________________
पणत्ते । इमीसे णं भंते! रय० पु० आवबहुले कंडे केवतियं पाहल्लेणं पन्नत्ते, गोयमा! असीतिजोयणसहस्साई बाहल्लेणं पन्नत्ते । इमीसे णं भंते! रयणप्पभाए पु० घणोदही केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! वीसंजोयणसहस्साई बाहल्लेणं पण्णत्ते।इमीसे णं भंते! रय० पु० घणवाए केवलियं बाहल्लेणं पन्नत्ते?, गोयमा! असंखजाई जोयणसहस्साई पाहल्लेणं पण्णते, एवं सणुवातेऽपि
ओवासंतरेऽवि । सकरप्प भंते! पु० घणोदही केवतियं पाहल्लेणं पण्णते?, गोयमा! वीसं जोयणसहस्साई चाहल्लेणं पण्णत्ते । सकरप्प० पु० घणवाते केवइए बाहल्लेणं पण्णते?, गोयमा! असंखे जायणसहस्साई थाहलणं पाते, ए तणुवातेवि, ओवासंतरेवि जहा सकरप्प० पु० एवं जाव अधेसत्तमा ।। (सू० ७२)
मीसे णं भंते।' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः सम्बन्धि यत्प्रथमं खरं-खराभिधानं काण्डं तत् कियदाहल्येन प्रज्ञप्तम् ?, भगवानाह-गौतम! षोडश योजनसहस्राणि || 'इमीसे णमित्यादि, अस्था भदन्त ! रमप्रभायाः पृथिव्या - रखाभिधानं काण्डं तत् कियवाहल्येन प्रज्ञतम् !, भगवानाह-गौतम! एक योजनसहस्रं । एवं शेषाण्यपि काण्डानि वक्तव्यानि या-| |वद् रिप-रिपाभिधानं काण्डम् । एवं पङ्कबहुलाबहुलकाण्डसूत्रे अपि व्याख्येये, पङ्कबहुलं काण्डं चतुरशीतियोजनसहस्राणि | बाहल्येन, अबबहुलं काण्डमशीतियोजनसहस्राणि, सर्वसङ्ख्यया रजप्रभाया बाहल्यमशीतिसहस्राधिकं लक्षं, तस्या अघो घनोदधि: |विंशतिर्योजनसहस्राणि बाहल्येन, तस्याप्यधो घनवातोऽसोयानि योजनसहस्राणि याहल्येन, तस्याप्यधोऽसयेयानि योजनसहस्राणि