________________
इमा णं भंते ! रयणप्पभापुढवी कतिविधा पण्णता?, गोयमा! तिविहा पण्णत्ता, तंजहा-खरकंडे पंकषाले कंडे आयबहुले कंडे ।। इमीसे णं भंते! रय० पुढ० खरकंडे कतिविधे पण्णसे?, गोयमा ! सोलसविधे पण्णते, तंजहारयणकंडे १ षहरे २ वेरुलिए ३ लोहितक्खे ४ मसारगल्ले ५ हंसगम्भे६ पुलए ७ सोयंधिए ८ जोतिरसे ९ अंजणे १० अंजणपुलए ११ रयते १२ जातरूवे १३ अंके १४ फलिह १५ रिट्टे १६ कंडे । इमीस मत! रयणप्पभापुढवीए रयणकंडे कतिविधे पण्णत्ते, गोयमा! एगागारे पण्णते, एवं जाव रिटे। इमीसे णं भंते ! रयणप्पभापुढवीए पंकबहुले कंडे कतिषिधे पण्णसे ?, गोयमा! एकागारे पण्णत्ते। एवं आवयले कंडे कतिविधे पण्णते?, गोयमा! एकागारे पण्णत्ते । सकरप्पभाए णं भंते! पुढवी कतिविधा पण्णत्ता?, गोयमा! एकागारा
पण्णत्ता, एवं जाय अहेसत्तमा ।। (सू०६९) 'इमा णं भंते' इत्यादि इयं भदन्त ! रत्नप्रभा पृथिवी 'कतिविधा' कतिप्रकारा कतिविभागा प्रशप्ता, भगवानाहगौतम! 'त्रिविधा' त्रिविभागा प्रज्ञता, तद्यथा-'खरकाण्ड'मित्यादि, काण्डं नाम विशिष्ठो भूभागः, खरं-कठिनं, पङ्कबहुलं तसोऽवबहुलं चान्वप्रार्थतः प्रतिपत्तव्यं, क्रमश्वेतेषामेवमेव, तद्यथा-प्रथमं खरकाण्डं तदनन्तरं पपहलं ततोऽबहुलमिति ॥ 'इमीसे णं भंते इत्यादि,
अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां खरकाण्मु कतिविधं प्रज्ञप्तं , भगवानाह-गौतम! 'षोडशविध षोडशविभागं अज्ञात, तद्यथा –रयणे' इति, पदैकदेशे पदसमुदायोपचारादू रत्नकाण्खं तच्च प्रथम, द्वितीयं वनकाण्ड, तृतीयं वैडूर्यकापडं, चतुर्थ लोहितकारडं,