Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
एषमाहिलंति, तं०-एगे एघमाहंसु-दुविहा संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-तिविहा । संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-चउश्विहा संसारसमावण्णगा जीवा पं०, एगे। एवमाहंसु-पंचविहा संसारसमावण्णगा जीवा पं०, एतेणं अभिलावेणं जाव दसविहा संसार
समावण्णगा जीवा पण्णता (सू०८) सूरिराह-संसारसमापन्नेषु णमिति वाक्यालङ्कारे जीवेषु 'इमाः' वक्ष्यमाणलक्षणा 'नव प्रतिपत्तों' द्विप्रत्यवतारमादौ कृत्वा दशप्रत्यवतारं यावद् ये नव प्रत्यवतारास्तद्रूपाणि प्रतिपादनानि संवित्तय इतियावत् 'एक' वक्ष्यमाणया रीत्याऽऽख्यायन्ते पूर्वसूरिभिः, इह प्रतिपस्याख्यानेन प्रणालिकयाऽर्थाख्यानं द्रष्टव्यं, प्रतिपत्तिभावेऽपि दादादर्थे प्रवृत्तिकरणात् , तेन यदुच्यते शब्बाद्वैतवादिभिःशब्दमानं विश्व'मिति, तदपास्तं द्रष्टव्यं, तदपासने चेयमुपपत्ति:-एकान्तकस्वरूपे वस्तुन्यभिधानद्वयासम्भवात् भिन्नप्रवृत्तिनिमित्ताभावात् , ततश्च शब्दमात्रमित्येव स्यात् न विश्वमिति, प्रणालिकयाऽर्थाभिधाननेवोपदर्शयति, तद्यथा-एके आचार्या एवमाख्यातवन्तःद्विविधाः संसारसमापन्ना जीवा: प्रज्ञामा:, एके आचार्या पत्रमाख्यातवन्त:-त्रिविधा: संसारसमापना जीवाः, एवं याबद्दशविधा इति, इह एके इति न पृथग्मतावलम्बिनो दर्शनान्नरीया इव केचिदन्ये आत्रार्या:, किन्तु य एवं पूर्व द्विप्रत्यवतारविवक्षायां वर्तमाना एवमुक्तवन्तः यथा द्विविधाः संसारसमापन्ना जीवा इनि त एव विप्रत्यवतारविवक्षायां वर्तमानाः, द्विग्नत्यवतारविवक्षामपेक्ष्य त्रिप्रत्यवतारविवक्षाया अन्यलात् , विवक्षावतां तु कथञ्चिद् भेदादन्य इति वेदितव्याः, अत एवं प्रतिपत्तय इति परमार्थतोऽनुयोगद्वाराणी.ते प्रतिपत्तव्यम्, इह य एवं द्विविधास्त एव विविधास्त एवं चतुर्विधा यावदशविधा इति तेषामनेकखभावतायां तत्तद्धर्मभेदेन तथा
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 935