________________
| यत एतदेव जिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेपपुरस्सरमुक्तम्-"अद्धकविदागारा उध्यत्यमणमि कह न दीसंति । ससिसूराण विमाणा तिरियक्स्वेत्ते ठियाणं च ॥ १॥ उत्ताणद्धकविट्ठागारं पीढं तदुवार घ पासाओ। वट्टालेखेण ततो समवर्ट दूरभावातो ।।२॥" तथा सर्व-निरवशेष स्फटिकविशेषमणिमयं सर्वस्फटिकमयं तथाऽभ्युद्ता-आभिमुख्येन सर्वतो विनिर्गवा उस्मृता:-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सितं अभ्युद्गतोत्सृतप्रभासित, यावत्करणात् 'विविहमणिरयणभत्तिचित्ते वाउद्धयलिजरनेजयन्तीपजागत्तातिलत्तनलिए सुंगे गगणतलमणुलिहतसिहरे जालंतररयणपंजलोम्मीलियमणिकणगथूमियागे वियसियसयवत्तवरीयतिलगरयणद्धचंदचित्ते अंतो बहिं च सण्हे तवणिजवालयापत्थडे सहफासे सस्सिरीयरूवे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे' इति, तत्र विविधा-अनेकप्रकारा मणयः--चन्द्रकान्तादयो रनानि च-कतनादीनि तेषां भक्कयो-विच्छित्तिविशेषास्ता-14 भिश्चित्रं-अनेकरूपवद् आश्चर्यवा विविधमणिरत्नभक्तिचित्रं, तथा वातोद्धृता-वायुकम्पिता विजयः-अभ्युदयस्तसंसूचिका वैजय-12 त्यभिधानाः पताका विजयवैजयन्त्यः, अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्यो विजयवैजयन्त्यःपताकास्ता एव विजयवर्जिता वैजयन्यः, छत्रातिच्छवाणि-उपर्युपरिस्थितातपत्राणि तेः कलितं वातोद्धतविजयवेजयन्तीपताकाकलितं तुम-उचम् अत एव 'गगणतलमणुलिहंवसिहर' गगनतलमनुलिखदु-अभिलायद गगनतलानुलिखच्छिखरं, तथा जालानि-जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तजालान्तररने, सूने चात्र प्रथमैकवचनलोपी द्रष्टव्यः, तथा पजराद उन्मीलितमिच-बहिष्कृतमिव पारोन्मीलिवमिव, यथा हि किल किमपि वस्तु पखराद्-वंशादिमयप्रच्छादिनविशेषाद बहिष्कृतमत्यन्तमविनष्ठच्छायखात् शोभते तथा तदपि विमानमिति भावः, तथा मणिकनकानां : सम्बन्धिनी स्तूपिका