________________
एषमाहिलंति, तं०-एगे एघमाहंसु-दुविहा संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-तिविहा । संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-चउश्विहा संसारसमावण्णगा जीवा पं०, एगे। एवमाहंसु-पंचविहा संसारसमावण्णगा जीवा पं०, एतेणं अभिलावेणं जाव दसविहा संसार
समावण्णगा जीवा पण्णता (सू०८) सूरिराह-संसारसमापन्नेषु णमिति वाक्यालङ्कारे जीवेषु 'इमाः' वक्ष्यमाणलक्षणा 'नव प्रतिपत्तों' द्विप्रत्यवतारमादौ कृत्वा दशप्रत्यवतारं यावद् ये नव प्रत्यवतारास्तद्रूपाणि प्रतिपादनानि संवित्तय इतियावत् 'एक' वक्ष्यमाणया रीत्याऽऽख्यायन्ते पूर्वसूरिभिः, इह प्रतिपस्याख्यानेन प्रणालिकयाऽर्थाख्यानं द्रष्टव्यं, प्रतिपत्तिभावेऽपि दादादर्थे प्रवृत्तिकरणात् , तेन यदुच्यते शब्बाद्वैतवादिभिःशब्दमानं विश्व'मिति, तदपास्तं द्रष्टव्यं, तदपासने चेयमुपपत्ति:-एकान्तकस्वरूपे वस्तुन्यभिधानद्वयासम्भवात् भिन्नप्रवृत्तिनिमित्ताभावात् , ततश्च शब्दमात्रमित्येव स्यात् न विश्वमिति, प्रणालिकयाऽर्थाभिधाननेवोपदर्शयति, तद्यथा-एके आचार्या एवमाख्यातवन्तःद्विविधाः संसारसमापन्ना जीवा: प्रज्ञामा:, एके आचार्या पत्रमाख्यातवन्त:-त्रिविधा: संसारसमापना जीवाः, एवं याबद्दशविधा इति, इह एके इति न पृथग्मतावलम्बिनो दर्शनान्नरीया इव केचिदन्ये आत्रार्या:, किन्तु य एवं पूर्व द्विप्रत्यवतारविवक्षायां वर्तमाना एवमुक्तवन्तः यथा द्विविधाः संसारसमापन्ना जीवा इनि त एव विप्रत्यवतारविवक्षायां वर्तमानाः, द्विग्नत्यवतारविवक्षामपेक्ष्य त्रिप्रत्यवतारविवक्षाया अन्यलात् , विवक्षावतां तु कथञ्चिद् भेदादन्य इति वेदितव्याः, अत एवं प्रतिपत्तय इति परमार्थतोऽनुयोगद्वाराणी.ते प्रतिपत्तव्यम्, इह य एवं द्विविधास्त एव विविधास्त एवं चतुर्विधा यावदशविधा इति तेषामनेकखभावतायां तत्तद्धर्मभेदेन तथा