतं देवा ॥ ( सू० २२१ ) 'सोहम्मे णमित्यादि, सौधर्मे भदन्त ! कल्पे द्वात्रिंशद् विमानावासशतसहस्रेषु एकैकस्मिन् विमाने सर्वे प्राणाः सर्वे भूता: सर्वे जीवाः सर्वे समवाः, अमीषां व्याख्यानमिदम् - "प्राणा द्वित्रिचतुः प्रोक्ता, भूताश्च वरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, | शेषाः सत्त्वा उदीरिताः ॥ १ ॥” पृथ्वीकायतया देवतया देवीतया, इह च बहुषु पुस्तकेष्वेतावदेव सूत्रं दृश्यते, कचित्पुनरेतदपि - 'आउकाइयत्ताए वेडकाइयत्ताएँ' इत्यादि तन सम्यगवगच्छामस्तेजस्कायस्य तत्रासम्भवात् 'आसणे' त्यादि, आसनं सिंहास नादि शयनं - पल्यङ्कः स्तम्भाः - प्रासादाद्यवष्टम्भहेतवः भाण्डमात्रोपकरणं- हारार्द्धहारकुण्डलादि तत्तयोत्पन्नपूर्णा : १, भगवानाह - गौतम ! 'असकृत्' अनेकवारमुत्पन्नपूर्वा इति सम्बन्धः, अथवा 'अनन्तकृत्वः' अनन्तान् वारान्, सांव्यवहारिकराश्यन्तर्गतैर्जीवैः सर्वस्थानानां प्रायोऽनन्तशः प्राप्तत्वात् एवमीशानेऽपि वक्तव्यं, सनत्कुमारेऽप्येवमेव, नवरं 'नो चेव णं देवित्ताए' इति विशेषः तत्र देवीनामुत्पादाभावात् एवं यावद् मैवेयकाणि, 'पंचसु णं भंते! अणुत्तरे' इत्यादि पाठसिद्धं नवरं 'नो चेव णं देविचाए' इति, अनन्त कृत्वो देवत्वस्य प्रतिषेधो विजयादिषु चतुर्षुत्कर्षतोऽपि वारद्वयं सर्वार्थसिद्धे महाविमाने एकवारं गमनसम्भवान् तत ऊर्द्धमवश्यं मनुष्यभवासादनेन मुक्तिप्राप्तेः देवीत्वस्य च प्रतिषेधस्तत्रोत्पादासम्भवात् ॥ सम्प्रति चतुर्विधानामपि जीवानां सामान्यतो भवस्थिति कार्यस्थिति च प्रतिपिपादयिषुराद्द- नेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा ! जहनेणं दस बाससहस्साई उक्की Page #813 -------------------------------------------------------------------------- ________________ सेणं तेत्तीसं सागरोचमाई, एवं सन्वेसि पुच्छा, तिरिक्खजोणियाणं जहन्नेणं अंतोमु० उक्कोसेणं तिन्नि पलिओवमाई, एवं मणुस्साणवि, देवाणं जहा रतियाणं ॥ देवणेरझ्याणं जा चेव ठिती सच्चेव संचिट्ठणा, तिरिक्खजोणियस्स जहन्नेणं अंतोमुत्तो उक्कोसेणं वणस्सतिकालो, मणुस्से ण भंते ! मणुस्सेति कालतो केचिरं होति?, गोयमा! जहणणेणं अंतोमुत्तं उक्कोसेणं तिन्नि पलिओवमाइं पुन्चकोडिपुटुसमम्भहियाई ॥ इरयमणुस्सदेवाणं अंतरं जहणं अंतोमु. उक्कोसेणं वणस्सतिकालो। तिरिक्वजोणियस्स अंतरं जहन्नेणं अंतोमुहत्तं उक्कोसेणं सागरोपमसयपुसृत्तसाइरेणं ।। (सू० २२२) एतेसि णं भंते! णेरइयाणं जाव देवाण य कयरे०१, गोयमा! सव्यस्थोवा मणुस्सा णेरड्या असं० देषा असं० तिरिया अणंतगुणा, से तं चउचिहा संसार समावपणमा जीवा पण्णत्ता ॥ (सू० २२३) 'नेरइयाणं भंसे ! केवइयं काल' मित्यादि, नैरयिकाणां जघन्यतः स्थितिर्दश वर्षसहस्त्राणि, एतद् रमप्रभाप्रथमप्रस्कटमपेक्ष्योतं, उत्कर्षसत्रयस्त्रिंशत्सागरोपमाणि, एतत्सप्तमनरकधिव्यपेक्षया, तिर्यग्योनिकानां जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पस्योपमानि, एवरेबकुर्वादिकमपेक्ष्न्य द्रष्टव्यं, एवं मनुष्याणामपि, देवानां जघन्यतो दश वर्षसहस्राणि, एतयनपतिम्वन्तरानधिकृत्यावबोद्धव्यं, उत्कर्षतस्त्रयस्त्रिंशत् सागरोपमाणि, तानि विजयाद्यपेक्ष्य ॥ 'नेरइयाणं भंते!' इत्यादि, नैरयिको भदन्त ! नैरयिकखेन कालत: कियश्चिरं भवति?, भगवानाह-गौधम ! 'जा चेष भवदिई सा क्षेत्र संचिहणावि' यैव भवस्थितिः सैव 'संचिट्ठणायि' कायस्थितिरपि, नैर Page #814 -------------------------------------------------------------------------- ________________ यिकस्याव्यवधानेन भूयो नैरयिके पूत्पादाभावात्, 'नो नेरइए नेरइपसु उववज्जइ' इति वचनात् 'तिरिक्खजोणिए णं भंते । इत्यादि प्रसूनं प्राग्वत्, गौतम ! जघन्यतोऽन्तर्मुहूर्त्त तदनन्तरं मृत्वा मनुष्यादावुत्पादात्, उत्कर्षतोऽनन्तं कालं वनस्पतिकायिकेष्वनन्तकालमवस्थानात्, वमेवानन्तकालं निरूपयति-वनस्पतिकालः, यावान् शास्त्रान्तरे वनस्पतिकाल उक्तस्तावन्तं कालमित्यर्थः, स चैवम् 'अनंताओ उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो अनंता लोगा असंखेज्जा पुग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए असंखेइभागो' सुगमम्, मनुष्यविषयं प्रश्नसूत्रं पाठसिद्धं निर्वचनं - गौतम! जघन्येनान्तर्मुहूर्त्त तदनन्तरं मृला तिर्यगादिपूत्पादभावादिदि, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि तानि च महाविदेहादिषु सप्तसु मनुष्यभत्रेषु पूर्वकोद्र्यायुष्केषु अमेघ देवकुर्वादिषूत्पश्यमानस्य वेदितव्यानि । देवानां तु नैरयिकवद् यैव भवस्थितिः सैव काय स्थितिरपि देवानामपि मृत्वा भूयोऽनन्सरं देवत्वेनोत्पादाभावात् "नो देवे देवेसु उबवज" इति वचनात् । साम्प्रतमन्तरं चिचिन्तयिषुराह - - 'नेरहयस्स णं भंते' 1 इत्यादि, नैरविकस्य मदन्स ! अन्तरं नैरयिकत्वात्परिभ्रष्टस्य भूयो नैरयिकत्व प्राप्तेरपान्तरालं काढतः कियचिरं भवति ?, कियन्तं कालं याबद्भवतीत्यर्थः, भगवानाह - जघन्येनान्तर्मुहूर्त, कथमिति चेत्, उच्यते नरकादुद्धृत्य मनुष्यमत्रे तिर्यग्भवे वाऽन्तर्मुहूर्त्त स्थित्वा भूयो नरकेषूत्पादात्, तत्र मनुष्य भवभावनेत्रम् - कश्चिन्नरकादुद्धृत्य गर्भजमनुष्यत्वेनोत्पथ सर्वाभिः पर्याप्तिभिः पर्याप्तो विशिष्टसंज्ञानो| वेतो वैक्रियलब्धिमान् राज्याचाकाङ्क्षी परचक्रायुपद्रवमाकर्ण्य स्वशक्तिप्रभावतश्चतुरङ्गं सैन्यं विकुर्वित्वा सङ्ग्रामयित्वा च महारौद्रव्यानोपगतो गर्भस्थ एव कालं करोति कृत्वा च कालं भूयो नरकेपूत्पद्यते तत एवमन्तर्मुहूर्त, तिर्यग्भवे नरकादुद्धृतो गर्भन्युत्कान्तिकतन्दुल मत्स्य त्वेनोत्पद्य महारौद्रध्यानोपगतोऽन्तर्मुहूर्त्त जीवित्वा भूयो नरकेषु जात इति, उत्कर्षतोऽनन्तं कालं स चानन्तः कालः ܕ Page #815 -------------------------------------------------------------------------- ________________ CRICA-MATHS परम्परया वनस्पतिपुत्पादादवसातव्यः, तथा चाह-वनस्पतिकालः, स च प्रागेवोक्तः । तिर्यन्योनिविषर्य प्रभसूत्र पूर्ववत, निर्वचनंजघन्येनान्तर्मुहूर्त, तच कस्यापि तिर्यक्लेन मुला मनुष्यभवेऽन्तर्मुहूर्त स्थित्वा भूयस्तिर्यक्त्वेनोत्पयमानस्य द्रष्टव्यं, उत्कर्षतः सातिरकं सागरोपमशतपृथक्त्वं, तच्च नैरन्तर्येण देवनारकमनुष्यभवभ्रमणेनावसातव्यं । मनुष्यविषयमपि प्रश्नसूत्रं तथैव, निर्वचनं-जयन्येनान्तर्मुहूर्त, तच्च मनुष्यभवादुद्धृत्य तिर्यग्भवेऽन्तर्मुहू स्थित्वा भूयो मनुष्यत्वेनोत्पद्यमानस्यावसातव्यं, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालः प्रागुतो वनस्पतिकालः । देवविषयमपि प्रश्नसून सुगम, निर्वचनं जघन्येनान्तर्मुहूर्त, कश्चिदेवभवाम्युला गर्भजमनुव्यखेनोत्पद्य सर्वाभिः पर्याप्तिभिः पर्याप्तो विशिष्ठसज्ञानोपेतस्तथाविधस्य श्रमणस्य श्रनणोपासकम्य वाऽन्ते धर्यमार्य वचः श्रुत्वा धर्मध्यानोपगतो गर्भस्य एव कालं करोति कालं च कृत्वा देवेषूत्पद्यते तत एवमन्तर्मुहूर्त, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो यथोक्तस्वरूपो वनस्पतिकालः प्रतिपत्तव्यः ॥ साम्प्रतमल्पबहुत्वमाह-एएसि णमित्यादि प्रभसूत्रं पाठसिद्धं, भगवानाह-गौतम सर्वस्तोका मनुष्याः, श्रेण्यसाध्येयभागवर्जिनभःप्रदेशराशिप्रमाणत्वात् , तेभ्चो नैरयिका असङ्ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेर्यत्प्रथमं वर्गमूलं तहितीयेन वर्गमूलेन गुण्यते गुगिते च सति यावान प्रदेशराशिर्भवति तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशा|स्तावत्प्रमाणस्वात्तेषां, तेभ्यो देवा असङ्खवेयगुणाः, व्यन्तराणां ज्योतिष्काणां च नैरयिकेभ्योऽप्यसङ्ख्येयगुणतया महादण्डके पठित्तवान, तेभ्योऽपि तिर्यच्चोऽनन्ताः, वनस्पतिजीवानामनन्तानन्तलात् ॥ इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां चतुर्विधप्रविपत्ती विमानाधिकारे द्वितीयो वैमानिकोद्देशकः समाप्तः, तत्समाप्तौ च समाप्ता चतुर्विधा प्रतिपत्तिः ॥ Page #816 -------------------------------------------------------------------------- ________________ 7 282-% अथ पञ्चविधजीवाख्या चतुर्था प्रतिपत्तिः । तदेवमुक्ता चतुर्विधा प्रतिपत्तिः, सम्प्रति क्रमप्राप्तां पश्यविधप्रतिपत्तिमाह तत्थ जे ते एवमाहंसु-पंचविहा संसारसमावण्णगा जीवा पण्णत्ता ते एयमाहंसु, तं०-एगिदिया बेईदिया तेइंदिया चरिंदिया पंचिंदिया । से कि तं एगिंदिया?, २ दुविहा पपणसा, तंजहा-पजसगा य अपज्जतगा य, एवं जाव पंचिंदिया दुविहा-पज्जत्तगा य अपजसगा य । एगिदियस्स णं भंते ! केवइयं कालं ठिती पण्णत्ता?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसणं वावीसं वाससहस्साई, बेइंदिय० जहन्नेणं अंतोमु० उक्कोसेणं बारस संवच्छराणि, एवं तेइंदियस्स एगणपण्णं राइंदियाणं, घरिदियस्स छम्मासा, पंचेंदियस्स जह० अंतोमु, उक्कोसेणं तेत्तीसं सागरो. वमाई. अपमत्तएगिदियस्सणं केवतियं कालंठिती पण्णत्ता?, गोयमा! जहन्नेणं अंतोमु० उक्कोसेणवि अंतो एवं सव्वेसि, पजत्तेगिंदियाणं णं जाव पंचिन्द्रियाणं पुच्छा, जहन्नेणं अंतो० उक्को यावीसं वाससहस्साई अंतमुहतोणाई, एवं उशोसियावि ठिती अंतोमुहसोणा सब्वेसिं पज्जत्ताणं कायव्वा ॥ एगिदिए णं भंते! एगिदिएत्ति कालओ केवचिरं होइ ?, गोयमा! जहन्नेणं अंतोमु० उको० वणस्सतिकालो । बेइंदियस्स णं भंते ! घेइंदियत्ति कालओ केवचिरं होइ?, जह• अंतो. AKA Page #817 -------------------------------------------------------------------------- ________________ - - मु० उक्कोसेणं संखेनं कालं जाय चारिदिए संखेनं कालं, पंचेंदिए णं भंते ! पंचिंदिएसि कालओ केवचिरं होइ ?, गोयमा ! जह• अंतोमु० उक्को० सागरोवमसहस्सं सातिरेगं ॥ एगिदिए में अपजत्तए णं मतेकालओ केवांचर होति?, गोयमा! जहन्नेणं अंतोमु० उकोसणवि अंतोमुहत्तं जाव पंचिंदियअपजत्तए । पजत्तगएगिदिए णं भंते! कालओ केवचिरं होति?, गोयमा! जहन्नेणं अंतोमुहसं उक्कोसेणं संखिजाई वाससहस्साई। एवं बेइंदिएवि, वरिं संखजावासाइं । तेइंदिए णं भंते ! संखेज्जा राईदिया। चारिदिए पं० संखेजा मासा । पज्जत्तपंचिदिए सा. गरोवमसयपुहत्तं सातिरेगं ॥ एगिदियस्स णं भंते ! केवतियं कालं अंतर होति?, गोयमा! जहपणेणं अंतोमुहत्तं उक्कोसेणं दो सागरोवमसहस्साई संखेनवासमभहियाई । बेदियस्त णं अंतरं कालओ केवचिरं होति?, गोयमा। जहण्णेणं अंतोमुहत्तं जक्कोसेणं वणस्सइकालो । एवं ने इंदि. यस्स चउरिदियस्स पंचेंदियस्स, अपजत्तगाणं एवं चेव, पजसगाणवि एवं चेत्र ।। (सू० २२४) 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्त:-पश्चविधाः संसारसमापनका जीवाः प्रज्ञप्तास्ते 'एवं' यक्ष्यमाणप्रकारेणोक्तवन्त:, तमेव प्रकारमाह-तद्यथा-एकेन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः, अमीषा पदानां व्याख्यानं प्राग्वत् ॥ 'से किं तमित्या. दीनि पञ्च पर्याप्तापर्याप्तसूत्राणि, 'एगिदियस्स गं भंते ! केवइयं कालं ठिई? इत्यादीनि पञ्च स्थितिसूत्राणि पाठसिद्धानि, अपर्याप्तकविशेषणविशिष्टान्यपि पञ्च स्थितिसूत्राणि पाठसिद्धानि, नवरं जघन्यांदन्तर्मुहूर्तादुत्कृष्ठमन्तर्मुहूर्त वृहत्तरमवसातव्यं, पर्याप्तविशेषण Page #818 -------------------------------------------------------------------------- ________________ ही विशिष्टान्यपि पञ्च स्थितिसूत्राणि सुप्रतीतानि, नवरमुत्कर्षतो द्वाविंशतिर्वर्षसहस्रादीन्यन्तर्मुहूतनानि, अपना नात् ॥ सम्प्रति कार्यस्थितिप्रतिपादनार्थमाह – 'एमिंदिप णं भंते! एगिंदिप त्ति इत्यादि, जघन्यूवोऽन्तर्मुहूर्त्त तदनन्तरं मृत्वा शीन्द्रियादिषूत्पादात् उत्कर्षन कार्य, अनन्य कालमेव निरूपयति-वनरूतिकालः, वनस्पतिकालस्यै केन्द्रियत्वात् एकेन्द्रियपदे तस्यापि परिमहात्, वनस्पतिकालञ्च प्रागेवोक्तः । द्वित्रिचतुरिन्द्रियसूत्रे सायं कालं - सोयानि वर्षसहस्राणि "विगलिदियाण वाससहस्सा संखेजा" इति वचनात् पञ्चेन्द्रियसूत्रे सातिरेकं सागरोपमसहस्रं, तब नैरयिकतिर्यक्प श्वेन्द्रिय मनुष्यदेव भवभ्रमणेन वेदितव्यं । 'एर्गिदियअपज्जतए णं भंते' इत्यादि, जघन्यत उत्कर्षतोऽन्तर्मुहूर्त्तमपर्याप्त लब्धेरे तावत्कालप्रमाणत्वात् एवं शेषाण्यपि चत्वार्यपर्याप्तकसूत्राणि भावनीयानि, एकेन्द्रियपर्याप्तकसूत्रे सोयानि वर्षसहस्राणि, एकेन्द्रियस्य हि पृथिवी काय स्योत्कर्षतो द्वात्रिंशतिर्वर्षसहस्राणि भवस्थिति: अपकायस्य सप्त वर्षसहस्राणि तेजस्कायस्य त्रीणि रात्रिन्दिवानि वायुकायस्य त्रीणि वर्षसहस्राणि वनस्पतिकायस्य दश वर्षसहस्राणि ततो निरन्तरक तिपयपर्याप्तमवसङ्कलनया मयेयान्येव वर्षसहस्राणि घटन्त इति । द्वीन्द्रियपर्याप्तसूत्रे उत्कर्षतः सङ्ख्येयानि वर्षाणि द्वीन्द्रियस्य हि उत्कर्षतो अवस्थितिपरिमाणं द्वादश वर्षाणि न च सर्वेष्वपि भवेत्कृष्टा स्थितिस्ततः कतिपयनिरन्तर पर्याप्तभव सङ्कलनयापि सङ्ख्येयानि वर्णाप्येव लभ्यन्ते न तु वर्षशतानि वर्षसहस्राणि वा । त्रीन्द्रियपर्याप्तसूत्रे सङ्ख्याति रात्रिन्दिवाति तेषां भवस्थितेरुत्कर्षतोऽप्येकोनपञ्चाशद्दिनमानतया कतिपयनिरन्तरपर्याप्तभवसङ्कलनायामपि यानां रात्रिन्दिवानामेव लभ्यमानलात् । चतुरिन्द्रियपर्याप्तसूत्रे खया मासास्तेषां भवस्थितेरुत्कर्षतः षण्मासप्रमाणतया कतिपयनिरन्तर पर्याप्तभवकाल सङ्कलनया सोयानां मासानां प्राप्यमानखात् । प न्द्रियपर्याप्तसूत्रे सागरोपमशतपृथक्त्वं सातिरेकं तच पूर्ववत् ॥ 'एर्मिदियस्त्र णं भंते! अंतरं कालतो केवचिरं होइ ?" ड्रवि Page #819 -------------------------------------------------------------------------- ________________ [प्रभसूत्रं सुगम, भगवानाह-गौतम! जयन्येनान्तर्मुहूरी, त केन्द्रियादुद्धय द्वीन्द्रिवादावन्तर्मुहू स्थिला भूय एकेन्द्रियत्नोत्पद्यमा-14 नस्य वेदितव्यं, उत्कर्षतो वे सागरोपमसहस्रे सयवर्षाभ्यधिके, मानानेव हि नाल कायम कावाणितिजालमारनेवैकेन्द्रियस्थान्तरं, त्रसकायस्थितिकालश्न यथोक्तप्रमाणः, तथा च वक्ष्यति–'तसकाइए णं मंते! तसकायति कालो केवचिरं हो ?, गोयमा ! जहणेणं अंतोमुहुत्तं उकोसेणं दो सागरोवमसहस्साई संखेजवासमभहियाई' । द्वित्रिचतुष्पश्चेन्द्रियसूत्रेषु जघन्यतोऽन्तर्मुहूर्त, तर पूर्वप्रकारेण भावनीयं, उत्कर्षतः सर्वत्रापि वनस्पतिकाल: द्वीन्द्रियादिभ्य सुद्धत्य वनस्पतिष यथोक्तप्रमाणभनन्तमपि कालमवस्थानात् ।। यथैवामूनि पश्च सूत्राण्यन्तरविषयाण्यौधिकान्युक्तानि तथैव पर्याप्तविषयाचपर्याप्तविषयाण्यपि भणनीयानि, तानि चैवम-एगि| दियअपज्जत्तस्स णं भंते ! अंतरं कालतो केवचिरं होइ?, गोयमा! जहन्नेणं अंतोमुहुत्तमुक्कोसेणं दो सागरोत्रमसहस्साई संखेनवासमम्माहियाई, इंदियअपजत्तस्स णं भंते ! अंतरं कालतो केबचिरं होइ!, गोयमा! जहण्णेणं अंतोमुहत उक्कोसेणं अणंतं काल - णस्सइकालो, एवं जाव पंचेंदियअपज्जत्तस्स । एवं पश्व पर्याप्तसूत्राण्यपि वक्तव्यानि || साम्प्रतमल्पबहुत्वमाइ एएसिणं भंते! एगिदि बेई० तेई० घउ० पंचिंदियाणं कयरेशहितो अप्पा वा यहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा सवयोवा पंचेंदिया चारिदिया विसेसाहिया तेइंदिया विसेसाहिया इंदिया विसेसाहिया एगिदिया अणंतगुणा एवं अपजसगाणं सव्वत्योवा पंचेविया अपजत्तगा चउरिदिया अपज्जत्तगा विसेसाहिया तेइंदिया अपजसगा विसेसाहिया बेईदिया अपजत्तगाविसेसाहिया एगिदिया अपजत्तगा अणंतगुणा सहवियाप० वि०॥ सव्वत्थोवा चतुरिं Page #820 -------------------------------------------------------------------------- ________________ दिया पत्ता पंचेंदिया पजत्तगा विसेसाहिया वैदियपजत्तगा विसेसाहिया तेइंदियपजत्तमा विसेसाहिया एगिंदियपजत्तमा अनंतगुणा, सइंदिया पचत्तगा विसेसाहिया ॥ एतेसि णं भंते! सइंद्रियाणं पज्जत्तगअपनत्तगाणं कयरे २१, गोयमा । सव्वत्थोवा सइंद्रिया अपजसगा सइंदिया पञ्चत्तगा संखेागुणा । एवं एगिंदियावि । एतेसि णं भंते! बेइंद्रियाणं पज्जत्तापज्जत्तगाणं अप्पावनुं ?, गोयमा । सव्वत्थोवा बेइंद्रिया पज्जन्तगा अपजसगा असंखेज्जगुणा, एवं तेंद्रियचरिंद्रियपंचेंद्रियावि ॥ एएसि णं भंते! एगिंदियाणं बेइंदि० तेइंदि० उरिंदि० पंचेंदियाण य पज्जत्तगाण य अपञ्चत्तगाण य कयरे २१, गोयमा ! सव्वस्थोवा चउरिंदिया पञ्चत्तगा पंचेंदिया पचत्तगा विमाहिया बेतिया बिसारिया तेइंदिया पज्जतगा विसेसाहिया पंचदिया अपजतगा असंखेज्जगुणा चरिंदिया अपनत्ता विसेसाहिया तेइंदियअपजस्ता विसेसाहिया बेइंदिया अपत्ता विसेसाहिया एगिंदियअपत्ता अनंतगुणा सइंद्रिया अपलत्ता बिसेसाहिया एगिदियपज्जता संखेजगुणा सइंदियपजत्ता विसेसाहिया सइंदिया विसेसाहिया । सेत्तं पंचविधा संसारसमावण्णगा जीवा ॥ ( सू० २२५ ) 'एएसि णमित्यादि प्रनसूत्रं सुगमं, भगवानाह - गौतम ! सर्वस्तोकाः पचेन्द्रियाः सङ्ख्येययोजनकोटीकोटी प्रमाणविष्कम्भसूचीप्रमितभतरासयेय भाग व सोय श्रेणिगता काश प्रदेशराशिप्रमाणत्वात् तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः, विष्कम्भसूच्यास्तेषां प्रभूत Page #821 -------------------------------------------------------------------------- ________________ * 22 T- मोग्रयोजनकोटीकोटीप्रमाणत्वात , तेभ्योऽपि त्रीन्द्रिया विशेषाधिकारनेशं विष्कम्भसूच्याः प्रभूततरसङ्घोप्रोजनकोटीकोटी |प्रमाणत्वात् , तेभ्योऽपि द्वीन्द्रिया विशेषाधिकास्तेषां विष्कम्भसूच्याः प्रभूतवमानस्येययोजनकोटीकोटीमातस्त्राव , वेश्म एकेद्रिया अनन्तगुणाः, वनस्पतीनामनन्तानन्तनात् || सम्प्रत्येतेषामेवापर्याप्त विशेषणविशिष्टानामल्पबहुलमाह-एएसि णमित्यादि प्रभसूत्र पाठसिद्धं, भगवानाह-गौवम सर्वस्तोकाः पञ्चेन्द्रिया अपर्याप्तकाः, एकस्मिन्न प्रकारे यावन्यनुलासयभागमात्राणि खुण्डानि तानप्रमाणत्मातू, वेभ्यश्चतुरिन्द्रियापर्याप्ता विशेषाधिकाः प्रभूततरालासयभागखण्डप्रमाणलातूवेश्यहीन्द्रियापर्याप्त विशेषाधिकाः प्रभूततरप्रतराजलासययभागखण्डप्रमाणत्वात् , तेभ्यो द्वीन्द्रियापर्याप्ता विशेषाधिकाः नभूनतमप्रतालासयभागवण्डमानत्वात् , * तेभ्य एकेन्द्रियापर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानामपर्याप्तानामनन्वानन्ततया सवा प्राप्यमाणलात् || अधुनतेषामेव पर्यापवि-12 शेषणविशिष्ट्रानामल्पबहुलमाहू-एएसि ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाइ-गौतम! सर्वलोकाश्चतुरिन्द्रिया:पक्षिा यतोऽल्पा-3 युषश्चतुरिन्द्रियास्ततः प्रभूतकालमवस्थानाभावात् पृच्छासमये खोका अवाप्यन्ते, ते च स्तोका अपि पनहे यावन्यालासयभागमा* त्राणि खण्डानि तावत्प्रमाणा वेदितव्याः, तेभ्यः पञ्चेन्द्रियपर्याप्ता विशेषाधिकाः, प्रभूतवराङ्गलासयभागखण्डमानन्त्राव , तेभ्योऽपि द्वीन्द्रियाः पर्याप्ता विशेषाधिका: प्रभूततरप्रवरालसोयभागबण्डप्रमाणत्वात् , तेभ्योऽपि वीन्द्रियपर्याप्मा विशेषाधिकार समाचार एव सेषो प्रभूसवराङ्गलसङ्ख्ययभागखण्डप्रमाणत्वात् , वेभ्य एकेन्द्रियाः पर्याप्ता अनन्तगुणाः, वनस्पतिकालिकाना होतातामनन्तखात् ॥ साम्प्रतमेतेषामेव प्रत्येक पर्यातापर्याप्तानां समुदितानामल्पबहुखमनिधित्सुः प्रथमत एकेन्द्रियापागमाह-एपनि पामित्यादि। प्रभसूत्रं गतं, भगवानाह-गौतम ! सर्वखोका एकेन्द्रिया अपर्याप्ताः, पर्याप्तकाः सोयगुणाः, प्रफेन्द्रियेषु हि बाब समाः सर्वलो * Page #822 -------------------------------------------------------------------------- ________________ कामत्वात् सूक्ष्माचा पर्याप्ताः सर्वस्वोकाः पर्याप्ताः सङ्ख्येयगुणाः, द्वीन्द्रियसूत्रे सर्वखोका न्द्रियापस्रोता यान्ति प्रवरेऽकुल भागमात्राणि खण्डानि तावत्प्रमाणत्वात् देषां तेभ्योऽपर्याप्ता असधेयगुणाः प्रतरगयाकुला सोयभामखण्ड प्रमाणत्वात् प त्रिचतुरिन्द्रियपवेन्द्रिया पबहुत्वान्यपि वक्तव्यानि ॥ साम्प्रतमेकेन्द्रियाणां समुदितानां पर्याप्तापर्याप्तानामल्पबहुल माह-एएति णमित्यादि, इदं प्रागुक्ततीयद्वितीयास्पबहुत्व भावनानुसारेण स्वयं भावनीयं तवतो भावितात्, उपसंहारमाह- 'सूत्र पंचविहा' इत्यादि ॥ इविश्रीमलयगिरिविरचितायां जीवाभिगमटीकायां पञ्चविधा प्रविपत्तिः चतुर्थी समाप्ता ॥! Corp उक्ता पञ्चविधा प्रतिपचिरधुना क्रमप्राप्तां षधिप्रतिपत्तिमभिधित्सुराह- तरणं जे ते एवमासु छन्विद्दा संसारसमावण्णगा जीवा ते एवमाहंसु, जहा -- पुढविकाइया आउकाइया तेज० वाज० वणस्सतिकाइया तसकाइया । से किं तं पुढवि०१, पुढवी० दुविहा पण्णत्ता तं. -- सुदुमपुढविकाइया यादरपुढधिकाइया, सुकुमपुढविकाइया दुबिहा पण्णत्ता, संजहा- प तगाय अपज्जतगा य। एवं वायरपुढ विकायाचि, एवं चउक्कएणं भेएणं आउउयाउवणस्सतिकाइयाणं चतु० यव्वा । से किं तं तसकाइया ? २ दुबिहा पण्णत्ता, तंजा-पजत्तगा य अपजगाय ॥ (० २२६) पुढविकाइयस्स णं भंते! केवलियं कालं ठिती पण्णत्ता १, गोधमा ! जहणणं अंतोमुद्दत्तं उकोसेणं बावीसं वाससहस्साई, एवं सव्वेसिं दिती यव्वा, तसकाइयस्स जणं Page #823 -------------------------------------------------------------------------- ________________ अंतोमुहत्तं उकोसेणं तेत्तीसं सागरोवमाई, अपञ्जतगाणं सन्वेसिं जहन्नेचि उकोसेणवि अंतोमुहत्तं, पजत्तगाणं सव्वेसिं उक्कोसिया ठिती अंतोमुहत्तऊणा कायव्या ॥ (मू० २२७) पुढविका. इए णं भंते ! पुढविकाइयत्तिकालतो केचिरं होइ ?, गोयमा। जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेज कालं जाव असंखेजा लोया।एवं जाव आउ तेउवाउकाइयाणं वणस्सइकाइयाणं अणतं कालं जाव आवलियाए असंखेजतिभागो।। ससकाइए भंते जहन्नेणं अंतोमु० उक्कोस्सेणं वो सागरोवमसहस्साई संखेजवासमन्भहियाइं । अपझत्तगाणं छपहवि जहाणेणवि उक्कोसेणवि अंतोमुहत्तं, पजत्तगाणं-'वाससहरसा संवा पुढविदगाणिलतरूण पत्ता । तेज राइंदिसंवा तससागरसतपुहुत्ताई ॥१॥' पजत्तगाणांवे सबसि एवं ॥ पुढविकाइयस्स णं भंते! केवसियं कालं अंतर होति?, गोयमा! जहन्नेणं अंतोमुलुत्तं उक्कोसेणं वणप्फतिकालो । एवं आउतेउवाउकाइयाणं वणस्सइकालो, तसकाइयाणवि, वणस्सइकाइयस्स पुदविकाइयकालो । एवं अपजासगाणवि वणस्सहकालो, वणस्सईणं पुढविकालो, पजत्तगाणवि एवं चेव वणस्सइकालो, पज्जत्तवणस्सईणं पुढविकालो ॥ (मू० २२८) 'तस्थ ण'मित्यादि, दत्र ये ते एवमुक्तवन्तः पड़िधाः संसारसमापनका जीवास्ते 'एवं वक्ष्यमाणप्रकारेणोक्तवन्तः, तमेव प्रकारमाह, तद्यथा-पृथ्वीकायिका इत्यादि प्राग व्याख्यातं॥'से कितं पढविकाइया' इत्यादीनि पृथिव्यप्तेजोवायुवनस्पतिविषयाणि त्रीणि * ** Page #824 -------------------------------------------------------------------------- ________________ ARSAA% 4%AAAA%ESARKARISME * त्रीणि त्रसकायविषयमेकमिति सर्वसङ्ख्यया षोडश सूत्राणि पाठसिद्धानि ।। 'पुढविक्काइयस्स भंते !' इत्यादि स्थितिविषवं सूत्रपटुं । सप्रतीतं, तन्त्र जघन्यं सर्वत्राप्यन्तर्मुहर्तमुत्कर्षतः पृथिवीकायिकस्य द्वाविंशतिवर्षसहस्राणि अकायिकस्य सप्त - तेजस्कायिकस्य त्रीणि रात्रिन्दिवानि वातकायस्य त्रीणि वर्षसहस्राणि वनस्पतिकायस्य दशवर्षसहस्राणि त्रसकायस्य प्रयविंशत्सागरोपमाणि । अपर्याप्तविपयाण्यपि षट सूत्राणि पाठसिद्धानि, सर्वत्र जघन्यत उत्कर्षतश्चान्तर्मुहाभिधानातू, नवरमुत्कृष्टमन्तर्मुहर्त बृहत्तरं वेदितव्यं । पर्याविषया पदसूत्री पाठसिद्धा, नवरमन्तद्वयॊनत्वं अपर्याप्तकालभाविनाऽऽन्तर्मुहूर्तेन हीनत्वात् ॥ सम्प्रति कायस्थितिमाह-'पुढविकाइए णं भंते ! पुढविक्काइय'त्ति इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! जयन्येनान्तर्मुहूर्त, पृथ्वीकायादुद्धृत्यान्यत्रान्त-| मुहूर्त स्थित्वा भूयः पृथिवीकायत्वेन कस्याप्युत्पादात् , उत्कर्षतोऽसयेयं कालं, तमेव कालक्षेत्राभ्यां निरूपयति-असलोया उत्सपि-* ण्यवसर्पिण्यः, एपा कालतो मार्गणा, क्षेत्रतोऽसङ्ख्येया लोकाः, किमुक्तं भवति ?-असहयेयेषु लोकप्रमाणेष्वाकाशसण्डेषु प्रतिसमयमेकैकप्रदेशापहारे यात्रता कालेन तान्यसयेयान्यपि लोकाकाशखण्डानि निलंपितानि भवन्ति तावन्तमसलयेयं कालं यावदिति । एवमप्लेजोवायुसूत्राण्यपि वक्तव्यानि । बनस्पतिसूत्रे जघन्यं तथैव, उत्कर्षतोऽनन्त कालं, तमेव कालक्षेत्राभ्यां निरूपयति-अनन्ता उत्सर्मिण्यवसर्पिण्यः, कालत एषा मार्गणा, क्षेत्रतोऽनन्ता लोका:-अनन्वानन्तेषु लोकालोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे यावता कालेन तान्यपि लोकालोकाकाशखण्डानि निर्लेपानि भवन्ति तावन्तमनन्तकालमित्यर्थः, तमेव पुद्रलपरावर्तन निरूपयति-असोया: पुद्गलपरावर्ताः, पुद्गलपरावर्तस्वरूपं पञ्चसङ्ग्रहटीकातो भावनीयं, पुद्गलपरावर्तगतमेवासयेयत्वं निर्धारयति-ते णमित्यादि, वे पुरलपरावर्ता आवलिकाया असल्येयो भागः, आवलिकाया असोये भागे यावन्तः समयास्तावन्त इत्यर्थः, अयं चार्थोऽन्यत्रापि Page #825 -------------------------------------------------------------------------- ________________ 4 - 4 सङ्ग्रेपेणोक्त:--"अस्संखोसप्पिणीसाप्पणीउ पांगदियाण य चउण्हं । ता चैव ऊ अणंता वणरसईए उ बोद्धव्या ॥१॥” त्रसकायसूत्रे वे ] सागरोपमसहस्र सोयवर्षाभ्यधिके, एतावत एवाव्यवधानेन क्सकायत्वकालस्य केवलवेदसोपलब्धत्वात् । अपर्याप्तविषयायां षट्स्म्यां सर्वत्रापि जघन्यत उत्कर्पतश्चान्तर्मुहूर्चम् , अपर्याप्त उन्धेरुत्कर्षतोऽप्येतावत्कालप्रमाणत्वात् । पृथिवीकायिकपर्याप्तसूत्रे उत्कर्षतः सहयानि वर्षसहस्राणि, पृथिवीकायिकस्य हि भवस्थिविरुत्कर्षतोऽपि द्वाविंशतिवर्षसहस्राणि तत: कतिपयनिरन्तरपर्याप्तभवमीलने सोयानि वर्षसहस्राणि लभ्यन्ते नाधिकं । एवमप्फाशिकसूत्रेऽपि वक्तव्यं, तेज़स्कायिकसूत्रे समवेयानि रात्रिन्दिवानि, वेजस्कायिकस्य हि भवस्थितिरुत्कर्पतोऽपि त्रीणि रानिन्दिवानि, ततो निरन्तरकतिपयपर्याप्तभवसङ्कलनायामपि सङ्ख्ययानि राबिन्दिवानि लभ्यन्ते न तु मासा वर्षाणि वर्षसहस्राणि वा। वायुकायिकसूत्र बनस्पतिकायिकसूत्रं पृथिवीकायिकसूत्रवत त्रसकायसूत्रे सागरोपमतपृथक्त्वं सातिरेकम् ।। सम्प्रत्यन्सरनिरूपणार्थमाह---'पुद्धविकाइयस्स णं भंते !' इत्यादि प्रभसूत्रं लगन, भगवानाइ-गौतम जपन्येनान्तर्मुहूर्त पृथिवीकायावृद्धृत्यान्यत्रान्तर्मुहूर्त स्थित्वा भूयः पृथिवीकायिकखेन कस्यचिदुत्पादात्, उत्कर्षतोऽनन्तं कालं, स चानन्तः काकः प्रागुक्तस्वरूपो वनस्पतिकालः प्रतिपन्तव्यः, पृथिवीकायादुद्धन्य तावन्त कालं वनस्पविष्वक्स्वानसम्भवात् । प्रबसोलोषानससूत्रा-18 ण्यपि भावनीयाति । वनस्पतिसूत्रे उत्कर्षनोऽसयेयं कालम् 'असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालतो खेलती असंखेखा लोग इति वक्तव्यं, वनस्पतिकायादुद्धत्य प्रथिव्यादिष्ववस्थानात् तेषु च सर्वेश्वप्युत्कर्षतोऽप्येवामत्कालभावात् ॥ वापसबहुलमा.. अप्पाथहय-सव्वस्थोवा तसकाढया उक्काहया असंखेजगुणा पुडविकाइया विसेसाहिपाशाज काइया विसेसाहिया घाउकाइया विसेसाहिया वणस्सतिकारया अर्णवणा एवं अपजसगाषि Page #826 -------------------------------------------------------------------------- ________________ H पञ्चत्तगाथि ॥ एतेसि णं भंते! पुढचिकाइयाणं पजत्तमाण अपज्जत्तगाण य कपरेरहितो अप्पा वा एवं जाव विसेसाहिया?, गोयमा! सव्वस्थोवा पुनविकाइया अपजसगा पुदविकाझ्या पत्रतगा संखेजगुणा, एतेसि पं० सम्वत्थोवा आउकाइया अपजसमा प्रबत्तगा संखेनगुणा जाप घणस्सतिकाइयावि, सव्वस्थोवा तसकाइया पद्धत्तगा तसफाइया अपजसगा असंखेनगुणा ॥ एएसिणं भंते ! पुढविकाइयाणं जाव तसकाइयाणं पज्जत्तगअपजसगाण य कयोसहिंतो अप्पा वा ४१, सव्यस्थोवा ससकाइया पन्जसगा तसकाइया अपजसगा असंखेनगुणा तेउकाइया अपनत्ता असंखजगुणा पुढ विकाइया आउकाइया वाउछाइया अपनत्तगा विसेसाहिया तेउकाइया पाजतगा संखेनगुणा पुढविआउवाउपजत्तगा विसेसाहिया, वणस्सतिकाझ्या अपजत्तगा अणंतगुणा, सकाइया अपजसगाविसेसाहिया, वणस्सतिकाइया पजसगा संखेनगुणा, सकाइया पज्जत्तगा विसेसाहिया ॥ (सूर्य २२९) सुहुमस्स णं भंते! केवतियं कालं ठिती पपणत्ता, गोयमा! जहन्नेणं अंतोमुलुत्तं उक्कोसेणवि अंतोमुहसं एवं जाव मुहमणिओयस्स, एवं अपज सगाणवि पज्जत्तगाणवि जहण्णेणवि उक्कोसेणवि अंतोमुत्सं ॥ (सू० २३०) 'एएसि णमित्यादि, सर्वस्तोकास्त्रसकायिकाः, द्वीन्द्रियादीनामेव सकायस्वात् तेषां च शेषकायापेक्षयाऽत्सवात् , तेभ्यस्तेजस्का Page #827 -------------------------------------------------------------------------- ________________ ARKAXXXXXXX यिका असोयगुणाः, असाधेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः पृथिवीकायिका विशेषाधिका:, प्रभूतासश्यलोकाकाशप्रदेशमाणत्वात् तेषां च शेषकायापेक्षयाऽल्पलात्, तेभ्योऽष्कायिका विशेषाधिकाः, प्रभूततरासयभागलोकाकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यो वायुकायिका विशेषाविका., प्रभूखतमासचकोकाकाशप्रदेशमानसा, तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशमानत्वात् ।। साम्प्रतमेतेषामेवापर्यामानां द्वितीयमल्पबहुखमाह-'एएसि ण'मित्यादि, एतदपि तथैव । अधुनैतेषामेव | पर्याप्तानामल्पबहुत्वमाह-एपसि णमित्यादि, एतदपि तथैव ।। साम्प्रतमेतेषामेव पृथिवीकायादीनां प्रत्येक पर्याप्तापर्याप्तगताल्पबहुलमाह-एएसि 'मित्यादि, सर्वस्तोकाः पृथिवीकायिका अपर्याप्ताः पर्याप्ता: सल्येयगुणाः, पृथिवीकायिका हि बहवः सूक्ष्माः सकललोकगतत्वात् , तेषु च पर्याप्ताः समवेयगुणाः, एवमप्लेजोवायुवनस्पतिसूत्राणि भावनीयानि, प्रसकायसूत्रे सर्वस्तोकाः पर्याप्तात्रसकायिका अपर्याप्तका असक्वेयगुणाः, त्रसकायानां पर्याप्तानां यथाक्रम प्रतरगतालसक्वेयभागबण्डप्रमाणत्वात् ।। साम्प्रतमेतेषां समुदितानां पर्याप्तापर्याप्तानामल्पबहुत्वमाह-एएसिणं भंते!' इत्यादि, सर्वस्तोकास्त्रसकायिकाः पर्याप्तास्तेभ्यवसकायिक | अपर्याप्ता असहयगुणाः, अत्र कारणं प्रागेवोतं, ततस्तेजस्कायिका अपर्याप्ता असाहयेयगुणा: असायलोकाकाशप्रदेशप्रमाणत्वात् , ततः पृथिव्यब्वायवोऽपर्याप्तका: क्रमेण विशेषाधिकाः प्रभूतप्रभूततरप्रभूततमासयेयलोकाकाशप्रदेशराशिमानत्वात् , तदनन्तरं तेजस्कायिकाः पर्याप्ता: सहयगुणाः, सूक्ष्मष्बपर्याप्तभ्यः पर्याप्तानां सहायगुणलात् , ततः पृथिव्यबवायवः पर्याप्तरः क्रमेण विशेषाधिकाः, ततो वनस्पतिकायिका अपर्याप्ता अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिमानलात् , तेभ्यो बनस्पतिकायिका: पर्याप्ताः सोयगुणाः॥ सूक्ष्मेष्वपर्याप्तभ्यः पर्याप्तानां सबधेयगुणत्वात सूक्ष्माश्च सर्ववव इति तदपेक्षमिदमल्पबहुत्वम् ॥ सम्प्रत्यमीपामेव कायानां सूक्ष्माणां Page #828 -------------------------------------------------------------------------- ________________ कल ** ACHAR स्थित्यादि चिचिन्तयिषुराह-'मुहुमस्स णं भंते' इत्यादि, सूक्ष्मस्य सामान्यतो निगोदरूपस्यानिगोदरूपस्य वा भदन्त ! कियन्तं कालं * स्थितिः प्रज्ञप्ता, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षेणाप्यन्तर्मुहूर्त, नवरमुत्कर्षतो विशेषाधिकमवसातव्यम् , अन्यथोत्कर्षायोगात् । एवं सूक्ष्मपृथिवीकायाकायिकतेजस्कायिकवायुकायिकवनस्पतिकायसूक्ष्मनिगोदविषयाण्यपि षट् सूत्राणि वक्तव्यानि, अथ || सूक्ष्मवनस्पतिर्निगोदा एव ततस्तत्सूत्रेणैव गतमिति किमर्थ वृथग निगोदसूत्रं ?, तद्युक्तं सम्यग्वस्तुतत्त्वापरिज्ञानात् , सूक्ष्मवनस्पतयो हि जीवा विवक्षिताः, सूक्ष्मनिगोदास्तु प्रत्येकमनन्तानां जीवानामाधारभूताः शरीररूपास्ततो न कश्चिदोषः, उक्त च--"गोला य असं जा असंखनिगोदो य गोलओ भणिओ। एकिमि निगोए अणंतजीवा मुणेयवा ॥१॥ एगो असंखभागो वह उन्बकृणोषवामि । एगनिगोदे निचं एवं सेसेसुवि स एव ॥ २॥ अंतोमुहत्तमेत्तं ठिई निगोयाण जंति निहिट्ठा । पलटुंति निगोया तम्हा अंतोमुहुत्तेणं ॥ ३॥" आसामक्षरगमनिका-सूक्ष्म निगोदैः सकल एव लोकः सर्वतो व्यानोऽअनचूर्णपूर्णसमुद्वत्, तस्मिन्नित्थं निगोदैयाप्ते लोके निगोदमात्रावगाहना असक्येया निगोदा वृत्ताकारा बृहत्यमाणा गोलका इति व्यपदिश्यन्ते, निगोद इति च नाम अनन्तानां जीवानामेकं शरीरं, तत उक्तम्-असल्या गोलाः, एकैकस्मिंश्च गोलकेऽसल्या निगोदा एकैकश्च निगोदः अनन्तजीव इति, एकस्मिंश्च निगोदे येऽनन्ता जीवास्तेषामेकोऽसयतमो भागः प्रतिसमयमुद्वर्ततेऽन्यश्वोत्पद्यते, तथा हि विवक्षिते समये विवक्षितस्य निगोदस्यैकोऽसहयतमो भाग उद्वर्ततेऽन्यश्चासत्यतमो भागस्तस्मिन्नपूर्व उत्पद्यते, द्वितीयेऽपि समयेऽन्योऽसहयेयभाग उद्वत्तेते | अन्यश्चापूर्व उत्पद्यते, एवं सकलकालमनुसमयमुद्वर्त्तनोपपाती, अत एव एगनिगोदे निश्चमिति नित्यग्रहणं, यथा चैकस्मिनिगोदे तथा सर्वेष्वप्यसोयेषु सर्वलोकव्यापिषु निगोदेषु प्रतिपत्तव्यं, सर्वेषामपि च निगोदानी निगोदजीवानां स्थितिर्विनिर्दिष्टाऽन्तर्मुहूत्तैमात्र Page #829 -------------------------------------------------------------------------- ________________ तस्मात्सर्वेऽपि निगोड़ा अनुसमय मुहर्त्तनोत्पाताभ्यामन्तर्मुहूर्त्तमात्रेण परावर्त्तन्ते न च शून्या भवन्तीति । एवं सप्तसूत्री अपर्याप्त विषया सप्तसूत्री पर्याप्तविषया वक्तव्या, सर्वत्रापि जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तम् ॥ सम्प्रति कार्यस्थितिमाह- सुमे णं भंते! सुमेति कालतो केवचिरं होति ?, गोयमा ! जहणणेणं अंतोमुत्तं कोणं अ संजकाल जाव असंखेज्जा लोया, सब्वेसिं पुचिकालो जान सहमणिओघस्स पुढविकालो, अपजत्तगाणं सम्बेसिं जहणेणवि उक्कोसेणषि अंतोमुहुत्तं, एवं पज्जत्तगाणचि सब्धेसि जहणेणवि उकोसेणवि अंतोमुहुतं ॥ (सू २३१) मुटुमरस णं भंते! केवलियं कालं अंतरं होति ?, गोयमा ! जहणेणं अंतोमु० उक्को० असंखेनं कालं कालओ असंखेजाओ उस्सप्पिणीओसप्पिणीओ स्पेशओ अंगुलस्स असंखेज्जति भागो, सुहुमवणस्सतिकाइयस्स सुमणिओस्सवि जाव असंभागो | पुढाइयाद्रीणं वणस्सतिकालो । एवं अपजत्तगाणं पञ्जत्तगाणवि || (सू०२३२) 'सुमेणं ते! सुमेत्तिकालओ' इत्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्तम्, अन्तर्मुहूर्त्तानन्तरं बाद पृथिव्यादावुत्पादान् उत्कर्षतोऽसङ्ख्यकालं, तमेवासयेव कालं कालक्षेत्राभ्यां निरूपयति-असोया उत्सर्पिण्यवसर्पिण्यः, पुस (कालतो मार्गेणा क्षेत्रतोऽसङ्ख्या लोकाः, असङ्ख्येयानां लोकाकाशानां प्रतिसमय में कैकाकाशप्रदेशापहारे यावता कालेन निषता भ्रः वति तावान् असङ्ख्येयः फाल इति भावः । एवं सूक्ष्मपृथिव्यप्तेजोवायुवनस्पतिनिगोदसूत्राण्यपि भावनीयानि । सम्प्रति सूक्ष्मादी: नामेवापर्याप्तानां कार्यस्थितिमभिधित्सुराद्द - 'सुडुम अपजचप णं भंते' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्यतोऽ Page #830 -------------------------------------------------------------------------- ________________ न्तर्मुहूर्त्तमुत्कर्पतोऽप्यन्तर्मुहूर्त्तम्, अपर्याप्तस्थावरस्यैतावत्कालप्रमाणत्वात् एवं सूक्ष्मा पर्याप्तपृथिव्यादिविषयाऽपि षट्सूत्री नतव्या । एवं पर्याप्तविषयाऽपि सप्तसूत्री | साम्प्रतमन्तरं चिचिन्तयिषुराह 'सुहुमस्स ण'मित्यादि प्रश्नसूत्रं सुगर्म, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्ते, सूक्ष्मादुद्धृत्य बादरपृथिव्यादावन्तर्मुहूर्त्त स्थित्वा भूयः सूक्ष्मपृथिव्यादौ कस्याप्युत्पादात् उत्कर्षतोऽसङ्ख्येयं कालं तमेवाक्यं कालं कालक्षेत्राभ्यां निरूपयति-असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः, कालत एषा मार्गणा, क्षेत्रतोऽङ्गुलस्यासत्येयों भागः, किमुक्तं भवति ? - अङ्गुलमात्र क्षेत्रस्यासत्येयतमे भागे ये आकाशप्रदेशास्ते प्रतिसमयमेकैक प्रदेशापहारे यावतीभिरुत्सर्पिण्यव सर्टिपणीभिर्निर्लेपा भवन्ति तावत्य इति || 'सुहुमपुढ विक्काइयस्स णं भंते!' इत्यादि प्रनसूत्रं सुगमं, भगवानाह - गौतम! जघन्येनान्तर्मुहूर्त्त तद्भावना प्रागिव, उत्कर्षतोऽनन्तं कालं, 'जाव आवलियाए असंखिज्जइभागो' इति यावत्करणादेवं परिपूर्णपाठ:- 'अणंताओ उस्सप्पिणीओसप्पिणीओ कालतो खेततो अनंता होगा असंखेज्जा पोरगलपरियट्टा आवलियाए असंखेजइभागो' अस्य व्याख्या पूर्ववत् भावना वेवम् सूक्ष्मथिवीकाथिको हि सूक्ष्मपृथिवी कायिकभवादुद्धृत्यानन्तर्येण पारम्पर्येण वा वनस्पतिध्वपि मध्ये गच्छति तत्र चोत्कर्षत एतावन्तं कालं तिष्ठतीवि भवति यथोक्तप्रमाणमन्तरं, एवं सूक्ष्माप्कायिकतेजस्का विकवायुकायिक सूत्राण्यपि वक्तव्यानि । सूक्ष्म वनस्पतिकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसत्येयं कालं स चासयेयः कालः पृथिवीकालो वक्तव्यः, स चैवम् - 'असंखेज्जा उत्सप्पिणीओसपिजीओ कालतो खेत्ततो असंखेजा लोगा' इति सूक्ष्मवनस्पतिकायभवादुद्धृतो हि वादरवनस्पतिषु सूक्ष्मवादरपृथिव्यादिषु चोत्पद्यते तत्र च सर्वत्राप्युत्कर्षतोऽप्येतावन्तं कालमवस्थानमिति यथोकप्रमाणमेवान्तरं, एवं सूक्ष्मनिगोदस्यानं Page #831 -------------------------------------------------------------------------- ________________ प्यन्तरं वतव्यं, यथा चेयमौधिकी सप्तसूत्री उक्ता तथाऽपर्यातविषया सप्तसूत्री पर्याप्तविषया च समसूत्री वक्तव्या, नानाखाभावात् ॥ साम्प्रतमेतेषामल्पबहुत्वमाह - एवं अप्पा बहुगं, सवत्थोवा सुमते काइया सुहमपुढविकाया विसेसाहिया सुमआउबाऊ विसाहिया सुहमणिओया असंखेज्जगुणा सुङ्कुमवणस्सतिकाइया अनंतगुणा सुहमा विसेसाहिया, एवं अपजत्तगाणं, पज्जसगाणवि एवं चैव ॥ एतेसि णं भंते । सुहुमाणं पञ्जन्तापसाणं कयरे ० १, सव्वत्थोवा सुरुमा अपजतगा संखेजगुणा पज्जत्तगा एवं जाव सुमणिगोया । एएसि णं भंते सुमाणं सुपुचिकाइयाएं जब मणिश्रयाण य पञ्जन्तापजत्ता० कयरे २१, सव्वत्थोवा माइया अपत्तगा सुमपुढविकाइया अपजसगा विसेसाहिया सुहुम आउअपजत्ता विसारिया माउअपना बिसेसाहिया सुमते काश्या पजन्तगा संखेज्जगुणा सुमढविआउवा उपजसमा विसेसाहिया सुमणिओया अपलसगा असंखेजगुणः सुमणिभोया पजसगा संखेज्जगुणा सुदुमवणस्सतिकाया अपजत्तगा अनंतगुणा सुषुमअपजसा विसेलाहिया सुहुभवणस्स पज्जन्तमा संखेनगुणा सुनुमा पज्जत्ता विसेसाहिया || (सू० २३३ ) 'एएसि ण' मित्यादि, सर्वस्तोका : सूक्ष्मतेजस्कायिका:, असङ्ख्य लोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिका विशेषाधिकाः, प्रभूतासत्येयलोकाकाशप्रदेश परिमाणत्वात्, तेभ्यः सूक्ष्माप्कायिका विशेषाधिकाः प्रभूततरासये यलो का काशप्रमाणलातू Page #832 -------------------------------------------------------------------------- ________________ तेभ्यः सूक्ष्मवायुकायिका विशेषाधिकाः प्रभूततमास ये यलो काकाशप्रदेश राशिमानत्वात् तेभ्यः सूक्ष्मनिगोदा असोयगुणाः तेषां प्रतिमोल कम सज्ज्येयत्वात् तेभ्यः सूक्ष्मवनस्पतिकायिका अनन्तगुणाः, प्रतिनिगोदमनन्तानां सद्भावात् तेभ्य: सामान्यतः सूक्ष्मा विशेषाधिकाः, सूक्ष्मपृथ्वीकायिकादीनामपि तत्र प्रशेषात् तेपामौधिकानामिदमल्पवतुखम् । इदानीमेतेषामेवापर्याप्तानामाह-एएसि णं भंते! सुहुमअपजत्ताण' मित्यादि सर्वे प्राग्वद् भावनीयं । साम्प्रतमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमा 'एसि भंते! खुहुमपज्जत्तगाण' मित्यादि, इदमपि प्रागुक्तक्रमेणैव भावनीयं ॥ अधुनाऽमीषामेव सूक्ष्मादीनां प्रत्येकं पर्याप्तापर्याप्तगतान्यल्पबहुत्वान्याह -- 'एएसि णं भंते! मुहुमाणं पज्जत्तगाणमित्यादि, इह बादरेषु पर्याप्तेभ्योऽपर्याप्ता असङ्ख्यगुणाः, एकैकपर्याप्तनिश्रया असङ्ख्येयानामपर्याप्तानामुत्पादात् तथा चोक्तं प्रज्ञापनायां प्रथमे प्रज्ञापनाख्ये पदे - " पज्जत्तगनिस्साए अपञ्चचगा क्कमंति, | जत्थ एगो तत्थ नियमा असंखेज्या" इति सूक्ष्मेषु पुननीयं क्रमः क्यप्ताश्चापर्याप्तापेक्षया चिरकालावस्थायिन इति सदैव ते बहवो लभ्यन्ते तत उक्तं सर्वस्तोकाः सूक्ष्मा अपर्याप्ताः वेभ्यः सूक्ष्माः पर्याप्तकाः सङ्ख्येयगुणाः, एवं पृथ्वीकायादिष्वपि प्रत्येकं भावनीयम् ॥ गतं चतुर्थ मल्पबहुत्वमिदानीं सर्वेषां समुदितानां पर्याप्तापर्याप्तानां पञ्चममल्पबहुत्वमाह - 'एएस ग' मित्यादि, सर्वस्तोकाः सूक्ष्मतेजस्कायिका अपर्याप्ताः कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मपृथित्र्यवायवोऽपर्याप्ताः क्रमेण विशेषाधिकाः, अत्रापि कारणं प्रागेवोकं, | तेभ्यः सूक्ष्मतेजस्कायिका: पर्याप्ताः सङ्ख्यगुणाः, अपर्याप्तेभ्यः पर्याप्तानां सङ्ख्यगुणानामेव भावितत्वात्, तेभ्यः सूक्ष्मपूधिया यवः पर्याप्राः क्रमेण विशेषाधिकाः कारणं प्रागेवोक्तं, ततः सूक्ष्मनिगोदा अपर्याप्ता असङ्ख्येयगुणास्तेषामतिप्राचुर्यात्, तेभ्यः सूक्ष्मा निगोदा: पर्याप्ताः सत्यगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानामोत्रतः सत्येयगुणत्वात्, तेभ्वः सूक्ष्मवनस्पतिकाविका अपर्याप्ता भ Page #833 -------------------------------------------------------------------------- ________________ न्तगुणाः, प्रतिनिगोदमनन्तानां तेषां भावान्, तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्ता विशेषाधिकाः सूक्ष्मपृथ्वीकायिकादीनामपि तत्र प्रक्षेपात् तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सत्यगुणाः, सूक्ष्मेषु हि अपर्याप्तेभ्यः पर्याप्ताः सङ्ख्येयगुणा:, यचापान्तराले त्रिशेपाधिकत्वं तद्रूपमिति न सोयगुणखव्याघातः, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मपृथिव्यादीनामपि पर्याप्तानां सत्र प्रक्षेपात् ॥ सम्प्रति बादरादीनां स्थित्यादि निरूपयति- वायरस णं भंते! केवतियं कालं किती पण्णत्ता?, गोयमा ! जहन्त्रेणं अंतोमु० उक्को० तेप्सीसं सागरोवमाई ठिई पण्णत्ता, एवं बायरतसकाइ यस्सवि वायरपुढची काइग्रस्स बावीसवाससहस्साई बायरआउस्स सत्तवाससहस्सं वायरलेउस्स तिष्णि राईदिया वायरवाउस्स तिष्णि वाससहस्साई बायरवण॰ दुसवाससहरसाई, एवं पत्तेयसरीरबादरस्सवि, णिओयरस जहनेणवि कोवि अंत, एवं बारणिओग्रस्सवि, अपज्जत्तगाणं सव्वेसिं अंतोमुहुत्तं पचत्तगाणं कोसिया ठिई अंतीमुत्तूणा कायव्वा सवेसिं ॥ ( सू० २३४ ) 'बायरस्त णं भंते!" इत्यादि प्रनसूत्रं सुगमं भगवानाह - गौतम! जघन्यतोऽन्तर्मुहूर्त्त तत ऊ मरणात्, उत्कर्ष तत्रयत्रिश लागरोपमाणि, एवं बादर पृथिव्यप्तेजोवायुवनस्पतिप्रत्येक वादर वनस्पतिनिगोद बादर निगोद चादर कायिकसूत्राण्यपि वक्तव्यानि, सर्वत्र हि जघन्यतोऽन्तर्मुहूर्त्तम्, उत्कर्षचिन्तायामयं विशेष:- बादरपृथिवीकायिकस्योत्कर्षतो द्वाविंशतिवर्षसहस्राणि बाद कायिकस्य सप्त वर्षसहस्राणि वादरतेजस्कायिकस्य त्रीणि रात्रिन्दिवानि बादरवायुकायिकस्य त्रीणि वर्षसहस्राणि सामान्यतो बादरवनस्पतिकायिकस्य Page #834 -------------------------------------------------------------------------- ________________ KARANWAR दश वर्षसहस्राणि प्रत्येकशरीरमायलसतिपय पश तहमाण सभापतो निगोदस्य जघन्येनाप्युत्कर्षतोऽप्यन्तर्मुहूर्स चादरनिगोदस्य जघन्यत उत्कर्षतोऽन्यन्तर्मुहूर्त बादरत्रसकायस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि ॥ सम्प्रत्येतेषामेव सा-3 मान्यतो बादरादीनां दशानामपर्याप्तानां स्थिति चिचिन्तयिपः सत्रदशकमाह-बायरअपज्जत्तगस्सणं भंते।' इत्यादि पाठसिद्ध, सर्वत्र जघन्यत उत्कर्षतश्चान्तर्मुहूर्ताभिधानात् ॥ साम्प्रतमेतेषामेव पर्याप्तानां स्थिति चिन्तयति–'बादरपजत्तगस्स णं भंते' इ. त्यादि, जघन्यतः सर्वत्राप्यन्तर्मुहूर्तमुत्कर्षतः सामान्यतो बादरस्य त्रयस्त्रिंशत्सागरोपमाण्यन्तर्मुहूत्ततॊनानि, अपर्याप्तकावस्थाभाविनाऽ-10 न्तर्मुहूर्तेनोनत्वात् , एवं बादरपृथिवीकायिकपर्याप्तकस्य द्वाविंशतिर्वर्षसहस्राणि अन्तर्मुहूत्तोनानि, बादराप्कायिकस्य पर्याप्तकस्य सप्त वर्षसहस्राणि अन्तर्मुहूत्ततॊनानि बादरतेजस्कायिकपर्याप्तकस्य त्रीणि रात्रिन्दिवानि अन्तर्मुहून्तोनानि, बादरवायुकायिकपर्याप्तकस्य त्रीणि वर्षसहस्राणि अन्तर्मुहूतानानि, बादरवनस्पतिकायपर्याप्तकस्य दश वर्षसहस्राणि अन्तर्मुहूर्तोनानि, प्रत्येकवादरवनस्पतिकायिकपर्यासकस्यापि दश वर्षसहस्राणि अन्तर्मुहूर्तोनानि, सामान्यतो निगोदपर्याप्रकस्य बादरनिगोदपर्याप्तकस्य च जघन्यतोऽप्यन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्स, बादरत्रसकायिकपर्याप्तस्य जपन्यतोऽन्तर्मुहूर्तमुत्कर्षतनयर्मिशत्सागरोपमाणि अन्तर्मुहूर्तोनानि ॥ साम्प्रतं कायस्थितिमाह-- बायरेणंभंते। बायरेत्ति कालओ केवचिरं होति?, जह. अंतो० उक्कोसेणं असंखेनं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालओ खेसओ अंगुलस्स असंखेजतिभागो, बायरपुढविकाइयआउतेउवाउ० पत्तेयसरीरयादरवणस्सहकाइयस्स बायरनिओयस्स० [पायरचणस्सइस्स जह % Page #835 -------------------------------------------------------------------------- ________________ अंतो० उ० असं० असं० उस कालओ खेत्तओ अंगु० असं० पत्तेगसरीरवादरवणस्सतिकाइयस्स वायरनिगोअस्स पुढबीष, बायरणिओयरस णं जह० अन्तो० उको० असं कालं अनंता उरस० हा पोल] एतेसिं जहणेणं अंतोमु० उक्कोसेणं सत्तरि सागरोवमकोPernisia संखाओ समाओ अंगुल असंखभागो तहा - असंखेजा उ० ओहे य बायरतकअणुबंधो सेसओ वोच्छं । उस्सप्पिणि १ अहाश्यपोग्गलाण परियट्टा || बेउदधिसहस्सा खलु साधिया होंति तसा ||१|| अंतोमुत्तकालो होइ अपजतमाण सव्वेसिं ॥ पासपायरस्त प बायरतसकाइयस्सावि ॥ २ ॥ एतेसि दिई सागरोवमस्रतपुहरू साइरेगं । तेउस्स संख राई [ दिया ] विणिओए मुहुत्तमद्धं तु । सेसाणं संखेला वाससहस्सा य सध्येसिं ॥ ३ ॥ (०२३५ ) 'बारे णं भंते!' इत्यादि प्रभसूत्रं पाठसिद्धं, वगवानाह - गौतम! जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसयेचं काळं, तमेवासोयं कालं कालक्षेत्राभ्यां निरूपयति' असंखेज्याओ उस्सप्पिणीओसप्पिणीओ काळतो खेत्ततो अंगुलम्स असंखेज्जभागो' अस्य व्याख्या प्राग्वत् । बादरपृथ्वीकायिकसूत्रे जघन्यवोऽन्तर्मुहूर्त्तमुत्कर्षतः सप्ततिः सागरोपम्रकोटीकोटयः, पवं बादरास्काचिकवादरतेजस्कायिकबादरवायुकायिकादामपि, सामान्यतो बादस्वनस्पतिकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽयं काळं, तमेव कालक्षेत्राभ्यां तिरूपयति-असङ्ख्या उत्सर्पिण्यवसर्पिण्यः काल्तः क्षेत्रतोऽस्यासमेयभागः । प्रत्येकबारवनस्पत्तिकायिकसूत्रं बावरपृथ्वीकायिकयत् सामान्यतो निगोदसूत्रे जपतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं तस्यैव कालक्षेत्राभ्यां निरूपणं करोति-अनन्ता उत्सर्पिप्रयव Page #836 -------------------------------------------------------------------------- ________________ * सपिण्यः, एषा कालतः प्ररूपणा, क्षेत्रतोऽवतीयाः पुनलपरावर्ताः । बादरनिगोदसूत्रं बाबरपृथ्वीकायिकवत् । पादरजसकायसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्पतो वे सागरोपमसहस्से सोयवर्षाभ्यधिके । साम्प्रतमेतेषामेवाएर्याप्ताना कायस्थिधि निरूपयक्ष सूत्रदशकमाह-बायरअपजत्तपणे भंते ! वायरअपज्जत्तएत्ति कालतो' इत्यादि सर्वच जघन्येनोल्कर्षेण चाम्तर्मुहूर्तम् । अधुनतेषामेव पर्याप्ताना कायस्थितिमाह-वायरपज्जत्तप णं भंते' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्वर्मुर्ग, बावना | प्राग्वत् , उत्कर्षतः सागरोपमशनपृथक्त्वं सातिरेकं तन मनवान बदरस्म अतः धर्माप्तलनिधविच्युतेः । बारप्रथिवीकायिकपर्याप्तसूत्रे जघन्यतोऽन्तर्मुहूर्चमुत्कर्षतः सोयानि वर्षसहस्राणि, तत ऊर्द्ध तथास्वाभाज्या बादरपृथिवीकायस्स सतः पर्याप्तिलम्भिभ्रंशात् ।। एवमप्कायसूत्रमपि वक्तव्यं, तेजस्कायसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत; सोयानि राविन्दिवानि, तेजस्कायिकस्य हि उत्कृष्टा भवस्थितिः | त्रीणि रात्रिन्दिवानि, उत्कृष्टस्थितिकस्य पर्याप्तभवा निरन्तर कतिपया एवेति सत्यान्येच रात्रिन्दिवानि । वायुकानिकसामान्यपावर-1 वनस्पतिकायप्रत्येकबादरवनस्पतिकायसूत्राण्यपि यादरपर्याप्रपृथिवीकायसूत्रवत् । सामान्यतो निगोदपर्याप्तसूत्रे घ जघन्य अष्कर्षत-| श्वान्तर्मुहूर्स, बादरत्रसंकायपर्याप्तसूत्रं जघन्यतोऽन्तर्मुहूर्चमुत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, तब नैरयिकतिर्यग्मनुष्यदेवभपत्रमणेन पूरयितव्यम् ॥ साम्प्रतमन्तरं प्रतिपिपादयिषुराह अंतरं वायरस्स पायरवणस्सतिस्स पिओयस्स बायरणिओयस्स एतेसिं चउपहवि पुढविकालो जाव असंखेजा लोया, सेसाणं वणस्सतिकालो। एवं पजसगाणं अपजत्तगाणवि अंतरं, ओहे प वायरतरु ओघनिओए पापरणिओए य कालमसंखेनं अंतरं सेसाण षणस्सतिकालो॥ (सू०२३६) Page #837 -------------------------------------------------------------------------- ________________ %AR-SARAKA 'बादरस्स णं भंते ! अंतरं कालतो' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽसङ्ख्येयं कालं, तमेव । कालक्षेत्राभ्यां निरूपयति-असहयेया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसया लोकाः, चदेव हि सूक्ष्मस्य सतः कायस्थितिपरिमाणं तदेव वादरस्थान्तरपरिमाण सूक्षमस्य च कायस्थितिपरिमाणमैतदेवेति । वादरपृथिवीकाथिकसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽनन्त कालं, स चानन्तः कालो वनस्पतिकालः प्रागुक्तस्वरूपो देदितव्यः । एवं बादराकायिकमादरतेजस्कायिकसूत्राण्यपि वक्तव्यान्।ि सामान्यतो बादरवनस्पतिकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसल्येयं कालं, स चासल्येयः कालः पृथिवीकालो वेदितव्यः, स चैवम्-असोया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसङ्ख्या लोकाः । प्रत्येकबादरवनस्पतिकायिकसूत्रं बादरपृथिवीकायिकसूत्रवत् , सामान्यतो निगोदसूत्रं च सामान्यतो बादरवनस्पतिकायिकसूत्रवत् , बादरत्रसकायिकसूत्रं बादरपृथिवीकायिकसूत्रवत । एवनपर्याविषया दशसूत्री पर्याप्तविषया च दशसूत्री यधोक्तकमेण वक्तव्या, नानात्वाभावात् ।। साम्प्रतमल्मबहुस्खमाह अप्पा० सव्वत्थोवा बायरतसकाइया पायरतेपकाइया असंखेनगुणा पत्तेयसरीरवादरवणस्सति. असंखेनगुणा बायरणिओया असंख० बायरपुढवि असंखे० आउवाउ असंखेजगुणा वायरवणस्सतिकाझ्या अणंतगुणा वायरा विसेसाहिया १। एवं अपनत्तगाणवि २। पजत्तगाणं सचत्थोवा वापरतेउकाइया पायरतसकाइया असंखेनगुणा पसेगसरीरबायरा असंखेनगुणा सेसा तहेव जाव बादरा विसेसाहिया ३। एतेसि णं भंते! थायरार्ण पजसापजसाणं कपरे २१, सव्वस्थोवा बायरा पजत्ता बायरा अपज्जत्तगा असंखेजगुणा, एवं सम्वे जहा बायरतसकाइया ।। Page #838 -------------------------------------------------------------------------- ________________ एएसि णं भंते ! बायराणं पायरपुढविकाइयाणं जाव यायरतसकाइयाण य पनसापडत्ताणं कयरे २१, सव्वत्थोवा बायरतेउकाइया पडत्सगा बायरतसकाइया अपज्जतगा असंखेनगुणा पत्तेयसरीरषायरषणस्सतिकाइया पात्तगा असंखेनगुणा बायरणिोया पळसगा असंखेन. पुधिआउवाउपजत्तगा असंखेज्वगुणा पायरतेउअपज्जत्तगा असंखेजगुणा पत्तेयसरीरवायरव. णस्सलिमय० असं बायरा जिओया अपजत्तगा असंख० बायरपुढविआउवाउ अपजसगा असंखेनगुणा पायरवणस्सह पजत्तगा अणंतगुणा बायरपजत्तगा विसेसाहिया बायरवणस्सति अपनत्ता असंखगुणा यायरा अपजत्तगा विसेसाहिया वाघरा प. विसेसाहिया ५। एएसिणं भंते! सुहमाणं सुतुमपुदविकाइयाणं जाव सुहमनिगोदाणं पायराणं पायरपुढविकाइयाणं जाव वायरतसकाइयाण य कयरेशहितो०१, गोयमा! सव्यस्थोवा बायरतसकाइया यायरतेउकाइया असंखेनगुणा पत्तेयसरीरवायरवणा असंखे० तहेव जाव बायरवाउकाइया असंखेज गुणा सहमतेउकाइया असंखे० सुष्ठुमपुढवि विसेसाहिया सुहमआउ० सुहमवाउ० विसेसा सुहुमनिओया असंखेजगुणा बायरवणस्सतिकाहया अणंतगुणा बायराविसेसाहिया सष्टमवणस्सइकाइया अर खे० सुष्टुमा विसेसा । एवं अपनत्तगाथि पजत्तगावि, णवरि सव्वस्थोवा वायरतेजकाइया पज्जता बायरतसकाझ्या पजत्ता असंखेजगुणा पत्तेयसरीर० सेसं तहेव जाव सुहमपजत्ता वि. Page #839 -------------------------------------------------------------------------- ________________ सेसाहिया । एएसि णं भंते! सुहमाणं वावराण य पज्जत्ताणं अपजत्ताण य कयरे २१०, सम्धत्थोवा थायरा पज्जता यायरा अपनत्ता असंखेजगुणा सब्यथोवा सुहमा अपनत्ता सुहमपजसा संखेल गुणा, एवं सुठुमपुदविषायरपुढवि जाध सुहमनिओया पायरनिओया नवरं पस्तेयसरीरथायरवण सव्वत्थोवा पजसा अपजत्ता असंखेजगुणा, एवं पादरतसकाझ्यावि ॥ सय्बेसि पजत्सअपजत्तगाणं कयरेशहितो अप्पा या बहुया था?, सचत्योबा वायरलेउकाइया पज्जत्ता पायरतसकाइया पजत्तगा असंखेनगुणा ते चेव अपजसगा असंखजगुणा पत्तैयसरीरयायरवणस्सहअपजत्रागा असंख० बायरणिोया पत्ता असंखेज वायरपुढवि० असं० आउघाउपअसा असंखे० यायरतेउकाइयअपनत्ता असंखे० पत्तेय. असंखे० वायरनिओयपजत्ता असं० बाथरपुढवि० आउवाउकाइ. अपज्जत्तगा असंखेजगुणा सुहुमतेउकाइया अपजत्तगा असं० सहुमपुढविआउवाउअपजत्ता विसेसा० सुहुमतेउकाइयपजत्तगा संखेनगुणा सुहमपुदविआउवाउपज्जत्तगा विसेसाहिया सुटुमणिगोया अपजसगा असंखेनगुणा सुहुमणिगोया पजप्तगा असंखेजगुणा यायरक्षणस्सतिकाया पल्लतगा अणंतगुणा पायरा पजत्लगा विसेसाहिया वायरवणस्सइ अपञ्जत्ता असंखेजगुणा बापरा अपजसा घिसे घायरा विसेसाहिया सुटुमधणस्स Page #840 -------------------------------------------------------------------------- ________________ सिकाइया अपजत्तगा असंखेजगुणा सुहमा अपजसा विसेसाहिया सुहुमवणस्सइकाइया पजसा . संखेनगुणा सुद्धमा पजसगा बिसेसाहिया सुहुमा विसेसाहिया ॥ (सू० २३७) 'एएसि णमित्यादि, सर्वस्तोका बादरप्रसकायिकाः, द्वीन्द्रियादीनामेब बादरत्रसवात् , तेषां च शेषकायापेक्षयाऽल्पत्यात, तेभ्यो । बावरतेजस्कायिका असोयगुणाः, असचेयलोकाकाशप्रमाणत्वात् , तेभ्योऽपि प्रत्येकशरीरबादरवनस्पतिकायिका असह्यपेयगुणाः, खानस्यासययगुणत्वात् , बादरसेजस्कायिका हि मनुष्यक्षेत्र एव भवन्ति, तथा चोक्त प्रज्ञापनायां वितीय स्थानाख्ये पदे-'कहिणं मस्ते! बाहरतेपकाइयाणं पजत्तापजत्ताणं ठाणा पत्ता ?, गोयमा! अंलो मणुस्सखेत्ते अडाइजेसु बीवसमुदेसु निन्यापारणं पनरससु ॐकम्मभूमीसु वाघाएणं पंचसु महाविदेहेसु एस्थ णं वायरतेउकाइयाणं पत्तगाणं ठाणा पजसा, तथा-जत्येव बायरतेउमाइयाण पज ताणं ठाणा पनत्ता तस्थेब अपजस्ताणं घायरतेउकाइयाणं ठाणा पन्नत्ता' इति । बादरवनस्पतिकायिकास्तु त्रिवपि लोकेपु, तथा चोर प्रज्ञापनायां तस्मिन्नेव स्थानाख्ये द्वितीये पदे-'कहि णं भंते ! बादरवणस्सइकाइयाणं पजत्तगाणं ठाणा पनत्ता?, गोयमा ! सट्ठाणणं सत्तसु घणोदहीसु सत्तसु घणोदहिवळएसु अहोलोए पायालेसु भवपोसु भवपत्थडेसु उडुलोए कप्पेसु विमाणावलियासु विमागपत्थडेसु तिरियलोए अगडेसु तलाएमु नदीसु दहेसु वावीसु पुस्खरिणी गुंजालियासु सरेसु सरपंतियासु उज्झरेसु चिल्ललेसु पल्ललेसु | वप्पिणेसु दीवेसु समुद्देसु सम्वेसु व जलासएसु जलवाणेसु, एस्थ णं घायरवणस्सइकाइयाणं पजत्तगाणं ठाणा पन्नत्ता, तथा जस्थेव मायरवणस्सइकाइयाणं पजत्तगाणं ठापा पण्णत्ता तत्थेव बायरवणस्सइकाइयाणमपजत्तगाणं ठाणा पन्नत्ता' इति । ततः क्षेत्रस्यासपेयगुणत्वादुपपद्यन्ते बादरतेजस्कायिकेभ्योऽसङ्ख्येय गुणाः प्रत्येकशरीरयाइरवनस्पतिकायिकाः, तेभ्यो बादरनिगोदा असलपेपगुणास्तेपा Page #841 -------------------------------------------------------------------------- ________________ मत्स्यन्तसूक्ष्मावगाहनलात् जलेषु च सर्वत्रापि प्रायोभावात् , पनकसेवालादयो हि जलेववश्यंभाविनः, तेच बावरानन्तकाचिका इति, तेभ्योऽपि बादरपृथिवीकायिका असोयगुणाः, अष्टासु पृथिवीषु सर्वेषु विनानभवनपर्वतादिषु च भावात् , तेभ्योऽसोयगुणा बादरापकायिकाः, समुद्रेषु जलप्राभूत्यान् , तेभ्यो बादरवायुकायिका असोयगुणाः, शुषिरे सर्वत्र वायुतम्भवात् , तेभ्योऽपि दादरवनस्पविकायिका अनन्तगुणाः, प्रतिबादरनिगोदमनन्तानां जीवानां भावात, तेभ्यः सामान्यतो बावरा विशेषाधिका:, बादरत्रसकायिकादीनामपि तत्र प्रक्षेपात् ॥ गतमेकमौधिकमल्पबहुत्वमिदानीमेतेषामेवापर्याप्तानां द्वितीयमाह-एएसिणं भंते' इत्यादि, सर्वस्तोका बादरत्रसकायिका अपर्याप्ताः, युक्तिरत्र प्रागुक्तैव, तेभ्यो बादरतेजस्क्रायिका अपर्याप्ता असोयगुणाः, असपेयलोकाकाशम-15 माणवात् , इत्येवं प्रागुक्तकमेणेदमप्यल्पबहुखं परिभावनीयम् ॥ गतं द्वितीयमल्पबहुत्वं, साम्प्रतमेतेषामेव पर्याप्तानां तृतीयमस्पबहुल-त माह-'एएसि णमित्यादि, सर्वस्तोका बादरजस्कायिकाः पयांप्ता, आचालकासमयवर्गस्य कतिपयसमयन्यूनरावलिकासमथैर्गुणि-2 तस्य यावान् समयराशिभवति तावत्प्रमाणलात्तेषाम् , उक्तञ्च-आवलिवग्गो कमेणावलीए गुणिमो हि बायरो तेज" इति, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असोयगुणाः, प्रतरे यावन्त्यसलसोयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां, तेभ्यः प्रत्येकशरीरघादरवनस्पतिकायिकाः पर्याप्ता असोयगुणाः, प्रतरे यावन्त्यमलासययभागमात्राणि खण्डानि तावत्प्रमाणलातेषाम्, उक्त च"पसेयपज्जत्तवणकाइया ए पयरं हति लोगस्स अंगुलअसंखभागेण भाइय"मिति, तेभ्यो बादरनिगोदपर्याप्तका असोयगुणाः, तेषामत्यन्तसूक्ष्मावगाहनखात् जलाशयेषु च सर्वत्र प्रायोभावात् , तेभ्यो बादरपृथिवीकायिकाः पर्याप्ता असोयगुणाः, अतिप्रभूनसध्येयप्रतरालासययभागखण्डमानवात् , तेभ्योऽपि बादराकायिकाः पर्याप्ता असोयगुणाः, अतिप्रभूततरासायप्रतरालासो 29 Page #842 -------------------------------------------------------------------------- ________________ ** यभागखण्डमानत्वात् , तेभ्यो बादरवायुकायिकाः पर्याप्ता असत्ययगुणाः, धनीकृतस्य लोकस्यासोयेषु प्रतरेषु सख्याततमभागवत्तिषु । यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वान्तेषा, तेभ्यो बादरवनस्पतिकायिकाः पर्याप्त अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात् , तेभ्यः सामान्यतो बादरपर्याप्तका विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् ॥ गतं तृतीयमल्पब- हुत्वमिदानीमेतेषामेव प्रत्येकं प र्याप्तगतमलानामाइ----'एगसि णमित्यादि, इह बादरैकैकपर्याप्तनिश्रयाऽसलोया यादरा अप प्तिा उत्पद्यन्ते, "पजतगनिस्साए अपजतगा वकमंति, जत्थ एगो तत्थ नियमा असंखेजा" इति वचनात् , ततः सर्वत्र पर्याप्तेभ्यो| अर्याप्ता असोयगुणा वक्तव्याः। बादरत्रसकाथिकसूत्रं तु प्रागुक्तयुक्त्या भावनीयम् ॥ गतं चतुर्थमयल्पबहुलं, सम्प्रत्येतेषामेव समुदितानां पर्याप्तापर्याप्तानां पञ्चममल्पबद्दुत्वमाह--'एएसि ॥'मियादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, तेभ्यो यादरवसकायिकाः पर्याप्ता असङ्ख्येयगुणाः, तेभ्यो बादरप्रत्येकवनस्पतिकायिकाः पर्याप्पा असइयेयगुणाः, तेभ्यो बादरनिगोदाः पर्याप्ता असयेयगुणाः, वेभ्यो बादरपृथिवीकाथिका: पर्याप्ता असोयगुणाः, तेभ्यो वादराप्कायिकाः पर्याप्ता असङ्ख्येयगुणाः, वेभ्यो बादरवायु-४ कायिकाः पर्याप्ता असाधेयगुणाः, एतेषु पदेषु युक्तिः प्रागुक्ताऽनुसरणीया, तेभ्यो बादरतेजस्कायिका अपर्याप्ता असोयगुणाः, यतो मादरवायुकायिकाः पर्याप्ता असोयेषु लोकाकाशप्रदेशेषु यावन्त आकाशप्रदेशातावत्प्रमाणाः शादरतेजस्कायिकाश्चापर्याप्ता असोयलोकाकाशप्रदेशप्रमाणाततो भवन्त्यसम्यगुणाः, ततः प्रत्येकवादरवनस्पतिकायिकबादरनिगोदचादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिका अपर्याप्ता यथोत्तरमसोयगुणा वक्तव्याः, यद्यपि चैते प्रत्येकमसद्धयेयलोकाकाशप्रदेशप्रमाणास्त्रथाऽप्यसायातस्यासहयातभेदभित्रवादित्थं यथोत्तरमसनयेयगुणवं न विरुध्यते, तेभ्यो बादरवायकायिकापर्याप्तभ्यो बादरवनस्पतिकायिका जीवाः प 16652 * * % % % % Page #843 -------------------------------------------------------------------------- ________________ र्याप्ता अनन्तगुणाः प्रतिबादरे कैक निगोदमनन्तानां जीवानां भावात् तेभ्यः सामान्यतो यादरा: पर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् तेभ्यो बादरवनस्पतिकाचिका अपर्याप्तका असल्यगुणा एकैकपर्यातबादरवनस्पतिकायिक निगोदनिश्रयाऽसयानामपर्याप्तवादनम्पतिकायिक निगोदानामुत्पादात् तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिका | बादर तेजस्का विकादीनामपर्याप्तानां तत्र प्रक्षेपात् तेभ्यः पर्याप्तापर्याप्तविशेषणरहिताः सामान्यतो वारा विशेषाधिकाः बादरपर्याप्ततेजस्कायिकादीनामपर्याप्तानां तत्र प्रक्षेपात् ॥ तदेवं गतानि बादराश्रितानि पश्वात्पबहुत्वानि, सम्प्रति सूक्ष्मवादरसमुदायगतानि पश्वारुपबहुलान्यभिधित्सुराह - 'एएसि ण' मित्यादि, इह प्रथमं वादगतमल्पबहुलं तत्सूक्ष्मताल्पबहुत्व पञ्चके यत्प्रथम मल्पबहुत्वं तद्वद् भावनीयं यावत् सूक्ष्मनिगोदचिन्ता, तदनन्तरं बादरवनस्पतिकायिका अनन्तगुणाः प्रतिवादरनिगोदमनन्तानां जीवानां भावात्, तेभ्यो वादा विशेषाधिका बादरतेजस्का विकादीनामपि तत्र प्रक्षेपात् तेभ्यः सूक्ष्मवनस्पतिकायिका असङ्ख्यगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसगुणस्वात्, तेभ्यः सामान्यतः सूक्ष्मा विशेषाधिकाः सूक्ष्मतेजस्कायिकादीनामपि तत्र प्रक्षेपात् ॥ गत मेकमल्पबहुत्वमिदानी मे तेषामेवापर्याप्तानां द्वितीयमाह – 'एएसि ण' मित्यादि, सर्वस्तोका बादरसकायिका अपर्याप्ताः, ततो बादरतेजस्कायिकबाद वनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबाद राष्कायिकयादवायुकायिकाः पर्याप्ताः क्रमेण यथोत्तरमतयेयगुणाः, अन्न भावना बादरगताल्पबहुत्व पञ्चके यद्वद् द्वितीयमपर्याप्तविषयमल्पबहुलं तद्वद् भावनीया, ततो बादरवायुकायिकेभ्योऽपर्या प्रेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असोयगुणाः, अदिप्रभूतासीय लोकाकाशप्रदेशप्रमाणत्वात् तेभ्यः सूक्ष्मपृथिवीका यिक सूक्ष्मा | कायिक सूक्ष्मवायुकायिकसूक्ष्मनिगोदा यथोत्तरमसयेयगुगाः, अत्र भावना सूक्ष्मात्पबहुत्ववद्भावनीया, पञ्चके यद्वितीयास्पबहुत्वं त Page #844 -------------------------------------------------------------------------- ________________ . * * * * * द्वत् , तेभ्यः सूक्ष्मनिगोदापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवा अपर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोवमनन्तानां भावात् , तेभ्यः सामान्यतो बादरा अपर्याप्सा विशेषाधिका:, बादरत्रसकायिकापर्याप्तानामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकाथिका अपर्याप्ता असङ्ख्येयगुणाः, वादरनिगोदापर्याप्तेभ्यः सूक्ष्मनिगोदापर्याप्तानामसङ्ख्येयगुणत्वात् , तेभ्यः सामान्यत: सूक्ष्मा अपर्याप्ता विशेषाधिकाः, सूक्ष्मतेजस्कायिकापर्याप्रादीनामपि तत्र प्रक्षेपात् ।। गतं द्वितीयमल्पबहुत्वमिदानी तेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-एएसि 'मित्यादि, सर्वस्तोका बावरतेजस्कायिकाः पर्याप्ताः, तेभ्यो बादरत्रसकायिकबादरप्रत्येकवनस्पतिकायिकबादरनिगोदबादरपृथिवीका येकाः पर्याप्ता यथोत्तरमसयेयगुणाः, अत्र भावना पादरगताल्पत्रहत्वपञ्चके यत्ततीयं पर्याप्तविषयमल्पबहुत्वं तद्वत्कर्त्तव्या, पादरपर्यातवायुकायिकेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ता असलयेयगुणाः, बादरवायुकायिका हि असङ्ख्येयप्रतरप्रदेशराशिप्रमाणाः, सूक्ष्मतेजस्कायिकास्तु पर्याप्पा असत्येयलोकाकाशप्रदेशप्रमाणाततोऽसलयेयगुणाः, ततः सूक्ष्मपृथिवीकायिक-18 सूक्ष्माप्कायिकसूक्ष्मवायुकायिकाः पर्यायाः क्रमेण यथोत्तरं विशेषाधिकाः, तत: सूक्ष्मवायुकायिकेभ्यः पर्याप्तभ्यः सूक्ष्मनिगोदाः पर्या का असङ्ख्येयगुणाः, तेषामतिप्रभूततया प्रतिगोलकं भावात् , तेभ्यो चादरवनस्पतिकायिका जीवाः पर्याप्तका अनन्तगुणाः, प्रतिबादहै कैकनिगोदमनन्तानां भावात् , तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात्, तेभ्य: सूक्ष्मवनस्पतिकायिकाः पर्याप्ता असोयगुणा:, बादरनिगोदपर्याप्तेभ्यः सूक्ष्म निगोदपर्याप्तानामसत्येयगुणत्वात् , तेभ्यः सामान्यत: सूक्ष्मा: पर्याप्ता विशेषाधिकाः, सूक्ष्मतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् ॥ गतं तृतीयमल्पबहुत्वमिदानीमेतेषामेव | सूक्ष्मबादरादीनां प्रत्येक पर्याप्तापर्याप्तानां पृथक पृथगल्पबहुत्वमाह-एएसिणं भंते। सुहमाणं वायराण य पज्जत्तापजत्ताण' * * ** Page #845 -------------------------------------------------------------------------- ________________ AAAAAAAACANॐ मित्यादि, सर्वश्रेयं भावना-सर्वस्तोका बादराः पर्यानाः परिमितक्षेत्रवत्तित्वात् , तेभ्यो बादरा अपर्याप्ता असोयगुणाः, एककबाद-12 रपर्याप्तनिश्रयाऽसोयानां बादरापर्याप्तानामुत्पादान , तेभ्यः सूक्ष्मापर्याप्ता असोयगुणाः, सर्वलोकापन्नतया तेषां क्षेत्रस्यासोयगुण| त्वात् , तेभ्यः सूक्ष्मपर्याप्तका: सोयगुणाः, चिरकालावस्थायितया तेषां सदैव सहयगुगतया प्राप्यमानत्वात , सर्वसङ्ख्यया यान | *सप्त सूत्राणि, तद्यथा-प्रथमं सामान्यतः सूक्ष्मयादरपर्याप्तापर्यातविषयं द्वितीयं सूक्ष्मवादरपृथिवीकायिकपर्याप्तापर्याप्रविषय, तृतीयं सूक्ष्मवादराप्कायिकपर्याप्तापर्याप्तविषयं, चतुर्थ सूक्ष्मवादरतेजस्कायिकपर्याप्तापर्याप्त विपयं, पञ्चमं सूक्ष्मवादरवायुकायिकपर्याप्रापर्याप्त-| विषय, षष्ठं सूक्ष्मवादरवनस्पतिकायिकपर्याप्तापर्याप्तविषय, सप्तमं सूक्ष्मवादरनिगोदपर्याप्तापर्याप्त विषयमिति ॥ गतं चतुर्थमल्पबहुत्वमिदानीमेतेषामेव सूक्ष्मपृथिवीकायिकादीनां प्रत्येक पर्याप्तापर्याप्तानां समुदायेन पञ्चममसबहुवमाह--'एएसि णं भंते! सुहुमाणं । सहुमपुढविकाइयाण'मित्यादि, सर्वस्तोका बादरतेजस्कायेकाः पयांप्ताः, आलिकासमयवर्गे कतिपयसत्यन्यूनरावलिकासमथैर्गगिते यांवान समयराशिस्तावाप्रमाणत्वात्तेषां, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असल्ये यगुणाः, प्रतरे यारन्यकुलासङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां, तेभ्यो बादरप्रसकायिका अपर्याना असलवेयगुणाः, प्रतरे यावन्त्यनुलासङ्ख्येयभागमात्राणि खण्डानि बावत्प्रमाणत्वात्तेषां, ततः प्रसेकशरीरबादरवनस्पतिकायिकबादरनिगोदबादरथिवीकायिकबादराकायिकबादरवायुकायिकाः पर्याप्त यथोत्तरमसहयेयगुणाः, यद्यप्येते प्रत्येक प्रतरे यावन्यनुलासययभागमात्राणि खण्डानि तावत्प्रमाणास्तथाऽप्यनुलासययभागस्यासहयेयभेदभिन्नखादित्थं यथोत्तरमसोयगुणलमभिधीयमानं न विरुध्यते, तेभ्यो बादरनेजस्कायिका अपर्याप्तका असोयगुणाः, असयेयलोकाकाशप्रदेशप्रमाणस्वात् , ततः प्रत्येकशरीरवादरवनस्पतिकायिकवादरनिगोदवादरपृथिवीकायिकबादराप्कायिकदादरवायुका Page #846 -------------------------------------------------------------------------- ________________ | *यिका अपर्याप्ता यथोत्तरमसोयगुणाः, ततो बादरवायुकायिकेभ्योऽपर्याप्तकेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असल्यगुणाः, ततः । सूक्ष्मपृथिवीकायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिका अपर्याप्ता यथोत्तरं विशेषाधिकाः, ततः सूक्ष्मतेजस्कायिका: पर्याप्ता: सोयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानामोधतः सख्येयगुणत्वात् , ततः सुक्ष्मपृथियोकायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिका: पर्याप्ता यथोत्तरं | विशेषाधिकाः, तेभ्यः सूक्ष्म निगोदा अपर्याप्तका असाध्येयगुणा:, तेपामतिप्राभूत्येन सर्वलोकेषु भावात् , तेभ्यः सूक्ष्मनिगोदा असतोयगुणाः, सूक्ष्मेष्वपर्याप्तानां सदेवोषतः संजय गुणलातू, एवे च बादरपर्यापतेजस्कायिकादयः पर्याप्त निगोदपर्यवसानाः षोडश पदार्था यमप्यन्यत्राविशेषणासङ्ख्येयलोकाकाशप्रदेशप्रमाणतया संगीयन्ते तथाऽप्यसङ्ख्यातस्यासक्यातभेदाभिन्नखादित्वमसाहयेयगुणवं विशेषा|धिकलं सनयेयगुणत्वं च प्रनिपारामानं न बिरोधमागिति, तेभ्यः पर्यातसूक्ष्म निगोदेभ्यो बादरवनस्पतिकायिका अपर्याप्ता अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात् , तेभ्यः सामान्यतो बादरा: पर्याप्पा विशेषाधिकाः, बादरपर्याप्रतेजस्कायिकादीनामपि तत्र प्रक्षेपात्, तेभ्यो बादरवनस्पतिकायिका अपर्याप्ता असकृयेयगुणाः, एकैकपर्याप्त निगोदनिश्रयाऽसद्ध्येयाना बादरनिगोदापोताना मुत्पादात् , तेभ्यः सामान्यतो बादरा अपर्याप्त विशेषाधिका:, बादरतेजस्कायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात् , तेभ्यः सामा-18 मान्यतो बादरा विशेषाधिकाः, पर्याप्तानामपि तत्र प्रक्षेपान, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असहधेयगुणाः, चादरनिगोदेभ्यः सूक्ष्मनिगोदानामपर्याप्तानामप्यसयेयगुणत्वात् , ततः सामान्यत: सूक्ष्मा अपर्याप्रका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामध्यपर्याप्तानां तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मवनस्पतिकायिका: पर्यापाः सोयगुणाः, सूक्ष्मवनस्पतिकायिकापर्याप्तभ्यो हि सूक्ष्मवनस्पतिका-1 यिका: पर्याप्ताः सवयेयगुणाः, सूक्ष्मेष्यप्योघतोऽपर्याप्तेभ्यः पर्याशानां सहयगुणत्वात् , तत: सामान्यत: सूक्ष्मपर्याप्त . + 4 Page #847 -------------------------------------------------------------------------- ________________ यगुणाः, विशेषाधिकत्वस्य सोयगुणत्वबाधनायोगात् , तेभ्यः सामान्यत: सूक्ष्माः पर्याप्तका विशेषाधिकाः, पर्यापसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् , ततः सामान्यतः पर्याप्तापर्वातविशेषणरहिताः सूक्ष्मा विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् ॥ इह पूर्व निगोदा: स्थिस्यादिभिश्चिन्तितास्ततो निगोदवक्तव्यतामाह कतिविहा शं भंते ! णिओया पण्णता?, गोयमा ! दुविहा णिओया पण्णत्ता, तंजहा-णिओया य णिोदजीवा य ॥णिओयाणं भंते! कतिविहा पण्णत्ता?, गोयमा! दुविहा, पं०, संजहामुहमणिओया य घायरणिओया य॥सुहमणिओया णं भंते! कतिविहा पपणता?, गोयमा! दुविहापण्णसा, तंजहा-पजतगाय अपजसगाय | बायरणिओयावि दुविहापण्णत्ता, तंजहापजात्सगा य अपज्जत्तगाय ॥ मिओयजीवा णं भंते! कतिविहा पण्णत्ता, दुविहा पण्णत्तामुहमणिओवजीया य थायरणिओयजीवा य । मुहुमणिगोदीया दुविहा पं० २०–पञ्जसगा य अपजसगा या बादरणिगोदजीवा दुविहा पन्नत्ता तं०-पाजतगा य अपजसगा य ।। (सू० २३८) ___ 'कतिविहा 'मित्यादि, कतिभेदाः भदन्त ! निगोदाः प्रशासाः ?, भगवानाह-गौतम! द्विविधा निगोदाः प्रज्ञप्तास्तद्यथा-निगोदाश्च निगोदजीवाश्न, उभयेपामपि निगोदशब्दवाच्यतया प्रसिद्धलात्, तत्र निगोदा-जीवाश्रयविशेषाः निगोदजीवा-विभिन्नतेजसकार्मणा जीवा एव ।। अधुना निगोदभेदान् पृच्छति-निगोया णं भंते।' इत्यादि प्रभसूत्र सुगम, भगवानाह-गौतम! द्विविधाः प्रसप्तास्तद्यथा-सूक्ष्मनिगोदाश्च बादरनिगोदाश्व, तत्र सूक्ष्म नेगोदा: सर्वलोकापनाः बादरनिगोदा मूलकन्दादयः ॥ 'सुहुमनिगोया 8 Page #848 -------------------------------------------------------------------------- ________________ मित्यादि, सूक्ष्मनिगोदा भदन्त ! कतिविधाः प्रज्ञप्ताः ?, भगवानाह-गौतम! द्विविधाः प्रज्ञानासद्यथा-पर्याप्रा अपर्याप्ताश्च, एवं बादरनिगोदविषयमपि सूत्रं वक्तव्यं । तदेवमुक्ता निगोदाः, अधुना निगोदजीबानधिकृत्य भेदप्रश्नसूत्रमाह-निगोयजीवा गं भंते ! इत्यादि सुगम, भगवानाह-गौतम! निगोदजीरा द्विविधाः प्रहालाथा-सूक्ष्मनिगोदजीवा बादरनिगोदलीवाक्ष, पशब्दौ निगोदजीवतया तुल्यतासूचकी, एवमन्यत्रापि यथायोगं परिभावनीयौ । 'सुहुमनिगोयजीवा णं भंते' इत्यादि पर्याप्तापर्याप्तविषयं पाठसिद्धम्। सम्प्रति सामान्यतो निगोदसयां जिज्ञासिपुः पृच्छति निगोदा णं भंते ! व्वयाए कि संखेजा असंखेजा अणंता?, गोयमा! नो संखेजा असंखेना नो अणंता, एवं पञसगावि अपजसगायि ॥ सुहुमनिगोदा णं भंते! धट्टयाए कि संखेजा असंखेवा अणंता?, गो० णो संखेजा असंखेना णो अर्णता, एवं पजत्तगावि अपजसगावि, एवं बायरावि पज्जत्तगावि अपजत्तगावि णो संखेजा असंखेजा णो अर्थता ॥णिओदजीवा णं भंते! दवट्ठयाए कि संखेजा असंखेना अणंता?, गोयमा! नो संखेजा नो असंखेवा अणंता, एवं पजत्तावि अपज्जत्तावि, एवं सुहमणिओयजीवावि पजत्तगावि अपनत्तगायि, यादरणिओवजीघावि पजत्तगावि अपज्जत्तगावि ॥ णिओदा णं भंते! पदेसट्टयाए कि संखेज्ञा०? पुच्छा, गोयमा! नो संखेजा नो असंखेजा अणंता, एवं पजत्तगावि अपजसगावि । एवं सुहमणिओयावि पजत्तगावि अपज्जत्तगावि य, पएसट्टयाए सव्वे अणंता, एवं बायरनिगोयावि पजत्सयावि Page #849 -------------------------------------------------------------------------- ________________ अप्पबत्तयावि, पएसट्टयाए सब्वे अणंता, एवं णिओदजीया नवविहावि पएसट्टयाए सव्वे अणंता ॥ एएसि णं भंते.! णिओयाणं सुहमाणं बायराणं पजत्तयाणं अपजत्तगाणं तन्वयाए पएसट्टयाए दवट्ठपएसट्टयाए कयरेशहितो अप्पा या बहुया था.?, गोयमा! सव्वत्थोथा बादरणिओयपजसगा दट्टयाए नादरनिगोदा अपजनमा व्ययाए असंखेनगुणा सुहमणिओदा अपज्जत्तगा दवट्टयाए असंखेनगुणा सुहमणिओदा पजत्तगा दबद्दयाए संखिजगुणा, एवं प. देसट्टयाएवि ॥ दवट्ठपदेसट्टयाए सव्वत्थोवा यादरणिओया य पजत्ता दव्वट्ठयाए जाव सुहमणिओदा पजत्ता य दबट्टयाए संखेजगुणा, मुहमणिओएहिंतो पज्जत्तएहिंतो दव्वट्ठयाए यापरणिगोदा पजत्ता पएसठ्ठया अणंतगुणा पायरणिओदा अपजत्ता पएसट्टयाए असंख० जाय मुहमणिओया पजत्सा पएसट्टयाए संखेजगुणा । एवं णिओयजीवावि, णवरि संकमए जाव सुहुमणिओयजीवहिंतो पजत्तएहिंतो दवट्ठयाए वायरणिओयजीवा पज० पदेसट्टयाए असंखेजगुणा, सेसं तहेव जाव सुहमणिओयजीया पजत्ता पएसयाए संखेज्जगुणा ॥ एतेसि णं भंते! णिगोदाणं सुहमाण बायराणं पजत्ताणं अपवत्ताणं णिओयजीवाणं सुहुमाणं वायराणं पजसगाणं अपजसगाणंदब्यट्टयाए पएसट्टयाए कयरेशहितो?0,सम्वत्थोवा बायरणिओदा पज्जत्सा दव्यद्वयाए वायरणिओदा अपजत्ता इव्वट्ठयाए असङ्ग्रेजगुणा सुहमणिगोदा अप० दवढयाए Page #850 -------------------------------------------------------------------------- ________________ AAMKARAAKAANA असंखेनगुणा सुहमणिओदा पज० दव्यट्टयाए संखेजगुणा सुहमणिओएहितो दन्वट्ठयाए बायरणिओदजीचा पजत्ता दबट्टयाए अणंतगुणा पायरणिओदजीवा अपजत्ता बबट्टयाए असंखेज्जगुणा सुहमणिओदजीवा अपजत्ता दन्वट्टयाए असंखेजगुणा सुहमणिओयजीवा पखता दुव्वट्टयाए समगुणा, परसहभार सम्बत्योषा बायरणिओदजीवा पजत्ता पएसद्वयाए वायरजिओका अपमत्ता पएसट्टयाए असंखे० मुहुमणिओयजीवा अपजत्तया पएसट्टयाए असंखेअगुणा सुहमणिगोदजीवा पज्जत्ता पएसट्टयाए संखेनगुणा सुहमणिओदजीवहितो पएसट्ट याए बायरणिगोदा पज्जत्ता पदेसहयाए अणंतगुणा, बायरणिओया अपजत्ता पएस. असंखेजगुणा जाव सुहमणिओया पज्जत्ता पएसयाए संखेजगुणा, दब्वट्ठपएसट्टयाए सव्वत्थोवा वायरणिओया पज्जत्ता दब्वट्ठयाए वायरणिओदा अपजत्ता दव्ययाए असंखेजगुणा जाव सुहुमणिगोदा पञ्जत्ता दवट्टयाए संखेजगुणा सुहमणिओदाहिंतो चट्टयाए बायरणिओदजीवा प. जत्ता व्यवयाए अणंतगुणा सेसा तहेव जाव सुहुमणिओदजीवा पजत्तगा दवट्टयाए संखेनगुणा सुहमणिओयजीवहिंतो पजत्तपहिंतो दवट्ठयाए धायरणिओयजीवा पजत्ता पदेसट्टयाए असंखेनगुणा सेसा तहेच जाव सुहमणिओया पजत्ता पएसहयाए संखेनगुणा । सेत्तं छविहा संसारसमावण्णगा ॥ (सू० २३९) Page #851 -------------------------------------------------------------------------- ________________ 'निगोदा ण' मित्यादि, 'निगोदा : ' जीवाश्रयविशेषा भदन्त ! 'द्रव्यार्थ तया' द्रव्यरूपतया किं सोया असङ्ख्या अनन्ता: ?, भगवानाह - गौतम ! नो सङ्ख्येयाः, अटासङ्ख्येयभागावगाहनानां तेषां सर्वलोकापवात् किन्त्वसङ्घयेया:, असत्यलोकाकाशप्रदेशप्रमाणखात् नाप्यनन्तास्तथा केवलवेदसाऽनुपलम्भात् । एवमपर्याप्तसामान्यनिगोदसूत्रं पर्या सामान्यनिगोदसूत्रं च भावनीयम् । यथा च सामान्यनिगोदविषयं सूत्रत्रयमुक्तम् एवं सूक्ष्मनिगोदविषयमपि सूत्रत्रयं बादरनिगोदविषयमपि सूत्रत्रयं पृथन् वक्तव्यं, भावना च पूर्वानुसारेण स्वयं विधेया ॥ सम्प्रति द्रव्यार्थतया (निगोवजीव) यां विच्छिकुराह - 'निगोयजीवा णं भंते । दब्बट्टयाए' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह गौतम ! नो सङ्ख्या नाप्यसङ्ख्येयाः किन्त्वनन्ताः प्रतिनिगोदमनन्तानां निगोदद्रव्यजीवानां भावात् । एवमपर्याप्तसूत्रं पर्याप्तसूत्रं च वक्तव्यं तदेवं सामान्यतो निगोदद्रव्यविषयं सूत्रत्रिकमुक्तम् एवं सूक्ष्मनिगोदजीवविषयं सूत्रत्रिकं बादरनिगोदजीवविषयं च सूत्रत्रिकं च वक्तव्यं सर्वसाया नव सूत्राणि: [एवमेत्र प्रदेशार्थता विषयाण्यपि नव सूत्राणि नानात्वाभावान्, भा वना च सर्वत्रापि सुप्रतीता, ये किल द्रव्यार्थतयाऽनन्तास्ते प्रदेशार्थतया सुतरामनन्ताः प्रतिद्रव्यमसङ्ख्यातानां प्रदेशानां भावात्, सर्वसङ्ख्या चामून्यष्टादश सूत्राणि] ॥ तदेवं द्रव्यार्थविषयाणि नत्र सूत्राण्युक्तानि सन्प्रति प्रदेशार्थताविषयाणि नव सूत्राणि विवक्षुः प्रथमतः सामान्यतो निगोदविषयं सूत्रत्रयमाह - 'निगोया णं भंते! पएसट्टयाए' इत्यादि, 'निगोदा: ' उक्तस्वरूपा णमिति वाक्यालङ्कारे भदन्त ! 'प्रदेशार्थतया' प्रदेशरूपतया चिन्त्यमानाः किं सह्या असह्येष अनन्ता: ?, भगवानाह - गौतम ! जो सोया नो असलेयाः किन्त्वनन्ता:, एकैकस्मिन् निगोदे प्रदेशानामनन्तत्वात् एवं शेषाण्यौ सूत्राणि पूर्वक्रमेण भावनीयानि ॥ सम्प्रत्येतेषामेव सूक्ष्मवादरपर्याप्ता पर्याप्तनिगोदानां द्रव्यार्थ प्रदेशाथों भयार्थतया परस्पर मल्पबहुत्वमाह - 'एएसि णं भंते! णिगोदाण' मि Page #852 -------------------------------------------------------------------------- ________________ CA -%AE%A4%AAA* त्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोका बादरनिगोवा मूलकन्दादिगता: पर्याप्तका द्रच्यार्धतया, प्रतिनियतक्षेत्रवर्तिवान् , तेभ्यो बादरनिगोदा अपर्याप्तका द्रव्यार्थतयाऽसायगुणाः, एकैकपर्याप्तवादरनिगोदनिश्रयाऽसङ्ख्येयानामपर्याप्तानां बादरनिगोदानामुत्पादात् , तेभ्यः सूक्ष्मनिगोदा अपर्याप्तका द्रव्यार्थतयाऽसत्येय गुणाः, सकललोकापन्नतया क्षेत्रस्यासोयगुणत्वात् , तेभ्यः सूक्ष्मनि४ गोदाः पर्याप्ता द्रव्यार्थतया सल्लयेयगुणाः, सूक्ष्मेवोधतोऽपर्याप्तेभ्यः पर्याप्तानां सोयगुणत्वात् , “पएसट्टयाए' इति अत ऊर्द्ध प्रदे शार्थतया चिन्ता क्रियते, तामेव करोति-सर्वस्तोका चादरनिगोदाः पर्याप्ताः प्रदेशार्थतया द्रव्याणां स्तोकलात् , तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसल्येयगुणा द्रव्याणामसोयगुणत्वात् , तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसोयगुणाः, तेभ्यः | सूक्ष्मनिगोदाः पर्याप्ताः प्रदेशार्थतया सखयेयगुणाः द्रव्याणां सञ्चयेयगुणत्वात् । 'दबटुपएसट्ठयाए'त्ति अधुना द्रव्यार्थप्रदेशार्थतया | | चिन्ता क्रियते-सर्वस्तोका बादरनिगोदा: पर्याप्ता द्रव्यार्थतया, बादरनिगोदा अपर्याप्ता द्रव्यार्थतया असोयगुणाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्ता द्रव्यार्थतया असोयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतया सङ्ख्येयगुणाः, युक्ति: प्राक्तन्येव, तेभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्थतया अनन्तगुणाः, एकैकस्य निगोदस्य अनन्ताणुकानन्तस्कन्धनिष्पन्नत्वात् , तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतया सोयगुणाः, द्रव्याणामसहयेयगुणत्वात् , तेभ्योः सूक्ष्म निगोदा अपर्याप्ताः प्रदेशार्थतया असोयगुणाः, युक्तिः प्राक्तन्येव, तेभ्यः सूक्ष्मनिगोदा: पर्याप्ता: समयेयगुणाः, द्रव्याणां सोयगुणलान् , साम्प्रतमेतेषामेव सूक्ष्मवादरपर्याप्तापर्याप्त निगोदजीवानां द्रव्यार्थप्रदेशार्थोभयार्थतया परस्परमल्पबहुत्वमाह-एएसि णमित्यादि, सर्वस्तोका बादरजीवाः पर्याप्ता द्रव्यार्थतया, निगोदानां स्तोकत्यात, | सेभ्यो' बादरनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसल्येयगुणा, निगोशनामसङ्ख्येयगुणत्वात् , तेभ्यः सूक्ष्मनिगोदजीवा: अपर्याप्तका | Page #853 -------------------------------------------------------------------------- ________________ वा- द्रव्यार्थतयाऽसयेयगुणाः, सेभ्यः सूक्ष्मनिगोदजीवाः पर्याता द्रव्यार्थतया सययगुणाः, कारणं पूर्ववद् ऊर्जा, प्रदेशार्वतया सर्वतोका | बादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया, द्रव्याणां स्तोकत्वात् , तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसोयगुणाः, द्रव्याणामसहयेयगुणवात् , एवं तेभ्यः सूक्ष्म निगोदजीचा अपर्याप्ता: प्रदेशार्थतयाऽसल्येयगुगाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता: प्रदेशार्थतया सोयगुणाः, द्रव्यार्थप्रवेशार्थतया सर्वखोका बादरनिगोदजीवाः पर्याप्ता द्रव्यार्थतया, तेभ्यो बादरनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसहयगुणाः, तेभ्यः सूक्ष्म निगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसोयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्यतया सङ्ख्येयगुणाः, तेभ्यो बादरनिगोदजीवा: पर्याप्ताः प्रदेशार्थतयाऽसहयेगुणाः, प्रतिबादरनिगोदपर्याप्रजीवमसलोयानां लोकाकाशप्र. देशप्रमाणानां प्रदेशानां भावात् , तेभ्यः बादरनिगोदनीमा थप प्रदेशार्थगयाइसाहबगुणाः बादरनिगोदापर्याप्तेभ्यो बादरनिगोदपर्याप्तानामसञ्जमातगुणत्वात् , तेभ्यः सूक्ष्मनिगोदनीवा अपर्याप्तकाः प्रदेशार्थतयाऽसट्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतयाऽसयेयगुणाः, भावना प्रागिय सम्प्रति सूक्ष्मवादरपर्याप्तापर्याप्तनिगोदनिगोदजीवानां द्रव्यार्थप्रदेशाथोंभयार्थतया परस्परम ल्पबहुलमाह- 'एएसि ण'मित्यादि प्रश्रसूत्रं सुगम, भगवानाद-गौतम ! सर्वस्तोका वादरनिगोदाः पर्याता द्रव्यार्थतया, तेभ्यो बादकारनिगोदा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणाः तेभ्यः सूक्ष्म निगोदा अपर्याप्ता द्रव्यार्थवयाऽसोयगुणाः, तेभ्यः सूक्ष्मनिगोदरः पर्याप्ता द्रव्यार्थतया सक्येयगुणाः, अत्र सर्वत्रापि युक्तिः प्रागुक्तव, सूक्ष्मनिगोदेभ्यः पर्याप्तेभ्यो द्रव्यार्थतया बादरनिगोदजीवाः पर्याप्ता अनतगुणाः, एकैकस्मिन् निगोदेऽनन्तानां जीवानां भावात् , तेभ्यो बादरनिगोदजीवा: अपर्याप्ता द्रव्यार्थतयाऽसपेयगुणाः निगोदानामसायातत्वात् , एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यातयाऽसयगुणा: तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया स Page #854 -------------------------------------------------------------------------- ________________ लोयगुणाः, प्रदेशार्थतया सर्वस्तोका बादरनिगोदजीवा: पर्याप्तकाः प्रदेशार्धतया निगोदानां स्तोकत्वात् , तेभ्यो बादरनिगोदजीवा अहै पर्याप्ताः प्रदेशार्थतयाऽसङ्गोयगुणाः निगोदानामसधेयगुणत्वात् , एवं तेभ्य: सूक्ष्मनिगोदजीवा अपर्याप्ताः प्रदेशार्थनयाऽसत्येयगुणाः, तेभ्यः सूक्ष्मनिगोदलीवाः पर्याप्ताः प्रदेशार्थतया सवयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तेभ्यो बादरनिगोदाः पर्याप्ताः प्रवेशार्थवयाऽनन्तगुणाः, एकैकस्य निगोदस्यानन्ताणुकानन्तस्कन्धनिष्पन्नत्वात् , तेभ्यो बादरनिगोदा अपर्याप्ता: प्रदेशार्थतयाऽसङ्ख्येयगुणाः | एकैकवादरपर्याप्त निगोदनिश्रया सहयाऽतीतानां बादरपर्याप्त निगोदानामुत्पादात् , तेभ्यः सूक्ष्मनिगोदा अपर्याप्ता: प्रदेशार्थतयाऽसङ्ख्यासतगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता: प्रदेशार्थतया सोयगुणाः, द्रव्यार्थप्रदेशार्थतया सर्वस्तोका पादरनिगोदाः पर्याप्मा द्रव्यार्थतया, ५ तेभ्यो बादरनिगोदा अपर्याप्ता द्रव्यार्थवयाऽसोयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतयाऽसोयगुणाः, तेभ्यः सूक्ष्मनि& गोदाः पर्याप्ता व्यार्थतया सव्येयगुणाः, अत्र युक्तिनिगोदानां द्रव्यार्थतया चिन्तायामिव, तेभ्यः सूक्ष्मनिगोदेभ्यः पर्याप्तभ्यो बारनिगोदजीवा: पर्याप्ता द्रव्यार्थतयाऽनन्तगुणाः प्रतिबादरनिगोदमनन्तानां जीवानां भावात् , तेभ्यो बादरनिगोदजीवा अपर्याप्ता द्रव्यातयाऽसलोयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसक्स्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा: पर्याप्ता द्रव्यार्थतया सोयगुणाः, अत्र युक्तिर्निगोदजीवानां द्रव्यार्थतया चिन्तायामिव, तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्नेभ्यो द्रव्यार्थतया चिन्तितेभ्यो। वादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतयाऽसोयगुणाः प्रसिबादरनिगोदपर्याप्तजीवमसयेयाना लोकाकाशप्रदेशप्रमाणानां प्रदेशानां |, भावात् , तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसवयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सक्ष्येयगुणाः, युक्तिरत्र निगोदजीवानां प्रदेशार्थतया सक्येयगुणचिन्तायामिव, तेभ्यः सूक्ष्मनिगोदजीवेभ्य: पर्यापेभ्य: प्रदेशार्थवया चिन्ति-13 Page #855 -------------------------------------------------------------------------- ________________ तेभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्यतयाऽनन्तगुणाः, एकैकस्मिन् निगोदेऽनन्तानामणूनां सद्भावात् , तेभ्यो बादरनिगोदा अपर्यावाः प्रदेशार्थतयाऽसमयेयगुणाः, तेभ्य: सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थवयाऽसयेय गुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याता: प्रदेशार्थतया सोयगुणाः, अत्र युक्तिर्निगोदाना प्रदेशार्थतया चिन्तायामिव, उपसंहारमाह-'सेत्त'मित्यादि, एसे षड्विधसंसारसमापनका | जीवाः ॥ इति श्रीमलयगिरिविरचित्तायां जीवाभिगमटीकाभ्यां प्रविषही परिसिदिः ।। ROOctor RRRRRECRACK अथ षष्ठी प्रतिपत्तिः तदेवमुक्ता षड्विधप्रतिपत्ति:, अघुना क्रमप्राप्तां सप्तविधप्रतिपत्तिमाह---- तत्य जे ते एघमाहंसु सत्तविहा संसारसमावण्णगा ते एवमासु, संजहा-नेरइया तिरिक्खा तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ ॥णेरतियस्स ठिती जहनेणं दसवाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई, तिरिक्खजोणियस्स जहपणेणं अंतोमुटुतं मोसेणं तिन्नि पलिओषमाइं, एवं तिरिक्खजोणिणीएवि, मणुस्साणवि मणुस्सीणषि, देवाणं ठिती जहा णेरड्याणं, देवीणं जहण्णणं दसवाससहस्साई उकोसेणं पणपण्णपलिओवमाणि ॥ नेरइयवेवदेधीणं जच्चेव ठिती सचेव संचिट्ठणा । तिरिक्खजोणिणीणं जहन्नेणं अंतोमु० उक्को तिनि पलिओयमाई पुच्चकोडिपुटुसमन्भहियाई। एवं मणुस्सस्स मणुस्सीएघि ॥णेरहयस्स अंतरं जह० अंतो Page #856 -------------------------------------------------------------------------- ________________ मु० उक्कोसेणं दहातिकालो । एनं सप्ताण तिरिवाजोणियवज्जाणं, तिरिक्खजोणियाणं जहण्णेणं अंतोमु० उक्को० सागरोवमसतपुहुतं सातिरेगं ॥ अप्पाबटुयं-सवयोवाओ मणुस्सीओ मणुस्सा असंखेनगुणा नेरइया असंखेनगुणा तिरिक्खजोणिणीओ असंखेनगुणाओ देवा असंखेजगुणा देवीओ संखेनगुणाओ तिरिक्खजोणिया अणंतगुणा। सेसं ससविहा संसारसमावपणगा जीवा ॥ (सू०२४०) 'तत्थेत्यादि, तत्र येते एवमुक्तवन्त: सप्तविघाः संसारसमापमा जीवाः प्रसास्ते एवमुक्तवन्तस्तद्यथा-नैरयिकास्तिर्यग्योनिकाति मनुष्या मानुयः देवा देव्यः । तत्रामीषां सप्तानामपि क्रमेण स्थितिमाह-रायस्स णं भंते।' इत्यादि सप्तसूत्री, नैरयिकस्य जघन्येन दशवर्षसहस्राणि उत्कर्पतत्रयस्त्रिंशत्सागरोपमाणि । तिर्यग्योनिकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पस्योप-14 मानि । एवं तिर्थम्योनिकीमनुष्यमानुषीसूत्राण्यपि वक्तव्यानि । देवसूत्रं नैरयिकवत् । देवीसूत्रे जघन्येन दश वर्षसहस्राणि, उत्कर्षतः पञ्चपञ्चाशत् पल्योपमानि, ईशानदेवीनामपरिगृहीतानामुत्कर्षत एतावस्थितिकलात् ।। सम्प्रति कायस्थितिमाह--'मेरइया ण भंते द इत्यादि, नैरयिकाणां यदेव भवस्थितिपरिमाणं तदेव कायस्थितिपरिमाणमपि, नैरयिकस्य मूखा भूयोऽनन्तरं नैरयिकेषुत्पादाभावात् । । तिर्यग्योनिकसूत्रे जघन्यतोऽन्तर्मुहत, तदनन्तरमन्यत्रोत्पादात्, उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसापिण्यः कालत; क्षेत्रतोसोया लोकाः असल्याः पुदलपरावर्साः, ते पदलपरावा आवलिकाया असल्येयो भागः, अस्य मा योनिकीसूत्रे जघन्यतोऽन्तर्मुहूर्त मृलाऽन्यत्रोत्पादात्, उत्कर्षतस्त्रीणि पस्योपमानि पूर्वकोटीपृथक्वाभ्यधिकानि, तानि Page #857 -------------------------------------------------------------------------- ________________ | निरन्तरं सासु पूर्वकोट्यायुकेषु नये च भो देवोदित्याया द्रव्यानि । एवमेव मनुष्यसूत्रं मानुषीसूत्रं च, देवस्य देव्याश्च यैव भवस्थितिः सैव कायस्थितिः, देवस्य देव्याश्च मृत्वाऽनन्तरं तद्भावनोत्पादाभावात् ।। साम्प्रतमेषामन्तरं चिचिन्तयिषुराह'नेरझ्यस्स णं भंते !' इत्यादि, नैरयिकस्य जघन्येनान्तरमन्तर्नुहूर्त, तञ्च नरक दुद्भुतस्य तिर्यग्मनुष्यगर्भ एवाशुभाध्यवसायेन मरणत: परिभावनीयं, सानुबन्धकर्मफलमेतदिति तात्पर्यार्थः, उत्कर्पतोऽनन्तं कालं, स चानन्तः कालो बनस्पतिकालः, नरकादद्वत्तस्य पारम्पयेंणानन्तं कालं बनस्पतिष्यवस्थानात्, तिर्थयोनिकस्य जघन्येनान्तरमन्तमुहूर्त, तश्च तिर्यग्योनिकभवादुत्त्यान्यत्रान्तर्मुहर्च स्थित्वा भूयस्तियंग्योनित्वेनोत्पद्यमानस्य वेदितव्यम् , उत्कर्पतः सागरोपमशतपृथक्त्वं सातिरेकम् । तिर्यग्योनिकीसूत्रे मनुष्यसूत्रे मानुषीसूत्रे देवीसूत्रे च जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः ॥ सम्प्रत्येतेषामेव सप्तरनां पदानामरूपबहुत्वमाह-एएसि ण'मि-2 त्यादि प्रभसूत्रं सुगम, भगवानाह-सस्तोका मानुष्यः, कतिपयकोटीकोटीप्रमाणत्वात् , ताभ्यो मनुष्या असत्येय गुणाः, संमूछिममनुष्याणां श्रेण्यसोयप्रदेशराशिप्रमाणखात्, तेभ्यस्तिर्यग्योनिकाः खियोऽसयेयगुणाः, प्रतरासयेयभागवर्निश्रेण्याकाशप्रदेशराशिप्रमाणखात्, ताभ्यो देवा: सयेयगुणाः, वानमन्तरज्योतिष्काणामपि जलचरतिर्यग्योनिकीभ्यः सोयगुणतया महादण्डके पठितवात् , तेभ्यो देव्यः सहयगुणा द्वात्रिंशद्रणत्वात् ; "बतीसगुणा बत्तीसरूवअहियाओ होति देवाणं देवीओ" इति वचनात् , ताभ्यस्तिर्यग्योनिका अनन्तगुणाः, वनस्पतिजीवानामनन्तानन्तत्वात् , उपसंहारमाह-'सेत्त'मित्यादि सुगमम् ॥ इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां षष्ठयां प्रतिपत्तौ सप्तविधमतिपत्तिः ॥ Page #858 -------------------------------------------------------------------------- ________________ RASAKARAOKAAR अथ सप्तमी प्रतिपत्तिः । तदेवमुक्ता सप्तविधप्रतिपत्तिरधुना क्रमप्राप्तामष्टविधप्रतिपत्तिमाहतत्थ जे ते एकमाइंसु-अद्दविहा संसारसमावण्णगा जीवा ते एकमाहंसु-पढमसमयनेरतिया अपढमसमयनेरइया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमगुस्सा अपढमसमयमगुस्सा पदमसमयदेषा अपढमसमयदेवा ॥ पढ़मसमयनेरइयस्स णं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा! पढमसमयनेरझ्यस्स जह० एकं समयं उक्को० एक समयं । अपढमसमयनेरइयस्स जह. दसवाससहस्साई समऊणाई उक्कोसेणं तेत्तीसं सागरोवमाई समऊणाई। पढमसमयतिरिक्त्रजोणियस्स जह० एवं समयं उदो० एक समयं, अपढमसमयतिरिक्खजोणियस्स जहरू खुड्डागं भवग्गहणं समऊणं उक्को तिन्नि पलिओवमाइं समजणाई, एवं मणुस्साणवि जहा तिरिक्खजोणियाणं, देवाणं जहा परतियाणं ठिती ॥ गेरइयदेघाणं जचेव ठितीसचेव संचिट्ठणा दुविहाणवि । पढमसमयतिरिक्खजोणिए णं भंते ! पढ० कालओ केवचिरं होति?, गोयमा ! जह. एकं समयं उक्को एक समय, अपढमतिरिक्खजोणियस्स जहा खुड्डागंभयग्रहणं समऊणं उक्कस्सेणं वणस्सतिकालो। पढमसमयमणुस्साणं जह० उ० एक समयं, Page #859 -------------------------------------------------------------------------- ________________ अपढममणुस्स. जह. खुड्डागं भवम्गहणं समऊणं उक. तिन्नि पलिओवमाई पुब्धकोडिपुहत्तमहियाई ॥ अंतरं पढमसमयणेरतियस्स जह. इसवाससहस्साई अंतोमुत्तमभहियाई उको० वणस्सतिकालो, अपढमसमय जह• अंतोमु० उक्क० वणस्सतिकालो । पढमसमयतिरिक्सझोणिरो खुट्टामावग्गणाई समऊणाई उक्को० वणस्सतिकालो, अपढमसमयतिरिक्खजोणियस्स जह खुड्डागं भवग्गहणं समयाहियं उक्को सागरोवमसतपुहुतं सातिरेगं । परमसमयमणुस्सस्स जह० दो खुड्डाई भवग्गहणाई समऊपणाई उक्को० वणस्सतिकालो, अपरमसमयमणुस्सस्स जह खुड्डागं भवग्गहणं समयाहियं उक्को वणस्सतिकालो। देवाणं जहा नेरइयाणं जह० दसवाससहस्साई अंतोमुहसमभहियाई उक्को वणस्सइकालो, अपढमसमय जहरू अंतो० उक्को० वणस्सइकालो ॥ अप्पाबहु० एतेसि णं भंते ! पढमसमयनेरइयाणं जाव पढमसमयदेवाण य कतरे २ हिंतो?, गोयमा! सम्वत्थोवा पढमसमयमणुस्सा पढमसमयणेरइया असंखेजगुणा पढमसमयदेवा असंखेजगुणा पढमसमयतिरिक्खजोणिया असंखेजगुणा ॥ अपढमसमयनेरइयाणं जाय अपढमदेवाणं एवं चेष अप्पयह णवरि अपढमसमयतिरिक्खजोणिया अणंत. गुणा ॥ एतेसिं पदमसमयनेरहयाणं अपढमा रतियाणं कयरे २१, सब्वत्थोवा पदमसमयणेरतिया अपढमसमयनेरइया असंखेजगुणा, एवं सब्वे । पढमसमयणेरड्याणं जाव अपढमसमय Page #860 -------------------------------------------------------------------------- ________________ देषाण य कयरे २१, सव्वत्थोवा पढमसमयमणुस्सा अपढमसमयमणुस्सा असंखेज्जगुणा पढमसमयणेरड्या असंखिज्जगुणा पढमसमयदेवा असंखेजगुणा पढमसमयतिरिक्खजोणिया असं गुणा अपढमसमयनेरड्या असंखेजगुणा अपढमसमयदेवा असंखेजगुणा अपरमसमयतिरिक्खजोणिया । तं अता संसारसमावण्णगा जीवा पण्णत्ता ॥ ( सू० २४१ ) अविडिवसी समन्ता ॥ 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तः अष्टविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा- प्रथमसमयनैरविका अ प्रथमसमयनैरयिकाः, प्रथमसमयतिर्यग्योनिका अप्रथमसमयतिर्यग्योनिकाः, प्रथमसमय मनुष्या अप्रथमसमय मनुष्याः, प्रथमसमयदेवा अप्रथमसमयदेवाः, तत्र प्रथमसमयनारका नारकायुः प्रथमसमयसंवेदिनः अप्रथमसमयनारका नारकायुर्थ्यादिसमयवर्त्तिनः, एवं तिर्यग्योनिकादयो भावनीयाः ॥ साम्प्रतमेतेषामष्टानां क्रमेण स्थितिमाह - ' पढमसमयनेरश्यस्त णमित्यादि प्रनसूत्रं सुगमं, भगधानाह गौतम ! एकं समयं द्वयादिषु समयेषु प्रथमसमयख विशेषणायोगात्, अप्रथम समयप्रभसूत्रं सुगमं, भगवानाह - गौतम! जघन्येन दशवर्षसहस्राणि समयोनानि, समयातिक्रान्ता वेषाप्रथम समय विशेषणलभावात्, उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि समजोनानि । तिर्यग्योनिकादीनां प्रथमसमयानां सर्वेषामेकं समयं अप्रथमसमयतिर्यग्योनिकानां जघन्येन धुलकभवग्रहणं समयोनं, उत्कर्षतस्त्रीणि पस्योपमा नि समयोनानि । एवं अप्रथमसमयमनुष्याणामपि । अप्रथमसमयदेवानां जघन्येन दश वर्षसहस्राणि समयोनानि, उत्कर्षतस्वयस्त्रिंशत् सागरोपमाणि समयोनानि ॥ अधुनैषामेव कार्यस्थितिमाह – 'पढमसमयनेरइया णं भंते 1 पढमसमयनेरइयति Page #861 -------------------------------------------------------------------------- ________________ " - कालतो केवचिरं होइ ?' इति प्रश्नसूनं सुगम, भगवानाह-गौतम ! एकं समयं, तदनन्तरं प्रथमसभयत्यविशेषणायोगान् । अप्रथ-12 ||मसमयसूत्रे यदेव स्थितिपरिमाणं तदेव कायस्थितिपरिमाणमपि, देवनैरयिकाणां भूयो भूयस्तावभावितया नैरन्तर्येणोत्पादायोगान् । प्रथमसमयतिर्यग्योनिकसूत्रं प्रथमसमयनैरयिकसूत्रवत् , अप्रथमतिर्यम्योनिकसूत्रे जघन्येत क्षुल्लकभवग्रहणं समयोनं, समबोनता प्रथमसमयहीनत्वात् , उत्कर्षतोऽनन्तकालं, स चानन्त: कालो वनस्पतिकाल: प्रागुक्तस्वरूपः । प्रथमसमयमनुष्यसूत्र पूर्ववत् , अप्र. थमसमयमनुध्यसूत्र जघन्यतः क्षुल्लकभरमण सभयोनं, तदनन्तरं मृलाऽन्यत्रोत्पादान , उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपुथक्त्वाभ्यधिकानि समयोनानि, तानि सप्तसु भवेषु पूर्वकोट्यायुकेष्वष्टमे भवे देवकुर्वादिपुत्पद्यमानस्य वेदितव्यानि, देवा यथा नैरयिकाः॥ साम्प्रचमेतेषामेवाष्टानामन्तरं क्रमेण चिन्तयम्साह-पढमसमयनेरइयस्स णं भंते !' इत्यादि, प्रथमसमयनैरयिकस्य भदन्त ! अन्तरं । कालत: कियश्चिरं भवति ?, भगवानाह-गौतम ! जघन्यतो दशवर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि, तानि दशवर्षसहस्रस्थितिकस्य । * नरयिकस्य नरकादुत्त्यान्यत्रान्तर्मुहूर्त स्थित्ला भूयो नैरयिकलेनोत्पद्यमानस्य वेदितव्यानि, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो। | वनस्पतिकालः प्रतिपत्तव्यः, नरकादुडत्य पारम्पर्येण बनस्पनिषु गस्वाऽनन्तमपि चालमवस्थानात् , अप्रथमसमयनैरयिकसूत्रे जघन्यमन्तरं समयाधिकमन्तर्मुह, तच्च नरकादुद्धस्य तिर्यगगमें मनुष्यगर्भ वाऽन्तर्मुहत्तै स्थित्वा भूयो नरकेषूत्पद्यमानस्य भावनीय, समयाधिकसा प प्रथमसमयस्याधिकलात्, कचिदन्तर्मुहर्तमित्येव दृश्यते, तत्र प्रथमसमयोऽन्तर्मुहर्त एवान्तर्भावित इति पृथमोक्तः, | उत्कर्षतो बनस्पतिकाल: प्रथमसमयतिर्यग्योनिकसूत्रे जघन्येनान्तरं द्वे क्षुल्लकभवग्रहणे समयोने, ते च क्षुल्लकमनुष्यभवग्रहणव्यवधानतः पुनस्तियश्वेवोत्पद्यमानस्यावसातव्ये, तथाहि-एक प्रथमसमयोनं तिर्यकालकभवग्रहगं द्वितीयं संपूर्णमेव मनुष्यक्षुल्लकमवप्रणनिति, Page #862 -------------------------------------------------------------------------- ________________ उत्कर्षतो वनस्पतिकालः, तदतिक्रमे मनुष्यभवव्यवधानेन भूयः प्रथमसमयतिर्थक्त्वोपपत्तेः, अप्रथमसमयतिर्यग्योनिकसूत्रे जघन्येना-13 न्तरं क्षुल्लकभवग्रहणं समयाधिकं, तत्तु तिर्यग्योनिकक्षुल्लकभवग्रहणचरमसमयस्याधिकृताप्रथमसमयत्वात्तत्र मृतस्य मनुष्यक्षुलकभवनहणेन व्यवधाने सति तिर्थक्वेनोत्पद्यमानस्य प्रथमसमयातिक्रमे वेदितव्यं, अप्रथमसमयान्तरस्यैतावन्मात्रत्वात्, उत्कर्षतः सागरोपसशतपृथक्त्वं सातिरेक, देवादिभवानामेतावन्मात्रकालत्वात् । मनुष्यवक्तव्यता तिर्यग्वक्तव्यतेव, नवरं तत्र तिर्यकक्षुलकभवप्रणेन व्यवधानं भावनीयम् । देवसूत्रद्वयं नैरयिकस्वादयवत् ॥ सम्प्रत्येषामेव चतुर्णा प्रथमसमयाना परस्परमल्पबहुखमाह-एएसिणमित्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसमयमनुष्या:, श्रेण्यसययभागमात्रखात् , तेभ्यः प्रथमसमयनैरयिका असहयगुणाः, अतिप्रभूतानामेकस्मिन् समये उत्पादसम्भवात, तेभ्यः प्रथमसमयदेवा असोयगुणाः, व्यन्तरज्योतिष्काणा|मतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः प्रथमसमयतिर्ययोऽसहयेयगुणाः, इह ये नारकादिगतित्रयादागत्य तिर्य-| क्वप्रथमसमये ये वर्तन्ते ते प्रथमसमयतिर्यचो, न शेपाः, ततो यद्यपि प्रतिनिगोदमसोयो भागः सदा विग्रहगतिप्रथमसमयवत्ती लभ्यते तथाऽपि निगोदानामपि तिर्यक्लान ते प्रथमसमयतिर्यवः ते एभ्य: सहयगुणा एव ।। साम्प्रतमतेषामेव चतुर्णामप्रथमसमयानां | परस्परमल्पबहुत्वमाह-'एएसि 'मित्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम! सर्वस्तोका अप्रथमसमयमनुष्याः, श्रेण्यसयेयभागस्वात् , तेभ्योऽप्रथमसमयनैरयिका असोयगुणाः, अकुलमानक्षेत्रप्रदेशराशेः प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिने यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात् , तेभ्योऽप्रथमसमयदेवा असहयगुणाः, व्यन्तरज्योतिष्काणामपि प्रभूतलान, तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, वनस्पतीनामनन्तत्वात् ॥ साम्प्रतमेतेषामेव नैरयिकादीनां. प्रत्येक प्रथमसमयाप्रथमसमयगतमल्पबहुखमाह-एएसि णं भंते' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतमः सर्वखोका: -PAHLADAVM 35523 Page #863 -------------------------------------------------------------------------- ________________ प्रथमसमयनैरयिकाः, एकस्मिन् समये सङ्ख्यातीवाना [अन्यामम् १३००० ] मपि स्तोकानामेयोत्पादान , तेभ्योऽप्रथमसमयनैरयिका असङ्ख्येयगुणाः, चिरकालावस्थायिना सेषामन्याऽन्योत्पादनाविधभूत भावात् । एवं तिर्यग्यौनिकमनुष्यदेवसूत्राण्यपि पलव्यानि, नवरं तिगयोनिकसूत्रेऽप्रथमसमयतिर्यग्योनिका अनन्तगुणा वक्तव्याः, वनस्पतिजीवानामनन्तत्वात् ॥ साम्प्रतमेषामेव नैरयिकादीनां प्रथमाप्रथमसमयानां समुदायेन परस्परमल्पबहुत्वमाह--'एएसिण'मित्यादि प्रश्नसूवं सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसम-* यमनुष्याः, एकस्मिन् समये सख्यातीतानामपि स्तोकानामेवोत्पादात् , तेभ्योऽप्रथमसमयमनुष्या असण्यगुणाः, चिरकालावस्थायितयाऽतिप्राभूयेन लभ्यमानत्वात् , तेभ्यः प्रथमसमयनैरयिका असक्येयगुणाः, अतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः | प्रथमसमयदेवा असोयगुणाः, व्यन्तरज्योतिष्काणामेकस्मिन्नपि समये प्राचुर्येण कदाचिदुत्पादात् , तेभ्यः प्रथमसमयतिर्यम्योनिका अ-2 साययगुणाः, नारकवर्जगतित्रयादप्युत्पादसम्भवात् , तेभ्योऽप्रथमसमयनैरविका असोयगुणा:, अङ्गुलमात्रक्षेत्रप्रदेशराशेः प्रथमवर्गमूले 5 द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणत्वात् , तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, बनस्पतिजीवानामनन्तलात् , उपसंहारमाह-'सेत्त'मित्यादि ।। इति श्रीमलयतिरिविरचितायां जीवाभिगमटोकायां सप्तम्यां प्रतिपत्ता अष्टविधप्रतिपत्तिः।। GRAPAA%ACA अथाष्टमी प्रतिपत्तिः तदेवमुक्ताऽष्टविधप्रतिपत्तिरधुना क्रमप्रातां नवविधप्रतिपत्तिमाह तत्य णं जे ते एषमाहंसु णवविधा संसारसमावण्णगा ते एवमाहंसु-पुढविकाइया आउकाझ्या Page #864 -------------------------------------------------------------------------- ________________ तेउछाइया वाउफाइया वणस्सइकाइया येइंदिया तेइंदिया चउरिंदिया पंचेंदिया ॥ ठिती सम्वेसि भाणियव्या ॥ पुढविकाइयाणं संचिट्टणा पुढविकालो जाव वाउकाइयाणं, वणस्सईणं वणस्सतिकालो, घेइंदिया तेइंदिया चरिंदिया संखेज़ कालं, पंचेंदियाणं सागरोवमसहस्सं सातिरेगं ॥ अंतरं सव्वेसिं अणतं कालं, वणस्सतिकाइयाणं असंखेनं कालं ॥ अप्पाबहुगं, सम्वत्थोया पंचिंदिया चउरिदिया विसेसाहिया तेइंदिया विसेसाहिया येइंदिया विसेसाहिया तेउवाइया असंखे० पुढधिका आउ० बाउ० घिसेसाहिया वणस्सतिकाइया अणंतगुणा । सेसं णवविधा संसारसमावण्णगा जीवा पण्णत्ता ।। (सू० २४२) णवविहपडिवसी समसा ।। ल तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तो मवविधाः संसारसमापना जीवा: प्रज्ञाप्ताले एवमुक्तवन्तस्तद्यथा-पृथिवीकायिका अप्कायि कास्तेजस्कायिका वायुकायिका वनस्पतिकायिका द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रिया: पञ्चेन्द्रियाः, अमीषां शब्दार्थभावना प्राग्वत् ।। साम्प्रतमेतेषां स्थितिनिरूपणाथै सूत्रनवकमाह-'पुढविक्काइयस्सणं भंते! इत्यादि, एप सङ्केपार्थ:-सर्वत्रापि जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पृथिवीकायिकस्य द्वाविंशतिवर्षसहस्राणि, अप्कायिकस्य सप्तवर्षसहस्राणि, तेजस्कायिकस्य त्रीणि रात्रिन्दिवानि, वायुकायिकस्य त्रीणि वर्षसहस्राणि, वनस्पतिकायिकस्य दशवर्पसहस्राणि, द्वीन्द्रियस्य द्वादश संवत्सराणि, त्रीन्द्रियस्यैकोनपञ्चाशद् रात्रिंदिवानि, | चतुरिन्द्रियस्य षण्मासाः, पञ्चेन्द्रियस्य त्रयस्त्रिंशत्सागरोपमाणि ॥ सम्प्रति कायस्थितिप्रतिपादनार्थ सूत्रनवकमाह-'पुढविकाइए भिंते!' इत्यादि, सर्वत्र जपन्येनान्तर्मुहूर्तमुत्कर्षतः पृथिवीकायस्वासयेयं कालमसोया उत्सर्पिण्यवसपिण्यः कालतः, क्षेत्रतो **** * * Page #865 -------------------------------------------------------------------------- ________________ 250%AA%*CAR सल्येया लोकाः, एवमप्लेजोवायुकायिकानामपि द्रष्टव्यं, वनस्पतिकायिकस्यानन्त कालमनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता लोकाः असोयाः पुद्गलपरावर्ताः आवलिकाया अरमानेयो भागः, हीन्द्रिय सोग नालं. ए वीन्द्रियस्य चतुरिन्द्रियस्य पञ्चेन्द्रियस्य च सागरोपमसहस्रं सातिरेकम् ॥ साम्प्रतमन्तरप्रतिपादनार्थमाह–'पुढविक्काइयस्स णमित्यादि, पृथिवीकायिकस्य भदन्त ! अ-15 न्तरं कालतः क्रियचिरं भवति?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तम् , अन्यत्रान्तर्मुहूर्त स्थित्वा भूयः पृथिवीकायिकलेन कस्याप्युत्पादात् , उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसापिण्य: कालत: क्षेत्रतोऽनन्ता लोकाः असक्येयाः पुद्गलपरावर्ताः, ते च पुद्गल| परावर्त्ता आवलिकाया असल्ययो भागः, पृथिवीकायादुदुत्य वनस्पतिष्वेतावन्तं कालं कस्याप्यवस्थानसम्भवात् , एवमसेजोवायुद्वित्रिचतुष्पञ्चेन्द्रियाणामपि वक्तव्यं, वनस्पतिकायिकस्य जघन्यतोऽन्तर्मुहूर्च, सद्भावना प्रागिव, उत्कर्षतोऽसङ्ख्येयं कालमसालपेया उत्सर्पिण्य| वसपिण्यः कालतः क्षेत्रतोऽसयया लोका:, शेषकायेत्कर्षतोऽप्येतावन्तं कालमवस्थानसम्भवात् । साम्प्रतमेतेषामल्पबहुत्वमाह'एएसि णमित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः पञ्चेन्द्रियाः सयेययोजनकोटीकोटीप्रमाणविष्कम्भसूचीप्रमितप्रतरासययभागवय॑सयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यश्चतुरिन्द्रिया विशेगधिकाः, विष्कम्भसूच्यास्तेपां प्रभूतसक्येययोजनकोटीकोटीप्रमाणत्वात् , तेभ्योऽपि त्रीन्द्रिया विशेषाधिका:, तेषां विष्कम्भसूच्याः प्रभूततरसयययोजनकोटीकोटीप्रमाणत्वात् , तेभ्यो द्वीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभूततमसङ्ख्येययोजनकोटीकोटीप्रमाणत्वात् , तेभ्यस्खेजस्कायिका असयेयगुणाः, असयेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतासयलोकाकाशप्रदेशप्रमाणत्वात् , नेभ्योऽकायिका विशेषाधिका:, प्रभूततरासययलोकाकाशप्रदेशप्रमाणखात, तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासकयेयलो E Page #866 -------------------------------------------------------------------------- ________________ | काकाशप्रदेशप्रमाणत्वात् , तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशप्रमाणत्वात् , उपसंहारमाह-सत्त'मित्यादि। सुगमम् ।। इति श्रीमलयगिरिविरचिताचा जीवाभिगमका प्रतिनीधिप्रतिपत्तिः समाप्ता ॥ 18+CRE अथ नवमी प्रतिपत्तिः उक्ता नवविधप्रतिपत्तिः, सम्प्रति क्रमप्राप्तां दशविधप्रतिपत्ति प्रतिपादयतितत्थ णं जे ते एवमासु वसविधा संसारसमावण्णगा जीवा ते एवमाहंसु तंजहा-पढमसमयएगिदिया अपढमसमयएगिदिया पढमसमयबेइंदिया अपढमसमयबेइंदिया जाव पढमसमयपंथि दिया अपढमसमयपंचिंदिया, पढमसमयएगिदियस्स णं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा! जहण्णेणं एक समयं उक्को० एक, अपढमसमयएगिदियस्स जहणणं खुड्डागं भवग्गहणं समऊणं उदो० यावीसं वाससहस्साइं समकणाई, एवं सव्वेसिं पढमसमयिकाणं जहपणेणं एको समओ उक्कोसेणं एको समओ, अपढम. जहपणेणं खुङ्गागं भवग्गहणं समऊणं उन्कोसेणंजा जस्स ठिती सा समऊणाजाव पंचिंदियाणं तेत्तीसंसागरोवमाइं समऊणाई ॥संचिट्ठणा पढमसमझ्यस्स जहण्णेणं एक समयं उक्कोसेणं एक समयं, अपढमसमयकाणं जहण्णणं खुडागं भवग्गहणं समऊर्ण Page #867 -------------------------------------------------------------------------- ________________ उक्कस्सेणं एगिंद्रियाणं वणस्सतिकालो, येइंदियतेइंदियच उरिंदियाणं संखेजं कालं पंचेंद्रियाणं सागरोवमसहस्सं सातिरेगं । पढमसमयएगिंदियाणं केवतियं अंतरं होति ?, गोयमा ! जहणं दो खुड्डागभबग्गहणाई समऊणाई, उक्को० घणस्सतिकालो, अपढमएगिंदिय० अंतरं जहण्णेणं खु डागं भवग्गणं समयाहियं उक्को० दो सागरोवमसहस्साइं संखेजषासमन्भहियाई, सेसाणं सव्वेर्सि पदमसमयिकाणं अंतरं जह० दो खुड्डाई भवरगहणाई समकणारं को० वणस्सतिकालो, अपढमसमयिकाणं सेसाणं जपणेणं खुड्डागं भवग्गहणं समग्राहियं उशो० वणस्सतिकालो || पढमसमक्ष्याणं सव्वेसि सम्यस्थोवा पहमसमयपचंदिया पढम० चउरिंदिया विसेसाहिया पढम० तेइंदिया विसेसाहिया प० बेइंदिया विसेसाहिया प० एमिंदिया विसेसाहिया ॥ एवं अपदमसमयिकावि णवरि अपढमसमयएगिंदिया अनंतगुणा । दोण्हं अप्पवहू, सवत्थोवा पदमसमयए गिंदिया अपढमसमयएगिंदिया अनंतगुणा सेसाणं सव्वत्थोवा पदमसमयिगा अष्टम० असंखेज्जगुणा । एतेसि णं भंते! पदमसमयएगिंदियाणं अपढमसमयए गिंदियाणं जाव अपदमसमयपंचिंदियाण य कयरे २१, सव्वत्थोवा पढमसमयपंचेंद्रिया पदमसमयचरिंदिया विसेसाहिया पढमसमयतेइंदिया विसेसाहिया एवं हेडामुहा जाव पढमसमयएगिदिया विसेसाहिया अपढमसमयपंचेंद्रिया असंखेज्जगुणा अपढमसमयचरिंदिया विसेसाहिया जाय Page #868 -------------------------------------------------------------------------- ________________ अपढमसमयएगिदिया अणंतगुणा ॥ (सू० २४३) ॥ सेतं वसविहा संसारसमावण्णगा जीवा पण्णसा, संसं संसारसमावण्णगजीवाभिगमे॥ 'तत्थे'सादि, तत्र येते एवमुक्तवन्तोदशविधाः संसारसमापना जीवाःप्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-प्रथमसमयकेन्द्रिया अप्रथमसमयैकेन्द्रियाः प्रथमसमयद्वीन्द्रिया अप्रथमसमयद्वीन्द्रियाः प्रथमसमयत्रीन्द्रिया अप्रथमसमयत्रीन्द्रियाः प्रथमसमयचतुरिन्द्रिया अप्रथमसमयपतुरिन्द्रिया: प्रथमसमयपञ्चेन्द्रिया अप्रथमसमयपचेन्द्रिया: प्रथमसमयाप्रथमसमयव्याख्यामं पूर्ववत्॥साम्प्रतमेतेषामेव दशानां क्रमेण स्थिति निरूपयति-पढमसमयेयादि, प्रथमसमयैकेन्द्रियस्य भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, भगवानाह-गौतम! एकं समय, द्वितीयादिषु समयेषु प्रथमसमयखविशेषणस्यायोगात्, एवं प्रथमसमयद्वीन्द्रियादिसूत्रेष्वपि वक्तव्यं, अप्रथमसमयकेन्द्रियसूत्रे जघन्यतः साक्षुल्लक भवाहणं-षट्पञ्चाशदधिकावलिकाशतद्वयत्रमाणं समयोनं, समयोमता प्रथमसमयेऽप्रथमसमयत्वायोगात् , उत्कर्षतो द्वाविंशति वर्षसहस्राणि समयोनानि, प्रथमसमयेन हीनत्वात् , अप्रथमसमयद्वीन्द्रियसूत्रे जघन्यं पूर्ववत् , उत्कर्षतो द्वादश संवत्सराः समयोनाः, अप्रथमसमयत्रीन्द्रियसूत्रेऽपि जघन्यं तथैव, उत्कर्षत एकोनपञ्चाशद्वात्रिन्दिवानि समयोनानि, अप्रथमसमयचतुरिन्द्रियसूत्रेऽपि जघन्यं तथैव, उत्कर्षत: षण्मासा: समयोनाः, अप्रथमसमयपधेन्द्रियसूत्रे जघन्यं प्राग्वत् , उत्कर्षतस्रयस्त्रिंशत्सागरोपमाणि समयोनानि, समयोनता सर्वत्रापि प्रथमसमयेन हीना प्रतिपत्तव्या ।। साम्प्रतमेतेषां क्रमेण कायस्थितिमाह-'पढमसमये' इत्यादि, प्रथमसमयैकेन्द्रियो भदन्त ! प्रथमसमयैकेन्द्रिय इति-प्रथमसमयैकेन्द्रियत्वेन कालत: 'कियचिरं कियन्तं कालं यावद्भवति!, भगवानाह Page #869 -------------------------------------------------------------------------- ________________ -IN-गौतम! एकं समयं तत ऊई प्रथमसमयत्वायोगात् , एवं प्रथमसमयद्वीन्द्रियादिष्वपि वाच्यं । अप्रथमसमयैकेन्द्रियसूत्रे जघन्यत: * मात्ररहणं सरगोन, तर या कलासुत्पादात् , उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सपिण्यवसपिण्यः कालतः, क्षेत्रतोऽनन्ता लोका असाहयेयाः पुद्गलपरावर्ताः, ते च पुद्गलपरावर्चा आवलिकाया असङ्ख्येयो भागः, एतावन्तं कालं वनस्पतिप्ववस्थानसंभवात् ।। अप्रथमसमयद्वीन्द्रियसूत्रे जघन्यं तथैव, उत्कर्पतः समवेयं कालं, तत ऊईमवश्यमुद्वर्तनादु, एवमप्रथमसमयत्रिचतुरिन्द्रियसने अपि व-I* |क्तव्ये, अप्रथमसमयपञ्चेन्द्रियसूत्रे जघन्यं तथैव, उत्कर्षतः सातिरेकं सागरोपमसहस्रं, देवादिभवभ्रमणस्य सातलनोत्कर्षतोऽप्ये तावत्कालप्रमाणत्वात् ।। साम्प्रतमन्तरं चिचिन्तयिषुराह-'पढमसमये यादि, प्रथमसमयैकेन्द्रियस्य भदन्त ! अन्तरं कालत: कियश्चिरं | भवति ?, भगवानाइ-गौवम! जघन्यतो द्वे क्षुल्लकभवग्रहणे समयोने, ते च क्षुल्लकभवग्रहणे द्वीन्द्रियादिभवग्रहणव्यवधानतः पुनरंकेन्द्रियेवेवोत्पद्यमानस्यावसातव्ये, तथाहि-एकं प्रथमसमयोनमेकेन्द्रियक्षुल्लकभवग्रहणमेव, द्वितीयं संपूर्णमेव द्वीन्द्रियाद्यन्यतमालकभवभहणमिति, उत्कर्षतो वनस्पतिकाल:, सचानन्ता उत्सर्पिण्यवसर्पिण्य: कालतः क्षेत्रतोऽनन्ता लोका: असोयाः पुद्गलपराबाः, ते च पुद्गलपरावर्ती आवलिकाया असयेयो भाग इत्येवंखरूपः, तथाहि-एतावन्तं हि कालं सोऽप्रथमसमयो नतु प्रथमसमयः, ततो द्वीन्द्रियादिषु क्षुलकभवप्रहणमवस्थायैकेन्द्रियत्वेनोत्पद्यमानः प्रथमे समये प्रथमसमय इति भवत्युत्कर्षतो वनस्पतिकालोडन्सरं, अप्रथमसमयैकेन्द्रियस्य जघन्यमन्तरं क्षुल्लकभवग्रहणं समयाधिक, तश्चैकेन्द्रियभवगतचरमसमयस्याप्यप्रथमसमयत्वात्तत्र मृतस्य द्वीन्द्रियादिक्षुल्लकभवग्रहणेन व्यवधाने सति भूय एकेन्द्रियत्वेनोत्पन्नस्य प्रथमसमयाविक्रमे वेदितव्यं, एतावन्तं कालमप्रथमसमयान्तरभावात् , उत्कर्षतो द्वे सागरोपमसहस्रे समवेयवर्षाभ्यधिके. द्वीन्द्रियादिभवभ्रमणस्योत्कर्षतोऽपि सातत्येनैतावन्तं कालं सम्भवात् , प्र-18 Page #870 -------------------------------------------------------------------------- ________________ थमसमयद्वीन्द्रियस्य जघन्येनान्तरं द्वे क्षुल्लकभवप्रहणे समयोने, तद्यथा-एक द्वीन्द्रियक्षुलकभवग्रहणमेव प्रथमसमयोनं, द्वितीयं सम्पूर्णमेवैकेन्द्रियत्रीन्द्रियाद्यन्यतमक्षुल्लकभवग्रहणं, (मिति, एवं प्रथमसमयत्रिचतुष्पञ्चेन्द्रियाणामप्यन्तरं वेदितव्यं, अप्रथमसमयद्वीन्द्रि-12 | यस्य जघन्येनान्तरं क्षुल्लकभवग्रहणं समयाधिकं तश्चैकेन्द्रियादिषु) [एवं प्रथमसमयत्रीन्द्रिय]क्षुल्लकभवं स्थिला भूयो द्वीन्द्रियखेनोत्पन्नस्य प्रथ-* मसमयातिकमे वेदितव्यं, उत्कर्षतोऽनन्तं कालमनन्ता उत्सपिण्यवसपिण्य: कालतः क्षेत्रतोऽनन्ता लोका असङ्ख्येया; पुद्गलपरावर्ताः, ते च पुद्गलपरावर्त्ता आवलिकाया असल्येयो भागः, एतावांश्च द्वीन्द्रियभवादुद्धसैतावन्तं कालं वनस्पतिषु स्थित्वा भूयो द्वीन्द्रियत्वेनोत्पन्नस्य प्रथमसमयातिकमे भावनीयः, एवमप्रथमसमयत्रिचतुष्पश्चेन्द्रियाणामपि जघन्यमुत्कृष्ट चान्तरं वक्तव्यं, भावनाप्येतदनुसारेण स्वयं भावनीया || साम्प्रतमतेषामेकेन्द्रियादिप्रथमसमयानां परस्परमल्पबहुत्वमाह-एएसि णमित्यादि प्रत्रसूत्रं सुगम, भगवानाइ-गौतम ! सर्वस्तोका: प्रथमसमयपश्चेन्द्रियाः, अल्पानामेवैकस्मिन् समये तेषामुत्पादात् , तेभ्यः प्रथमसमयचतुरिन्द्रिया | विशेषाधिकाः, प्रभूतानां तेषामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः प्रथमसमयत्रीन्द्रिया विशेषाधिका:, प्रभूततराणां तेषामेकस्मिन् | समये उत्पादात् , तेभ्यः प्रथमसमयद्वीन्द्रिया विशेषाधिकाः, प्रभूतानां तेषामेकस्मिन् समये उत्पादात्, तेभ्यः प्रथमसमयकेन्द्रिया | विशेषाधिकाः, इह ये द्वीन्द्रियादिभ्य उद्धृत्य एकेन्द्रियत्वेनोत्पयन्ते त एव प्रथमे समये वर्तमानाः प्रथमसमयैकेन्द्रिया नान्ये, ते च प्रथमसमयद्वीन्द्रियेभ्यो विशेषाधिका एव नासत्येया नानन्तगुणा इति ।। साम्प्रतमप्रथमसमयानामेतेषामल्पबहुत्वमाह-एएसिण'मिसादि प्रभसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोका अप्रथमसमयपञ्चेन्द्रियाः, तेभ्योऽप्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, ते. भ्योऽप्रथमसमयत्रीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रिया विशेपाधिकाः, अत्र युक्तिवविधप्रतिपची सामान्यतो द्वित्रिच RE Page #871 -------------------------------------------------------------------------- ________________ तुष्पचेन्द्रियाणां बहुखचिन्ताथामिव भावनीया, तेभ्योऽप्रथमसनकोन्द्रिया अनन्तगुगा बनस्पतिविनामनवात् ॥ साम्प्रतमेके|न्द्रियादीनां प्रत्येकं प्रथमसमयाप्रथमसमयानां परस्परमल्पबहुत्वमभियित्सुः प्रथमत एकेन्द्रियाणां तावदाह-एएसिणं भंते!' इत्यादि प्रश्नसूत्रं सुगर्म, भगवानाह-गौतम सर्वस्तोका: प्रथमसमयैकेन्द्रियाः, अल्पानामेवैकस्मिन् समये द्वीन्द्रियादिभ्य आगतानामुत्पादात् , तेभ्योऽप्रथमसमयैकेन्द्रिया अनन्तगुणा वनस्पतीनाननन्तत्वात् । द्वीन्द्रियसूत्रे सर्वस्तोकाः प्रथमसनयद्वीन्द्रिया अप्रयमसमयद्वीन्द्रिया असोयगुणाः, द्वीन्द्रियाणां सर्वसङ्ख्ययाऽप्यसङ्ख्या तत्त्वात् , एवं त्रिचतुष्पश्चेन्द्रियसूत्राण्यपि वक्तव्यानि ॥ साम्प्रतमेतेषां दशानामपि परस्परमल्पबहुत्वमाह-एएसि ण'मित्यादि प्रभसूत्रं सुगम, भगवाना-गौतम! सर्वस्तोका: प्रथमसमयपञ्चेन्द्रियाः,* तेभ्यः प्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, तेभ्यः प्रथमसमयत्रीन्द्रिया विशेषाधिकाः, तेभ्यः प्रथमसमयद्वीन्द्रिया विशेषाधिकाः, तेभ्यः प्रथमसमयैकेन्द्रिया विशेषाधिकाः, अत्र युक्ति: प्रथमाल्पबहुत्ववत् , तेभ्योऽप्रथमसमयपश्चेन्द्रिया असोयगुणाः, अप्रथमसमयैकेन्द्रिया हि द्वीन्द्रियादिभ्य उद्धृत्यैकेन्द्रियभवप्रथमसमये वर्तमानास्ते च स्तोका एव, पोन्द्रियास्वप्रथमसमयवर्चिनश्चिरकालावस्था| बितया गतिचतुष्टयेऽप्यतिप्रभूतास्ततोऽसयेयगुणाः, तेभ्योऽप्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयत्रीन्द्रिया विशे-15 पाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयैकेन्द्रिया अनन्तगुणाः, अत्र युक्तिद्धितीशल्पबहत्ववन, उपसहारमाह-'सेत्तं दसविहा संसारसमापन्ना जीवा' । मूलोपसंहारमाह-'सेतं संसारसमापन्नजीवाभिगमे ॥ इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां दशविधप्रतिपचिः समाप्ता ॥ तत्समाप्तौ च समाप्तः संसारसमापमजीवाभिगमः ।। Page #872 -------------------------------------------------------------------------- ________________ तदेवमुक्तः संसारसमापन्नजीवाभिगमः, साम्प्रतं संसारासंसारसमापनजीवाभिगममभिधित्सुराह से किं तं सव्वजीवाभिगमे ?, सब्वजीवेसु णं इमाओ णव पडिवत्तीओ एवमाहिति एगे एवमाहंसु - दुबिहा सव्वजीवा पण्णत्ता जाव दसविहा सव्वजीवा पण्णत्ता ॥ तत्थ जे ते एवमाहंस दुविहा सव्वजीवा पण्णत्ता ते एवमाहंसु, तंजहा- सिद्धा य असिद्धा य इति ॥ सिद्धे णं भंते । सिद्धति कालतो कवाँचरं होति ?, गोयमा ! साती अपञ्जवसिए | असिद्धे णं भंते! असिद्धेत्ति ०१, गोपमा ! असिडे दुविहे पण्णत्ते, तंजहा - अणाइए वा अपज्जबसिए अणालीए या सपज्जवसिए | सिद्धस्स णं भंते केवतिकालं अंतरं होति ?, गोयमा सातियस्स अपज्जचसिस्स पत्थि अंतरं ॥ असिद्धस्स णं भंते! केवइयं अंतरं होइ ?, गोयमा ! अणातियस्स अपजवसियस्स णत्थि अंतरं, अणातियस्स सपज्जवसियस्स णत्थि अंतरं । एएसि णं भंते! सिद्धाणं असिद्धाण य कयरे २१, गोयमा ! सव्वत्थोवा सिद्धा असिद्धा अनंतगुणा (सू० २४४ ) 'से किं त' मित्यादि, अथ कोऽसौ सर्वजीवाभिगमः ?, सर्वजीवा: संसारिमुक्तभेदाः, गुरुराह -- 'सब्वजीवेसु णमित्यादि, सर्वजीवेषु सामान्येन 'एता:' अनन्तरं वक्ष्यमाणा नव प्रतिपत्तयः 'एवम्' अनन्तरमुपदर्श्यमानेन प्रकारेणाख्यायन्ते, ता एवाह-ए के एयमुक्तवन्तो- द्विविधाः सर्वजीवाः प्रज्ञताः, एक एवमुक्तवन्तस्त्रिविधाः सर्वजीवाः प्रज्ञताः, एवं यावदेके एवमुक्तवन्दो दशविधा: सर्वजीवाः प्रहृताः ॥ ' तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तो द्विविधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा- सिद्धाश्चासिद्धाश्र, सितं Page #873 -------------------------------------------------------------------------- ________________ SKAHAKAAR बद्धमष्टप्रकारं कर्म ध्मातं-भस्मीकृतं यैस्ते सिद्धाः, पृषोदरादित्यादिष्टरूपनिष्पत्तिः, निर्दग्धकम्मेंन्धना मुक्ता इत्यर्थः, 'असिद्धाः' संसारिणः, चशब्दो स्वगतानेकभेदसंदर्शनार्थों ॥ सम्प्रति सिद्धस्य कायस्थितिमाह -'सिद्धे 'मित्यादि, सिद्धो भदन्त ! सिद्ध इति-18 सिद्धत्वेन कालत: कियच्चिरं भवति ?, भगवानाहगतम! सिद्धः सादिकोऽपर्यवसितः, तत्र सादिता संसारविप्रमुक्तिसमये सिद्धस्वभावात् , अपर्यवसितता सिद्धवच्युतेरसम्भवात् ॥ असिद्धविषयं प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! असिद्धो द्विविधः प्रज्ञातस्तद्यथा नातिकोऽपर्षदरितः पारातियाः सवयसिसःतत्र यो न जातुचिदपि सेत्स्यति अभव्यत्वात्तथाविधसामध्यभावाद्वा सोऽनाद्यपर्यवसितः, यस्तु सिद्धिं गत: सोऽनादिसपर्यवसितः ।। साम्प्रतमन्तरं चिचिन्तयिपुराह-'सिद्धस्स णं भंते' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सिद्धस्य सादिकस्यापर्यवसितस्य नास्यन्तरम्, अत्र 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायात् हेती षष्ठी, ततोऽयमर्थ:-यस्मारिसद्धः सादिरपर्यवसितस्तस्मानास्यन्तरम् , अन्यथाऽपर्यवसिवसायोगान् ।। असिद्धसूत्रे असिद्धस्यानादिकस्यापर्यवसितस्य नास्त्यन्तरम्, अपर्यवसितत्वादेवासिद्धत्वाप्रच्युतेः, अनादिकसपर्यवसितस्यापि नास्त्यन्तरं, भूयोऽसिद्धत्वायोगात् ॥ साम्प्रतमेतेषामेवाल्पबहुलमाह-'एएसि णमित्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम! सर्वतोकाः | सिद्धाः असिद्धा अनन्तगुणाः, निगोदजीवानामतिप्रभूतत्यात् ॥ । अहवा दुविहा सब्यजीवा पण्णता, तंजहा-सइंदिया चेव अजिंदिया चेव । सइंदिए णं भंते! कालतो केवचिर होइ?, गोयमा सइंदिए दुविहे पण्णत्ते-अणातीए वा अपज़बसिए अणाईए वा सपजवसिए, अणिदिए सातीए वा अपज्जवसिए, दोण्हवि अंतरं नस्थि। सव्वत्थोषा अणि 4% Page #874 -------------------------------------------------------------------------- ________________ 4% AAAAAAA दिया सइंदिया अणंतगुणा ! अहया दुविहा सव्वजीवा पण्णत्ता तंजहा-सकाइया चेव अकाइया चेव एवं चेव, एवं सोगी व अजोगी चेष सहेच, एवं सलेस्सा व अलेस्सा घेव, ससरीरा चेव असरीरा चेव] संचिट्ठणं अंतरं अप्पायहुयं जहा सइन्दियाणं ॥ अहवा दुविहा सव्वजीवा पण्णसा, तंजहा-सवेदगा घेव अवेदगा चेव ॥ सवेदए णं मंते! सवे? गोयमा! सवेयए तिविहे पपणत्ते, तंजहा–अणादीए अपञ्जयसिते अणादीए सपनवसिए साइए सपञ्जवसिए, तत्थ णं जे से साइए सपञ्जवसिए से जह० अंतोमु० उक्को० अणतं कालं जाव खेत्तओ अवह पोग्गलपरियट देसणं ॥ अवेदए णं भंते! अवेयएत्ति कालओ केवचिरं होइ ?, गोयमा! अवेदए दुविहे पण्णत्ते, तंजहा-सातीए वा अपज्जवसिते साइए वा सपञ्जवसिए, तत्थ ण जे से सादीए सपजवसिते से जहपणेणं एकं समयं उको० अंतोमुहुत्तं ॥ सवेयगस्स णं भंते! केवतिकाल अंतरं होइ?, अणादियस्स अपज्जवसियस्स णत्थि अंतरं, अणादियस्स सपजवसियस्स नस्थि अंतरं, सादीयस्स सपज्जवसियस्स जहण्णणं एक समयं उक्कोसेणं अंतोमुहुतं ॥ अवेदगस्स गं भंते! केवतियं कालं अंतर होइ?, सातीयस्स अपज्जवसियस्स पत्थि अंतरं, सातीयस्स सपनवसियस्स जह० अंसोमु० उक्कोसेणं अणंतं कालं जाव अवह पोग्गलपरियह देसूर्ण । अपायहुगं, सव्वत्थोवा अवेयगा सवेयगा अणंतगुणा । एवं सकसाई चेव अकसाई चेष २ जहा सवे. Page #875 -------------------------------------------------------------------------- ________________ यके तहेव भाणियब्वे ॥ अहया दुविहा सव्धजीवा-सलेसा य अलेसा य जहा असिद्धा सिद्धा, सब्वत्थोवा अलेसा सलेसा अणंतगुणा (सू० २४५) अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सेन्द्रियाच अनिन्द्रियान, तत्र सेन्द्रिया:-संसारिणः अनिन्द्रिया:-सिद्धाः, उपाधिमेदात्पृथगुपन्यासः। एवं सकायिकादिष्वति भावनीयं, तत्र सेन्द्रियस्य कायस्थितिरन्तरं चासिद्धबक्तव्यं, अनिन्द्रियस्य सिद्धवत , - सइंदिर मते . साइंदिपत्ति झाल्यो केचचिरं होइ ?, गोयमा! सईदिए दुबिहे पन्नत्ते, तंजहा-अणाइए वा अपञ्जवसिए अणाइए वा सपज्जवसिए, अणिदिए णं भंते ! अणिदिएत्ति कालतो केवचिरं होइ?, गोयमा! साइए अपजबसिए, सइंदियरसणं भंते ! कालओ केवचिरं अंतरं होइ ?, गोयमा! अणाइयस्स अपजवसियस्स नस्थि अंतरं, अपाइन्यस्स सपजवसियस्स नथि अंतर, अ गिदियस्स णं भंते ! अंतरं कालतो केवचिरं होही, गोयमा ! साइयस्स अपञ्जवसियस्स नस्थि अंतरं' इति, अल्पयत्वसूत्रं पूर्ववडावनीयं । द एवं कायस्थित्यन्तराल्पवहत्वसूत्राणि सकायिकाकायिकविषयाणि सयोग्ययोगिविषयाण्यपि भावयितव्यानि, तवम -ब्रहवा दुविहा सबजीवा पण्णत्ता, तंजहा-सकाइया चेव अकाइया चेव, एवं सजोगी चेव अजोगी चेव तहेव, एवं सलेस्सा चेय अलेस्सा चेव ससरीरा चेव असरीरा चेव संचिट्ठणं अंतरं अध्पाबहुयं जहा सकाइयाणं ।' भूयः प्रकारान्तरेण द्वैविध्यमाह-'अहवेत्यादि, अथवा द्विविधाः सर्वजीवा: प्रज्ञप्तास्तद्यथा-सवेदकाश्च अबेदकाश्च । तत्र सवेदकस्य कायस्थितिमाह-सवेदए थे भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सवेदकत्रिविधः प्रज्ञप्तस्तद्यधा-अनायपर्यवसित: अनादिसर्यवसितः सादिसपर्यवसितश्व, तत्रानाद्यपयेवसितोऽभव्यो मध्यो वा स्थाविधसामन्यभावान्मुक्तिमगन्ता, उक्तञ्च-- भब्वावि न सिझंति केई" इत्यादि, अनादिसपर्यवसितो Page #876 -------------------------------------------------------------------------- ________________ भयो बुमिनामी पूर्षमासिक शानि:, साािवसित: पूर्व प्रतिपनोपशमश्रेणिः, उपशमश्रेणि प्रतिपद्य वेदोपशमोचरकालावे दिकखमनुभूय श्रेणिसमाप्तौ भवक्षयादपान्तराले मरणसो वा प्रतिपततो वेदोदये पुनः सवेदकत्योपपत्तः, तत्र योऽसौ सादिसपर्यवसितो जधन्येनान्तर्मुहूर्त श्रेणिसमाप्ती सवेदकले सति पुनरन्तर्मुहून श्रेणिप्रतिपत्तावचेदकत्वभावात् , आह-किमेकस्मिन् जन्मनि वेलाय मुपशमश्रेणिलाभो भवति? यदेवमुच्यते, सत्यमेतद्भवति, तथा चाह मूलटीकाकार:--"नैकस्मिन् जन्मनि उपशमश्रेणिः क्षपकणिन है जायते, उपशमणिद्वयं तु भवत्येवे"ति, तत एवमुपपद्यते-जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽनन्त कालं, तमेव कालक्षेत्राभ्यां निरूपयति अनन्ता उत्सपिण्यवसर्पिण्यः एषा कालतो मार्गणा, क्षेत्रतोऽपार्द्धपुरलपरावर्स देशोनम् , एतावत: काला पूर्वप्रतिपन्नोपशमणेर-19 वश्यं मुक्त्यासन्नतया श्रेणिप्रतिपत्ताघवेदकस्वभावात् ।। 'अवेदए णं भंते।' इत्यादि प्रभसूत्रं पाठसिद्धं, भगवानाह-गौतम! अवेदको द्विविधः प्रज्ञप्तस्तयथा-सादिको वाऽपर्यवसितः[समयानन्तरी क्षीणवेदः, सादिको वा सपर्यवसित-उपशान्तवेदः, तत्र योऽसौ सादिसपर्यवसितोऽवेदकः स च जघन्यनेक समयं, उपशमश्रेणिं प्रतिपन्नस्य वेदोपशमसमयानन्तरेऽपि मरणे पुनः सवेदकत्वोपपतेः, उस्कतोऽन्तर्मुहूर्तमुपशान्तवेदश्रेणिकालं, तत ऊर्द्ध श्रेणेः प्रतिपतने नियमतः सवेदकत्वभावात् ॥ अन्तरं प्रतिपिपादयिपुराह-सवेदगस्सणं भंते' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! अनादिकस्यापर्यवसितस्य सवेदकस्य नास्यन्तरं, अपर्यवसिततया सदा तद्भावापरित्यागात् , अनादिकस्य सपर्यवसितस्यापि नास्त्यन्तरं, अनादिसपर्यवसितो झपान्तराले उपशमश्रेणिमप्रतिपद्य भावी क्षीणवेदो न च क्षीणवेदस्य पुनः सवेदकत्वं प्रतिपाताभावान, सादिकस्य सपर्यवसितस्य सवेदकस्य जघन्येनेक समयमन्तरं, द्वितीयवारमुपशमणि प्रतिपन्नस्य वेदोपशमसमयानन्तरं कस्यापि मरणसम्भवात् , उत्कर्षेणान्तर्मुहू से द्वितीयं वारमुपशमश्रेणिं प्रतिपन्नस्योपशा Page #877 -------------------------------------------------------------------------- ________________ तिवेदस्य श्रणसमारुद्ध पुनः सवेदकत्वभावात् । अवेदकसूत्रे सादिकस्यापर्यवसितस्वावेदकस्य नास्त्यन्तरं क्षीणवेदस्य पुनः सर्वेदत्वाभावात् वेदानां निर्मूलका कषितत्वात् सादिकस्य सपर्यवसितस्य जघन्येनान्तर्मुहूर्त्त, उपशमश्रेणिसमाप्तौ सवेदकले सति पुनरन्तर्मुहूर्त्तेनोपशम श्रेणिलाभतोऽवेदकत्वोपपत्तेः, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽपापुद्रलपरावर्त्त देशोनं, एकवारमुपश्रेणिं प्रतिपद्य तत्रावेदको भूला श्रेणिसमाप्तौ सवेदकत्वे सति पुनरेतावता कालेन श्रेणिप्रतिपत्ताववेदकत्वोपपत्तेः ! अल्पबहुत्रमाह - 'एएसि णं भंते! जीवा' इत्यादि पूर्ववत् ॥ प्रकारान्तरेण द्वैविध्यमाह – ' अहवे' त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - सकपायिकाच अकषायिकाश्च सह कपाया येषां यैर्वा ते सकषायाः त एव सकषायिकाः, प्राकृतत्वात् स्वार्थे इकप्रत्ययः, एवं न विद्यन्ते कषाया येषां ते अकपायाः २ एवाकषायिकाः । सम्प्रति कार्यस्थितिमाह – 'सकसाइयस्से' त्यादि, सकपाकिस्य विविधस्यापि संचिट्टणा कायस्थितिरन्तरं च यथा सवेदकस्य, अकषायिकस्य द्विविधभेदस्यापि कार्यस्थितिरन्तरं च यथाSवेदकस्य तचैवम्— 'सकसाइए णं भंते! सकसाइयत्ति कालतो के चिरं होइ ?, गोयमा ! सक्साइ तिविहे पन्नने, तंजा-अणाइए वा अपजवसिए जणाइए वा सपज्जवसिए साइए वा सपजवसिए, तस्थ जे से साइए सपज्जवसिए से जहणेणं अंतोमुहुत्तं उकोसेणं अनंतं कालं अनंता ओसपिणिउस्सप्पिणीओ काळतो खेत्ततो अवडूयोग्गपरियहं देणं, अकसाइए णं भंते! अकसाइयत्ति कालओ केवचिरं होइ ?, गोयमा ! अफसाइए दुविहे पन्नत्ते, तंजा - साइए वा अपज्जबसिए साइए वा सपज्जबसिए तत्थ णं जे साइए सपंजबसिए से जहणेणं एवं समचं उकोले अंतोमुहुत्तं । सकसाइयस्स णं भंते! अंतरं कालतो केवचिरं होइ ?, गोयमा ! अणाइयरस अपज्जवसियरस नत्थि अंतरं, अणाइरस सपज्जवसियस्स नत्थि अंतरं, साइयस्स सपज्जवसियस्स जहणणेणं एवं समयं Page #878 -------------------------------------------------------------------------- ________________ उकोसेणं अंतोमुहुत्तं, अकसाइयस्स णं भंते ! केवइयं कालं अंतर होह?, साइयस्स अपज्जवसियस्स णस्थि अंतरं, साइयस्स सपजवसियस्स जहणेणं अंतोमुहुप्तं उक्कोसेणं अनंतं कालं जाब अवडं पोग्गलपरियट्टू देसूणमिति, अस्य व्याख्या पूर्ववत् । अल्पबहुत्वमाह-'एएसिणं भंते ! जीवाणं सकसाइयाण'मित्यादि प्राग्वत् ।। प्रकारान्तरेण द्वैविध्यमाह णाणी चेव अण्णाणी चेव ॥ णाणी णं अंते! कालओ०१, २ दुविहे पन्नत्ते-सातीए वा अपजवसिए सादीए वा सपजवसिए, तत्थ णं जे से सादीए सपञ्जवसिते से जहण्णणं अंतोमुहुत्तं उकोसेणं छावहिसागरोवमाइं सातिरेगाई, अण्णाणी जहा सवेदया ॥णाणिस्स अंतरं जहण्णेणं अंतोमुटुत्तं उकोसेणं अणतं कालं अवडं पोग्गलपरियह देसूर्ण । अण्णाणियस्स दोण्हवि आदिल्लाणं णस्थि अंतरं, सादीयस्स सपजयसियस्स जहण्णेणं अंतोमु० उक्कोसेणं छावहिं सागरोषमाई साइरेगाई। अप्पायहु सव्वत्थोवा णाणी अण्णाणी अर्णतगुणा ॥ अहवा दुविहा सव्वजीचा पनत्ता-सागारोवउत्ता य अणागारोवउत्सा य, संचिट्ठणा अन्तरं च जहण्णेणं उक्कोसेणवि अन्तोमुहुत्तं, अप्पायहु सागारो० संखे (सू० २४६) 'अहो'त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सलेश्याश्च अलेश्याच, तत्र सलेश्यस्य कायस्थितिरन्तरं चासिद्धस्येव, अळेश्यस्य कायस्थिविरन्तरं च यथा सिद्धस्य । अल्पबहलं प्राग्वत् । भूयः प्रकारान्तरेण द्वैविध्यमाइ--'अहवेत्यादि, अथवा द्विविधाः । सर्वजीवाः प्रज्ञप्तास्तथथा-शानिनश्च अज्ञानिनश्च, ज्ञानमेषामस्तीति ज्ञानिनः न शानिनोऽझानिनः मिथ्याज्ञाना इत्यर्थः ॥ सम्प्रति Page #879 -------------------------------------------------------------------------- ________________ ***XXXXXXX कायस्थितिमाह-'णाणी णमित्यादि प्रशसूत्रं सुगर्म, भगवानाहौतम! ज्ञानी द्विविधः प्रज्ञप्तस्तद्यथा-सादिको वाऽपर्यवसिष्ठः, स च केवली केवलज्ञानस्य साद्यसपर्यवसितत्वात् , सादिको वा सपर्यवसितो मतिज्ञानादिमान, मतिजानादीनां उद्यस्थिकतया सादिसपर्यवसितलात, 'तत्थ णमित्यादि, तत्र वोऽसौ सादिकः सपर्यवसितः स जघन्येनान्तर्मुहूर्त, सम्यक्त्वस्य जघन्यत एतावन्मात्रकालखात् सम्यक्खवतश्च ज्ञानिवात् , यथोक्तम्- सम्यग्दृष्टानं मिथ्यादृष्टेविपर्यास" इति, उत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि, सम्यग्दर्शनकालस्याप्युत्कर्षत एतावन्मावत्वात् , अप्रतिपतितसम्यक्त्वस्य विजयादिगमननवणात् , तथा च भाष्यम्["दो बारे विजयाइसु गयस्स तिलिजुए अहव ताई। अइरेगं नरमधियं नाणाजीवाण सम्बद्धा ॥१॥" [द्वौ बारी विजयादिषु गतस्व अथवा त्रीनच्युते तानि । अतिरेको नरभविक नानाजीवानां सर्वाद्धा ॥ १॥1'अण्णाणी णं भंते।' इत्यादि प्रसूत्रं सुगम, भगवानाह-गौतम! अज्ञानी विविधः प्रजास्तद्यथा-अनादिको वाऽपर्यवसितः अनादिको बा सपर्यवसित: सादिको वा सपर्यवसितः, वत्रानाद्यपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो योऽनादिमिध्याष्टिः सभ्यस्त्वमासाद्याप्रतिपतितसम्यक्त्व एव अपकणि प्रतिपत्स्यते, सादिसपर्यवसितः सम्यग्दृष्टिभूत्वा जातमिथ्यादृष्टिः, म जघन्येनान्तर्मुहूर्त सम्यक्त्वात् प्रतिपय पुनरन्तमुहूर्तेन कस्यापि सम्यग्दर्शनावरपिसम्भवात् , उत्कर्षेणानन्तं काल, अनन्ता उत्सपिण्यवसर्पिण्य: कालत: क्षेत्रतोऽपाई पुगलपरावर्त देशोनं । साम्प्रतमन्तरं प्रतिपादयति-पाणिरसणं भंते!' इत्यादि, ज्ञानिनो भदन्त! अन्तरं कालत: कियविरं भवति, |भगवानाह-गौतम! सादिकस्यापर्यवसितस्य नास्त्यन्तरं, अपर्यवसितलेन सदा तद्वावापरित्यागात् , सादिकस्य सपर्यवसितस्य जघन्य-| तोऽन्तर्मुहूरी, एतावता मिथ्यादर्शनकालेन व्यवधानेन भूयोऽपि ज्ञानभावात् , उत्कर्षण अनन्तं कालं, अनन्दा उत्सर्पिण्यवसर्पिण्यः Page #880 -------------------------------------------------------------------------- ________________ -604 -14 Moकालतः क्षेत्रतोऽपा पुद्गलपरावत्त देशोनं, सभ्यग्दृष्टेः सम्यक्त्वात्प्रतिपदितस्यैतावन्त कालं मिध्यात्वमनुभूय तदनन्तरमवश्य सम्य क्वासादनात् । 'अण्णाणिस गं भंते इत्यादि प्रशसूत्र सुगम, भगवानाह-गौतम! अनाथपर्यवसितस्य नास्त्यन्तरं, अपर्यवसितस्वादेव, अनादिसपर्यवसितस्यापि नास्त्यन्तरं अवाप्त केवलज्ञानस्य प्रतिपाताभावात् , सादिसपर्यवसानस्य अधन्येनान्तर्मुदुर्ग, जघन्यस्य सम्यग्दर्शनकालस्यैतावन्मात्रत्वात् , उत्कर्षत: पक्षष्टिः सागरोपमाणि सातिरेकाणि, एतावतोऽपि कालादूर्द्ध सम्यग्दर्शनप्रतिपाते सत्यझानभावात् । अल्पबहुखसूत्र प्राग्वत् । प्रकारान्तरेण द्वैविध्यमाह-अहवे'त्यादि, अथवा द्विविधाः सर्वजीवाः प्राप्तासघा-साकारोपयुक्ताश्च अनाकारोपयुक्ताश्व, सम्प्रति कायस्थितिमाह-'सागारोवउत्ता णं भंते !' इह छग्रस्था एव सर्वजीवा विवक्षिता न केवलिनोऽपि 'विचित्रत्वात् सूत्रगते रिति द्वयानामपि कायस्थित्तावन्तरे च जघन्यत उत्कर्षतश्चान्तमुहूर्त, अन्यथा केवलिनामुपयोगस्य | साकारस्थानाकारस्य चैकसामयिकत्वात् कायस्थितावन्तरे चैकसामयिकोऽप्युच्येत । अल्पबहत्व चिन्तायां सर्वतोका अनाकारोपयुक्ताः, अनाकारोपयोगस्य स्तोककालतया पृच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात् , साकारोपयुक्ताः सोयगुणाः, अनाकारोपयोगाद्धातः साकारोपयोगाद्धायाः सत्येयगुणत्वात् ।। अहवा दुथिहा सव्वजीवा पण्णत्ता, संजहा-आहारगा चेव अणाहारगा चेय ॥ आहारए णं भंते ! जाव केवचिरं होति?, गोयमा ! आहारए दुविहे पण्णत्ते, तंजहा-छउमत्थआहारए य केवलिआहारए य, छउमत्थआहारए णं जाव केवचिरं होति ?, गोयमा! जहण्णेणं खुड्डागं भबग्गहणं दुसमऊणं उक्को० असंखेनं कालं जाव काल खेत्तओ अंगुलस्स असंखेजतिभागं । 2564561-99-45-5-2 2- Page #881 -------------------------------------------------------------------------- ________________ केवलिआहारए णं जाव केवचिरं होह?, गोयमा! जह• अंतोमु० उक्को० देसूणा पुचकोडी॥ अणाहारए गं भंते ! केवचिरं०१, गोयमा! अणाहारए दुविहे पण्णत्ते, तंजहा-छउमत्थअणाहारए य केवलिअणाहारए य, छउमस्थअणाहारए णं जाव केवचिरं होति?, गोयमा ! जहण्णेणं एकं समयं उकस्सेणं दो समया । केवलिअणाहारए दुविहे पण्णत्ते, तंजहा-सिद्धकेवलिअणाहारए य भवत्थकेवलिअणाहारए य॥ सिद्धकेवलियणाहारए णं भंते! कालओ केवचिरं होति?, सातिए अपजयसिए । भवत्थकेवलियणाहारए गं भंते। कइविहे पण्णसे, भवस्थकेवलिया दुविहे पण्णत्ते-सजोगिभवत्यकेनालिसणालाना ग जोगिभनय केनलिअणाहारए य । सजोगिभवत्थकेवलिअणाहारए णं भंते! कालओ केयचिरं १, अजहण्णमणुक्कोसेणं तिण्णि समया। अजोगिभवत्थकेवलि० जह. अंतो० उक्को० अंतोमुहुरतं ॥ छउमत्थआहारगस्स केवतियं कालं अंतरं?, गोयमा! जहणणं एक समयं उक्को दो समया। केवलिआहारगस्स अंतरं अजहण्णमणुक्कोसेणं तिण्णि समया ॥ छउमस्थअणाहारगस्स अंतरं जहन्नेणं खुडागभवग्गहणं दुसमऊणं उक० असंखेनं कालं जाव अंगुलस्स असंखेजतिभागं । सिद्धकेवलिअणाहारगस्स सातीयस्स अपजवसियस्स णत्थि अंतरं ॥ सजोगिभवत्थकेवलिअणाहारगस्स जह. अंतो० उक्कोसेणवि, अ. Page #882 -------------------------------------------------------------------------- ________________ PAGATHIASASALARIGA ***** जोगिभवत्थकेयलिशाकाहारगरता गरिस्थ वारंपविभंते! आहारगाणं अणाहारगाण य कयरे २ हितो अप्पा बहु०१, गोयमा सव्वत्थोवा अणाहारगा आहारगा असंखेजा॥ (सू०२४७) 'अहवेत्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-आहारकाश्च अनाहारकाश्च ।। अधुना कायस्थितिमाह----'आहारगे गं भंते।' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! आहारको द्विविधःप्रज्ञप्तस्तद्यथा-छमस्थाहारकः केवल्याहारकः, तत्र छप्रस्थाहारको जघन्येन क्षुल्लकभवप्रहगं द्विसमयोनं, एतच्च जघन्याधिकाराद्विमहेणागय क्षुल्लकमवग्रहणवत्सूत्पादे परिभावनीयं, तत्र यद्यपि नाम लोकान्तनिष्कुटादास्पारे चतु:सामयिकी पञ्चसामयिकी च विग्रहगतिर्भवति तथाऽपि बाहुल्येन त्रिसामयिक्येवेति तामेवाधिकृत्य सूत्रमिदमुक्त, इत्थमेवान्येषामपि पूर्वाचार्याणां प्रवृत्तिदर्शनात् , उक्तच-"एक द्वौ वाऽनाहारकः" (तत्त्वा० अ० २ सू० ३१) इति, त्रिसामयिक्यो च विग्रहगतावाचो द्वौ समयावनाहारक इति ताभ्यां हीनमुक्तं, उत्कर्षतोऽसयेयं कालम् , असोया उत्सर्पिण्यवसर्पिण्यः कालव:, ६ क्षेत्रतोऽलस्यासहधेयो भागः, किमुक्तं भवति -अङ्गलमात्रक्षेत्राडालासययभागे यावन्त आकाशप्रदेशास्तावन्त: प्रतिसमयमेकैकप्र देशापहारे यावता कालेन निलेपा भवन्ति तावत्य उत्सर्पिण्यवसर्पिण्य इति, तावन्तं हि कालमविग्रहेणोत्पाद्यते, अविनहोत्पत्ती च सततमाहारकः । केवल्याहारकामसूत्रं पाठसिद्धं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, सचान्तकृत् केवली प्रतिपत्तव्यः, उत्क तो देशोना पूर्वकोटी, सा च पूर्वकोट्यायुषो नववर्षादारभ्योत्पन्न केवलज्ञानस्य परिभावनीया ॥ अनाहारकविषयं स्त्रमाह-'अना हारए णं भंते' इत्यादि प्रश्नसू सुगम, भगवानाहगौतम! अनाहारको द्विविधः प्रज्ञप्तः-ग्रस्थोऽनाहारक: केवस्यनाहारकश्य, छन्मस्थानाहारकानसूत्रं सुगम भगवानाइ-गौतम! जयन्यव एकं समय, जघन्याधिकारादिसामयिकी विग्रहगतिमपेक्ष्यैतदवसातव्यं, Page #883 -------------------------------------------------------------------------- ________________ उत्कर्षतो हो समय त्रिसामयिकया एवं विग्रहगतेर्षाहुल्येनाश्रयणात् आह च चूर्णेकृत् -"ययपि भगवत्यां चतुःसामयि कोनाहारक उक्तस्तथाऽन्यत्र नाङ्गीक्रियते, कदाचित्कोऽसौ भावो येन, बाहुल्यमेवानीक्रियते, बाहुल्याच समयद्वयमेवेति । केवल्यनाहारकसूत्रं पाठसिद्धं भगवानाह - गौतम ! केवल्यनाद्दारको द्विविधः प्रज्ञप्तस्तद्यथा - मयस्थकेवल्यनाहारकः सिद्धकेषस्यनाहा|रकः || 'सिद्ध केवलिअणाहारए णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! सादिकापर्यवसितः सिद्धस्य साद्य पर्यव [सिततयाऽनाहारकत्वस्यापि तद्विशिष्टस्य तथाभावात् ॥ 'भवत्थ केवलिअणाहारए णं भंते!' इत्यादि प्रनसूत्रं सुगनं, भगवानाह - गौतम ! भवस्थ केवल्यनाहारको द्विविधः प्रज्ञप्तः - सयोगिभत्रस्थ केवल्यनाहारकोऽयोगिभवस्थ केवल्यनाहारकञ्च तत्रायोगिभवस्थ केवल्य[नाहारकप्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनाप्यन्तर्मुहूर्त्तमुत्कर्षतोऽप्यन्तर्मुहूर्त, अयोगित्वं नाम हि शैलेश्यवस्था तस्यां नियमादनाहारक औदारिकादिकाययोगाभावात्, शैलेश्यवस्था च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्त, नवरं जधन्यपदादुत्कृष्टमधिकमवसेयं, अन्यथोभयपदोपन्यासायोगात् ॥ 'सजोगि भवत्थ केवलिअणाहारए णं भंते!' इत्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम ! अ अघन्योत्कर्षेण त्रयः समयाः, ते चाष्टसामयिक केवलिसमुद्घातावस्थायां तृतीयचतुर्थपश्चमरूपाः तेषु केवलकारण काययोगभावान्, उक्त - "कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समय त्रयेऽपि तस्माद्भवत्यनाहारको नियमात् ॥ १ ॥” साम्प्रतमन्तरं चिन्तयन्नाह - 'छउमत्थाहारयस्स णं भंते!' इत्यादि, छद्यस्याहारकस्य भदन्त ! अन्तरं कालतः कियचिरं भवति ?, भगवानाह - गौतम ! जघन्येनैकं समयमुत्कर्षतो द्वौ समयौ, यावानेव हि कालो जघन्यत उत्कर्षत छद्मस्थानाहारकस्य तावानाहारकस्यान्तरकालः, स च कालो जघन्येनैकः समयः उत्कर्षतो बाहुल्यमङ्गीकृत्य व्यवहियमाणायां विलासविक्यां विमहगतौ द्वौ समयाक्त्यिाहारकस्या Page #884 -------------------------------------------------------------------------- ________________ प्यन्तरं तावदिति । केवल्याहारकप्रभसूत्रं सुगमं, भगवानाह - गौतम! अजघन्योत्कर्षेण त्रयः समयःः, केवल्याहारको हि सयोगिभस्वस्थ केवली, तस्य चानाहारकत्वं श्रीनेव समयान् यथोक्तं प्रागित्यन्तरं केवल्याहारकस्य तावदिति ॥ सम्प्रत्यनाहारकस्थान्तरं चिचिन्त प्रथमस्थानाद्दारकस्याह – 'छउमत्थाणाहारवस्व पणं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येन शुभग्रहणं द्विसमयोनं, उत्कर्षतोऽसङ्ख्येयं कालं यावदङ्गुलस्या सोयो भागः, यावानेव हि छद्मस्थाहारकस्य कालस्तावानेव - स्थानाारणान्तरं हाय कोन्तर्मुहूर्तमुत्कर्षतोऽसङ्ख्या उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽङ्गुलस्यासयो भागः, एतावन्तं कालं सततमविप्र णोत्पादसम्भवात् ततश्छद्यस्थानाद्दारकस्य जघन्यत उत्कर्षतश्चैतावदन्तरमिति । अथ स्थाने र शुलकभव प्रणमित्युक्तं तत्र शुद्धकभवमहणमिति कः शब्दार्थः ?, उच्यते, क्षुलं लघु स्तोकमित्येकोऽर्थः खमेव क्षुल्लकं- एका| युष्क संवेदनकालो भवस्तस्य ग्रहणं संवन्धनं भवग्रहणं, क्षुद्धकं च तद् भवग्रहणं च क्षुल्लकभचग्रहणं तचावलिकातश्चिन्त्यमानं षट्पचाशदअधिकमावलिकाशतद्वयं, अथैकस्मिन् आनप्राणे कियन्ति क्षुल्लकभवग्रहणानि भवन्ति ?, उच्यते किञ्चित्समधिकानि सप्तदश, कथमिति चेदुच्यते-इह मुहूर्त्तमध्ये सर्वसङ्ख्यया पच्चपष्टिः सहस्राणि पञ्च शतानि षट्त्रंशानि क्षुल्लकभवग्रहणानां भवन्ति यत उक्तं चूर्णो"सिहरसाई पंचैव सया हवति छत्तीसा । खुडागभजग्गहणा हवंति अंतोमुहुत्तमि ||१|| ” आनप्राणाय मुहूर्त्ते त्रीणि सहस्राणि सप्त शतानि त्रित्यधिकानि, उक्तभ्व — "तिशि सहस्सा सच य सयाई तेवत्तारं च ऊसासा । एस मुहुत्तो भणिओ सवेद्दि अनंतनाणीहिं ।। १ ।। " ततोऽत्र त्रैराशिककर्मावतारः, यदि त्रिसप्तत्यधिकसप्तशतोत्तरैखिभिः सहसैरुच्छ्रासानां पश्चषष्टिः सहस्राणि पथ्व शतानि षत्रिंशानि क्षुल्लकभवमणानां भवन्ति तत एकेनोच्छ्रासेन किं लभामहे ?, राशित्रयस्थापना - ३७७३।६५५३६।१। अत्रान्त्य Page #885 -------------------------------------------------------------------------- ________________ . .. . . राशिना एककलक्षणेन मध्यराशेर्गुणनाजात: स तावानेव, एकेन गुणितं तदेव भवतीनि न्यायात् , तत आधेन राशिना भागहरणं, लब्धाः सप्तदश क्षुल्लकभवाः, शेषास्त्वंशास्तिष्ठन्ति तत्र त्रयोदश शतानि पश्चनवत्यधिकानि, उक्तञ्च-सत्तरस भवग्गणा खाणं भवंति आणुपाणुमि । तेरस चेव सयाई पंचाणइ चेव अंसाणं ॥ १ ॥" अथैतावद्भिरशैः कियत्य आवलिका लभ्यन्ते !, उच्यते, स-1 कामधिकचतुर्नवतिः, तथाहि-षट्पञ्चाशदधिकेन शतद्वयेनाबलिकानां त्रयोदश शतानि पञ्चनवतानि गुण्य सप्तपञ्चाशसहस्राणि शतमेकं विंशत्यधिकं ३५७१२०, छेदराशिः स एव ३७७३, लब्धा चतुर्नवतिरावलिकाः, शेषारशा आकलिकायास्तिष्ठन्ति चतुर्विशतिः शतानि अष्टपश्चाशानि, छेदः स एव १४८, एवं यदा एकस्मिन्नानप्राणे आवलिकाः सयातुमिध्यन्ते तदा सप्तदश द्वाभ्यां पट्पश्चाशदधिकाभ्यां शताभ्यां गुण्यन्ते, गुणयित्वा चोपरितनाश्चतुर्नवतिरावलिकाः प्रक्षिप्यन्ते, तत आवलिकानां चतुश्चत्वारिंशत् शतानि षट्चत्वारिंशानि भवन्ति, उक्तञ्च-"एको उ आणुपाणू चोयालीसं सया उ छायाला । आवलियपमाणेणं अशंतनाणीहिं निहिट्ठो॥१॥" यदि पुनर्मुहले आवलिकाः सक्यातुमिष्यन्ते तत एतान्येव चतुश्वलारिंशच्छतानि त्रिसप्त त्यधिकानि भवन्तीति सप्तत्रिच्छशतैत्रिसप्तत्यधिकैर्गुण्यन्ते, जाता एका कोटी सप्पष्टिः शतसहस्राणि चतुःसप्ततिः सहस्राणि सप्तदशतानि अष्टापञ्चाशदधिकानि १६७७४७५८, येऽपि चावलिकाया अंशाश्चतुर्विशतिशतानि अष्टप मुहूर्चगतोच्छासराशिना ३७७३ गुण्यन्ते, अस्यैव छेदस्य ते अंशा इत्यावलिकानयनाथै तेनैव भागो दियते, लब्धास्तावत्य एवावलिकाश्चतुर्विशतिशतान्यष्टापश्चाशानि २४५८, वानि मूलराशी अभियन्ते, जाता मूलराशिरेका कोटिः सप्तषष्टिलक्षाः सप्तसप्ततिः सहसाणि द्वे श षोडशोसरे, एतावत्य आवलिका मुहूतें भवन्ति, यदिवा मुहर्तगतानां क्षुल्लकभवग्रहणानां पञ्चषष्टिः सहस्राणि पश्च Page #886 -------------------------------------------------------------------------- ________________ RRC शवानि षट्त्रिंशानि एकभवग्रहणप्रमाणेन षट्पञ्चाशेन शतद्वंयेनावलिकानां गुण्यन्ते तथाऽपि तावत्य एवावलिका भवन्ति, उक्तश्च"एगा कोडी सत्तहि लक्ख सत्तत्तरी सहस्सा य । दो य सया सोलहिया आवलियाओ मुत्तमि ॥१॥" एवं च यदुच्यते 'संखेजाओ आवलियाओ एगे ऊसासनीसासे' इत्यादि वदतीव समीचीनमिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र सयोगिमवस्थकेवस्यनाहारकस्यान्तरमभिधित्सुराह-'सजोगिभवत्थकेवलिअणाहारयस्स णं भंते।' इत्यादि प्रभसूत्र सुगम, भगवानाइ-गौतम जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षेणाप्यन्तर्मुहूर्त, समुद्यातप्रतिपत्तेरनन्तरमेवान्तर्मुहूर्तेन शैलेशीप्रतिपत्तिभावात् , नवरं जघन्यपदादुत्कृष्टपदं विशेषाधिक्रमवसातव्यं अन्यथोभयपदोपन्यासायोगात् । अयोगिभवस्थकेवल्यनाहारकसूत्रे नास्त्यन्तरं, अयोग्यवस्थायां सर्वस्याप्यनाहारकत्वात् । एवं सिद्धस्यापि साद्यपर्यवसितस्यानाहारकस्यान्तराभावो भावनीयः ॥ साम्प्रतमेतेषामाहारकानाहारकाणामल्पबहुवमाह-एएसिम णं भंते! इत्यादि प्रसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोका अनाहारका:, सिद्धविग्रहगत्यापन्नसमुद्घातगतसयोगिकेवल्ययोगिकेवलिनामेवानाहारकलान, तेभ्य आहारका असाहयेयगुणाः, अथ सिद्धेभ्योऽनन्तगुणा वनस्पतिजीवास्ते च प्राय आहारका इत्यनन्तगुणाः कथं न भवन्ति!, उच्यते, इह प्रतिनिगोदमसक्येयो भागः प्रविसमयं सदा विग्रहगत्यापनो लभ्यते, विग्रहगत्यापन्ना अनाहारकाः, "विग्गहगहमावना केवलिणो समुहया अजोगी य । सिद्धा य अणाहारा सेसा आहारगा जीरा ॥ १॥" [विग्रहगत्यापन्नाः समुद्धता: अयोगिनश्च केवढिन: सिद्धाश्चानाहाराः शेषा आहारका जीवाः॥१॥"] इतिवचनात् ततोऽसोयगुणा एवाहारका घटन्ते नानन्तगुणा इति ॥ प्रकारान्तरेण भूयो द्वैविध्यमाह अहवा दुविहा सव्वजीचा पण्णत्ता, संजहा-सभासगा अभासगा य ॥ सभासए णं भंते! स Page #887 -------------------------------------------------------------------------- ________________ भासएसिकालओ केवचिरं होति?, गोयमा! जहणणेणं एवं समयं उको अंतोमुहुसं ॥ अभासए णं भंते०, गोयमा! अभासए दुविहे पण्णत्ते-साइए वा अपज्जवसिए सातीए वा सपजवसिए, तत्थ णं जे से साइए सपज्जवसिए से जह• अंतो० उको० अणंतं कालं अणंता उस्सपिणीओसप्पिणीओ वणरसतिकालो || भासगस्स गं भंते! केवतिकालं अंतरं होति?, जहरू अंतो० उक्त अणतं कालं वणस्सतिकालो । अभासग सातीयस्स अपज्जवसियस्स णस्थि अंसरं, सातीयसपञ्जवसियस्स जहणणेणं एवं समयं उक्क अंतो। अप्पाबहु० सम्वत्थोषा भासगा अभासगा अणंतगुणा ॥ अहवा दुविहा सव्यजीवा ससरीरो य असरीरी य असरीरी जहा सिद्धा, थोवा असरीरी ससरीरी अणतगुणा ।। (सू० २४८) 'अहवेत्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-भाषकाच अभाषकाच, भाषमाणा भाषका इतरेऽभाषका: ॥ सम्प्रति कायस्थितिमाह-'सभासए णं भंते' इत्यादि प्रश्नसूत्रं सुगम, भगवाना--गौतम! जघन्येनैकं समयं भाषाद्रव्यग्रहणसमय एव मरणतोऽन्यतो वा कुतश्चित्कारणातन्यापारस्याप्युपरमात् , उत्कर्षेणान्तर्मुहूर्त, तावन्तं कालं निरन्तरं मापाद्रव्यग्रहणनिसर्गसम्भवात् , तत ऊर्च जीवस्वाभाव्यान्नियमत एवोपरमति ॥ अभाषकप्रश्नसूत्रं सुगम, भगवानाह-गौतम! अभाषको द्विविधः प्रसतस्तद्यथा-सादिको वाऽ. पर्यवसित: सिद्धः, साविको वा सपर्यवसितः स च पृथिच्यादिः, तत्र योऽसौ सादिः सपर्यवसितः स जयन्येनान्तर्मुहूर्त, भाषणादुपरम्यान्तर्मुहूर्तेन कस्यापि भूयोऽपि भाषणप्रवृत्तेः, पृथिव्यादिभषस्य वा जघन्यत एतावन्मात्रकालखान् , उत्कर्षतो वनस्पतिकालः, Page #888 -------------------------------------------------------------------------- ________________ स चानन्ता उत्सर्पिण्यापिण्यः केोयाः पुद्गलपरावर्त्ताः ते च पुलपरावर्त्ता आवलिकाया असपेयो भागः, एतावन्तं कालं वनस्पतिष्वभाषकत्वात् ॥ साम्प्रतमन्तरं चिचिन्तयिषुराह – 'भासगस्स णं भंते!" इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जवन्येनान्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, अभाषककालस्य भाषकान्तरत्वात् । अभाषकसूत्रे साद्यपर्यंवसितस्य नास्त्यन्तरमपर्यवसितत्वात्, सादिसपर्यवसितस्य जघन्येनैकं समयमुत्कर्षतो ऽन्तर्मुहूर्त, भाषककालस्याभाषकान्तरत्वान्, तस्य च जघन्यत उत्कर्षवञ्चैतावन्मात्रत्वात्, अल्पबहुत्वसूत्रं प्रतीतम् ॥ ' अहवे' त्यादि, सशरीराः - असिद्धा अशरीरा:- सिद्धाः, ततः सर्वाव्यपि सशरीराशरीरसूत्राणि सिद्धासिद्धसूत्राणीव भावनीयानि ।। अहवा दुविहा सव्वजीवा पण्णत्ता, संजा -- चरिमा श्रेव अचरिमा चैव ॥ चरिमे णं भंते । चरिमेसि कालतो केवचिरं होति ?, गोयमा ! चरिमे अणादीए सपज्जयसिए, अचरिमे दुबिहे - अ नातीए वा अपञ्जवसिए सातीए अपज्जवसिते, दोपहंपि णत्थि अंतरं, अध्याबहुं सव्वत्थोवा अचरिमा परिमा अनंतगुणा । [ अहवा दुविहा सव्वजीवा सागारोवउत्ता य अणागारोवसा य, दोपि संचिणावि अंतरंपि जह० अंतो० उ० अंतो०, अप्पाबहु० सम्वत्थोवा अणागारोवसा सागारोषउत्ता असंखेजगुणा ] सेत्तं दुविहा सबजीवा पश्शता ] ॥ ( सू० २४९ ) ' अहवे' त्यादि, चरमाः - परमभववन्तो भव्यविशेषा ये सेत्स्यन्ति, तद्विपरीता अचरमाः - अभव्याः सिद्धाश्च । कायस्थितिसूत्रे च - रमोऽनादिसपर्यवसितोऽन्यथा चरमत्वायोगात् । अचरमसूत्रेऽचरमो द्विविधः प्रज्ञप्तस्तद्यथा - अनादिको वाऽपर्यवसितः सादिको वा Page #889 -------------------------------------------------------------------------- ________________ - - पर्यवसितः, तत्रानाद्यपर्यवसितोऽभव्यः साद्यपर्यवसित: सिद्धः ॥ साम्प्रतमन्तरमाह-'चरिमस्स भंते' इत्यादि प्रश्नसूत्रं सुगम, लू भगवानाह-नौतम! अनादिकस्य सपर्यवसितस्य नास्त्यन्तरं, चरमलापगमे सति पुनश्चरमबायोगात्, अचरमस्याप्यनाथपर्यवसितस्य साधपर्यवसितस्य वा नास्त्यन्तरं अविद्यमानचरमसात् । अल्पबहुले सर्वस्त्रोका अचरमाः, अभव्यानां सिद्धानरमेव चाधरमत्वात् , चरमा अनन्तगुणाः, सामान्यभव्यापेक्षमेतत् , अन्यथाऽनन्तगुणलायोगात्, आह च मूलटीकाकार-घरमा अनन्तगुणाः, सामान्यभव्यापेक्षमेतदिति भावनीयं, दुर्लक्ष्यः सूत्राणां विषयविभागः" इति । सम्प्रत्युपसंहारमाह-'सेतं दुविहा' ते एते द्विविधाः सर्वजीवाः, अत्र कचिदिविधवक्तव्यतासङ्ग्रहणिगाथा--"सिद्धसइदियकाए जोए वेए कसायलेसा य । नाणुवओनाहारा भाससरीरी य चरमो य ॥ १॥” सम्प्रति त्रिविधवक्तव्यतामाह तत्थ णं जे ते एवमाहंसु तियिहा सम्बजीवा पण्णता ते एवमाहंस, तंजहासम्मदिट्टी मिस्छाविट्ठी सम्मामिच्छादिट्ठी ॥ सम्मदिही णं भंते! कालओ केवचिरं होति?, गोयमा! सम्म-. दिट्ठी दुविहे पण्णते, तंजहा-सातीए वा अपनवसिए साइए वा सपञ्जवसिए, तत्थ जे ते सातीए सपञ्जवसिते से जह० अंतो० उ० छावहिं सागरोवमाई सातिरेगाई, मिच्छादिट्ठी तिविहे साइए वा सपज्जवसिए अणातीए वा अपज्जवसिते अणातीए वा सपनवसिते, तत्थ जे ते सातीए सपनपसिए से जह० अंतो० उक० अणंतं कालं जाव अवहुं पोग्गलपरियह देसूर्ण सम्मामिच्छादिट्टी जह• अंतो उक्क. अंतोमुहुत्तं ॥ सम्मदिहिस्स अंतरं साइयस्स अपनव Page #890 -------------------------------------------------------------------------- ________________ सियस्स नत्थि अंतरं, सातीयस्स सपज्जवलियम्स जह० अंतो० उक्को० अणतं कालं जाव अवहं पोग्गलपरियां, मिच्छादिट्ठिस्स अणादीयस्स अपज्जवसियस्स णत्थि अंतरं, अणातीयस्स सपज्जवलियम्स नत्थि अंतरं, साइयस्स सपज्जवसियस्स जह० अंतो० उक्को० छावट्ठि सागरीमाई सातिरेगाई, सम्मामिच्छादिट्ठिस्स जह० अंतो० उको० अनंतं कालं जाव अब पोग्गलपरियहं देणं । अप्पाबहु० सत्र्वत्थोवा सम्मामिच्छादिट्ठी सम्मदिट्ठी अनंतगुणामिच्छादिट्टी अनंतगुणा ॥ ( सू० २५० ) 'तत्थ णं जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तस्त्रिविधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्ताद्यय-सम्यग्दृष्टयो मिध्यादृष्टयः सम्यग्मिथ्यादृष्टयश्च, अमीषां शब्दार्थभावना प्राग्वत् ॥ सम्प्रति कार्यस्थितिमाह – 'सम्मदिट्टी णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! सम्यग्दृष्टिर्द्विविधः प्रज्ञप्तस्तद्यथा - सादिको वाऽपर्यवसितः क्षायिकसम्यग्दृष्टिः, सादिको वा सपर्यवसितः क्षायोपशमिकादिसम्यग्दर्शनी, तत्र योऽसौ सादिसपर्यवसितः स जघन्येनान्तर्मुहूर्त्त कर्म्मपरिणामस्य विचित्रलेनैतावत: कालादू पुनमिध्यात्वगमनात्, उत्कर्षतः षट्षष्टिः सागरोपमाणि तत ऊर्द्ध नियमतः क्षायोपशमिकसम्यग्दर्शनापगमात् । मिध्यादृष्टिप्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! मिध्यादृष्टिविविधः प्रज्ञप्तस्तयथा - अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च तत्र यो ऽसौ सादिसपर्यवसितः स जघन्येनान्तर्मुहूर्त्त, तावता कालेन पुनः कस्यापि सम्यग्दर्शनलाभात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्स र्विण्य वसर्पिण्यः कालतः, क्षेत्रतोऽपाऊँ पुगलपरावर्त्त देशोनं, पूर्वप्रतिपन्नसम्यक्त्वस्यैतावतः कालादूर्द्ध पुनरवश्यं सम्यग्दर्शनलाभात्, Page #891 -------------------------------------------------------------------------- ________________ पूर्वसम्यक्त्वप्रभावेन संसारस्य परित्तीकरणात् । सम्यग्मिध्यादृष्टिसूत्रे जघन्यतोऽप्यन्तर्मुहसमुत्कर्षतोऽप्यन्तर्मुहूर्त, सम्यग्मिध्यादर्शन-15 कालस्य स्वभावत एवैतावन्मावत्वात् , नवरं जवन्यपदादुष्कृष्टपदमधिकमवसातव्यम् । साम्प्रतमन्तरमाह-'सम्मदिद्विस्स णं भंते ! इत्यादि प्रश्नसूत्रं सुगम, भगबानाह-गौतम! साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् , सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्त, | सम्यक्त्वात् प्रतिपत्यान्तर्मुहत्तैन भूयः कस्यापि सम्यक्त्वप्रत्तिपत्तेः, उत्कर्पतोऽनन्तं कालं यावदपार्द्ध पुद्गलपरावर्त्तम् । मिथ्याष्ट्रिसूत्रेउनाद्यपर्यवसितस्य नास्त्यन्तरमपरित्यागात् , अनादिसपर्यवसितस्यापि नास्त्यन्तरं, अन्यथाऽनादिवायोगात् , सादिसपर्यवसितस्य ज. चन्येनान्तर्मुहूर्तमुत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि, सम्यग्दर्शनकाल एव हि मिथ्यादर्शनस्य प्रायोऽन्तरं, सम्यग्दर्शन| कालच साटमा उत्कार वैवानिकि । सामिप्यार पिस्त्रे जघन्यतोऽन्तर्मुहूर्त, सम्यग्मिध्यादर्शनात् प्रतिपत्यान्तर्मुर्तेन भूयः | कस्यापि सम्यग्मिथ्यादर्शनभावात् , उत्कर्षतोऽनन्तं कालं यावदपार्द्ध पुद्गलपरावर्त देशोनं, यदि सम्यग्मिध्यादर्शनात् प्रतिपतितन्य भूयः || सम्यग्मिध्यादर्शनलाभस्तत एतावता कालेन नियमेन अन्यथा तु मुक्तिः । अल्पवहुवचिन्तायां सर्वस्तोकाः सम्यग्मिथ्याचः, तत्परिपामस्य स्तोककालतया पृच्छासमये तेषां स्तोकानामवाप्यमानलान, सम्यग्दृश्योऽनन्तगुणाः सिद्धानामनन्तत्वान्, तभ्यो मिथ्यादृष्टयोऽनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तलात तेषां च मिध्याहष्ठित्वात् ॥ अहवा तिविहा सधजीवा पण्णत्ता-परित्ता अपरित्ता नोपरित्तानोअपरित्ता । परिणं भंते! कालतो केवचिरं होति?, परित्ते दुविहे पण्णत्ते-कायपरित्ते य संसारपरित्ते य । कायपरिसे णं भंते !, जह अंतोमु० जक्को० असंखज़ कालं जाव असंखेल्ला लोगा । संसारपरित्ते णं 25E0%AAREE % Page #892 -------------------------------------------------------------------------- ________________ भंते! संसारपरित्तेत्ति कालओ केवचिरं हाति?, जह० अंती० उको अणतं कालं जाव अवर्ल्ड पोग्गलपरियह देसूणं । अपरित्ते णं भंते !, अपरित्ते दुधिहे पण्णसे, कायअपरित्ते य संसारअपरित्ते य, कायअपरित्ते णं जह० अंतो उक्को० अणंतं कालं, वणस्सतिकालो, संसारापरित्ते दुषिहे पपणसे-अणादीए वा अपजवसिते अणादीए वा सपञ्जवसिते, गोपरिसेणोअपरित्ते सातीए अपजवसिते । कायपरित्तस्स जह• अंतरं अंतो० उक्को० वणस्सलिकालो, संसारपरिसस्स पत्थि अंतरं, कायापरित्तस्स जह० अंतो० उक्को' असंखिज्जं कालं पुदविकालो । संसारापरित्तस्स अणाझ्यस्स अपञ्जवसियस्स नत्थि अंतरं, अणाइयस्स सपनवसियस्स नत्थि अंतरं, णोपरीत्तनोअपरित्तस्सवि त्थि अंतरं । अप्पाबहु० सम्वत्थोवा परित्ता णोपरित्तानोअपरित्ता अनंतगुणा अपरित्ता अनंतगुणा (सू० २५१) 'अहवेत्यादि, अथवा सर्वजीवास्त्रिविधाः प्रज्ञतास्तद्यथा-परीता अपरीत्ता नोपरित्तानोअपरीत्ताश्च ॥ सम्प्रति कायस्थितिचिन्तापरीत्तविषयं प्रभसूत्रं सुगम, भगवानाह-गौतम! परीतो द्विविधः प्राप्तस्तद्यथा-कायपरीत्तः संसारपरीत्तश्च, कायपरीत्तो नाम प्रत्येकशरीरी, संसारपरीत्तोऽपार्द्धपुद्गलपरावर्तान्त:संसारः, तत्र कायपरीत्तविषयं प्रभसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूत्त, स च साधारणेभ्यः परीत्तेष्वन्तर्मुहूर्त स्थिला पुनः साधारणेषु गच्छतो वेदितव्यः, उत्कर्षतोऽसल्येयं कालं, असख्या उत्सपिण्यवसपिण्य: कालतः, क्षेत्रतोऽसया लोकाः, तथा चाह-पृथिवीकाला, किमुक्तं भवति?-पृथिव्यादिप्रत्येकशरीरकालः, तत Page #893 -------------------------------------------------------------------------- ________________ - *% ऊझै नियमतः संसारिणः साधारणभावात् ।। संसारपरीत्तविषयं प्रश्रसूत्रं पाठसिद्धं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, तावजाता कालेनान्तकृत्केवलत्वेन सिद्धिगमनात् , उत्कर्षेणानन्तं कालं, अनन्ता उत्सपिण्यवसर्पिण्यः कालतः, क्षेत्रतो देशोनमपार्द्ध पुद्गलपरा-14 वर्त यावत् , तत ऊर्द्ध नियमतः सिद्धिगमनाद्, अन्यथा संसारपरीत्तत्वायोगात् ॥ 'अपरीत्ते णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, | भगवानाह-गौतम! अपरीतो द्विविधः प्रज्ञप्रस्तद्यथा-कायापरीत्तः संसारापरीत्तश्च, कायापरीत्त:-साधारणः, संसारापरीत्त:-कृष्णपाक्षिकः, तत्र कायापरीत्तविषयं प्रभसूत्रं सुगम, भगवानाह-गौतम! जयन्येनान्तर्मुहूर्त, तत ऊझे कस्यापि प्रत्येकशरीर | उत्कर्षतोऽनन्तं कालं, स च वनस्पतिकालः, अनन्ता उत्सर्पिण्यवसापिण्यः कालतः, क्षेत्रतोऽनन्ता लोका असङ्ख्येयाः पुद्गलपरावर्ता:, ते च पुद्रलपरावर्ता आवलिकाया असङ्ख्येयो भागः । संसारापरीत्तप्रभसूर्य प्रतीतं, भगवानाह-गौतम! संसारापरीत्तो द्विविधः प्रज्ञप्तस्तद्यथा-अनादिकोऽपर्यवसितो, यो न जातुचिदपि सिद्धि गन्ता, अनादिको वा सपर्यवसितो भव्यनिशेषः । नोपरीतनोअपरीत्तविषयं प्रभसूर्य प्रतीस, नोपरीत्तनोअपरीत्तो हि सिद्धः, सच साद्यपर्यवसित एवं प्रतिपाताभावात् । साम्प्रतमन्तरमाह|'कायापरीत्तस्स 'मित्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतन! जघन्येनान्तर्मुहूर्त, साधारणेष्वन्तर्मुहू स्थित्वा भूयः प्रवेकशरी-15 रिष्वागमनात् , उत्कर्षतोऽनन्तं कालं, स चानन्तः कालः प्रागुत्तस्वरूपो वनस्पतिकालः, तावन्तं कालं साधारणेष्ववस्थानात् ॥ संसार| परीत्तविषयं प्रभसूत्रं सुगम, भगवानाह-गौतम! नास्त्यन्तरं, संसारपरीतत्वापगमे पुनः संसारपरीतलाभारात्, मुक्तस्य प्रतिपातासम्भवात् । कायापरीत्तसूत्रे जघन्यतोऽन्तर्मुहत, प्रत्येकशरीरेवन्तर्मुहर्न स्थित्वा भूयः कायापरीतेषु कस्याप्यागमनसम्भवात् , उत्कपतोऽसहयेयं कालं यावदू, असोया उत्सपिण्यवसपिण्य: कालतः, क्षेत्रतोऽसोया लोकाः, पूधिव्यादिप्रत्येकशरीरभवभ्रमणकाल Page #894 -------------------------------------------------------------------------- ________________ S स्योत्कपेतोऽप्येतावन्मात्रखातू, तथा चाह-प्रथिवीकालः पृथिव्यादिप्रत्येकशरीरकाल इत्यर्थः । संसारापरीतसत्रेऽनाघपयवसितस्य। नास्त्यन्तरमपर्यवसितत्वात् , अनादिसपर्यवसितस्य नास्त्यन्तरं, संसारापरीतलापगमे पुनः संसारापरीतखस्यासम्भवात् , नोपरीत्तनोअपरीतस्यापि साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितलात । अल्पबहखचिन्तायां सर्वस्तीकाः परीत्ताः, कायपरीचानां संसारपरीचानां चाल्पत्वात् , नोपरीत्तानोअपरीचा अनन्तगुणाः सिद्धानामनन्तलात, अपरीत्ता अनन्तगुणाः, कृष्णपाक्षिकाणामतिप्रभूतलात् ।। अहवा तिषिहा सव्वजीवा पं० त०----पजत्तगा अपनत्तगा नोपज्जत्तगानोअपवत्सगा, पजसके णं भंते !०, जह. अंतो० उक्को सागरोवमसतपुरतं साइरेगं । अपजत्तगे णं भंते, जह० अंतो. उको अंतोनोपजन्तणोअपजसए सातीए अपज्जवसिते। पजत्तगस्स अंतर जह० अर उको अंतो०, अपजसगस्स जह० अंतो० उको० सागरोवमसयपुहसं साइरेगं, तइयस्स पत्थि अंतरं । अप्पाबहु. सध्यस्थोवा नोपज्जत्तगनोअपजत्तगा अपजत्तगा अर्णतगुणा पज्जत्तगा संखियगुणा (सू०२५२) 'अहवे'त्यादि, अथवा प्रकारान्तरेण सर्वजीवास्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्तका अपर्याप्तका नोपर्याप्तकानोअपर्याप्तकाच, तत्र दिपर्याप्तककायस्थितिचिन्तायां जघन्येनान्तर्मुहूर्त, अपर्याप्तकेभ्यः पर्याप्रेतत्पद्यान्तर्मुहूर्तात्परतोऽपर्याप्तकेषु भूयोऽपि गमनात् , उत्कर्षतः सांगरोपमशतपथक्वं सातिरेक, तत ऊई नियमतोऽपर्याप्तकभावात् , लब्ध्यपेक्षं चेदं सूत्र, तेनापान्तराले उपपातापर्याप्तकत्वेऽपि न कश्चिदोषः । अपर्याप्तकसूत्रे जघन्यतोऽप्यन्तर्महरांमत्कर्षतोऽप्यन्तमहत्तै. अपर्याप्नलब्धेर्जघन्यत उत्कर्षतश्चैतावन्मात्रकालत्वात्, नवर * Page #895 -------------------------------------------------------------------------- ________________ जघन्यपदादुत्कृष्टपदमधिकमवसातव्यं, अन्यथोभयपदोपन्यासायोगात् उभयप्रतिषेधवर्ची सिद्धः स च सायपर्यवसितः । अन्तरचिन्तायां पर्याप्तकस्य जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तमन्तरं, अपर्याप्तकाल एव हि पर्याप्तकस्यान्तरं, अपर्याप्तककालश्च जघन्यत उत्कर्ष - तश्चान्तर्मुहूर्त्ते, अपर्याप्तकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः सागरोपमशत पृथक्त्वं सातिरेकं पर्याप्तककालस्य जयन्यत उत्कर्षतश्चैतावप्रमाणत्वात् नोपर्यातनोपपर्याप्तकस्य नास्त्वन्तरम पर्यवसितत्वात् ॥ अल्पबहुलचिन्तायां सर्वस्वोका नोपर्याप्तकनोअपर्याप्तकाः, सि द्धानां शेषजीवापेक्षयाऽल्पखात्, अपर्याप्तका अनन्तगुणाः, निगोदजीवानामपर्याप्तानामनन्तानन्तानां सदा लभ्यमानत्वात् तेभ्यः प र्यातकाः सङ्ख्येयगुणाः, सूक्ष्मेवोध सोऽपर्याप्तकेभ्यः पर्याप्तकानां यगुणतयाऽवाप्यमानत्वात् ॥ अहवा तिविहा सव्वजीवा पं० तं०- सुहुमा बायरा नोहुमानोबायरा, सुहमे णं भंते! सुमेति कालओ केवचिरं०?, जहणणेणं अंतोमुहुत्तं उक्कोसे० असंखिज्वं कालं पृढविकालो, बायरा जह० अंतो० को असंखिनं कालं असंखिजाओ उस्सप्पिणी ओसप्पिणीओ कालओ खेतओ अंगुलस्स असंखितइभागो, नोसुमनोबायरए साइए अपज्जयसिए, सुमस्स अंतरं बायरकालो, वायरस्स अंतरं सुहुमकालो, तहयस्स नोहुमणोबायरस्स अंतरं नस्थि । अप्पाबहु० सव्यत्थोवा नोसुहमानोबायरा वायरा अनंतगुणा सुहुमा असंखेजगुणा ॥ ( सू० २५३ ) ' अहवे' त्यादि, अथवा प्रकारान्तरेण सर्वजीवास्त्रिविधाः प्रज्ञप्तास्तद्यथा-सूक्ष्मा बादरा: नोसूक्ष्मानोबादराः । कायस्थितिचिन्तायां Page #896 -------------------------------------------------------------------------- ________________ %%ASEARCRACK है सूक्ष्मस्य जघन्यतोऽन्तर्मुहूर्त, तत ऊर्द्ध भूयोऽपि बादरेषु कस्याप्यागमनात् , उत्कर्षतोऽसोयं कालं, असाहयेया उत्सर्पिण्यवसर्पिण्यः । कालत: क्षेत्रतोऽसोया लोका., इदरस्य जना यसोऽगाई, बदमाता जयचिद् भूयोऽपि सूक्ष्मेषु गमनात् , उत्कर्षतोऽसङ्ख्येयं । | कालं, असालवेया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽङ्गुलस्यासयेयो भागः, एतावत: कालादू नियोगत: संसारिण: सूक्ष्मेषु गमनात् , उभयप्रतिषेघवत्ती सिद्धः स च साधपर्यवसितः ॥ अन्तरचिन्तायां सूक्ष्मस्थान्तरं जघन्यतोऽन्तर्मुहूर्त उत्कर्षतोऽसयेयं कालमसोया उत्सपिण्यवसर्पिण्यः कालतः क्षेत्रतोऽजलस्यासयेयो भागः, बादरकालस्य जघन्यत उत्कर्षसञ्चैतावत्प्रमाणत्वात् । बादरस्यान्तरं जघन्येनान्तर्मुहूर्त उत्कर्षतोऽसोयं कालं, असङ्ख्येया उत्सपिण्यवसपिण्यः कालत: क्षेत्रतोऽसङ्ख्येया लोकाः, सूक्ष्मस्य । जघन्यत उत्कर्षतश्चैतावत्कालप्रमाणत्वात् , नोसूक्ष्मनोवादरस्य साद्यपर्यवसितस्य, हेतौ षष्टी, निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायात्, ततोऽयमर्थ:-साथपर्यवसितलान्नास्त्यन्तरमन्यथाऽपर्यवसितलायोगात् । अल्पबहुत्वचिन्तायां सर्वस्तोका | नोसूक्ष्मानोषादराः, सिद्धानामरूपत्वात् , तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽज्यनन्तत्वात् , तेभ्यः सूक्ष्मा | * असोयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसक्ल्यातगुणत्वात् ।। अहवा तिविहा सध्यजीव्या पपणत्ता, तंजहा-सपणी असण्णी नोसण्णीनोअसण्णी, सन्नी भंते ! कालओ०१, जह• अंतो० उक्को सागरोवमसतपुहत्तं सातिरेगे, असण्णी जह० अंतो. उको० वणस्सतिकालो, नोसपणीनोअसण्णी साइए अपचयसिते। सण्णिस्स अंतरं जह अंती. उको० वणस्सतिकालो, असणिस्स अंतरं जह० अंतो. उदो० सागरोवमसयपुत्सं सातिरेगं, Page #897 -------------------------------------------------------------------------- ________________ HEA तसियस्स पत्थि अंतरं । अप्पायह सम्वत्योवा सण्णी नोसन्नीनोअसणी अर्णतगुणा असण्णी अर्णतगुणा ॥ (स्लू० २५४) "अहवा तिविहा' इत्यादि, अथवा' प्रकारान्तरेण त्रिप्रकाराः सर्वजीवा: प्रज्ञातास्तद्यथा-सम्झिनोऽसज्ञिनो नोसज्ञिनोऽसजिनश्च, तत्र सजिन:-समनस्काः असजिन:-अमनस्का: उभयप्रतिषेधवचिनः सिद्धाः । कायस्थितिचिन्तायां सब्जिनो जघन्येनादन्तर्मुहूर्त, तत ऊई भूयोऽपि कस्यचिद् सजिषु गमनात , उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेक, सत कर्द्धमवश्यं संसारिणः सतोऽ- सशिपु गमनात् , असझिनो जघन्यतोऽन्तर्मुहूर्त, तत ऊर्द्ध, कस्यापि पुनरपि सब्ज्ञिषु गमनात , उत्कर्षतोऽनन्तं कालं, स चः-- नन्तः कालो वनस्पविकालः, स चैवं-अनन्ता उत्सर्पिण्यवसापिण्यः कालतः, क्षेत्रतोऽनन्ता लोकाः, असल्येयाः पुद्गलपरावर्ताः, ते च पुद्गलपरावर्ता आवलिकाया असल्येयो भागः, उभयप्रतिषेधवर्ती सिद्धः स च साचपर्यवसितः । अन्तरचिन्तायां सरिजनोऽन्तरं जघन्येनान्तमेहत्तै उत्कतोऽनन्त कालं. सचानन्तकालो वनस्पतिकाल:. असब्जिकालस्य जघन्यत उत्कपेतश्चैतावत्प्रमाणलान्। अ सब्जिनोऽन्तरं जघन्यतोऽन्तर्मुहर्तमुत्कर्षतः सागरोपमशतप्रथखं, सब्जिकालस्य जघन्यत उत्कर्पतश्चैतावत्प्रमाणत्वात् , मोसािनीनाअसाचनः साद्यपर्यवसित्तस्य नास्त्यन्तरमपर्यवसितत्वात । अल्पबहलचिन्तायां सर्वस्तोका: सजिनो, देवनारकगर्भव्युत्क्रान्तिकर्तियेग्मनुष्याणामेन सजिलात् , तेभ्य उभयप्रतिषेधवर्तिनोऽनन्तगुणाः, वनस्पतिवर्जशेषजीवेभ्यः सिद्धानामनन्तगुणत्वात् , तेभ्योऽसंहिनोऽनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तनुणवात् ॥ अहवा तिविहा सबजीवा पणत्ता, संजहा-भवसिद्धिया अभवसिद्धिया नोभवसिद्धिया 4 * * Page #898 -------------------------------------------------------------------------- ________________ नोअभवसिद्विया, अणाइया सपजवसिया भवसिद्धिया, अणाइया अपञ्जवसिया अभवसिद्धिया, साई अपजवसिया नोभवसिद्धियानोअभवसिद्धिया। तिण्हंपि नत्थि अंतरं । अप्पायहु० सव्यस्थोवा अभवसिद्धिया णोभवसिद्धीयानोअभवसिद्धीया अनंतगुणा भवसिद्धिया अर्णतगुणा। (सू० २५५) अहवा तिविहा सब्ब० तंजहा-तसा थावरा नोतसानोथावरा, तसस्स णं भंते ! कालओ०१, जह० अंतो. उक्को दो सागरोधमसहस्साई साइरेगाई, थावरस्स संचिट्टणा वणस्सतिकालो, णोतसानोथावरा साती अपजवसिया । तसस्स अंतरं वणस्सतिकालो, थावरस्स अंतरं दो सागरोवमसहस्साई साइरेगाई, णोतसथावरस्स पत्थि अंतरं । अप्पायहु. सव्वत्थोवा तसा नोतसानोथायरा अणंतगुणा थावरा अणंतगुणा । से तं तिबिधा सव्वजीवा पण्णता (सू० २५६) "अहवे'त्यादि, अथवा-प्रकारान्तरेण विविधाः सर्वजीवाः प्रज्ञातास्तद्यथा-'भवसिद्धिका भवे सिद्धिर्येषां ते भवसिद्धिका भव्या इत्यर्थः, अभवसिद्धिका-अभव्याः, नोभवसिद्धिकानोअभवसिद्धिका: सिद्धाः, सिद्धानां संसारातीततया भवसिद्रिकलाभवसिद्धिकत्तविशेषणरहितत्वात् । कायस्थितिचिन्तायां भवसिद्धिकोऽनादिसपर्यवसितोऽन्यथा भवसिद्धिकरवायोगात, अभवसिद्धिकोड|नाद्यपर्यवसितः, अभवसिद्धिकत्सादेवान्यथा तद्वावायोगात, नोभवसिद्धिकोनोअभवसिद्धिकः सायपर्यवसितः, सिद्धस्य संसारक्षयाताप्रादुर्भूतस्य प्रतिपातासम्भवात् । अन्तरचिन्तायां भवसिद्धिकस्यानादिसपर्यवसितस्य नास्त्यन्तरं, भवसिद्धिकत्वापगमे पुनर्भवसिद्धिकला Page #899 -------------------------------------------------------------------------- ________________ योगात् , अभवसिद्धिकस्य नास्त्यन्तरमपर्यवसिततया सदा तद्भावापरित्यागात् , नोभवसिद्धिकनोअभवसिद्धिकस्यापि साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहु त्वचिन्तायां सर्वस्तोका अभवसिद्धिकाः, अभव्यानां जघन्ययुक्तानन्तकतुल्यत्वात् , नोभवसि-1 |द्धिकानोअभवसिद्धिका अनन्तगुणाः, सिद्धानामभव्येभ्योऽनन्तगुणवान्, तेभ्यो भवसिद्धिका अनन्तगुगाः, भव्यराशेः सिद्धेभ्योऽप्यनन्तुगुणत्वात् । उपसंहारमाह-पोनं तिनिहा लाजीमा पलला' । नदेवं त्रिविधसईजीवप्रतिपत्तिरुक्ता, सम्प्रति चतुर्विधसर्वजीवप्रतिपत्तिमभिधित्सुराह तस्थ जे ते एवमाहंसु-चउव्यिहा सबजीचा पण्णता ते एवमाहंसु तं०-मणजोगी वइजोगी कायजोगी अजोगी। मणजोगी णं भंते! जह• एक समयं उक्को. अंतोमु०, एवं वहजोगीवि, कायजोगी जह• अंतो० उको वणस्सतिकालो, अजोगी सातीए अपञ्जवसिए । मणजोगिस्स अंतरं जहणणं अंतोमुहुत्तं उको० यणस्सइकालो, एवं वइजोगिस्सवि, कायजोगिस्स जहर एक समयं उक्को० अंतो०, अयोगिस्स णत्थि अंतरं । अप्पायहु० सम्वत्थोवा मणजोगी वइजोगी संस्विजगुणा अजोगा अणंतगुणा कायजोगी अणंतगुणा ।। (सू० २५७) 'तत्थ जे ते एवं'मित्यादि, तत्र येते एवमुक्तवन्तश्चतुर्विधाः सर्वजीवाः प्रज्ञसास्त एवमुक्तरन्तस्तद्यथा-मनोयोगिनो वाम्योगिनः काययोगिनोऽयोगिनश्चेति, तत्र कायस्थितिचिन्तायां मनोयोगी जघन्यव एक समयं, विशिष्टमनोयोग्यपुद्गलपणापेक्षमेतत्सूत्रं, ततो द्वितीये समये मरणेनोपरमतो भाषकवदेकसमयता प्रतिपत्तव्या, उत्कर्षसोऽन्तर्मुहत्त, तथा च जीवस्वभावतया नियमत उपरमात् । 0 Page #900 -------------------------------------------------------------------------- ________________ " [ भापकत्रत्, मनोयोगरहितवाग्योगवानेव वाग्योगी द्वीन्द्रियादिः, जघन्यत एक समयमुत्कर्षतोऽन्तर्मुहूर्त्त एतदपि सूत्रं विशिष्टवागूद्रव्य ग्रहणापेक्षमव सातव्यं, काययोगी बाग्योगमनोयोगविकल एकेन्द्रियादिः, जघन्यतोऽन्तर्मुहूर्ते, द्वीन्द्रियादिभ्य उद्धृत्य पृथिव्यादिष्वन्तर्मुहूर्त्त स्थित्वा भूयः कस्यापि द्वीन्द्रियादिषु गमनात्, उत्कर्षतः प्रागुक्तखरूपो वनस्पतिकालः, अयोगी सिद्ध:, स च साद्यपर्यव सितः । अन्तरचिन्तायां मनोयोगिनोऽन्तरं जघन्येनान्तर्मुहूर्त्त तत ऊर्द्ध भूयो विशिष्टम्भवात् उत्कर्षतो वनस्पतिकालः, तावन्तं कालं स्थित्वा भूयो मनोयोगिष्वागमनसम्भवात् एवं वाग्योगिनोऽपि जघन्यत उत्कर्षतचान्तरं भावनीयं, औदारिककाययोगिनो जघन्यत एकं समयं, औदारिकलक्षणं कायमपेक्ष्यैतत्सूत्रं यतो द्विसामायिक्यामपान्तरालगतावेकः समयोऽन्वरं, उत्कर्षतोऽन्तर्मुहूर्त्त इदं हि सूत्रं परिपूर्णोदारिकशरीरपर्याप्तिपरिसमात्यपेक्षं तत्र विप्रहसमयादारभ्य यावदौदा रिकशरीरपर्याप्तिपरिसमाप्तिस्तावदन्तर्मुहूर्त्त तत उक्तमुत्कर्षतोऽन्वर्मुहूर्त्त न चैतत्स्वमनीषिकाविजृम्भितं यत आह चूर्णिकृत् — 'कायजोगिस्स जह० एकं समर्थ, कई ?, एकसामायिकविग्रहगत स्य, उक्कोसं अंतरं अंतोमुहुत्तं विग्रहसमयादारभ्य औदारिकशरीरपर्याप्तकस्य यावदेवमन्तमुहूर्त्ते द्रष्टव्य" मिति, सूत्राणि ह्यमूनि विचित्राभिप्रायतया दुर्लक्ष्याणीति सम्यक्संप्रदायादवसातव्यानि, सम्प्रदायश्च यथोक्तस्वरूप इति न काचिदनुपपत्तिः, न च सूत्राभिप्रायमज्ञात्वा अनुपपत्तिरुद्भावनीया, महाशातनायोगतो महाऽनर्थप्रसक्तेः, सूत्रकृतो हि भगवन्तो महीयांसः प्रमाणीकृताश्च महीयस्तरैस्तत्कालवर्त्तिभिरन्यैर्विद्भिस्ततो न तत्सूत्रेषु मनागप्यनुपपत्तिः केवलं सम्प्रदायावसाये यो विधेयः ये तु सूत्राभिप्रायमज्ञात्वा यथा कथञ्चिदनुपपत्तिमुद्भावयन्ते ते महतो महीयस आशातयन्तीति दीर्घतर संसारभाजः, आह च टीकाकारः - "एवं विचित्राणि सूत्राणि सम्यक्संप्रदायादव सेयानीत्य विज्ञाय तदभिप्रायं नानुपपत्तिचोदना कार्या, महाशा Page #901 -------------------------------------------------------------------------- ________________ नायोगतो महाऽनर्थप्रसङ्गादिति" एवं च ये सम्प्रति दुष्पमानुभावतः प्रवचनस्योपप्लवाय धूमकेतब इकोस्थिताः सकलकालसुकराव्यवच्छिन्नसुविधिमार्गानुष्ठातृसुविहितसाधुषु मत्सरिणस्तेऽपि वृद्धपरम्परायातसम्प्रदायादवसेयं सूत्राभिप्रायमपास्योत्सूत्रं प्ररूपयन्तोत्र महाशातनाभाज: प्रविपत्तव्या अपकर्णयितव्याश्च दूरतस्तत्ववेदिभिरिति कृतं प्रसङ्गेन । सम्प्रत्यल्पबहुलमाह-एएसि णमित्यादि। प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोका मनोयोगिनो, देवनारकगर्भजतिर्यपञ्चेन्द्रियमनुष्याणामेव मनोयोगित्वात् , तेभ्यो | वाग्योगिनोऽसल्येयगुणाः, द्वित्रिचतुरसब्ज्ञिपञ्चेन्द्रियाणां वाग्योगिलात् , अयोगिनोऽनन्तगुणाः सिद्धानामनन्तस्वात् , तेभ्यः काययोगिनोऽनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् ।। अहवा चाउम्विहा सव्वजीवा पपणत्ता, तंजहा-इस्थिवेयगा पुरिसवेयगा नपुंसगबेयगा अवेयगा, इथिवेधगा भंते। हास्थवेदएत्ति कालतो केवचिरं होति ?, गोयमा! (एगेण आएसेण) पलियसयं दसुत्तरं अहारस चोदस पलितपुहुतं, समओ जहण्णो, पुरिसवेदस्स जह० अंतो० उको० सागरोवमसयपुहत्तं सातिरेगं, नपुंसगवेदस्स जह. एकं समयं उक्को० अर्णतं कालं वणस्सतिकालो । अवेयए दुविहे प०-सातीए वा अपजवसिते सातीए वा सपअवसिए से जह एक स० उको अंतोमुः । इस्थिवेदस्स अंतरं जह• अंतो० उको० वणस्सतिकालो, पुरिसवेदस्स जह० एग समयं उको० वणस्सहकालो, नपुंसगवेदस्स जह० अंतो० उको० सागरोव A AAAE%E Page #902 -------------------------------------------------------------------------- ________________ - %A A %*% मसयपुहुत्तं सातिरेगं, अवेदगो जहा हेहा । अप्पाबहु० सव्वत्थोवा पुरिसवेदगा इत्धिवेदगा संखेनगुणा अवेवगा अणंतगुणा नपुंसमवेयगा अणंतगुणा ।। (खू० २५८) "अहवे'त्यादि, गमवा' प्रा.