________________
केवतियं पाहल्लेणं पण्णते?, गोयमा ! छप्पन्ने एगसहिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठावीसं एगसहिभागे जोयणस्स याहल्लेणं पण्णत्ते ॥ सूरविमाणस्सवि सञ्चेव पुच्छा, गोयमा! अडयालीसं एगसहिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवणं चवीस एगसहिभागे जोयणस्स बाहल्लेणं पन्नत्ते ।। एवं गहविमाणेवि अद्धजोयणं आयामविक्खंभेणं सविसेसं परि० कोसं पाहल्लेणं ।। णवत्तविमाणेणं कोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परि० अद्धकोसं बाहलेणं प० ताराविमाणे अद्धकोसं
आयामविक्खंभेणं तं तिगुणं सविसेसं परि० पंचधणुसयाई वाहालेणं पण्णत्ते ॥ (सू०१९७) । "चंदविमाणे णं भंते !' इत्यादि, चन्द्रविमानं भदन्त ! 'किंसंस्थितं' किमिव संस्थितं २ प्रज्ञप्तम् ?, भगवानाह-गौतम ! अर्द्धकपित्थसंस्थानसंस्थितम् उत्तानीकृतमर्द्धकपित्थं तस्येव यत् संस्थानं तेन संस्थितमर्द्धकपित्थसंस्थानसंस्थितं, आह-यदि चन्द्रविमानमुवानीकृतार्द्धकपित्थसंस्थानसंस्थितं तत उदयकालेऽस्तमयकाले वा यदिवा तिर्यक् परिभ्रमत् पौर्णनास्यां कस्मात्तदर्धकरित्थफलाकार
रस उपरि वर्तमान वर्तुलमुपलभ्यते, अर्द्धकपित्थस्य शिरस उपरि दरमवस्थापितस्य परभागादर्शनतो वर्तुलतया दृश्यमानत्वात् , उच्यते, इहाईकपित्थफलाकारं चन्द्रविमानं न सामस्त्येन प्रतिपत्तव्यं, किन्तु तस्य विमानस्य पीठं, तस्य च | पीठस्योपरि चन्द्रदेवस्य-ज्योतिश्चक्रराजस्य प्रासादः, स च प्रासादस्तथा कथञ्चनापि व्यवस्थितो यथा पीठेन सह भूशान् वर्नुल आकारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभासवे ततो न कश्चिदोषः, न चैतत् स्वमनीपिकाया विजृम्भितं,