________________
नामर्द्धयोजनं गतं नक्षत्राणां सर्वोत्कृष्टावासाराया मर्द्धकोशः, जयम्यायाः पञ्चचतुःशतानि विष्कम्भावास्याच भवन्ति सर्वे सूर्यादयो नृखोके" इति ॥
चंद विमाणे णं भंते! कति देषसाहस्सीओ परिवहंति ?, गोयमा ! दविमाणस्स णं पुरच्छिमेणं नेपामा शुभानं संभालविमलनिम्म लधि घणगोली र फेणरयपणिगरपगासाणं (मधुगुलि पिंगलक्खाणं) थिरलट्ठ [प] षट्टपीवरसुसिलिङसु बिसिसिक्खदादा विडंषितमुहाणं र पलपन्तमय सुकुमालतालुजीहाणं [पसत्थसत्थवेरुलियाभिसंतकक्कष्टमहार्ण] विसालपीवरोरुपfits gorfare घाणं मिउविसयपतत्थसुमलक्खणविच्छिण्ण के सरसडोवसोभिताणं कमि तललिय पुलितघबलगव्वितगतीणं उस्सियसुणिम्मिय सुजाय अप्फोडियणंगूलाणं बहरामयणक्खाणं षड्रामयदन्ताणं वयरामयदाढाणं तवणिजजीहाणं तवणिज्जतालुयाणं सवणिज्जजोतगसुजोतिताणं कामगमाणं पीतिगमाणं मणोगमाणं मणोरमाणं मणोहराणं अभियगतीणं अमियमaatfरयपुरिसकारपरकमाणं महता अप्फोडियसीहनातीयबोल कल्यलरवेणं महुरेण मणहरेण य पूरिता अंबरं दिसाओ य सोभयंता बस्तारि देवसाहस्सीओ सीहरूवधारिणं देवाणं पुरच्छिमिल बाहं परिवहति । चंद विमाणस्स णं दक्खिणेणं सेयाणं सुभगाणं सुप्पभाणं संवतलविमलनिम्मलदधिघणगोस्वीर फेणरययणियरप्पमासाणं वइरामयकुं मजुयलसुद्वितपीवरवरबहरसोंड बहियादि