________________
तथाऽभिधानता युज्यते, नान्यथा, एकान्तकस्वभावतायां तेषां वैचित्र्यायोगतस्तथा तथाऽभिधानप्रवृत्तेरसम्भवात् , एवं सति "अष्टविकल्पं देवं तिर्यग्योनं च पश्चधा भवति । मानुष्यं चैकविधं समासतो भौतिकः सर्गः ॥१॥” इति वामात्रमेव, अधिष्ठातृजीवानामेकरूपत्वाभ्युपगमेन तथारूपबैचिच्यासम्भवादिति, एवमन्येऽपि प्रवादास्तथा तथा वस्तुवैचित्र्यप्रतिपादनपरा निरस्ता द्रष्टव्याः, सर्वथैकस्खभाववाभ्युपगतौ वैचित्र्यायोगात् ॥ सम्प्रत्येता एवं प्रतिपत्ती: क्रमेण व्याचिख्यासुः प्रथमत आद्यां प्रतिपत्ति विभावयिपुरिदमाह
तस्थ(ण) जे एघमाहंसु 'दुविहा संसारसमावण्णगा जीया पं०' ते एवमाहंसु-सं०-तसा चेव । थाचरा चेव ॥ (सू०९) 'तत्र' तेषु नवसु प्रतिपत्तिषु मध्ये ये द्विप्रत्यक्तारविवक्षायां वर्तमाना एवं व्याख्यातवन्त:-द्विविधाः संसारसमापनका जीवाः | प्रनता इति ते “णम्' इति वाक्यालद्वारे 'एवं वक्ष्यमाणरीत्या द्विविधत्वभावनार्थमाख्यातवन्तः, 'तधथे त्युपन्यसद्वैविध्योपदर्शनार्थः, त्रसाश्चैव स्थावराश्चैव, तत्र त्रसन्ति-उष्णाघभितप्ताः सन्तो विवक्षितस्थानादुद्विजन्ति गच्छन्ति च छायाद्यासेवनाथै स्थानान्तरमिति त्रसाः, अनया च व्युत्पत्त्या त्रसास्त्रसनामकर्मोदयवर्तिन एव परिगृह्यन्ते, न शेषाः, अथ शेषैरपीह प्रयोजनं, तेषामप्यने वक्ष्यमाणत्वात् , वत एवं व्युत्पत्तिः-त्रसन्ति-अभिसन्धिपूर्वकमनभिसन्धिपूर्वकं वा ऊर्च तर्यक चलन्तीति. प्रसा:-तेजोवायवो द्वीन्द्रियादयश्च, उरुणाघभितापेऽपि तत्स्थानपरिहारासमर्थाः सन्तस्तिष्ठन्तीसेवंशीला: स्थावरा:-पृथिव्यादयः, चशब्दो स्वगतानेकभेदसमुच्चयार्थी, एवकाराववधारणाओं, अत एव संसारसमापनका जीवाः, एतव्यतिरेकेा संसारिणामभावात् ॥ तत्राल्पवक्तव्यत्वात्प्रथमतः स्थावरानभिधिसुस्तत्प्रसूत्रमाह