________________
-%
10
e
ES
*
*
कुमारराया परिवसति महिडीए जाव पभासेमाणे, से णं चत्तालीसाए भवणाबाससयसहस्साणं सेसं तं चेव जाव विहरई' इति निग-|| दसिद्धं ॥ पर्षनिरूपणार्थमाह-'भूयाणंदस्स णमित्यादि प्राग्वत् नवरमत्राभ्यन्तरिकायां पर्षदि पञ्चाशद्देवसहस्राणि मध्यमिकायां ||३|| पष्टिदेवसहस्राणि बारायां सप्ततिर्देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्पदि पञ्चविंशे द्वे देवीशते मध्यमिकायां परिपूर्णे द्वे देवीशते बा.| मायां पचासप्ततं देवीशतं, तथाऽभ्यन्तरिकायां पर्षदि देवानां स्थितिर्देशोनं पस्योपमं मध्यमिकायां सातिरेकमर्द्धपल्योपमं बाझायामर्द्धपस्योपस, तथाऽभ्यन्तरिकायां पदि देवीनां स्थितिर पल्यापमं मध्यमिकायां देशोनमर्द्धपल्योपमं बाह्यायां सातिरेक चतुर्भागपल्योपमं, शेषं प्राग्वत् । “अवसेसाणं वेणुदेवाईणं महाघोसपज्जवसाणाणं ठाणपयवत्तब्बया भाणियन्या' इति, 'अवशेषाणां नागकुमारराजव्यतिरिक्तानां वेणुदेवादीनां महाघोषपर्यवसानानां स्थानाख्यप्रज्ञापनागतद्वितीयपवक्तव्यता भणितव्या, सा चैवम्-'कहि णं भंते ! सुवनकुमाराणं देवाणं भवणा पण्णत्ता? कहि णं भंते ! सुवण्णकुमारा देवा परिवसंति, गोयमा!श्मीसे रयणप्पभाए पुढवीएअसीउत्तरजोयणसयसहस्सबाहलाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेद्रावि एग जोयणसहस्सं वज्जेत्ता मझे अदृहत्तरे जोयणसयस हस्से, एत्व णे सुवण्णकुमाराणं देवाणं बावचरी भवणावाससयसहस्सा भवतीतिमक्खायं, ते णं भवणा बाहिं वट्टा जाब पडिरूवा, एत्थ णं सुवण्णकुमाराणं देवाणं भवणा पण्णता, तत्थ गं बहवे सुवण्णकुमारा देवा परिवसंति महिडिया सेसं जहा ओहियाणं जाव विहरंति, वेणुदेवे वेणुदाली एत्थ दुवे सुवण्णकुमारिदा सुवण्णकुमाररायाणो परिवति महिड़िया जाब विहरति । कहि णं भंते ! दाहिजिल्लाणं सुवण्णकुमाराणं भवणा पण्णत्ता? कहि ण मंते! दाहिणिल्ला सुवण्णकुमारा देवा परिवसंति?, गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहुल्लाए उरि एगं जोयणसयसहस्सं ओगाहिता हेहा चेगे जोयणसहस्सं वजेचा मजसे अट्ठहसरे
*
%
94%
%
-
८-*