________________
शिवरंज सत् मणिकनकस्तूपिका, सपा विकसितानि यानि शत्तपत्राणि पुण्डरीकाणि च द्वारादौ प्रविकृतित्वेन स्थितानि तिल
श-भिस्याविषु पुण्ड्राणि रजमपावार्द्धचन्द्रा द्वारादिपु तैचित्र विकसितमतपत्रपुण्डरीकतिलकरमार्द्धचन्नूचित्रम् , 'तो बहिं च सण्डे इत्यादि अन्तमपर्वतोपरिसिझायवमहारवत् , 'एवं सूरविमाणेवी'त्यादि, एवं-चन्द्रविमानमिव सूर्यविमानमपि वक्तव्यं प्रविमानमपि3 नक्षत्रविमानमपि तारात्रिमानमपि, ज्योतिर्विमानानां प्राय एकरूपतात् ॥'पदविमाणे णं भंते।' इत्यादि, चन्द्रविमानं भवन्त ! किया शयावविष्कम्भेन कियस्परिक्षेपेण कियद्वावस्येन प्रक्षासम् १, भगवानाह-गौतम! षट्पञ्चाशवमेकषधिभागान योजनस्यायामविष्कम्भेन, वदेवायामविष्कम्भमानं त्रिगुणं सविशेष परिक्षेपेण, अष्टाविंशतिमेकपष्ठिभागान योजनस्य बाहल्येन प्रहतम् ॥'सरविमाणे णं भंते!' इत्यादि प्रश्नसुन हादत , भालामाइ-गौला! अष्टचत्वारिंशतमेकषष्टिभागान योजनस्मायामविष्कम्भेन, तदेवायायविडम्भमानं त्रिपुर्ण सविशेष परिक्षेपेण, पतुर्विशतिमेकषष्टिभागान योजनस माहस्येन ॥ 'गहविमाणे णं भैते' इत्यादि प्रभसूत्रं तथैव, भगवानाहगौतम! अईयोजममायामविष्कम्भेम सदेवा योजनं त्रिगुण सविक्षेत्र परिक्षेपेण क्रोशं माहस्पेन ॥ 'नक्वत्तविमाणे णं| मते!' इत्यादि प्रभसूत्र तथैव, भगवानाह-गौतम! क्रोममेकमायाममिक्कम्भेन सदेवाबामविष्कम्भपरिमाणं विगुणं सविशेष परिशेपेण भर्द्धकोशं च बाहल्येन प्राप्तम् ॥'ताराविमाणे णं भंते !' इत्यादि प्रभसूत्र तथैव, भगवानाह-गौतम ! अर्द्धक्रोशमायामवि. कम्भेन तदेवायामपिच्कम्मायामपरिमाणं त्रिगुणं सविशेष परिक्षेपेण, पचपनुःशसानि पाइल्पेन महतम् , एवंपरिमाणं च ताराविमाममुस्कष्टस्थितिकस्य तारादेवा सम्बन्धि दृष्टम्य, अपम्पतितिकस्य तु पश्चधनुःशसान्यायामविष्कम्भेम भईतृतीयानि धनु:तानि वाहस्थेन, उकश्च तत्वार्थभाष्ये- अष्टमत्वारिंवायोजनकषष्टिभागाः सूर्यमण्डलविष्कम्भः, चन्द्रमसः षट्पञ्चाशत् , महा