Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 14
________________ G - गमे । अत ऊर्द्धमिदं सूत्रम् — 'से किं तं रुविअजीवाभिगमे १, रूविअजीवाभिगमे चव्विहे पण्णत्ते, तं०-खंधा खंधदेसा संघपएसा परमाणुपुग्गला' इह स्कन्धा इत्यत्र बहुवचनं पुद्गलस्कन्धानामनन्तत्वख्यापनार्थ तथा घोक्तम् — “दव्वतो णं पुग्गलत्थिकाए अनन्ते" इत्यादि, 'स्कन्धदेशाः ' स्कन्यानामेव स्कन्धवपरिणाम मजहतां बुद्धिपरिकल्पिता ट्र्यादिप्रदेशात्मका विभागाः, अत्रापि बहुवचनमनन्तप्रदेशिकेषु स्कन्धेषु स्कन्धदेशानन्तत्वसंभावनार्थ, 'स्कन्धप्रदेशाः स्कन्धानां स्कन्धवपरिणाममजतां प्रकृष्ट्र देशा :-निविभागा भागाः परमाणव इत्यर्थः, 'परमाणुपुद्रा:' स्कन्धवपरिणामरहिताः केवलाः परमाणवः ॥ अत ऊं सूत्रमिदम् — ते समासतो पंचविधा पत्ता, तंजावष्णपरिणया गंधपरिणता रसपरिणता फासपरिणता संठाणपरिणता, तत्थ णं जे वण्णपरिणया ते | पंचविहा पन्नत्ता, तंजद्दा - कालवण्णपरिणता नीलवण्णपरिणता इत्यादि तावद् यावत् 'सेत्तं रुविअतीवाभिगमे, सेत्तं अजीवाभिगमे ।। से किं तं जीवाभिगमे ?, जीवाभिगमे दुविहे पण्णते, तंजहा- संसारसमावण्णगजीवाभिगमे य असंसारसमावण्णगजीवाभिगमे य ( सू० ६ ) से किं तं असंसारसमावण्णगजीवाभिगमे १, २ दुविहे पण्णत्ते, तंजा -- अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे य परंपरसिद्धासंसार समाauraजीवाभिगमे य से किं तं अतरसिद्धासंसारसमावण्णगजीवाभिगमे १, २ पण्णरसविहे पण्णत्ते, तंजा - तित्थसिद्धा जाव अणेगसिद्धा, सेत्तं अतरसिद्धा । से किं तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे १, २ अणेगविहे पण्णत्ते, तंजहा - पढमसमयसिद्धा दुसमय

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 935