________________
रूपान्नवतिं योजनान्यबाधया कृत्वा चन्द्रविमानं तत एवाधस्तनासारारूपाद्दशोतरं योजनशतमधाधया कृत्वोपरितनं तारारूपं ज्योतिषं पारं चरति 11 'सूरविभाणाओ णं भंते!" इत्यादि, सूर्यविमानादू भदन्त ! कियबाधया कृत्वा चन्द्रविमानं चारं चरति १, कियदबाधयोपरिसनं तारारूपम् ?, भगवानाह - गौतम ! अशीति योजनान्यबाधया कृत्वा चन्द्रविमानं चारं चरति, तत एव सूर्यविभाना - द्योजनशतमवाधया कृत्वोपरितनं तारारूपम् ॥ 'चंद विमाणाओ णं भंसे 1" इत्यादि, चन्द्रविमानाद्वदन्त ! कियदबाधया कृत्योपरितनं वारारूपं चारं चरवि ? भगवानाह - गौतम ! विंशतियोंजनान्यबाधया कृत्वोपरितनं तारारूपं चारं चरति ॥ 'जंबूदीचे णं भंते!" इत्यादि, जम्बूद्वीपे भदन्त । द्वीपे कतरत्, 'बहूनां प्रश्ने उतमचे 'ति बहूनामपि निर्द्धार्ये उतरः, नक्षत्रं सर्वाभ्यन्तरं सर्वेषामन्येषां नक्षत्राणामभ्यन्तरं 'चारे' मण्डलगत्या परिभ्रमणं चरति ?, कतरत् नक्षत्रं 'सर्व बाह्यं सर्वेषां नक्षत्राणां वहिवर्त्तिनं चारं 'चरति' प्रतिपद्यते ?, करारत् नक्षत्रं 'सर्वोपरितनं' सर्वेषां नक्षत्राणामुपरितनं चारं चरति ?, कतरन् नक्षत्रं सर्वाधस्तनं चारं चरति ?, भगवानाह - गौतम ! अभिजिन्नक्षत्रं सर्वाभ्यन्तरं चारं चरति, मूलः पुनर्नक्षत्रं सर्वग्राह्यं वारं चरति, स्वातिर्नक्षत्रं सर्वोपरितनं पारं चरति, भरणीनक्षत्रं सर्वाधस्तनं चारं चरति, उक्तञ्च सव्वभितर भीई मूलो पुण सव्वचा हिरो होइ । सव्वोवरिं तु साई भरणी पुण सम्बद्देडिलिया ॥ १ ॥”
चंद्रविमाणे णं भंते! किंसंठिते पण्णत्ते ?, गोयमा 1 अद्धकविगसंठाण संहिते सब्बफालितामप अभुगतमूसित पहसिते वण्णओ, एवं सूरविमाणेधि नक्खत्तविमाणेवि ताराविमाणेवि अद्धकवठाणसंठिते ॥ चंदविमाणे णं भंते! केवतियं आयामविक्खंभेणं केवतियं परिक्त्रेवेण ?