________________
G
-
गमे । अत ऊर्द्धमिदं सूत्रम् — 'से किं तं रुविअजीवाभिगमे १, रूविअजीवाभिगमे चव्विहे पण्णत्ते, तं०-खंधा खंधदेसा संघपएसा परमाणुपुग्गला' इह स्कन्धा इत्यत्र बहुवचनं पुद्गलस्कन्धानामनन्तत्वख्यापनार्थ तथा घोक्तम् — “दव्वतो णं पुग्गलत्थिकाए अनन्ते" इत्यादि, 'स्कन्धदेशाः ' स्कन्यानामेव स्कन्धवपरिणाम मजहतां बुद्धिपरिकल्पिता ट्र्यादिप्रदेशात्मका विभागाः, अत्रापि बहुवचनमनन्तप्रदेशिकेषु स्कन्धेषु स्कन्धदेशानन्तत्वसंभावनार्थ, 'स्कन्धप्रदेशाः स्कन्धानां स्कन्धवपरिणाममजतां प्रकृष्ट्र देशा :-निविभागा भागाः परमाणव इत्यर्थः, 'परमाणुपुद्रा:' स्कन्धवपरिणामरहिताः केवलाः परमाणवः ॥ अत ऊं सूत्रमिदम् — ते समासतो पंचविधा पत्ता, तंजावष्णपरिणया गंधपरिणता रसपरिणता फासपरिणता संठाणपरिणता, तत्थ णं जे वण्णपरिणया ते | पंचविहा पन्नत्ता, तंजद्दा - कालवण्णपरिणता नीलवण्णपरिणता इत्यादि तावद् यावत् 'सेत्तं रुविअतीवाभिगमे, सेत्तं अजीवाभिगमे ।। से किं तं जीवाभिगमे ?, जीवाभिगमे दुविहे पण्णते, तंजहा- संसारसमावण्णगजीवाभिगमे य असंसारसमावण्णगजीवाभिगमे य ( सू० ६ ) से किं तं असंसारसमावण्णगजीवाभिगमे १, २ दुविहे पण्णत्ते, तंजा -- अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे य परंपरसिद्धासंसार समाauraजीवाभिगमे य से किं तं अतरसिद्धासंसारसमावण्णगजीवाभिगमे १, २ पण्णरसविहे पण्णत्ते, तंजा - तित्थसिद्धा जाव अणेगसिद्धा, सेत्तं अतरसिद्धा । से किं तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे १, २ अणेगविहे पण्णत्ते, तंजहा - पढमसमयसिद्धा दुसमय