________________
२९
देवादीणं महाघोस पज्जवसाणाणं ठाणपदव सव्वया णिरवयवा भाणियन्वा, परिसातो जहा धरणभूताणंदाणं (सेसाणं भवणघणं) दाहिणिल्लाणं जहा धरणस्स उत्तरिल्लाणं जहा भूतार्णवस्स, परिमाणपिठितीचि ॥ ( सू० १२० )
'कहि णं भंते! नागकुमाराणं देवाणं भवणा पण्णत्ता ?" इत्यादि क भदन्त ! नागकुमाराणां देवानां भवनानि प्रप्तानि १, एवं यथा प्रज्ञापनायां स्थानाख्ये द्वितीयपदे तथा वक्तव्यं यावद् दाक्षिणात्या अपि प्रष्टव्या यावद्धरणोऽत्र नागकुमारेन्द्रो नागकुमारराजः परिवसति यावद्विहरति, तचैवम् हि पं भंते! नागकुलारा देत ? गोमा ! इसीसे रयणप्पभाए पुढचीए असीउत्तर जोयणसयस हस्सबाहल्लाए उवरिं एवं जोयणसहस्सं ओगाहिता हिट्टात्रि एगं जोयणसहस्सं वज्जेत्ता सज्झे अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं नागकुमाराणं देवाणं चुलसी भवणावास सय सहस्सा भवतीतिमवखायं, ते णं भवणा वाहिं बट्टा जाव पढिरुवा, एत्थ णं नागकुमाराणं देवानं भवणा पण्णत्ता, तत्थ गं बहवे नागकुमारा देवा परिवसंति महिडीया महज्जुतिया, सेसं जहा ओहियाणं जाव विहरंति, घरणभूयाणंदा एत्थ दुबे नागकुमारिंदा नागकुमाररायाणो परिवसंति महिड्डीया सेसं जहा ओहियाणं जाव विहरंति कहि णं भंते! दाहिणिल्लाणं नागकुमाराणं देवाणं भवणा पण्णत्ता ? कहि णं भंते! दाहिणिल्ला नागकुमारा देवा परिवसंति ?, गोयमा ! जंबुद्दीचे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीले रयणप्पभाए पुढवीए असीउत्तरजोयणसय सहरसबाहल्लाए उनरिं एगं जोयसहस्सं ओगाईत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयस हस्से, एत्थ णं दाहिणिहाणं नागकुमाराणं देवाणं चोयालीस भवणावाससय सदस्सा भवतीति मक्खायं, ते णं भवणा बाहिँ बट्टा जान पडिरुवा, एत्थ णं दाहिणिल्झाणं नागकुमाराणं देवाणं
1