________________
मूले बारस जोयणाएं विक्खंभेणं मज्झे अह जोयणाई आयामविक्खभेणं वरं चत्तारि जोयणाई आयामविक्खमेणं मूले सातिरेगा सत्ततीसं जोयणाई परिक्खेवेणं मज्झे सातिरेगा पणुवीसं जोयणाई परिक्खेत्रेणं उचरिं सामिरेगाई बारस जोगणाएं परिक्लेषेणं मूले विच्छिन्ने मझे संखिते उपि तणुए गोपुच्छसंठाणसंठिए सव्वजंचूणयामए अच्छे जाव पडिबे, से णं एगाए पउमचरइयाए एगेणं वणसंडेणं सव्वतो समता संपरिक्खित्ते दोषि वण्णओ ॥ तस्स சு कूडस्स उवरि बहुसमरमणिजे भूमिभागे पण्णत्ते जाव आसमंति० ॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झसभाए एवं सिद्धायतणं कोसत्यमाणं सच्चा सिद्धायतणवत्तवया । जंबू णं सुदंसणाए पुरस्थिमस्स भवणस्स दाहिणेणं दाहिणपुरस्थिमिस्स पालायवडेंसगस्स उत्तरेणं एत्थ णं एगे महं कूडे पण ते तं चेव पमाणं सिद्धायतणं च । जंबू णं सुदंसणाए दाहिणिल्लस्स भवणः पुरत्थिमेणं वाहिणपुरस्थिमस्स पासायवडेंसगस्स पञ्चस्थिमेणं एत्थ णं एगे महं कूडे पण्णत्ते, दाहिणस्स भवणस्स परतो दाहिणपचत्थिमिलस्स पासायवर्डिंसमस्स पुरस्थिमेणं एत्थ णं एगे महं कूडे जंबूतो पचस्थिमिलस्स भवणस्स वाहिणेणं दाहिणपच थिमिलस्स पासायवडेंसगस्स उत्तरेणं एत्थ णं एगे महं कूडे प० तं चैत्र पमाणं सिद्धायतणं च जंबूए पचस्थिमभवणउत्तरेणं उत्तरपचत्थिमस्स पासायवडेंसगस्स दाहिणेणं एत्थ णं एगे महं