________________
भवणा पन्नत्ता, एत्य गं बहवे दाहिणिला नागकुमारा परिवसंति महिड्डीया जाव बिहरंति, धरणे एत्व नागकुमारिंदे नागकुमारराया परिवसइ महिडीर जान पभासेमाणे, से तत्थ चोपालीसाए भवणावासलयसहसाणं छह सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्इं लोगपालाणं छण्हं अमामहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्ड अणियाणं सत्तण्हं अणिया हिवईण चरची|साए आयरक्सदेवसाइस्तीणं अण्णेसिं च बहूर्ण दाहिणिल्लाणं नागकुमाराणं देवाणं देवीण य आहेवचं जाव विहरंति" पाठसिद्ध । सम्प्रति पर्वनिरूपणार्थमाह-'धरणस्स णं भंते।' इत्यादि, प्राग्वत् , नवरमत्राभ्यन्तरपर्षदि षष्टिदेवसहस्राणि मध्यमिकायां सप्ततिदेवसहस्राणि बाह्यायामशीतिदेवसहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि पञ्चसप्ततं देवीशत, 'मज्झिमियाए परिसाए पण्णासं देविसतं पण्णत्त' मध्यमिकायां पर्षदि पञ्चाशं देवीशतं माह्यायां पञ्चविंशं देवीशतं, तथाऽभ्यन्तरिकायां पर्पदि देवानां स्थितिः सातिरेकम
छपल्योपमं मध्य मिकायामर्द्धपल्योपमं बाह्यायां देशोनमर्द्धपल्योपमं, तथाऽभ्यन्तरिकायां पर्षदि देवीनां स्थितिर्देशोनमर्द्धपल्योपमं । ४ मध्यमिकायां सातिरेकं चतुर्भागपल्योपमं बाह्यायां चतुर्भागपल्योपमं शेषं प्राग्वत् ॥ 'कहिणं भंते। उत्तरिल्लाणं नागकुमारार्ण
भवणा पणत्ता जहा ठाणपदे जाव विहरइत्ति, क भदन्त ! उत्तराणां नागकुमाराणां भवनानि प्राप्तानि? इत्यादि यथा प्रज्ञापनार्या स्थानाख्ये पदे तथा वक्तव्यं यावद्विहरतीति पर्द, तश्चैवम्-'कहिणं भंते! उत्तरिल्ला नागकुमारा परिवसन्ति ?, गोयमा! जं. बुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एग जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहरसं बजेत्ता मझे अट्टह्त्तरे जोयणस्यसहस्ते, एत्थ णं उत्तरिल्लाणं नागकुमाराणं चत्तालीसं भवणावाससयसहस्सा हवंतीतिमक्खाय, ते पं भवणा बादि बट्टा सेसं जहा दाहिणिल्लाणं जाव विहरति, भूयाणंदे एत्थ नागकुमारिंदे नाग