________________
वनुनातो बाहुल्येन तस्याप्यधोऽसयेयानि योजनसहस्राणि बाहल्येनावकाशान्तरम् । एवं शेषाणामपि पृथिवीनां घनोदध्यादयः प्रत्येकं तावद्वक्तव्या यावदधः सप्तम्याः ||
इमीसेर्ण भंते! रयणप० पु० असीउत्तरजोयण ( सय ) सहस्सबाहल्लाए खेतच्छेएणं ब्रिजमाणीए जति दवाई काल नीललोहितहालिहसुकिल्लाई गंधतो सुरभिगंधाई दुभिगंधाई रसतो तित्तकडुक साय अंबिलमहुराई फासतो कक्खडम उयगरुयलहु सीतउसिणणिलुखाई संत्राणतो परिमंडलवतंसच उरंसआयमसंठाणपरिणयाई अन्नमन्नबद्धाई || अण्णमण्णपुट्टाई अण्णमण्णओगाढाई अण्णमण्णसिणे हपडिबद्धाई अण्णमण्णघडत्ताए चिर्हति ?, हंता अस्थि । इमीसेणं भंते! रयणप्प भए पु० खरकंडस्स सोलसजोयणसहस्सवाहलस्स खेत्तच्छेएणं छिजमाणस्स अस्थि वाई वण्णओ काल जाव परिणयाई ?, हंता अन्थि । इमीसे णं स्यणप्प० पु० रयणनामस्स कंडस्स जोयणसहस्सबाहलस्स खेत्तच्छेएणं छिज० तं चैव जाव हंता अत्थि एवं जाव रिट्ठस्स, इमीसे णं भंते! रयणप्प० पु० पंकबहुलस्स कंडस्स उरासीतिजोयणसहस्सबाहल्लरस से तं चे, एवं आवबहुलस्सवि असीतिजोयणसहस्साहस्स । इमीसे गं भंते । रयणप्प० पु० घणोafare वीसं जोयणसहस्सवाहलस्स खेप्तच्छेद्रेण तहेव । एवं घणवातस्स अंसखे जोयणसहस्सबाहल्लस्स तहेव, ओवासंतरस्सवि तं चैव ॥ सकरपभाए णं भंते । पु० बत्तीसुत्तरजोयणसतस