________________
5-4
५ विसिट्टे ६ | जलप्पभ अमियवाहण ८ पभंजणे ९घेव महयोसे १०॥ ६ ॥ चउसही सट्ठी खलु उस सहस्सा ए असुरवजाणं । सामाणिया 5 एए चउरगुणा आयरक्खा ॥७॥" पर्षद्वक्तव्यताऽपि दाक्षिणात्यानां धरणवन, उत्तराणां भूतानन्दवत् , तथा चाह"परिसाओ सेसाणं भवणवईणं दाहिणिल्लाणं जहा धरणस्स, उत्तरिल्लाणं जहा भूयाणंदस्से"ति ॥ तदेवं भवन(पति वक्तव्यतोक्ता, सम्प्रति वानमन्तरवक्तव्यतामभिधित्सुराइ..
कहि णं भंते! वाणमंतराणं देवाणं भवणा (भोमेजा गगरा) पण्णत्ता?, जहा ठाणपत्रे जाव विहरंति ॥ कहि णं भंते! पिसायाणं देवाणं भवणा पण्णत्ता?, जहा ठाणपदे जाव विहरति कालमहाकाला य तत्थ दुवे पिसायकुमाररायाणो परिवसंति जाव विहरैति, कहि णं भंते! दाहिणिलाण पिसायकुभाराणं मा विहति काले य एत्थ पिसायकुमारिंदे पिसायकुमारराया परिवसति महटिए जाव विहरति ॥ कालस्स णं
सायकुमाररपणो कति परिसाओ पण्णसाओ?, गोयमा! तिण्णि परिसाओ पण्णसाओ, तंजहा-ईसा तुडिया बढरहा, अम्भितरिया ईसा मज्झिमिया तुडिया याहिरिया दढरहा । कालस्स गं भंते ! पिसायकुमारिंदस्स पिसायकुमाररपणो अभितरपरिसाए कति देषसाहस्सीओ पण्णसाओ? जाव बाहिरियाए परिसाए कइ देविसया पण्णता?, गो० कालस्स णं पिसायकुमारिदस्स पिसायकुमाररायस्स अभितरियपरिसाए अट्ट देवसाहस्सीओ पण्णताओ मज्झिमपरि