________________
पञ्चमं मसारगल्लकाण्डं, षष्ठं हंसगर्भकाण्ड, सप्तमं पुलककाण्डम् , अष्टमं सौगन्धिककाण्ड, नवमं ज्योतीरसकाण्डं, दशममचनकाण्डम् , एकादशमखनपुलककाण्ड, द्वादशं रजतकाण्ड, त्रयोदशं जातरूपकाण्डं, चतुर्दशमङ्ककाण्ड, पञ्चदशं स्फटिककाण्ड पोदशं | रिष्टरमकाण्डं, तत्र रत्नानि-कर्केतनादीनि तत्प्रधान काण्ड रत्नकाण्डं, वरनप्रधानं काण्डं वन्नकाण्डम् , एवं शेषाण्यपि, एकैकं च ।
त्यम् || 'डमीसे गंभंते इत्यादि. अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां रत्नकाण्ड 'कतिविध कतिप्रकार कतिविभागमिति भावः प्रशतं ?, भगवानाह-एकाकारं असं । एवं शेषकाण्डविषयाण्यपि प्रश्ननिर्वचनसूत्राणि क्रमेण मावनीयानि ।।
एवं पङ्कबहुला-बहुल विषयाण्यपि । 'दोच्चा णं भंते' इत्यादि, द्वितीयादिपृथिवीविपयाणि सूत्राणि पाठसिद्धानि ॥ सम्प्रति प्रतिपृथिवि IM नरकावासस याप्रतिपादनाथमाह
इमीसे णं भंते ! रयणप्पभाए पुढवीए केवड्या निरयावाससयसहस्सा पण्णसा?, गोयमा! तीसं णिरयावाससयसहस्सा पण्णता, एवं एतेणं अभिलावणं सवासिं पुच्छा, इमा गाहा अणुगंतव्वा-तीसा य पण्णवीसा पपणरस दसेय तिषिण य हवंति । पंचूणसयसहस्सं पंचेव अणुत्तरा णरगा ॥१॥ जाच अहेसत्तमाए पंच अणुत्तरा महतिमहालया महाणरगा पण्णत्ता, तंजहाकाले महाकाले रोरुए महारोरुए अपतिहाणे॥ (सू०७०) । अस्थि णं भंते ! इमीसे रयणप्पभाए पुढबीए अहे घणोदधीति वा घणवातेति वा तणुपातेति वा ओवासंतरेति था?, हंता अस्थि, एवं जाय अहे ससमाए। (सू०७१)