सन्तरेण धिाः सी . प्रज्ञप्तास्तद्यथा-वीवेदका: पुरुषवेदका नपुंसकवेदका अवेदकाः । कायस्थितिचिन्तायां स्त्रीवेदकस्य 'एगेणं आएसेणं जह. एणं समय'मित्यादि पूर्व विविधप्रतिपत्तौ प्रपश्चवरे व्याख्यातमिति न भूयो व्याख्यायते, पुरुषवेदस्य जघन्यतोऽन्तर्मुहूर्त, स्त्रीवेदादिभ्य उद्धृत्य पुरुषवेदानामन्तर्मुहूर्त जीवित्ला भूयः स्लीवेदादिषु कस्यापि गमनात् । अथ यथा स्त्रीवेदस्य नपुंसकस्य वा उपशमश्रेणावुपशमे जाते तदनन्तरमेक समयं तं वेदमनुभूय मृतस्यैकसमयता व्य येते तथा पुरुषवेदस्यापि जघन्यत एकसमयता कस्मान्न भवति?, उच्यते, उपशमश्रेष्यन्तर्गतो मृतः सर्वोऽपि पुरुषवेदेषूत्पद्यते नान्यवेदेषु, तेन श्रीवेदस्य नपुंसकवेदस्य चोक्तप्रकारेण जघन्यत एकसमयता लभ्यते, न पुरुषवेदस्य, तस्य जन्मान्तरेऽपि सावत्येन गमनात्, ततो जघन्य पुरुषवेदस्योपदर्शितेनैव प्रकारेणेत्यन्तर्मुहूर्त, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेक, तश्च देवमनुष्यतिर्यम्भवभ्रमणेन | वेदितव्यं, नपुंसकवेदो जघन्यत एकं समयं, स चैकः समय उपशमनेणौ वेदोपशमानन्तरमेकं समयं नपुंसककेदमनुभूय मृतस्य परिभावनीयो मरणानन्तरं पुरुषवेदेषुत्पादात् , उत्कर्पतो वनस्पतिकालः, स च प्रागनेकधा दर्शितः, अवेदको द्विविधः-सायपर्यवसितः । क्षीणवेदः सादिसपर्यवसित उपशान्तवेदः, स च जघन्यत एक समयं, द्वितीये समये मरणतो देवगतौ पुरुषवेदसम्भवात् , उत्कर्षतोअन्तर्मुहर्त, तदनन्तरं मरणत: पुरुपवेदसक्रान्त्या प्रतिपाततो येन बेदेनोपशमश्रेणिं प्रतिपन्नस्तद्वेदोद्यापत्या सवेदकत्वात् । अन्तर. चिन्तायां वीवेवस्थान्तरं जघन्यतोऽन्तर्मुहूर्त, तोपशान्तवेदे पुनरन्तर्मुहून स्त्रीवेदोदयापत्त्या, यदिवा स्त्रीभ्य उद्धृत्य पुरुषवेदेषु नपुं % % % Page #903 -------------------------------------------------------------------------- ________________ - सकवेदेषु घाऽन्तर्मुहूर्त जीवित्वा पुन: स्त्रीलेनोस्पत्या भावनीय, उत्कर्पतो बनस्पतिकालः, पुरुषवेदस्यान्स जघन्क्त एक समयं, पुरु यस्य स्ववेदोपशमसमयानन्तरं मरणे पुरुषेष्वेवोत्यादात् , उत्कर्षतो वनस्पतिकालः, नपुंसकवेदस्य जघन्यतोऽन्तर्मुहूर्त, वञ्च स्त्रीवेदोक्त18 प्रकारेण भावयितव्यं, उत्कर्षतः सागरोपमशतपृथक्वं साविक, इन ऊई निश्मा मारिगः सहो रहुंगावेदोदयभावात् , सवे दकस्य सायपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् , सादिसपर्यवसितस्य जघन्येनान्तर्मुहूत्तेन कस्यापि भेगिसमारम्भात् , उत्कर्षतोड नन्तं कालं, अनन्ता उत्सपिण्यवसर्पिण्य: कालतः क्षेत्रतोऽपाई पुद्गलपरावर्त देशोनं, तावत: कालादूई पूर्वप्रतिपन्नोपशमणिकस्य । " पुनः श्रेणिसमारम्भात् । अल्पबहुलचिन्तायां सर्वस्तोका: पुरुपवेदकाः गतित्रयेऽप्यल्पत्यात्, स्त्रीवेदकाः सङ्गोयगुणाः, तिर्यगतौ त्रिहै गुणत्वात् (मनुष्यगतौ सप्तविंशतिगुणत्वात् ) देवगतौ द्वात्रिंशद्गुणत्यात् , अवेदका अनन्तगुणाः, सिद्धानामनन्ततात , नपुंसकवेदका भनन्तगुणाः, धनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वास ॥ अरवा चउब्धिहा सवजीवा पण्णता, तंजहा-चक्खुदंसणी अचक्खुदंसणी अवधिदसणी केवलिदसणी ॥ चक्खुदंसणी पं भंते !०१, जहः अंतो० उक्को सागरोवमसहस्सं सातिरेगे, अचक्खुदंसणी दुविहे पण्णत्ते-अणातीए घा अपञ्जवसिए अणाइए वा सपज्जवसिए । ओहिदंसणिस्स जह० इकं समयं उको दो छावट्ठी सागरोवमाणं साइरेगाओ, केवलदसणी साइए अपज्जवसिए । बक्खुदंसणिस्स अंतरं जह० अंतोमु० उक्को० वणस्सलिकालो। अचक्खुदंसणिस्स दुधिहस्स नत्थि अंतरं । ओहिदसणस जह• अंतोनु० उक्कोसे० घणरसहकालो। केबलदं Page #904 -------------------------------------------------------------------------- ________________ SOSEXSANSAR सणिस्स पत्थि अंतरं । अप्पाबहुयं सम्वत्थोवा ओहदसणी चक्खुदसणों असंखेनगुणा केवलदसणी अणंतगुणा अचकखुदंसणी अणंतगुणा ॥ (सू० २५९] 'अहवेत्यादि, अथवा' प्रकारान्तरेण चतुर्विधाः सर्वजीवाः प्रज्ञाप्तास्तद्यथा-चक्षदर्श निनोऽचनदेर्शनिनोऽवधिदर्शनिनः केवलदर्शनिनः ।। अमीषां कायस्थितिमाह-'चक्खुदंसणी भंते!' इत्यादि, चक्षुर्दर्शनी जघन्यतोऽन्तर्मुहूर्त, अचक्षुर्दनिभ्य उद्धृत्य चझुर्वर्शनिषूत्पद्य लावन्तं कालं स्थित्वा पुनरचक्षुर्दर्शनिषु कस्यापि गमनात् , उत्कर्षतः सागरोपमसहस्रं सातिरेक, अचक्षुदर्शनी विविधः प्रज्ञप्तस्सद्यथा-अनाथपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो भत्र्यविशेषो यः सेत्स्यति, अवधिदर्शनी जयन्यत एर्फ समयं, अवधिप्रतिपत्त्यनन्तरमेव कस्यापि मरणतो मिथ्यात्वगमनतो दुष्टाध्यवसायभावतोऽवधिप्रतिपातात् , उत्कर्षतो हे षट्पष्टी सागरोपमाणां सातिरेके, तत्रैका षट्पष्टिः एवं-विभाज्ञानी तिर्यपश्चेन्द्रियो मनुष्यो वाऽध: सप्तम्यामुत्पन्नः, तत्र प्रतिशवं सागरोपमाणि स्थित्वा तत्र च प्रत्यासने उद्वर्तनाकाले सम्यक्त्वं प्राप्य पुनः परित्यजति ततोऽप्रतिपतितेनैव विभङ्गेन पूर्वकोट्यायुष्केषु तिर्यक्षु जातस्ततः पुनरप्यप्रतिपतितविभङ्ग एवाधः सप्तम्यामुत्पन्नः, तत्र च त्रयस्त्रिंशतं सागरोपमाणि स्थिखा पुनरप्युदर्तनाकाले प्रत्या-15 | सन्ने सम्यक्त्वं प्राप्य पुनः परित्यजति, तत: पुनरप्यप्रतिपतितेनैव विभङ्गेन पूर्वकोट्यायुष्केषु तिर्यभूपजातो, वेलाद्वयमपि वाविप्रहेणाधः | | सप्तम्यास्तिर्यक्षुत्पादयितव्यः, विग्रहे विमनस्य प्रतिषेधात् , उक्तं च-"विभंगनाणी पंचेंदियतिरिक्खजोणिया मणूया य आहारगा| नो अणाहारगा" इति, नन्नपान्तराले किमर्थ सम्यक्त्वं प्रतिपाद्यते; उच्यते, विभङ्गस्य स्तोककालावस्थायित्वात् , उक्कच-"विमगनाणी मह. एगं समयं उको तेत्तीसं सागरोबमाई देसूणाए पुश्वकोडीए अमहियाई"ति, तदनन्तरमप्रतिपतित विभङ्ग एष भनु । Page #905 -------------------------------------------------------------------------- ________________ व्यत्वं प्राप्य सम्यक्त्वपूर्वं संयममासाद्य विजयादिषु वारद्वयमुत्पद्यमानस्य द्वितीया षट्षष्टिर्भावनीया, अवधिदर्शनं च विभङ्गेऽवधिज्ञाने च तुल्यमतो द्वे पट्टी सागरोपमाणां सातिरेके स्थितिरवधिदर्शनिनः, केवलदर्शनी सायपर्यवसितः । साम्प्रतमन्तरमाह - 'चक्खुसणिस्स णं भंते!" इत्यादि, चक्षुर्दर्शनिनोऽन्तरं जघन्येनान्तर्मुहूर्त्त तावत्प्रमाणेनाचक्षुर्दर्शनभवेन व्यवधानास्, उत्कर्षसो वनस्पतिकालः, स च प्रागुक्तस्वरूप:, अचक्षुर्दर्शनिनोऽनाद्यपर्यवसितस्य नास्त्यन्तरम पर्यवसितत्वात्, अनादिसपर्ववसितस्य नास्यन्तरं अचक्षुर्दर्शनित्वापगमे भूयोऽचक्षुर्दर्शनित्वायोगात्, क्षीणघातिकर्म्मणः प्रतिपत्तासम्भवान्, अवधिदर्शनिनो जघन्येनैकं समय मन्तरं, प्रतिपातसमयानन्तरसमस एव स्यति पुनस्तलाभभावान् क्वचिदन्तर्मुहूर्त्तमिति पाठः, स च सुगम: तावता व्यवधानेन पुनस्तल्लाभभावात् न चायं निर्मूल: पाठो, मूलटीकाकारेणापि मतान्तरेण समर्थितत्वात् उत्कर्षतो वनस्पतिकाल:, तावत: कालादूर्द्धमत्र| श्यमवधिदर्शनसम्भवात् अनादिमिध्यादृप्रेरप्यविरोधात् ज्ञानं हि सम्यक्त्वसचित्रं न दर्शनमपीति भावना, केवलदर्शनिनः साधपर्य| वसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायां सर्वस्तोका अवधिदर्शन्निनो, देवनारककतिपयगर्भज तिर्यकूप चेन्द्रियमनुध्याणामेव तद्भावात् चक्षुर्दर्शनि नोऽस पेयगुणाः, संमूच्छिमतिर्यक्पचेन्द्रियचतुरिन्द्रियाणामपि तस्य भावात, केवलदर्श निनोऽनन्तगुणा:, सिद्धानामनन्तत्वात्, तेभ्योऽचक्षुर्दर्शनिनोऽनन्तगुणाः, एकेन्द्रियाणामप्यचक्षुर्दशैनित्वात् ॥ अहवा चव्विा सव्वजीवा पण्णत्ता, तंजहा - संजया असंजया संजयासंजया नोसंजयानोअसंजयानोसंजया संजया । संजए णं भंते!० जह० एक समयं उक्को० देभ्रूणा पुष्वकोडी, असंजया जहा अण्णाणी, संजपासंजते जह० अंतोमु० को० देसॄणा पुव्वकोडी, नोसंजतनो Page #906 -------------------------------------------------------------------------- ________________ असंलयनोसंजमा संजए मानीए अपज्जवसिए, संजयस्स संजयासंजयस्स दोण्हवि अंतरं जहा अंतोमु० उक्को० अवटुं पोग्गलपरियह देसूणं, असंजयस्स आदिदुवे णस्थि अंतरं, सातीयस्स सपज्जवसियरस जह. एकं स० उक्को० देसूणा पुत्र्यकोडी, चउत्थगस्स णत्थि अंतरं ॥ अप्पाबाहक सम्वत्थोवा संजयासंजया संजया असंखेनगुणा जोसंजयणोअसंजयणोसंजयासंजया अणंतगुणा असंजया अणंतगुणा ॥ से चउब्विहा सव्वजीवा पण्णत्ता (सू० २६०) 'अहवे'त्यादि, 'अथवा प्रकारान्तरेण सर्चजीवाश्चतुर्विधा: प्रज्ञातास्तद्यथा-संयताः असंयता: संयतासंयताः नोसंयत्तानोअसंयतानो | |संयतासंयताः ॥ काय स्थितिमाह-संजए णं भंते!' इत्यादि, संयतो जघन्यत एक समयं, सर्वविरविपरिणामसमयानन्तरसमय एव कस्यापि मरणात् , उत्कर्षतो देशोना पूर्वकोटी, असंयतत्रिविध:-अनाद्यपर्यवसित: अनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्रानाद्यपर्यवसितो यो न जातुचिदपि संयम प्राप्स्यति, अनादिसपर्यवसितो यः संयम लप्स्यति, लब्धेन च तेनैव संयमेन सिद्धि गन्ता, सादिसपर्यवसितो सर्वविरतेदेशविरतेर्वा परिभ्रष्टः, स हि सादिः नियममाविसपर्यवसितत्वापेक्षया च सपर्यवसितः, स च । जघन्येनान्तर्मुहत्त, तावता कालेन कस्यापि संयतललाभात् 'तिण्ह सहस्स पुहत्त'मित्यादि वचनान, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्य: कालतः, क्षेत्रतोऽपार्द्ध पुद्गलपरावत देशोनं, संयतासंयतो जघन्येनान्तर्मुहुतै, संयतासंयतत्वप्रतिपत्ते: भङ्गबहुलतया जघन्यतोऽप्येतावन्मात्रकालप्रमाणत्वात् , उत्कर्षतो देशोना पूर्वकोटी, बालकाले तदभावात् , त्रितयप्रतिषेधवती सिद्धः, स च साद्यपर्यवसित एव । अन्तरमाह-'संजयस्स णमित्यादि, संयतस्य जघन्येनान्तरमन्तर्मुहूर्त, तावता कालेन पुन: कस्यापि सं Page #907 -------------------------------------------------------------------------- ________________ उनलाभात , उपतोऽनन्त कालं. अनन्ना उत्साह्मण्यवसापिण्यः कालतः क्षेत्रतोऽपार्द्ध पुद्रलपरावर्त देशोनम्, एतावतः कालादुई पूर्वमवाससंयमस्थ नियमत: संयमलाभात , अनाचपर्यवसितस्यासंयतस्य नास्त्यन्तरमपर्यवसितत्वात्, अनादिसंपर्यवसितस्यापि नास्त्परतरं, तस्य प्रतिपातासम्भवात् , सादिसपर्यवसितस्य जघन्यत एक समर्य, स चैकसमयः प्राग्ज्यावर्णित: संयतसमयः, एवमुवर्षठो देशोना पूर्वकोटी, असंयतत्वव्यवधायकस्य संयतकालय संयतासंयतकालस्य या उत्कर्षतोऽप्येतावत्प्रमाणवात, संयवासंयतस्य जयन्यतोऽन्तर्मुहूर्त, सद्भावपाते एतावता कालेन तल्लाभसिद्धेः, उत्कर्षतः संयतवत् , त्रितयप्रतिषेधवर्तिनः सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं अपर्यवसिततया सदा तद्भावापरित्यागात् ॥ अल्पबहुखमाह--'एएसि 'मित्यादि, सर्वतोका जीवा: संयताः, सहयेयकोदीकोटीप्रमाणलास, संयतासंयता असोयगुणा:, असाहयेयानां तिरयां देशविरतिभावात् , त्रिसयप्रतिषेधवर्तिनोऽनम्तगुणाः, सिद्धानामनन्तखात् , तेभ्योऽसंयता अनन्तगुणाः बनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् । उपसंहारमाह-सेत्त'मित्यादि । उक्ताश्चतुविधाः सर्वजीवाः, सम्प्रति पञ्चविधानाह तत्य जे ते एक्माहंसु पंचविधा सन्यजीवा पण्णसा ते एवमासु, तंजहा कोहकसाथी माणकसायी मायाकसायी लोभकसायी अकसायी । कोहकसाई माणकसाई मायाकसाई णं जह अंतो० उक्को० अंतोमु०, लोभकसाइस्स जहः एकं स० उको• अंतो०, अकसाई दुविहे जहा हेट्टा । कोहकसाई माणकसाईमायाकसाईणं अंतरं जह. एक० स. उक्को अंतो. लोहकसाइस्स अंतरं जह० अंतो० को अंतो, अकसाई नहा जहा हेट्ठा । अप्पायहु-अकसाइणो Page #908 -------------------------------------------------------------------------- ________________ सव्वत्योवा माणकसाई तहा अपंतगुणा । कोहे माया लोभे विसेसमहिया मुणेतब्बा ॥१॥ (मु० २६१). 'तस्थ जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तः पञ्चविधाः सर्वजीका: प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-होधकषायिणो मानकषाहै यिणो मायाकषामिणो लोभकषायिणोऽकपायिणश्च ॥ अमीषां कायस्थितिमाह-कोहकसाई णं भंते' इत्यादि, क्रोधकषायी जघ न्येनाप्यन्तर्मुहूर्त, "क्रोधाधुपयोगकालोऽन्तर्मुहूर्त"मिति वचनात् , एवं मानकषायी मायाकषायी च वक्तव्यः, लोभकषायी जघन्यनैकं । समयं, स चोपशमश्रण: प्रतिपतन लाभकषायोदयप्रथमसमयानन्तर मृतः प्रतिपत्तव्यो, मरणसमये कस्यापि क्रोधाधुदयसम्भवात् , क्रमेण प्रतिपतनं हि मरणाभावे न तु मरणेऽपीति, उत्कर्षतोऽन्तर्मुहूर्त, अकषायी द्विविधः-साधपर्यवसितः केवली, सादिसपर्यवसित उपशान्तकषायः, स च जघन्येनैकं समयं द्वितीये समये मरणतः क्रोधायुदयेन सकषायत्वप्राप्तेः, उत्कर्षतोऽन्तर्मुहूर्त्तमुपशान्तमोहमुणस्थानककालस्यैतावत्प्रमाणलादित्येके, अन्ये खभिदधति-जयन्यतोऽप्यन्तर्मुहूर्त, न लोभोपशमप्रवृत्तस्यान्तेऽन्तर्मुहूर्त्ताधो मरणमिति वृद्धवादात , उत्कर्षतोऽप्यन्तर्मुहूर्तमुपशान्तमोगुणस्थानककालस्योत्कर्षतोऽप्येतावन्मात्रत्वात् , नवरं' जघन्यपदादुत्कृष्टपदं वि[शेषाधिकमवसातव्यं, युक्तं चैतत् सूत्रकृतोऽभिप्रायेण प्रतिभासते, लोभापायिणो जघन्यत उत्कर्षतश्चान्तर्मुहूर्तान्तराभिधानात् , 4-3 यति च-"लोभकसाइयस्स जह० अंतो० उक्कोसेणवि अंतोमुत्तमंतर"मिति ॥ साम्प्रतमन्तरमाह-कोहकसाइस्स णं भंते ! इत्यादि, क्रोधकषायिणोऽन्तरं जघन्येनैकं समयं, तदुपशमसमयानन्तरं मरणे भूयः कस्यापि तदुर्दयान्', उत्कर्षतोऽन्तर्मुहूर्त, एवं । मानकषायिमायाकषायिसूत्रे अपि वक्तव्ये, लोभकपायिणो जघन्येनोत्कृष्टेनाप्यन्तर्मुहूर्त नवरमुत्कृष्टं बृहत्तरमवसातव्यम् , अकषा Page #909 -------------------------------------------------------------------------- ________________ . 1 सायिण: साद्यपर्यवसितस्य नास्त्यन्तरं अपर्यवसितत्वात् , सादिसपर्थवसितस्य जघन्येनान्तर्मुहूर्ने, तावता कालेन भूयः श्रेणिलाभात्, र उत्कर्षतोऽनन्त कालं, अनन्ता उत्सपिण्यवसपिण्य: कालतः, क्षेत्रतोऽपार्ट्स पुद्गलपरावर्त देशोनं, पूर्वमनुभूताकषायित्वस्यैतावता कालेन भूयो नियमनाकपायिवभावात् ।। अल्पवहुवचिन्तायां सस्तोका अकषायिणः, सिद्धानामेवाकपायित्वात् , तेभ्यो मानकषा-1 |यिणोऽनन्तगुणाः, निगोदजीवानां सिद्धेभ्योऽप्यनन्तगुणवात् , तेभ्यः क्रोधकषायिणो विशेषाधिकाः, क्रोधकषायोदयस्य चिरकालावस्थायित्वात् , एवं तेभ्यो मायाकषायिणो विशेषाधिका:, तेभ्यो लोभकषाथिणो विशेषाधिका:, मायालोभोदययोश्विरतरकालावस्थायित्वात् ।। अहवा पंचविहा सन्यजीवा पण्णत्ता, तंजहारया तिरिक्खजोणिया मणुस्सा वेचा सिद्धा। संचिढणांतराणि जह हेहा भणियाणि । अप्पायहु थोवा मणुस्सा णेरड्या असंखेनगुणा देवा असंवेनगुणा सिद्धा अणंतगुणा तिरिया अणंतगुणा । सेत्तं पंचविहा सव्वजीवा पण्णता ॥ (सू० २६२) 'अहवे'त्यादि, 'अथवा' प्रकारान्तरेण पञ्चविधा: सर्वजीवाः प्रज्ञप्तास्तद्यथा-नैरयिका स्तियचो मनुष्या देवाः सिद्धाः, अमीषां 2 कायस्थितिरन्तरमल्पबहुत्वं च प्रागेवाभिहितनिति न भूयो भाव्यते । उपसंहारमाह-'मेत्तं पंचविहा सव्वजीवा पनत्ता' ॥ तदेचमुक्ताः पञ्चविधाः सर्वजीवाः, सम्प्रति षडविधानाह Page #910 -------------------------------------------------------------------------- ________________ * ****ARRA तत्थ जे ते एवमाहंसु छबिहा सयजीवा पण्णत्ता ते एवमाहंसु, तंजहा-आभिणियोहियणाणी सुयणाणी ओहिनाणी मणपजवणाणी केवलनाणी अण्णाणी, आभिणिषोहियणाणी णं भंते? आभिणियोहियणाणित्ति कालओ केवचिरं होइ ?, गोयमा! जह• अन्तोमुहुत्तं उको० छावर्हि सागरोषमाई साइरेगाई एवं सुयणाणीवि, ओहिणाणी णं भंते!?, जह० एवं समयं उको छाचाहि सागरोवमाई साइरेगाई, मणपज्जेवणाणी ण भते ०१, जह. एक समयं उको० देसूणा पुत्वकोडी, केवलनाणी णं भंते ०? सादीए अपनवसिए, अन्नाणिणो तिविहा पं० सं०-अणाइए वा अपज्जवसिए अणाइए वा सपनवसिए साइए वा सपञ्जवसिए, तत्थ साइए सपनवसिए जह. अंतो० उक्को० अर्णतं कालं अवई पुग्गलपरियई देसूणं । अंतरं आभिणियोहियणाणिस्स जह• अंतो० उक्को अणंतं कालं अवह पुग्गलपरियह देसूणं, एवं सुय० अंतरं० मणपजव०, केवल नाणिणो णस्थि अंतरं, अन्नाणि० साइसपञ्जवसियस्स जह० अंतो० उक्को० छावर्हि सागरोवमाई साइरेगाई । अप्पा० सव्वत्थोवा मण ओहि. असंखे० आभि० सुयः विसेसा० सट्टाणे दोषि तल्ला केव. अणंत. अण्णाणी अणंतगुणा ।। अहवा छव्विहा सब्वजीवा पण्णता तंजहा-(एवंविधः पाठ इतः प्राग आवश्यको न चोपलब्धो दृश्यमानादर्शषु कचिदपि) एगिदिया बेदिया तेंदिया चरिंदिया पंचेंदिया अणिंदिया । संचिढणांतरा जहा हेहा । अप्पायहु TRAC%%A4 Page #911 -------------------------------------------------------------------------- ________________ सध्यत्थोवा पंचेंदिया चारिदिया विसेसा तेईदिया विसेसा दिया विसेसा एगिदिया अणंतगुणा अणिदिया अणंतगुणा ॥ (सू. २६३) . 'तत्थे' त्यादि, तत्र ये ते एवमुलवन्तः षड्विधाः सर्वजीवा: प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-अभिनित्रोधिकज्ञानिनः श्रुतहानिनोवधिज्ञानिनो मनःपर्यवज्ञानिनः केवलज्ञानिनोऽज्ञानिनश्च । सम्प्रत्यमीषां काय स्थितिमाह-आमिणिबोहियनाणी भते।' इत्यादि, आभिनिबोधिकज्ञानी जघन्येनान्तर्मुहत, सम्यक्त्वकालस्य जघन्यत एतावन्मात्रत्वात् , उत्कर्षतः पटषष्टिः सांगरोपमाणि सातिरेकाणि, तानि च विजयादिषु वारद्वयादिगमनेन भावनीयानि, एवं श्रुतज्ञानिनोऽपि वक्तठर, आभिनियोधिकश्रुतज्ञानयोः परस्परा-14 विनाभूतत्वात् , 'जत्थ आमिणिबोहियणाणं तत्थ सुवनाणं, जस्थ सुयनाणं सत्थ आभिणियोहियनाणं, होवि एषाई अणोण्णम-IA गुगयाई इति वचनात् , अवधिज्ञानी जघन्यत एक समयं, सा चेकसमसा भरणतः प्रविपातन मिथ्यात्वगमनतो वा विमानानभावतः प्रतिपत्तव्या, उत्कर्षत: षट्षष्ठिः सागरोपमाणि सातिरेकाणि, तान्याभिनियोधिकज्ञानवद्भावनीयानि, मनःपर्यवज्ञानी जघयत एक समयं, द्विसीय समये मरणतः प्रतिपातात् , उत्कर्षतो देशोना पूर्वकोटी, चारित्रकालस्योत्कर्षतोऽप्येतावमात्रखात्, केवलज्ञानी साधपर्यवसितः । अज्ञानी त्रिविधः प्रशासचथा-अनापर्यवसित: अनादिसपर्यवसितः सादिसंपर्यवसितश्च, तत्र पोऽसौ सादिसपर्यवसितोऽसौ जघन्येनान्तर्मुहूर्त, तत ऊर्द्ध कस्यापि सम्यक्त्वलाभतो भूयोऽपि ज्ञानिवभावात् , उत्कर्षतोऽनन्तं कालं यावद पार्द्ध देशोनं पुद्गलपरावर्त, झानित्वात्परिभ्रष्टस्यैतावता कालेन नियमतो भूयोऽपि झानित्वभावात् । अन्तरचिन्तायामाभिनिवाधिकजहानिनो जघन्येनान्तरमन्तर्मुहूर्त, कस्याप्येतावत्कालेन भूयोऽप्याभिनिबोधिकज्ञानिवभावात् , उत्कर्षतोऽनन्तं कालं यावदपाई पुद्रल Page #912 -------------------------------------------------------------------------- ________________ XXXX***** परावर्त देशोनं, एवं श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यवज्ञानिनश्चान्तरं वक्तव्यं, केवलज्ञानिनः साचपर्यवसितत्वानास्त्यन्तर, अशानिनोऽनाद्यपर्यवसितम्य नास्त्यन्तरं अर्थवसितत्वात . अनादिसपर्यवसितस्यापि नास्त्यन्तरं भूयस्सद्भावायोगात्, पुनरझानिलं हिमाल वस् सादिसपर्यवसितं भवति न बनादिसपर्यवसितं, सादिसपर्यवसितस्य जघन्यतोऽन्तर्मुहुर्त; तावता कालेन भूयोऽपि कस्वाप्यनानिवप्राप्तेः, उत्कर्षतः षष्टिः सागरोपमाणि सातिरेकाणि । अल्पबहुवचिन्तायां सर्वस्तोका मनःपर्यवशानिनश्वारित्रिणामेव केवाश्चित्तद्भावात् 'तं संजयस्स सञ्वप्पमायरहियस्स विविधरिद्धिमतो' इति वचनात् , तेभ्योऽवधिज्ञानिनोऽसत्यातगुणाः, देवनारकाणामप्यवधिज्ञानभावात् , तेभ्य आभिनिबोधिकज्ञानिनः श्रुसझानिनश्च द्वयेऽपि विशेषाधिकाः, स्वखाने तु द्वयेऽपि परस्परं तुल्याः, आभिनिबोधिकश्रुतज्ञानयोः परस्पराविनाभावात् , तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तस्वात् , तेभ्योऽज्ञानिनोऽनन्तगुणाः, वनपतिकायानां सिद्धेभ्योऽप्यनन्ततात् ।। 'अह'त्यादि, 'अथवा' प्रकारान्तरेण षड्डिधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-एकेन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रिया अनिन्द्रियाः । एतेषां कायस्थितिरन्तरमरूपबहुत्वं प्रागेव भावितम् ।। अहवा छव्यिहा सव्वजीवा पण्णत्ता तंजहा-ओरालियसरीरी वेउब्धियसरीरी आहारगसरीरी तेयगसरीरी कम्मगसरीरी असरीरी ॥ ओरालियसरीरी णं भंते ! कालओ केवचिर होइ?, जहपणेणं खुशागं भवगहणं दुसमऊणं, उन्कोसेणं असंखिजं कालं जाव अंगुलस्स असंखेवतिभागे, वेउब्वियसरीरी जह एक समयं कोसेणं तेत्तीस सागरोधमाई अंतोमुत्समभहियाई, आहारगसरीरी जह• अंतो० उक्को० अंतो, तेयगसरीरी दुविहे--अणादीए वा अपञ्जवसिए अणादीए Page #913 -------------------------------------------------------------------------- ________________ RESTRA SASARASHARE वा सपज्जवसिते, एवं कम्मगसरीरीवि, अमरीरी सातीए अपज्जवसिते ॥ अंतरं ओरालियसरीरस्स जह० एक समयं उक्को तेत्तीसं सागरोषमाई अंतोमुत्तमम्भहियाई, बेउब्वियसरीरस्स जह० अंतो० उक्को० अणतं कालं वणस्सतिकालो, आहारगस्स सरीरस्स जह. अंतो उन्को अणंतं कालं जाव अवह पोग्गलपरियह देसूर्ण, तेय. कम्मसरीरस्स य दुण्हवि पथि अंतरं ॥ अप्पाबहु० सव्वत्थोवा आहारगसरीरी बेउब्वियसरीरी असंखेनगुणा ओरालियसरीरी असं. खेजगुणा असरीरी अणंतगुणा तेयाकम्मसरीरी दोवि तुल्ला अणतगुणा ॥ सेसं छव्विहा सव्व जीवा पण्णत्ता ॥ (सू० २६४) "अहवे'त्यादि, 'अथवा' प्रकारान्तरेण पडिया: सर्वजीवाः प्रज्ञप्तास्तद्यथा-औदारिकशरीरिणः वैक्रियशरीरिण: आहारकशरीरिणः । तैजसशरीरिण: कार्मणशरीरिण: अशरीरिणश्च ।। अमीयां कायस्थितिमाह-ओरालियसरीरी पं भंते' इत्यादि, औदारिकशरीरी जघन्यतः भुलकभवग्रहणं द्विसमयोनं, विद्महे आद्ययोर्द्वयोः समययोः कार्मणशरीरिवात् , उत्कर्षतोऽसलयेयं कालं तावन्तं कालमविप्र-16|| हेणोत्पादसम्भवात् । क्रियशरीरी जयन्येनेक समयं, विकुर्वणासमयानन्तरसमये एवं कस्यापि मरणसम्भवात् , उत्कर्षतस्त्रयविंशसागरोपमाणि अन्तर्मुहूर्तावधिकानि, तानि चैव-कश्चिारित्रवान् वैक्रियशरीरं कृलाऽन्तर्मुहूर्त जीवित्वा स्थितिक्षयादविग्रहेणानु-४| त्तरसुरेषूपजायते, आहारकशरीरी जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षतोऽन्यन्तर्मुहूर्त, तैजसशरीरी कार्मणशरीरी च प्रत्येकं द्विविध:-अनाथपर्यवसितो यो न मुक्ति गन्ता, अनादिसपर्यवसितो मुक्तिगामी, अशरीरी साखपर्यवसितः । अन्तरचिन्तायामौदारिकशरीरिणोड Page #914 -------------------------------------------------------------------------- ________________ SNAKE - तरं जघन्यत एक; समयः, स च द्विसामयिक्यामपान्तरालगतौ भावनीयः, प्रथमे समये कार्मणशरीरोपेतत्वात् , उत्कर्षतस्त्रय-1 विंशत्सागरोपमाणि अन्तर्महाभ्यधिकानि, उत्कृयो वैकियकाल इति भावः, वैकियशरीरिणोऽन्तरं जघन्यतोऽन्तर्मुहूर्त, सकृद्धक्रियकरणे एतावता कालेन पुनक्रियकरणात मानवदेवेषु भावात, उत्कर्षतो वनस्पतिकाल: प्रकट एव, आहारकशरीरिणो जघन्येनान्तमुहूर्त, सकृत्करणे एतावता कालेन पुन: करणात् , उत्कर्षतोऽनन्तं कालं यावदपार्द्ध पुद्गलपरावर्त, तैजसकार्मणशरीरयोविधाऽपि | नास्त्यन्तरं । अल्पबहुत्वचिन्तायो सर्वस्तोका आहारकशरीरिणः, उत्कर्षतोऽपि सहस्रपथक्त्वेन प्राप्यमागत्यात्, तेभ्यो वैक्रियशरीरिमाणोऽसमयेयगुणाः, देवनारकाणां कतिपयगर्भजतिर्यकपञ्चेन्द्रियमनुष्यवायकायिकानां च वैक्षियशसारेलात, भ्य औदारिकशरीरिणी-1 |ऽसहयेयगुणाः, इहानन्वानामपि जीवानां यस्मादेकमौदारिकं शरीरं ततः स एक औदारिकशरीरी परिगृह्यते ततोऽसत्येयगुणा एवी-| दारिकशरीरिणो नानन्तगुणाः, आह च मलटीकाकार:- औदारिकशारीरिभ्योऽशरीरा अनन्तगुणाः, सिद्धानामनन्तत्वान, औ. दारिकशरीरिणां च शरीरापेक्षयाऽसङ्गपेयखा"दिति, तेभ्योऽशरीरिणोऽनन्तगुणा:, सिद्धानामनन्तत्वात् । सेभ्यस्तैजसशरीरिणः काम| णशरीरिणश्चामन्तगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तैजसकार्मणयोः परस्पराविनाभावात् , इह तेजसशरीरे कामेणा शरीर नाच मिगोदेवपि प्रतिजीवं विद्यत इति सिद्धेभ्योऽप्यनन्तगुणत्वम् । उपसंहारमाह-'सेत्तं छव्विहा सब्यजीवा पन्नत्ता' ॥ उक्ताः षड्डिधाः सर्वजीवाः; सम्प्रति सप्तविधानाह तत्य जे ते एकमाइंसु सत्सविधा सम्वजीवा पं० ते एवमासु, तंजहा-पुटविकाइया आउकाईया तेउकाइया वाउकाइयाँ वणस्सतिकाइया तसंकाइया अकाइया । संचिट्ठणंतरा जहा हेट्ठा। Page #915 -------------------------------------------------------------------------- ________________ अप्पाबहु० सव्वस्थोवा तसकाइया तेजकादया असंखेलगुणा पुढचिकाइया विसे० आउ० विसे० वाड० विसेसा० सिद्धा अनंतगुणा वणस्सइकाइया अनंतगुणा ॥ ( सू० २६५ ) 'तत्थ जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तः सप्तविधाः सर्वजीवाः प्रमास्ते एवमुक्तवन्तस्तद्यथा - पृथिवी कायिका अकायिका: । तेजस्कायिका वायुकायिका वनस्पतिकायिकाः सकायिका: अकायिका । पृथिवीकायिकादीनां कायस्थितिरन्तरमल्पबहुत्वं च प्रागेव भावितमिति न भूयो भाव्यते ॥ अहवा सतविहा सव्वजीवा पण्णत्सा, तंजहा- कण्हलेस्सा नीललेस्सा काउलेस्सा सेउलेस्सा पम्हलेस्सा सुकलेस्सा अलेस्सा ॥ कण्हलेसे णं भंते! कण्हलेसन्ति कालओ केवचिरं होइ, गोयमा ! ज० अंतो० उक्तो० तेत्तीस सागरोवमाई अंतोमुत्तमम्भहियाई, गीललेस्से णं जह० अंतो० उक्क० दस सागरोवमाई पलिओयमस्स असंखेज्जति भागअन्भहियाई, काउलेस्से णं भंते १० जह० तो० ० तिनि सागरोवमाई पलिओयमस्स असंखेज्जति भागमम्भहियाई, तेउलेस्से णं भंते!, जह० अं० उ० दोणि सागरोचमाहं पलिओवमस्स असंखेजइभागमन्भहियाई पहले से भंते!, जह० अंतो उक्क० दस सागरोयमाई अंतोमुहुत्तमम्भहियाई, सुक्कलेसे णं भंते !०१, जहनेणं अंतो० उक्कोसेणं तितीसं सागरोवमाई अंतोमुत्तमम्भहियाई, अलेस्से णं भंते! सादीए अपज्जवसिते ॥ कण्हलेसस्स णं भंते! अंतरं कालओ केवचिरं होति ?, जह० अंतो० उको० ते Page #916 -------------------------------------------------------------------------- ________________ सीसं सागरोवमाइं अंतोमुहत्तम०, एवं नीललेसस्सवि, काउलेसस्सवि, तेउलेसस्स गां भंते ! अंतरं का०१, जह० अंतो० उक्को बणस्सतिकालो, एवं पम्हलेसस्सवि सुक्कलेसस्सवि दोपहवि एवमंतरं, अलेसस्स णं भंते! अंतरं कालओ०१, गोयमा! सादीयस्स अपजवसियस्स णत्थि अंतरं ॥ एतेसि णं भंते ! जीवाणं कण्हलेसाणं नीललेसाणं काउले. तेउ० पम्ह० सुक्क० अलेसाण य कयरे २१०, गोयमा! सव्वत्थोचा सुक्कलेस्सा पम्हलेस्सा संखेजगुणा तेउलेस्सा संखिजगुणा अलेस्सा अणंतगुणा काउलेस्सा अगंतगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया । सेसं सत्तविहा सवजीवा पन्नत्ता ॥ (सू० २६६) 'अहवेत्यादि, अथवा' प्रकारान्तरेण सर्वजीवाः सप्तविधाः प्रज्ञाप्लास्तपथा-फणलेश्याः नीललेश्याः कापोतलेश्याः तेजोलेश्याः ॥ पालेश्याः शुक्ललेश्या: अलेश्या: ।। साम्प्रतमेतेषां कायस्थितिमाह-कण्हलेसे णं भंते!' इत्यादि, कृष्णलेश्या जघन्यतोऽन्तर्मुहूर्त, | तिर्यमनुष्याणां कृष्णलेश्याया अन्तर्मुहूर्तावस्थायित्वात् , उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि, देवनारका हि पाश्वायभवगतचरमान्तर्मुहर्तादारभ्यागेतनभवगतप्रथमान्तर्मुहूत्ते यावदवस्थितलेश्याका:, अधःसप्तमपृथिवीनारकाव कृष्णलेश्याका: पाश्रात्याप्रेतनभवगतचरमादिमान्तर्मुहूत्र्ते द्वे अप्येकमन्तर्मुहूर्त, तस्यासयातभेदात्मकत्वात् , तत उपपद्यन्ते कृष्णलेश्याकस्यान्तर्मुहूर्ताभ्य|धिकानि त्रयस्त्रिंशत्सागरोपमाणि, नीललेश्याको जघन्यतोऽन्तर्मुहर्त तच्च प्राग्वत् , उत्कर्षतो दश सागरोपमाणि पल्योपमासयेयभागाधिकानि, धूमप्रभाप्रथमप्रस्तटमारकाणां नीललेश्याकानामेतावस्थितिकवान, पाश्चात्याप्रेतनभवगते च चरमादिमान्तर्मुहर्ते पस्यो Page #917 -------------------------------------------------------------------------- ________________ - KASARAM पमासमवेयभागान्तःप्रविष्टे न पृथग्विवक्षिते, कापोतलेश्याको जघन्येनान्तर्मुहर्त प्रावत् , उत्कर्षवत्रीणि सागरोपमाणि पस्योपमासयभागापाणिनि, माछाप्रा नस्तकमसरा एक गां कपोतलश्याकानामेतावस्थितिकलात् , तेजोलेश्याको जयन्येनान्समुहूर्त तथैव उत्कर्षतो वे सागरोपमे पल्योपमासयेयभागाभ्यथिके, ने चेशानदेवानामवसानच्ये, पालेश्याको जघन्येनान्तर्नुकूः प्राग्वत् , | उत्कर्षतो दश सागरोपमाणि अन्तर्मुहूर्चाभ्यधिकानि, तानि ब्रह्मलोकवासिनां देवानामवसातच्यानि, शुललेश्याको जघन्यतोऽन्तर्मुहूर्त | प्राग्वत् , उत्कर्षतस्त्रयस्त्रिंशत् सागरोपमागि अन्तर्मुहूर्ताभ्यधिकानि, तानि चानुपरसुराणां प्रतिपत्तव्यानि, तेषां शुखलेश्याकत्वात् ।। अन्सरचिन्तायां कृष्णलेश्याकस्यान्तरं जघन्यतोऽन्तर्मुहूर्त, तिर्यअनुष्याणामन्तर्मुहूर्तेन लेश्यापरावर्तनात् , उत्कर्षतस्त्रयस्त्रिंशत्सागरो-II पमाण्यस्ततची यधिकानि, शुक्ललेश्योत्कृष्टकालस्य कृष्णलेश्वान्तरोत्कृष्ट कालत्वात , एवं नीललेश्याकापोतलेश्ययोरपिज र्षतश्चान्तरं वक्तव्यं, तेज:परशुक्लानामन्तर जघन्यतोऽन्तर्मुहर्तमुत्कर्पतो वनस्पतिकाल:, स च प्रतीच एवेति, अलेश्यस्य साद्यपर्यत्रसितस्य नास्त्यन्सरमपर्यवसित्तत्वात् ।। अल्पबहुलचिन्तायां सर्वस्तोकाः शुक्ललेश्याः, लान्तकाविदेवानां पर्याप्तगर्भव्युत्क्रान्तिककतिपयपञ्चेन्द्रियतिर्यअनुष्याणां शुक्लले श्यासम्भवात् , तेभ्यः पञ्चलेश्याः सयेयगुणाः, समस्कुमारमाहेन्द्र ब्रह्मलोककल्पवासिनो सर्वेषां प्र-10 भूतपर्याप्तगर्भव्युत्क्रान्तिकतिर्यमनुष्याणां च पालेश्याकलात्, अथ लान्सकादिदेवेभ्य: सनत्कुमारादिकल्पनयवासिनो देवा असङ्ख्यातगुणाः तप्तः शुद्धलेश्येभ्यः पालेश्या असत्यातगुणाः प्राप्नुवन्ति, कथं सद्ध्येयगुणा उत्ता:१, उच्यते, इह जघन्यपदेश्यसङ्ख्याताना सनत्कुमारादिकल्पनयवासिम्योऽसस्येवगुणानां पञ्चेन्द्रियत्तिरश्वां शुक्ललेश्या, सत: पालेश्याकाः शुखलेश्याकेभ्यः सवयेयगुणाः, - जोलेश्याकाः तेभ्योऽपि सोयगुणाः, तेभ्योऽपि सङ्ख्येय गुणेषु तिर्यपञ्चेन्द्रियमनुष्येषु भश्नपतिव्यन्तरज्योतिष्कसौधर्मशानदेवेषु च Page #918 -------------------------------------------------------------------------- ________________ तेजोलेश्या भावात् भावना सत्येयगुणले प्राग्वत्, तेभ्योऽप्यनन्तगुणा अश्याः, सिद्धानामनन्तत्वात् तेभ्योऽपि कापोतलेश्या अनन्तगुणाः, सिवेभ्योऽप्यनन्तगुणानां वनस्पतिका विकानां कापोतलेश्यावतां सनावात्, तेभ्योऽपि नीललेश्या विशेषाधिकाः, तेभ्यीवि कृष्णया विशेषाधिकाः, तिराध्यवसायानां प्रभूततराणां सद्भावात् । उपसंहारमाह - 'सेत्तं सत्तविहा सव्वजीवा 'पन्ना' ॥ उक्ताः सप्तविधा: सर्वजीवाः, साम्प्रतमष्टविधानाह— • संस्थ जे ते एवमाहंसु अट्टविहा सम्यंजीवा पण्णत्ता ते णं एवमाहंसु, तंजहा - आभिणिवीहियनाणी सुय० ओहिं० मण० केवल० मतिअन्नाणी सुयअण्णाणी विमंगअण्णाणी ॥ आभिणिबोहियणाणी णं भंते! आभिणियोहियाणीति कालओ केवचिरं होत गोयना । जह० अंतो० ht० छावसिागरो भाई सातिरंगाई, एवं सुग्रणाणीवि । ओहिणाणी णं भंते!०१, जह० एक समयं उको छावट्टिसागरोवमाई सातिरेगाई, मणपज्जवणाणी णं भंते!०१ जह० एवं स० एक० देणा पुव्यकोडी, केवलणाणी णं मते ०१ सादीए अपज्जवसिते, मतिअण्णाणी णं भंते १०१ अण्णाणी तिथि पष्णते तंत्र अणाइए वा अपज्जवसिए अणावीए वा सपज्जवलिए सातीए वा संपज्जवसिते, तस्य णं जे से सादीए सपज्जवसिते से जह० अंती० को अनंतं कालं जाव अब पोग्गल परियहं देणं, सुयअण्णाणी एवं चेव, विभंगअण्णाणी णं भंते! विमंग० जह० एक्कं समयं उ० तेत्तीस सागरोदमाई देणार पुव्यकोडीए अमहियाई || आभिणिवोहियणाणिस्स Page #919 -------------------------------------------------------------------------- ________________ - CAMERASACX** णं भंते! अंतरं कालओ०१, जह० अंतो० उक्क० अणंत कालं जाव अवई पोग्गलपरियट देसूणं, एवं सुयणाणिस्सपि, ओहिणाणिस्सवि, मणपजवणाणिस्तवि, केवलणाणिस्स णं भंते। अंतरं०१, सादीयस्स अपज्जनसियस णस्थि अंतरं । महअण्णाणिस्स ण भंते! अंतरं०१, अणादीयस्स अपजवसियस्स पत्थि अंतरं, अणादीयस्स सपञ्जवसियस्स णधि अंतरं, सादीयस्स सपजवसियस्स जह० अंतो उन्को ठावहिँ सागरोवमाई सातिरेगाई, एवं सुयअण्णाणिस्सवि, विभंगणाणिस्स णं भंते! अंतरं०१, जह. अंतो उको वस्सतिकालो ॥ एएसिणं भंते! आभिणिषोहियणाणीणं सुयणाणि ओहि० मण. केवल. मइअण्णाणि सुयअण्णाणि विभंगणाणीण य कतरे०१, गोयमा! सम्वत्थोवा जीवा मणपज्ञवणाणी ओहिणाणी असंखेजगुणा आभिणियोहियणाणी सुयणाणी एए दोधि तुल्ला विसेसाहिया, विभंगणाणी असंखिजगुणा, के बलणाणी अणंतगुणा, मइअण्णाणी सुयअण्णाणी य दोवि तुल्ला अपांतगुणा ।। (सू० २६७) 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तोऽष्टविधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तबन्तस्तद्यथा-आभिनिवोधिकज्ञानिनः श्रुतज्ञानिनोऽव-14 | धिज्ञानिनो ममःपर्यवज्ञानिनः केवलज्ञानिनो मत्यज्ञानिनः अनाज्ञानिनो विभडमानिनश्च ॥ कायस्थितिचिन्तायामामिनिबोधिकज्ञानी जपन्येनान्तर्मुहर्तमुत्कर्षतः षटषष्टिः सागरोपमाणि सातिरेकाणि, एवं श्रुतज्ञान्यपि, अवधिमानी जघन्यत एक समयमुत्कर्षतः षष्टिः सागरोपमाणि सातिरेकाणि, मनःपर्यवज्ञानी जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी, केवलज्ञानी साद्यपर्यवसितः, म Page #920 -------------------------------------------------------------------------- ________________ ARENAKANTRA%AFAS त्यज्ञानी त्रिविधस्तद्यथा-अनाद्यपर्यवसित: अनादिसपर्यवसितः सादिसपर्यवसितश्न, तत्र योऽसौ सादिसपर्यवसितः स जघन्येनान्तमुहूर्तमुत्कर्षतोऽनन्तं कालं यावदपा पुदलपरावर्त देशोनं, एवं श्रुताशान्यपि, विभज्ञानी जघन्येनैकं समयं, द्वितीयसमये मरणतः प्रतिपाते सम्यक्त्वलाभतो बानभावेन वा विभङ्गाभावान , उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि देशोनया पूर्वकोट्याऽभ्यधिकानि, तानि |घ सुप्रतीतानि, अप्रतिपतितविभङ्गानां धन्वन्तरिप्रमुखाणां बहूनां सप्तमपृथिवीनरकगमनश्रवणान् ॥ अन्तरचिन्तायामाभिनिबोधिकशानिनोऽन्तरं जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं यावदपार्द्ध पुद्रलपराव देशोन, एवं श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यवज्ञानिनश्चान्तरं वक्तव्यं, केटलशानिनः मागापर्यन सिता नामाता, मयलानिनः श्रुताज्ञानिनश्चानाद्यपर्यवसितस्यानादिसपर्यवसितस्य च नास्त्यन्तरं, सादिसपर्यवसितस्य जघन्येनान्तर्महतमत्कर्षतः षटपष्टिः सागरोपमाणि, विभज्ञानिनो ज कालं वनस्पतिकालः ॥ अस्पबहत्वचिन्तायां सर्वस्तोका मनःपर्यवज्ञानिनः, तेभ्योऽवधिज्ञानिनोऽसाहयगुणाः, तेभ्योऽप्याभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिका:, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्योऽपि विभङ्गबानिनोऽसल्येयगुणा:, मिथ्याशा प्राभूत्यात् , एतेभ्योऽपि केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्योऽपि मत्यज्ञानिनः श्रुताशानिनश्च प्रत्येकमनन्तगुणाः, स्वस्थाने. तु परस्परं तुल्याः , भावना सर्वत्रापि प्राग्वत् , फेवलं सूत्रपुस्तकेष्वति सलेप इति विवृतं ।। अहया अट्ठविहा सबजीवा पण्णत्ता, तंजहा–णेरड्या तिरिक्खजोणिया तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ सिद्धा ॥ रहए णं भंते ! नेरयत्ति कालओ केवचिरं होति?, गोयमा? जहनेणं दस वाससहस्साई उ० तेत्तीसं सागरोवमाइं, तिरिक्खजोणिए Page #921 -------------------------------------------------------------------------- ________________ भंते १० २, जह० अंतोसु० को० वणस्सतिकालो, तिरिक्खजोगिणी णं भंते १०१, जह० अंतो० to तिनि पलिओमाई पुष्धकोडिपुहुप्तमम्भहियाई, एवं मणूसे मणूसी, देवे जहा नेरइए, देवी णं भंते १०१, जह० दस वाससहस्साई उ० पणपन्नं पलिओयमाई, सिद्धे णं भंते! सिद्धसि० १, गोयमा ! सादीए अपजवलिए। गेरहयस्स णं भंते! अंतरं कालओ केवचिरं होति ?, जह० अंतो० उको० षणस्सतिकालो, तिरिक्खजोणियस्स णं भंते! अंतर कालओ० ?, जह० अंत० उ० सागरोषमसतपुहुत्तं सातिरेगं, तिरिक्खजोगिणी णं भंते! अंतरं कालओ केवविरं होति ?, गोयमा ! जह० अंतोमुहुत्तं उक्क० वणस्सतिकालो, एवं मणुस्सस्सवि मसीए वि, देवरसवि देवीवि, सिद्धस्स णं भंते! अंतरं सादीयस्स अपजबसियस्स णत्थि अंतरं ॥ एतेसि णं मते ! रयाणं तिरिक्खजोणियाणं तिरिक्खजोगिणीणं मणूसाणं मणूसीणं देवाणं देवी सिद्धाण करे० १, गोयमा ! सव्वत्थोवा मणुस्सीओ मणुस्सा असंखेज्जगुणा नेरड्या असंखिजगुणा तिरिक्लजोणिणीओ असंखिज्जगुणाओ देवा संखिजगुणा देवीओ संखेज्जगुणाओ सिद्धां अतगुणातिरिक्खजोणिया अनंतगुणा । सेसं अट्ठविहा सव्वजीवा पण्णत्ता ॥ ( सू० २३८ ) 'अहवे'त्यादि, ' अथवा ' प्रकारान्तरेण अष्टविधाः सर्वजीत्राः प्राप्तास्तद्यथा - तैर विकास्तिर्यग्योनास्तिर्यग्योन्यो मनुष्या मनुष्यो देवा देव्यः सिद्धाः । तत्र नैरविकादीनां देवीपर्यन्तानां कार्यस्थितिरन्तरं च संसारसमापन सप्तविधप्रतिपत्ताविव सिद्धस्तु कार्यस्थितिथि Page #922 -------------------------------------------------------------------------- ________________ -न्तायां साधपर्यवसितः, अन्तरचिन्तायां नास्त्यन्तरं ॥ अल्पबहुलं सर्वस्तोका मनुष्याः, सत्यकोटीकोटीप्रमाणत्वात् साभ्यो मानुष्योऽसयगुणाः श्रेण्यसङ्ख्येच मानप्रमाणत्वात् तेभ्यो या अपेयगुणाः, तेभ्यस्तिर्यग्योन्योऽसत्यगुणाः, ताभ्यो देवाः सहोयगुणाः, तेभ्यो देव्यः सङ्ख्येयगुणाः, युक्तिः सर्वत्रापि संसारसमापन सप्तविधप्रतिपत्ताविव देवीभ्यः सिद्धा अनन्तगुणाः, तेभ्योsपि तिर्यग्योनिका अनन्तगुणाः । उपसंहारमाह- 'सेतं अट्ठविहा सब्वजीवा पक्षता' उता अष्टविधाः सर्वजीवाः, सम्प्रति नवविधानाह - तस्थपणं ते एवमाहं णयविधा सब्बजीवा पं० ते णं एवमाहंसु, तंजहा - एगिंदिया बेंदिया दिया asiरंदिया रइया पंचेंद्रियतिरिक्खजोणिया मणूसा देवा सिद्धां ॥ एर्मिदिए णं भते ! eficयत्ति कालओ केवचिरं होइ ?, गोयमा ! जह० अंतोमु० उक्को० वणस्स ०, बेंदिए णं भंते! जह० अंतो० को संखे कालं, एवं तेईदिएव उ० रया णं भंते १० २ अह० दस वास सहस्ताई को० तेत्तीस सागरोवमाई, पंचेद्रियतिरिक्खजोणिए णं भंते! जह० जं"तो० उ० तिष्णि पलिओषमाई पुष्वकोडिपुहुत्तमम्भहियाई, एवं मणूसेवि, देवा जहा शेरईया, सिद्धे णं भंते १० २१ सादीए अपजयसिए । एगिंदियस्स णं भंते! अंतरं कालओ केवचिरं होति ?, गोयमा। जह० अंतो० को दो सागरोवमसहस्साई संखेजवासमन्महियाई, बेंद्रियस्स णं भंते! अंतरं कालओ केवचिरं होत?, गोयमा जह० अंतो० उको० वणस्सति Page #923 -------------------------------------------------------------------------- ________________ RECRACHAR कालो, एवं तेदियस्सवि चरिंदियरसवि णेरइयस्सवि पवियतिरिकायजोणियस्सवि मणूसस्सवि देवस्सवि सम्वेसिमेवं अंतरं भाणियवं, सिद्धस्स णं मंते! अंतरं कालओ०१, सादीयस्स अपज्जवसियस्स णत्थि अंतरं ॥ एतेसि णं भंते! एगिदियाणं इंदि० तेइंदि० चउरिदियाणं णेरड्याणं पंचेदियतिरिक्खजोणियाणं मणूसाणं देवाणं सिद्धाण य कयरे २१, गोयमा! सव्वत्थोना एणुस्सा परमारनेजगुणादेवा असंखेज्वगुणा पंचेंद्रियतिरिक्वजोणिया असंखेनगुणा चारिदिया पिसेसाहिया तेइंदिया विसेसाहिया दिया विसे सिद्धा अणंतगुणा एगिंदिया अणंतगुणा ॥ (सू० २६९) 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तो नवविधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा-एकेन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रिया नैरथिकातिर्यग्योनिका मनुष्या देवाः सिद्धाः ।। अमीषां कायस्थिति चिन्तायामेकेन्द्रियस्य जघन्यतोऽन्तर्मुहर्तमुत्कर्षतो वनस्पतिकाल:, द्वीन्द्रियस्य जघन्यतोऽन्तर्मुहुमुत्कर्षत: सक्क्येयं कालं, एवं त्रीन्द्रियचतुरिन्द्रिययोरपि वक्तव्यं, नैरयिकस्य जघन्यतो दश वर्षसहन स्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमागि, तिर्यग्योनिकपत्रेन्द्रियस्य जयन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटीपृथक्त्वाभ्यधिकानि त्रीणि पल्योपमानि, एवं मनुष्यस्यापि, देवानां यथा नैरयिकाणां ।। अन्तरचिन्तायामेकेन्द्रियस्य जघन्यमन्तर्मुहूर्तमुत्कर्षतो द्वे सागरोपमसहने सयेयवर्षाभ्यधिके, द्वित्रिचतुरिन्द्रियनैरयिकतिर्यक्पश्चेन्द्रियमनुष्यदेवानां जघन्यतः प्रत्येकमन्तर्मुहूर्तमुत्कर्षतो वनस्पत्तिकालः, | सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं । अल्पबहुलचिन्तायां सर्वस्तोका मनुष्या नैरपिका असङ्ख्येयगुणा: देवा असल्याणाः तिर्य NEL Page #924 -------------------------------------------------------------------------- ________________ ** ** पञ्चेन्द्रिया असलोयगुणाः चतुरिन्द्रिया विशेषाधिकाः त्रीन्द्रिया विशेषाधिकाः द्वीन्द्रिया विशेषाधिकाः सिद्धा अनन्तगुणाः एकेन्द्रिया अनन्तगुणाः ॥ अहवा णवविधा सव्वजीवा पपणत्ता, तंजहा-पढमसमयनेरइया अपढमसमयणेरड्या पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणूसा अपदमसमयमणूसा पदमसमयदेवा अपढमसमयदेवा सिद्धा य॥ पढमसमयणेरडया णं भंते!०१, गोयमा एकसमयं, अपढमसमयणेरइयस्स णं भंते!० २१, जहन्नेणं दस वाससहस्साई समऊणाई, उक्को तेत्तीसं सागरोवमाइं समऊणाई, पढमसमयतिरिक्खजोणियस्स णं भंते १०१, एवं समयं, अपढमसमयतिरिक्खजोणियस्स णं भंते १०१, जह. खुड्डागं भवग्गणं समऊणं उक्को० वणस्सतिकालो, पढमसमयमणूसे णं भंते १०, एक समयं, अपढमसमयमणूस्से णं भंते!०१, जह• खुड्डागं भवग्गहणं समऊणं उको तिनि पलिओचमाई पुवकोडिपुहुत्तमन्भहियाइं, देवे जहा रइए, सिद्धे णं भंते ! सिद्धेत्ति कालओ केवचिरं होति?, गोयमा! सादीए अपानवसिते ॥ पढमसमयणेरझ्यस्स णं भंते! अंतरं कालओ०?, गोयमा ! जह. दस वाससहस्साई अंतोमुकुसमबमहियाई उकोसेणं वणस्सतिकालो, अपढमसमयणेरड्यस्स णं भंते! अंतरं० १, जह अंतो० उक्को० वणस्सतिकालो, पढमसमयतिरिक्खजोणियस्स णं भंते! अंतरं कालतो.?, जह• दो खु RECORNERGARH ** *** Page #925 -------------------------------------------------------------------------- ________________ POPP AL KESABAR लागाई भवग्गहणाइं समजणाई उदो० वण, अपठभसमयतिरिक्खजोणियस्त ज भते! अंतरं कालती०?, जह खुहागं भवग्गहणं समयाहियं उ० सागरोवमलयपुहुरतं सातिरेगं, पहमसमबमणूसस्स जहा परमसमयतिरिक्खजोणियस्स, अपडमसमयमणूसस्स णं भंते! अंतर कालओ०१, ज० खुदागं भवग्गह समवाहियं १० वण, पढमसमयदेवस्स जहा पढमसमयणेरतियस्स, अपडमसमयदेवस्स अहा अपढमसमयणेरड्यस्स, सिद्धस्स णं भंते !०, सादीयस्स अपनवसियस्स णस्थि अंतरं ॥ एएसिणं भंते ! पढमसमयनेरहयाणं पढमस. तिरिक्खजोणियाणं पढमसमयमणूसाणं पढमस देवाण य कयरे० २१, गोयमा! सवयोवा पढमसमयमणूसा पढमसमघणेरड्या असंखिजगुणा पढमसमयदेवा असं० पढमस तिरिक्खजो असं० । एएसि णं मंते! अपढमस नेरइयाणं अपटमसमयतिरिक्खजोणि अपढमसमयमणूसाणं अपढमसमयदेवाण च कपरे०२१, गोयमा! सव्वस्थोवा अपढमसमयमणूसा अपडमसमा नेरइ० असं० अपडमसमयदेवा अस अपडमसमयतिरि० अर्णतमुणा । एतेसि णं भंते ! पढमस नेरइयाणं अपढमसमः रइयाण य कयरे० २१, गोया! सव्वत्थोवा पढमसमयणेरड्या अपढमसमयणेरड्या असंखेगुणा, एतेसि णं भंते! पढमसमयतिरिजोक्ख० अपढमस तिरि जोणि कतरे०१, गोयमा! सव्व० पदमसमयतिरि० अपढमसमयतिरि० जोणि अणंत०, मणुयदेवअप्पायडयं जहा रह Page #926 -------------------------------------------------------------------------- ________________ याणं । एतेसि णं भवे! परमसः रहपढमस० तिरिक्खाणं पढमस. मसाणं पामसमयदेवाणं अपदमसमयनेरह. अपदमसमयतिरिक्खजोणि अपढमसमयमणूसा अपतमसमयदे. वाणं सिद्धाण य कयरे० २१, गोयमा! सञ्च० पदमस मणूसा अपढमसम० मणु० असं० पहमसमथनेर३० असं० पढमसमयदेवा असखे० पदमसमयतिरिक्खजो असं० भपडमसमयनेर असं० अपढमस देवा असंखे० सिद्धा अणं. अपढमस० तिरि० अणंतमुणा । सेसं नमविहा सब्वजीवा पण्णत्ता ॥ (सू० २७०) 'अहवेत्यादि, 'अथवा' प्रकारान्तरेण नवविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-प्रथमसमयनैरयिका अप्रथमसमयनैरयिकाः प्रथमसमयतिर्यग्योनिका अप्रथमसमयतिर्यग्योनिकाः प्रथमसमयमनुष्या अप्रथमसमयमनुष्याः प्रथमसमयदेवा अप्रथमसमयदेवाः सिद्धाः ।।। कायस्थितिचिन्तायां प्रथमसमयरयिकस्य कायस्थितिरेक समयं, अप्रथमसमयनैरपिकस्य जघन्यतो दश वर्षसहस्राणि समयोनानि उत्कर्षतस्त्रयविंशत्सागरोपमाणि समयोनानि, प्रथमसमयतिर्यग्योनिकस्यैकं समय, अप्रथमसमयतिर्यग्योनिकस्य जघन्यतः भुकमवग्रहणं समयोनमुत्कर्षतो वनस्पतिकालः, प्रथमसमयमनुष्यस्यैकं समयं, अप्रथमसमयस्य जघन्यतः धुकभवग्रहणं समयोनमुत्कर्षत: पूर्वकोटिपृथक्लाभ्यधिकानि प्रीणि पल्मोपमानि, देवा यथा नैरयिकाः, सिद्धाः सानपर्यवसिवाः । अन्तरचिन्तायां प्रथमसमबनेरविकला जपन्यमन्तरं दशवर्षसहस्राणि अन्नहर्ताभ्यधिकानि, उत्कर्षदो अनस्पतिकालः, अप्रथमसमयनैरयिकस जघन्यतोऽमरमन्तर्मुहूर्समुत्करतो वनस्पतिकालः, प्रथमसमयविर्सग्मोनिफस जघन्यतो द्वे शुल्कमवमहले समयोने उत्कर्षतो बनस्पविकालः, अप्र-2 Page #927 -------------------------------------------------------------------------- ________________ 27 *श्रमसमयतिर्यग्योनिकस्य जघन्यतः क्षुल्लकभवग्रहणं समयाधिकं उत्कर्षतः सागरोपमशतपृथक्वं सातिरेक, प्रथमसमयमनुष्यस्य ज घन्यतो मालकभवग्रहणे समयोने उत्कर्षतो वनस्पतिकाल:, अप्रथमसमयमनुष्यस्य जघन्यतः क्षुल्लकभवग्रहणं समयाधिकमुत्कर्षतो वनस्पतिका::, प्रथमसमयदेवस्य जघन्यतो दश वर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि उत्कर्षतो वनस्पतिकाल:, अप्रथमसमयदेवस्म जघन्यतोऽन्तमैहर्तमुत्कर्षतो वनस्पतिकालः, सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं ।। सम्प्रत्यल्पबहुखचिन्ता, तनाल्पबहुखान्यत्र चखारि, तद्यथा-प्रथमं प्रथमसमयनैरयिकादीनां, द्वितीयमप्रथमसमयनैरयिकादीनां, तृतीयं प्रथमाप्रथमसमयनैरयिकादीनां प्रत्येक, चतुर्थ सर्वसमुदायेन, तत्र प्रथममिदम्-सर्वसोकाः प्रथमसमयननुष्याः, तेभ्यः प्रथमसमयनैरविका असोयगुणाः, तेभ्यः प्रथमस. मयदेवा असहयगुणाः, तेभ्यः प्रथमसमतियग्योनिका असहयगुणाः, नारकादिशेषगतित्रयादागतानामेव प्रथमसमये वर्तमानानां | प्रथमसमयतिर्यग्योनिकलात् । द्वितीयनवम्-सर्वस्तोका अप्रथमसमवमनुष्याः, तेभ्योऽप्रथमसमयनैरयिका असहयगुणाः, तेभ्योऽप्रथमसमयदेवा असोयगुणाः, तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, निगोदजीवानामनन्दलात् । तृतीयमेवम्-सर्वलोकाः प्रथमसमयनैरयिका अप्रथमसमयनैरयिका असोयगुणाः, तथा प्रधमसमयतिर्यग्योनिकाः सर्वतोका: अप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, तथा सर्वस्तोकाः प्रथमसमयमनुष्या: अप्रथमसमयमनुष्या असल्येयगुणाः, तथा सर्चस्तोका: प्रथमसमयदेवाः अप्रथमसमयदेवा असोयगुणाः । सर्वसमुदायगतं चतुर्थमेवम्-सर्वस्तोकाः प्रथमसमयमनुष्याः अप्रथमसमयमनुष्या असोयगुणाः, तेभ्यः प्रथमसमयनैरयिका असोयगुणाः, तेभ्योऽपि प्रथमसमयदेवा असङ्ख्येयगुणाः, तेभ्योऽपि प्रथमसमयतिर्यञ्चोऽसोयगुणाः, तेभ्योऽपि अप्रथमसमयनैरयिका असोयगुणाः, तेभ्योऽप्यप्रथमसमयदेवा असोयगुणाः, तेभ्यः सिद्धा अनन्तगुणाः, तेभ्योऽप्रथमसमय Page #928 -------------------------------------------------------------------------- ________________ तिर्यग्योनिका अनन्तगुणाः । उपसंहारमाह- 'सेत्तं नवविहा सव्वजीवा पण्णत्ता' ॥ उक्ता नवविधाः सर्वजीवाः, सम्प्रति दशविधानाह तत्थ णं जे ते एवमाहंसु दसविधा सव्वजीवा पण्णत्ता ते णं एवमाहंसु, संजहा—पुढविकाइया आकाश्या उकाश्या वाउकाइया वणस्सतिकाइया बिंदिया तिंदिया चउरिं० पंचे० अणिंदिया | पुढविकाइए णं भंते! पुढविकाइएत्तिकाओ केवचिरं होति ?, गोयमा ! जह० अंतो० उको० असंखेनं कालं असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ असंखेजा लोया, एवं आडवाडकाइए, वणस्सतिकाइए णं भंते १० २१, गोयमा! जह० अंतो० उकोο वणस्सतिकालो, दिए णं भंते :०१, जह० अंतो० उक्को० संखेनं कालं, एवं सेईदिएवि चउरिंदिएवि, पंचिदिए णं भंते १०१, गोयमा ! जह० अंतो० उक्को० सागरोवमसहस्सं सातिरेगं, 'अििदए णं भंते १०१, सादीए अपजवसिए | पुढविकाश्यस्स णं भंते! अंतरं कालओ केवचिरं होति ?, गोयमा ! जह० अंतो० उक्को० वणस्सतिकालो, एवं आउकाइयस्स ते ० वाड, वणस्सइकाइयस्स णं भंते । अंतरं कालओ० ?, जा चेव पुढविकाइयस्स संचिह्नणा, वियतियचउरिंदियपंचेंद्रियाणं एतेसिं चउण्हंपि अंतरं जह० अंतो० उक्को० वणस्सइकालो, अणिदियस्स णं भंते! अंतरं कालओ केवचिरं होति ?, गोयमा ! सादीयस्स अपज्जवसियस्स गत्थि अंतरं ॥ ए Page #929 -------------------------------------------------------------------------- ________________ तेसि णं भंते! पुढविकाइयाणं आउ० तेउ० वाउ० वण० वेंद्रियाणं तेइंद्रियाणं चउरिं० पंचेंदि या अनिंदियाण य कतरे २०१, गोयमा सन्वत्योया पंचदिया चतुरिदिया विसेसाहिया तेइंदि० विसे० बेंदि० विसे० तेउकाइया असंखिजगुणा पुढविकाइया वि० आउ० वि० वाउ० वि० अनिंदिया अनंतगुणा वणस्सतिकाश्या अनंतगुणा ॥ ( सू० २७१ ) 'तत्थे 'त्यादि, तत्र ये ते एवमुक्तवन्तो दशविधाः सबैजीवाः प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा - पृथिवीकायिकाः अष्कायिका: तेजस्कायिका: वायुकायिकाः वनस्पतिकायिका : द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रियाः पश्चेन्द्रियाः अनिन्द्रियाः, तत्र पृथिवीकायिकस्य कायस्थितिर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयं कालं, असङ्ख्या उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसोया लोकाः, एवममेजोवायूनामपि वक्तव्यं, वनस्पत्तिकायिकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता लोका असत्येया: पुद्गलपरावर्त्ता आवलिकाया असङ्ख्यो भागः, द्वित्रिचतुरिन्द्रियाणां जघन्यतः प्रत्येकमन्तर्मुहूर्त्तमुत्कर्षः प्रत्येकं खपेय: काल: पचेन्द्रियस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः सागरोपमशवपृथक्त्वं सातिरेकं अनिन्द्रियः साधपर्यवसितः । अन्तरचिन्तायां पृथिवीकायिकस्य जघन्यतोऽन्तरमन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकाल:, एवं यावत्पचेन्द्रियस्य, नवरं वनस्पतिकायिकस्योत्कर्षतो - सोमं कालं, असङ्ख्या उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसयेया लोकाः, अनिन्द्रियस्य नास्त्यन्तरं साद्यपर्यवसितत्वात् ।। अल्पदुत्वचिन्तायां सर्व स्तोकाः पश्येन्द्रियाञ्चतुरिन्द्रिया विशेषाधिका: त्रीन्द्रिया विशेषाधिकाः द्वीन्द्रिया विशेषाधिकाः बेजस्कामिका Page #930 -------------------------------------------------------------------------- ________________ + + + + असङ्ख्येयगुणाः पृथिवीकायिका विशेषाधिका: अप्कायिका विशेषाधिकाः वायुकामिका विशेषाधिकाः अनिधिमा अनसनमा: वन-& स्पतिकायिका अनन्तगुणाः ।। अहवा दसधिहा सव्वजीषा पण्णत्ता, तंजहा-पढमसमयणेरड्या अपमासम्मपन्नेरहया परमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणूसा भयामसमयमणूसा पहरसमयदेवा अपढमसमयदेबा पढमसमयसिद्धा अपढमसम्पसिया पढमसमयसपा भंते! परमसमयणेरहएत्ति कालओ केवचिरं होति?, गोयमा! एकं समपं, अपडमसमयनेरहए णं भंते !० १ जहनेणं वस वाससहस्साई समऊणाई उक्कोसेणं तेत्तीसं सागसेवमाई समऊणाई, पढमसमयतिरिक्खजोणिया णं भंते २१, गोयमा! एकं समयं, अपत्मसमयतिरिक्त जहर खुड्डागं भवग्गहणं समऊणं उक्को० वणस्सहकालो, पढमसमयमणूसे गं भंते ! २१, एवं समयं, अपढमस० मणूसे णं भंते !०१, जह खुड्डागं भवग्गहणं समऊणं उक्को० तिषिण पलिओबमाई पुब्बकोडिपुहुत्तमभहियाई, देये जहा रहए, पढमसमयसिद्धे णं भंते!० २१, एक समयं, अपढमसमयसिद्धे णं भंते ! २१, सादीए अपनवसिए। पढमसमपणेर भंते। अंतरं कालओ०१, ज दस वाससहस्साई अंतोमुहसमभहियाई उक्को० वण, अपामसमग्रमेर० अंतरं कालओ केव० ?, जह. अंतो० उ० वण, पढमसमयतिरिक्खजोणियस्स अंतरं केवचिरं होइ !, गो. Page #931 -------------------------------------------------------------------------- ________________ यमा! जह. दो खुड्डागभवग्गहणाई समऊणाई उक्को० वण०, अपढमसमयतिरिक्खजोणियस्स णं भंते !०१, जह. खुड्डागभवग्गहणं समयाहियं उदो० सागरोवमसयपुहुत्तं सातिरेगं, पढमसमयमणूसस्स णं भंते ! अंतरं कालओ०?, जह० दो खुड्डागभवग्गहणाई समऊणाई उक्को वण, अपढमसमयमणूसस्स गं भंते! अंतरं०१, जह खुड्डागं भव० समयाहियं उक्को० वणस्स०, देवस्स णं अंतरं जहा रझ्यस्स, पढमसमयसिद्धस्स णं भंते! अंतरं?, णत्थि, अपढमसमयसिद्धस्स णं भंते! अंतरं कालओ केवत्तिरं शोति?, गोयमा! मादीयस्स अपज्जवसियस्स पत्थि अंतरं ॥ एतेसि णं भंते! पढमस० णेर पढमस० तिरिक्खजोणियाणं पढमसमयमणूसाणं पढमसमयदेवाणं पढमसमयसिद्धाण य कतरे २०१, गोयमा! सबथोवा पढमसमयसिद्धा पढमसमयमणूसा असंखे० पढमस. णेरड्या असंखेनगुणा पढमस. देवा असं० पढमस. तिरि० असं० । एतेसिणं भंते ! अपढमसमयनेरडयाणं जाय अपढमसमयसिद्धाण य कयरे०१, गो. यमा! सव्वत्थोवा अपढमस मणूसा अपढमस० नेरइया असंखि० अपढमस देवा असंखि० अपढमस सिद्धा अणंतगुणा अपढमस० तिरि० जो० अर्णतगुणा । एतेसि णं भंते! पढमस० णेरइयाणं अपढमस० णेरइयाण य कतरे २१, गोयमा! सव्वत्थोवा पढमस० रझ्या अपढमस० नेरइया असंखे०, एतेसि णं भंते ! पढमसतिरिक्खजोणियाणं अपढमसतिरिक्खजोणि Page #932 -------------------------------------------------------------------------- ________________ 94% E3G+% A याण य कतरे २१ गोयमा! सम्वत्थोवा पढमसमयतिरिक्खजो० अपढमस० तिरिक्खजोणिया अणंतगुणा, एतेसि गं भंते! पढमस० मणूसाणं अपढमसमयमणूसाण य कतरे २१, गोयमा! सम० मणूसा अपढमस० मणूसा असंखे०, जहा मासा तहा देवावि, एतेसि णं भंते! पढमसमयसिद्धाणं अपलमसमयसिद्धाण य कयरे २ अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा पढमसमयसिद्धा अपदमसम सिद्धा अणंतगुणा । एतेसि णं भंते। पढमसमयणेरइयाणं अपढमसमयणेरड्याण पढमस तिरि जोणि अपढमस० तिरि० जो०प० समयमणू० अपढमस. मणू० पढ० स० देवाणं अप० सम० देवाणं पढमस. सिडाणं अपढमसम. सिद्धाण य कतरे २ अप्पा वा बहुया वा तुल्ला वा विसे०१, गोयमा! सब्वत्थोवा पढमस. सिद्धा पढमस. मणू० असं० अप० सम मणू० असंखि० पढमसम. णेरइ० असं० पदमस देवा असं० पढमस: तिरि० असं० अपढमस०र० असंखे० अपढमस० देवा असं० अपढमस. सिद्धा अणंत. अपढमस० तिरि० अणंतगुणा । सेत्तं दसविहा सव्वजीचा पण्णत्ता । सेत्तं सव्वजीवाभिगमे ॥ (सू० २७२) ॥ इति जीवाजीवाभिगमसु सम्मत्तं ॥ सूत्रे ग्रन्थाग्रम् ४७९० ॥ "अह'त्यादि, 'अधवा' प्रकारान्तरेण दशविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-प्रथमसमयनैरयिकाः अप्रथमसमयनैरयिकाः प्रथम Page #933 -------------------------------------------------------------------------- ________________ समयतिर्यग्योनिकाः अप्रथमसमयतिर्यग्योनिकाः प्रथमसमयमनुष्या: अप्रथमसमयमनुष्याः प्रथमसमयदेवाः अप्रथमसमयदेवाः प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाःसायस्थिनिरन्तरं मागासनारकामीजामप्रथमसमयदेवपर्यन्तानां पूर्ववत् , प्रथमसमयसिद्धस्य कायस्थितिरेक समयं, अप्रथमसमय सिद्धः साद्यपर्यत्रसितः, प्रथमसमयमिद्भस्य नास्त्यन्तरं, भूयः प्रथमसमयसिद्धत्वाभावात् , अप्रथमसमयसिद्धस्यापि नास्यन्तरमपर्यवसितत्वात् ।। अल्पबहुलान्यत्रापि चत्वारि, तत्र प्रथममिदं-सर्वस्तोकाः प्रथमसमयसिद्धाः, अष्ट्रोत्तरशतादूईमभावात् , तेभ्यः प्रथमसमयमनुप्या असत्येयगुणाः तेभ्यः प्रथमसमयनैरयिका असोयगुणाः तेभ्य: प्रथमसमयदेवा असोयगुणाः तेभ्यः प्रथमसमयतिर्यश्चोऽसाहयेयगुणाः । द्वितीयमिदं-सर्वस्तोका अप्रथमसमयमनुध्या अप्रथमसमयनैरयिका असखेयगुणाः अप्रथमसमयदेवा असम्स्येयगुणाः अप्रथमसमयसिद्धा अनन्तगुणा: अप्रथमसमयतिर्य योऽनन्तगुणाः । तृतीयं प्रत्येकभाविनरयिकतिर्यअनुष्यदेवानां पूर्ववत् , सिद्धानामेवं-सर्वस्तोकाः प्रथमसमयसिद्धा अप्रथमसमयसिद्धा अनन्तगुणाः । समुदायगतं चतुर्थमेवं-सर्वस्तोकाः प्रथमसमयसिद्धाः तेभ्यः प्रथमसमयमनुष्या असोवगुणाः तेभ्योऽप्रथमसमयमनुध्या असोयगुणाः तेभ्यः प्रथमसमयनैरयिका असोयगुणा: वेभ्यः प्रथमसमयदेवा असोयगुणाः तेभ्यः प्रथमसमयतिर्यचोऽसोयगुणाः वेभ्योऽप्रथमस| मयनैरयिका असहयगुणाः तेभ्योऽप्रथमसमयदेवा असल्येयगुणाः तेभ्योऽप्रथमसमयसिद्धा अनन्तगुणाः तेभ्योऽप्रथमसमयतिर्ययोउनन्तगुणाः, भावना सर्वत्रापि प्राग्वत, नवरं सूत्रे संक्षेप इति विवृतम् । निगमनमाह-सेच सविता सम्वजीवा पन्नत्ता, महानिगमनमाइ-सोऽयं सर्वजीवाभिगम इति । प्रितमुद्देशनोऽध्ययनशास्त्रमहधनमित्येतदति गम्भीरार्म, अषिषयोऽस मार: स्थूलबुद्धीना, न खलु पश्यति सूक्ष्मान् रूपविशेषान् मन्दकोचनः, स्थूलदर्शनमपि हिवाय मध्यसामदेवामनरेगोडावं तत्फलयो-भी Page #934 -------------------------------------------------------------------------- ________________ * * * गात् , पक्षपातोऽप्यत्र कल्याणहेतुः, राजयक्ष्माऽहङ्कारादिदुःखसमुदयस्य, विपर्यस्तदर्शदं मनोयेति याज्य एतदनुगुणो व्यवहारः, ४ कार्या सदैव सन्मार्गप्रतिपत्तये मार्गानुसारिबोधषहुश्रुतजनैः सङ्गतिः, तद्योगतः सकलापायविरहिणां चिरमभिमतफलसिद्धेः ।। जयति परिस्फुटविमल-ज्ञानविभासितसमस्तवस्तुगणः । प्रतिहत्तपरतीर्थिमत: श्रीवीरजिनेश्वरो भगवान् ॥ १॥ सरस्वती तमोवृन्द, शरज्योत्स्नेव निघ्नती। नित्यं वो मङ्गलं दिश्यान्मुनिभिः पर्युपासिता ॥२॥ जीवाजीवाभिगम विवृण्वताऽवापि मलयगिरिणेह । कुशलं तेन लभन्तां मुनयः सिद्धान्तसदोधम् ।। ३ ॥ ॥ इति श्रीमलयगिरिविरचिता श्रीजीवाजीवाभिगमवृत्तिः समाप्ता ॥ प्रन्थानम् १४००० ॥ * *% है ॥ इति श्रीमन्मलयगिर्याचार्यविहितविवरणयुतं श्रीमजीवा जीवाभिगमाख्यमुपाङ्गं समाप्तिं गतम् ॥ % % इति श्रेष्ठि देवचन्द्र लालभाई जैनपुस्तकोद्धारे ग्रन्थाः ५०॥ * Page #935 -------------------------------------------------------------------------- ________________ Ca RRRRRRRRRRRRRA समाप्तेयं श्रीमजीवाजीवाभिगमोपाङ्गव्याख्या इति श्रेष्ठि देवचन्द्र लालभाई जैनपुस्तकोद्धारे ग्रन्थाक्कः 50.