________________
सिद्धा जाव अणंतसमयसिद्धा, से तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे, सेत्तं असं
सारसमावण्णगजीवाभिगमे (सू०७) संसरणं संसारो-नारफतिर्यजनरामरभवभ्रमणलश्रणस्तं सम्यग्-एकीभावेनापन्ना:-याप्ताः संसारसमापन्नाः-संसारवर्तिनस्ते च ते जीवाश्च तेषामभिगमः संसारसमापनजीवाभिगमः, तथा न संसारोऽसंसार:-संसारप्रतिपक्षभूतो मोक्ष इत्यर्थः तं समापन्ना असंसारसमापमास्ते च ते जीवाश्च तेषामभिगमोऽसंसारसमापजीवाभिगमः, चशब्दौ उभयेषामपि जीवानां जीवत्वं प्रति तुल्यकक्षतासूचको, तेन ये विध्यातप्रदीपकल्पं निर्वाणमभ्युपगतवन्त: ये च नवानामालगुणानामत्यन्तोच्छेदेन ते निरस्ता द्रष्टव्याः, तथाभूतमोक्षाभ्युपगमे | तदर्थ प्रेक्षावतां प्रवृत्त्यनुपपत्तेः, न खलु सचेतनः स्ववधाय कण्ठे कुठारिका व्यापारयति, दुःखितोऽपि हि जीवन् कदाचिद् भद्रमामुयात् मृतेन तु निर्मूलमपि हस्तिताः सम्पद् इति, इह केवलान् अजीवान जीवांश्चानुचार्याभिगमशब्दसंवलितप्रश्नोऽभिगमव्यतिरेकेण प्रतिपत्तेरसम्भवतस्तेषामभिगमगभ्यसाधर्मख्यापनार्थः तेन 'सदेवेद'मित्यादि सद्वैताद्यपोह उक्को बेदितव्यः, सदद्वैताद्यभ्युपगमेऽभिगमगम्यतारूपधर्मायोगतः प्रतिपत्तेरेवासम्भवात् । तत्राल्पवक्तव्यत्वात्प्रथमतोऽसंसारसमापन्नजीवाभिगमसूत्रम्-'से किं तं असंसारसमा
मजीवाभिगमे, २ दुविहे पं०, तं0-अनंतरसिद्धअसंसारसमावन्नजीवाभिगमे परंपरसिद्धअसंसारसमावन्नजीवानि *तानद्वाच्यं यावदुपसंहारवाक्यं सत्तं असंसारसमापन्नजीवाभिगमें अस्य व्याख्यानं प्रज्ञापनाटीकातो वेदितव्यं, तत्र सविस्तरमुक्तखात || सम्प्रति संसारसमापन्नजीवाभिगममभिधित्सुस्तत्प्रसूत्रमाह
से किं तं संसारसमावन्नजीवाभिगमे?, संसारसमावण्णएसु णं जीवेसु इमाओ णव पडिवत्तीओ