________________
इनक्वतं सव्वन्तिरिलं पारं परति भूले गक्खन्ते सव्यबाहिरिल्लं श्रारं वरह साती णक्खसे Hostaरिलं वारं चरति भरणीणक्खत्ते सम्बलिं चारं चरति ॥ ( सू० १९६ )
'जंबूदीचे ण' मित्यादि' जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य सकलतिर्यग्येकमध्यवर्त्तिनं कियत्क्षेत्रमबाधया सर्वतः कृत्वा 'ज्योतिषं” ज्योतिश्चक्रं 'चारं चरति' मण्डलगत्या परिभ्रमति ?, भगवानाह - गौतम ! एकादश योजनशतानि 'एकविंशानि' एकविंशत्यधिकानि अबाधया ज्योतिषं चारं चरति, किमुक्तं भवति ? - मेरो : सर्वत एकादश योजनशतान्येकविंशत्यधिकानि मुक्त्वा तदनन्तरं चकवालतथा ज्योतिश्चक्रं चारं चरति । 'लोगंताओं णं भंते!" इत्यादि, लोकान्तादर्वाग् णमिति वाक्यालङ्कारे मदन्त ! किय क्षेत्रमबाधया अपान्तराले कृत्वा ज्योतिषं प्रक्षप्रम् १, भगवानाह - गौतम ! एकादश योजनशतानि 'एकादशानि' एकादशोत्तराण्यत्राधया कृत्वा ज्योतिषं प्रप्तम् || 'इमीसे णं भंते!' इत्यादि, 'अस्यां यत्र वयं व्यवस्थिता रत्नप्रभायां पृथिव्यां बहुसमरमणीयात् भूमिभागात् आरभ्य कियदबाधया कृत्वाऽधस्तनं तारारूपं ज्योतिषं घारं चरवि कियद्वाधया कृत्वा सूर्यविमानं चारं चरति ?, कियदबाधया कृत्वा चन्द्रविमानं कियदबाधया कृत्वोपरितनं तारारूपं ज्योतिषं चारं चरति ?, भगवानाह - गौतम! सप्त योजनशतानि नवत्यधिकान्यबाधया कृत्वाऽघानं तारारूपं धारं चरति, अष्ट योजनशतान्यधाषया कृत्वा सूर्यविमानं, अष्टौ योजनशतान्यशीतान्यवाध्या कृत्वा चन्द्रविमानं, नव योजनशतानि पूर्णान्यवावया कृत्वोपरितनं तारारूपं ज्योतिषं चारं चरति ॥ ' (सन्ध) हेट्ठिल्लाओ णं भंते !" इत्यादि, अघस्तनाद् भदन्त ! तारारूपात् कियदद्याधया कृत्वा सूर्यविमानं चारं चरति ? कियदबाधया कृत्वा चन्द्रविमानं चारं चरति ? कियदबाधयोपरिवनं तारारूपम् ?, भगवानाह - गौतम! दश योजनान्यवाधया कृत्वा सूर्यविमानं धारं चरति तत एवाधस्तनात्तारा
"