Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1
________________ श्रेष्ठिदेवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ॥अहम् ॥ श्रीचतुर्दशपूर्वधरश्रुतस्थविरविहितं । श्रीमन्मलयगिर्याचार्यप्रणीतविवृत्तियुतं । श्रीजीवाजीवाभिगमसूत्रम् (तृतीयमुपाङ्गम्) प्रणमत पदनसतेज:प्रतिइत्तनिःशेषनम्रजनतिमिरम् । वीरं परतीर्थियशोद्विरदघटाध्वंसकेसरिणम् ॥ १ ॥ प्रणिपत्य गुरून् जीवाजीवाभिगमस्य विवृत्तिमहमनपाम् । विदधे गुरुपदेशात्प्रबोधमाधातुमल्पधियाम् ॥ २॥ । __इह रागद्वेषाद्यभिभूतेन सांसारिकेण सत्त्वेनाविषाशारीरमानसिकदुःखोपनिपातपीडितेन तदपनोदाय' हेयोपादेयपदार्थपरिझाने | प्रयत्न आस्थेयः, स च विशिष्टविवेकप्रतिपत्तिमन्तरेण न भवति, विशिष्टश्च विवेको न प्रासाशेषातिशयकलापाप्तोपदेशमृते, आप्तश्च राग

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 935