________________
'इमीसे गं भंते' इत्यादि, सुगम, नवरमियमत्र सङ्ग्रहणियाथा-'तीसा य पाणवीसा पणरस दस चेव सयसहस्साई । तिण्णेग पंचूर्ण पंचेव अणुत्तरा निरया ॥ १॥" ATTRयारियांकालानगो महादरला अप्रतिष्टानाभिधस्य नरकस्य पू. वदिक्रमेण, उक्तञ्च-"पुवेण होइ कालो अवरेणं अप्पइट्ठ महकालो । रोरू दाहिणपासे उत्तरपासे महारोरू ॥ १॥" रसप्रभादिषु |च तम:प्रभापर्यन्तासु पसु पृथिवीपु प्रत्येक नरकावासा द्विविधाः, तद्यथा-आवलिकाप्रविष्टा: प्रकीर्णकरूपाश्च, तत्र रत्नभायां - थिव्यां त्रयोदश प्रस्तटा:, प्रस्तटा नाम वेश्मभूमिकाकल्पाः, तत्र प्रथमप्रस्तटे पूर्वादिषु चतसृषु दिक्षु प्रत्येकमेकोनपञ्चाशत् नरकावासाः, चतसृषु विदिक्षु प्रत्येकमष्टचत्वारिंशत् , मध्ये च सीमन्तकाख्यो नरकेन्द्रका, सर्वसङ्ख्यया प्रथमप्रस्तदे नरकावासानामावलिकाप्रविष्टानामेकोननवत्यधिकानि त्रीणि शतानि ३८९, शेषेषु च द्वादशमु प्रस्तटेषु प्रत्येकं यथोत्तरं दिनु विदिनु चकैकनरकावासहानिभावाद्' अष्टकाष्टकहीना नरकावासा द्रष्टव्याः, ततः सर्वसत्यया रत्नप्रभायां पृथिव्यामावलिकाप्रविष्टा नरकावासाश्रतुश्चत्वारिंशच्छ-
II तानि त्रयस्त्रिंशदधिकानि ४४३३, शेषारखेकोनशिल्हाणि पश्चनवतिसहस्राणि पश्च शतानि सप्तपश्यधिकानि २९९५५६७ प्रकीणकाः, तथा चोक्तम्-"सत्तट्टी पंचसया पपनउइसहस्स लक्खगुपतीसं । रयणाए से दिगया चोयालसया उ तित्तीसं ॥१॥" उभयमीलने त्रिशलक्षा नरकावासानां भवन्ति ३०००००० । शर्कराप्रभायामेकादश प्रस्तदाः, "नरकपट लान्यधोऽधो द्वन्द्वहीनानी"वि वचनात्, तत्र प्रथमे प्रस्तदे चतसृषु दिक्षु षत्रिंशद् आवलिकाप्रविष्टा नरकावासाः, विदिक्षु पञ्चत्रिंशत् , मध्ये चैको नरकेन्द्रकः, सर्वसङ्ख्यया द्वे शते पञ्चाशीत्वशिके २८५, शेषेषु तु दशसु प्रस्तटेषु प्रत्येक क्रमेणाधोऽधोऽष्टकाष्टकहानि:, प्रतिदिप्रतिविदिक्षु(क् च) एकैकमरकावासहाने, ततस्तत्र सर्वसङ्ख्ययाऽऽवरिकाप्रविष्टा नरकावासाः पविंशतिशतानि पञ्चनवत्यधिकानि २६५५, शेषाश्चतुर्विश