________________
*
से किं तं थावरा?, २ तिविहा पन्नत्ता, संजहा-पुढविकाइया १ आउकाइया २ वणस्सइकाइया
३॥ (सू०१०) अथ के ते स्थावरा:?, सूरिराह-स्याधरास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-पृथिवीकाया एवं पृथिवीकायिकाः, आर्षत्वात्स्वार्थे इकप्रत्ययः, आपो-वास्ताच प्रतीताः ता एव काय:-शरीरं येषां ते अप्काया: अप्काया एवाप्कायिकाः, वनस्पति:-लतादिरूपः प्रतीतः स एव काय:-शरीरं येषां ते वनस्पतिकाया: वनस्पतिकाया एव वनस्पतिकायिकाः, सर्वत्र बहुवचनं बहुवख्यापनार्थ, तेन 'पृथिवी देवतेयादिना यत्सदेकजीवलमात्रप्रतिपादनं तदुपास्तमवसेयं, यदि पुनस्तदधिष्ठात्री काचनापि देवता परिकल्प्यते तदानीमेकलेऽप्यविरोधः ।। इह सर्वभूताधारः पृथिवीति प्रथमं पृथिवीकायिकानामुपादानं, तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानां, तदनन्तरं "जस्थ जलं तत्य वर्ण" इति सैद्धान्तिकवस्तुप्रसिपादनाथै बनस्पतिकायिकानामिति, इह त्रिविधलं स्थावराणां तेजोवायूनां लब्ध्या स्थावराणामपि सता गतित्रसेष्वन्तभावविवक्षणात्, तथा च तत्त्वार्थसूत्रमप्येवं व्यवस्थितं "पृथिव्यम्बुवनस्पतयः स्थावराः ॥ तेजोवायू द्वीन्द्रियादयश्च त्रसाः” (तत्त्वा० अ० २ सू० १३-१४) इति, तत्र 'यथोरेशं निर्देश' इति प्रथमतः पृथिवीकायिकप्रतिबदनार्थमाह
से किंतं पुढविकाइया?, २दुविहा पं०,०-सुहमपुढविकाझ्या य वायरपुडविकाइया य ॥ (मू०११) अथ के ते पृथिवीकायिका: १, सूरिराह-पृथिवीकायिका द्विविधाः प्रहप्ताः, तद्यथा-सूक्ष्मपृथिवीकायिकाश्च बदरपृथिवीकायिकाश्च, तत्र सूक्ष्मनामकर्मोदयात्सूक्ष्मा बादरनामकर्मोदयात्तु बादरा:, कर्मोदयजनित खल्वेते सूक्ष्मबादरले, नापेक्षिके बदरामलकयो