________________
जोयणसय सहस्से, एत्थ णं दाहिणिल्लाणं सुवण्णकुमाराणं अट्ठत्तीसं भवणावाससय सहस्सा भवतीतिमक्खायं, ते णं भवणा बाहिं वहा जाव पढिरुवा, एत्थ णं दाहिं जिल्लाण सुकुमारार्ण भवन ग्णता, एत्थ गं बहवे दाहिणिला सुवण्णकुमारा परिवसंति, वेणुदेवे एस्थ सुवण्णकुमारिंदे सुवण्णकुमारराया परिवसति महिडिए जान पभासेमाणे, से णं तत्थ अहन्तीसाए भवणावास सय सदस्साणं जाव विहरति ।" पर्षद्वक्तव्यताऽपि धरणवनिरवशेषा वक्तव्या । 'कहि णं भंते! उत्तरिहाणं सुवण्णकुमाराणं भवणा पन्नता ? कहि णं भंते! उत्तरिल्ला सुवण्णकुमारा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवी जाव मझे अट्ठहत्तरे जोषणसयस हस्से, एत्थ णं उत्तरिलाणं सुत्रष्णकुमाराणं देवाणं चोत्तीसं भवणावासस्यसहस्सा भवतीतिमक्खायं, ते णं भवणा वादि वा जाव पटिरुवा, एत्थ णं बहवे उत्तरिला सुवण्णकुमारा देवा परिवर्तति मद्दिड्डिया जाव विहरति, वेणुदाली य एत्थ सुत्रष्णकुमारिंदे सुवण्णकुमारराया परिवसति महिडिए जाव पभासे ०, ( से णं) तत्थ चोत्तीसार भवणावासस्य सहस्ताणं सेसं जहा नागकुमाराणं ।” पर्षद्वक्तव्यताऽपि भूतानन्दवनिरवशेषा वक्तव्या । यथा सुवर्णकुमाराणां वक्तव्यता भणिता तथा शेषाणामपि वक्तत्र्या, नवरं भवननानात्वमिन्द्रनानात्वं परिमाणनानात्वं चैताभिर्गाथाभिरनुगन्तव्यम् – “ध उसट्ठी असुराणं चुलसीई चैव होइ नागाणं । बावन्तरिं सुवण्णे वाकुमाराण उई ॥ १ ॥ दीवदिसाउद्दीणं विज्जुकुमारिथमियमम्गीगं । छण्डंपि जुयलयाणं वाचत्तरिमो सयसहस्सा ॥ २ ॥ चोत्तीसा १ चोयाला २ अ. इत्तीसं ३ च सयसहस्साई । पण्णा ४ चत्तालीसा १० दाहिणतो होंति भवणाई || ३ || तीसा १ चचालीसा २ चोत्तीसं ३ नेव सय सदस्साई | छायाला ४ छत्तीसा १० उत्तरतो होंति भवणाई ॥ ४ ॥ चमरे १ धरणे २ तह वेणुदेव ३ हरिकंत ४ अग्गिसीद्दे ५ य। पुण्णे ६ जलकंते या अनिए ८ लंबे य ९ घोसे य १० ॥ ५ ॥ बलि १ भूयानंदे २ वेणुदालि ३ हरिस्सह ४ अग्गिमाणक