________________
▸
| विलक्षाः सप्तनवतिः सहस्राणि त्रीणि शतानि पश्चोत्तराणि २४९७३०५ पुष्पावकीर्णकाः उक्तभ्थ्य – “सत्ताण सहस्सा चउवीसं लक्ख तिसय पंचहिया । बीयाए सेडिगया छब्बीससका उ पणनउया ॥ १ ॥” उभयमीलने पञ्चविंशतिलेक्षा नरकावासानाम् २०००० कानवाः प्रदशे च प्रस्तटे एकैकस्यां दिशि आवलिकाप्रविष्टा नरकावासाः पञ्चविंशतिः विदिशि चतुर्विंशतिः मध्ये चैको नरकेन्द्रक इति सर्वसङ्ख्या सप्तनवतं शतं १९७, शेषेषु चाष्टसु प्रस्तटेषु प्रत्येकं क्रमेणाधोऽधोऽष्टकहानिः, तत्र च कारणं प्रागेवोक्तं, ततः सर्वसङ्ख्यया तत्रावलिकाप्रविष्टा नरकावासाश्चतुर्दश शतानि पञ्चाशीत्यधिकानि १४८५, शेषास्तु पुष्पाव| कीर्णकाञ्चतुर्दश लक्षा अष्टनवतिः सहस्राणि पञ्च शतानि पञ्चदशाधिकानि १४९८५१५, उक्तव - "पंचसया पणारा अडनमइ सहस्स दक्ख चोट्स य । तइयाए सेडिगया पणसीया चोहससया उ ।। १ ।।" उभय मीलने पञ्चदश लक्षा नरकावासानाम् १५००००० ।
प्रभायां सप्त प्रस्तटाः प्रथमे च प्रस्तटे प्रत्येकं दिशि षोडश षोडश आवलिकाप्रविष्टा नरकावासाः विदिशि पञ्चदश पश्वश मध्ये चैको नरकेन्द्रकः सर्वसङ्ख्या पञ्चविंशतिशतं १२५, शेषेषु षट्सु प्रस्तटेषु पूर्ववत् प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकदा निः, ततः सर्वसकाया तत्रावलिकाप्रविष्टा नरकावासाः सप्त शतानि सप्तोत्तराणि ७०७, शेषास्तु पुष्पावकीर्णका नव लक्षा नवनवतिः सहस्राणि द्वे इसे त्रिनवत्यधिके ९९९२९३, उक्तछ - "तेणडया दोणि सया नवनउइसहस्स नव य लक्खा य । पंकाए सेडिगया सत्त सत्रा हंसि सचहिया ॥ १ ॥” उभयमीलने नरकावासानां वश लक्षाः १०००००० । धूमप्रभायां पव प्रस्तटाः प्रथमे च प्रस्तटे एकैकस्यां दिशि नव नव आवलिकाप्रविष्टा नरकावासाः, विदिशि अष्टौ अझै मध्ये चैको नरकेन्द्रक इति सर्वसया एकोनसप्ततिः ६९, शेषेषु चतुर्षु प्रस्तटेषु पूर्ववत्मत्येकं क्रमेणाधोऽयोऽष्टकाष्टकानि:, ततः सर्वसया तत्रावलिकाप्रविष्टा नरकावासा द्वे शते पभाषा