________________
-
-
-
****
CANAKARSA
धिके २६५, शेषाः पुष्पावकीर्णका द्वे लश्क्षे नवनवतिः सहस्राणि सप्त शतानि पश्चत्रिंशदधिकानि २९९७३५, उक्तश्च-"सत्तसया पणतीसा नवनवइ [य] सहस्स दो य लक्खा य । धूमाए सेडिगया पणसट्टा दो सया होति ।। १ ॥" सर्वसमया तिस्रो लक्षाः ३००००० नरकावासानाम् | तमःप्रभायां त्रय: प्रस्तटाः, तत्र प्रथमे प्रस्तटे प्रत्येकं दिशि चत्वारश्चत्वार आवलिकाप्रविष्टा नरकावासा विदिशि त्रयस्रयो मध्ये चैको नरकेन्द्रक इति सर्वसङ्ख्यया एकोनत्रिंशत् २९, शेषयोस्तु प्रस्तटयोः प्रत्येक क्रमेणाधोऽधोडष्टकाष्टकहानिः, तर वायाऽऽमालित प्रपिछा मकसदरलाशपशि ६३, शेषास्तु नवनवतिः सहस्राणि नव शतानि द्वात्रिंशदधिकानि पुष्पावकीर्णकाः ९९५३२, अक्तच–'नवनउई य सहस्सा नव चेव सया हवंति बत्तीसा । पुढवीए छट्ठीए पइण्णगाणेस संस्खेवो ॥ १॥" उभयमीलने पयोनं नरकाबासानां लक्षम् ९९९९५ ॥ सम्प्रति प्रतिपृथिवि घनोदण्याद्यस्तित्वप्रतिपादनार्थमाह |–'अस्थि णं भंते!" इत्यादि, अस्ति भदन्त ! अस्याः प्रत्यक्षत उपलभ्यमानाया रजप्रभाया: पृथिव्या अधो धनः-स्त्यानीभूदोदक
उदधिधनोदधिरिति वा धन:-पिण्डीभूतो बात: घनवात इति का तनुवात इति या अवकाशान्तरमिति वा ?, अवकाशान्तरं नाम शुद्ध|माकाशं, भगवानाह-हन्त ! अस्ति, एवं प्रतिथिवि तावद्वाच्यं यावदधःसप्तम्या: ।।
इमीसे णं भंते ! रयणप्पभाए पुढवीए खरकंडे केवतियं याहल्लेणं पण्णते?, गोयमा! सोलस जोयणसहस्साई बाहल्लेणं पन्नते ॥ इमीसे णं भंते। रयणप्पभाए पुढवीए रयणकंडे केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! एक जोयणसहस्सं बाहल्लेणं पण्णते, एवं जाव रिट्टे । इमीसे णं भंते! रयः पु० पंकबहुले कंडे केवतियं याहल्लेणं पन्नत्ते?, गोयमा! चतुरसीतिजोयणसहस्साई बाहल्लेणं प
***
*