Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 10
________________ -- - -- खंधप्पएसा परमाणुपोग्गला, ते समासतो पंचविहा पण्णत्ता, तंजहा-वण्णपरिणया गंध रस फास संटाणपरिणया, एवं ते ५ जहा पण्णवणाए, सेत्तं रूविअजीवाभिगमे, सेत्तं अजीचाभिगमे (सू०५) अथ कोऽसौ अजीवाभिगमः१, सुरिराह-अजीवाभिगमो द्विविधः प्राप्तः, तद्यथा-रूप्यजीवाभिगमोऽरूप्यजीवाभिगमश्च, रूपमेपामस्तीति रूपिणः, रूपग्रह्ण गन्धादीनामुपलक्षणं, नव्यतिरेकेण तस्यासम्भवात् , तथाहि-प्रतिपरमातु रूपरसगन्धस्पर्शाः, उक्तं च -"कारणमेव तदन्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवों द्विस्पर्शः कार्यलिङ्गश्च ॥१॥" एतेन यदुच्यवे कैश्चित् |भिन्ना एव रूपपरमाणबो भिन्नाश्च पृथक् पृथग् रसादिपरमाणव' इति, तदपास्तमवसेयं, प्रत्यक्षवाधितत्वात् , तथाहि-य एव नैरन्तयेण कुचकलशोपरिनिविष्टा रूपपरमाणव उपलब्धिगोचरास्तेष्वेवाव्यवच्छेदेन सकलेष्वपि स्पोऽप्युपलभ्यते, य एव च घृतादिरसपरमाणवः कर्पूरादिगन्धपरमाणवो वा तेष्वेव नैरन्तर्येण रूपं स्पर्शश्चोपलब्धि विषयः, अन्यथा सान्तरा रूपादयः प्रतीतिपथमिनियुः, न च । सान्तरा: प्रतीयन्ते, तस्मादब्यतिरेक: परस्परं रूपादीनामिति, रूपिणश्च तेऽजीवाश्च रूप्यजीवास्तेषामभिगमो रूप्यजीवाभिगमः पुगलरूपाजीवाभिगम इतियावत् , पुरलानामेव रूपादिमत्वात् , रूपव्यतिरिका अरूपिणो-धर्मास्तिकायादयस्ते च तेऽजीवाश्वारूप्यजीवास्तेषामभिगमोऽरूप्यजीवाभिगमः॥शावत्रारूपिण: प्रत्यक्षाधविषया: केवलमागमप्रमाणगम्यास्तत्त्वत इति प्रथमतसद्विषयं प्रभसूत्रमाहसुगम, सूरिराह-'अरुवी त्यादि । अरूप्यजीवाभिगमः 'दशविधः' दशप्रकार: प्रज्ञप्तः, तदेव दशविधत्वमाह-वंजइत्यादि, 'तद्यथेति वश्त्यमाणभेदकथनोपन्यासार्थः, धर्मास्तिकायः, 'एवं जहा पण्णवणाए' इति 'एवम्' उक्तेन प्रकारेग यथा प्रज्ञापनायां तथा KAR

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 935