________________
श्रेष्ठिदेवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः
॥अहम् ॥ श्रीचतुर्दशपूर्वधरश्रुतस्थविरविहितं ।
श्रीमन्मलयगिर्याचार्यप्रणीतविवृत्तियुतं । श्रीजीवाजीवाभिगमसूत्रम् (तृतीयमुपाङ्गम्)
प्रणमत पदनसतेज:प्रतिइत्तनिःशेषनम्रजनतिमिरम् । वीरं परतीर्थियशोद्विरदघटाध्वंसकेसरिणम् ॥ १ ॥
प्रणिपत्य गुरून् जीवाजीवाभिगमस्य विवृत्तिमहमनपाम् । विदधे गुरुपदेशात्प्रबोधमाधातुमल्पधियाम् ॥ २॥ । __इह रागद्वेषाद्यभिभूतेन सांसारिकेण सत्त्वेनाविषाशारीरमानसिकदुःखोपनिपातपीडितेन तदपनोदाय' हेयोपादेयपदार्थपरिझाने | प्रयत्न आस्थेयः, स च विशिष्टविवेकप्रतिपत्तिमन्तरेण न भवति, विशिष्टश्च विवेको न प्रासाशेषातिशयकलापाप्तोपदेशमृते, आप्तश्च राग